SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २८६ श्रीसिद्धहेमचन्द्रशब्दानुशासने पञ्चमोऽध्यायः । योगेऽप्यभीक्ष्ण्येऽस्य प्रवृत्तिरित्याह- अग्रे भोजं भोजं व्रजति, अग्रे भुक्त्वा भुक्त्वा व्रजतीति । सर्वत्राभीक्ष्ण्ये द्वित्वम् । ननु प्रत्ययेन वाभीक्ष्ण्यस्योक्तत्वात् तत्र द्वित्वं न स्यादित्याशङ्कायामाह -- अत्र क्त्वा रणमोहि स्वादि6 वत् प्रकृत्यर्थोपाधिद्योतने सामथ्यं नास्तीत्याभीक्ष्य याभिव्यक्तये द्विर्वचनं भवतीति हि स्वयोर्यथाद्वित्वं विना नाभीक्ष्ण्यद्योतकत्वं समुपपद्यते शब्दशक्तिस्वाभा - व्यात्, उपपादितं च तत् तद्विधायक सूत्रव्याख्यायामेव तथा च क्त्वा रूणमोरप्या भीक्ष्ण्यव्यभिचारस्य दृष्टत्वान 10 तथोनॅयत्येनाभीक्ष्ण्यद्योतकत्वमिति तद्द घोतनाय द्वित्वमावश्यकमिति भावः । अनुक्ते एवाभीक्ष्ण्यार्थे भवतीति बोधनाय शङ्कते --इह कस्मात् ख्णम् न भवति- 'यदयं पुनः पुनर्भुक्त्वेति, अनभिहितत्वाभावादित्युत्तरयति - अभीक्ष्ण्यस्य स्वशब्देनैव द्योतितत्वादिति-स्वस्य । [ पा० ४, सू० ४६. ] एकैव क्रिया प्रधानम्, सा चाख्यातक्रियैव, प्रधानानुगामिना चाप्रधानेन भवितव्यम्, तथा च यदि भुजिक्रियायाः प्रधानभूतायाः कर्ता उक्तस्तर्हि गुणभूतायाः पचिक्रियाया 40 अपि कर्ता अभिहितवदेव भासते । किञ्च न केवलं कर्तृविषय एवेदमपि तु कारकान्तरेऽपि समानम्, तथाहिभुजेः कर्मणि प्रत्यये कर्मण उक्तत्वेन पचिनिरूपितमपि कर्मस्वमुक्तमेवेति तत्र पक्वौदनो भुज्यते देवदत्तेनेत्येव भवति नतु पचिनिरूपितमोदनस्य कर्मत्वनिबन्धनं द्विती- 45 यान्तत्वमिति । | खकारस्य प्रयोगेऽश्रवणादानर्थक्यमाशङ्कयाह- खित्त्व 'चौरंकारमाक्रोशति, स्वादुंकारं भुङ्क्ते' इत्युत्तरार्थमिति, रुणमः खित्त्वस्य प्रकृतसूत्रे प्रयोजनाभावेऽप्युतरत्रानुवर्तमानस्य तस्य खित्त्वस्य प्रयोजनमस्त्येव, यथा- 50 "शापे व्याप्यात्" [ ५.४ ५२. ] इत्यनेन रुणमि 15 अभीक्ष्यार्थस्य वाचकः शब्दः पुनःपुनःशब्दस्तेनेत्यर्थः । चौरंकारमाक्रोशतीति भवति, अत्र खित्त्वात् " खित्यन व्यारुषो मों० " [३. २. १११.] इत्यनेन मागमे तस्यानुस्वारे च- चौरंकारमिति, करोतिरिहोच्चारणे, चौरं कृत्वा चौरशब्दमुच्चार्य आक्रोशति, चौरोऽसीत्याक्रोश- 55 तीत्यर्थः । एवं "स्वाद्वर्थाददीर्घात् " [ ५. ४. ५३. ] इत्यनेन रूणमि मागमे च (स्वादुकारं भुङ्क्ते' इति सिध्यति, उभयत्र ङस्युक्तसमास: । णकारस्तु वृद्ध्याद्यर्थ इति तु प्रागुक्तमेव ॥ ५. ४. ४८. ॥ ननु यथा ख्णमनेनाभीक्ष्ण्ये विहितस्तथा क्त्वाऽपि सन्नि योगशिष्टत्वेनोभयोरेकार्थत्वौचित्यात्, तथा च रूणभोऽभावे क्त्वापि मस्त्विति शङ्कते - क्त्वाऽपि तहि न प्राप्नोतीति । परोकं स्वीकृत्योत्तरयति- मा भूदाभी20 क्ष्ण्ये, प्राक्काल्ये भविष्यतीति पूर्वसूत्रेणेति शेषः । वाऽधिकारेणैवेति, अयमाशय:- पूर्वतो नवेत्यस्यानुवर्तनाद विकल्पेन खण्मो विधाने पक्षे प्राक्कालमात्रार्थे क्त्वा भविष्यत्येवेति तद्विधानाय चकारो यद्यपि नावश्यकस्तथापि क्त्वाप्रत्ययस्यापि पाक्षिकत्वेन तेन मुक्त 'आ25 स्यते भोक्तुम्' इत्यादिवत् पक्षे वर्तमानापि स्यादिति तन्निवृत्तये चकारेण क्त्वाप्रत्ययस्य विशिष्य विधानमाश्रीयते, तत्सामर्थ्याच्च पूर्वानुसृतस्य विकल्पस्य बाधेन तावेव भवतो न वर्तमानादिरिति । शङ्कते ननु क्त्वादिभिर्भावे विधीयमानैरित्यादिना तृतीया प्राप्नोती 30 स्यन्तेन, अयमाशय:- इह द्वौ धातू - पचिर्भुजिश्च तत्र भूजे: कर्तृत्वं वर्तमानयाऽभिहितमिति तदपेक्षया यदि कर्तरि देवदत्ते प्रथमा, तहि पचिनिरूपितं कर्तुत्वमनुक्तमिति तदपेक्षया तत्र तृतीया प्राप्नोत्येव तथा च तत्र विनिगमकाभावात् कदाचित् पक्त्वा भुङ्क्ते देवदत्त इति, 35 कदाचिश्च देवदत्तेन भाव्यमिति । उत्तरयति - नवमि - त्यादिना, अभिहितवत् प्रकाशते इति, अयमाशय:अस्तु नाम पचिनिरूपितकर्तत्वमनुक्तं तथापि वाक्ये पूर्वा ऽग्र-प्रथमे । ५. ४. ४६. ।। त० प्र० पूर्व अग्रे प्रथम' इत्येतेषूपपदेषु परकालेन तुल्य कृर्त के प्राक्कालेऽर्थे वर्तमानाद् धातोर्धातोः संबन्धे हणम् वा भवति । अनामोक्ष्ण्याथं वचनम् । पूर्वं भोजं वजति, पूर्व भुक्त्वा व्रजति । अग्रे भोजं व्रजति, अग्रे year व्रजति । प्रथमं भोजं व्रजति, प्रथमं भुक्त्वा 65 व्रजति । वर्तमानादयोऽपि - पूर्वं भुज्यते ततो व्रजति, अग्रे भुज्यते ततो व्रजति, प्रथमं भुज्यते ततो व्रजति । पूर्वादयश्चात्र व्यापारान्तरापेक्षे प्राकाल्ये, व्रज्यापेक्षे तुक्त्वा माविति नोक्तार्थता, ततश्चायमर्थोऽन्य भोक्तृ भुजिक्रियाभ्यः स्वक्रियान्तरेभ्यो वा पूर्वं भोजनं कृत्वा व्रज- 70 तीत्यर्थः । पूर्वप्रथम साहचर्यात् अग्रेशब्दः कालबाची ||४E|| श० म० न्यासानुसन्धानम् - पूर्वा० : पूर्वेणैव सिद्धे सूत्रस्य वैयर्थ्यमाशङ्कयाह -अनाभीक्ष्ण्यार्थं वचनमिति 60
SR No.008414
Book TitleSwopagnyashabda maharnavnyas Bruhannyasa Part 5
Original Sutra AuthorHemchandracharya
AuthorLavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy