SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ [पा० ४, सू० ४८.] कलिकालसर्वज्ञधीहेमचन्द्रसूरिभगवत्प्रणीते २८५ भुक्तवति गुरौ शिष्यो व्रजतीति- यद्य प्यत्र भोजन- ष्यतीतीह विरम्यते ॥ ५. ४. ४७. !! गमनयोः पौर्वापर्य मस्ति तथापि भुजिक्रियाया गुरु: कर्ता, ब्रजतिक्रियायास्तु शिष्यः कर्ते ति समानकर्तकस्वाभावान्न रणम् चामीक्ष्ण्ये । ५. ४. ४८. ॥ भवतीति भावः । पदकृत्यं पृच्छति- प्राक्काल इति कि- त० प्र०- आभीक्षण्यविशिष्टे परकालेन तुल्यकर्तृ के 40 5 मिति, उत्तरयति- भुज्यते पीयते चानेनेति- अत्र प्राकालेऽर्थे वर्तमानाद धातोर्षातोः संबधे ख्णम्, चकारात क्रियाद्वयसद्भावेऽपि न पौर्वापर्यविवक्षेति न भवतीति क्त्वा च भवति । भोज भोज व्रजति, भुक्त्वा भुक्त्वा भावः। सत्यपि प्राक्कालत्वे क्वचिन्न भवति तत् कस्मादिति व्रजति पायं पायं गच्छति, पीत्वा पीत्वा गच्छति अग्रे शहते- अथ 'यदनेन भुज्यते ततोऽयं पचति, यदने- भोज भोज ब्रजति, अग्ने भुक्त्वा भुक्त्वा जति । अत्र नाधीयते ततोऽयं शेते' इत्यत्र कथं न क्त्वा भवतीति, क्त्वा-रुणमोहिस्वादियत् प्रकृत्यर्थोपाधिद्योतने सामर्थ्य 45 10 समाधत्ते- उच्यते इति, अयमाशयः- प्राक्काल्ये द्योत्ये नास्तीत्याभीक्षण्याभिव्यक्तये द्विवचनं भवति । इह कस्मात् क्त्वा विधीयते न तु तद्विषयतायाम, तथा च प्राक्काल- रुणम न भवति-यदयं पुनः पुनर्भक्त्वा खजति, अधोते एवं स्य ततरशब्देनाभिहितत्वाद् द्योत्याभावाद् द्योतकः क्त्वा ततः परम्, आभीक्ष्ण्यस्य स्वशब्देनैवोक्तत्वात् । क्त्वाप्रत्ययो न भवतीति । ननू ततश्शब्देनोक्ते वाक्ये यदि न पितहिन प्राप्नोति? मा भूदाभीक्ष्ण्ये, प्राकाल्ये भविष्य भवति तर्हि 'यदनेन भुक्त्वा गम्यते ततोऽयमधीते' ति । वाऽधिकारेणय पक्षे क्त्वाप्रत्ययस्य सिद्धौ चकारेण 50 15 इति वाक्ये कथं क्वान्तस्य प्रयोग इति चेत् ? अत्राह- तस्य विधान बर्तमानाविप्रत्ययान्तरनिषेधार्थम् । मनु भोजनगमनयोः क्रमे क्त्वेति, अयमाशयः- यद्विषयक- कत्वादिमिर्भाव विधीयमानः कर्तुरनभिहितत्वादोदन मेव प्रास्का ल्यमूक्तं स्यात् तत्रैव क्त्वाप्रत्ययो न स्यात्, परवा भङक्त देवदत्त इत्यादिष कर्तरि तृतीया प्राप्नोति, न तु तादृशे वाक्ये एव क्वाप्रत्ययान्तप्रयोगोऽयुक्त इति नवम्-भजिप्रत्ययेनैव कर्तरभिहितत्वान्न भवति 'प्रधान स्वमतम्, तथा चोक्तवाक्ये ततश्शब्देन गमनाध्ययनयोरेव शक्त्यभिधाने हि गुणशक्तिर भिहितवत प्रकाशते' इति । 55 20 पौर्वापर्यमुक्तं न तु भोजनगमनयोरिति गमनापेक्षया भोज- खित्वं 'चौरंकारमाक्रोशति, खाद्कारं भुङ्क्त' इत्युत्तरा नस्य पौर्वकाल्ये द्योत्ये स्यादेव क्त्वाप्रत्यय इति । ययो- थम् ॥४८॥ स्तु पौर्वकाल्यमनुक्तं तत्र स्यादेवेत्याह- गमनाध्ययनयो- . स्वित्यादिना ! पूर्व भुङ्क्ते पश्चाद् व्रजतीत्यत्र तु स्व- श० म० न्यासानुसन्धानम्-- हणम् । 'आभीक्षण्ये' शब्देनोक्तत्वान्न भवति, अत्रायमाशय:-पूर्वशब्देनैव पौर्व- ! इति पदेन सह 'प्राकाले' इत्यस्य सम्बन्धार्थमाभीक्ष्ण्यपद25 काल्यमभिहितमित्युक्तार्थत्वान्न भवतीति । नन "पूर्वाग्रे- स्य मत्वर्थीयात्प्रत्ययान्तत्वमाश्रित्य तद्वैशिष्टयपरत्वेन 60 प्रथमे" [ ५. ४. ४६. ] इति परसूत्रेण कस्मान्न भवति व्याख्याति-आभीक्ष्ण्यविशिष् इति । 'प्राकाले' इत्यतस्य पूर्वशब्दयोगेऽपि प्रवृत्तेरिति चेत् ? न- पूर्वादीनां स्य प्राक्कालविशिष्टार्थपरत्वम्, तथा चाभीक्ष्ण्यविशिष्टे साधनपौर्वकाल्यविषयाणां तत्र ग्रहणात, अत्र हि पूर्व- । प्राक्कालविशिष्टार्थे धातोर्वर्तमानत्वमिह निमित्तमिति भा शब्देन क्रियायाः पौर्वकाल्यमुच्यते न साधनस्य, अत एव वः । 'रुणम्' इत्यत्र 'अम्' अवशिष्यते, खकारणकारी 30 पूर्व भुक्त्वा ततो व्रजती त्यत्र भवत्येव क्त्वा, तत्र हि भूजे: चानुबन्धी, एतस्मिन् परे "लघोरुपान्त्यस्य" [४.३.४.] 65 पूर्वकालता-- भोतरूपसाधनसाध्या, द्विविधा हि पूर्वका- : इति गुणे च-भोज भोजं व्रजतीति, क्त्वः कित्त्वाद् लता-वजिक्रियापेक्षा एका, भोक्त्रन्तरसाध्यजिनिया- गुणाभावे- भुक्त्वा भुक्त्वा बजतीति-पौन:पुन्यविशि भोजनान्तरपरकालिकगमनाश्रयो देवदत्त इत्यादिबोधद्वितीयां पूर्वकालती पूर्वादयः शब्दाः कथयन्ति, ततश्च प्रकारः। "पां-पापाने" अत: रूणमि "आत ऐ:०" [४. 35 भोक्तगतभोक्त्रन्तरसापेक्षपूर्वतायां पूर्वादिशब्दरुक्तायामपि , ३. ५३. इत्यात ऐकारे तस्यायादेशे च-पायं पायं 70 प्रजिक्रियापेक्षायां पूर्वकालतायामग्रिमसूत्रे रुणम् विकल्पेन गच्छतीति, क्त्वि तु "ईव्यंञ्चने" [४. ३. ९७. ] विधास्यते । तत्सूत्रव्याख्यायामेव चैतत् स्पष्टीभवि- इत्यात ईकारे-पीत्वा पीत्वा गच्छतीति । 'अ'शब्देन
SR No.008414
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 5
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy