SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ज्ञानगंजारी टीका. कमुरूपता अब साधनावसरे सा भूमिकाभेदतः भूमिकासुणस्थानावस्था तस्या भेवतो ध्यानाद्यवसरे ज्ञानं मुख्यतः अर्वाक्क्रयैव मुख्यतः तथा सर्वत्र साधनसामग्री यथायोगं कार्या । उक्तं भगवतीटीकायां जई जिणमयं पवज्जह, ता मा ववहारनिच्छ एमुयह । इक्केण विणा तित्थं, छिज्जई अन्ने उ त्तच्चं ॥ १ ॥ अतः साधनोद्यताः सर्वमपि स्वस्थाने स्थापयंति ॥७॥ सज्ञानं यदनुष्ठानं, न लितं दोषपङ्कतः । शुद्धबुद्धस्वभावाय, तस्मै भगवते नमः ॥ ८॥ Acharya Shri Kailassagarsuri Gyanmandir ८९ २७७ व्या० - सज्ञानमिति - यदनुष्ठानं यदाचरणं सज्ञानं सम्यग्ज्ञानयुक्तं, दोषा इहलोकाशंसापरलोकाशंसाकोधमानादयः तैः न लिप्तं नाश्लेषितं तस्मै भगवते पूज्याय नमः, किंभूताय भगवते, शुद्धबुद्धस्वभावाय, शुद्धः सर्वपुद्गलाश्लेषरहितः, बुद्धः ज्ञानमयः, स्वभावो यस्य स तस्मै इत्यनेन यथा सत्ता तथा निष्पत्रः निरावरणः सिद्धस्वभावः तस्य साधका ज्ञानक्रिया सावधाना, तत्र भावना अनादिघोषणाघोषितपरभावात्मबुद्धिरूपासद्ज्ञानपरभावास्वादनसंमिलित विभावाऽभ्रपटलतिरोमूततत्वज्ञान भानुबहूलीमूतमिथ्यात्वासंयममहामोह तिमिरांधीभूतभूतानां मध्ये केचन सदागमांजनतत्त्वपीतपानीयपानोत्पन्नसद्विवेकाः पश्यंति ज्ञानावरणादिकर्मच्छादितविभावमलतन्मयीभू तशरीरादिपुद्गलस्कंधैकताप्राप्तोऽपि मूर्त्तभावोऽपि छिन्नोऽपि अमूर्त्ताखंडज्ञानानंदानंताव्याबाधस्वरूपमात्मानं भुज्यमानविषया अपि रोचयंति स्वतत्त्वानुभवनं, नानोपायार्जितमपि त्यजति धनौषधविचित्रतोद्भूतं वर्जयंति स्वजनकवर्ग कोटि For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy