Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 466
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १७०४ (A) इंदियउवघाएणं, कमसो एगिदियो व संवुत्तो । अणुवहए उवकरणे, विसुज्झती ओसहादीहिं ॥ ४६०१॥ अवचिज्जए य उवचिजए य जह इंदिएहिं सो पुरिसो । एस उवमा पसत्था, संसारीणिंदियविभागे ॥ ४६०२॥ कोऽपि पुरुषः क्रमशः क्रमेण इन्द्रियाणां-श्रोत्रादीनामुपघातेन एकेन्द्रिय इव संवृत्तः ।। तत्र चानुपहते उपकरणे उपकरणेन्द्रिये पुनरौषधादिभिः विशुध्यति सर्वस्पष्टेन्द्रियो भवति ॥ ४६०१॥ गाथा ०१-४६०८ ___ तत्र यथा यः पुरुष इन्द्रियैरपचीयते उपचीयते च, एषा उपमा संसारिणामिन्द्रियविभागे | कल्पत प्रशस्ता- तथैव संसारिणोऽपि पञ्चेन्द्रिया भूत्वा चतुरिन्द्रियास्त्रीन्द्रिया द्वीन्द्रिया एकेन्द्रियाश्च || दृष्टान्तादिः परिणमन्ति, एकेन्द्रियाश्च भूत्वा पुनद्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाश्च भवन्तीत्यर्थः ४१७०४ (A) ॥ ४६०२ ॥ X For Private And Personal

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512