Book Title: Yuktiprakasha Sutram
Author(s): Padmasagar Gani,
Publisher: Mahavir Granthmala
View full book text
________________
युक्तिप्रकाश
चेत्प्राप्यकार्यं बकमस्ति योगा-त्यासन्नमर्थं हि कथं न पश्यति ॥
तथाविधं सकिमु तेषुगत्वा । गृह्णातिवायांत्यथ तेत्रदेशे ॥७॥ मू. भा.-हे योग ! जो चक्षु प्राप्यकारि छे, तो अत्यंतनजीकना पदार्थने खरेखर केम नथी जोतुं? (अने) तेम होते छते शुं तेनुप्रते जइने (ते) गृहण करेछे ? अथवा तो तेनु ते भागमां आवेछे ? ॥७॥
टी.-अथ चक्षुःप्राप्यकारित्वं निरस्थति, चेत्प्राप्य. चेदंबकं चक्षुः प्राप्यकारि हे योगअस्ति तदात्यासन्न मंजनादिकमर्थ कथं न गृह्णातीत्यर्थः । यद्यत् प्राप्यकारिष्टं तद त्यासन्नार्थग्राहकमपि, यथा शद्वादेः श्रोत्रादि, तथा च तौल्लेखः-यदि चक्षुः प्राप्यकारिस्यात्तदात्यासन्नार्थग्राहकमपि स्यादिति तर्कोपजीवितप्रयोगोपि, यथा चक्षुर्न प्राप्यकारि अत्यासन्नार्थीग्राहकत्वात् , यन्नैवं, तन्नैवं, यथा स्पर्शनं, अथ तुष्यतु दुर्जन इतिन्याया त्तावत्तवांगीकृतं चक्षुःप्राप्यकारित्वमप्यंगीक्रियते यदिविकल्पसहंस्यात् । तथाहि-तथाविधं प्राप्यकारित्वं किमुकथं तेषु अर्थेषु गत्वा गृह्णाति, अथवाते• अत्रदेशे चक्षुःप्रदेशे आयांतीति विकल्पद्वयमिति विकल्पद्वयमिति वृत्तार्थः ॥७॥ | टी. भा.-हवे चक्षुनुं प्राप्यकारिपणुं दूर करेछे, हे योग जो अंबक (एटले ) चक्षु प्राप्तथयेल पदार्थने ग्रहण करनारुं छे. तो अत्यंत नजीक रहलाएवा अंजनआदिक पदार्थने (ते) केम नथी गृहणकरतुं? एवो अर्धछे. जे जे प्राप्यकारि देखायेलुछे, ते अत्यंतनजीकना पदार्थने ग्रहणकरनारं पण छे. जेम शद्वआदिकने कर्णआदिकग्रहण करेछे वली तेवो तर्कनो लेखछेके जो चक्षु प्राप्यकारि होय तो (ते) अत्यंत नजीकना पदार्थने ग्रहण करनारं पण

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50