________________
पद्यानि ८-१९]
सटीको वृत्तजातिसमुश्चयः द्विजपटहचमरं - कमलमुखि सुभगे। तरलतरनयने
सुविकसितकुसुमम् ॥१४॥ यस्याजौ सप्तमं रूपं ___ समस्तेषु च पञ्चमम् । पादेषु चामरः षष्ठः
श्लोकं तं तु विनिर्दिशेत् ॥ १५॥ तच्छ्रोकाल्यं वृत्तं यस्याजौ समपादे नियमेन सप्तमं रूपं भवति । आजियुद्धपर्यायः । असमेषु च पश्चमम् । चशब्दात्सप्तममपि प्राज्ञैरायोजितम् । अस्य बहुभेदद्वादशमेष्विति न विरुद्धम् ॥ १५॥
रसपटहनूपुराणि _ कमलमुखि रूपभाञ्जि। निधनगतचारुकौँ
बुधजनकृता तु गुर्वी ॥ १६ ॥ सा बुधजनेन तु कृता गुर्वी नाम । हे कमलमुखि यस्या रूपं भजन्ते तच्छीलानि रसादीनि भवन्ति । दु(तु): पादपूरणम् ॥ १६॥
रवपटही तर्नुसुभगे
शशिमुखि चामरसरसौ। निधनगतं सुतनु करं
त्वरितगतिर्भवति ततः ॥१७॥ नूपुरशब्दौ तोमरयुक्तो
पश्यसि कान्ते रत्नरवौ च । यत्र सुरेभं नैधनसंस्थं
सा किल भद्रे चम्पकमाला ॥१८॥ चम्पकमालायाः'सुरेभं देवहस्तिनं आदिलघुमिति यावत् ॥ १८॥
ग्रैवेयक रत्नपताकयुक्तं
पादं च मुग्धे करभोरु कान्ते। १ यस्यादौ AB. २ असमेषु Com. ३ तच्छकाख्यं AB. ४ रारोपितं AB. ५ बहुभेदादसमेष्विति ? ६ Between 3rd and 4th lines AB add शब्दांश्चमरयुग्मं. ७ तु AB. ८ तु सुभगे AB. ९ चामर० A. The text is un. satisfactory. तोमर would be any पञ्चमात्र; but आद्यलघु alone is wanted here. १० सुरभे B; सुरसे A. ११ पन्नगशत्रयुक्तं Com.