SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ દેવપ્રાસાદ ૧૫૯ (૧૩) સિંહાલેકન-છાઘયુક્ત, ઉર્વભાગમાં સિંહકણ વાળા અને ઘંટાયુક્ત પ્રાસાદે સિંહાવકન શૈલિન ગણાય છે. (૧૪) રથારુઢા-જે પ્રાસાદ ગાડા (ર) ઉપર મૂકેલા હોય તેવી રીતનાં રથનાં ચક્રો જગતિમાં બનાવી ઉપર નિર્માણ કરેલા હોય તેવી શૈલિના પ્રાસાને સ્થાહ કે રથારૂઢ શૈલિના પ્રાસાદ કહે છે. પ્રાસાદની ચૌદ જાતિ હોવા છતાં મુખ્ય આઠ જાતિ नागरा द्वाविडाभव भूमिजा लतिनास्तथा । सरंध्रा विमानादिनोगराः पुष्पकाऽन्विताः ॥१॥ प्रासादा मिश्रकाभ्रेवमष्टौ जातिषु चोत्तमाः ॥ मर्थात् (१) नागर (२) द्रविड (3) भूमि (४) तिन (५) सांधार (6) विमान (૭) નાગરપુષ્પક અને (૮) મિશ્રક આ આઠ જાતિ બધી જાતિઓમાં ઉત્તમ ગણાય છે. ભારતના કયા ભાગમાં કઈ જાતિના પ્રાસાદ નિર્માણ કરવા તે સંબંધી અપરાજિતમાં (અધ્યાય ૧૦૬ માં) વિરતારથી કહ્યું છે. આઠમી સદીમાં નિર્માણ થયેલા લક્ષણ સમુચ્ચય अंथभा छ प्राशि भ (१) Eि (2) नाम (8) हाट (४) १२६3 (५) द्राविड मन (6) गौ3 सेभ ले ४ा छ. द्राविडामा (१) नाम२ (२) द्रविड (3) वेस२ (४) १२१८ (५) ४ मन (९) सर्व देशीय मेम ७ प्रा२ मताच्या छ. દેશાનુકમ પ્રાસાદ વિધાન देश जाति कुलस्थान वर्ण भेदैस्तथा परे ॥३॥ जातयोऽष्टौ प्रवर्तन्ते गंगातीरेषु सर्वदा । अहिराजेषु सान्धारो नागरश्च प्रशस्यते ॥४॥ गौडबङ्गकामरूपे सान्धारो लतिनस्तथा । तुरकोऽहालेषु ? गंगोदधौ विमानकः ॥५॥ चौलदेशे महानीले श्रीनीले पर्वते तथा । मल्यकलिंगकर्णाटे कान्यकुब्जनिवास के ॥६॥ वैराज्येषु विराटे च कोकण दक्षिणापथे । नागरा द्राविडाशूछन्दा वरादा भूमिजास्तथा ॥७॥ लत्तिनाश्चैव सान्धारा मिश्चकाश्च विमानकाः । अष्टच्छन्दास्तथा चैते प्रासादाः परिकी र्तिताः । जयन्त्यां मालवे देशे काश्चयां कालंजरे तथा । अन्तवेधां च मगधे मथुरायां हिमाश्रये ॥९॥ दण्डकारण्यसह्याच्योश्वत्वारश्छन्दका इमे । तिना नागराश्चैव सान्धारा भूमिजास्तथा ॥१०॥ सिन्धौ च खुरषाणे च तेजों गक्षणकादिषु । सवमोहनमादियुक्ते ? पश्चिमे पार्यमण्डले ॥११॥ सौराष्ट्र गुर्जरे देशे काश्मीरे च स्वयंभरे। वहिरावत्योमवन्दने...यादि सृष्टयो...प्रासादाः स्त्री पुरुषाणां स्यें कुर्यान्नपुंसकान् ।। विमाननागराश्छन्दान् कुर्याद्विमानपुष्पकान् । सिंहावलोकवलभीफांसनांश्च स्थारूहान् ॥१५॥ प्रवर्तन्ते सर्व देशे व्योम चैकं न वर्तते । एतेषु भरतक्षेत्राद्य देशानुक्रम कथ्यताम् ? ॥१६॥ દેશાનુસાર પ્રાસાદની ઉત્પત્તિ અને જાતિવિષયક વિશેષ नागरः पूर्वदेशे च कर्णाटि द्रविडः स्मृ व्यतरः पश्चिमे देशे वेसर उतरापथे कलिंग कलिंग देशे यामुन सर्वतः स्थितः देशजाति श्च कथिता कुलस्थाने बलोद्भव ।।
SR No.008458
Book TitleVastunighantu
Original Sutra AuthorN/A
AuthorPrabhashankar Oghadbhai Sompura
PublisherPrabhashankar Oghadbhai Sompura Palitana
Publication Year
Total Pages302
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy