SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ बिभर्ति या पुस्तकमिष्टदानं सव्यापसव्येन करद्वयेन। भद्रासनामाश्रितवर्धमानां सिद्धायिकां सिद्धिकरीं यजे ताम् ॥24॥ ॐ आं क्रों ह्रीं महावीर जिनस्य शासनयक्षि सिद्धायिनिदेव्यै इदं अघ्यं गृहाण-गृहाण स्वाहा। अथ तृतीय वलये मध्ये पंचदशतिथिदेवाः - नवग्रहाऽर्चना आवनादि पुरःसर तिथिदेवताः, नवग्रहदेवता प्रत्येक पूजा प्रतिज्ञापनाय तृतीयवलये पुष्पाक्षतान् क्षिपेत्। स्थापना नन्दां च भद्रां च जयां च रिक्तां, पूर्णां च भूयो भुवि वर्तयन्ति। ये ताननेकान्त सुपक्षपक्षान्नयक्षेण यक्ष प्रमुखान्प्रयक्ष्ये।। ॐ आं क्रों ह्रीं पञ्चदश तिथि देवा ! अत्र अवतर अवतर संवौषट् आह्वाननम्। ॐ आं क्रों ह्रीं पञ्चदश तिथि देवा ! अत्र तिष्ठ तिष्ठ ठः ठः स्थापनम्। ॐ आं क्रों ह्रीं पञ्चदश तिथि देवा ! अत्र मम सन्निहितो भव भव वषट् सन्निधिकरणम्। अर्थ प्रत्येकाय यक्षं यजेऽहं सगतं सुपक्षं, पक्षे च पक्षे प्रतिपद्दिनेशम्। कोदण्डबाणा भयदानपाशं, पद्मांकंहस्तं धवलोज्ज्वलांगम्॥1॥ ॐ आं क्रों ह्रीं प्रतिपदयक्षाय इदं अध्यं गृहाण-गृहाण स्वाहा। यजामि वैश्वानरमर्कभासं, त्रिशूलदानाभयमक्षमालं। कपालमज्वं दधतं करीन्द्र-वाहं द्वितीया दिवसाधिनाथम्॥2॥ ॐ आं क्रों ह्रीं वैश्वानराय इदं अध्यं गृहाण-गृहाण स्वाहा। 391
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy