Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat
View full book text
________________
Shri Mahavir Jain Arena Kendra
श्री व्यवहार
सूत्रम्
दशम
उद्देशकः
१६९६ (B)
www.kobatirth.org
Acharya Shashsagarsuri Gyanmandir
प्रथमो धर्माचार्यो यस्तत्प्रथमतया धर्मं ग्राहयति १ । द्वितीयः प्रव्राजनाचार्यो यः प्रव्राजयति २ । तृतीयो गुरुरुपस्थापनाचार्यो यो महाव्रतेषूपस्थापयति ३ । तत्र कश्चित् त्रिभिरपि सम्पन्नो भवति, तथाहि — कदाचित् स एव धर्मं ग्राहयति, स एव प्रव्राजयति, स एवोपस्थापयति । कश्चिद् द्वाभ्याम्, तद्यथा - धर्मग्राहकत्वेन प्रव्राजनेन च; अथवा धर्मग्राहकत्वेनोपस्थापनेन, अथवा प्रव्राजनेनोपस्थापनेन । कश्चिदेकैकेन गुणेन । तद्यथाकश्चिद् धर्ममेव ग्राहयति, कश्चित् प्रव्राजयत्येव, कश्चिदुपस्थापयत्येव ॥ ४५९८ ॥
सूत्रम् - चत्तारि आयरिया पन्नत्ता । तं जहा - उद्देसणायरियए नामं एगे नो वाणायरि १, वायणायरिए नामं एगे नो उद्देसण्णायरिए २, एगे उद्देसणायरिए वि वाणायरिए वि ३, एगे नो उद्देसणायरिए नो वायणायरिए ४ ॥ १३ ॥
अमीषां स्वरूपमाह
एगो उद्दिस सुयं, एगो वाएइ तेण उद्दिट्ठ २ ।
उद्दिसई वाइ यर, धम्मायरिओ चउत्थो य ४ ॥ ४५७५॥
Private And Persons
सूत्र १३-१४
गाथा ४५७४ - ४५७७ उद्देशनाचार्यवाचनाचाय
१६९६ (B)

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512