Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 648
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir INR१०९ ॥३२॥ परोक्षं पृष्ठतः कुरु' इत्यन्तस्य जाबालिवाक्यजातस्योत्तरमभिधाय 'राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादितः' इत्यस्याप्युत्तरमाद-कथमित्यादी टी.अ.को. दिना ॥२४॥ स्थिरेति । प्रतिज्ञा, प्रतिज्ञाता कृतेत्यर्थः ॥२५॥ वनवासमित्यादिश्लोकद्वयमेकं वाक्यम् । वनवासं वसन् कुर्वन्नित्यर्थः । नियतभोजन स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसन्निधौ । प्रहृष्यमाणा सा देवी कैकेयी चाभवत्तदा ॥२५॥ वनवासं वसन्नेवं शुचिनियतभोजनः । मूलैः पुष्पैः फलैः पुण्यैः पितॄन देवांश्च तर्पयन् ॥ २६॥ सन्तुष्टपञ्चवर्गोऽहं लोकयात्रां प्रव तये । अकुहः श्रद्दधानस्सन कार्याकार्यविचक्षणः ॥ २७॥ कर्मभूमिमिमां प्राप्य कर्त्तव्यं कर्म यच्छुभम् । अनिर्वायुश्च सोमश्च कर्मणां फलभागिनः ॥२८॥ शतं क्रतूनामाहृत्य देवराट् त्रिदिवङ्गतः। तपास्युग्राणि चास्थाय दिवं याता महर्षयः ॥२९॥ अमृष्यमाणः पुनरुग्रतेजा निशम्य तन्नास्तिकवाक्यहेतुम् । अथाब्रवीत्तं नृपते स्तनूजो विगर्हमाणो वचनानि तस्य ॥ ३०॥ नियतवन्याहारः। सन्तुष्टपञ्चवर्गः परितुष्टपञ्चेन्द्रियवर्गः।लोकयात्रां पितृवचनपरिपालनरूपलोकवर्तनम् । “गमने वर्तने यात्रा" इति वैजयन्ती। अकुहः अकृत्रिमः ॥२६॥२७॥ अष्टकादाहरणेन वैदिककर्मणां निष्फलत्वं यदुक्तं तत्र परिहारमाइ-कर्मभूमिमित्यादिना। यत् शुभं कर्म तत् कर्त्तव्यम्, जनै रिति शेषः । तत्र फलवदनुष्ठानं दर्शयति अग्निरित्यादि । कर्मणां कर्मभूमिकृतस्वस्वकर्मणाम् । फलभागिनः अग्नित्वादिफलं प्राप्तवन्तः ॥२८॥ऋतूनां शतम् आहृत्य कृत्वेत्यर्थः। प्रवासिनं प्रति श्राद्धकरणविधेरभावात् विहितस्थले कुत्रापि न व्यभिचार इति भावः॥२९॥ अमृष्यमाण इति । नास्तिक मभिधाय 'राज्यं त्वं प्रतिगृहीप्व भरतेन प्रसादितः' इत्यस्योत्तरमाह कथमिति ॥ २४ ॥ २५ ॥ वनवासमित्यादिश्लोकद्वयमेकं वाक्यम् । वसन कुर्वन् । नियत भोजनः नियतवन्याहारः तेन सन्तुष्टपञ्चवर्गः सन्तुष्टेन्द्रियवर्गः । लोकयात्रां पितृवचनपरिपालनरूपलोकादिवर्तनं प्रवर्तये । अकुहः अकृत्रिमः अमायावी सन d॥ २६ ॥२७॥ कर्मभूमिमित्यादिश्लोकद्वयमेकं वाक्यम् । यच्छुभं कर्म तत्कर्तव्यम्, जनैरिति शेषः । शुभकर्मकर्तव्यमित्यत्र हेतुमाह-अग्निरित्यादिना। कर्मणां कर्म भूमौ कृतस्वस्वकर्मणां फलभागिनः अग्नित्वादिकं कर्मफलत्वेन प्राप्तवन्तः । अग्न्यादयस्तु जन्मान्तरे कर्मभूमौ शुभकर्म कृत्वा इदानीमग्नित्ववायुत्वसामत्वा दिकं प्राप्ताः, अतस्सर्वैरपि शुभकर्मैव कर्तव्यमिति भावः ॥ २८ ॥२९॥ अमृष्यमाण इति । नास्तिकवाक्यहेतुं 'यदि भुक्तमिहान्येन देहमन्यस्य गच्छति ।Kall विष०-फलमागिन: अग्निवादिकं कर्मफलत्वेन प्राप्तवन्तः । अतः सरिपि शुभकाव कर्तव्य मिति भावः । स-कर्मणां फलमागिन: अस्मिन् वर्षे कमें कृत्व प्रश्नपदाः ।। २८ ॥ ॥३२॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691