SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ पत्राङ्कम् सूत्राङ्कम् श्लोकाङ्कम् १७५ ११ १२-१३ १७ ४५१ १८-२० ४५१ २१ २२ २३ २५ २६ २७-२९ ४५२ ३१ विषयः श्रीपुतः ... सर्वतोभद्रः ... सिंहः सिंहभद्रकणि कारकुमुक्षाः (क) त्रिभूमाश्चत्वारः वर्धमानः ... श्रीवत्सः ... पुण्डरीकसुनाभौ (ख) पञभूमा:षद् वेणुकः सिंहपञ्जरः ... নাথুলী। पताकनन्दनौ (ग) सप्तभूमा: षट श्रीतिलकमहाकान्तौ सुन्दरचारुवर्धनकमलाः किरणः (घ) नवभूम एकः महापद्मः एकभूमिकप्रासादलक्षणम् त्रिभूमिकप्रासादलक्षणम् पञ्चभुमिकामादलक्षणम् सप्तभूमिकप्रासादलक्षणम् नवभूमोदयलक्षणम् स्त्रीसंज्ञकेवलभीप्रासादलक्षणम् ... नन्दिनोहस्तिनीशान्ताकुमुदोद्भवाहंसिनीसतिलकेति षडेकभूमिकाः शृङ्गाराकुमुदमञ्चरीकुमुदास्वस्तिकारम्यामाहेन्द्रोपर्यन्तक्रीति सप्तत्रिभूमिकाः... अशोकाचंपकाख्यावसन्तानक्रकेतकीगान्धारीसर्वतोभद्रेति षट् पञ्चभूमा: ... वर्धमानाश्रीशैलजारम्द्यावर्तीमहाक्रान्तिमेहकूटात्रैलोक्यतिलकेति षट् सप्तभूमिकाः ... दारूच्छन्दजसिंहावलोकनप्रासादलक्षणम् । पुष्पकभद्रकपद्मकनन्दननन्द्यावर्ता इति पुष्पकाद्याः पञ्च सर्वतोभद्रसिंहमन्दरपुष्पभनेति सर्वतोभद्र चतुष्टयम् ... कैलासजयकान्तेति कैलासादित्रयम् ३२-३४ ३५-३० ३९-४० ४१-४३ ४४-४६ ४७-५० ४५४ १३-१९ ४५६ १७७ १-१३ १४-१५ १८-२०
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy