Book Title: Vaiyakaran Bhushansara
Author(s): Shreekaund Bhatt, Sadashiv Shastri Joshi
Publisher: Chaukhambha Sanskrit Series Office

View full book text
Previous | Next

Page 466
________________ जातिस्फोटनिर्णय: । नसिद्धत्वादिति । कैश्चिद्व्यक्तयो ध्वनय एव ध्वनिवर्णयोर्भेदाभावादित्यभ्युपेयन्त इति शेषार्थः । ४३७ उक्तं हि काव्यप्रकाशे - "बुधैर्वैयाकरणैः प्रधानीभूतस्फोटरूपव्यङ्ग्यव्यञ्जकस्य शब्दस्य ध्वनिरिति व्यवहारः कृतः” इति ॥ ७२ ॥ दर्पण: वस्तुतस्तु घटादिप्रत्येक व्यक्त्यैक्ये घट इति सर्वसिद्धप्रतीत्या व्यवहारेण च सिदूध्यतु घटत्वादेः प्रत्येकमात्रवृत्तित्वम् । न ह्येकवणें घटपदादिव्यवहारो, येन पदत्वादेः प्रत्येकवृत्तिता स्यात् ; किन्तु पटशब्दे पदं न प्रकार इति वैपरीत्यमिति तादृशजातेः पर्याप्तत्वमावश्यकम् । पदत्वं न पर्याप्तं जातित्वादित्यनुमानं त्वप्रयोजकमनुकूलतर्काभावादिति विभावनीयम् । S. इदं पुनरिहावधेयम् — अनेक व्यक्त्यभिव्यङ्गयेत्यस्यानुपूर्व्यवच्छिन्नवर्णाभिङ्ग्येत्यर्थः । नातः सरो रस इत्यादौ अर्थभेदबोधाऽनुपपत्तिः । एवञ्च पूर्वोक्तार्थस्यैवाऽयं प्रपञ्चः । आनुपूर्वीवर्णयोर्विशेषणविशेष्यभावव्यत्यासः परं व्यतिरिच्यते । अत एवा- ऽग्रिमग्रन्थसङ्गतिरिति । व्यज्यतेऽनयेति व्युत्पत्या व्यक्तिपदार्थो वर्ण इत्यभिप्रेत्याह*ध्वनिवर्णयोरिति । वर्णानां ध्वनिनैयत्यादभेदोपचारोऽत एव पस्पशायां "अथ गौरित्यत्र कः शब्द" इति प्रश्ने “लोके ऽर्थबोधकत्वेन गृहीतो ध्वनिर्वर्णात्मकः समूह” इत्यर्थकम् । “अथवा प्रतीतपदार्थको ध्वनिः शब्द" इत्युक्तमिति भावः । *शेषार्थ इति । प्रकृतकारिकोत्तरार्द्धार्थ इत्यर्थः । वर्णेषु ध्वनिव्यवहारे सम्मतिमाह-उक्तं हीति । *काव्यप्रकाश इति । “इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद् ध्वनिर्बुधैः कथितः” । इति वृत्तिव्याख्यावसर इति शेषः । *स्फोटरूपव्यङ्गयेति ॥ स्फोटरूपं यद् व्यङ्गयं तद्वयञ्जकवर्णात्मकशब्दस्येत्यर्थः ॥ ७२ ॥ Faraar प्रबन्धेन पदत्वादेर्जातित्वस्य तद्वाचकत्वस्य च व्यपस्थापनमफलं, परीक्षा म्बन्धेनेनाति शङ्काया नावकाशः । यदिसा प्रत्येकं विश्रान्ता स्यात्तदा वाचकत्वानुपपतेरपरिहारात्तत्सिद्धिरेव न स्यादिति भावः । नन्वनेकाभिर्वर्णव्यक्तिभिर्व्यङ्गया जातिरित्यनुपपन्नम्वर्ण व्यक्तीना आतिव्यञ्जकताया अप्रसिद्धत्वादित्याशङ्कामपनेतुं तत्र प्रामाणिकसम्मतिमाह — कैश्विद्वयक्तय इति । *अस्याः जातेः । आश्रयत्वं षष्ठयर्थः । व्यज्यतेऽनया सा व्यक्तिरिति व्युत्पत्या व्यक्तिपदवाच्यो वर्ण एवेत्याशयेनाह-वनिवर्णयोरिति। *शेषार्थः * - प्रकृतकारिकाया उत्तराद्धार्थः । उक्तार्थे काव्यप्रकाशकारसम्मतिमाह-उक्तं हीति । *काव्यप्रकाशे* । इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद् ध्वनिर्बुधैः कथितः । इति पथव्याख्यावसर इति शेषः । *स्फोटव्यङ्ग्यव्यञ्जकस्य । स्फोटरूपं यद्व्यङ्ग्यन्तद्व्यञ्जकस्य ॥ ७२ ॥ मनु जातेर्वाचकत्वमुक्तन्तदनुपपन्नम् । तादृशजातेरप्रसिद्धत्वादतो जाति प्रकट

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502