SearchBrowseAboutContactDonate
Page Preview
Page 1359
Loading...
Download File
Download File
Page Text
________________ श्री वास्तु विधान (रचयिता - पं. विमलकुमार सोरया) अर्हत्पूजा (आर्या) विदधामि सलिलमलयजकुसुमैः संपूर्णपाणिपत्रेण। आह्वाहानस्य करणं स्थि तिकरण सन्नि धि करण।। ऊँ ह्रीं अर्हत्परमेष्ठिन् अत्र अवतार अवतरत संवौष्ट्र। (आह्वान) ऊँ ह्रीं अर्हत्परमेष्ठिन् अत्र तिष्ठ तिष्ठ ठः ठः। (स्थापनम्) ऊँ ह्रीं अर्हत्परमेष्ठिन् अत्र मम सन्निहितो भव भव वषट् सन्निधापनम्। (सन्निधिकरणम्) अष्टकम् गंगादितीर्थह्वददिव्यतोयै र्गागेयमुख्योज्वलकुंभ पूर्णः। शीतांशुशीतैर्भवतापहारैः संपूजयानौ जिनपादपदमौ।। ऊँ ह्रीं अर्हत्परमेष्ठिने जलं निर्वपामीति स्वाहा॥1॥ काश्मीर कालागरु पुष्पकरें व्यामिश्रितात्युक्तम् मगंध सारैः तापापनोदैः सुरभीकृताशैः संपूजयामो जिनपादपद्मौ।। ऊँ ह्रीं अर्हत्परमेष्ठिने गन्धन निर्वपामीति स्वाहा।।2।। शालीयशुभ्राक्षतमंजु पूंजैराविष्कृताराधन पुण्यपुजैः। पाथेयभूतैः सुदृशां सुमार्गे संपूजयामो जिनपादपद्यौ।। ऊँ ह्रीं अर्हत्परमेष्ठिने अक्षतान् निर्वपामीति स्वाहा।।3।। 1359
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy