Book Title: Vyavahar Sutram Part 05
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 305
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् नवम उद्देशकः १४७९ (B) पतद्ग्रहधरेषु च द्रष्टव्याः ॥ ३७९३ ।। अत्र यथा दत्तिष्वष्टौ भङ्गास्तथा दर्शयतिएगो एगं एक्कसि१, एगो णेगा य बहुसो वारे२ । एगो णेगा एक्कसि३, एगो णेगा य बहुसो उ४॥ ३७९४ ॥ एको दायकः एकां भिक्षामेकवारं ददाति१, एको दायक एकां भिक्षां बहुशो वारान् | विच्छिद्य विच्छिद्य ददातिर, एको दायकोऽनेका भिक्षा एकवारमव्यवच्छेदेन ददाति३, एको दायको अनेका भिक्षा बहुशो वारान् विच्छिद्य विच्छिद्य ददाति४॥ ३७९४ ॥ एवमेकं दायकमधिकृत्य एकानेकभिक्षासु दत्तिविषयासु चतुर्भङ्ग्यभिहिता। साम्प्रतमनेकान् दायकानधिकृत्य एकानेकभिक्षासु चतुर्भङ्गीमाह णेगा एगं एक्कसि ५, णेगा एगं च णेगसो वारे ६। णेगा णेगा एक्कसि ७, णेगा णेगा य बहुवारे ८ ॥ ३७९५ ॥ गाथा ३७९०-३७९५ दत्तिभिक्षादायकभङ्गाः १४७९ (B) For Private and Personal Use Only

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315