Book Title: Vir Vardhaman Charitam
Author(s): Sakalkirti, Hiralal Jain
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 274
________________ Shri Mahavir Jain Aradhana Kendra २४२ मोह के निमग्नानां मोहमल्ल विजेतारं मोहारिजयोद्योग मोहारिविजयोद्भूत मोहारिविजयोद्योगं मोलयो नाकिनायानां [ य ] यतः सज्जमिदं वासीद् १९.३४ यतः सेन्द्रः सुरैः सर्वै: ११.१५ यतः सैवात्र भक्तिर्नो १९.४५ यतस्त्वत्तः प्रभो प्राप्य १२.१५ यतस्त्वं दुर्जयारातीन् १२.२४ १२.१३ यतस्त्रिज्ञानने त्रस्त्वं यतस्त्वं दृश्यतेऽतीव यतस्त्यजेद्विरक्तोऽत्र यतस्त्वं परमो दाता १२.१९ ९.७५ १२.५१ १२.५४ १२.१४ १४.६ यतो मोहेन जायेते यतो यदेव मन्यन्ते ३.५२ १२.६५ १५.१६८ १५.१४७ २.२६ ११.८ २.५ यतस्तेऽङ्गं निरोपभ्यं यतिः स्वकृत्याह यतो गर्भात्समारभ्य यतोऽत्र तपसाऽनन्ता यतोऽत्रैकादशाङ्गार्थं यतो धर्मेण जायन्ते यतो प्रजायेत यतो न ज्ञायते नृणां ४.९९ यतो न त्वत्समोऽन्योऽस्ति १९.३७ यतो न दर्शनेनैव ४.४३ १६.६२ ७.५६ ११.१२५ १०.९५ ११.२५ यतोऽयं ते समायातः १२.२६ यतोऽयं पोषितः कायो ११.६० तो यौवनभूपेन १०.१०१ यत्किञ्चिदुर्लभं लोके १७.४३, ११.१२९ यत्किचिद्विहितं मयात्र १९.२५७ यत्किचिद् दृश्यते वस्तु ११.६ यच्छवनोति स पुण्यात्मा४. १३८ यजन्ति जिन सिद्धान्त- १७.१७७ यत्तुङ्गगोपुरैः शाल- ७.११ यत्पुरं राजते तुङ्ग ७. १८ www.kobatirth.org श्री वीरवर्धमानचरिते यत्र केवलितीर्थेशां यत्र ग्रामपुरीखेट यत्रत्या दानिनो नित्यं यत्राक्षतस्कराः सर्वे यत्रारण्याचलादीनि यत्रोन्नता जिनागारा यत्रोत्पन्नाश्च भव्यार्या यत्रोत्पन्नैर्महद्भिश्व यदात्र निर्जरा कृत्स्न यदायुर्दुर्लभं पुंसां यद्दिव्यवनिनात्रासीद् यद्यद्विचार्यते वस्तु यद्यनेनापवित्रेण यद्ययं वेत्ति सद्धमं ७.१२ ७.८ ७.१६ ६.२४ ७.७ ७.१३ २.५१ २.१४ ५.८५ ११.७ १.२७ ६.२७ ११.६१ १.६९ १२.१०४ ११.९ यद्यहो कालबालौघाः यद्यवनं सतां मान्यं १.३ यद्रूपातिशयं वीक्ष्य यद्वचः शस्त्रघातेन १.२८ यथा कालोरगः शर्करा - १६.६३ यथाज्ञानतमो दिव्ययथात्र निर्जनेऽरण्ये ७.८० ११.१४ यथात्र मिलितं पक्षि यथा यथा नरान् प्रार्थ्या यथार्हद्वचनांश्वौघैः यथावसर्पिणीकाल: यथैष तीर्थनाथोत्रा यथैष सकलः सङ्घः यमेन नीयमानोऽङ्गी यस्माल्लब्ध्वा महामन्त्रं यस्य जन्माभिषेकस्य यस्याद्रेर्मूनि ता धाराः यस्यानन्तगुणा व्याप्य यस्यानन्तगुणा लोकं यस्यान्नदानमाहात्म्याद ५.६ ५.९७ ७.८२ १८.१२५ २.९८ १९.२५ ११.३७ १.३३ ९.४६ ९.२० ३.१ १.२४ १.६ १.२ यस्यावतारतः पूर्वं यस्यार्थं क्रियते कर्म ११.११ यस्यां सम्यग् निरूप्यन्ते १.७७ या तु बीजपदादानात् १९.१४७ यात्रां व्रजति सोऽर्हन् ४.१३४ यादृशं परमात्मानं १६.९३ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir यानादवातरद्वोरो या पुण्यासवधारेव या भारती जगन्मान्यः याभूच्छ्रद्धा परार्थानां यामत्रये गतेऽप्यस्या १५.७९ यावज्जीवं प्रपात्योच्चैः ४.५८ यावत्कर्मास्रवो योगायावन्तः सन्ति लोके १२.९१ ९.३२ १.५९ १९.१४८ ११.७१ १५.१४६ यावानाकाश एवात्र १६.१३९ ये कुर्वन्ति परां भक्ति १७.१२५ ये कुर्वन्ति सदा धर्मं ये गुणा गणनातीता १७.१४३ १२.१०९ येऽर्जयन्ति सदा पापं ये तन्वन्ति सदा धर्मं ये ते व्रजन्ति दुःकर्मase मायाविनो मर्त्या येऽत्र सैव मया वन्द्यौ ये दृष्टिभूषिता दक्षा १७.९० ११.१३२ ये धर्मेण विना मूढा येन कायेन भुज्यन्ते ५.९८ येन कुर्वन्ति संस्कारं १७.१२१ येन प्रकाशितो धर्मः १.९ येन प्ररूपितो धर्मो १.२५ येन व्रतेन लभ्यन्ते १९.१३२ येन श्रुतेन सभ्यानां १.८५ ४.८७ येनात्राभ्युदयः पुंसां येनाता त्रिजगत्स्तुता १९.२५४ येनोक्तो धर्मचारः १९.२६३ १७.१४५ १७.१५१ १७.७१ १७.९६ १.६० ये पठन्ति निपुणाः श्रुत- १९.२५८ ये पदार्थों न श्रुताः पूर्व १५. १०४ ६.२६ १.६३ ये योगा दुःकरा जाता ये सर्वसङ्ग निर्मुक्ताः ये सेवन्ते च धर्माय १७.१९९ यैः स्वकर्मास्रवो रुद्धो ११.७० योऽजितो मोहकामाक्षा- १.१२ योऽनन्तदर्शनज्ञान- १९.११ योऽभूद्धर्ममयो व्यक्ति १८.१७० योगिनां त्वं महायोगी १५.५२ योगिभ्यो ज्ञानदानं ६.८४ ११.७४ योग: कर्मास्रवद्वार

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296