SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०८ देवचंद्रजीकृत नयचक्रसार. * असद्भाव के० अछतापणे अर्पित करीने तेवार पछी अन्य के० बीजा स्वपर्या यें पर्याय जे नास्ति पर्याय एबे सत्व के० छतापणे असत्व के ० अछतापणे युगपत् समकाले कहि यें, इहां संकेतिक शब्दने अभावें कहेवामां न आवे, अने ते कहा विना श्रोताने ज्ञान केम थाय ? ते माटे स्यात् पद ते अन्य भांगानी सापेक्षता माटे तथा सर्व धर्मनी समकालता जणाववा भाटे स्यात्नास्तिअवक्तव्य ए छठ्ठो भांगो जाणवो. एटले जीव पोताने स्वगुणे तो छतापणी सर्व पर्याय समकालनो अवक्तव्यपणो ए स्यात्नास्ति अवक्तव्य छठो भांगो थयो . मुख्यपणे गवेषी यें अस्तिपणो तथा पर तथा एकदेशे स्त्रपर्यायैः सद्भावेनार्पितः एकस्मिन् देशे परपर्यायैरसद्भावेनार्पितः अन्यस्मिंस्तु देशे स्वपरोभयपर्यायैः सद्भावासद्भावाभ्यां युगपदेकेन शब्देन वक्तुं विवक्षितः सन् असन् अवक्तव्यश्च भवति इति सप्तमो भङ्गः । एतेन एकस्मिन् वस्तुन्यर्पितानर्पितेन सप्तभङ्गी उक्ता ॥ For Private And Personal Use Only अर्थ | तथा एकदेशे स्वपर्यांयने छतापणे अर्पित करियें अने एकदेश परपर्यायने अछतापणे गवेषियें अने ते सर्व पर्याय समकालें भेला रह्या छे पण वचने कहेवाय नही एटले अस्तिपणो पण छे अने नास्तिपणो पण छे, ए सर्व धर्म समकालें छे, पण वचने गोचर थाय नही, ए अपेक्षायें स्यात् अस्ति स्यात् अवक्तव्य ए रीतें वस्तुनो परिणमन छे. ए सातमो भांगो जावो. ए सप्तभंगी अर्पित अनर्पितपणे कही. ते अर्पित एक धर्मज होय एम एक धर्मने विषे सप्तभंगी कही. ३६
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy