SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ " १-१३ ४०-५० सत्राकम् श्लोकाङ्कम् विषयः पत्राङ्कम् १७७ २१-२३ मनोहरचाहवर्धनसंभवरत्नकूटतारागणमुलोचना इति मनोहराद्याः षट् ४५८ १७८ पञ्चविंशतिप्रासादलक्षणम्नपुंसक ... सुविशालभद्रशान्त श्रीजयजयावहश्रीवत्सहसतिलकगडचारुर्धनशङखनाभसुनाभजयन्तगन्धमादननिषेधशेखरसौम्यमन्दरकैलासकेपृथ्वीजयश्रीजयकैरातरत्नसंभववृषभमेरुकूटेति पञ्चविंशति प्रासादाः (One is wanting) ... विमानादि चतुःषष्टि प्रासादनामलक्षणम् चतुःषष्टि प्रापादनामानि ..४६०-४६१ १५-२५ विमानसर्वतोभद्रग नपृष्ट पद्मावषमभुक्तकोगनलिनीकद्राविडेति शिवप्रासादाष्टकम् २६-३० गरुडवर्धमानशखावर्तपुष्पकगृहराजस्वस्तिकरुचकपुण्यवर्धनेति विष्णुपादाष्टकम् मेरुमन्दरकैलासहंसभद्रोत्त मिश्रमालाधरेति ब्रह्मप्रासावाष्टकम् ३७-४१ गवयचित्रकूटकिरणसर्वसुन्दरथावत्सपद्मनाभवैराजवृत्तेति सूर्य प्रासादाष्टकम् ... नन्द्यावर्तवलभिसुवर्णसिंहविचित्रयोगपीठघण्टानादपताकिनिति देवीप्रासादाष्टकम् गुहाधारशलाकवेणुभद्रकुञ्जरहर्षविजयोदकुम्भमोदकेति गणपति- . प्रासादाष्टकम् ... ५१-५४ हय॑महापद्मौज्जयन्तगन्धमादनशतशृङ्गनिरावेद्यविभ्रान्तमनोहरेति जिनेन्द्रप्रासादाष्टकम् वृत्तवृत्तायतचैत्यविङ्किणोलयनपशिविभवतारागणेति सर्वदेव प्रासादाष्टकम् ... १०० विमाननागरच्छन्दजनबमेहलक्षणम् १-२३ एकोत्तरशताण्डक: श्रीमेरुः ...४६४-४६५ २४-२७ सपाशताण्डको हेमशीर्षमेरुः ... ... ४६५ २८-३२ . सुरवल्लभनामक सार्धद्विशताण्डको मेरुः ...४६५-४६६ ३३-३८ भुवनमण्डननामक पञ्चसप्तत्यधिकत्रिशताण्डको मेरुः ३९-४४ रत्नशीर्षनामकैकोत्तरपञ्चशताण्डको मेरुः किरणोदभवनामक सपादषट्शताण्डको मेरुः ... ...४६६-६७ . कमलहमनामक सार्धसप्तशताण्डको मेरुः ... सुवर्णकेतुनामक पञ्चसप्तत्यधिकाष्टशताण्डको मेहः ... वृषभ वजनामकैकोत्तरसहस्राण्डको मेरुः महामेरुप्रासायनिर्णयः ...४६९-४७० १८२ १-२३ चतुर्दशभुवनगिरिमेहगिरिप्रासादलक्षणम ...४७१-४७२ १८३ १-२१ मेरुप्रासादवर्णनिर्णयः ...४७३-४७४ १०४ १-३५ समस्तमण्डपरूपनिर्णयः ...४७५-४७७ १८५ १-२२ समस्तमण्डपरूपनिर्णयः ...४७८-४७९
SR No.008438
Book TitleAparajitaprucchha
Original Sutra AuthorN/A
AuthorB Bhattacharya
PublisherOriental Research Institute Vadodra
Publication Year
Total Pages810
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Culture, & Art
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy