SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ सृणिं सरोजं मुसलासिखेट-खट्वाङ्गमप्युज्वलमादधानं। शितिं यजे राक्षस देवमश्व-यानं तृतीया दिवसाधिनाथम्।।3।। ॐ आं क्रों ह्रीं राक्षसाय इदं अयं गृहाण-गृहाण स्वाहा। गारुत्मताभं जलजा भयासि-खे फलं दानमुपादधानम्। व्याघ्राधिरूढं नधृतं यजामि, यज्ञे चतुर्थी दिवसाधिनाथम्।।4।। ॐ आं क्रों ह्रीं नधृताय इदं अध्यं गृहाण-गृहाण स्वाहा। कान्त्या शरीरस्य शरद्दिनेश, कान्ति हसन्तं श्रुणिपाशहस्तम्। सर्पासनं पन्नगदेवमर्चे, जिनक्रतौ वांछित पञ्चमीशम्।।5।। ऊँ आं क्रों ह्रीं पन्नगाय इदं अध्यं गृहाण-गृहाण स्वाहा। खड्गं फरीमं कुशमक्षमाला, कशांकदानं डमरूं तथैव। यजेसुरं कुञ्जर शत्रुपत्रं, द्वितीयं नन्दाधिपतिं सुनील।।6।। ऊँ आं क्रों ह्रीं अनुराय इदं अयं गृहाण-गृहाण स्वाहा। पाशांकुशांभोजफलप्रदाना, भयांकहस्तं तुरगाधिरूढ़। वेणुप्रकाशं वरसप्तमीशं, सन्तर्पयामः सुकुमारदेव।।7।। ऊँ आं क्रों हीं सुकुमाराय इदं अध्यं गृहाण-गृहाण स्वाहा। कृपाणमेकत्रफलं च खेट, हस्ते प्रशस्ते नियतं दधानः। पिताज़ते वा जगतः पतिर्वा, सत्वस्य पातानिशमष्टमीशः।।8।। ऊँ आं क्रों ह्रीं पितृदेवाय इदं अध्यं गृहाण-गृहाण स्वाहा। 392
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy