Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
372 उत्तराध्ययन दुर्गतेर्निष्क्रमितुकामस्यापि जन्तोर्निगडवत् प्रतिबन्धकतामित्यायुस्तदेव कर्म आयुष्कर्म तथैव च ॥ २॥ मूलम्-नामकम्मं च गोत्तं च, अंतरायं तहेव य । एवमेआई कम्माई, अहेव उ समासओ ॥३॥
व्याख्या-नमयति गत्यादिविविधभावानुभवं प्रति जीवं प्रवणयति चित्रकर इय गजाश्चादिभावं प्रति रेखाकारमिति नामकर्म । गीयते शब्द्यते उच्चावचैः शब्दैः कुलालात् मृहव्यमिव जीवो यस्मादिति गोत्रम् । अन्तरा दातृप्रा. हकयोर्मध्ये भाण्डारिकवद्विघ्नहेतुत्वेनायते गच्छतीत्यन्तरायम् । कर्मेति सर्वत्र सम्वध्यते, एवममुना प्रकारेण एतानि कर्माण्यष्टैव, तुः पूत्तौं, समासतः संक्षेपतो विस्तरतस्तु यावन्तो जीवातान्यपि तावन्तीत्यनन्तान्येवेति भावः ॥३॥ एवं कर्मणो मूलप्रकृतीः प्रोच्योत्तरप्रकृतीराहमूलम्-नाणावरणं पंचविहं, सुअं आभिणिवोहि । ओहिनाणं तइयं, मणनाणं च केवलं ॥४॥
व्याख्या-ज्ञानावरणं पञ्चविधं, तञ्च कथं पञ्चविधमित्याशङ्कायामावार्यभेदादेवात्र आवरणस्य भेद इत्याशयेनावार्यस्य ज्ञानस्यैव भेदानाह-'सुअं' इत्यादि-॥४॥ मूलम्-निदा तहेव पयला, निहानिहा य पयलपयला य । तत्तो अ थीणगिद्धी उ, पंचमा होइ
नायबा ॥ ५॥ चक्खुमचक्खुओहिस्त, दसणे केवले अ आवरणे । एवं तु नवविगप्पं
नायवं दसणावरणं ॥६॥ व्याख्या-निद्रादीनां खरूपं त्वेवम्-“सुहपडिवोहा निदा १ निहानिहा य दुक्खपडिबोहा २ । पयला ठिओयविट्ठस्स ३ पयलपयला उ चंकमओ ४ ॥१॥ दिणचिंतिअस्थकरणी, थीणद्धी अद्धचक्किअद्धवलत्ति ५॥" इदं निद्रापञ्चकम् ॥ ५॥ 'चक्खुमचक्खुओहिस्सत्ति' मकारोऽलाक्षणिकः, चक्षुश्वाचक्षुश्चावधिश्च चक्षुरचक्षुरवधीति समाहारस्तस्य, दर्शने इति दर्शनशब्दः प्रत्येकं योज्यः, ततश्चक्षुदर्शने चक्षुषा रूपसामान्यग्रहणे । अचडूंपीति नत्रः पर्युदासत्वाचक्षुःसदृशानि शेपेन्द्रियमनांसि तदर्शने तेषां खखविपयसामान्यावबोधे । अवधिदर्शने अवधिना रूपिद्रव्याणां सामान्यग्रहणे । 'केवले अत्ति' केवलदर्शने च सर्वद्रव्यपर्यायाणां सामान्यज्ञाने आवरणं । एतष चक्षुर्दर्शनादिविपयत्वाचतुर्विधमत एवाह-एवमित्यनेन निद्रापञ्चविधत्वचक्षुदेशनावरणादिचतुर्विधत्वलक्षणेन प्रकारेण तुः पूर्ती नवविकल्पं नवभेदं ज्ञातव्यं दर्शनावरणम् ॥ ६ ॥ मूलम्-वेअणि पिअ दुविहं, सायमसायं च आहि। सायस्स उ वह भेआ, एमेवासायस्सवि॥७॥ ___ व्याख्या-वेदनीयमपि द्विविधं, सातं सुखं शारीरं मानसं च, इहोपचारात्तन्निमित्तं कर्माप्येवमुक्तं, असातं च तद्विपरीतं । 'सायस्स उत्ति' सातस्यापि बहवो भेदाः, न केवलं ज्ञानदर्शनावरणयोरित्यपिशब्दार्थः, बहुभेदत्वं चास्य तद्धेतूनामनुकम्पादीनां बहुत्वात् । एवमेवेति-बहव एव भेदा असातस्यापि, दुःखशोकादीनां तद्धेतूनामपि बहुत्वादेवेति भावः ॥७॥ मूलम्-मोहणिजंपि दुविहं, सणे चरणे तहा। दंसणे तिविहं तुतं, चरणे दुविहं भवे ॥ ८॥ व्याख्या-मोहनीयमपि द्विविधं वेदनीयवत् , द्वैविध्यमेवाह-दर्शने तत्त्वरुचिरूपे, चरणे चारित्रे, ततो दर्शनमा
रेत्रमोहनीयं चेत्यर्थः । तत्र दर्शने दर्शनविपयं मोहनीयं त्रिविधं उक्तं, चरणे चरणविपयं द्विविधं भवेत ॥८॥ दर्शनमोहनीयवैविध्यमाहमूलम्-सम्मत्तं चेव मिच्छत्तं, सम्मामिच्छत्तमेव य । एआओ तिणि पयडीओ, मोहणिजस्स दसणे
व्याख्या-सम्यक्त्वं शुद्धदलिकरूपं यदुदयेपि तत्त्वरुचिः स्यात् १ । 'चेव' पूत्तौं, मिध्याभावो मिथ्यात्वमशुद्धदलिकरूपं यतोऽतत्त्वेषु तत्त्ववुद्धिर्जायते २ । सम्यग्मिथ्यात्वं शुद्धाशुद्धदलिकरूपं यतो जन्तोरुभयखभावत्वं स्यात् ३। इह सम्यक्त्वाद्या जीवधर्मास्तद्धेतुत्वाच दलिकानामपि तद्यपदेशः । एतास्तिस्रः प्रकृतयो मोहनीयस्य दर्शने दर्शनविपयस्य ॥९॥ मूलम्-चरित्तमोहणं कम्म, दुविहं तु विआहिअं । कसायवेअणिजं तु, नोकसायं तहेव य ॥१०॥ ___ व्याख्या-चरित्रे मुह्यत्यनेनेति चरित्रमोहनं कर्म, येन जानन्नपि चारित्रफलादि न तत् प्रतिपद्यते, तत्तु द्विविधं व्याख्यातं । द्वैविध्यमेवाह-कपायाः क्रोधाद्यास्तद्रूपेण वेद्यतेऽनुभूयते यत्तत्कपायवेदनीयं, चः समुच्चये, नोकपाय

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424