SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्त्वष्यष्टकम् . भवस्य बीजं नरक-द्वारमार्गस्य दापिका । शुचां कन्दः कलेमूलं, दु:खानां खानिरङ्गना ॥ ३ ॥ अन्यशास्त्रेऽपि कान्ताकनकसूत्रेण, वेष्टितं सकलं जगत । तासु तेषु विरक्तो यो, द्विभुजः परमेश्वरः ॥ १ ॥ इत्यादि तत्त्वज्ञस्य नारी मोहहेतुत्वात भवबीजरूपा भाति ॥ ४ ॥ पुनः उपदिशति--. लावण्यलहरीपुण्यं, वपुः पश्यति बाह्यदर । तत्वदृष्टिः श्वकाकानां, भक्ष्यं कृमिकुलाकुलम् ॥५॥ व्या०-लावण्येति-" बायहम् ' लोकानुगतदृष्टिः “वपुः ॥ शरीरं " लावण्यलहरीपुण्यं : सौंदर्यलहरीपवित्रं पश्यति तत्त्वदृष्टिः सम्यग्ज्ञानी तत्तु " श्वकाकानां भक्ष्यं " कृमिकुलाकुलं कृमिमयं पश्यति । उक्तं च-- नवस्रोतः स्रवद्विस्ररसनिस्यन्दपिच्छले । देहेऽपि शौचसङ्कल्पो, महन्मोहविजृमितम ॥ १ ॥ अतः कर्मोपाधिजं शरीरमहितं बंधहेतुत्वात् नत्र रागाभाव एव वरम् ॥ ५ ॥ गजाश्वैर्भूपभुवनं, विस्मयाय बोहदृशः । तत्राश्वेभवनात्कोऽपि, लेदस्तत्त्वदृशस्तु न ॥ ६ ॥ व्या०-गजाश्चैरिति-"बहिर्दृशः' बहिदष्टेः नरस्य "भूपभुवनं" नृपगृहं " राजाश्चैः " वारणाशगोर्याप्पं . शिग्मयाय " For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy