Book Title: Vyomvati Part 02
Author(s): Vyomshivacharya, Gaurinath Shastri
Publisher: Sampurnanand Sanskrut Vishvavidyalaya Varanasi

View full book text
Previous | Next

Page 244
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org प्रकरणम् २३५ कौपीनवाससः, शिखायज्ञोपवीत कमण्डलुभिक्षाकपालादीनाञ्च त्यागिनः । न तेषां धर्मो नाधर्मः, न सत्यम्, न चानृतम् । सर्वसहाः, सर्वसमाः, समलोष्टाश्मकाञ्चनाः । एषां चतुर्णामपि दृष्टं प्रयोजनमनुद्दिश्यैतानि साधनानि भावप्रसादं शुद्धाभिसन्धिञ्चापेक्ष्य आत्ममनः संयोगादसमवायिकारणाद्धर्मोत्पत्तिरिति ॥ अवैधम् Acharya Shri Kailassagarsuri Gyanmandir अधर्मोऽप्यात्मगुणः । कर्त्तुरहितप्रत्यवायहेतुरतीन्द्रियोऽन्त्यदुःखसंविज्ञानविरोधी । तस्य तु साधनानि, शास्त्रे प्रतिषिद्धानि धर्मसाधनविपरी तानि हिंसानृतस्तेयादोनि, विहिताकरणम्, प्रमादश्च एतानि दुष्टाभिसन्धिञ्चापेक्ष्यात्ममनसोः संयोगादधर्मस्यो [ त्पत्तिः ? त्पादकानि ] । न परं धर्मोऽधर्मोप्यात्मगुणः । कर्त्तुरहितप्रत्यवाय हेतुरतीन्द्रियो ऽन्त्यदुःखसंविज्ञानविरोधी इति । अतीन्द्रियत्वे सत्यन्त्यदुःखसं विज्ञानविरोधित्वात्, अधर्मः, इतरस्माद् भिद्यते । शेषं पूर्ववत् । तस्य साधनानि शास्त्रे विप्रतिषिद्धानि धर्मसाधनविपरीतानि हिंसानृतस्तेयादीनि । हिंसा प्राणिवधोऽनृतमसत्यं स्तेयं चौर्यम् । आदिपदेनान्येषामपि धर्मसाधन विपरीतानामवरोधः, अवश्यकर्त्तव्यस्य संध्यावन्दनादेरकरणं विहितकालातिक्रमेणाप्यननुष्ठानम्, प्रमादश्चालस्यम् । एतानि निमित्तानि दुष्टाभिसन्धि दुष्टाभिप्रायं चापेच्यात्ममनःसंयोगादसमवायिकारणादात्मन्यधर्मो [ त्पत्तिरिति ? त्पादकानीति । ] अविदुषो रागद्वेषवतः प्रवर्त्तकाद् धर्मात् प्रकृष्टात् स्वल्पाधर्मसहिताद् ब्रह्मेन्द्र प्रजापति पितृमनुष्यलोकेष्वाशयानुरूपे रिष्टशरीरेन्द्रिय विषयसुखादिभिर्योगो भवति । तथा प्रकृष्टादधर्मात् स्वल्पधर्मसहितात् प्रेततिर्यग्योतिस्थानेषु अनिष्टशरोरेन्द्रियविषयदुःखादिभियोगो भवति इत्येवं प्रवृत्तिलक्षणाद् धर्मादधर्मसहिताद् देवमनुष्य तिर्यङ्नारकेषु पुनः पुनः संसारप्रबन्धो भवति । , ज्ञानपूर्वकात्तु कृतादसङ्कल्पितफलाद विशुद्धे कुले जातस्य दुःखविगमोपायजिज्ञासोराचार्यमुपसङ्गम्योत्पन्न षट्पदार्थतत्त्वज्ञानस्याज्ञान - निवृत्तौ विरक्तस्य रागद्वेषाद्यभावात् तज्जयोर्धर्माधर्मयोरनुत्पत्तौ पूर्व For Private And Personal Use Only 5 10 15 20 25

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315