SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानमंजरी टीका. आश्चर्याय भवन्ति, “ तत्त्वदृशः ” तत्त्वज्ञानिनः तत्र राजमंदिरे अश्वेभवनात् करितुरगवनात् कोऽपि भेदः न, अनंतज्ञानानंदाद्वैतात्मानुभवरक्तो वनं नगरतुल्यं जानीते ॥ ६ ॥ भस्मना केशलोचन, वपुधृतमलेन वा। महान्तं बाह्यदग बत्ति, चित्साम्राज्येन तत्त्ववित् ॥७॥ ___व्या०-भस्मनाइति- बाह्यदृग् " बाह्यदृष्टिः “ भस्मना केशलोचेन " केशाकर्षणेन “ वपुषा " शरीरेण धृतो मलो येन तेन महत्वं सावत्वं आचार्यत्वं वेत्ति. महत्त्वस्वरूपापरिज्ञानी जानाति “ नचवित " तत्त्वज्ञानी अरूपात्मस्वरूपावबोधी “ चित्साम्राज्येन ज्ञानपूर्णत्वेन रत्नत्रयीपरिणमनेन शुद्धाखंडानंदसाधनप्रवृत्या स्वगुणप्राग्भावेन महांतं " वेत्ति " जानाति । उक्तं च षोडशके बालः पश्यति लिङ्गं, मध्यमवृत्तिर्विचारयति वृत्तम् । आगमतत्त्वं तु बुधः, परीक्षते सर्वयत्नेन ॥ १ ॥ उत्तराध्ययनेऽपि-~नवि मुंडिएण समणो, न उँकारेण बंभणो । न मुणी रनवासेण, कुसचीरेण न तावसो ॥ १ ॥ समयाए समणो होई, बंभधेरेण बंभणो । नाणेण य मुणी होई. तवसा होई तावसो ॥ २ ॥ आत्मा सामायिक भवति, इत्यादि व्याख्यायां अतः आत्मज्ञानरमणविश्रामानुभवलीना अदीना मुनयो भवंति ॥ ७॥ न विकाराय विश्वस्यो-पकारायैव निर्मिताः। स्फुरत्कारुण्यपीयूष-वृष्टयस्तत्त्वदृष्टयः ॥ ८॥ For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy