SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ सूत्राङ्कम् श्लोकाम् १७० ७१-७२ ७३-७४ ७५-७६ ७७-७८ १७१ १७२ १७३ १७४ १७५ ७९-८० ८१-८२ १-२९ २५-२६ ३०-३५ ३६-४० ४१-४५ ४६-६८ ४६-६८ ६९-७६ १-२० १–२० १-१० ११-१५ १६- १२ २३-३० ३१-३२ ३३- ४१ १-८ ९-१० iv अ. प. बर्धमानमेरुः गरुडमेरुः गजमेरुः सिंहमेहः पद्मक मेरुः नन्दिवर्धन मेरुः ... विषयः 2 *** निषेधायादशचतुरश्राः कुमुदादयो वृत्ताकाराश्चतुः शालाः सप्तस्वस्तिकाद्या अष्ट अष्टशाला भूमिजप्रासादा: ... निषेधसिंहनन्देतित्र्यङ्गास्त्रयश्चतुरश्राः +40 क्षितिजा सूर्यसेनिकापर्यन्ता गजकुम्भ ( कन्य) का सिंहरूपानरसिंहासर्वतोभद्रागगनोदरीचित्रसंधादेति त्रिदशालये नव वेदिकाः मयलाद्रिर्मन्दरः प्रभामणिरिति त्रयः पञ्चाङ्गाश्चतुरश्रा भूमिजप्रासादा: माल्यवन्मलयेति चतुरश्रभूमिजानां सप्ताङ्गद्वयम् नवमालिक पृथ्वीवजेति चतुरश्रभूमिजानां नवागद्वयम् कुमुदकमलकमलोद्भव किरण शतशृङ्गनिरा वे दसर्वाङ्गसुन्दरेति भूमित्रवृत्तजाति सप्त प्रासादाः ... स्वस्तिकस्वस्तिकान्तवज्रहर्म्य तलश्री तिलको दयोद्भवपृथिवीभूषणगन्धमादन त्रैलोक्यभूषणेति भूमिजाष्टशालाम् नागरच्छन्दविमानप्रासादलक्षणम् वराटप्रासादलक्षणम्... वराटः पुष्पन्द्रः ... विमानगरुडध्वज विजयगन्धमादनहिमवद्धेमकूट कैलास त्रिपुरोद्भव श्रियइंस सपक्षोद्योत वज्र सेमवपुराख्यसुन्दर चैत्य विशालभद्रसंज्ञकमन्दर कूर्मसौम्यैरावतमा लाघरमेर्विति पञ्चविंशति प्रासादाः पादबन्ध श्रांबन्धवे दिबन्ध प्रतिकमखुर कबन्धेति पञ्चपीठलक्षणम्... 614 200 ( अ ) वराटाद्येकभमिका अष्ट द्राविड प्रासाद ... पद्मनाम महापद्मकेला समेरव इति चत्वारो वृत्ताः प्रासादाः एक-द्वि- त्रिसंघाटलक्षणम् *** ... ... ...४३८-४४२ ४३८ द्राविड प्रासादलक्षणम् ऐन्द्रोदूभवराज हंसत्रन्दन सिंह पञ्जराइति चत्वारस्यङ्गा एकभुमिकाः वर्धमान श्रीतरुप्रमदाप्रियनन्दिघोषा इति पञ्च पञ्चभूमिकाः स्वस्तिकशङ्कुकर्णगोविन्दनन्दिवर्धन पृथिवीजयपताका इति षट् सप्ताङ्गाः 244 ... 446 ... पञ्चभूमिका: सर्वाङ्ग पर्वतोभदसर्व सुन्दर भ्रम जनानन्द क्षितिघरा इति षड् नवाङ्गाः सप्तभुमिकद्राविडप्रासादाः ... 644 404 ... ...४४५-४४६ *** ... पत्राक्रम् ४३६ ४३६. ४३६ ૪ { $ ४३७ ४३७ :: *** ४३९ ४४० ४४० ४४१ ४४ १ ૪૪૧ ४४३ *** ४४६ ४४७ ४४७ ४४७ ૪૪૮ ४४८ ४४९ ४४९ ४५० ४५० ४५०
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy