Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
४४
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीरमित्रोदयस्य पूजाप्रकाशे
तुलसीदलजां मालामेकादश्यां विशेषतः । मुच्यते सर्वपापेभ्यो यद्यपि ब्रह्मा भवेत् । इति । भगवते दत्त्वा धृत्वेति वा शेषः तन्मूलमृत्तिकांचा कृत्वा स्नाति दिने दिने । दशाश्वमेधावभृथस्नानजं लभते फलम् ॥ तुलसीदलसांमिश्रं तोयं गङ्गासमं विदुः । यो वच्छिरसा नित्यं धृता भवति जाह्नवी ॥ तुलसीदलसंमिश्रं यस्तोयं शिरसा बहेतु । सर्वतीर्थाभिषेकस्तु तेन प्राप्तो न संशयः ॥ तुलसीकाननच्छाया यत्र यत्र भवेद्दिज । तत्र श्राद्धं प्रकर्त्तव्यं पितॄणां तृप्तिहेतवे ॥ पितृपिण्डार्चनं श्राद्धे यैः कृतं तुलसीदलैः । तर्पिताः पितरोऽत्यर्थं यावच्चन्द्रार्क मोदिनी || तुलसीमृत्तिका यत्र काष्ठं पत्रं च वेश्मनि । तिष्ठन्ति मुनिशार्दूल न दूरे वैष्णवं पदम् ॥ तुलसीमृत्तिकालिप्तो यदि प्राणान् विमुञ्चति । याति विष्ण्वन्तिकं नित्यं यदि पापशतैर्युतः ॥ प्रयाणकाले यस्यास्ये दीयते तुलसी यदि । निर्वाणं याति पक्षीन्द्र पापकोटियुतोऽपि सन् । प्रयाणकाले मरणकाले ।
स्कान्दे,
शरीरं दह्यते येषां तुलसीकाष्ठवह्निना । न तेषां पुनरावृत्तिर्विष्णुलोकात् कथञ्चन ॥ ग्रास्तो यदि महापापैरगम्यागमनादिभिः । मृतः शुद्ध्यति दाहेन तुलसीकाष्ठवह्निना ॥
For Private And Personal Use Only

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107