SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TAGS युक्तिप्रबोप रयोऽपि-एको धर्मास्तिकायप्रदेशोद्धासमयैः स्पृष्टश्शेनियमादनन्तैः अनादित्वादद्धासमयाना'मिति, अत्रेयं भावना-यदयं मन्दगत्या | आकाशप्रदेशात् प्रदेशान्तरं गच्छतः परमाणोस्तदतिक्रमणपरिमाणेन समो यः कालविशेषः स कालपदार्थसूक्ष्मवृत्तिरूपः समय इति | समाधाने ॥१९॥ कालद्रव्यं भण्यते, स च पर्याय एव, उत्पबध्वस्तत्वात्, तत्र नायं धमाधकिाशपुद्गलजीवानां पर्यायस्तद्विलक्षणत्वात्, परिशेषाद् बल चाय पर्यायः सोऽन्वयी कालो द्रव्यसमयचोच्यते, निरन्तरमपरापरसमयपर्यायोत्पत्तिरूपच, न पुनः पुद्गलद्रव्यवदानंत्यमिष्यते येन कातियाचयः स्यात्, एवं समयविशिष्टवृतिप्रचयरूप ऊर्ध्वप्रचयप्रसंगोऽपि बोध्यः, समयवैशिष्टयापत्तेः, न चेष्टापत्तिः, शेषव्याणा४ मेव तनिश्चयात्, यदुक्तं प्रवचनसारवृत्ती- 'अशेषशेषद्रव्याणां प्रतिपर्याय समयवृत्तिहेतुत्वं, कारणान्तरसाध्यत्वात्, समयविधि टाया वृत्तेः स्वतस्तेषामसम्भवात् कालमधिगमयति इति कालस्य कालाणुद्रव्यस्वीकारे समयवैशिष्ट्यं प्रसज्यत एव, शेनद्रव्यबन्। प्रतिसमय समयपर्यायधारित्वात्, अस्मभये तु नायमपि दोषः, समयप्रचयरूपस्यैव कालस्योर्ध्वप्रचयत्वात, शेषाकाशादिद्रव्याणां |समयादर्थान्तरभूतत्वात् समयविशिष्टवृत्तिप्रचयरूपः ऊर्ध्वप्रचयः स्यात, कालस्य स्वयं समयमयत्वात् समयवैशिष्ट्यं न सम्भवति, दीपस्य प्रकाशकत्वे परप्रकाशवैशिष्ट्यवत, अन्यथा अनवस्थानात, ऊर्ध्वप्रचयस्तु त्रिकोटिस्पर्शित्वेन सांशत्वाद्र्व्यवृत्तेः सवेद्रव्याणामनिवारित इत्यस्यापि प्रवाहरूपतयाऽतीतानागतवर्तमानत्रिकोटिविषयत्वामित्यात्मलाभलक्षणः ऊर्ध्वप्रचयः सम्भवन् केन वायेते, ३ यतः प्रवचनसारे- वदिवदितो तं देसं तस्सम समओ तो परो पुव्यो । जो अत्थो सो कालो समओ उप्पण्णपद्धंसी ॥१॥' व्यतिपत ॥१९॥ तस्तं देशं तत्समः समयपर्यायः ततो परः पूर्वो योऽर्थो नित्यः कालाणुर्द्रव्यप्समय उच्यते इति वृत्तिः । ॐॐॐॐ For Private and Personal Use Only
SR No.020956
Book TitleYukti Prabodh
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1928
Total Pages234
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy