SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ क्षीरार्णव अ.-१२० क्रमांक अ० २२ नौ कोठेका शरंध्र (::..) करना । उसके पर छत्तीस तकमें शरंध्र ( ) पच्चीश पदके करना । उस पच्चास हाथ तकके को कर्णातं पंचविश तक ब्रह्म स्थानमें नौ कोठे करना । द्विचत्वारशदतक्षेत्रे सप्तधाकर्ण विस्तरे ॥१०॥ द्विपदं समसूत्रेण कर्णिका सर्वकामदा। अनुगश्वतुरो भागे निर्गमं च समं भवेत् ॥११॥ नन्दी भागद्वयं कार्या समनिष्कांशमेव च । शेषभद्र विस्तार स्त्रय निष्काशं वर्तये ॥१२॥ મહા ચાતુર્મુખ પ્રાસાદના ક્ષેત્રના બેતાળીશ ભાગ કરવા. તેમાં રેખા સાત ભાગની. બે ભાગની કર્ણિકા સમદલ-અનુગ (પ્રતિરથ) ચાર ભાગને સમદલ, નંદી બે ભાગની સમદલ નીકળતી, બાકીનું આખું ભદ્ર (બાર ભાગ પહેળું) ने त्र लास नातु ४२. १०-११-१२. । महा चातुर्मुख प्रासादके क्षेत्रके बयालीश भाग करना । उसमें रेखा सात भागकी. दो भागकी कर्णिका समदल, अनुग (प्रतिरथ चार भागका समदल नीकलती, बाकीका पूरा भद्र (बारह भाग चौडा) और तीन भाग नीकलता करना । १०-११-१२. . तथा षणं भ्रमं तेन पदं पंच दशस्तथा । नन्दन स्थापयेत्कर्णे सर्वतोभद्र चानुगे ॥१३॥ नंदिके केसीं देयं भद्रे द्वारं च धीमताम् । गवाक्षे: परिवेष्टितं इलिका तौरणैयुतम् ॥१४॥ अनुगै दापयेत्कर्ण नन्दयो च उत्तमोपरि । तिलकं पल्लवी प्राज्ञं उरुप्रत्याङ्ग भूषणम् ॥१५॥ कर्णे केसरी चैव तिलकं रथिकोपरि। . मंजरी मूलरेखा च च षडम् (१) शृङ्गभूषितं ॥१६॥ पंचचत्वारिंशत्त्रया · उरु शृङ्गानि द्वादश । प्रत्याङ्गस्तु भवेदष्टौ तिलके सर्वदापयेत् ॥१७॥ - શ્રમ ભાગ પાંચને અને (બે ઓસાર) દશ ભાગના (અને મધ્યને સૂપ-લિંગ આવીશ ભાગના તેના એસાર પાંચ પાંચ ભાગના) જાણવા. રેખાયે
SR No.008421
Book TitleKshirarnava
Original Sutra AuthorN/A
AuthorPrabhashankar Oghadbhai Sompura
PublisherBalwantrai Sompura
Publication Year
Total Pages416
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati, Art, & Culture
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy