SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ श्रीखण्डेन सुगन्धिना भवभृतां, सन्ताप-विच्छेदिना।। काश्मीरप्रभवैश्च कुङ्कुमरसे:, घुष्टेन नीरेण वै। श्रीमाहेन्द्र-नरेन्द्र-सेवितपदं, सर्वज्ञदेवं यजे ॥ ओं ह्रीं परमशान्तिविधायकाय हृदयस्थिताय श्री वृषभजिनचरणाय चन्दनम् निर्वपामीति स्वाहा। श्रीशाल्युद्भवतन्दुलैः सुविलसद्-गन्धैर्जलल्लोभकैः । श्रीदेवाब्धि - सरूप- हार-धवलैः नेत्रैर्मनोहारिभिः ।। सौधौतै-रतिशक्ति-जातिमणिभिः, पुण्यस्य भागरिव। चन्द्रादित्य-सम-प्रभं प्रभुमहो, सञ्चर्चयामो वयम।। ओं ह्रीं परमशान्तिविधायकाय हृदयस्थिताय श्री वृषभजिनचरणाय अक्षतं निर्वपामीति स्वाहा। मन्दाराब्ज-सुवर्णजाति-कुसुमैः, सेन्द्रीयवृक्षोद्भवैः। येषां गन्धविलुब्ध-मत्त-मधुपैः, प्राप्त प्रमोदास्पदम्।। मालाभिः प्रविराजिभिः जिन ! विभोर्देवाधिदेवस्य ते। सञ्चर्चे चरणारविन्द युगलं, मोक्षार्थिनां मुक्तिदम्।। ओं ह्रीं परमशान्तिविधायकाय हृदयस्थिताय श्री वृषभजिनचरणाय पुष्पम् निर्वपामीति स्वाहा। शाल्यन्नं घृतपूर्ण सर्पिसहितं, चक्षुर्मनोरञ्जकम्। सुस्वादु त्वरितोद्भवं मृदुतरं, क्षीराज्यपक्वं वरम्।। क्षुद्रोगादिहरं सुबुद्धिजनकं, स्वर्गापवर्गप्रदम्। नैवेद्यं जिन-पाद-पद्मपुरतः, संस्थापयेऽहं मुदा ॥ ओं ह्रीं परमशान्तिविधायकाय हृदयस्थिताय श्री वृषभजिनचरणाय नैवेद्यम् निर्वपामीति स्वाहा। 37
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy