Book Title: Vaiyakaran Bhushanam
Author(s): Ramkrishna Shastri
Publisher: Braj B Das and Company

View full book text
Previous | Next

Page 9
________________ ॥ श्रीः ॥ ॥ वैयाकरणभूषणम् ॥ श्रीलक्ष्मीरमणं नौमि गौरीरमणरूपिणम् । स्फोटरूपं यतः सर्व जगदेतद्विवर्तते ॥ १ ॥ अशेषफलदातारं भवाब्धितरणे तरिम् । शेषाशेषार्थलाभार्थं प्रार्थये शेषभूषणम् ॥ २ ॥ वाग्देवी यस्य जिह्वाग्रे नरीनर्ति सदा मुदा । भट्टोजिदीक्षितमहं पितृव्यं नौमि सिद्धये ॥ ३ ॥ पाणिन्यादिमुनीन्प्रणम्य पितरं रगोजिभट्टाभिधम् द्वैतध्वान्तनिवारणादिफलिकां पुम्भाववाग्देवताम् ।। दुण्ढि गौतमजैमिनीयवचनव्याख्यातभिर्दूषितान् सिद्धान्तानुपपत्तिभिः प्रकटये तेषां वचो दूषयेय ।। ४ ।। नत्वा गणेशपादाब्जं गुरूनथ सरस्वतीम् । श्रीकोण्डभट्टः कुर्वेहं वैयाकरणभूषणम् ॥ ५ ॥ पारिप्सितप्रतिबन्धकव्यूहोपशमनाय विरचितं श्रीपतजलिस्मरणरूपं मङ्गलं शिष्यशिक्षार्थ निबध्नन् चिकीर्षितं प्रतिजा. नीवे ॥ फणिभाषितभाष्याब्धेः शब्दकौस्तुभ उद्धृतः। तत्र निर्णीत एवार्थः संक्षेपेणेह कथ्यते ॥ १ ॥ देवतान्तर त्यक्त्वा फणिन एव स्मरणं तु तस्य प्रकृतशास्त्रनिर्मात्रभ्यर्हितत्वेनेष्टतमत्वादित्याहुः । उद्धृत इत्यत्रास्माभि

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 398