SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir देवचंद्रजीकृत नयचक्रसार. १०७ छे ते माटे स्यात् पूर्वक छे एम स्यात् अस्तिनास्ति ए चोथो भंगो जाणवो. तथा एकस्मिन् देशे स्वपर्यायैः सद्भावेन विवक्षितः अन्यत्र तु देशे स्वपरोभयपर्यायैः सत्वासत्वाभ्यां युगपदसंकेतिकेन शब्देन वक्तुं विवक्षितः सन् अवक्तव्यरूपः पञ्चमो भङ्गो भवति एवं जीवोपि चेतनत्वादिपर्यायैः सन् शेषैरवक्तव्य इति अर्थ | तथा एक देशें पोताने पर्यायें स्वद्रव्यादिकें छतापणे गवेषीयें अने अन्य के० बीजा देशोने विषे स्वपर ए बे पर्यायें सत्व छतापणे तथा असत्व - अछतापणें समकाले असंकेतपणे नामने अणकहे गवेषीयें तेवारें सत् के० अस्तिअवक्तव्यरूप भांगो उपजे अने ए भांगा छतां बीजा छ भांगा छे तेनी गवेषणा माटे स्यात् पद जोडीयें एटले स्यात् अस्ति अवक्तव्य ए पांचमो भांगो जाणवो. जेम जीवने विषे चेतनपणो सुखवीर्यगुणें अस्ति छे अने नास्तिपणे अस्तिनास्ति समकालपणे वचनगोचर न आवे ते स्यात् अस्ति अवक्तव्य. तथा एकदेशे परपर्यायैरसद्भावेनार्पितो विशेषतः अन्यैस्तु स्वपरपर्यायैः सद्भावासद्भावाभ्यां सत्यासत्वाभ्यां युगपदसंकेतिकेन शब्देन वक्तं विवक्षितकुंभोsसन वक्तव्यच भवति । अकुम्भो वक्तव्यश्च भवतीत्यर्थः देशे तस्याकुम्भत्वात् देशे अवक्तव्यत्वादिति षष्ठो भङ्गः अर्थ || तथा एकदेशें परपर्याय जे नास्ति पर्याय तेने ३५ For Private And Personal Use Only
SR No.008661
Book TitleShrimad Devchandra Part 1
Original Sutra AuthorN/A
AuthorBuddhisagar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year
Total Pages1084
LanguageHindi
ClassificationBook_Devnagari, Philosophy, & Worship
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy