SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४० तत्त्वदृष्टयष्टकम् . व्या०-न विकाराय इति-आचार्यैः गुरुभिः ग्रहणसेवनाशिक्षादानेन सूक्ष्मागमरहस्य शिक्षणेन यैः पाठकैः तत्त्वदृष्टयः पुरुषाः " निर्मिता " निष्पादिता “ विकाराय न ” रागद्वेषोपाधिद्धये न किंतु “ विश्वस्य ” त्रिभुवनस्य " उपकाराय " सदुपदेशदानशुद्धतत्त्वोपलंभाग्रुपकाराय निर्मिता इति भावना यथाऽनादिमिथ्यात्वासंयमग्रस्तानां वयं निर्यामकास्तथान्येऽपि यथार्थभावनदक्षा उपकाराय भविष्यति तेन एभ्यः श्रुतरहस्यं पाठितव्यं। उक्तं च विधिप्रपायां ॥ निजामउ भवणवत्तारणसधम्मजाणवत्तमि मोख्खपह सत्थवाहो अन्नाणंधा ण चख्खुध ॥ १ ॥ अत्ताणाणं ताणं नाहो, अनाहाणभवसत्ताणं, तेणं पुण्णसप्पुरिसगुरुअगच्छमारे नियुत्तोऽसि ॥२॥ इत्यादि । 'भदं बहुस्सुयाणं, बहुजनसहेह पुच्छणिज्जाणं ' । बहुश्रुताध्ययने-- समुदगंभीरसमा दुरासया; अचक्किया केणइ दुप्पहंसगा। सुयस्सपुणो विउलस्स ताइणो, खवित्तुं कम्मं गईमुत्तमं गया ॥१॥ इति तत्त्वदृष्टित्वं हितं न अनेकशास्त्रव्यायामे बहुश्रुतत्वं निश्चितसमयज्ञो बहुश्रुतः। उक्तं च संमतौ-- जो हेउवायपख्खम्मिहेऊउ आगमे य आगमिओ । सो समयपणओ, सिकंतविराहओ अन्नो ॥१॥ इति नयप्रमाणप्रमाणीकृतस्वपरसमयसाराः स्वरूपासारा निरुमोहप्रचारास्तत्त्वदृष्टयः किंभूता ? इत्याह स्फुरंती कारुण्यं भवसमुद्रतारणोपकारित्वलक्षणं यत् पीयूषं तस्य वृष्टिवर्षा यत्र ता इति जगज्जनतारणकरुणाऽमृतवृष्टिमया इत्यनेन कथं ते लोकाः तत्त्वविमुखाः विषयरक्ताः आत्मानं ध्वंसयन्ति ? जैनागमे सति च अनंतगुणपर्यायसत्तात्मके आत्मनि स्वभ्रांत्या रमंते १५२ For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy