Book Title: Verzeichnis Der Handschriften Im Deutschen Reich Part 02
Author(s): Ctto Harrasowitz
Publisher: Ctto Harrasowitz
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1. Allgemein
339
686
Ms. or. fol. 2600
Akz.-Nr 1897. 119.83 Bl. 27,8 x 12,8 cm. Undatiert. 11-14 Zeilen. An den Langseiten und am rechten Rand der Blätter aus anderer Hs. und anderweitig stark ergänzt, Bl. 6V leer. Verschiedene Hände.
Dharmacandra: Tattvarth aţippanaka. Sanskrit. Digambara-Werk. (2200) Granthas. Verfaßt samvat 1489 (1433).
Anfang Bl. I': siri navami Vira-näham Viro vara-vīra-m-ai-samjuito
nam'āi panca-sahio kamma cau mokkha-puri patto (1) panca-guru-namaskāram kytvā Tattvārthasūtrasya sugamam artha-tippaņam karomi bhavya-jana-pravodhanârthāya ...
Ende Bl. 9293 eram vicārya mokşa-padārtha-bhārana jnātavyā, iti bhārarthaḥ (9) iti moksapadārtha samāptaḥ
iti Tattvārthadhigame mokşa-śāstre daśamo 'dhyāyah (10) iti Tattvärtharatnaprabhākara-granthe mun’īśvara-øri-Dharmmacandra-sisya-Prabhācandra-dera-viracite Vrahma-Jayatā-sadhu-Famradera-bhāvanā-nimitte mokşa
padārtha-kathana-daśama-sūtra-vicāra-prakaranaḥ samāptāḥ (10) (x) tridasa-pati-narendra ... (1) ... (5) śrīmat-Kāştânvaye khyāta-kāma-kunjara-kesarī bhattārakah surendr'āhvo Hemakirttir mun'īśvarah (6) tat-patte nirmmadaḥ śāntah māyāvacchid dhanamjayah sarvva-granthartha-viditho Dharmmacandro gunágranih (7) tac-chisyo 'khila-sad-gun'augha-jaladhir mmisthya-tamo'rkko munis
tyaktášesa-parigraho hari-sataiḥ pujya mhri-kilälajah tarkka-vyākaran'ādi-śāstra-[sa]kalâmbhorāśi-pāram gato
bhavyambhoruha-püga-tigma-kiranah sriman Prabhācandrakah (8) sarvva-samgha-smarôpetah viharann ekada sa vai samāyātaḥ Sakiťākhye nagare vairi-durjjaye (9) ... (11) tasmin kālam nayann ebhiḥ Prabhācandra-mun'istaraih sva-hrdi cintitam kimcit kriyate kävyam uttamam (12) etat sugamam asmābhis Tattvārtha-sāra-tippanam sodhayantu vudhāh kimcid yadi sāsana-duşitam (13) asmin samvatsare Vikramaditya-nrpater gate caturddaśašate 'tite navāśity-arda-samyute (14) bhādrapade śukla-pakşe pancami-väsare subhe + vāre 'okke raidhyti-yoge visāsāksake vare (15)
Tattvārthatippanam bhadram Prabhacandra-tapasvină
krtam idam pravodhāya Jaitakhya-vrahmacārine (16) ... (17) iti [śrimad-bhatta raka-Dharmmacandra-viracite Tattvärthațippanake vrahmacāri
Jaitā-sadhu-Hamzadev'äkhya-nāmânkite daśâdhyāyāḥ samāptäh (10) (x)
For Private and Personal Use Only

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214