SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ शूलं कपालं च दधत् त्रिनेत्रः, सिंहाधिरूढ़ो नवमीदिनेशः। बालार्कसंकाशतनु प्रकाशः श्रीविश्वमाली भवतु प्रपूज्यः॥9॥ ऊँ आं क्रों ह्रीं विश्वमालिदेवाय इदं अध्यं गृहाण-गृहाण स्वाहा। कपाल खड्गोज्वल खेटबाण, चापाभयाम्भोरुहमुद्वहन्तम्। द्वितीय पूर्णाधिपमिन्दुगौरं, मयूरवाहं चमरं समर्चे।।10। ॐ आं क्रों ह्रीं चमरदेवाय इदं अध्यं गृहाण-गृहाण स्वाहा। शरासबाणोग्रकृपाणखेट-दानाङकृशैरुल्लसितोग्रहस्तः। वेरोचणो वेणुनिभोऽस्तु पूज्य, एकादशीशः पृथु पोत्रिवाहः।।11।। ॐ आं क्रों ह्रीं वैरोचनाय इदं अध्यं गृहाण-गृहाण स्वाहा। बाणं शराशं च कृपाणपूत्रीं, खेटं च हस्तैर्दधतं चतुर्भिः। यजे महाविद्युतमिन्दवर्णं, तं द्वादशेश वर हंसवाह।।12।। ऊँ आं क्रों ह्रीं महाविद्युत्देवाय इदं अध्यं गृहाण-गृहाण स्वाहा। मार: फरी खड्गधनुः शशांक-हस्तस्त्रयोदश्यधिपः प्रवीरः। गवेन्द्रवाहः शुभनीलवर्णो, जिनेन्द्रयज्ञे परिपूज्यतेऽद्य।।13।। ॐ आं क्रों ह्रीं मारदेवाय इदं अध्यं गृहाण-गृहाण स्वाहा। गदाकुठारीफलमुद्रांक-हस्तं चतुर्दश्यधिपं महान्तम्। विश्वेश्वरं विश्वदृशो जिनस्य, यजे सुवर्णप्रभमर्चयामि।।14।। ऊँ आं क्रों ह्रीं विश्वेश्वराय इदं अध्यं गृहाण-गृहाण स्वाहा। 393
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy