SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २६४ श्रीसिडहेमचनशब्दानुशासने पञ्चमोऽध्यायः । [पा० ४, सू० ४७.]. वृत्तियाचनार्थवाचकाद् याचेः "प्राक्काले" इत्युत्तरेण विशेषणम्, तच्च परमेवापेक्षेत पूर्वपरयोरेव परस्परापेक्षाक्वाप्रत्ययः कुतो नेत्याशङ्कायामाह-याचेस्तु पूर्वकाले- दर्शनात् । तथा चाह-परकाले न धात्वर्थे नेति । उदाऽपि क्त्वा न भवतीति, तत्र बीजमाह- मेरः पर.: हरति-आसित्वाभङक्ते इति-- "आसिक- आस् ' कालभाविन्या क्त्वया याचिप्राक्कालस्योक्तत्वा- वेशने" अतोऽनेन क्त्यि- आसित्वा, आसनभोजनयो: 40 5 दिति, अयमाशयः- एकेन परकालार्थस्योक्ततयाऽर्थत । समानकालत्वेऽप्यासनस्य भोजनात् पूर्वमारब्धत्वेन प्राएवापरस्यपूर्वकालत्वं गम्यत इति तत्र * उक्तार्थानाम- | क्कालत्वमवसेयम्, एवमन्यत्राफि वर्तमानक्रियाद्वयस्थले प्रयोगः * इति न्यायप्रसरस्य निराबाधत्वम् । यदा च । योजनीयम् । ननु शक्तिः कारकम्, अन्या च पूर्वकालन परकालबोधक: प्रत्ययस्तदा पूर्वकालप्रतीतये स्यादेव क्रियायाः शक्तिः, अन्या चोत्तरकालक्रियायाः, तत् कृतः याचे: क्त्वेत्याह-पक्षे-याचित्वाऽपमयते, अपमातं. समानकर्तृत्वं विज्ञायत इति चेत् ? शकि-शक्तिमतोमैं 45 10 याचते इति- परेण क्त्वाया अपि विकल्पेन विधानात् दस्याविवक्षितत्वात् तुल्यकर्तकत्वाक्षते: । अयमाशयः-यश्च तदभावे भावे तुमित्यर्थः । 'तुल्यकर्तके' इत्यस्यानुवृ., शक्त्यापारो या च शक्तिस्तयोरिह भेदो न विवक्षितः, त्तरुत्तरवावश्यकत्वेपीहाप्यावश्यकत्वं द्योतयितुमाश• तेन शक्त्याधार एक एव देवदत्तः कर्ता, स चोभयोरपि ङ्कते-तुल्यकर्तक इति किमिति, उत्तरयति-चत्रस्या- क्रिययोरेक एवेति युक्तं तुल्यकर्तुत्वमिति । वर्तमानका. क्षिनिमीलने मैत्रो हसतीति- अत्र सति सप्तमी, अका- लिकक्रिययोरेकस्यां पूर्वकालता प्रतिपाद्याथ भिन्न कालि-50 15 रण नेत्रनिमीलनं दृष्ट्रति तात्पर्यम् अत्र नेत्रनिमीलनक । कक्रिययोरेकस्यां पूर्वकालिकत्व उदाहरति-- भुक्त्वा र्ताऽन्यो हासकर्ता चान्य इति भिन्नकर्तृकत्वान्न भवतीति बजतीति । अथैकस्यामेव क्रियायां कालभेदेन भिन्नायां भावः । एवं- चैत्रस्यापमाने मैत्रो याचते इत्यत्रापि पूर्वकालिकत्वे उदाहरति- भुक्त्वा पुनर्भुङ्क्ते इति । विज्ञेयमिति ।। ५. ४, ४६. ।। 'तुल्यकर्तृके' इत्यत्रकवचनस्य नान्तरीयकतया समुच्चारणेन प्राक्काले । ५. ४. ४७. 11 तस्याविवक्षितत्वाद् बहीनामपि तुल्यककाणामपिक्रिया-55 20 त०प्र०-परकालेन धात्वर्थेन तुल्यकर्तके प्राक्कालेऽर्थे । । णां सत्त्वे प्रयोगो भवतीत्याह- स्नात्वा भुक्त्वा पीत्वा वर्तमानाद् धातोर्धातोः संबन्धे क्त्वा वा भवति । आसि- : व्रजतीति- तुल्यकर्तकपदस्य समानकर्तुकक्रियान्तरापेक्ष पौर्यकाल्यं यस्यास्तादृशक्रियाप्रतिपादनमात्रे तात्पर्य न स्वा भुङ्क्त, भुक्त्वा व्रजति, भुक्त्वा पुनर्भुङ्क्त , स्नात्वा भुक्त्वा पीत्वा बजति पक्षे-आस्यते भोक्तुमित्यपि भव तु क्रियागतसंख्यायाम्, अतोऽनेकक्रियास्वपि प्रत्ययो भव तीति भावः । नवेत्यनुवृत्तेः प्रयोजनमाह-पक्षे-आस्यते 60 ति । तुल्यकक इत्येव- भुक्तवति गुरौ शिष्यो यजति । 25 प्राक्काल इति किम् ? भुज्यते पीयते चानेन । अथ 'यद । ; भोक्तुमित्यपि भवतीति- इदं प्रथमोदाहरणमाश्रित्यो क्कमेवमन्योदाहरणेऽपि यथासम्भवमवसेयम् । ननु यदा यनेन भुज्यते ततोऽयं पति; यदनेनाधीयते ततोऽयं शेते' : क्त्वोऽभावे 'आस्यते भोक्तम्' इत्यत्र वर्तमाना भवति तदा इत्यत्र कथं क्त्वा न भवति ? उच्यते- यत्र यच्छम्देन 'आसित्वा भुङ्क्त' इत्यत्र भुजेस्तुम् कस्मान्न भवतीति चेदसह ततःशब्दः प्रयुज्यते तत्र ततःशब्देनैव प्राककालता वोच्यते- यदा स्वासे: क्त्वा भवति तदा तुम् न भवति, 65 ऽभिधीयत इत्युक्तार्थत्वात् पस्वा न भवति । 'यवनेन 30 भुक्त्वा गम्यते ततोऽयमधीते' इत्यत्र तु भोजन-गमनयोः अनभिधानात्; नासित्वा भोक्तमित्याद्यभिधानमस्ति, क्रमे क्त्वा, गमनाऽध्ययनयोस्तु ततःशब्देन क्रमस्याभि - तस्माद् त्यादय एव भुजेर्भवन्ति-आसित्वा भुते इति । धानात् गमेनं भवति । "प्राक्काले" इत्युत्तरत्र यथासंभ- । । अयमाशय:- तुमन्तार्थस्य स्वार्थफलकक्रियां प्रति विशे 'षणत्वमिति नियमः, स्वान्तार्थस्य स्वोत्तरकालक्रिया वमभिधानतोऽनुवर्तनीयम् ॥४७॥ ..... प्रति विशेषणत्वमिति च नियमः, तथोभयोविशेषणतया 70 श० म० न्यासानुसन्धानम्- प्राक्काले इति । गुणानां च परार्थत्वादसम्बन्धः समत्वात् स्यादिति न्यायेन 35 प्राक्काले इति-प्राक् पूर्व: कालः समयोऽस्येति बहुव्रीहिः, . परस्परमसम्बन्धान्नेकदा द्वयोः प्रयोगः सम्भवतीति । तस्मिस्तथा, इदं 'तुल्यकर्तृके' इत्यनुवृत्तस्य विशेष्यस्य | 'तुल्यकर्तृके' इत्यनुवृत्तावत्यं दर्शयति-तुल्यकर्तृक इत्येव
SR No.008414
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 5
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy