SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ यह स्तोत्र पढ़कर हृदय स्थित सिंहासन के ऊपर पुष्पांजलि क्षेपण करें। अथ स्थापना मोक्ष सौख्यस्थ कर्तृणां, भोक्तृणां शिवसम्पदाम्। आह्वाननम् प्रकुंर्वऽहं, जगच्छान्ति-विधायिनाम्।। ऊँ ह्रीं श्रीं क्लीं महाबीजाक्षरसम्पन्न! श्री वृषभजिनेन्द्रदेव! मम हृदये अत्र अवतर अवतर संवौषट् आह्वानम्। देवाधिदेवं वृषभं जिनेन्द्र, इक्ष्वाकुवंशस्य परं पवित्रं। संस्थापयामीह पुरः प्रसिद्ध, जगत्सुपूज्यं जगतां पतिं च।। ॐ ह्रीं श्रीं क्लीं महाबीजाक्षरसम्पन्न श्री वृषभजिनेन्द्रदेव! मम हृदये तिष्ठ तिष्ठ ठः ठः स्थापनम्। कल्याणकर्ता, शिवसौख्यभोक्ता, मुक्तेः सुदाता, परमार्थयुक्तः। यो वीतरागो, गतरोषदोषः, तमादिनाथं निकटं करोमि।। ऊँ ह्रीं श्रीं क्लीं महाबीजाक्षरसम्पन्न श्री वृषभजिनेन्द्रदेव मम हृदय समीपे सन्निहितो भव भव वषट्। सन्निधिकरणम्। अथाष्टकर्म (मन्दाक्रान्ता वृत्तम्) गाङ्गेया यमुना हरित्सुसरिताम्, सीता-नदीया तथा। क्षीराब्धि प्रमुखाब्धि-तीर्थ महिता, वीरस्य हैमस्य च।। अम्भोजीय-पराग-वासित-महद्गन्धस्य धारा सती। देया श्री जिनवाद-पीठ-कमलस्याग्रे सदा पुण्यदा।। ओं ह्रीं परमशान्तिविधायकाय हृदयस्थिताय श्री वृषभजिनचरणाय जलम् निर्वपामीति स्वाहा। श्रीखण्डाद्रिगिरौ भवेन गहने, ऋक्षैः सुवृक्षैर्घनैः। 36
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy