Book Title: Vishwalochana Kosha
Author(s): Nandlal Sharma
Publisher: Balkrishna Ramchandra Gahenakr
View full book text
________________
३९०
विश्वलोचनकोशः- [ सान्तवर्गेहर्षे वेगे च रभसस्तत्त्वे गुह्ये रते रहः । दंष्ट्रायां राक्षसी ख्याता राक्षसी राक्षसस्त्रियाम् ॥ ३१ ॥ रेतः शुक्रे रसे रेफाः क्रूरेऽपि कृपणेऽधमे । रोदश्च रोदसी चैव दिवि भूमौ द्वयोरपि ॥ ३२ ॥ लालसस्तु द्वयोस्तृष्णाविष्टे चौत्सुक्ययाच्नयोः। वपुर्नपुंसकं देहे वपुर्भव्याकृतावपि ॥ ३३ ॥ वयस्तु यौवने बाल्यप्रभृतौ विहगे वयाः। बर्हिस्तु पुंसि दहने बर्हिः पुंसि कुशेऽपि च ॥ ३४ ॥ वरासिः स्यादसिश्रेष्ठे वरासिः स्थूलशाटके । वों दीप्तौ पुरीषे च वर्ची रूपेऽपि न द्वयोः ॥ ३५ ॥ श्रीवासे वायसः पुंसि बलिपुष्टेऽपि वायसः । काकोदुम्बरिकायां च काकमाच्यां च वायसी ॥ ३६ ॥
रभस-हर्ष (आनंद), वेग (पुं० ) वयस्-यौवन, बालपनआदि अवस्था रहस्-तत्त्व, गुह्य (गोप्य), मैथुन (न.) (न०)
वयस्-पक्षी (पुं० ) राक्षसी-डाढ, राक्षसकी स्त्री (राक्ष
सी) ( स्त्री०)॥३१॥ वहिस्-अग्नि, कुशा, (पुं० )॥३४॥ रेतस्-वीर्य, रस (न०) वरासि-श्रेष्टखङ्ग, मोटी साडी या रेफस्-क्रूर, कृपण, नीच (त्रि.) धोती (पुं०) रोदस-रोदसी-आकाश, पृथ्वी, वर्चस-दीप्ति, विष्टा, रूप, (न० )
ये दोनों एकबार (आकाशभूमि ) ॥३५॥
(स्त्री०)॥ ३२ ॥ लालस-लालसा-तृष्णाव्याप्त,
वायस-श्रीवास-धूप, ( सरलवृक्षका _उत्सुकता, यात्रा ( पुं० स्त्री. ) गोंद ), कोयल-पक्षी (पुं० ) वपुस्-शरीर, सुंदर आकृति (न०) वायसी-कठूमर, मकोय, (स्त्री०)
"Aho Shrutgyanam"

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436