Book Title: Vishwalochana Kosha
Author(s): Nandlal Sharma
Publisher: Balkrishna Ramchandra Gahenakr

View full book text
Previous | Next

Page 423
________________ ४०९ तकारान्तम् । भाषाटीकासमेतः। ४०९ अतोऽपदेशे निर्देशे पञ्चम्यन्ते च कारणे । अन्ततः शासने पंचम्यर्थे सम्भावनाङ्गयोः ॥ १८ ॥ अस्तु स्यादभ्यनुज्ञानेऽप्यसूयामात्रयोरपि । अहोबत मतं खेदे सम्बुद्धौ चानुकम्पने ।। १९ ॥ अहोबताद्भुतेऽपि स्यादारादरसमीपयोः । इतस्तु पञ्चम्यर्थे स्यादिते नियमभागयोः ॥ २० ॥ इति हेतौ प्रकारे च प्रकाशाद्यनुकर्षयोः । इति प्रकरणेऽपि स्यात्समाप्तौ च निदर्शने ।। २१ ।। उत प्रभे वितर्केर्थेऽप्युतात्यर्थविकल्पयोः । किन्तु स्यात्प्रश्नमात्रेऽपि किन्तु कामवितर्कयोः ॥ २२ ॥ किमुताऽतिशये प्रश्ने विकल्पार्थेऽपि कीर्तितः । कुतः स्यान्निहृते प्रश्ने पञ्चम्यर्थे कुतः स्मृतम् ॥ २३ ॥ अतः-बहाना, निर्देश ( दिखाना), इति-हेतु, प्रकार, प्रकाश, अनुकर्ष, पंचमी विभक्तिवाला कारण, (अ.) प्रकरण,समाप्ति,निदर्शन (दिखाना) अन्ततः-पंचमी विभक्तिवाली शिक्षा. (अ.) ॥ २१ ॥ संभावना, अंग, ( अ०)॥१८॥! उत-प्रश्न, वितर्क, अतिअर्थ, विकल्प, अस्तु-अभ्यनुज्ञान ( ... ), ईर्षा- (अ० ) मात्र, (अ.) किन्तु-प्रश्नमात्र, काम इच्छा, (न०) अहोबत-खेद, संबोधन, दया, ॥१९ वितर्क, ( अ० ) ॥ २२ ॥ __ अद्भुत, ( अ०) किमुत-अतिशय, प्रश्न, विकल्प, आरात्()-दूर, समीप, ( अ०) (अ०) इतः-पंचम्यर्थ, इते-नियम, विभाग, कुतः-गोप्य करना, प्रश्न, पंचमी(अ.) ॥ २० ॥ ___ अर्थ, (अ.) ॥ २३ ॥ "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436