Book Title: Vyavahar Sutram Part 05
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 290
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् नवम उद्देशकः १४७२ (A) ܀܀܀܀ www.kobatirth.org सम्प्रति विषमपदव्याख्यानमाह एगदुमो होइ वणं, इगजातीया य जे जहिं रुक्खा । विवरीयं तु विदुग्गं, एसेव य पव्वए वि गमो ॥ ३७७० ॥ एक द्रुमः एकजातीया ये वृक्षास्ते यत्र विद्यन्ते तद् भवति वनम्, विपरीतं नानाजातीयद्रुमरूपं [वनं] विदुर्गम् । एष एव गमः पर्वतेऽपि द्रष्टव्यः एकः पर्वतः पर्वतः, नानारूपपर्वतसङ्घातः पर्वतविदुर्गम् ॥ ३७७०॥ सम्प्रति येन विधिना बहिर्निर्गच्छति तं विधिमाह निसिज्जं चोलपट्टं, कप्पं घेत्तूण मत्तगं चेव । एते पडिवज्जइ, काऊण दिसाण चाऽऽलोयं ॥ ३७७१ ॥ Acharya Shri Kailassagarsuri Gyanmandir निषद्यां सोत्तरां चोलपट्टं कल्पं मात्रकं च कायिकीमात्रकं च गृहीत्वा ग्रामादेर्बहिर्विनिर्गच्छति, विनिर्गत्यैकान्ते प्रतिमां प्रतिपद्यते, तत्र कायिकीसमागमे तां मात्रके व्युत्सृज्यानापा असंलोके दिशां चाऽऽलोकं कृत्वा आपिबति । यद्यपि स सातिशयोऽतिशयज्ञानेनैव जानाति सागारिकोऽस्ति न वा? इति, तथापि सामाचारी पालिता भवतु इति कृत्वा दिशामालोकं For Private and Personal Use Only गाथा ३७७०-३७७७ मोकप्रतिमाविधि: १४७२ (A)

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315