SearchBrowseAboutContactDonate
Page Preview
Page 1360
Loading...
Download File
Download File
Page Text
________________ आध्राणनप्रीणनकरिपरि सौरम्य संतपिंतसर्वलोकैः। सत्पुष्पमाल्यैः ध्रितपुय्पलिऽभिः संपूजयामो जिनपादपद्यौ।। ऊँ ह्रीं अर्हत्परमेष्ठिने पुष्पम् निर्वपामीति स्वाहा।।4।। सुभक्ष्यसंव्यंजनसोपदंशैः शेषार्थतालस्थित शलिवद्भिः। सौरम्यवन्दिमधुरैः सदुब्णैः संपूजयामौ जिनपादपद्मौ।। ऊँ ह्रीं अर्हत्परमेष्ठिने चरुं निर्वपामीति स्वाहा।।5।। कर्परधुलिकृतगर्भसर्पि रम्याक्तवीतज्वलितप्रदीपैः। सदुज्वलैत तमः समूहैः संपूजयामो जिनपादपद्मौ।। ऊँ ह्रीं अर्हत्परमेष्ठिने दीपम् निर्वपामीति स्वाहा।।6।। ककेलिजातोफल पत्रकादि गंधोत्वण दृव्य कृतौद्ध धूपैः। अंगार संगप्रथवत्रधूपैः संपूजयामौ जिनपादपद्यौ।। ऊँ ह्रीं अर्हत्परमेष्ठिने धूपम् निर्वपामीति स्वाहा।।7।। जम्बीर जम्बू कदलीकपित्थ, नारगंधात्री सहकार पूर्वैः। फलोत्करैः पुण्यफलोपमानेः संपूजयामौ जिनपादपद्यौ।। ॐ ह्रीं अर्हत्परमेष्ठिने फलम् निर्वपामीति स्वाहा।।8।। वागंर्धपूर्वैर्वरवस्तुजातैः सिद्धार्थ दूर्वादिसु मंगललैश्च। पवित्र पात्रे रचितं महाध्यं निवर्तयामाः पुरतो जिनस्य।। अध्य।। शान्ति करोतुं सततं पतिनां गणस्य। शान्ति करोतुं सततं जिन भक्तिकानां, शान्ति करोतुं सततं जनस्य दातुः शान्ति करोतुं सततं कृतशान्तिधारा।। 1360
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy