Book Title: Vir Vardhaman Charitam
Author(s): Sakalkirti, Hiralal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 267
________________ Shri Mahavir Jain Aradhana Kendra त्यक्त्वा भोगाङ्गसंसारान् ६.१९ त्यक्त्वा ये चार्जवादीन्न १७.१४० त्यक्त्वाहारकषायादीन् १८.५९ त्रयत्रिंशत्पयोराशि १६.१५८ त्रयस्त्रिशत्प्रमा एते ६.१२९ त्रयस्त्रिशत्प्रमास्त्राय १४.२९ त्रयोदशविधं वृत्तं ११.७५ त्रयोदशसमुद्रायुः ४.११६ ८.६० त्रयोदशीदिने शुक्ले सस्थावरभेदाभ्यां १६.३८ त्रिकरोच्चातिदिव्याङ्ग- ६.१६५ त्रिकालयोगयुक्तां १.५८ त्रिजगच्छर्मकर्तारं ६.१०१ त्रिजगत्ति लकीभूतस्या९.५१ त्रिजगत्स्वामिनां स्वामी ९.८० त्रिजगत्स्वामिनश्चार्हद् : १७.१७० त्रिजगद्देवसंघाच्य १.३७ त्रिजगन्नाथसेव्यार्च्य त्रिजगन्नाथसंसेव्यः त्रिजगद्भव्य मध्यस्थो त्रिजगन्मण्डनीभूतं त्रिज्ञान सुकलाविद्या त्रिज्ञानाष्टषिभूपाढ्यो त्रिदण्ड संयुतं देवं त्रिधा वेदा कषायाश्व १७.३९ १६.९१ १५.९ ९.६७ २.६७ २.४९ २.१०१ १६.५४ ९.४४ त्रिः परीत्य जिऩाधीशं त्रिः परीत्य जिनेन्द्रं तं ५.७५ त्रिः परीत्य जिनःस्थान- १५.२९ १३.८ ३.८२ ३.९५ ४.१० त्रिःपरीत्य प्रणम्याशु त्रिपृष्ठः प्राक् परिज्ञाय त्रिपृष्ठाख्यो द्विपृष्ठोऽथ १८.११२ त्रिपृष्ठाय ददौ प्रीत्या त्रिपृष्ठेशभवे पूर्व त्रिपृष्ठोऽय जगत्ख्याति ३.१०६ त्रिपृष्ठो द्रुतमादाय ३.१०३ त्रिवलीभङ्गरं देव्याः ८.५६ त्रिलोकस्था जिनेन्द्रार्चा ४.११५ त्रिवर्ग वृद्धिकृद्राज्यं ४. १४० त्रिशुद्धया द्वादशेमानि १८.५८ त्रिशुद्धद्या नुतिपूजाद्यै १७.१७ www.kobatirth.org श्लोकानुक्रमणिका त्रिशुद्धया पालयन् गेहि १०.७८ त्रिशुद्धया भावयन्नित्यं ६.६१ त्रिशुद्धया संयमं भूपो ३.१६ त्रिसहस्राधिका पञ्च १९.२६१ त्रिंशद्वर्षाणि पूर्णानि १०.८० त्रिंशद्दिनैरतिक्रान्तः ४.६८ त्रिषष्टिपुरुषादीनां १.८०, १९.१४५ १८.११६ १९.२२३ त्रिषष्टिपुरुषाणां श्रीयाङ्गोपाङ्गानि त्रैकाल्यं द्रव्यषट्क १५.९९ त्रैलोक्य शिखरावासान् १.३८ यशीतिशतवर्षाणां १.४७ त्वत्तः कल्याणमाप्स्यन्ति ९.६९ त्वत्तोऽभीष्टसंसिद्धिः १२.२८ त्वत्तो नाथाद्य सम्प्राप्य १९.१९ त्वत्समा का महादेवी ८.४६ त्वदीया द्रुतमस्माकं १५.७५ त्वदीयाः प्रतिमा देव १५.१४४ त्वद्वाक्यजलदेनाप्य १२.२० १२.७२ १९.१६ १९.१५ त्वद्वियोगं यतोऽहं त्वद्धर्मदेशनावज्र त्वद्वचोऽसिप्रहारेण त्वयाद्य सार्थकं नाम ८.७९ त्वया वास्त्यावयोः किन्तु ३.९० त्योद्दिष्टमहातीर्थ ९.७० त्वयोपदिष्टसन्मार्ग १९.२९ त्वरितं करणीयं किं ८.१७ त्वं जगत्त्रयभव्येभ्यो १९.२१ त्वं दर्शन विशुद्धाद्यैः १९.१५४ त्वं देव जगतां नाथो १२.९, १५.५१ त्वं देव जगतां स्वामी १०.३३ त्वं ज्ञानिन् जगतां नाथो ८.८९ त्वं देव त्रिदशेश्वरा - १५.१६९ १२.१०८ त्वं देव परमात्मा च त्वं देव परमानन्दं त्वं देव स्नातपूताङ्ग त्वं देवि भुवनाम्बासि त्वन्नामस्मरणाद्देवं ८.८८ ९.६६ ८.७८ १०.३५ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir त्वं स्वामिन् केवलं त्वां जगत्त्रयदक्षेड्यं त्वामभिष्टुवतां यस्मात् त्वां मुदे हेत्यभिष्टुत्य [ 4 ] दक्षः सूनुर्महाप्राज्ञो दत्वा दानानि बन्धुभ्यो ददती चन्दनायाश्च २३५ ९.७३ १९.५ १९.६ ९.८६ १९.२०३ ५.४० १३.९० ददते कुत्सितां शिक्षां १७.१२९ १७.१४७ ददते येऽन्वहं दानं ददर्शादो गजेन्द्रं सा दिव्यरत्नत्रयं तुङ्गं दिव्यरूपधरोऽनेका ७.६१ ५.६८ १७.८५ १४.६६ ददाति मुनये दानं ददते दृष्टिहारं ये ददृशुरतो दी २.७७ दधे योगं परं मुक्त्यै दर्शनावरणान्यत्र १६. १४८ दर्शनेन विना पुंसां १८.१२ दश कुरुनुमा मानु ११.९६ दशधा स्थावराः सूक्ष्म- १६.४४ दशभेदा ध्वजास्तुङ्गाः १४.११८ दशभेदं जिनेन्द्रोक्तं १९.१५३ १२.१०० ६.१३८ दशम्यां सुमुहूर्तादौ दशलक्षचतुविशति दशलाक्षणिको धर्मः दातारो धार्मिकाः शूराः ७.१९ दातृत्वं कृपणत्वं च ६.१५२ १६.१६ दानपूजातपःशीलदानिनो मार्दवा दक्षा दाम्ना सुगन्धिदेहव दिगम्बरगुरूणां च १७.१८४ दिग्पालाः स्वस्वदिग्भागं ७.९७ दिनत्रयगते तेषां ९.२ १८.९० दिनद्वयान्तरे दिव्य १८.९७ दिनं प्रति मनुष्यास्ते १८.१०४ दिनरात्रिविभागोऽत्र ६.१२३ दिव्यकेसरपत्राणि १९.७१. दिव्यभोगोपभोगाढ्यो ३.६७ १.७८ २.६० ६.१११ १०.२५

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296