Book Title: Vir Mitroday Puja Prakash
Author(s): Vishnuprasad Sharma
Publisher: Chaukhamba Sanskrit Series Office
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विष्णोः पुष्पाणि । शिरीषस्य च पुष्पाणि शैवान्यन्यानि यानि च । एतानि वर्जितान्येव विष्णुमेतैर्न पूजयेत् ॥ विष्णुरहस्ये, यैरनच्यस्त्रिलोकेशमर्चयन्ति जनार्दनम् । तेभ्यः क्रुद्धः क्षयं दुःखं क्रोधाद्विष्णुः प्रयच्छति ॥ उन्मत्तकेन ये मूढाः पूजयन्ति त्रिविक्रमम् । उन्मादं दारुणं तेषां ददाति गरुडध्वजः ।। कोशातक्यकंधत्तूरशाल्मलीगिरिकर्णिका । कपित्थलाङ्गुलीशिशुकोविदारशिरीषकैः ॥ अज्ञानात्पूजयेद्विष्णुं नरो नरकमाप्नुयात् । अर्कपुष्पैर्विनाशः स्यादत्तूरैर्मतिविभ्रमः ॥ कोविदारैस्तु दारिद्यं गिरिका कुलक्षयः । कण्टकारिकया शोकः कुटजैर्दुःखसङ्गमः ।। शाल्मलीकुसुमारोपे स्वपापैरनुलिप्यते । न्यग्रोधोदुम्बरप्लक्षसपिप्पलकपीतनैः ॥ कोविदारैश्च तत्पत्र व विष्णुं प्रपूजयेत् । विहितप्रतिषिद्वैस्तु विहितालाभतोऽर्चयेत् ॥ इति ।
विहितालाभत इति अप्रतिषिद्धविहितालाभे विहितपतिविद्धैरर्चयेदित्यनुकल्पः । विहितालाभे अप्रतिषिद्धानामनुकल्पो द्रष्टव्यः ।
स्मृत्यर्थसारे, समित्पुष्पकुशादीनि श्रोत्रियः स्वयमाहरेत् । शूद्रानीतैः क्रयक्रीतैः कर्म कुर्वन् पतत्यधः ॥
अत्र क्रयक्रीतैः अन्यायोपार्जितधनक्रीतैः । पूर्वग्रन्थे न्यायार्जितधनकीतैः पुष्पैरभ्यर्चयेदिति न्यायपदोपादानादयम:
For Private And Personal Use Only

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107