Page #1
--------------------------------------------------------------------------
________________
श्री भाचविजय गणिवर कृत टीका समेत
उत्तराध्ययन सूत्र
दिव्यदर्शन
Page #2
--------------------------------------------------------------------------
________________
अर्हम् सिद्धान्तमहोदधि-श्रीमद्विजयप्रेमसूरीश्वरसद्गुरुभ्यो नमः
महोपाध्यायश्रीमद्भावविजयगणिविरचितक्वृित्त्या सहित
श्री उत्तराध्ययनसूत्रम्
:प्रेरक न्यायविशारद वर्धमानतपोनिधि प. पू. आचार्यदेवश्री
विजय भुवनभानुसूरीश्वरजी महाराज
द्रव्य सहायक श्री नडियाद श्वे. मूर्तिपूजक जैन संघ ज्ञानखातु-नडियाद
किंमत रु. ७५-००
पुनः प्रकाशक
दिव्य दर्शन ट्रस्ट ६८-गुलालवाडी, मुंबई-४००००४
Page #3
--------------------------------------------------------------------------
________________
विषयानुक्रम
अध्ययनक्रमांक
आनंद की बात
कई वर्षों से अप्राप्य बने हुये शास्त्रग्रन्थों की प्रतीक्षामें बैठे हुए मुमुक्षु विद्वानों को इस ग्रन्थरत्न के प्रकाशन से जो हर्ष की उर्मियाँ प्रस्फुटित होगी उस का निर्वचन नहीं किया जा सकता ।
उत्तराध्ययय सूत्र भगवान महावीरस्वामी के मार्मिक उपदेशों का मूल्यवान् महानिधि है । आत्महित की साधना में पदार्पण करने वाले मुमुक्षुओं के लिये यह सूत्रग्रन्थ तेजस्वी प्रकाशज है।
१५७
१६५
१८१
समुचे जनसंघ में इस सूत्र को कंठस्थ करने की पवित्र प्रणाली चली आ रही है । ग्रन्थ के भीतरी भावों की स्पष्टता करने वाला, महोपाध्याय श्री भावविजयगणिवर का विवरण ग्रन्थ जनसंघमें अतिप्रिय होता चला जा रहा है।
पू. मुनिराज श्री पद्मसेनविजय महाराज ने इस प्रकाशन के पीछे जो अथक प्रयास किया है वह अमूल्य है । सुश्रावक मोहनभाई जे. शहा का सहयोग भी अविस्मरणीय है । एवं नडीयाद नगरी का श्वे. मू. जन संघ भी धन्यवादाह है, जिसने अपने ज्ञाननिधि से इस ग्रन्थ के प्रकाशनमें सद्व्यय किया है।
अध्ययनाभिधा विनयश्रुत परीषह चतुरंगीय प्रमादाप्रमाद अकाममरणीय क्षुल्लकनिम्रन्थीय उरभ्रीय कापिलीय नमिप्रव्रज्या द्रुमपत्रक बहुश्रुतपूजा हरिकेशीय चित्रसम्भूतीय इषुकारीय सभिक्षुक ब्रह्मचर्यसमाधिस्थान पापश्रमणीय संयतीय मृगापुत्रीय महानिर्ग्रन्थीय समुद्रपालीय रथनेमीय केशिगौतमीय प्रवचनमातृ यज्ञीय सामाचारी खलुकीय मोक्षमार्गगति सम्यक्त्वपराक्रम तपोमार्गगति चरणविधि प्रमादस्थान कर्मप्रकृति लेश्याध्ययन अनगारमार्गगति जीवाजीवविभक्ति
-:-:
२०६ २१० २१४ २१७ २५८
२६६ २७३
इस शास्त्र के सम्यक अध्ययन से स्व-पर कल्याण की साधना उजागर की जाय यही शुभ आकांक्षा रखी जाय ।
-प्रकाशक
Mmmmmmmm
३१०
वि. सं. २०३९, महासुद ११
३३० ३४५ ३५२
३७१ ३७५ ३८२ ३८४
Page #4
--------------------------------------------------------------------------
________________
॥ अहम् ॥ ॥ सिदान्तमहोदध्याचार्यदेव श्रीविजयप्रेमसूरीश्वरगुरुभ्यो नमः॥ महोपाध्यायश्रीमद्भावविजयगणिविरचितविवृत्त्या सहितं
उत्तराध्ययनसूत्रम् ।
-
-
-
ॐ नमः सिद्धिसाम्राज्य-सौख्यसन्तानदायिने । त्रैलोक्यपूजिताय श्री-पार्श्वनाथाय तायिने ॥१॥
श्रीवर्द्धमानजिनराजमनन्तकीर्ति, वाग्वादिनी च सुधियां जननीं प्रणम्य ।।
. श्रीउत्तराध्ययनसंज्ञकवाङ्मयस्य, व्याख्यां लिखामि सुगमा सकयां च काश्चित् ॥२॥ निर्युक्त्यर्थः पाठा-न्तराणि चार्थान्तराणि च प्रायः । श्रीशान्तिसूरिविरचित-वृत्तेर्जेयानि तत्त्वज्ञैः ॥ ३॥
पूर्वैर्विहिता यद्यपि, बह्वयः सन्त्यस्य वृत्तयो रुचिराः । पद्यनिबद्धकथार्थ, तदपि क्रियते प्रयत्नोऽयम् ॥४॥ इहोत्तराध्ययनानीति कः शब्दार्थः १ उच्यते, उत्तराणि श्रीदशवैकालिकनिष्पत्तेः प्राक् श्रीआचाराङ्गपठनोत्तरकालं पठ्यमानत्वेन दशवैकालिकनिष्पत्तेरनु च तत एवोर्द्धमधीयमानत्वेन, उत्तराणि वा प्रधानान्यध्ययनानि उत्तराध्ययनानि, तानि च षट्त्रिंशत्, तत्र श्रीजिनेन्द्रप्रणीतधर्मकल्पवृक्षस्य विनय एव मूलमित्यादी शासनाधिकारी श्रीसुधर्मखामी विनयाध्ययनमाह । तस्य चेदमादि सूत्रम्मूलम्-संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुणो। विणयं पाउकरिस्सामि,आणुपुर्वि सुणेह मे ॥१॥
व्याख्या- संयोगाद् द्रव्यतो मातापित्रादिसंबंधाद्भावतश्च कषायविषयादिक्लिष्टतरभावसंबंधात् 'विप्पमुक्कस्सत्ति' विविधैर्ज्ञानभावनादिभिः प्रकारैः प्रकर्षेण परीषहसहनादिरूपेण मुक्तो विप्रमुक्तस्तस्य, अयं भावः “अन्योऽन्यं भवचक्रे, याताः सर्वेऽप्यनन्तशो जीवाः॥ मात्रादिबन्धुभावं, शत्रदासीनभावं च॥१॥" ततः कोऽध निज तथा “कोहो अ माणो अ अणिग्गहीआ, माया य लोभो अपवड्डमाणा ॥ चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुणब्भवस्स ॥१॥" ततो न देयः कोपादिविपक्षपक्षस्यावकाशः, इत्यादिभावनाभिः खजनादिगोचराभिधंगरहितस्य । तथा-'अणगारस्सत्ति' न विद्यते अगारं द्रव्यतो दृषदादिरचितं गृहं, भावतश्च अनंतानुबंध्यादिकृतं कषायमोहनीयं यस्यासौ अनगारस्तस्य भिक्षोः साधोः विनयं साधुजनासेवितं समाचार, अभ्युत्थानादिकमुपचारं वा प्रादुष्करिष्यामि प्रकटीकरिष्यामि कथयिष्यामीत्यर्थः। 'आणवित्ति' आनुपा परिपाच्या प्राकृतत्वात्ततीयार्थे द्वितीया । 'सुणेह मेत्ति' तं विनयं प्रादुष्करिष्यतः सतो मे मम सकाशात् शृणुत श्रवणं प्रति सावधानो भवत, अनेन वाक्येन धर्ममभिधातुकामेन धीधनेन पूर्व श्रोताऽभिमुखः कर्तव्य इति सूचितं, अन्यथा वक्तवाक्यस्य वैफल्यप्रसंगात्, उक्तं हि-"अप्रतिबद्धे श्रोतरि, वक्तुर्वाचः प्रयान्ति वैफल्यम् । नयनविहीने भर्चरि, लावण्यगुणस्तृणं स्त्रीणाम् ॥ १॥" किं चैवं श्रोतारमभिमुखीकृत्यापि धर्म वदतो वक्तुर्लाभ एव, यदुक्तं-"न भवति धर्मः श्रोतुः, सर्वस्सैकांततो हितश्रवणात् ॥ अवतोऽनुग्रहबया, वक्तस्त्वेकांततो भवति॥१॥" इति सूत्रार्थ गुणः, स च जीवादभिन्न इति विनीतगुणैरेव विनयखरूपमाहमूलम्-आणाणिदेसयरे, गुरूणमुववायकारए । इंगिआगारसंपन्ने, से विणीयत्ति वुच्चइ ॥२॥ __ व्याख्या-आज्ञा,-सौम्य ! इदं कुरु, इदं च माकार्षीरिति गुरुवचनं, तस्या निर्देश इदमित्थमेव करोमीति निश्चयाभिधानमाज्ञानिर्देशस्तं करोतीत्याज्ञानिर्देशकरः । तथा गुरूणां आचार्यादीनां उपपातः समीपदेशावस्थानं, तत्कारकस्तद्विधायी गुरुपार्थावस्थायी, न तु गुर्वादेशादिभीत्या दूरदेशस्थायीति भावः, इंगितं निपुणमतिज्ञेयं प्रवृत्तिनिवत्तिसूचकं ईषद्भूशिरःकंपाद्याकारः स्थूलधीसंवेद्यः प्रस्थानादिभावज्ञापको दिगवलोकनादिः, आह च-"अवलोअणं दिसाणं, विभणं साडयस्स संवरणं ॥ आसणसिढिलीकरणं, पढिअलिंगाई एआइं ॥१॥" अनयों द्वे इंगिताकारौ ताभ्यां गुरुगताभ्यां संपन्नो युक्तस्तद्वेदितया इंगिताकारसंपन्नः स इति पूर्वोक्तविशेषणयुक्तो विनेयो विनीतो विनयान्वित इत्युच्यते तीर्थकराद्यैरिति सूत्रार्थः॥२॥ अविनीतत्वत्यागेन हि विनीतो भवतीति अविनीतखरूपमाहमूलम-आणाणिदेसयरे, गुरूणमणुववायकारए । पडिणीए असंबुद्धे, अविणीएत्ति वुच्चई ॥ ३॥
Page #5
--------------------------------------------------------------------------
________________
उत्चराप्ययनसूत्रम्
व्याख्या- आज्ञानिर्देशं न करोतीत्याज्ञानिर्देशाकरः, तथा गुरूणामनुपपातकारकः, प्रत्यनीकः प्रतिकुलवर्ती। • कुतोऽयमेवंविधः १ इत्याह- यतो असंबुद्धोऽज्ञाततत्त्वः, सोऽविनीत इत्युच्यते, कूलवालकश्रमणवत्, तथा हि
सरेरेकस्य शिष्योऽभ-दविनीतोऽतिरोषणः॥चकोप कोपसदनं. शिक्ष्यमाणः स सरिणा॥१॥ दक्षया शिक्षया सूरि-स्तथापि तमशिक्षयत् ॥ स तु तामपि मेनेऽन्त-विपाक्तविशिखोपमाम् ॥ २ ॥ हितशिक्षा हि दुष्टानां, नोपकाराय जायते ॥ पयःपानमिवाहीनां, किन्तु स्याद्विषवृद्धये ॥ ३ ॥ नत्वाऽन्यदा सिद्धशैले, जिनानुत्तरतो गुरून् ॥ पेष्टुं दुष्टः स पृष्ठस्थो, गंडशैलमलोठयत् ॥ ४ ॥ शब्दायमानमायान्तं, तं च प्रेक्ष्य गुरुर्घतम् ॥ पादौ प्रासारयत् प्राज्ञस्ततः सोऽगात्तदन्तरे ॥ ५॥ अक्षतांगस्ततः सूरिः, क्रुद्धस्तेन कुकर्मणा ॥ भावीपातोऽङ्गनायास्ते, रे ! पापेति शशाप तम् ॥ ६ ॥ गुरोगिरं मृषाकत्तुं, क्षुलः क्षुद्रमतिः स तु ॥ गत्वा निर्मानुषारण्ये, तस्थौ गिरिणदीतटे ॥७॥ स सत्रातापनासेवी, तपस्तेपे सुदुस्तपम् ॥ पारणां चाध्वगादिभ्यो, मासपक्षादिना व्यधात् ॥ ८ ॥ अथायातासु वर्षासु तरुणांबुदकामुकैः ॥ अपूर्यतार्णवानीतै-नंदीवेश्याः पयोधनैः ॥९॥ एनं कूलंकषाकूलं, निकषासंस्थितं मुनिम् ॥ मानैषीदंबुपुरोऽब्धिं, दुष्टो वाह इवाटवीम् ॥ १०॥ इति ध्यात्वा नदीदेव्या, साऽन्यतोऽवाहि वाहिनी ॥ फूलवालक इत्यूचु-स्ततस्तं संयतं जनाः ॥ ११॥ (युग्मम् )
इतश्च श्रेणिको राजा, पुरे राजगृहेऽभवत् ॥ नंदा च चिलणा चास्तां, महिप्यौ तस्य मंजुले ॥ १२ ॥ तत्राचायाः सुतो जज्ञे-ऽभयोऽन्यस्याः सुनंदनाः॥ कूणिकहलविहल्ला-स्त्रयोऽभूवन्मनोहराः॥१३॥ कालाद्या भ्रातरस्तेषां, दशाऽऽसन् भिन्नमातृकाः ॥ मात्रा सत्राऽभयस्तत्रा-ऽऽददे दीक्षां जिनान्तिके ॥ १४ ॥ प्रव्रजती तदा नंदा, ददौ हल्लविहलयोः ॥ कुंडलद्वितयं देव-दत्तं क्षौमयुगं तथा ॥ १५॥ राज्यं ज्येष्ठस्य भावीति, ध्यात्वा राजाप्यदात्तयोः॥ गंधद्वीपं सेचनक, हारं च त्रिदशार्पितम् ॥ १६ ॥ कूणिकस्ते च कालाद्याः, दुष्टा बदाऽन्यदा नृपम् ॥ विभज्याददिरे राज्यं, राजा त्वजनि कुणिकः॥ १७॥ राज्यादिकं ददौ हारा-दिकं तातोऽनयोः स्वयम् ॥ इति राज्यविभागं ते. नादुहलविहलयोः ॥ १८ ॥ कारास्थ एव पितरि, विष भुक्त्वान्यदा मृते ॥ सानुतापो रतिं प्राप, पुरे तत्र न - णिकः ॥ १९ ॥ वासयित्वा ततोऽन्यत्र, नव्यां चंपाभिधां पुरीम् ॥ उवास वासव इव, महर्द्धिः कूणिको नृपः॥२०॥ हारकुंडलवासोभि-र्दिव्यैर्भूषितभूघनौ ॥ गंधद्वीपं तमारूढौ, सान्तःपुरपरिच्छदौ ॥ २१॥ क्रीडायै प्रत्यहं हल्लविहली जग्मतुर्नदीम् ॥ तदेति क्रीडयामास, तद्वधूर्गन्धसिन्धुरः ॥ २२॥ (युग्मम् ) स्कन्धेऽध्यारोपयत्काश्चिछुण्डयाऽऽदाय सुन्दरीः ॥ काश्चिन्यवेशयन्मौलौ, काश्चिदन्तान्तरेष्वधात् ॥ २३ ॥ उर्कीकृत्य करं काधिद्वालिकावद्वियत्यधात् ॥ काश्चिदान्दोलयहोला-मिव शुण्डां विलोलयन् ॥ २४ ॥ “किंबहुना" ? यथा यथा प्रोचिरे ता-स्तस्मै शस्ताय हस्तिने ॥ विभंगज्ञानवान् सोऽपि, प्रावर्त्तत तथा तथा ॥ २५॥ तच प्रेक्ष्यागुतं सर्वो-ऽप्येवं पौरजनो जगौ ॥ राज्यश्रीफलभोक्तारा-विमावेव न कूणिकः ॥ २६ ॥ तच पद्मावती राजी, श्रुत्वा कूणिकभूभुजः । जातामर्षप्रकर्षेति, चिंतयामास चेतसि ॥ २७ ॥दिव्यहारादिना गंध-हस्तिना चामुना गिना ॥ राज्यं न राजते प्राज्य-मप्यनाज्यमिवाशनम् ॥ २८॥ तत् पत्या सर्वमप्येत-द्राहयिष्ये बलादपि ॥ ध्यात्वेति सा खमाकूतं, रहो राज्ञे न्यवेदयत् ॥ २९ ॥ भूपोऽवादीदाददानो, भ्रात्रोरपि रमामहम् ॥ काकादपि निकृष्टः सां, तदलं वार्तयानया ॥ ३०॥ निषिद्धापि नृपेणैवं, नाग्रहं तं मुमोच सा ॥ बालानामिव बालाना-माग्रहो हि भवेदूली ॥ ३१ ॥ प्रपेदे तद्विशामीश-स्तत्प्रेमविवशोऽथ सः ॥ अकार्यमपि किं प्रायो, न कुर्वेति १वशावशाः!॥ ३२॥ यदुक्तम्-"सुवंशजोऽप्यकृत्यानि, कुरुते प्रेरितः स्त्रिया ॥ स्नेहल दधि ममाति, पश्य मंथानको न किम् ? ॥ ३३॥" हारादिकं नृपोऽन्येधु-तिरौ तावयाचत ॥ विहाय दूरतः मेह-मुन्मत्त इव चीवरम् ॥ ३४ ॥ तावूचतुस्तातदत्तं, तदातुं नाईमावयोः ॥ तथापि दबहे राजन् ! राज्यांशं चेहदासि नौ ॥ ३५ ॥ इत्युक्तः पार्थिवस्ताभ्यां, कषायकलुषोऽवदत् ॥ वात्सल्यादविमृश्यैव, तातेनादायि किं ततः १ ॥ ३५ ॥ किं चाईति ममैवेदं, सारं रबचतुष्टयम् ॥ रनानि राजगामिनी-त्युच्यते हि जडैरपि ॥ ३७॥ ततस्तद्दीयतां नोचे-द्रहीष्यामि बलादपि ॥ ओमित्युक्त्वा ततो हल-विहलो जग्मतुर्रहम् ॥ ३८ ॥ दध्यतुश्चेति राज्ञोऽस्य, शोभनो नायमाशयः । वासः ससर्पधानीव, नेह श्रेयांस्तदावयोः ॥ ३९ ॥ ध्यात्वेसादाय हारादि, सर्व तौ सपरिच्छदौ ॥ चंपायां निशि निर्गत्य, वैशाली जग्मतुः पुरीम् ॥ ४० ॥ मातामहाय तौ तत्र, चेटकाय महीभुजे ॥ सर्व खोदंतमावेद्या-स्थातां तत्कृतगौरवौ ॥४१॥ कूणि
Page #6
--------------------------------------------------------------------------
________________
उत्चरायवनसूत्रम्
कस्तूभयभ्रष्ट-तया चिन्ताञ्चितस्ततः ॥ वैशाल्यां तौ गतौ ज्ञात्वा, प्रेषीतं वचखिनम् ॥ ४२ ॥ गत्वा दूतोऽपि वैशाली, नत्वा चेटकमित्यवक् ॥ राजन् ! कूणिकराजस्त्वां, मया विज्ञपयत्यदः ॥ ४३ ॥ गजादिरलान्यादाया-गताविह कुमारकौ ॥ प्रेषणीयौ द्रुतं पूज्यै-स्तुल्यैर्मयि तयोस्तथा ॥ ४४ ॥ तो चेन्नागच्छतस्तर्हि, प्रेष्यं सद्यो द्विपादिकम् ॥ नो चेद्वो भविता भूया-नायासोऽनुशयावहः ॥ ४५ ॥ अथेति चेटकोऽवोच-हृत ! त्वं हि कूणिकम् ॥ तातदत्ता भ्रातृलक्ष्मी-ग्रहीतुं युज्यते न ते ॥ ४६ ॥ रक्ष्यंते शरणायाताः, किं चान्येऽपि मनखिभिः ॥ तद्दौहित्रौ कथंकारं, प्रेषणीयाविमौ मया?॥४७॥ दौहित्रत्वात्समाना मे, भवंतो यद्यपि त्रयः ॥ न्यायित्वादाश्रित विशिष्येते तथाऽप्यम् ॥४८॥ सत्यप्येवं दापयामि, द्विपादि तव तुष्टये ॥ ददासि यदि राज्यांश, न्यायोपेतं त्वमेतयोः ॥ ४९ ॥ तचेटकवचो गत्वा, दूतः खस्खामिनेऽवदत् ॥ क्रोधाध्मातस्ततः सोऽपि, यात्राभंभामवीवदत् ॥५०॥ कालाधैर्दशभियुक्तो, भ्रातृभिर्निजसन्निभैः॥ त्रयस्त्रिंशत्सहस्राश्व-रथसिंधुरसंयुतः ॥ ५१ ॥ प्रयस्त्रिंशत्कोटिपत्ति-कलितश्चलितस्ततः ॥ कृणिकोऽच्छादयत्सैन्यै- वं द्यां च रजोभरैः ॥५२॥ (युग्मम् )
ततो युतोऽष्टादशभि-भूपैर्मुकुटधारिभिः ॥ ससपंचाशत्सहस्र-रथहस्तिहयान्वितः ॥ ५३ ॥ चेटकोऽप्यभ्यगात्सस-पंचाशत्कोटिपत्तियुक् ॥ खदेशसीम्नि सैन्ये च, वार्द्धिव्यूहमचीकरत् ॥ ५४ ॥ (युग्मम् ) ___ कूणिकोऽप्यागतस्तत्र, तार्श्वव्यूह व्यधावले ॥ न्यधाचमूपतित्वे च, कालं कालमिवोत्कटम् ॥ ५५ ॥ व्यक्तवीरगणोन्मुक्त-पृषक्ताच्छादितांबरे ॥ आरेभाते रणं भीम-मुझे अपि ततो बले ॥५६॥ निषादिना व्यधाधुद्धं, निषादी रथिना रथी ॥ सादिना च समं सादी, पदातिस्तु पदातिना ॥ ५७ ॥ काली जयार्थमुत्तालः, समं चेटकसेनया ॥ युध्यमानस्तदा राज्ञ-थेटकस्यान्तिके ययौ ॥ ५८ ॥ दिनं प्रत्येकविशिख-मुक्तिसंधाधरस्ततः ॥ चेटको दिव्यबाणेन, तं कृतान्तातिथिं व्यधात् ॥ ५९ ॥ चंपापतेर्बलं शोका-कुलं द्रष्टुमिवाक्षमः ॥ तदा भानुर्जगामास्त, विशश्राम ततो रणः॥६०॥ द्वितीयेऽप्यहि सैन्याभ्या-मारब्धे संगरे पुनः॥ महाकालं कृणिकस्य, सेनान्यं चेटकोऽवधीत् ॥६॥ अन्येष्वपि हतेष्वेवं, तेनाष्टखष्टभिर्दिनैः ॥ शोकाक्रान्तोऽशोकचन्द्रः, इति चेतस्यचिन्तयत् ॥ ६२ ॥ राज्ञोऽस्याऽजानता दिव्यां, शक्तिमेतां हहा मया ॥ मुधैव प्रापिताः कालं, कालाधा भ्रातरो दश ॥ ६३ ॥ तदद्यापि सुरं कंचिदाराध्यामुं जयाम्यरिम् ॥ नो चेद्भविष्याम्यनुग-स्तेषामहमपि द्रुतम् ॥ ६४ ॥ ध्यात्वेति देवताध्याने, स्थितं तं वि. हिताष्टमम् ॥ प्राग्जन्मसंगतौ शक्र-चमरेंद्रावुपेयतुः ॥६५॥किमिच्छसीति जल्पंतौ, तावित्यूचेऽथ कूणिकः ॥ यदि तुष्टौ युवां सद्य-श्चेटको मार्यतां तदा ॥ ६६ ॥ ऊचे शक्रः सधर्माणं, चेटकं न हि हन्म्यहम् ॥ करिष्याम्यंगरक्षा तु, तव भक्तिवशंवदः॥ ६७ ॥ महाशिलाकंटकाह-रथादिमुशले रणे ॥ चमरेंद्रस्त्वदात्तस्मै, वैरिनिर्जयकारणे ॥६८॥ तत्राद्ये वैरिषु क्षिप्ता-वपि कर्करकंटकौ ॥ महाशिलामहाशस्त्रे, इव स्यातां मृतिप्रदौ ॥ ६९ ॥ युद्धे द्वितीये तु रथमुशले भ्रमकं विना ॥ भ्राम्यतः परितो वैरि-पक्षपेषणतत्परे ॥ ७० ॥ ततस्तुष्टो ययौ दुष्टः, कूणिकः समराजिरम् ॥ ममंथ पार्द्धिन्यूहं च, मंथाचल इवोदधिम् ॥ ७१ ॥ तमापतंतं संहर्नु, सामर्षश्चेटको नृपः ॥ मुमोचाकर्णमाकृष्य, सद्यो दिव्यं शिलीमुखम् ॥ ७२ ॥ कूणिकस्य पुरो वज्र-कवच बज्रभृद्दधौ ॥ पृष्ठे तु लौहं सन्नाहं, तदा तस्यासुरेश्वरः ॥ ७३ ॥ तस्मिन् दिव्ये शरे वज्र-वर्मणा स्खलितेऽन्तरा ॥ भटाश्चेटकराजस्य, मेनिरे सुकृतक्षयम् ॥ ७४ ॥ सत्यसंघो द्वितीयं तु, चेटको नामुचच्छरम् ॥ द्वितीयेऽप्यहि तद्वाणं, तथैवाऽजनि निष्फलम् ॥ ७५ ॥ आधे रणे षण्णपति-लेक्षा नृणां ययुः क्षयम् ॥ लक्षाश्चतुरशीतिश्च, द्वितीये तु महाहवे ॥ ७६ ॥ तेष्येको वरुणः श्राद्धो, नागनप्ता ययौ दिवम् ॥ तत्सुहद्भद्रको नृत्वं, तिर्यक्त्वं नरकं परे ॥ ७७ ॥ इत्यन्वहं जायमाने, समरे सैन्ययोस्तयोः ॥ यात्सु खखपुरं नंष्ट्वा-ऽष्टादशखपि राजसु ॥ ७८ ॥ प्रणश्य चेटको-शो, वैशालीमविशत्पुरीम् ॥ रुरोध सर्वतस्तां च, कूणिकः प्रबलैर्बलैः ॥ ७९ ॥ (युग्मम् )
अथ सेचनकारूढी, कूणिकस्याखिलं बलम् ॥ उपदुद्रुवतुहल्ल-विहल्लौ तौ प्रतिक्षपम् ॥ ८०॥ अवस्कंदप्रदानायाऽऽगतं तं गंधहस्तिनम् ॥न हंतमनगंतं वा. तत्सैन्ये कोऽप्यभूत् प्रभुः ॥८॥ तन्मार्गे मंत्रिणां बुद्ध्या, कूणिकाऽचाकरत्ततः ॥ खातिका ज्वलदंगार-पूर्णा पर्णाद्यवस्तृताम् ॥ ८२ ॥ रात्रौ तत्रागतः सोऽथ, गजो ज्ञात्वा विभंगतः ॥ ज्वलदंगारगर्ती तां, नुन्नोऽपि न पुरोऽचलत् ॥ ८३ ॥ तावूचतुस्ततः खिन्नौ, कुमाराविति तं द्विपम् ॥ परेभ्यः किं विभेषि ? त्वं, यत्पुरो न चलस्यरे ! ॥ ८४ ॥ वरं वा पोषितः शश्व-त्खामिनं योऽनुवर्त्तते ॥ कृतघ्नोऽहिरिष खामि
Page #7
--------------------------------------------------------------------------
________________
॥४ ॥
उत्तराप्ययनसूत्रम्। कृत्यनाशी भवान्नतु ॥ ८५ ॥ इत्युक्तः सिंधुरस्ताभ्यां, स्वामिभक्तधुरंधरः ॥ गृहीत्वा शुंडया स्कन्धा-त्ती बलेनोदतारयत् ॥८६॥ स्वयं तु तस्यां गायां, दत्वा झंपा विपद्य च ॥ आद्येऽगान्नरके धैर्य-महो तस्य पशोरपि ! ॥ ८७॥ तद्वीक्ष्य सानुतापौ तौ, कुमाराविति दध्यतुः॥क्रोधान्धाभ्यां धिगावाभ्यां, किमकार्यमिदं कृतम् !॥८॥ कृते यस्य कृतो देश-त्यागो भ्राता रिपूकृतः॥ अस्मिंश्च व्यसनांभोधौ, क्षिप्तो मातामहोऽप्यहो !॥ ८९॥ निहत्य तं गजं युक्तं, नैव जीवितुमावयोः ॥ जीवावश्चेद्वीरदेव-शिष्यीभूयैव नान्यथा ॥९०॥ (युग्मम् )
तदा शासनदेव्या तौ, नीतौ वीरजिनान्तिके ॥ प्रवज्यैकादशांगानि, सुधियौ पेठतुः क्रमात् ॥९१॥ गुणरवं तपस्तत्त्वा, संलिख्य च समाधिना ॥ हलः सुरो जयंतेऽभू-विहलस्त्वपराजिते ॥१२॥ गृहीतेऽपि व्रते ताभ्यां, पुरीमादातुमक्षमः ॥ व्यधात्संधामित्यशोक-चन्द्रो निस्तन्द्रविक्रमः ॥ ९३॥ खरयुक्तहलैरेनां, नगरी न खनामि चेत् ॥ तदा त्यजाम्यहमसून्, भृगुपातादिना ध्रुवम् ॥९४॥ तथापि तां पुरी भक्त-मनीशे श्रेणिकात्मजे ॥क्रमात् खेदं गते देवी, कापीत्यूचे नभःस्थिता ॥ ९५॥ “समणे जदि कूलवालए, मागधि गणिअं गमिस्सए ॥राया य असोगचंदए, वेसालिं नगलिं गहिस्सए ॥ ९६॥" तन्निशम्य नृपस्तुष्ट-स्तां वेश्यामेवमादिशेत् ॥ इहानय पतीकृत्य, भद्रे त्वं कूलवालकम् ॥ ९७ ॥ तत्प्रपद्याभवन्माया-श्राविका सा पणांगना ॥ मुनेः कुतोऽपि तत्रस्थ-मज्ञासीत्तं च संयतम् ॥ ९८ ॥ तत्रारण्ये ततो गत्वा, तं च नत्वा यथाविधि ॥ इति सा दंभिनी प्रोचे, वचनैरमृतोपमैः ॥ ९९ ॥ नंतुं तीर्थानि चंपातः, प्रभो ! प्रस्थितया मया ॥ सर्वतीर्थाधिकाः पूज्य- पादा दिष्ट्याऽत्र वन्दिताः ॥१०॥ मत्पाथेयात्तदादाय, भिक्षामनुगृहाण माम् ॥ तयेति सादरं प्रोक्त-स्तत्सार्थे साधुरप्यगात् ॥१॥ तस्यादान्मिश्रितद्रव्यान् , सामोदा सापि मोदकान् ॥ तद्भक्षणादतीसार- स्तस्यासीदतिदुस्सहः ॥ २॥ ततः सा तत्र तद्वैयावृत्यदंभेन तस्थुषी ॥ मुहुर्मुनिमुपासर्प-त्सर्पवत्कुटिलाशया ॥३॥ उद्वर्त्तनादिना खांग-स्पर्श चाचीकरन्मुहुः॥ भेषजान्तरदानाच, तमुल्लाघं व्यधाच्छनैः ।। ४ ॥ तत्कटाक्षसरागोक्ति-शरीरस्पर्शविभ्रमैः ॥ मुनेर्मनोऽचलत्तस्य, स्त्रीसंगे कनु ? तत्स्थिरम् ॥५॥ त्यक्तव्रतस्ततस्तस्या-मासक्तः सोऽभवत्तथा ॥ यथा तया विना स्थातुं, नाभूत्क्षणमपि प्रभुः ॥ ६ ॥ तद्वशः कूणिकोपान्तं, ततोऽगात्कूलवालकः ॥ सत्कृत्य कूणिकोऽप्येव-मब्रवीत्तं मुनिब्रुवम् ॥ ७ ॥ महा. त्मन् ! गृह्यते नेय-मुपायैर्बहुभिः पुरी ॥ ततस्तद्हणोपायं, विधेहि धिषणानिधे !॥ ८॥ ततो दैवज्ञवेषेण, वैशाली प्रविवेश सः॥ श्रीसुव्रतार्हतः स्तूपं, भ्रमंस्तत्र ददर्श च ॥९॥ दध्यौ च नूनमस्यास्ति, प्रतिष्ठालममुत्तमम् ॥ अभंगा तन्महिनासौ, नगरी ननु वर्त्तते ॥ १०॥ कथं मया पातनीय-स्तदसाविति चिंतयन् ॥ अपृच्छयत पुरीरोधाकुलेनेति जनेन सः ॥११॥ वद दैवज्ञ ! वैशाल्या,रोधो यास्यत्यसौ कदा ? ॥ खिन्नाः स्मो यद्वयं कारा-वासेनेवामुना भृशम् ॥ १२ ॥ मुदितः स ततोऽवादीत्, पापपंकैकशूकरः॥ स्तूपोऽसौ यावदत्र स्या-त्तावदुद्वेष्टनं व १ वः ॥१३॥ सलोकाः ! यद्ययं स्तूपो, युष्माभिः पात्यते द्रुतम् ॥ तदाऽपयाति नियतं, पुरीरोधोऽधुनैव हि ॥ १४ ॥प्रोक्तो धूर्तेन तेनेति, बालवद्वालेिशो जनः ॥ तं स्तूपं भक्तुमारेभे, धूर्तेः को न हि वंच्यते ॥ १५॥ स्तूपे च भक्तुमारग्धे, गत्वा मागधिकाधिपः ॥ सद्योऽपासारयचंपा-धीशं क्रोशद्वयं ततः॥ १६ ॥ ततः स प्रत्ययैर्लोकः, स्तूपे मूलात्प्रपातिते ॥ व्याघुट्य कूणिकोऽविक्षत् , पुरी सबलवाहनः ॥१७॥ तदा चानशनं कृत्वा, स्मृत्वा पंचनमस्क्रियाः॥ चेटको न्यपतत् कृपे, बद्धाऽयःपुत्रिकां गले॥१८॥ तदा तत्रासनास्थैया-दागत्य धरणाधिपः॥ साधर्मिक तमादाय, निनाय भवने निजे ॥ १९॥ विधायाराधनां सम्यक्, प्रपाल्यानशनं च तत् । तत्रस्थः प्राप्य पंचत्वं, चेटकस्त्रिदिवं ययौ ॥२०॥ इतश्च सुज्येष्ठासूनु-दौहित्रश्चेटकप्रभोः ॥ वैशाल्यामाययौ दैवा-तदा सत्यकिखेचरः॥२१॥ मातामहप्रजां सर्वा, लुंख्यमानां स रक्षितुम् ॥ निनाय नीलवत्यद्री, द्रुतमुत्पाव्य विधया॥ २२॥ कोपाविष्टः कूणिकोऽथ, तां पुरी युक्तरासभैः ॥ खेटयित्वा हलैस्तीर्ण-प्रतिज्ञः खपुरी ययौ ॥२३॥ कूलवालकनामा तु, मृत्वागानरकं कुधीः॥उद्धृतस्तु ततोऽनन्ते, संसारे पर्यटिष्यति ॥२४॥ कूलवालकमुनेरिव दुःखा-वाप्तिरेवमविनीतमुनेः स्यात् ॥ धृष्टतां तदपहाय सुशिष्यैः, सद्गुरोविनय एव विधेयः॥२५॥ इतिकूलपालककथा, इति सूत्रार्थः ॥३॥ अथ दृष्टांतपूर्वकमविनीतस्य दोषमाहमूलम्-जहा सुणी पूइकण्णी, निक्कसिज्जइ सवसो। एवं दुस्सील पडिणीए, मुहरी निक्कसिजइ ॥४॥
व्याख्या-यथा शुनी, पूती परिपाकात् कुथितगन्धौ, उपलक्षणत्वात् कृमिकुलाकुलौ च कर्णौ यस्याः सा पूतिकर्णी, निष्काश्यते बहिः कर्ण्यते, 'सघसोत्ति' सर्वेभ्यो गृहांगणादिभ्यो “हत हत" इत्यादिवाक्यैर्लेष्ट्वादिभिश्च, अत्र च शुनीति
Page #8
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम्
स्त्रीनिर्देशोऽतीवकुत्सासूचकः, 'पूतिकर्णीति' विशेषणं तु सर्वांगकुत्सासूचकम् , उपनयमाह-एवमनेन प्रकारेण दुःशीलो दुष्टाचारः, प्रत्यनीकः प्राग्वत् , मुखरो बहुविधासंबद्धभाषी, निष्काश्यते सर्वतः कुलगणसंघादेबहिः क्रियते, इति सूत्रार्थः ॥ ४ ॥ ननु कुतोऽयं ज्ञात्वाप्यनर्थहेतौ दौश्शील्ये रमते ? पापोपहतमतित्वात्तत्रैवास्य रतिः स्यादेतदेव दृष्टांतेन दर्शयतिमूलम्-कणकुंडगं चइत्ताणं, विटं भुंजइ सूअरे । एवं सीलं चइत्ताणं, दुस्सीले रमई मिए ॥ ५॥ ___ व्याख्या-कणास्तंदुलास्तेषां तन्मिश्रो वा कुंडकः कुक्कसः कणकुंडकरतं त्यक्त्वा विष्टां पुरीषं भुक्ते, शूकरो गर्ताशूकरो यथेति गम्यते. एवमविनीतः शीलं प्रस्तावाच्छोभनमाचारं त्यक्त्वा दुष्टं शीलं दुश्शीलमनाचाररूपं तत्र रमते धृतिमाधत्ते, मृग इव मृगोऽपायानभिज्ञत्वात् , यथा हि मृगो गीताक्षिप्तो मरणापायमपश्यन् व्याधमनुसरति, तथाऽयमपि प्रेत्यदुर्गतिपातमपश्यन्निविवेको दुःशीले रमते, इति सूत्रार्थः ॥ ५॥ उक्तमुपसंहृत्य कृत्यमुपदिशतिमूलम्-सुणिआभावं साणस्स, सूअरस्स नरस्स याविणए ठविज अप्पाणं, इच्छंतो हिअमप्पणो॥६॥ _ व्याख्या-श्रुत्वा आकर्ण्य अभावं अशोभनभावं सर्वतो निष्काशनरूपं 'साणस्सत्ति' प्राकृतत्वात् शुन्याः शूकरस्य चोपमानस्य नरस्य चोपमेयस्य विनये स्थापयेदात्मानमात्मनैवेति शेषः, इच्छन् हितमैहिकं पारत्रिकं च आत्मनः, विनयादेव हितावाप्सर्यदुक्तम्-"विणया नाणं नाणाओ, दंसणं दंसणाओ चरणं च ॥ चरणाहितो: मोक्खो, मोक्खे सुक्खं निराबाहं ॥ १॥ इति सूत्रार्थः ॥ ६॥ यतश्चैवं ततः किमित्याहमूलम्-तम्हा विणयमेसिज्जा, सीलं पडिलभे जओ। बुद्धपुत्तनिआगही, न निक्कसिज्जइ कण्हुइ॥७॥
व्याख्या-तस्माद्विनयमेषयेत् , धातूनामनेकार्थत्वात् , कुर्यात् , किं पुनर्विनयस्य फलं ? यदेवमुपदिश्यते, इत्याह शीलं प्रतिलभेत प्रामुयात् , यतो विनयात् , अनेन विनयस्य शीलावाप्तिः फलमुक्तं, अथ तस्य किं फलमित्याह-घुदानामाचार्यादीनां पुत्र इव पुत्रो बुद्धपुत्रः साधुः, निश्चितं यजनं नियागः संपूर्णभावस्तवरूपः सर्वसंवरस्तत्फलभूतो मोक्षश्च, कारणे कार्योपचारात्तदर्थी सन् न निष्काश्यते 'कण्हुइत्ति' कुतश्विद्गच्छादेः, किंतु विनीतत्त्वेन सर्वत्र मुख्य एव क्रियते इति सूत्रार्थः ॥ ७॥ कथं पुनर्विनयो विधेय इत्याशयेनाहमूलम्-निसंते सिआ मुहरी, बुद्धाणं अंतिए सया।अजुत्ताणि सिक्खिजा, निरहाणि उ वजए॥८॥
व्याख्या-निशान्तो नितरामुपशांतः, अन्तःक्रोधत्यागाद्वहिश्च शान्ताकारत्वात् , स्यात् भवेत् अमुखरः, तथा बुद्धानां आचार्यादीनां अन्तिके समीपे सदा सर्वकालं अर्थयुक्तानि हेयोपादेयार्थवाचकान्यागमवाक्यानि शिक्षेत अभ्यसेत् , निरर्थकानि तद्विपरीतानि तु पुनर्वात्स्यायनादीनि वर्जयेत् परिहरेदिति सूत्रार्थः ॥८॥ कथं पुनरर्थयुक्तानि शिक्षेतेत्याहमूलम्-अणुसासिओ न कुप्पिज्जा, खंति सेविज पंडिए।खुड्डेहिं सह संसगि, हासं कीडंच वजए ॥९॥
व्याख्या-अनुशिष्टः कदाचित् परुषोक्त्यापि, शिक्षितो न कुप्येत् न कोपं कुर्यात् । तर्हि किं कुर्यादित्याहशान्ति परुषभाषणादिसहनात्मिका सेवेत, पंडितो बुद्धिमान् , तथा 'खुडेहिंति' क्षुद्रैर्बालैः शीलहीनैः पार्थस्थादिभिर्वा सह समं 'संसग्गिति' संसर्ग परिचयं, हासं हसनं, क्रीडां च अन्याक्षरिकाप्रहेलिकादानादिकां वर्जयेत् , लोकागमविरुद्धत्वाद्गुरुकर्मबंधहेतुत्वाच्चैषामिति सूत्राथेः॥९॥ पुनरन्यथा विनयमेवाहमूलम्-मा य चंडालिअंकासी, बहुअं मा य आलवे।कालेण य अहिजित्ता, तओझाएज एगगो॥१०॥
व्याख्या-मा निषेधे, चः समुच्चये, चंडः क्रोधस्तद्धशादलीकमनृतभाषणं माकार्षीर्माविधाः । लोभालीकाद्युपलक्षणं चैतत् । तथा बहु एव बहुकं अपरिमितं आलजालरूपं स्त्रीकथादिकं मा च आलपेद्भाषेत, बहुभाषणात्वाध्यायादिकार्यहानिवातक्षोभादिसंभवात् । किं तर्हि कुर्यादित्याह-कालेन प्रथमपौरुष्यादिलक्षणेन, चः पुनरर्थे, अधीत्य पठि- . त्वा पृच्छाधुपलक्षणं चैतत् , ततोऽध्ययनाद्यनन्तरं ध्यायेचिन्तयेदेकको भावतो रागादिरहितो द्रव्यतो विविक्तवसत्यादौ स्थित इति सूत्रार्थः ॥ १० ॥ इत्थमकार्यनिषेधः कार्यविधिश्चोक्तः, अथ कदाचिदेतद्वयत्यये किं कार्यमित्याहमूलम्-आहच्च चंडालिअंकटु, न निण्हविज कयाइवि।कडं कडित्ति भासिज्जा, अकडंणो कडित्ति अ॥११॥ ___ व्याख्या-'आहच' कदाचिचंडालीकं पूर्वोक्तं कृत्वा न निहुवीत मया न कृतमिति नापलपेत् , कदाचिदपि यदा परैर्न ज्ञातस्तदापीत्यर्थः । किं तर्हि कुर्यादित्याह-कृतं विहितं चंडालीकादि कृतमेव भाषेत, न तु भयलजादिभिरकृ
Page #9
--------------------------------------------------------------------------
________________
उत्तराप्ययनसूत्रम् तमिति । तथा अकृतं चंडालीकादि नो कृतमिति अकृतमेव भाषेत, न तु मायोपरोधादिना अकृतमपि कृतमिति वदेत् , मृषावादादिदोषसंभवात् । अयं चात्राऽभिप्रायः-कथंचिदतिचारोत्पत्तौ लज्जाद्यकुर्वन् गुरुपार्श्वमागत्य-"जह बालो जप्पंतो, कजमकजं च उजु भणइ ॥तं तह आलोएजा, मायामयविप्पमुको उ ॥१॥” इत्याद्यागममनसरन यथावत् शल्यमालोचयेदिति सूत्रार्थः ॥११॥अथ यदैव गुरुर्वक्ति तदैव प्रवृत्तिनिवृत्ती कर्त्तव्ये इत्याशंका निराकर्तुमाहमूलम्-मा गलिअस्सुब कसं, वयणमिच्छे पुणो पुणो । कसंव दटुमाइण्णे, पावगं परिवजए ॥ १२॥
व्याख्या-मा निषेधे गल्यश्च इव अविनीतवाजीव कशां कशाप्रहारं वचनं प्रवृत्तिनिवृत्तिविषयं उपदेशं गुरूणामिच्छेदभिलपेत् पुनः पुनर्वारं वारं । अयं भावः-यथा गलिरश्वः कशाप्रहारं विना न प्रवर्त्तते निवर्त्तते वा, नैवं सुशियेणापि प्रवृत्तिनिवृत्त्योः पुनः पुनर्गुरुवचनमपेक्ष्यं, किंतु 'कसं वेत्यादि'-कशां चर्मयष्टिं दृष्ट्वा आकीर्ण इव विनीताश्व इव प्रक्रमात् सुशिष्यो गुरोराकारादिकं दृष्ट्वा पापकं अशुभानुष्ठानं परिवर्जयेत् सर्वप्रकारैस्त्यजेत्, उपलक्षणत्वात् शुभानुष्ठानं च कुर्यात् । अयमाशयः- यथा आकीर्णोऽश्वः कषाग्रहणादिना आरोहकाभिप्रायं ज्ञात्वा कशयाऽस्पृष्ट एव तदाशयानुरूपं चेष्टते तथा सुशिष्योऽप्याकाराद्यैराचार्याशयं ज्ञात्वा वचनेनाप्रेरित एव सर्वकृत्येषु प्रवर्त्तते, माभूगुरोर्वचनायास इति सूत्रार्थः ॥ १२ ॥ गल्याकीर्णकल्पशिष्ययोर्दोषगुणावाहमूलम् - अणासवा थूलवया कुसीला, मिउंपि चंडं पकरंति सीसा ।
चित्ताणुआ लहु दक्खोववेआ, पसायए ते हु दुरासयंपि ॥ १३ ॥ व्याख्या-अनाश्रवा गुरुवचस्यस्थिताः, स्थूलवचसोऽविचारितभाषिणः, कुशीलाः कुत्सिताचाराः, मृदुमपि अकोपनमपि गुरुं चंडं प्रकुर्वति, प्रकर्षेण विदधति शिष्याः, ये पुनश्चित्तानुगा गुरुमनोऽनुवर्त्तिनः लघु शीघ्रं दाक्ष्योपपेता अविलंबितकारित्वयुक्ताश्च भवंति, अत्र 'उप, अप, इत' इति शब्दत्रयस्थापने पृषोदरादित्वादपशब्दस्याकारलोपे च उपपेत इति सिद्धम् । ते शिष्याः प्रसादयेयुः प्रसन्नं कुर्युः, हुः पुनरर्थे, दुराशयमपि अतिकोपनमपि प्रस्तावाद्गुरुं, किं पुनरनुत्कटकषायमिति, अत्रोदाहरणं चंडरुद्राचार्यशिष्यः, तत्कथासंप्रदायश्चायम्उजयिन्यां पुरि सात्रो-द्याने नंदनसन्निभे ॥ चंडरुद्राभिधः सूरिः सगच्छः समवासरत् ॥१॥ ऊनाधिकक्रि
च्छीयतपखिनाम् ॥ दर्श दर्श स चाकुप्यत् . प्रकृत्याप्यतिरोषणः ॥२॥ भूयसां वारणं ह्येषां, मयैकेनातिदुष्करम् ॥ परं रोषातिरेकान्मे, खहितं न हि जायते ॥३॥ ध्यात्वेति सूरिरेकांते, तस्थौ सद्ध्यानहेतवे। तप्तिं विहाय शिष्याणां, स्वाध्यायध्यानतत्परः ॥ ४ ॥ [ युग्मम् ] इतश्चोजयिनीवासी, व्यवहारिसुतो युवा ॥ आगात्कुंकुमलिप्तांगो, नवोढस्तत्र मित्रयुक् ॥ ५॥ साधून् दृष्ट्वा परीहास- पूर्वकं तान् प्रणम्य च ॥ सोऽवादीद्भगवंतो मे,धर्म ब्रूत सुखाकरम् ॥ ६ ॥ वैहासिकोऽयमिति ते, ज्ञात्वा नो किंचिदूचिरे ॥ ततो भूयः स निर्ग्रथान् , सोपहासमभाषत ॥ ७ ॥ दौर्भाग्याद्भार्यया त्यक्तो, विरक्तोऽह गृहाश्रमात् ॥ तत् प्रसद्य भवांभोधि- तारकं दत्त मे व्रतम् ॥८॥ धूर्तः प्रतारयत्यस्मा-नर्मवाक्यैर्मुहुर्मुहुः ॥ तघृष्यतामसौ सम्यक्, चिंतपित्वेति ते जगुः ॥ ९ ॥ गुरोरधीना न वयं, खयं दीक्षादि दद्महे ॥ तदाश्रय व्रताय त्व- मस्मद्गुरुमितः स्थितम् ॥ १० ॥ श्रुत्वेति सवयस्योऽथ, सोऽब्रजत्सूरिसन्निधौ ॥ अब्रवीत्तं च वंदित्वा, सोपहासं कृतांजलिः ॥ ११॥ गृहव्यापारतो भग्नो, लग्नोऽस्मि त्वत्पदाजयोः॥ तत्प्रव्राजय मां खामि-स्तिष्ठामि ससुखं यथा ॥ १२ ॥ सहास्यामिति तद्वाचं, श्रुत्वा कोपातिरेकतः ॥ सूरिजगी व्रतेच्छुश्चे-त्तदा भस्मानय द्रुतम् ॥ १३ ॥ ततस्तत्सुहृदैकेना-नीते भस्मनि साधुराट् ॥ तं गृहीत्वा खबाहुभ्यां, लोचं कृत्वा ददौ व्रतम् ॥ १४ ॥ तद्विलोक्य विषण्णास्त-द्वयस्थास्तमथाभ्यधुः ॥ मित्र ! सद्यः पलायख, धाम यामो वयं यथा ॥ १५ ॥ आसन्नसिद्धिकः सोऽथ, लघुकर्मेत्यचिंतयत् ॥ कथं गच्छाम्यहं गेहं, खवाचा खीकृतव्रतः ॥१६॥ प्रमादसंगतेनापि, या वाक् प्रोक्ता मनखिना ॥ सा कथं दृषदुत्कीर्णा-क्षरालीवाऽन्यथा भवेत् ॥ १७ ॥ नर्मणापि मया लब्धं, रक्षणीयं ततो व्रतम् ॥ जहाति घुमणिं को हि, विनायासमुपस्थितम् ॥ १८ ॥ ध्यात्वेति भावसाधुत्वं, स सुधीः प्रत्यपद्यत ॥ यथास्थानं ततो जग्मु- स्तद्वयस्था विषादिनः ॥ १९ ॥ विनेयोऽथावदत्सूरिं, भगवन् ! बंधवो मम ॥ श्रामण्यं मोचयिष्यंति, तद्यामोऽन्यत्र कुत्रचित् ॥ २० ॥ गच्छो महानसौ गच्छन्, प्रच्छन्नमपि यजनैः ॥ ज्ञायते तद् द्वयोरेवा-ऽऽवयोर्गमनमर्हति ॥ २१ ॥ सूरिः प्रोवाच यद्येवं, तदाऽध्यानं विलोकय ॥ यथा रजन्यां
Page #10
--------------------------------------------------------------------------
________________
उचराप्ययनसूत्रम् गच्छामः, सोऽप्यालोक्य तमाययौ ॥ २२ ॥ प्रतस्थेऽथ निशीथिन्यां, सूरिनूतनशिष्ययुक् ॥ पुरो याहीति गुरुणा, चोक्तः शिष्यो ययौ पुरः ॥ २३ ॥ अपश्यनिशि वृद्धत्वात्, स्थाणुना स्खलितो गुरुः ॥ वेदनाविह्वलो जज्ञे, ज्वलद्रोषभराकुलः ॥ २४ ॥ हा दुष्टशिष्य ! सन्मार्गो, न व्यलोकीति विब्रुवन् , दंडेन शिष्यं शिरसि, कृतलोचे जघान सः ॥ २५ ॥ तत्प्रहारस्फुटन्मौलि-निर्गच्छद्रुधिरोऽपि सः॥ न व्यब्रवीनाप्यकुप्यत्, प्रत्युतैवमचिंतयत् ॥ २६ ॥ खगच्छमध्ये ससुखं, तिष्ठतोऽमी महाशयाः ॥ अधन्येन मया दुःख-भाजनं विहिता हहा ! ॥ २७ ॥ आजन्मसौख्यदाः शिष्या, गुरोः स्युः के ऽपि धीधनाः ॥ आद्य एव दिनेऽहं तु, जातोऽसातकरो गुरोः ॥ २८ ॥ स्थावादिना गुरोः पीडा, माभूयोऽपि भूयसी ॥ ध्यायन्निति प्रयत्नेन, स चचाल शनैः शनैः ॥ २९॥ तस्यैवं ब्रजतः
निधेः॥ महात्मनः समुत्पदे, निशायामेव केवलम् ॥ ३०॥ अथ प्रभाते संजाते-ऽभ्युदिते च दिवाकरे ॥ सूरिणा ददृशे शिष्यो, रुधिरालिप्समस्तकः ॥ ३१ ॥ ततः शांतरसाचांत-खांतः सूरिरचिंतयत् ॥ अहो । नवीनशिष्यस्या-ऽप्यमुष्य शांतिरुत्तमा ॥ ३२ ॥ क्रोधाध्मातेन मयका, दंडेनैवं हतोऽपि यत् ॥ नातनोद्वाङ्मनोदेह-वैगुण्यं किंचिदप्यसौ ॥ ३३ ॥ चिरप्रनजितस्यापि, रोषदोषांश्च जानतः ॥ प्राप्ताचार्यपदस्थापि, धिग्मे प्रबलकोपताम! ॥ ३४ ॥ इयचिरं सु दुष्पालं, पालितं मयका व्रतम् ॥ परं तन्निष्फलं जज्ञे, कोपात्तन्मेऽमुना कृतम्॥३५॥ भावनाभिरिति भावितचित्तः, सोऽपि केवलमवाप मुनींद्रः ॥ एवमुत्कटरुषोऽपि गुरोः स्यु-र्मोक्षदाः सविनयाः सुविनेयाः ॥ ३६ ॥ इति श्रीचंडरुद्राचार्यकथा ॥ इति सूत्रार्थः ॥ १३ ॥ अथ गुरुचित्तानुवृत्तेरुपायमाहमूलम्-नापुट्ठो वागरे किंचि, पुट्टो वा नालिअंवदे॥कोहं असच्चं कुग्विजा,धारिजा पिअमप्पिअं ॥१४॥
व्याख्या- नापृष्टः कथमिदमित्यादि गुरुणाऽजल्पितः व्यागृणीयाद्वदेत्तादृशकारणं विना, किंचित् स्तोकमपि, पृष्टो वा नालीकमनृतं वदेत्, कारणांतरेण च गुरुभिर्निर्भसितोऽपि न तावत्कुप्येत् , कथंचिदुत्पन्नं तु क्रोधमसत्यं तदुत्थविकल्पविफलीकरणेन कुर्वीत विदध्यात् । क्रोधासत्यत्वकरणे चायं दृष्टांत:- तथाहि कुत्रचिद्रामे, कुलपुत्रस्य कस्यचित् ॥ सोदरः प्रत्यनीकेन, निन्ये यमनिकेतनम् ॥ १॥ ततस्तजननी प्रोचे, तमिति प्रत्यहं मुहुः ॥ प्रभविक्षुरपि भ्रातृ-घातकं हंसि नो कुतः ॥ २ ॥ बलिनो खलसायंते, वैरशुद्ध्यै न कर्हिचित् ॥ न विपक्षमुपेक्षन्ते, पन्नगा अपि मानिनः !॥ ३॥ तदाकर्ण्य सरोषेण, तेन पौरुषशालिना ॥ जीवनाहं प्रगृह्यारि-रानिन्ये मातुरन्तिकम् ॥४॥ प्रोक्तश्चारे ! भ्रातृघातिन् !, कथं त्वा मारयाम्यहम् ? ॥ ततः स प्रांजलिः प्रोचे, कृपाणं प्रेक्ष्य कंपितः ॥ ५॥ हन्यंते शरणायाता, यथा त्वं मां तथा जहि ॥ सदैन्यमिति तेनोक्ते, स मातुर्मुखमैक्ष्यत ॥ ६ ॥ सापि तं दीनतां प्राप्त, प्रेक्ष्योत्पन्न कृपाऽलपत् ॥ आर्यैः पुत्र! न मार्यते, कदापि शरणागताः ॥७॥ यतः-"शरणागतविस्रब्ध-प्रणतव्यसनार्दितान् ॥ रोगिणः पंगुमुख्यांश्च, नैव नंति महाशयाः ॥८॥" पुत्रः प्रोवाच मातर्मे, रोषः स्यात्सफलः कथम्?॥ सर्वत्र सफलः कोपो, न कार्य इति साप्यवक् ॥ ९॥ इति मातृगिरा जातो- पशान्तिस्तं मुमोच सः॥ तौ नत्या क्षमयित्वा च, खागः सोऽपि गृहं ययौ ॥१०॥ मातृवाक्यमधिगम्य यथासौ, मोघमेव विदधे दिल कोपम् ॥ तद्वदेव भजता जिनवाणी, साधुनापि विफलः स विधेयः ॥ ११ ॥ इति क्रोधासत्यीकरणे कुलपुत्रकथा ॥ तथा 'धारिजत्ति' धारयेत् समतयाऽवधारयेत् , प्रियं प्रीत्युत्पादकं स्तुत्यादि, अप्रियं च तद्विपरीतं निन्दादि, न तयो राग द्वेषं वा कुर्यादित्यर्थः, उदाहरणं चात्र तृतीयभूतस्य, तथाहि
पुरे कस्मिंश्चिदशिवे, समुत्पन्नेऽतिदारुणे ॥ अमंदमांद्यपीडाभि-विद्रुते चाखिले जने ॥१॥ तच्छान्तये च भूपेन, डिडिमे वादिते सति ॥ भूभुजोऽभ्यर्णमभ्येत्य, जगदुर्मात्रिकास्त्रयः ॥२॥ [युग्मम् ] शमयामो वयं खामि-नशिवं भवदाज्ञया ॥ नृपोऽजल्पदुपायेन, केनेति ब्रूत मांत्रिकाः ! ॥३॥ तेष्वेकोऽथाब्रवीद्रूपं, पृथ्वीनाथावधार्यताम् ॥ मंत्रसिद्धं ममास्त्येकं, भूतं सद्यः शिवकरम् ॥ ४॥ तचातिरुचिरं रूपं, विकृत्य पुरि पर्यटत् ॥ न वीक्षणीयं दृष्टं तु, द्रष्टारं हन्ति कोपतः॥५॥ तत्प्रेक्ष्याधोमुखं तिष्ठे-द्योऽसौ रोगैर्विमुच्यते ॥ तदाकर्ण्य जगौ राजा, चंडेनानेन नः कृतम् ! ॥६॥ अथावादीद्भूतवादी, द्वितीयोऽवनिवल्लभम् ॥ मंत्रसिद्धं ममाप्यस्ति, भूतं नूतनशक्तियुक् ॥७॥ तचातिलंबविस्तीर्ण-कुक्षिकं पंचमस्तकम् ॥ एकक्रमं शिखाहीनं, बीभत्सं श्यामलं महत् ॥ ८॥ गायनरीनृतन्मुंचदट्टहासान् पदे पदे । रूपं विधाय सकले, पुरे भ्रमति सर्वतः ॥९॥ [युग्मम् ] तद्वीक्ष्योपहसेत्सम्यक्, प्रविलोकेत वा न यः ॥ दूषयेद्यश्च तन्मौलि-द्रुतं भिधेत सप्तधा ॥ १० ॥ यस्त्वर्चयति पुष्पाद्यैः, सद्वाक्यैः श्लाघते च तत् ॥
Page #11
--------------------------------------------------------------------------
________________
उत्तराप्ययनसूत्रम् । गदास्तस्य विलीयंते, वातोबूता इवांबुदाः ॥ ११ ॥ तन्निशम्याभ्यधाद्भूमा-नस्माकममुनाप्यलम् ॥ तृतीयोऽथावदद्वाज-नस्ति भूतं ममापि हि ॥ १२ ॥ कुरूपमपि तन्नैव, कदाचिदपि कुप्यति ॥ प्रियाप्रियकृतोर्हन्ति, दृष्टमेवा ऽऽमांस्तथा ॥ १३ ॥ ततो राज्ञा प्रदत्ताज्ञः, स मांत्रिकशिरोमणिः॥ अशिवोपशमं चक्रे, तत् पर्याट्याऽखिले पुरे॥१४॥ ततोऽसावशिवध्वंस-मोदिना मेदिनीभृता ॥ अपूजि वस्त्रभूषाद्यै-लॊकैश्च सकलैरपि ॥ १५॥ एवं विमुण्डशिरसं मलदिग्धदेहं, द्विष्टो हि गर्हति मुनि सुजनस्तु नौति ॥ सत्साधुना समदृशान्तिमभूतवत्तत्, सोढव्यमेव सकलं प्रियमप्रियं च ॥ १६ ॥ इति प्रियाप्रियसमत्वे तृतीयभूतकथा; इति सूत्रार्थः ॥ १४ ॥ ननु कोपाद्यसत्यकरणादिना कि मात्मन एव दमनमुपदिश्यते ? न परस्येत्यत्रोच्यतेमूलम्-अप्पा चेव दमेअबो, अप्पा हु खल्लु दुइमो॥अप्पा दंतो सुही होइ, आसं लोए परत्थ य ॥१५॥
व्याख्या-'अप्पा चेवत्ति' आत्मैव दमितव्यो मनोज्ञामनोज्ञविषयेषु रागद्वेषत्यागेन उपशमं नेतव्यः, कुतश्चैवमुपदिश्यते ? इत्याह 'अप्पा हुत्ति' आत्मैव खलु यस्माहुईमो दुर्जयः, अत एवात्मदमनमेवोपदिश्यते इति भावः । किं पुनरात्मदमने फलमित्याह-आत्मा दान्तः सुखी भवति अस्मिन् लोके इह भवे, परत्र च परभवे, यतो दान्तात्मानो महर्षय इहैव देवैरपि पूज्यन्ते, परत्र मोक्षं च साधयन्ति, अदान्तात्मानस्तु चौरपारदारिकादय इहैव विनश्यन्ति, परत्र च दुर्गतिपातादि प्रामुवन्ति । तत्र चायमुदाहरणसंप्रदायः, तथाहि
सन्निवेशे क्काप्यभूतां, चौरेशौ द्वौ सहोदरौ ॥ आजग्मुर्मुनयस्तत्रा-ऽन्यदा सार्थेन संयुताः ॥ १॥ धारासारैः सुघासारै- वमुच्छासयन् भृशम् ॥ तदैव विश्वजीवातुः, प्रादुरासीत् घनागमः ॥ २॥ युक्तं वर्षासु नास्माकं, विहर्तुमिति साधवः ॥ वसतिं याचितुं चौर-पत्योः पार्थ तयोर्ययुः ॥ ३॥ ततस्तद्दर्शनोद्भूत-प्रमोदौ तौ प्रणम्य तान् ॥ भव्यौ पप्रच्छतुः पूज्याः ! के हेतुं यूयमागताः १ ॥ ४ ॥ अभ्यधुः साधवोऽस्माकं, विहारो जलदागमे ॥ न कल्पते ततो दत्त, वर्षायोग्यमुपाश्रयम् ॥ ५ ॥ दत्वाथ वसतिं तेषां, तौ व्यजिज्ञपतामिति ॥ ग्राह्यमस्मद्गृहेष्वेव, युष्माभिरशनादिकम् ॥ ६ ॥ तेऽभ्यधुर्धाम्नि नैकस्मिन् , भिक्षामादद्महे वयम् ॥ किन्तु माधुकरी वृत्तिं, कुर्मः सर्वेषु वेश्मसु ॥७॥ युवाभ्यां तु महाभागौ, वसतेरेव दानतः ॥ उपार्जितं महत्पुण्यं, सकलक्लेशनाशकम् ॥ ८॥ यतः-"उपाश्रयो येन दत्तो, मुनीनां गुणशालिनाम् ॥ तेन ज्ञानाद्युपष्टंभ-दायिना प्रददे न किम् ? ॥ ९ ॥सुरर्द्धिः सुकुलोत्पत्ति- भोगलब्धिश्च जायते ॥ साधूनां स्थानदानेन, क्रमान्मोक्षश्च लभ्यते ॥ १० ॥” इत्याकर्ण्य विशेषात्ती, संतुष्टौ भेजतुयतीन् ॥ तस्थुस्तत्र चतुर्मासी, मुनयोऽपि यथासुखम् ॥ ११॥ चतुर्मास्यां च पूर्णायां, निर्ग्रन्था विजिहीर्षवः, इत्यभाषन्त तावन्य-व्रतमादातुमक्षमौ ॥ १२ ॥ सन्तौ भवन्तौ कुरुतां, रात्रौ भोजनवर्जनम् ॥ अत्रामुत्र च यहोषा, भूयां सः स्युनिशाशने ॥१३॥ यदाहुः- “मेधां पिपीलिका हंति, यूका कुर्याजलोदरम् ॥ कुरुते मक्षिका वांति, कुष्टरोगं च कोलिकः ॥ १४ ॥ कंटको दारुखंडं च, वितनोति गलव्यथाम् ॥ व्यंजनांतर्निपतित-स्तालु विध्यति वृश्चिकः ॥१५॥ विलमस्तु गले नालः, सरभंगाय जायते ॥ इत्यादयो दृष्टदोषाः, सर्वेषां निशि भोजने ॥१६ ॥ उलूककाकमार्जारगृप्रशंबरशूकराः ॥ अहिवृश्चिकगोधाश्च, जायते रात्रिभोजनात् ॥ १७॥ वाचंयमानां तौ वाच-मित्याकर्ण्य वितेनतुः ॥ निशाहारपरिहारं, विजाहः साधवोऽप्यथ ॥१८॥ ततस्तौ तद्वतं सम्यक, पालयामासतुर्मुदा ॥ जग्मतुश्चान्यदा चौर्य-कृते चौरव्रजैर्वृतौ ॥ १९ ॥ बहु गोमाहिषं लात्वा, वलितास्तेऽथ दस्यवः ॥ अध्वन्येवाशनायंतो, महिषं जारेककम् ॥ २०॥ तन्मांसमेके संस्कर्तु-मारभंताऽपरे पुनः । ग्राममेकं समीपस्थं, मद्यार्थ जग्मुरुन्मदाः ॥ २१॥ भय ते पलपक्तारो, लोभेनेति व्यचिंतयन् ॥ हालाहेतोगतान् हन्तु-मुपायं कुर्महे वयम् ॥ २२ ॥ भागेऽस्माकं यथाऽऽयाति, प्रभूतं धेनुमाहिषम् ॥ ते विमृश्येति तद्भोज्ये, पिशिते चिक्षिपुर्विषम् ॥ २३ ॥ दैवात्तथैव सञ्चिन्त्य, प्राममध्यगता अपि ॥ क्षिप्त्वा हालाहलं हाला-दले तत्पार्श्वमाययुः ॥२४॥ तदा च वसुपूर्णोऽपि, प्राप्तपूर्वोदयोऽपि हि ॥ वारुणीसेवया सद्यो, ययावस्तं गभस्तिमान् ॥ २५ ॥ ततोऽन्यैः साग्रहं प्रोक्ता-वपि तौ सोदरौ तदा ॥ प्रतमंगभयान्नवा-भुआतां सत्वशालिनौ ॥ २६॥ अन्ये त्वन्योन्यदत्तेन. मयेन पिशितेन च ॥ विषय मृत्वा दुर्गतिमैयरुः ॥ २७॥ ततस्तान्निधनं प्राप्ता-निरिक्ष्य निखिलानपि ॥ इत्यचिंतयतां चित्ते, तावुभौ स्वीकृतप्रतौ ॥ २८ ॥ नूनं हालाहलालीढे, मद्यमांसे बभूवतुः ॥ एतेषामन्यथा कस्मा-दकस्मान्मरणं भवेत् ॥ २९ ॥ भाषयो भविष्यचे-निशामुक्तिव्रतं हितम् ॥ आवामप्येतदाहारा-तत्प्राप्स्यावो दशामिमाम् ॥ ३० ॥ महोपका
न भुक्तन,
Page #12
--------------------------------------------------------------------------
________________
उतराष्यमनसूत्रम्
॥९॥
रिणो नूनं ज्ञानिनस्ते महर्षयः ॥ प्रत्याख्यानमिदं दत्त - मावयोर्यैः शुभावहम् ॥ ३१ ॥ ध्यायंताविति धेन्वादि, तावादाय गृहं गतौ ॥ अभूतां सुखिनौ धर्म - कर्मणाऽत्र परत्र च ॥ ३२ ॥ इत्थं रसज्ञादमनादपीमा - वविन्दतां दस्युपती सुखानि ॥ सर्वात्मना खं दमयंस्तु सौख्यं, यदश्रुते किं किल तत्र वाच्यम् ॥ ३३ ॥ इत्यात्मदमने भ्रातुइयकथा, तदेवमात्मा दांतः सुखी भवतीति सूत्रार्थः ॥ १५ ॥ किं पुनर्विचिंत्यात्मानं दमयेदित्याह - मूलम् - वरं मे अप्पा दंतो, संजमेण तवेण य । माहं परेहिं दम्मंतो, बंधणेहिं वहेहि अ ॥ १६ ॥
ब्याख्या--वरं प्रधानं, मे मया आत्मा जीवस्तदाधारभूतः कायो वा, दांतो दमं प्राहितोऽसंयमचेष्टातो न्यावर्तितः, केनेत्याह-संयमेन पंचाश्वविरमणादिना, तपसा चानशनादिना, मा अहं परैरन्यैः 'दम्मंतोति' आर्षत्वामितः खेदितः, कैरित्याह-बंधनैर्ब्रधादिरचितैर्मयूरबंधाद्यैः, वधैश्च लकुटादिताडनैः ॥ उदाहरणं चात्र सेचनकहस्ती
तथाचटव्यामेकस्यां, हस्तियूथमभून्महत् ॥ तत्स्वामी च बभूवैकः, सिंधुरो भूधरोपमः ॥ १ ॥ प्रवृद्धः कलमः कोऽपि, माहन्मामिति चिंतयन् ॥ बालद्विपान् जातमात्रा - नवधीत्स तु दुष्टधीः ॥ २ ॥ ततः सगर्भा करिणी, तस्य काचिदचिंतयत् ॥ भविता कलभश्चेन्मे, तं हनिष्यति यूथपः ॥ ३ ॥ तस्मात्तद्रक्षणोपायं करोमीति विसृश्य सा ॥ खञ्जयमाना दंभेन, शनैर्यथादपासरत् ॥ ४ ॥ प्रतीक्षमाणं यूथेशं, घटीहर वासरैः ॥ द्वित्रैर्मिलंती सा तस्य, विखं चोदपादयत् ॥ ५ ॥ प्रसूतिकाले त्वासन्ने - ऽपश्यत्सा कञ्चिदाश्रमम् ॥ सुषुवे च तमाश्रित्य विश्वस्ता कलमं शुभम् ॥ ६ ॥ यूथे गत्वाऽथ यूथेशं, वंचयित्वा च सा मुहुः । तमाश्रमं समागत्य, स्वनंदनमदीधयत् ॥ ७ ॥ सुग्धत्वमधुराकारं, कलभं मुनयोऽपि तम् ॥ सलीलं लालयामासुः, खपुत्रमिव वत्सलाः ॥ ८ ॥ शुण्डामापूर्य सलिलैः, सकलः कलभोऽपि सः ॥ सहर्षिपुत्रकैः सेकं चकाराश्रमभूरुहान् ॥ ९ ॥ तं सेचनकनामानं तापसाः प्रोचिरे ततः ॥ क्रमाच्च यौवनं प्राप्तः, सोऽभूत्प्राज्यपराक्रमः ॥ १० ॥ अटन्नटव्यां तथूथं द्विपः सोऽपश्यदन्यदा । अरीरमच संजाता-नुरागास्तत्करेणुकाः ॥ ११ ॥ तं दृष्ट्वाऽमर्षणो यूथ - नाथस्तं प्रत्यधावत । वृद्धं निहत्य तं यूथ - खामी सेचनकोऽभवत् ॥ १२ ॥ अन्यापि काचित्करिणी, कलभं रक्षितुं निजम् ॥ उपायं मम मातेव, माकार्षीदितिर्चितथम् ॥ १३ ॥ कृतघ्नः स गजोऽभांक्षी-न्मक्षु तं तापसाश्रमम् ॥ भजन्ति खाश्रयं दन्ता - बलाः प्रायः खला इव ॥ १४ ॥ [ युग्मम् ] अस्माभिः पोषितेनाऽपि द्विपेनाऽनेन हा ! वयम् ॥ उपद्रुतास्तत्किमपि, दर्शयामोऽस्य तत्फलम् ॥ १५॥ ध्यात्वेति तापसाः कोपा - गत्वा श्रेणिकभूभृते ॥ पुष्पादिप्राभृतभृतो, विज्ञा व्यज्ञपयन्निदम् ॥ १६ ॥ [ युग्गम् ] प्रभो ! सेचनकाङ्क्षानः, सर्वलक्षणलक्षितः ॥ भद्रजातिर्वनेऽस्माकं विद्यते गन्धसिन्धुरः ॥ १७ ॥ पृथिव्यां रत्नभूसोऽयं, तवैवाऽईति भूपते ! ॥ श्रुत्वेति सैन्ययुक् राजा, तं प्रहितुमगाइनम् ॥ १८ ॥ उपायैर्भूरिभिर्भूप-स्तं गृहीत्वाथ दंतिनम् ॥ आनीय खपुरेऽबना - दालाने शृंखलागणैः ॥ १९ ॥ ततः स्वीयवशायूथ - वियोगातुरचेतसम् ॥ अरुन्तुदैर्वचोभिस्तं, निनिंदुरिति तापसाः ॥ २० ॥ रे ! कृतघ्न 1 क १ तद्वीर्य, शौण्डीर्य चाधुना तब ॥ फलमादबज्ञाया, इदमाजन्म भुज्यताम् ! ॥ २१ ॥ निशम्येति क्षतक्षार-क्षेपकल्पां स तद्भिरम् ॥ रोषादालानमुन्मूल्य, दधावे प्रति तापसान् ॥ २२ ॥ हतप्रतिहतान् कुर्व - स्तांश्चारण्यं गतो गजः ॥ तान् बभंजाश्रमान् भूयः, प्रभंजन इव लुमान् ॥ २३ ॥ पुनस्तद्बहणायाऽगा - तद्वनं श्रेणिको नृपः ॥ तदेत्यऽवधिनाऽज्ञासी-द्वजाधिष्टायिका सुरी ॥ २४ ॥ सिंधुरोऽसावस्य वश्यो - ऽवश्यं भावी महीपतेः ॥ ज्ञात्वेति साऽब्रवीद्वधालं, वाक्यैः पीयूष पेशलैः ॥ २५ ॥ भूयांसो भाषिनो बत्स 1, स्वयं दान्तस्य ते गुणाः ॥ कृतबन्धवधैरन्यै - रन्यथा त्वं दमिष्यसे ॥ २६ ॥ तच्छ्रुत्वा स स्वयं गत्वा, रात्रावालानमाश्रयत् ॥ तद् ज्ञात्वा नृपतिस्तुष्ट - स्तस्याच बहुधा व्यधात् ॥ २७ ॥ स्वयं दांत इति प्रेम, तत्राधाद्भूधवो भृशम् ॥ न्यधाच पट्टहस्तिनं ॥ व्यधाद्वृत्तिं च भूयसीम् ॥ २८ ॥ दांतः स्वयं प्राप यथा रमामसौ, तथा शिवार्थी मनुजोऽप्यवाप्नुयात् ॥ खयंदमी मंक्षु सकामनिर्जरां परस्तु नो तामिति दम्यतां खयम् ॥ २९ ॥ इति सेचनककरिकथा || तदेवं स्वयमेव खात्मा दमनीय इति सूत्रार्थः ॥ १६ ॥ अथ विनयांतरमाहमूलम् - पडिणीअं च बुद्धाणं, वाया अदुव कम्मुणा । आवी वा जइवा रहस्से, णेव कुज्जा कयाइवि ॥१७॥
-
व्याख्या - प्रत्यनीकं प्रतिकूलं चेष्टितमिति शेषः, चः पादपूरणे, बुद्धानामाचार्यादीनां वाचा 'किं त्वमपि किंचिजानीषे ?' इत्यादिरूपया 'अदुवत्ति' अथवा कर्मणा संस्तारकातिक्रमणपाणिपादस्पर्शनादिना, आविर्वा जनसमक्षं, दिवा रहसि एकांते 'णेवन्ति' नैव अत्र एवकारः "शत्रोरापे गुणा प्राशा, दोषा वाच्या गुरोरपि" इति कुमता
Page #13
--------------------------------------------------------------------------
________________
॥१०॥
उत्तराप्ययनसूत्रम् पोहार्थः । कुर्याद्विदध्यात् , कदाचिदपि परुषमाषणादिसमयेऽपीति सूत्रार्थः ॥ १७ ॥ अथ शुश्रूषणा विनयमाहमूलम्-ण पक्खओ ण पुरओ, णेव किञ्चाण पिट्टओ। ण जुंजे अरुणा ऊरु, सयणे णो पडिस्सुणे॥१८॥
व्याख्या-न पक्षतो दक्षिणादिपार्थमाश्रित्योपविशेदिति सर्वत्र गम्यं, तथोपवेशने हि तत्पंक्तिप्रवेशादात्मनोऽपि तत्साम्यदर्शनरूपोऽविनयः स्यात्, पाठनादि समये च गुरोरपि सन्मुखप्रेक्षणे वक्रावलोकनेन स्कन्धकन्धरादिबाधा भवेदिति । तथा न पुरतोऽग्रतः, तत्र हि वन्दारुलोकस्य गुरुमुखादर्शनादिना अप्रीतिः स्यादिति । तथा नैव कृत्यानां कृतिकर्माहोणां गुरूणामित्यर्थः, पृष्ठतः पृष्ठदेशमाश्रित्य, तत्र द्वयोरपि मुखाप्रेक्षणेन न तादृशो रसः स्यादिति, तथा न युंज्यान संघट्टयेत् अतिसंवेशदेशोपवेशनादिना ऊरुणा आत्मीयेन ऊरं गुरुसंबंधिनं, तथाकरणेऽत्यन्ताविनवप्रसंगात् , उपलक्षणं चैतत् शेषांगस्पर्शत्यागस्य । तथा शयने शय्यायां शयित उपविष्टो वा न प्रतिशृणुयात् न खीकुर्याद्गुरुवाक्यमिति शेषः, अयं भावः-शय्यास्थितः शिष्यो गुरुणा कृत्यं प्रति प्रोक्तो न तत्र स्थित एव करोम्येयेदमित्यादि वदेत्, किन्तु गुरुवचःश्रषणानन्तरं तत्कालमेव कृतांजलिगुरुपाश्रमागत्य पादपतनपूर्वमनुगृहीतोऽहमिति मन्यमानो भगवनिच्छाम्यऽनुशिष्टिमिति वदेदिति सूत्रार्थः ॥ १८ ॥ तथामूलम्--णेव पल्हत्थिअं कुजा, पक्खपिंडं व संजए। पाए पसारए वावि, ण चिठे गुरुणंतिए ॥ १९ ॥ __ व्याख्या-नैव पर्यस्तिकांजानुजंघोपरि वस्त्रवेष्टनरूपां कुर्यात् , पक्षपिण्डं वा वाहुद्वयेन कायपिण्डनात्मकं, संयतः साधुः, तथा पादौ प्रसारयेद्वापि नैवेतीहापि योज्यम् , अत्र वा शब्दः समुच्चये, अपि शब्दस्तु इतस्ततोऽपि नैव निक्षिपेदिति दर्शनार्थः। अन्यच्च-न तिष्ठेन्नासीत गुरूणामंतिके अत्यन्तसन्निधौ किन्तुचितप्रदेश एव, अन्यथा अविनयदोषसंभवात् , अनेन चावष्टंभादिकमपि तत्र नैव कुर्यादिति सूचितमिति सूत्रार्थः ॥ १९ ॥ पुनः प्रतिश्रवणविधिमाहमूलम्-आयरिएहिं वाहित्तो, तुसणीओ ण कयाइवि । पसायपेही णिआगट्टी उवचिढे गुरुं सया ॥२०॥
व्याख्या-आचार्यैर्गुरुभिः 'वाहित्तोत्ति' व्याहृतः शब्दितः तूष्णीकस्तूणींशीलोन कदाचिदपि ग्लानाद्यवस्थायामपि भवेत्, किन्तु प्रसादप्रेक्षी प्रसादोऽसौ मे यदन्यसद्भावेऽपि गुरवो मामादिशंतीति प्रेक्षितुं विचारयितुं शीलमस्येति प्रसादप्रेक्षी, नियागार्थी मोक्षार्थी उपतिष्ठेत् , मस्तकेन वन्दे इत्यादि वदन् सविनयमुपसत् गुरु धर्माचार्यादिक सदेति सूत्रार्थः ॥२०॥ तथामूलम्-आलवंते लवंते वा, ण णिसीज कयाइवि । चइऊण आसणं धीरो, जओ जत्तं पडिस्सुणे ॥२१॥
व्याख्या-आलपति सकृद्वदति, लपति वारंवारं, गुरौ इति गम्यते, न निषीदेत्, न निषण्णो भवेत् , कदाचिदपि, व्याख्यानादिकार्येण व्याकुलतायामपि, किन्तु त्यक्त्वा अपहाय आसनं पादपुंछनादि, धीरो बुद्धिमान् , यतो यबवान्, 'जत्तंति' प्राकृतत्वात् जकारस्य बिन्दुलोपे तकारस्य च द्वित्वे यद्गुरव आदिशति तत्प्रतिशृणुयादवश्यविधेयतयाऽभ्युपगच्छेदिति सूत्रार्थः ॥ २१॥ अथ पृच्छाविनयमाहमूलम्-आसणगओण पुच्छिज्जा, णेव सिज्जागओ कया।आगम्मुकुडुओ संतो,पुच्छिज्जा पंजलीउडो॥२२॥
व्याख्या-आसनगत आसनासीनो न पृच्छेत्सूत्रादिकमिति शेषः, नैय शय्यागतः संस्तारकस्थितस्तथाविधावस्खा विनेति गम्यते,कदाचिबहुश्रुतत्वेऽपि, अयंभावः-बहुश्रुतेनापि संशये सति प्रष्टव्यं, पृच्छता च गुरोरवज्ञान कार्या, सदापि गुरुविनयस्थानतिक्रमणीयत्वादिति, किं तर्हि कुर्यादित्याह-'आगम्मेत्यादि' आगम्य गुरुपार्थमेस्य उत्कुटुको मुक्तासनः कारणे पादपुंछनादिगतो वा सन् पृच्छेत् सूत्रादिकमिति शेषः, प्रांजलिपुटः कृतांजलिरिति सूत्रार्थः ॥ २२॥ ईशस शिष्यस्य गुरुणा यत्कार्य तदाहमूलम्-एवं विणयजुत्तस्स, सुत्तं अत्थं च तदुभयं । पुच्छमाणस्स सीसस्स, वागरेज जहासुअं ॥ २३ ॥
न्याख्या-एवं उक्तनीत्या विनययुक्तस्य सूत्रं कालिकोत्कालिकादि, अर्थ च तस्यैवाभिधेयं, तदुभयं सत्रार्थोमयं, पृच्छतो ज्ञातुमिच्छतः शिष्यस खयं दीक्षितस्योपसंपन्नस वा न्यारणीयात्कथयत्, यथा येन प्रकारेण श्रुतमाकार्णितं गुरुभ्य इति शेषः, न तु खबुद्धिकल्पितमिति सूत्रार्थः॥ २३ ॥ पुनर्विनेयस्य वागविनयमाहमूलम्-मुसं परिहरे भिक्खू, ण य ओहारिणि वए । भासादोसं परिहरे, मायं च वजए सया ॥२४॥ व्याख्या-मृषां असत्यं भूतनिहवादिकं परिहरेत् , “धर्महानिरविभासो, देहार्थव्यसनं तथा ॥ असत्यमाषिणां
Page #14
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम्
॥ ११ ॥
निंदा, दुर्गतिश्वोपजायते ॥ १ ॥” इति विमृश्य सर्वप्रकारमपि त्यजेत् भिक्षुर्मुनिः, न च नैवावधारिणीं प्रस्तावाद्वाणीं गमिष्याम एवेत्यादिनिश्वयात्मिकां वदेत् भाषेत, किं बहुना १ भाषादोषं सावधानुमोदनाद्यं जकारमकारादिकं च परिहरेत्, मायां च शब्दात् क्रोधादींश्च असत्यहेतून् वर्जयेत्सदा सर्वकालमिति सूत्रार्थः ॥ २४ ॥ किञ्चमूलम् - ण लविज पुट्टो सावजं, ण णिरठ्ठण मम्मयं । अप्पणट्ठा परट्ठा वा, उभयस्संतरेण वा ॥ २५ ॥
व्याख्या - न लपेन्नयदेत् पृष्टः केनापि सावधं सपापं वचनमिति सर्वत्र ज्ञेयम्, न निरर्थ निष्प्रयोजनं अभिधेयशून्यं वा, यथा - " एष वन्ध्यासुतो याति, खपुष्पकृतशेखरः । मृगतृष्णाम्भसि स्नातः, शशशृंगधनुर्द्धरः ॥ १ ॥” इति । तथा न नैव मर्मगं मर्मवाचकं 'त्वं काणः' इत्यादिकं, अस्यातिसंक्लेशोत्पादकत्वादिति, आत्मार्थ स्वार्थ, परार्थ वा अन्यार्थे, उभयस्यात्मनः परस्य च प्रयोजनादितिशेषः, तथा अन्तरेण वा विना वा प्रयोजनमिति सूत्रार्थः ॥ २५ ॥ इत्थं स्वगतदोषापोहमुक्त्वा उपाधिकृतदोषत्यागमाह
मूलम् - समरेसु अगारेसु, संधीसु अ महापहे । एगो एगित्थिए सद्धिं, णेव चिट्ठे ण संलवे ॥ २६ ॥
व्याख्या - समरेषु लोहकारशालासु उपलक्षणं चैतदशेषनीचास्पदानां, अगारेषु गृहेषु, संधिपु गृहहयान्तरालेषु, महापथे राजपथादौ, एकोऽसहाय एकस्त्रिया सार्द्ध सह नैव तिष्ठेन्नैवोर्द्धस्थानस्थो भवेत्, न संलपेन्न तथैव सह संभाषं कुर्यात्, अत्यंतदुष्टताख्यापकं चात्रैकग्रहणं, अन्यथा ह्येवंविधास्पदेषु ससहायस्यापि स्त्रिया सहावस्थानं संभाषणं च दोषायैव, प्रवचनमालिन्यादिदोषसंभवात् उक्तं हि " मात्रा खस्रा दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिंद्रियग्रामः, पंडितोऽप्यत्र मुह्यति ॥ १ ॥” इति सूत्रार्थः ॥ २६ ॥ कदाचित् स्खलिते च गुरुणा शिक्षितो यत्कुर्यात्तदाहमूलम् - जं मे बुद्धाणुसासंति, सीएण फरुसेण वा । मम लाभोत्ति पेहाए, पयओ तं पडिस्सुणे ॥ २७ ॥
व्याख्या - यन्मे मां बुद्धा गुरवः अनुशासति शिक्षयन्ति, शीतेन उपचारात् शीतलेन आह्लादकेनेत्यर्थः, परुषेण वा कर्कशेन वचसेति शेषः मम लाभोऽप्राप्तार्थप्राप्तिरूपोऽयं, यन्मामनाचारकारिणममी सन्मार्गे स्थापयंति, इति प्रेक्षया एवंविधबुद्ध्या प्रयतः प्रयत्नवान् तदनुशासनं प्रतिशृणुयात्, विधेयतयाऽङ्गीकुर्यादिति सुत्रार्थः ॥ २७ ॥ ननु अत्र परत्र च परमोपकारि गुरुवचनमपि किं कस्याप्यनिष्टं स्यात् १ येनैवमुच्यत इत्याहमूलम् - अणुसासणमोवायं, दुक्कडस्स च चोअणं । हिअं तं मण्णए पण्णो, वेसं होइ असाहुणो ॥२८॥
व्याख्या- अनुशासनं शिक्षणं 'ओवायंति' उपाये मृदुपरुषभाषणादौ भवमौपायं, तथा दुष्कृतस्य च कुत्सिताचरितस्य च चोदनं प्रेरणं, हा ! किमिदमाचरितमित्यादिरूपं, गुरुकृतमिति दृश्यं हितमिहपरलोकोपकारि तदनुशासनादि मन्यते प्राज्ञः, द्वेष्यं द्वेषोत्पादकं तद्भवत्यसाधोरसाधुभावस्य तदेवमसाधोर्गुरुवाक्यमप्यनिष्टं स्यादित्युक्तमिति सूत्रार्थः ॥ २८ ॥ अमुमेवार्थ प्रकटयन्नाह
मूलम्-हिअं विगयभया बुद्धा, फरुसंपि अणुसासणं । वेसं तं होइ मूढाणं, खंतिसोहिकरं पयं ॥ २९ ॥
व्याख्या - हितं पथ्यं विगतभया इहलोकपरलोकादानाकस्मादाजीविकामरणाश्लोकभयरहिता बुद्धा अवगततत्वाः मर्म्यते इति शेषः, परुषमप्यनुशासनं गुरुकृतमिति ज्ञेयं । 'वेसंति' द्वेष्यं तदनुशासनं भवति मूढानां हिताहितविवेकविकलानां । क्षांतिः क्षमा, शुद्धिराशयशुद्धता, तत्करं उपलक्षणत्वान्मादवार्जवादिकरमपि, क्षांत्यादिहेतुत्वाद्भुर्वनुशासनस्य, पदं ज्ञानादिगुणानां स्थानमिति सूत्रार्थः ॥ २९ ॥ पुनर्विनयमेवाह
1
मूलम् - आसणे उवचिठिज्जा, अणुचे अक्कुए थिरे । अप्पुट्ठाई गिरुट्ठाइ, णिसीइज्जप्पकुकुर ॥ ३० ॥ व्याख्या - आसने पीठादौ वर्षासु, ऋतुबद्धे तु पादपुंछने उपतिष्ठेत्, उपविशेत्, अनुचे द्रव्यतो नीचे भावतस्तु अल्पमूल्यादौ गुर्वासनादिति गम्यते, अकुचे अस्पंदमाने, नतु तिनिशफलकवत्किंचिच्चलति, तस्य शृङ्गाराङ्गत्वात् । स्थिरे समपादस्थितितया निश्वले, अन्यथा सत्वविराधनासंभवात् । इद्द्शेऽप्यास ने 'अप्पुठाईत्ति' अल्पोत्थायी न पुनः पुनरुत्थानशीलः, निरुत्थायी निमित्तं बिना नोत्थानशीलः, निषीदेत् आसीत 'अप्पकुकुरत्ति' अल्पस्पंदनः करादिभिरप्यल्पमेव चलन्, यद्वा अल्पं कौकुच्यं करचरणभ्रूभ्रमणाचसचेष्टारूपं यस्य सोऽल्पकौकुच्य इति सूत्रार्थः ॥३०॥ संप्रत्येषण समितिविषयं विनयमाह -
मूलम्-कालेण णिक्खमे भिक्खू, कालेण य पडिक्कमे । अकालं च विवजित्ता, काले कालं समायरे॥३१॥ ब्याख्या - काले प्रस्तावे सप्तम्यर्थे तृतीया, निष्क्रामेद्गच्छेदाहाराद्यर्थ भिक्षुः, अकालनिर्गमे आत्मक्लामनादिदोषसं
Page #15
--------------------------------------------------------------------------
________________
॥ १२॥
उत्तराप्ययनरत्रम् भवात् । तथा काले च प्रतिक्रामेत् प्रतिनिवर्तेत भिक्षाटनादिति शेषः । अयं भावः-अलामेऽल्पलामे वा अतिलामार्थी न पर्यटन्नेव तिष्ठेत् , किं तर्हि कुर्यादित्याह-अकालं च तत्तक्रियाया असमयं विवयं विहाय काले प्रस्तावे कालं तत्तत्कालोचितं प्रत्युपेषणाद्यनुष्ठानं समाचरेत् कुर्यात् । यदुक्तम् "कालंमि कीरमाणं, किसिकम्मं बहुफल जहा होइ ॥ इस सबधि किरिआ, णिणिकालंमि विण्णा ॥१॥" इति सूत्रार्यः ॥३१॥ मिया निर्गतश्च यत्कुर्यात्तदाहमूलम्-परिवाडीए ण चिट्टेजा, भिक्खू दत्तेसणं चरे । पडिरूवेण एसित्ता, मिअंकालेण भक्खए॥३२॥
न्याख्या-परिपाट्यां पंक्त्यां मुंजानमानवसंबंधिन्यां न तिष्ठेद्भिक्षार्थ, अप्रीत्यदृष्टकल्याणतादिदोषसंभवात् , यहा परिपाट्यां दायकसौधसंबंधिन्यां पंक्तिस्थगृहभिक्षाग्रहणाय नैकत्रावतिष्ठेत् , तत्र दायकदोषापरिज्ञानप्रसंगात् । तथा भिक्षुर्दत्तं दानं तस्मिन् गृहिणा दीयमाने एषणा तद्वतदोषान्वेषणात्मिका दत्तैषणा तां चरेदासेवेत, अनेन ग्रहणैषणा उक्ता, किं कृत्वा दत्तैषणां चरेदित्याह-'पडिरूवेण' इत्यादि-प्रतिरूपेण चिरंतनमुनीनां प्रतिबिंबन पतद्रहादिधारणात्मकेन सकलान्यदर्शनिविलक्षणेन, न तु 'भिक्षापि नाडंबरं विना प्राप्यते' इति ध्यात्वा कृताडंबरेण, एषयित्वा पवेषयित्वा अनेन च गवेषणोक्ता, प्रासैषणामाह-मितं परिमितं, अमितभोजने हि खाध्यायविधातादिबहुदोषसंभवात् , कालेन “णमोकारेण पारिता" इत्याद्यागमोक्तप्रस्तावेन अद्भुताविलंबितरूपेण वा भक्षयेझुंजीतेति सूत्रार्थः ॥ ३३ ॥ भिक्षाचर्या च कुर्वता पूर्वागतान्यभिक्षुकसंभषे यत्कार्य तदाहमूलम्-णाइदूरमणासपणे, णण्णेसिं चक्खुफासओ। एगो चिहिज भत्तहा, लंघिआतं णडकमे ॥३३॥
न्याख्या-'गाइदूरति' विभक्तिव्यत्ययान्नातिदूरे विप्रकर्षवति देशे, तत्र भिक्षुनिर्गमाज्ञानात् एषणाशुद्धघसंभवाच, तथा नासन्ने प्रस्तावान्नातिनिकटे, तत्र पूर्वागतान्यभिषणामप्रीतिसंभवात् , नान्येषां भिक्षुकापेक्षया अपरेषां गृहस्थाना 'चक्खुफासओत्ति' अत्र सप्तम्यर्थे तस् , ततश्चक्षुःस्पर्शे दृष्टिगोचरे तिष्ठेदिति सर्वत्र योज्यं, किंतु असौभिक्षुर्भिक्षुनिक्रमणं प्रतीक्षते इति यथा गृहस्था न विदन्ति तथा विविक्तप्रदेशे तिष्ठेदिति भावः। एकः पूर्वप्रविष्टभिक्षुकोपरि द्वेषरहितः, भक्तार्थ भोजननिमित्तं 'लंघिअत्ति' उल्लंघ्य तमिति भिक्षुकं नातिकामेत् न गृहमध्ये गच्छेत् , तदप्रीत्यपवादादिदोषसंभवात् । इह च मितं कालेन भक्षयेदिति भोजनविधिमभिधाय यत् पुनर्भिक्षाटनकथनं तद्ग्लानादिनिमित्तं वयं वा क्षुधामसहिष्णोः पुनर्ब्रमणमपि न दोषायेति ज्ञापनार्थमिति सूत्रार्थः ॥३३॥ पुनस्तद्तमेव विधिमाहमूलम्-णाइ उच्चे व णीए वा, णासपणे णाइ दूरओ। फासुअं परकडं पिंडं, पडिगाहिज्ज संजए ॥३४॥
न्याख्या-नात्युचे गृहोपरिभूम्यादौ नीचे वा भूमिगृहादौ स्थित इति शेषः, तत्रोत्क्षेपनिक्षेपनिरीक्षणासंभवात् , दायकापायसंभवाच । यथा नात्युचो द्रव्यत उच्चैःकृतकंधरो भावतचाहं लब्धिमानिति मदाध्मातः, नीचश्च द्रव्यतोऽत्यन्तावनतग्रीवः भावतस्तु न मयाध किमपि लब्धमिति दैन्यवान् , वा शब्द उभयत्रापि समुच्चये। तथा नासन्ने नातिदूरप्रदेशे स्थित इति शेषः, आसन्मातिदूरयोहि यथायोगं जुगुप्साशंकानेषणादयो दोषाः स्युः, तत्र स्थितश्च प्रासुकं सहजसंसक्तजजंतुरहितं परेण गृहिणा खार्थे कृतं परकृतं पिंडमाहारं प्रतिगृह्णीयात् खीकुर्यात् , संयतो बतिरितिसूत्रार्थः ॥ ३४ ॥ पुनासैषणाविधिमाहमूलम्-अप्पपाणप्पबीअंमि, पडिच्छण्णमि संवुडे ॥ समयं संजए भुंजे, जयं अपरिसाडिअं ॥ ३५॥
व्याख्या-अत्राल्पशब्दोऽभाववाची, ततच अल्पप्राणे अपस्थितागन्तुकत्रसप्राणरहिते, तथाऽल्पबीजे शाल्यादिपीजवर्जिते, उपलक्षणत्वात्सकलस्थावरजंतुविकले च, प्रतिच्छन्ने उपरि आच्छादिते, अन्यथा संपातिमप्राणिसंपातसंभवात् , संवृते पार्थतः कटकुळ्यादिना संकटद्वारे, अटव्यां तु कुडंगादौ स्थाने इति शेषः, अन्यथा दीनादिना याचमे दानादानयोः पुण्यबंधप्रद्वेषादिदोषदर्शनात् , समकमन्यमुनिभिः सह, न तु रसलंपटतया समूहासहिष्णुतया वा एकाक्येव, गच्छस्थितसामाचारी चेयं, संयतः साधुर्भुजीत, अश्नीयात् , 'जयंति'यतमानः, 'सुरसुर"चबचब"कसकस. का'दिशब्दानकुर्वन् , 'अपरिसाडिअंति' परिशाटीरहितं यथा स्यात्तथेतिसूत्रार्थः ॥ ३५ ॥ यदुक्तं यतमान इति तत्र पाग्यतनामाहमूलम्-सुकडित्ति सुपक्कित्ति, सुच्छिण्णे सुहडे मडे॥ सुणिटिए सुलहत्ति, सावजं वजए मुणी॥३६॥ व्याख्या-सुकृतं सुष्छु निवर्त्तितं अन्नादि, सुपक्कं घृतपूरादि, इतिः उभयत्र प्रदर्शने, सुच्छिन्नं शाकपत्रादि, सुहृतं
Page #16
--------------------------------------------------------------------------
________________
उत्तराप्ययनसूत्रम् शाकपत्रादेस्तिक्तत्वादि, यद्वा सुदृतं सूपयवाग्वादिना पात्रकादेघृतादि,सुमृतं घृतायेव सक्तुसूपादौ, सुनिष्ठितं सुष्टु निष्ठा रसप्रकर्षात्मिकां गतं, सुलष्टं अतिशोभनमोदनादि, अखंडोज्ज्वलखादुसिक्थत्वादिना, इत्येवं प्रकारमन्यदपि सावा बचो वर्जयेन्मुनिः । यद्वा सुष्टु कृतं यदनेन रिपोः प्रतिकृतं, सुपकं मांसादि, सुच्छिन्नोऽयं न्यग्रोधादिः, सुहृतं कदमेस धनं चौराथैः, सुमृतोऽयं प्रत्यनीकविप्रादिः, सुनिष्ठितोऽयं प्रासादकूपादिः, सुलष्टोऽयं करितुरगादिरिति सामान्येनैव सावधं वर्जयेन्मुनिरिति । अनवधं तु सुकृतमनेन धर्मध्यानादि, सुपकमस्य वचनविज्ञानादि, सुच्छिन्नं खेहनिगडादि, सुहृतोऽयं शिष्यः खजनेभ्य उत्पात्राजयितुकामेभ्यः, सुमृतमस्य पंडितमरणमर्नुः, सुनिष्ठितोऽयं साध्वाचारे, सुलष्टोऽयं दारको व्रतग्रहणस्वेत्यादिरूपं वाक्यं वदेदपीतिसूत्रार्थः ॥ ३६ ॥ संप्रति विनीतेतरयोरुपदेशदाने गुरोयेत्स्यात्तदशेयन्नाहमूलम्-रमए पंडिए सासं, हयं भई व वाहए ॥ बालं सम्मइ सासंतो, गलिअस्सं व वाहए ॥३७॥ __ व्याख्या-रमते अभिरतिमान् भवति, पंडितान विनीतशिष्यान् शासदाज्ञापयन् प्रमादस्खलिते शिक्षयन् वा गुरुरिति शेषः, कमिव क इत्याह-हयमिवाश्चमिव भद्रं कल्याणावहं वाहकोऽश्रदमः। बालमज्ञं श्राम्यति खिद्यते शासत् , सहि सकृदुक्त एव कृत्यं न कुरुते, ततश्च पुनः पुनस्तमाज्ञापयन् गुरुः श्राम्यत्येवेति भावः, अत्रापि दृष्टांतमाह-गल्यथमिव वाहक इति सूत्रार्थः ॥ ३७॥ गुरुशिक्षणे बालस्वाशयमाहमूलम्-खड्डआमे चवेडा मे, अक्कोसा य वहा य मे ॥ कल्लाणमणुसासंतो, पावदिहित्ति मण्णइ॥३८॥
व्याख्या-खड्काः टकरा मे मम, चपेटाः करतलाघाता मे, आक्रोशाश्च निष्ठुरभाषणानि मे, वधाश्च दंडादिघाता मे, अयंभावः- खड्कादय एव मे गुरुणा दीयन्ते नत्वन्यत्किमपि समीहितमस्तीत्यनुशास्यमानो बालश्चिंतयति, अन्यव-कल्याणमिहपरलोकहितं 'अणुसासंतोत्ति' विभक्तिव्यत्ययादनुशासतं शिक्षयन्तं गुरुं पापदृष्टिः पापबुद्धिरयमाचार्य इति स मन्यते, यथा पापोऽयं गुप्तिपाल इव निघृणो मां हन्तीति । अथवा वाग्भिरेव कल्याणं 'अणुसासंतोत्ति' गुरुणा अनुशास्थमानः शिक्ष्यमाणः पापदृष्टिः कुशिष्यः खड्डकादिरूपा गुरुवाचो मन्यते इति सूत्रार्थः ॥३८॥ विनीताध्यवसायमाहमूलम्-पुत्तो मे भाय णाइत्ति, साहु कल्लाण मण्णइ॥पावदिही उअप्पाणं, सासं दासित्तिमण्णइ ॥३९॥
व्याख्या-अत्र इवार्थस्य गम्यमानत्वाद्विभक्तिव्यत्ययाञ्च पुत्रमिव भ्रातरमिव ज्ञाति खजनमिव 'मे' इति मां अयमाचार्योऽनुशास्तीत्यध्याहारः, इत्येवं साधुः सुशिष्यः कल्याणकारि अनुशासनं मन्यते, यतः स शिष्य एवं विचारयति, यत्सौहार्दादेष मामनुशास्ति, दुर्विनीतत्वे हि मम किमस्य परिहीयते ? किन्तु ममैवार्थभ्रंश इति । बालः पुनः किं मन्यते ? इत्याह-पापदृष्टिस्तु कुशिष्यः पुनरात्मानं 'सासंति' शास्यमानं दासमिव मन्यते, यथैष दासमिव मामाज्ञापयतीति सूत्रार्थः ॥ ३९ ॥ विनयसर्वखमाहमूलम्–ण कोवए आयरियं, अप्पाणंपिण कोवए ॥ बुद्धोवघाईण सिआ, ण सिया टोत्तगवेसए॥४०॥ __ व्याख्या-न कोपयेन कोपवशगं कुर्यात्तादृशवचनादिभिराचार्य, उपलक्षणत्वादन्यमपि विनयाह, आत्मानमपि गुरुमिः परुषभाषणादिनाऽनुशिष्यमाणं न कोपयेत् , कथंचित्सकोपतायामपि बुद्धोपघाती आचार्याधुपघातकारी न स्थान भवेत् उदाहरणं चात्र, तथाहि- गच्छे कापि पुराऽभूवन् , गणिसंपत्समन्विताः। युगप्रधानाः प्रक्षीण-पाप्मानः सूरिपुङ्गवाः॥१॥चिकीर्षवोऽपि ते सम्यग्, विहारं मुनिनायकाः ॥ क्षीणजंघाबला नित्यं, पुरे काप्यवतस्थिरे ॥२॥ सत्खेतेषु मुनीन्द्रेषु, जिनशासनभानुषु ॥ तीर्थ सनाथमस्तीति, चिन्तयन्तो महाधियः ॥३॥ तत्रत्याः श्रावका धन्यं-मन्याः सम्यगुपाचरन् । तद्योग्यैः स्निग्धमधुरै-राहारैरौषधैश्च तान् ॥ ४ ॥ [ युग्मम् ] गुरुकर्मभराकान्ता, निःनेहाः खगुरावपि ॥ अन्यदा तत्समीपस्थाः, कुशिष्या व्यमृशन्निति ॥५॥ अस्माभिः पालनीयोऽयं, कियश्चिरमजङ्गमः ॥ स्थेयं चात्र कियत्कालं, कारायामिव बन्दिभिः ॥ ६ ॥ ततः केनाप्युपायेन, कार्यतेऽनशनं गुरोः ॥ मृतेऽस्मिन् बंधनोन्मुक्ता, विहरामो यथा षयम् ॥ ७ ॥ विमृश्येति पुरः सूरे-रन्तप्रान्ताशनादिकम् ॥ उपनीय स्फुरत्खेदा, इवैवं ते जडा जगुः ॥ ८॥ ईशामपि युष्माकं, योग्यमन्नौषधादिकम् ॥ सम्पादयन्ति न श्राद्धा, धनिनोऽप्यविवेकिनः ॥९॥ निर्विण्णास्तदमी नूनं, श्रावका नित्यदानतः ॥ भवेयुर्नीरसा भूरि-पीडनान्नेक्षवोऽपि किम् ? ॥१०॥ अकिंचना वयं तत्किं, कुर्मो
Page #17
--------------------------------------------------------------------------
________________
॥१४॥
उत्तराप्ययनसूत्रम् दत्तोपजीविनः ॥ कुतः सम्पादयामश्च, युष्मद्योग्याशनादिकम् ॥ ११॥ गुरोः पुरो निगद्येति, ते भिक्षायै गताः पुनः ॥ सूरियोग्यं न जगृहु-Pहिदत्ताशनादिकम् ॥ १२ ॥ तद्राहणार्थ चात्यर्थ-माग्रहे श्रावकैः कृते ॥ ते प्रोचुर्गुरवो नेदं, प्रणीतं भुजतेऽधुना ॥ १३ ॥ किन्तु संलेखनाहेतो-रल्पाल्पं रसवर्जितम् ॥ गृहंति सूरयो भक्तं, खदेहेऽपि गतस्पृहाः ॥ १४ ॥ तच्छुत्वा श्रावकाः खेद-भरभंगुरमानसाः ॥ गुरुपार्थमुपेत्यैवं, जगदुर्गद्दाक्षरम् ॥ १५॥ जिनेषु विश्वसूर्येषु, चिरातीतेष्वपि प्रभो ! ॥ युष्माभिः शासनं जैनं, भाति वेश्मेव दीपकैः ॥ १६ ॥ अकालेऽपि तदारेभे, पूज्यैः संलेखना कुतः १ ॥ अप्रस्तावे हि नो कार्य-मारभन्ते भवादृशाः॥१७॥ निर्वेदहेतुरेतेषा-महं भावीयपि खयम् ॥ न चिन्तनीयं स्वप्नेऽपि, भगवद्भिर्युगोत्तमैः ॥ १८ ॥ शिरःस्था अपि यद्यूयं, जगत्पूज्यपदाम्बुजाः ॥ नास्माकं न विनेयानां, चामीषां भारकारिणः ॥ १९ ॥ इदानीं तन्न कर्तव्यः, पूज्यैः संलेखनाग्रहः ॥ श्रुत्वेतीङ्गितवित्सूरि-रिति चेतस्यचिन्तयत् ॥ २०॥ नूनमस्मद्विनेयानां, सर्वमेतद्विजृम्भितम् ॥ तदमीभिः कृतं प्राणै-रेषां निर्वेदहेतुभिः ॥ २१ ॥ धर्मार्थिना हि नान्येषां, पीडोत्पाद्या कदाचन ॥ ध्यात्वेति सूरयः प्रोचुः, समतामृतवार्द्धयः ॥ २२ ॥ वैयावृत्यं कारयद्भिः, सदास्माभिरजङ्गमैः ॥ यूयमेते विनेयाश्च, खेदनीयाः कियच्चिरम् ॥ २३॥ तदुत्तमार्थमेवाथ, प्रतिपद्यामहे वयम् ॥ इति सम्बोध्य तान् भक्तं, प्रत्याख्यान्तिस्म सूरयः॥ २४ ॥ गुरुः प्रपाल्यानशनं जगाम, त्रिविष्टपं निष्ठितपापकर्मा ॥ शिष्यास्तु ते प्रापुरिहापवाद, परत्र दुःखं च गुरूपघातात् ॥ २५॥ इति गुरूपघातिकुशिष्यकथा ॥ तदेवं बुद्धोपघाती न स्यात् । तथा 'न सिआ तोत्तगवेसएत्ति' तुद्यते व्यथ्यतेऽनेनेति तोत्रं, द्रव्यतः प्राजनको भावतस्तु दोषोद्भावकं वचनमेव, तद्वेषयति, किमहमेषां जात्यादिदूषणं वच्मीति अन्वेषयतीति तोत्रगवेषको न स्यादिति सूत्रार्थः ॥ ४० ॥ तदेवमाचार्य न कोपयेदित्युक्तं, कथंचित्कुपिते पुनः किंकार्यमित्याहमूलम्-आयरिशं कुविणच्चा, पत्तिएण पसायए॥ विज्झविज पंजलीउडो, वइज्ज ण पुणत्ति अ॥४१॥
व्याख्या-आचार्यमुपलक्षणत्वादुपाध्यायादिकं वा कुपितं अशिक्षणादृष्टिदानादिना प्रादुष्कृतकोपं ज्ञात्वा 'पत्तिएणत्ति' प्रतीतिजनकेन शपथादिना, यद्वा प्रीत्या साम्नैव प्रियवचोभाषणादिकेन प्रसादयेत् प्रसन्नं कुर्यात्, कथमिसाह-'विज्झविजत्ति' विध्यापयेत् कथञ्चिदुदीरितकोपानलमपि शान्तं कुर्यात् प्राअलिपुटः कृताञ्जलिः, इत्थं कायिक मानसं च विध्यापनोपायमुक्त्वा वाचिकं तं दर्शयति, 'वइज्जत्ति' अग्रेतनचकारस्य भिन्नक्रमस्खेह योगात् वदेच्च ब्रूयाच किमित्याह-न पुनरिति, अयं भावः-खामिन् ! प्रमादाचरितमिदं क्षम्यतां, न पुनरित्थमाचरिष्यामीति गुरुं प्रसादयन् शिष्यो वदेचेति सूत्रार्थः ॥४१॥ अथ यथा गुरोः कोप एव नोत्पद्यते तथाहमूलम्-धम्मजिअं च ववहारं, बुद्धेहीयरिअं सया ॥ तमायरंतो ववहारं, गरहं णाभिगच्छइ ॥४२॥
व्याख्या-धर्मेण क्षान्त्यादिना अर्जित उपार्जितः, चः पूत्तौं, यो व्यवहारः प्रत्युपेक्षणादिर्मुमुक्षुक्रियारूपः बुद्धैतितत्त्वैराचरितः सेवितः सदा सर्वकालं तमाचरन् सेवमानः 'ववहारंति' विशेषेण अवहरति पापकर्मेति व्यवहारस्तं पापकर्मापहारिणमित्यर्थः, गह) अविनीतोऽयमितिनिन्दा नाभिगच्छति न प्राप्नोति यतिरिति शेषः, तदा च न सादेवगुरोः कोपोत्पत्तिरिति सूत्रार्थः ॥ ४२ ॥ किम्बहुनामूलम्-मणोगयं वक्तगयं, जाणित्तायरिअस्स उ॥ तं परिगिज्झ वायाए, कम्मुणा उववायए॥४३॥ __ व्याख्या-मनोगतं मनसि स्थितं तथा वाक्यगतं कृत्यमितिशेषः, ज्ञात्वा आचार्यस्य गुरोः, तु शब्दः कायगतकार्यपरिप्रहार्थः, तत् मनोगतादि गुरुकृत्यं परिगृवाङ्गीकृत्य, वाचा इदमित्थं करोमीत्यादिरूपया, कर्मणा क्रियया तनिष्पादनात्मिकया, उपपादयेद्विदधीतेति सूत्रार्थः ॥ ४३॥ सचैवं विनीततया यादृक् स्यात्तदाहमूलम्-वित्ते अचोइए णिच्चं, खिप्पं हवइ सुचोइए ॥ जहोवइदं सुकयं, किच्चाई कुबइ सया ॥४४॥
व्याख्या-वित्तो विनीततया प्रसिद्धः शिष्यः 'अचोइएत्ति'अनोदितोऽप्रेरित एव प्रतिप्रस्तावं गुरुकृत्येषु प्रवर्त्तते इत्यध्याहारः, नित्यं सदा न तु कदाचिदेवेति भावः, न चायं खयं प्रवर्त्तमानो गुरुभिः प्रेरितोऽनुशयवानपि स्थात्, किन्तु क्षिप्रं शीघ्रं भवति यथोचितकृत्यकारीति गम्यते, सुचोदके शोमनप्रेरयितरि गुरौ सतीति शेषः, ततश्च यथोपदिष्टं उपदिष्टानतिक्रमेण सुष्ठु कृतं सुकृतं यथा स्यादेवं कृत्यानि करोति, सदा सर्वदेति सूत्रार्थः ॥४४॥ अथोपसंहर्तुमाहमूलम्-णच्चा णमइ मेहावी, लोए कित्ती से जायइ॥हवइ किच्चाण सरणं, भूआणंजगइ जहा॥४५॥ व्याख्या-ज्ञात्वाऽनन्तरोक्तं सर्वमध्ययनार्थमवगम्य नमति तत्तत्कत्यकरणं प्रति प्रहीभवति मेधावी मर्यादावर्ती.
Page #18
--------------------------------------------------------------------------
________________
उत्तराप्ययनसूत्रम् । लोके कीर्तिः मुलब्धमस्य जन्म ! निस्तीर्णो भवाब्धिरनेनेत्यादिका से तस्य जायते प्रादुर्भवति, तथारूपश्च भवति कृत्यानां पुण्यानुष्ठानानां शरणमाश्रयः, भूतानां प्राणिनां जगती पृथ्वी यथेति सूत्रार्थः ॥ ४५ ॥ ननु विनयः पूज्यप्रसादनफलः, पूज्यप्रसादनाच किं लभ्यते ? इत्याहमूलम्-पुज्जा जस्स पसीअंति, संबुद्धा पुवसंथुआ॥पसण्णा लाभइस्संति, विउलं अहिअंसुअं॥४६॥
व्याख्या-पूज्या आचार्यादयो यस्य शिष्यस्य प्रसीदन्ति तुष्यन्ति सम्बुद्धाः सम्यगज्ञाततत्वाः पूर्व वाचनादिकालात् प्राक् संस्तुता विनयविषयतया परिचिताः सम्यक्स्तुता वा सद्भूतगुणोत्कीर्तनादिना पूर्वसंस्तुताः प्रसन्नाः सप्रसादाः लम्भयिष्यन्ति प्रापयिष्यन्ति, विपुलं विस्तीर्ण, अर्थो मोक्षः, स प्रयोजनमस्येत्यार्थिक, श्रुतमङ्गोपाङ्गादिभेदं, अनेन पूज्यप्रसादनस्यानन्तरं फलं श्रुतलाभः, परम्परं तु मोक्ष इति सूचितमिति सूत्रार्थः ॥ ४६ ॥ अथ श्रुतावाप्तौ तस्य ऐहिकमामुष्मिकं च फलं काव्याभ्यामाहमूलम्- स पुजसत्थे सुविणीअसंसए, मणीरुई चिट्टइ कम्मसंपया ॥
तवोसमायारिसमाहिसंवुडे, महजुई पंचवयाइं पालिया ॥ ४६ ॥ व्याख्या-स इति प्रसादितगुरोः प्राप्तश्रुतः शिष्यः, पूज्यं विनीततया श्लाघ्यं शास्त्रं यस्यासौ पूज्यशास्त्रः, सुष्ठु विनीतोऽपनीतः प्रसादितगुरुणैव शास्त्ररहस्यप्रदानेन संशयः सूक्ष्मार्थविषयः सन्देहो यस्य स सुविनीतसंशयः, मनसःप्रस्तावादूरुसम्बन्धिनश्चित्तस्य रुचिरिच्छा यस्मिन स मनोरुचिर्गरुमनोनवर्ती न त खेच्छाचारीति भावः 'चिट्टाकम्मसंपयत्ति' कर्म क्रिया, दशविधचक्रवालसामाचारी, तस्याः संपत् समृद्धिः कर्मसंपत् तयोपलक्षितस्तिष्ठति आस्ते । तथा तपसो. ऽनशनादेः समाचारी समाचरणं, समाधिश्चेतःखास्थ्यं, ताभ्यां संवृतो निरुद्धाश्रवः तपःसमाचारीसमाधिसंवृतः। महती द्युतिस्तपस्तेजोमयी यस्य स महाद्युतिर्भवतीति शेषः । किं कृत्वेत्याह-पञ्च व्रतानि प्राणातिपातविरमणादीनि पालयित्वा संस्पृश्येति सूत्रार्थः ॥ ४१ ॥ तथामूलम्-स देवगंधवमणुस्सपूइए, चइत्तु देहं मलपंकपुवयं ॥
सिद्धे वा हवइ सासए देवे वा, अप्परए महिड्डिएत्तिबेमि ॥४८॥
में उत्तरज्झयणस्स पढमज्झयणं समत्तं ॥१॥
WATER MARATHI PRANAMATPARENEFTERSARANG व्याख्या-स विनीतविनेयो मुनिर्देवैमानिकज्योतिष्कैः, गन्धर्वैश्च गन्धर्वनिकायोपलक्षितैय॑न्तरभवनपतिभिर्मनुष्यैश्च नृपाद्यैः पूजितोऽर्चितो देवगन्धर्वमनुष्यपूजितः, त्यक्त्वाऽपहाय देहं शरीरं, 'मलपंकपुष्पयंति' मलपको रक्तवीर्ये तत्पूवैकं तत्प्रथमकारणं, सिद्धो वा भवति शाश्वतः सर्वकालावस्थायी, न तु बुद्धादिवत्तीर्थनिकारे पुनरत्रागंता ! । सावशेषकर्मा तु देवो वा भवति, अल्परजाः प्रतनुबध्यमानकर्मा, महती विकुर्वणादिरूपा ऋद्धिर्यस्य स महर्द्धिकः, अविराधितमुनिधर्माणां महर्द्धिकवैमानिकदेवेष्वेवोत्पादात्, इति परिसमाप्तौ ब्रवीमि तीर्थकरगणधराधुपदेशेन न तु खबुद्धपैवेति सूत्रार्थः ॥४८॥
യായാലയയായ ദയവ ഇവയി ॥ इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्याश्रवोपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्ती
विनयश्रुताख्यं प्रथमाध्ययनं सम्पूर्णम् ॥१॥ லேல்லலைலலை
AGAR
Page #19
--------------------------------------------------------------------------
________________
उत्तराप्ययनसूत्रम् "अथद्वितीयमध्ययनम्"
॥ अहम् ॥ व्याख्यातं प्रथमाध्ययनमथ द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः, इह पूर्वाध्ययने विनय उक्तः, स च स्वस्थावस्थैः परीषहातैश्च विधेय एथ. अथ के नामैते परीषहाः १ इति जिज्ञासायां तत्खरूपावेदकमिदमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्य परीपहाध्ययनस्येदमादिसूत्रम्
मूलम्-सुअंमे आउसं तेणं भगवया एवमस्कायं,इह खलु बावीसं परीसहा, समणेणं भगवया महावीरेणं कासवेणं पवेइआ,जे भिक्खू सोच्चा णच्चा जिच्चा अभिभूय भिक्खायरिआ परिवयंतो पुट्ठोण विहणेजा।
व्याख्या-श्रुतमाकर्णितं मे मया आयुष्मन्निति शिष्यामंत्रणं, इदश्च सुधर्मखामी जम्बूस्खामिनं प्रत्याह, तेन जगप्रयप्रतीतेन भगवताऽष्टमहाप्रातिहार्यादिसमग्रैश्चर्ययुक्तेन एवममुना वक्ष्यमाणप्रकारेण आख्यातं कथितं, किमाख्यातमित्याह, 'इह खलुत्ति' अत्र खलुशब्दम्य एवकारार्थत्वात् इहैव जिनप्रवचने एव, न तु शाक्यादिशासने, द्वाविंशतिः परीपहाः सन्तीति गम्यते, यदिवा 'आउसंतेणंति' मया इत्यस्य विशेषणं कार्य, ततश्च आवसता आगमोक्तमर्यादया वसता गुरुकुलवासे इति शेषः, अनेन च यावजीवं गुरुकुलवास एव सर्वथा वस्तव्यमित्याह, उक्तञ्च“णाणस्स होइ भागी, थिरयरओ देसणे चरित्ते अ॥ धण्णा आवकहा जे, गुरुकुलवासं ण मुंचंति॥१॥"अथ यद्भगवता द्वाविंशतिः परीषहाः सन्तीत्याख्यातं तत्किमन्यतोऽवगम्य खतो वेति शिष्यसंशयं निराकर्तुमाह,श्रमणेन तपखिना भगवता महावीरेण श्रीवर्द्धमानखामिना काश्यपेन काश्यपगोत्रेण 'पवेइअत्ति' सूत्रत्वात् प्रविदिताः प्रकर्षण उत्पन्नकवलज्ञानतया खयं साक्षात्कारित्वलक्षणेन विदिता ज्ञाताः नत्वन्योपदेशेनेति भावः, ते च कीदृशा इत्याह-'जे भिक्खू' इत्यादि- यान् परीषहान् भिक्षुः साधुः श्रुत्वा गुरुपार्थे समाकर्ण्य, ज्ञात्वा यथावदवबुध, जित्वा पुनः पुनरभ्यासेन परिचितान् विधाय, अभिभूय सर्वथा तत्सामर्थ्यमुपहत्य, भिक्षाचर्यायां भिक्षाटने परिव्रजन् समन्ताद्गच्छन् स्पृष्टः आश्लिष्टः प्रक्रमात्परीपहैरेव नो नैव विहन्येत संयमशरीरोपघातेन विनाशं लभेत, उदीर्यन्ते हि भिक्षाटने प्रायः परीपहा इति तद्हणं, उक्तञ्च-"भिक्खायरिआए बावीसं परीसहा उईरिजंतित्ति" इत्युक्त उद्देशः । पृच्छामाह___ मूलम्- कयरे खलु ते बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइआ जे भिक्खू सुच्चा णच्चा जिच्चा अभिभूय भिक्खायरिआए परिवयंतो पुट्ठो णो विहणेजा ॥ व्याख्या-कतरे किं नामानस्ते अनन्तरसूत्रोद्दिष्टाः खलु वाक्यालंकारे शेषं प्राग्वत् । निर्देशमाह
मूलम्- इमे खलु ते बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइआ जे भिक्खू सुच्चा णच्चा जिच्चा अभिभूय भिक्खायरिआए परिवयंतो पुट्ठो णो विहणेज्जा ॥ व्याख्या-इमे हृदि वर्त्तमानतया प्रत्यक्षाः, ते इति ये त्वया पृष्टाः, शेषं प्राग्वत् ॥
मूलम्- तंजहा-दिगिंछापरीसहे ( १ ), पिवासापरीसहे (२), सीअपरीसहे ( ३ ), उसिणपरीसहे (४), दंसमसयपरीसहे (५), अचेलपरीसहे (६), अरइपरीसहे (७), इत्थीपरीसहे (८), चरिआपरीसहे (९), णिसीहिआपरीसहे (१०), सिजापरीसहे (११), अक्कोसपरीसहे (१२), वहपरीसहे (१३), जायणापरीसहे ( १४ ), अलाभपरीसहे (१५), रोगपरीसहे (१६), तणफासपरीसहे ( १७ ), जल्लपरीसहे ( १८), सकारपुरकारपरीसहे (१९), पण्णापरीसहे (२०), अण्णाणपरीसहे (२१), दंसणपरीसहे ( २२)॥ ___ व्याख्या-तद्यथा इत्युपन्यासार्थः, 'दिगिंछा' देशीपरिभाषया बुभुक्षा, सैव भृशमाकुलताहेतुरपि, असंयमभीरुत्वेन आहारपचनाप्रासुकानेषणीयभोजनादिवाञ्छाविनिवर्त्तनेन परि समन्तात् सद्यते इति परीषहो दिगिंछापरीषहः (१) पिपासा तृषा, सैव परीषहः पिपासापरिषहः (२) एवं सर्वत्रापि, नवरं, शीतं हिमसमयादी जातः शीतस्पर्शः (३) उष्णं निदाघादितापात्मकम् ( ४ ) दंशमशकाः प्रतीताः, यूकाद्युपलक्षणञ्चैते (५) अचेल चेलाभावो जिनकल्पिकविशेषाणां, अन्येषां तु जीर्णमल्पमूल्यञ्च चेलं सदप्यचेलमेव (६) रतिः संयमविषया धृतिस्तद्विपरीता चारतिः (७)
Page #20
--------------------------------------------------------------------------
________________
उत्तराप्ययनसूत्रम्
॥१७॥ स्त्री रामा, सैव तद्गतरागहतुगतिविलामहासचेष्टाचक्षुर्विकारकुचभाराद्यवलोकनेऽपि तदभिलाषविनिवर्त्तनेन परिषसमाणत्वात् परीषहः (८) चर्या विहारामिका (९) नैषेधिकी खाध्यायभूः (१०) शय्या उपाश्रयः (११) आक्रोशोऽसभ्यभाषणरूपः (१२) वधो लकुटादिभिस्ताडनम् (१३) याचना प्रार्थना (१४) अलाभो वाञ्छितवस्तुनोऽप्राप्तिः (१५) रोगः कुष्टादिः (१६ ) तृणस्पर्शो दर्भादिस्पर्शः ( १७ ) जलो मलः (१८) सत्कारो वस्त्रादिभिः पूजनम् , पुरस्कारोऽभ्युत्थानादिसम्पादनम् , तावेव परीषहः (१९) प्रज्ञा खयं विमर्शपूर्वको वस्तुपरिच्छेदः (२०) ज्ञानं मत्यादि, तदभावथाज्ञानम् ( २१ ) दर्शनं सम्यग्दर्शनम् , तदेव विचित्रमतश्रवणेऽपि सम्यक् परिषह्यमाणं निश्चलतया धार्यमाणं परीषहो दर्शनपरीषहः (२२) इत्थं नामतः परीषहानुक्त्वा खरूपतो विवक्षुस्तानाहमूलम्-परीसहाणं पविभत्ती, कासवेणं पवेइआ ॥ तं भे उदाहरिस्सामि, आणुपुद्धिं सुणेह मे ॥१॥ __ व्याख्या-परीपहाणां पूर्वोक्तानां प्रविभक्तिः पृथक्वरूपतारूपः प्रविभागः काश्यपेन श्रीमहावीरेण प्रवेदिता प्ररूपिता, तां परीषहप्रविभक्तिं भत्ति' भवतां उदाहरिष्यामि प्रतिपादयिष्यामि आनुपूर्व्या क्रमेण शृणुत हे शिष्याः! ययमिति शेषः, मे ममोदाहरतः सकाशादिति सूत्रार्थः॥१॥ इह च "छहासमा वेअणा नत्थि" इति परीषहाणां मध्ये क्षुत्परीषह एव दुस्सह इत्यादितस्तमाहमूलम्-दिगिंछापरिगए देहे, तवस्सी भिक्खु थामवं ॥ ण छिंदे ण छिंदावए, ण पए ण पयावए ॥२॥ ___ व्याख्या-दिगिंछापरिगते क्षुधाव्यासे देहे शरीरे सति तपखी पष्ठाप्टमादिविकृष्टतपोनुष्ठायी भिक्षुर्मुनिः स्थामवान् संयमबलवान् न छिन्द्यात् खयं, न छेदयेदन्यैः, फलादिकमिति शेषः, तथा न पचेत् खयं, न चान्यैः पाचयेत् , उपलक्षणत्वाच नान्यं छिन्दन्तं पचन्तं वाऽनुमन्येत, एवं न खयं क्रीणीयानापि कापयेदन्यैर्न चान्यं क्रीणन्तमनुमन्येत, तदेवं क्षुत्क्षामकुक्षिरपि नवकोटिशुद्धगेवाहारं स्वीकुर्यादिति सूत्रार्थः ॥ २॥ किञ्चमूलम्-कालीपवंगसंकासे, किसे धमणिसंतए ॥ मायण्णे असणपाणस्स, अदीणमणसो चरे ॥३॥
व्याख्या-काली काकजंघा, तस्याः पर्वाणि कालीपाणि, तत्संकाशानि तत्सदृशानि तपःशोषितमांसशोणिततयाऽङ्गानि बाहुजंघादीनि यस्य स कालीपर्वसंकाशाङ्गः, सूत्रे तु व्यत्ययः प्राकृतत्वात् । अत एव कृशः कृशशरीरः, धमनीभिः शिराभिः सन्ततो व्याप्तः, इशावस्थोऽपि मात्रज्ञः परिमाणवेदी, नत्वतिलौल्यादतिमात्रोपभोगी, कस्ये. त्याह-अशनमोदनादि, पानं सौवीरादि, तयोः समाहारेऽशनपानं, तस्य । तथा अदीनमना अनाकुलचितश्चरेत् संयममार्गे यायात् । अयं भावः, अत्यन्तं क्षुधापीडितोऽपि साधनवकोटीशद्धमप्याहारं प्राप्य न लौल्या तदप्राप्तौ च न दीनत्वमवलम्बेतेत्येवं क्षुत्परीषहः सोढो भवतीति सूत्रार्थः ॥३॥ उदाहरणञ्चात्र, तथाहि
अस्त्यत्र भरते खर्ग-जयिन्युजयिनी पुरी ॥ हस्तिमित्राभिधः श्रेष्ठी, तत्राभूद्भरिभूतिमान् ॥१॥ सौभाग्यसेवधिदक्षा-वधिस्तस्य च वलभा । अकाण्ड एवानियत, खप्राणेभ्योऽपि वलभा ॥२॥ संसारासारतां ध्यायं-स्ततो वैराग्यवानसौ ॥ प्राब्राजीत् हस्तिभूत्याह-पुत्रयुक् साधुसन्निधौ ॥ ३ ॥ अन्यदा तावुजयिन्याः, प्रस्थितौ सह साधुमिः॥प्रति भोजकटं यान्ता-वरण्यानीमवापतुः ॥४॥ हस्तिमित्रमुनेस्तत्र, गर्माभित्कण्टको महान् ॥ ममः पादतले तेन, पुरो गन्तुं स नाशकत् ॥ ५ ॥ ततः स तद्वयथापूरैः, प्रापितः प्राणसंशयम् ॥ खसन्निधिस्थितान् साधू-नभ्यधादिति धीनिधिः ॥ ६ ॥ यूयं व्रजत कान्तार-पारश्च प्रामुत द्रुतम् ॥ अहं त्विहैवानशनं, करिष्ये गन्तुमक्षमः ॥७॥ तच्छ्रुत्वा मुनयः प्रोचु-हस्तिमित्र ! विषीद मा ॥ त्वां सहोत्पाट्य नेष्यामो, मोक्ष्यामो न पुनर्वने ॥ ८॥ धर्मकृत्येषु सारं हि, वैयावृत्यं जगुर्जिनाः ॥ तत्पुनर्लानसम्बन्धि, विना पुण्यं न लभ्यते ॥९॥ वैयावृत्यं तदेतत्ते, करिष्यामो वयं मुदा ॥ तदाकर्ण्य जगौ हस्ति-मित्रर्षिः सत्वसेवधिः ॥ १० ॥ सत्यमेतत्परमहं, प्राप्तकालोऽस्मि साम्प्रतम् ॥ तन्मामुत्पाव्य मा यूयं, मुधा बाधामवाप्स्यथ ! ॥ ११॥ किश्चात्र थापदाकीर्णे, प्रचुरोपद्रवे वने ॥ सर्वेषां त्यक्तसार्थानां, न स्थातुमुचितं चिरम् ॥ १२ ॥ इत्युक्त्वाऽनशनं कृत्वा, क्षमयित्वा च संयतान् ॥ स सधः प्रेषयामास, सह सार्थेन साग्रहम् ॥ १३ ॥ स्थातुकाममपि स्नेहा-त्सहादायाथ तत्सुतम् ॥ प्रस्थिता मुनयो हस्तिमित्रस्त्वस्थाद्गुहान्तरे ॥ १४ ॥ दूरं गत्वापि तत्पुत्रो, वञ्चयित्वा मुनीनगात् ॥ पितुः समीपं स्नेहो हि, निर्मत्राकर्षणं मतम् ॥ १५ ॥ ततस्तातोऽवदत्पुत्र !, न शोभनमदः कृतम् ॥ मुनीन् विमुच्य मत्पार्थ-मविमृश्य यदागमः ॥ १६ ॥ प्रासुकानोदकादीनां, दाता नास्तीह कोऽपि यत् ॥ क्षुत्तृषाविवशस्तस्मा-स्वमप्यत्र विपत्स्यसे ! ॥ १७ ॥
Page #21
--------------------------------------------------------------------------
________________
॥१८॥
उत्सराप्ययनसूत्रम् ततः पुत्रोऽवदत्तात !, यद्भाव्यं तद्भवत्विह ॥ परमस्यामवस्थायां, मुक्त्वा वो न व्रजाम्यहम् !॥१८॥ हस्तिमित्रोऽथ तत्रैव, दिवसे वेदनाकुलः ॥ स्मृतपञ्चनमस्कारो, विपद्याजनि निर्जरः ॥ १९ ॥ विपन्नमपि जीवन्तं, सुतो मोहाद्विवेदतम् ॥ प्रयुक्तावधिरज्ञासी-त्सुरोऽपि प्राग्भवं निजम् ॥ २०॥ अद्राक्षीच्च वपुः खीयं, तत्रस्थं तनयञ्च तम् ॥ ततस्तत्कृपया खांङ्गे, प्रविश्येति सुरोऽब्रवीत् ॥ २१ ॥ भिक्षायै वत्स ! गच्छ त्वं, सोऽवादीत् क्व व्रजाम्यहम् ॥ उवाच निर्जरो याहि, भूरुहेषु वटादिषु ॥ २२ ॥ तद्वासिनो जनास्तुभ्यं, प्रदास्यन्त्यशनादिकम् ॥ तत्प्रपद्य ययौ सोऽपि, मुग्धात्मा भूरुहामधः ॥ २३ ॥ धर्मलाभ इति प्रोचैः, प्रोच्य तत्राथ तस्थुषे ॥ तस्मै भिक्षामदादृक्षा-निर्गत्यालङ्कृतः करः ॥ २४ ॥ इत्थं भिक्षां ददौ तस्मै, हस्तिमित्रामरोऽन्वहम् ॥ कृताहारञ्च तं स्नेहा-द्वार्तयामास सर्वदा ॥२५॥ देशे भोजकटस्थाथ, जज्ञे दुर्भिक्षमुल्वणम् ॥ ततस्तत्राभवद्भिक्षा, भिक्षूणामतिदुर्लभा ॥ २६ ॥ तिनस्ते ततो वर्षे, द्वितीये प्रति माल वम् ॥ वलिताः पूर्वदृष्टेन, चेलुस्तेनैव वर्त्मना ॥ २७ ॥ अटव्यांचाययुस्तस्यां,क्षल्लकं ददृशुश्च तम् ॥ क तिष्ठसि ? कथं मुझे ?, पप्रच्छुरिति तञ्च ते ॥ २८ ॥ अवादीत्सोऽथ तिष्ठामि, सर्वदा पितुरन्तिके ॥ वृक्षनिर्गतहस्ताच, लभेऽहमशनादिकम् ॥ २९ ॥ अद्य यावद्विनाऽऽहारं, वृद्धः किं जीवतीति ते ॥ तं वीक्षितुं गताः शुष्कमद्राक्षुस्तकलेवरम् ॥ ३०॥ ततस्ते व्यमृशन्नूनं, हस्तिमित्रोऽभवत्सुरः ॥ कृपयाऽन्नादिदानेन, तेनैवायमरक्ष्यत ॥३१॥ अत्राहुः केऽपि बालेन, न सोढः क्षुत्परीषहः ॥ वृद्धेन स पुनः सोढो, धैर्याधरितभूभृता ॥ ३२ ॥ अन्ये त्याहुः सुतेनापि, सोढ एव परीपहः ॥ यन्नासौ प्रासुकालाभे-ऽप्यैच्छद्रोक्तं फलादिकम् ॥३३॥ हस्तिभतिरपि ज्ञात्वाऽऽहारलाभं सुधाशनात् ॥ आलोचितः प्रतिक्रान्तो, विजहार सहर्षिभिः ॥ ३४ ॥ परीपहो दुर्विषहो यथाऽऽभ्यां, सेहे बुभुक्षाविषयो मुनिभ्याम् ॥ ऐदंयुगीनैरपि पुण्यपीनैः, सधस्तथाऽसौ मनसाप्यदीनैः ॥ ३५ ॥ इति क्षुधापरीषहे हस्तिमित्रकथा ॥३॥ __उक्तः क्षुत्परीषहः, क्षुधार्तस्य च शुद्धाहारार्थं पर्यटतः श्रमादेः पिपासोत्पद्यते, सापि सम्यक् सोढव्येति तत्परीषहमाहमूलम्-तओ पुट्ठो पिवासाए, दोगुच्छी लज्जसंजए ॥ सीओदगं ण सेविजा, विअडस्सेसणं चरे॥४॥
व्याख्या-ततः क्षुत्परीषहादनन्तरं स्पृष्टोऽभिद्रुतः, पिपासया, 'दोगुंच्छित्ति' जुगुप्सकोऽनाचारस्येति शेषः, 'लजसंजएत्ति' लज्जायां संयमे सम्यक् यतते इति लज्जासंयतः, शीतोदकं सचित्ताम्बु न सेवेत नपानादिना भजेत् , किन्तु 'वियडस्सत्ति' विकृतस्य वह्नयादिना विकारं प्रापितस्य एषणां एषणासमिति चरेत् पुनः पुनः सेवेत, न त्वेकवारं एषणाया अशुद्धावपि तृषातिरेकात्तदनेषणीयं गृह्णीयादिति सूत्रार्थः ॥४॥ तथामूलम्-छिण्णावाएसु पंथेसु, आउरे सुपिवासिए ॥ परिसुक्कमुहद्दीणो, तं तितिक्खे परीसहं ॥५॥
व्याख्या-छिन्नोऽपगत आपातो जनसंचारो येषु ते छिन्नापाता विजना इत्यर्थस्तेषु पथिषु मार्गेषु गच्छन्निति शेषः, आतुरोऽत्यन्ताऽऽकुलकायः, कुत एवमित्याह-यतः 'सुपिवासिए' सुष्टु अतिशयेन पिपासितस्तृषितः परिशुष्कमपगतनिष्ठीवनतयाऽनादें मुखं यस्य स परिशुष्कमुखः, स चासावदीनश्च परिशुष्कमुखादीनः, तं तृषापरीषहं तितिक्षेत सहेत, अयं भावः-एकान्तस्थानस्थोऽपि बहुतृषाव्याकुलोऽपि च नोक्तमर्यादामुलंघयेत्ततस्तृट्परीषहः सोढो भवतीतिसूत्रार्थः ॥ ५॥ कथासम्प्रदायश्चात्र । तथाहि
अभूदुजयिनीपुर्य्या, धनमित्राभिधो वणिक् ॥ धनशर्माश्रयस्तस्य, धनशर्मा सुतोऽभवत् ॥१॥ गुरुवाणी समाकर्ण्य, गुरुवैराग्यवान् धनः ॥ पुत्रेण पुण्यसत्रेण, सत्रा तत्राऽऽददे व्रतम् ॥२॥ खस्मिन् परे च सहितौ, सहितौ तौ व्रतिवजैः॥प्रस्थितावेलगपुरा-ऽध्वनि मध्यंदिनेऽन्यदा ॥ ३॥ तदा च भीष्मग्रीष्मार्क-करसम्पाततापितः ॥ पिपासापीडितो बालः, स चचाल शनैः शनैः ॥ ४ ॥ मुनयोऽन्येऽग्रतो जग्मु-र्धनमित्रमुनिः पुनः ॥ पश्चाञ्चचाल सूनोस्तत्-प्रेमपाशनियत्रितः॥ ५॥ मार्गे तत्राययौ रंग-त्तरंगाथ तरङ्गिणी ॥ ततः पिताऽलपत्पुत्रं, तां निरीक्ष्य प्रमोदभाव ॥६॥ जानामि चेष्टया वत्स !, त्वां पिपासापराजितम् ॥ मदभ्यर्णे च नास्त्यम्भः, प्रासुकं तत्करोमि किम् ? ॥७॥ तदिदानी नदीनीरं, पीत्वोदन्यानि हन्यताम् ॥ निषिद्धमपि कार्य हि, कार्यमापदि धीधनैः ॥ ८॥ यदुक्तं'निषिद्धमप्याचरणीयमापदि, क्रिया सती नाऽवति यत्र सर्वथा ॥ घनाम्बुना राजपथेऽति पिच्छिले, क्वचिदुधैरप्यपथेन गम्यते ॥९॥" मृत्युदामापदमिमां, तदुलंघ्य कथंचन ॥ पश्चादालोचयेः पापं, समीपे सद्गुरोरिदम् ॥ १० ॥ त्युिदीर्य समुत्तीर्य, स नदीमित्यचिन्तयत् ॥ नूनं मद्दर्शने पुत्रो, हिया पास्यति नोदकम् ॥ ११ ॥ हीमान् कुर्वन्न
Page #22
--------------------------------------------------------------------------
________________
॥ १९ ॥
उतराध्ययनसूत्रम् काहि, स्वच्छायातोऽपि शङ्कते ॥ तद्दर्शनपथादस्या - पसरामि शनैः शनैः ॥ १२ ॥ ध्यात्वेति स पुरोऽचालीत्, लोsथ प्राप निम्नगाम् ॥ तृषार्त्तोऽपि न तत्तोय-मपिवच्च दृढव्रतः ॥ १३ ॥ अन्ये त्वाद्दुरुदन्यानि, बाधितः म शिशुर्भृशम् ॥ शुष्यत्तालुमुखोरस्क - श्वेतसीति व्यचिन्तयत् ॥ १४ ॥ पिवाम्यऽनादेयमपि, नाऽऽदेयं वारि साम्प्रतम् ॥ प्रायश्चित्तं ग्रहीष्यामि पश्चात्सद्गुरुसन्निधौ ॥ १५ ॥ विमृश्येति समुत्पाट्य, पातुमअलिना जलम् ॥ निन्ये यावन्मुखस्वाग्रे, सोऽध्यासीदिति तावता ॥ १६ ॥ पिबामीमान् कथं जीवा - नहं विज्ञातजैनगीः ॥ उदबिन्दौ यदेकत्राऽसङ्खधजन्तून् जिना जगुः ॥ १७ ॥ त्रसाः पूतर मत्स्याद्याः, स्थावराः पनकादयः ॥ नीरे स्युरिति तदुद्घाती, सर्वेषां हिंसको भवेत् ॥ १८ ॥ तत्कियद्भिर्दिनैर्यान्ति, रक्षिता अपि ये ध्रुवम् ॥ तान् प्राणान् रक्षितुं दक्षः, परप्राणान्निइन्ति कः १ ॥ १९ ॥ सजीवं जीवनमिदं, तन्न पास्यामि सर्वथा ॥ निर्णीयेति शनैर्नद्यां स मुमोचाअलेर्जलम् ॥२०॥ बालोऽप्यबालधैर्यस्ता-मुत्तीर्य तटिनीं ततः ॥ तत्तीर एव सोऽपत - तृष्णया गन्तुमक्षमः ॥ २१ ॥ धर्मस्थैर्य दधचित्ते, पिपासाविवशोऽपि सः ॥ स्मृतपञ्चनमस्कारो, विपद्य त्रिदिवं ययौ ॥ २२ ॥ प्रयुज्याथावधिज्ञानं ज्ञात्वा पूर्वभवं निजम् ॥ पुरो गत्वा स्थितं तातं, प्रेक्ष्य खाङ्गे प्रविश्य च ॥ २३ ॥ अन्वगाद्धनमित्रषि, ततश्चलयितुं सुरः ॥ समायान्तं सुतं दृष्ट्वा, हृष्टः सोऽप्यचलत्पुरः ॥ २४ ॥ [ युग्मम् ] अथोदन्या व्यथार्त्तानां मुनीनामनुकम्पया ॥ धनशर्माऽमरो भूरि- गोकुलान्यध्वनि व्यधात् ॥ २५ ॥ तेम्योऽधिगत्य तत्रादि, साधवः स्वास्थ्यमासदन् ॥ सुधाकुण्डे - भ्य आसाद्य, पीयूषमिव निर्जराः ॥ २६ ॥ विहरन्तः सुखेनैवं, तत्कृते ब्रजिका त्रजे ॥ उल्लंघ्यारण्यमापुस्ते, क्रमादन्तिमगोकुलम् ॥ २७ ॥ ततोऽग्रे गच्छतां तेषां मध्यात्कस्यापि विण्टिकाम् ॥ खं जिज्ञापयिषुः सोऽथ तत्र व्यस्मरयत्सुरः ॥ २८ दूरं गत्वा विण्टिकां च, स्मृत्वा स वलितो व्रती ॥ उपधेर्विण्टिकां तत्रा - ऽपश्यत्खां न तु गोकुलम् ॥ २९ ॥ तामादाय प्रचलितो, मिलितोऽन्यतपोधनैः ॥ अवदद्विष्टिकालाभं, गोकुलादर्शनं च सः ॥ ३० ॥ जाताश्चर्यास्तदाकर्ण्य, मुनयो व्यमृशन्निति ॥ नूनं दिव्यानुभावेन, गोकुलान्यभवन् वने ॥ ३१ ॥ अत्रान्तरे प्रादुरासीत्, ससुरः कान्तिभासुरः ॥ विहाय पितरं सर्वान्, मुनीनऽन्यान्ननाम च ॥ ३२ ॥ एनं कुतो न नमसी - त्युक्तः स प्रतिभिस्ततः ॥ स्वीयं व्यतिकरं सर्व, निवेद्येत्यवदत्सुरः ॥ ३३ ॥ सजीवाम्भोऽपि पातुं य - सदासौ मे मतिं ददौ, तत्पूर्वभववसापि, साधु रेषन वन्द्यते ॥ ३४ ॥ स्नेहादपि रिपोरेव, कार्य विहितवानसौ ॥ यहुर्गतिनिमित्तं मे, तदा तदुपदिष्टबान् ॥ ३५ ॥ अपास्यं चेत्सचित्ताम्बु, तदेतद्वचनादहम् ॥ व्रतभङ्गभवात्पापा- दभ्रमिष्यं तदा भवे ॥ ३६ ॥ स एव हि बुधैः पूज्यो, गुरुश्च जनकोऽपि च ॥ शिष्यं सुतं च यः क्वापि, नैवोन्मार्गे प्रवर्त्तयेत् ॥ ३७ ॥ धनशर्मसुपर्वैवमुदीर्यागात्रिविष्टपम् ॥ साधवोऽपि ततः स्थाना-द्विजहुस्ते यथासुखम् ॥ ३८ ॥ क्षुल्लो यथाऽयं धनशर्मनामा, सेहे पिपासां सुदृढप्रतिज्ञः ॥ एवं समत्रैरपि संयतैः सा, सथा महानन्दपदानुरक्तैः ॥ ३९ ॥ इति तृपरीषहे धनशर्ममुनि कथा ॥ २ ॥ उक्तस्तृषापरीषहः, क्षुत्पिपासासहनकृशतनोश्च शीतकाले शीतमपि बहु लगतीति शीतपरीषहमाह -
मूलम् — चरंतं विरयं लूहं, सीअं फुसइ एगया ॥ णाइवेलं मुणी गच्छे, सोच्चा णं जिणसासणं ॥ ६ ॥
व्याख्या - चरन्तं ग्रामानुग्रामं मोक्षमार्गे वा व्रजन्तं विरतं सावद्ययोगान्निवृत्तं 'लहंति' तैलाभ्यंगस्नानस्निग्धाहारादिपरिहारेण रूक्षं, मुनिमितिशेषः, शीतं हिमं, स्पृशति, अभिद्रवति, बाधते इत्यर्थः । एकदा शीतकाले, ततः किं कुर्यादित्याह - न नैव अतिवेलं वेलां खाध्यायादिसमयात्मिकामतिक्रम्य शीतभयान्मुनिः साधुर्गच्छेत् स्थानान्तरमुपसर्पेत् श्रुत्वा 'मिति' वाक्यालङ्कारे, जिनशासनं जिनागमं 'अन्यो जीवोऽन्यश्च देहः, तीव्रतराश्च नरकादौ शीतवेदना अनुभूता ! जीवैरित्यादिकम्' इतिसूत्रार्थः ॥ ६ ॥ किञ्च -
मूलम् - ण मे णिवारणं अत्थि, छवित्ताणं ण विज्जइ ॥ अहं तु अग्गिं सेवामि, इइ भिक्खु ण चिंतए ॥ ७॥
व्याख्या - न मे मम निवारणं शीतवातादिनिवारकं सौधाद्यस्ति विद्यते, तथा छवित्राणं त्वक्त्राणं कम्बलवस्त्रादि न विद्यते, ततोऽहं शीतमपाकर्तुं तु पुनरग्निं सेवे इति भिक्षुर्न चिन्तयेन्न ध्यायेत्, चिन्तानिषेधे सेवनं तु दूरापास्तमिति सूत्रार्थः ॥ ७ ॥ दृष्टान्तश्चात्र । तथाहि
पूरे राजगृहेऽभूवं- श्धत्वारश्चतुरोत्तमाः ॥ सखायोऽन्योन्यमुत्कृष्ट-प्रेमभाजो वणिग्वराः ॥ १ ॥ भद्रबाहुखामि - पार्श्वे, श्रुत्वा धर्म जिनोदितम् । ते चत्वारोऽपि सञ्जात- संवेगाः प्राब्रजन् मुदा ॥ २ ॥ गुरुश्रुश्रूषणात्पार- दृश्वामस्ते श्रुतोदधेः ॥ एकाकित्वविहाराख्यां, प्रतिमां प्रतिपेदिरे ॥ ३ ॥ कल्पश्वायमभूत्तेषां यद्विहाराशनादिकम् ॥
Page #23
--------------------------------------------------------------------------
________________
॥२०॥
उत्तराप्ययनसूत्रम् तृतीय एव प्रहरे, कार्य कार्य समाहितैः ॥ ४ ॥ तुर्ययामप्रवेशे तु, भवेद्यो यत्र संस्थितः ॥ तेन तत्र प्रतिमया, स्थेयं प्रहरसप्तकम् ॥ ५॥ कल्पमेनं श्रयन्तस्ते, विहरन्तो धरातले ॥ परेचवि पुरं राज-गृहं पुनरुपाययुः ॥ ६ ॥ तदा च तुहिनव्यूहैः, पीडयन् जगतीजनम् ॥ पत्रपुष्पफलोपेतान् , स्थाणून् कुर्वन् महीरुहान् ॥ ७ ॥ तटाकान्यपि सर्वाणि, स्त्यानयन्नाज्यवनिशि ॥ निरास्पदान् पक्षिपशु-श्वापदान् दारुतां नयन् ॥ ८॥ शीतकम्प्रदरिद्राणां, दन्तवाद्यं प्रवादयन् ॥ कृशानुसेविनं कुर्वन् , सर्व श्रोत्रियवजनम् ॥९॥ रुष्टानपि मिथोऽत्यर्थ, दम्पतीन् परिरम्भयन् ॥ हेमन्त ः प्रववृते, विश्वं हेममयं सृजन् ॥ १० ॥ [ चतुर्भिः कलापकम् ] हिमत्तौं तत्र वैभार-गिरेस्ते मुनयः पुरे ॥ आहारार्थ समाजग्मुः, प्रहरेऽहस्तृतीयके ॥ ११ ॥ कृताहाराश्च ते सर्वे, गन्तुं वैभारभूधरम् ॥ पृथक् पृथग् न्यवर्त्तन्त, पुरमध्यान्महर्षयः ॥ १२ ॥ वैभाराद्रिगुफाद्वारे, प्राप्तस्यैकस्य तेष्वथ ॥ द्वितीयस्य पुरोद्याने, तृतीयस्य तदन्तिके ॥ १३ ॥ तुर्यस्य तु पुरोपान्ते, चतुर्थः प्रहरोभवत् ॥ कायोत्सर्ग ततः कृत्वा, ते तत्रैवावतस्थिरे ॥ १४ ॥ [ युग्मम् ] तेष्वद्रिकंदराद्वार-संस्थितस्य तपखिनः ॥ उच्चैः स्थितत्वादलग-च्छीतमत्यन्तदारुणम् ॥१५॥ पतत्तुहिनसम्पर्क-शीतलैः शैलमारुतैः ॥ कायश्चकम्पे तस्योचै-न किञ्चिदपि मानसम् !॥ १६ ॥ स शीतवेदनां सम्यक्, सहमानो महामुनिः॥ यामिन्याः प्रथमे यामे, परलोकमसाधयत् ॥ १७ ॥ उद्यानस्थस्य नीचैस्त्वा-च्छीतमल्पं किमप्यभूत् ॥ ततो रजन्याः प्रहेर, द्वितीये स व्यपद्यत ॥ १८ ॥ उद्यानपार्थवृत्तेस्तु, वृक्षाद्याश्रयतोऽलगत् ॥ शीतमल्पं ततो यामे, स विपन्नस्तृतीयके ॥ १९ ॥ आसीदल्पतरं शीतं, तुर्यस्य नगरोष्मणा ॥ ततः स प्रहरे तुर्ये, परासुत्वमगान्मुनिः ॥२०॥ चत्वारोऽपि प्राज्यधैर्या मुनींद्राः, स्वर्ग प्रापुस्ते विपोति शीतम् ॥ इत्थं सर्वैः साधुभिस्त्यक्तकामै-स्तत्सोढव्यं मुक्तिसंयुक्तिकामैः ॥ २१ ॥ इति शीतपरीषहे साधुचतुष्ककथा ॥३॥
इदानीं शीतविपक्षमष्णमिति, यद्वा शीतकाले शीतं तदन ग्रीष्मे उष्णमिति तत्परीषहमाहमूलम्-उसिणप्परिआवेणं, परिदाहेण तजिए ॥ प्रिंसु वा परिआवेणं, सायं णो परिदेवए ॥८॥
व्याख्या-उष्णं उष्णस्पर्शयुक्त भूरेणुशिलादि, तेन परिताप उष्णपरितापस्तेन, तथा परिदाहेन बहिः खेदमलाभ्यां वहिना वा, अन्तश्च तृष्णोत्थदाहरूपेण तर्जितोऽत्यन्तपीडितः, तथा 'चिंसुवत्ति' ग्रीष्मे, वाशब्दात् शरदि वा परितापेन रविकिरणकृतेन तर्जित इत्यत्रापि योज्यम् , सातं सुखं प्रतीतिशेषः, नो परिदेवेत् 'हा ! कदा चन्द्रचन्दनझंझानिलादयः सुखहेतवो मम संपत्स्यन्ते' इति न प्रलपेदिति सूत्रार्थः ॥८॥ मूलम्-उण्हाभितत्तो मेहावी, सिणाणं णोवि पत्थए ॥ गायं णो परिसिंचेजा,ण वीएज्जा य अप्पयं ॥९॥
व्याख्या-उष्णाभितप्तो मेधावी मर्यादावर्ती लानं जलाभिषेकं ‘णोवि पत्थएत्ति' अपेभिन्नक्रमत्वात् नो नैव प्रार्थयेदपि, अभिलषेदपि, कथं पुनस्तत्कुर्यादितिभावः, तथा गात्रं देहं नो परिसिञ्चेत् न सूक्ष्माम्बुबिन्दुभिरार्दीकुर्यात् , न वीजयेच्च तालवृन्तादिभिः, अल्पकमपि, स्तोकमपि, किम्पुनर्बहुरिति सूत्रार्थः ॥९॥ उदाहरणश्चात्र, तथाहि__ अभूलक्ष्मीकुलागारं, नगरी तगराभिधा॥ दत्तप्रमोदस्तत्रासी-इत्तनामा वणिग्वरः ॥१॥ स भद्राभार्यग साकं, मुजानः सुखमुत्तमम् ॥ अरहन्नकनामानं, पुत्ररत्नमजीजनत्॥२॥ धर्ममार्हतमाका -ऽर्हन्मित्राचार्यसन्निधौ ॥ विरक्तो व्रतमादत्त, दत्तः पत्नीसुतान्वितः ॥३॥ दत्तोऽरहन्नकं स्नेहा-दिष्टैर्भोज्यैरपोषयत् ॥ कदाचिदपि भिक्षार्थ,प्रेषयामास तं न तु ॥ ४ ॥ उत्तमर्ण इवानेन, किगयं पोष्यतेऽन्वहम् ॥ समर्थोऽपि च किं भिक्षा-चर्यामेष न कार्यते ? ॥५॥ ध्यायन्तोऽपीति निग्रंथा, वक्तुं किमपि नाशकन् ॥ पुत्रं वा पालयन् वप्ता, निषेधुं केन शक्यते ? ॥ ६ ॥ [युग्मम् ] निदाघसमयेऽन्येधु-दत्तः साधुळपद्यत ॥ तद्वियोगान्महादुःख-माससादाऽरहन्नकः ॥ ७॥ ततोऽन्ये संयतास्तात-विरहातुरचेतसे ॥ तस्मै द्वित्रान् दिनान् याव-दानीयाहारमार्पयन् ॥ ८॥ अथ तं यतयोऽयोचन् , मिक्षार्थं पर्यट खयम् ॥ नेदानीं पितृवत्कोऽपि, दास्यत्यानीय भोजनम् ॥ ९॥ दग्धोपरिष्ठात् पिटको- पमां वाचं निशम्य ताम् ॥ चचाल विमनाः सोऽथ, भिक्षायै मुनिभिः समम् ॥ १० ॥ अतीवसुकुमाराङ्गः, पूर्वमप्यकृतश्रमः ॥ तदा निदाघतापेन, पर्यभूयत सोऽधिकम् ॥ ११॥ ग्रीष्मार्ककिरणोत्तप्त-रेणुकानिकरेण सः ॥ अदह्यत पदो ढं, मौलौ च तपनांशुभिः ॥ १२ ॥ पश्चास्थितोऽन्यसाधुभ्य-स्तृषा शुष्यन्मुखाम्बुजः ॥ महेभ्यसदनच्छायां, विश्रमाय स शिश्रिये ॥ १३ ॥ सौभाग्यमन्मथं तं च, तत्रस्थं तद्गृहेश्वरी॥धनाढ्यवणिजोभार्या-ऽपश्यत्प्रोषितभर्तृका ॥१४॥ अचिंतयच सा रूप- महो ! अस्य मनोहरम् ॥ यदृष्टमात्रमपि मे, समाकृषति मानसम् ॥ १५ ॥ तदमुं रमयित्वा
Page #24
--------------------------------------------------------------------------
________________
उत्तराप्ययनसूत्रम्
॥ २१॥ खं, करोमि सफलं वयः ॥ ध्यात्वेति प्राहिणोदासी, सा तदाह्वानहेतवे ॥ १६ ॥ दास्याहूतः सोऽपि तस्याः, मनसीच गृहेऽविशत् ॥ सापि हर्षभरोदश्च-त्कुचकुम्भा तमभ्यगात् ॥ १७ ॥ पप्रच्छ च स्मितोन्मिश्र-दन्तांशुद्योतिताधरा ॥ समग्रसुभगोत्तंस!, किं याचति भवानिति ॥ १८ ॥ अधारहन्नकः स्माह, भिक्षामभ्यर्थये शुभे । त्स्मेर-स्मरापस्मारविह्वला ॥ १९ ॥ वशीकरोम्यमुं स्निग्ध-मधुराहारदानतः ॥ खादुभोज्यं हि सर्वेषां, वशीकरणमुचमम् ॥ २० ध्यात्वेति सार्पयत्तस्मै, मोदकान् सुन्दरान् बहून् ॥ सोऽपि पर्यटनग्लानः, प्राप्य तान् मुमुदे भृशम् ॥ २१ ॥ पश्यन्ती स्निग्धया दृष्ट्या, सा प्रपच्छेति तं पुनः ॥ युवत्वेऽपि त्वया तीव्र, किमर्थं व्रतमाददे ॥ २२ ॥ मुनिरूचे मया दीक्षा, जग्रहे सौख्यहेतवे ॥ सुधामधुरया वाचा, ततः सा पुनरब्रवीत् ॥ २३॥ यद्येवं तन्मया सार्द्ध, मुख वैषयिकं सुखम् ॥ पालिताया इयत्कालं, दीक्षायाः फलमाप्नुहि ॥ २४ ॥ कुरूपदुःस्थस्थविर- कर्कशाङ्गजनोचिताम् , इमां कष्टक्रियां मुञ्च, मुधा खं वञ्चयख मा ॥ २५ ॥ इदं गृहमियं लक्ष्मी-रयं परिजनोऽखिलः ॥ सर्वमेतत्त.वायत्तं, यदि त्वं खीकरोषि माम् ॥ २६ ॥ लावण्याब्यमिदं रूपं, शरीरं चेदमावयोः ॥ अन्योन्यसङ्गमादद्य, सफलत्वं प्रपद्यताम् ॥ २७ ॥ भवेद्यदि च दीक्षायां, भवतोऽत्यन्तमाग्रहः ॥ भुक्तभोगस्तदा भूयो, वार्द्धके तां समाचरेः ॥ २८ ॥ श्रुत्वेति तद्वचस्तस्याः, विभ्रमांश्च विलोक्य सः ॥ भमचित्तोऽभवत्को वा, कामिनीभिर्न भिद्यते ? ॥२९॥ यदुक्तं-"दृष्टाश्चित्रेऽपि चेतांसि, हरन्ति हरिणीदृशः ! ॥ किम्पुनस्ताः स्मितस्मेर-विभ्रमभ्रमितेक्षणाः ! ॥ ३०॥" ततः खीकृत्य तद्वाच-मवतस्थे स तदहे॥ तया साकं यथाकाम, रेमे चात्यन्तरक्तया ॥३१॥ अथ गोचरचर्यायां. वसतौ चाऽरहन्नकम् ॥ अप्रेक्षमाणा मुनयो-ऽन्वेषयन्निखिले पुरे ॥ ३२ ॥ तत्प्रवृत्तिमपि क्वापि, नालभन्त तथापि ते ॥ ततस्तन्मातुरार्याया-स्तं तदृत्तान्तमूचिरे ॥ ३३ ॥ वार्ता निशम्य तां पुत्र-शोकेनातिगरीयसा ॥ प्रणष्टचित्ता सा भूता-ऽऽविष्टेवोन्मत्ततामगात् ॥ ३४ ॥ ततोऽरहन्नकेत्युच्चै-विलपन्ती सगद्गदम् ॥ सा पुरे सकलेऽभ्राम्य- वृत्ता चेटकपेटकैः ॥ ३५ ॥ पन्थानमभिषिञ्चन्ती, नयनश्रवदश्रुभिः ॥ तमिश्रेणेव मोहेन, प्रस्खलन्ती पदे पदे ॥ ३६ ॥ उष्टोऽरहन्नकः क्वापि, पुत्रो मे प्राणवल्लभः ? ॥ यं यं पश्यति तं तं च, पृच्छन्तीति पुनः पुनः ॥ ३७ ॥ कृतानुकम्पा सुजनै-हस्यमाना च दुर्जनैः ॥ दृष्टाऽरहन्नकेनोचै- र्गवाक्षस्थेन साऽन्यदा ॥ ३८॥ [त्रिभिर्विशेषकम् ] प्रत्यभिज्ञाय तां प्रेक्ष्य, तदवस्थां च तादृशीम् ॥ स समुत्पन्ननिर्वेदः, वहृदीति व्यचिन्तयत् ॥ ३९ ॥ अहो ! मे निर्विवेकत्वमहो ! दुष्कर्मकारिता ॥ यदस्या वचनैस्त्यक्तं, मया मुक्तिप्रदं व्रतम् ॥ ४०॥ दुस्सहे व्यसने माता, पातितेयमपीदृशे ॥ खात्मा च व्रतभङ्गेन, भवाब्धौ पातितो हहा ! ॥४१॥ इदानीमपि तन्मातुः, शोकमुन्मूलयाम्यहम् ॥ ध्यात्वेति स गृहात्तस्मा-निर्जगाम ससम्भ्रमः ॥ ४२ ॥ कुलाङ्गारोपमो मात-रसौ त्वामरहन्नकः ॥ नमतीति ब्रुवन् बाष्प-प्लुताक्षस्तां ननाम च॥४३॥ तं वीक्ष्य खस्थचित्ता सा, सप्रमोदेवमब्रवीत् ॥ एतावन्ति दिनान्यस्थात् ?, कुत्र पुत्र ! भवानिति ॥ ४४ ॥ ततः प्रोवाच स प्राच्यं, सर्व व्यतिकरं निजम् ॥ तं श्रुत्वा साऽवदद्वत्स !, भूयः खीकुरु संयमम् ॥ ४५ ॥ तुच्छानां मर्त्यसौख्याना-मेतेषां हेतवे कृतिन् ! ॥अनन्तदुःखदा मा स्म-स्वीकार्नरकव्यथाः॥४६॥ सोऽशंसन्नैव शक्तोऽस्मि, पापोऽहं व्रतपालने ! ॥ ततो वदसि चेन्मातः !, करोम्यनशनं तदा ॥ ४७ ॥ तुष्टा भद्राऽभ्यधाद्र !, तवैतदपि साम्प्रतम् ॥ नत्वनन्तभवभ्रान्ति-निमित्तं व्रतभअनम् ॥ ४८ ॥ यदाहुः-“वरमग्गिमि पवेसो, वरं विसुद्धेण कम्मुणा मरणं ॥ मा गहिअधयभंगो, मा जी खलिअसीलस्स ॥ ४९ ॥” ततः स योगं सावर्ष, प्रत्याख्याय महाशयः ॥ क्षमयित्वाऽखिलान् जन्तू-निन्दित्वा दुरितं निजम् ॥ ५० ॥ श्रित्वा चत्वारि शरणान्यादायाऽनशनं तथा ॥ गत्वा बहिर्दिनेशांशु-तापितामश्रयच्छिलाम् ॥ ५१ ॥ [ युग्मम् ] धर्मध्यानी पादपोपगमनं प्रतिपालयन् ॥ तामुष्णवेदनां सम्यक्, सहमानोऽतिदारुणाम् ॥ ५२ ॥ स साधुः सुकुमाराङ्गः, स्मरन् पञ्च नमस्क्रियाः॥ व्यलीयत मुहूर्तेन, तत्र म्रक्षणपिण्डवत् ॥ ५३॥ [युग्मम् ] इत्थमुष्णमधिसस स पश्चा-इत्तनन्दनमुनिखिदशोऽभूत् ॥ एवमेतदपरैरपि सम्यग्, मर्षणीयमृषिभिर्निरमः ॥५४॥ इत्युष्णपरीषहे अरहन्नकमुनिकथा ॥४॥
__ अप ग्रीष्मे उष्णं तदनु च वर्षासु दंशमशकाः स्युरिति तत्परीषहमाहमूलम्-पुट्ठो अ दंसमसएहिं, समरेव महामुणी॥णागो संगामसीसे वा, सूरो अभिहणे परं ॥१०॥
न्याख्या-स्पृष्टोऽभिद्रुतः, चः पूर्ती, दंशमशकैरुपलक्षणत्वाचूकामत्कुणादिमिश्च 'समरेवत्ति' सम एव शत्रुमित्रेषु तुल्यचित्त एव, प्राकृतत्वाद्विसर्जनीयस रेफः, महामुनिः ‘णागो सझामसीसे वत्ति' नाग इव करीव, वाशब्दस्सेवार्थ
Page #25
--------------------------------------------------------------------------
________________
॥२२॥
उत्तराप्ययनसूत्रम् खात्र सम्बन्धात् , संग्रामशिरसि रणमस्तके शूरः पराक्रमी अभिहन्यात् जयेत् परं शत्रु, अयं भावः- यथा शूरः करी, शरैर्व्यथ्यमानोऽपि तानगणयन् रणशिरसि शत्रु जयति, एवं मुनिरपि दंशाद्यैः पीड्यमानोऽपि भावविपक्षं क्रोधादिकं जयेदिति सूत्रार्थः ॥ १० ॥ कथं पुनर्भावरिपुं जयेदित्याहमूलम्–ण संतसे ण वारिजा, मणंपि ण पओसए॥उवेह ण हणे पाणे, भुंजते मंससोणिअं॥ ११ ॥
व्याख्या-न संत्रसेन्नोद्विजेइंशादिभ्य इति शेषः, न वारयेन्न निषेधयेइंशादीनेव तुदतोऽपि माभूदन्तराय इति, तथा मनश्चित्तं तदपि आस्तां वचनादि न प्रदूषयेन्न प्रदुष्टं कुर्यात् , किन्तु 'उवेहत्ति' उपेक्षेत औदासीन्येन पश्येत्, अत एव न हन्यात् प्राणिनो जीवान् भुआनान् भक्षयतो मांसशोणितं, किन्त्वाहारार्थिनोऽमी भोज्यं चैषां मम वपुर्बहुसाधारणं च यदि भक्षयन्ति तर्हि किमत्र प्रद्वेषेणेति चिन्तयेदिति सूत्रार्थः ॥ ११ ॥ उदाहरणश्चात्र, तथाहि__ अस्त्यकम्पा पुरी चम्पा-भिधाना भूविभूषणम् ॥ तस्यां सान्वर्थनामासी-जितशत्रुर्महीपतिः ॥ १॥ तस्य श्रमणभद्राह्वः, सूनुः सात्विकपुङ्गवः ॥ युवराजोऽजनि जग-जनाहादनचन्द्रमाः ॥२॥ धर्मघोषगुरोः पार्थे, धर्म श्रुत्वा जिनोदितम् ॥ विरक्तः कामभोगेभ्यो, महात्मा सोऽग्रहीद्रतम् ॥ ३॥ श्रुताम्भोनिधिपारीणः, स प्रसादाद्गुरोरभूत् ॥ एकाकित्वविहाराख्यां, प्रतिमां च प्रपन्नवान् ॥ ४ ॥ निम्नभूमिप्रदेशेषु, विहरन् सोऽन्यदा मुनिः ॥ शरत्काले महाटव्यां, तस्थौ प्रतिमया निशि ॥ ५॥ सूचीसमानवदना-स्तत्र दंशा सहस्रशः॥ विलग्य कोमले तस्य, शरीरे शोणितं पपुः ॥ ६॥ निरन्तरं विलमैस्तै-दशैर्दशनतत्परैः॥ स मुनिः वर्णवर्णोऽपि, लोहवर्ण इवाऽऽबभौ ॥ ७॥ दशत्सु तेषु तस्योचै-वेदनाऽऽसीत्तथापि सः ॥ तितिक्षामास तां क्षान्ति-क्षमो न तु ममार्ज तान् ॥८॥ अचिन्तयञ्च दंशोत्था, व्यथाऽसौ कियता मम ॥ इतोऽप्यनन्तगुणिता, नरकेषु हि सा भवेत् ॥ ९॥ यतः- “परमाधार्मिकोत्पन्ना, मिथोजाः क्षेत्रजास्तथा ॥ नारकाणां व्यथा वक्तुं, पार्यन्ते ज्ञानिनाऽपि न ! ॥ १० ॥" किञ्च-अन्यद्वपुरिदं जीवाजीवश्चान्यः शरीरतः ॥ जानन्नपीति को दक्षः, करोति ममतां तनौ ? ॥ ११॥ किश्चानेन शरीरेण, स्वल्पकालविनाशिना ॥ यद्येषां जायते तृप्तिः, किं न प्रासं? तदा मया ॥ १२॥भावयन्निति स प्राज्ञः, क्षममाणश्च तां व्यथाम्॥ रामायेव जहौ प्राणान् , दंशैः शोषितशोणितः ॥ १३ ॥ इति विषय स दंशपरीपह, श्रमणभद्रमुनिस्त्रिदशोऽभवत् ॥ तदपरैरपि साधुवरैरयं, जिनयचोनिपुणैः परिषयताम् ॥ १४ ॥ इति दंशमशकपरीषहे श्रमणभद्रश्रमणकथा ॥ ५॥
अथ दंशाधैः पीड्यमानेऽपि वस्त्रान्वेषणपरो न स्यादित्यचेलपरीषहमाहमूलम्-परिजुण्णेहिं वत्थेहि, होक्खामित्ति अचेलए॥अदुवा सचेलए होक्खं, इइ भिक्खूण चिंतए॥१२॥
व्याख्या-परिसमन्तात् जीर्णैर्दुलैर्वस्त्रैः कल्पादिभिः 'होक्खामित्ति' भविष्यामि अचेलकश्चेलहीनोऽल्पदिनमावित्वादेषां, प्राच्यस्य 'इति' शब्दस्य भिन्नक्रमस्येह सम्बन्धात् इत्येतद्भिक्षुर्न चिन्तयेदिति योगः, 'अदुवत्ति' अथवा सचेलको भविष्यामि, परिजीर्णवस्त्रं हि मां दृष्ट्वा कश्चिदुपासकः सुन्दराणि वस्त्राणि दास्यतीति भिक्षुर्न चिन्तयेत्, अयं भावः- न जीर्णचेलोऽन्यचेलानां लाभासम्भावनया दैन्यं, लाभसम्भावनया वा प्रमोदं, गच्छेदिति सूत्रार्थः ॥ १२ ॥ यतःमूलम्-एगया अचेलओ होइ, सचेलेआवि एगया॥ एअंधम्महिअंणच्चा, णाणी णो परिदेवए ॥१३॥
व्याख्या-एकदा जिनकल्पाद्यवस्थायां सर्वथा चेलाभावेन जीर्णादि वस्त्रतया वाऽचेलको भवति, सचेलकश्चापि एकदा स्थविरकल्पिकाद्यवस्थायां, ततः किमित्याह-एतदित्यवस्थौचित्येन सचेलत्वमचेलत्वञ्च धर्महितं साधुधर्मोपकारकं ज्ञात्वाऽवबुध्य, तत्राऽचेलत्वस्य धर्महितत्वमल्पप्रत्युपेक्षणादिना, सचेलकत्वस्य तु तथात्वमम्याद्यारम्भनिवारकत्वेनेति ध्येयं, ज्ञानी नो परिदेवयेत् , अचेलस्य मम शीतसम्पातसन्तापितस्य किमिदानी शरणमिति न दैन्यमालम्बेतेति सूत्रार्थः ॥ १३ ॥ उदाहरणम् सम्प्रदायश्चायमत्र, तथाहि___ अभूत्पुरे दशपुरे, सोमदेवो द्विजाग्रणीः ॥ तस्य भार्याऽभवद्रुद्र--सोमाहा परमाईती ॥ १ ॥ तयोरभूतां द्वौ पुत्री, गुणरत्नमहोदधी ॥ तत्रार्यरक्षितो ज्येष्ठो, द्वितीयः फल्गुरक्षितः ॥२॥ तत्राऽधीत्य पितुः पार्थे, तद्विद्यामार्यरक्षितः ॥ जगामाधिकविद्यार्थी, पाटलीपुत्रपट्टनम् ॥३॥ साङ्गवेदपुराणाद्याः, विद्यास्तत्र चतुर्दश ॥ अधीत्यागाद्दशपुरं, पुरं स खजनोत्सुकः ॥ ४ ॥ तमधीतचतुर्वेद, ज्ञात्वाऽऽयातं नरेश्वरः ॥ अभिगम्य गजस्कन्धे-ऽध्यारोप्यावीविशत्पुरे ॥ ५॥ कृत्वोत्तम्भितकेतुं त-नगरं नागरा अपि ॥ अभ्याययुस्तं सर्वेऽपि, प्रौढप्राभृतपाणयः ॥ ६ ॥ सम्पूज्यमानः
Page #26
--------------------------------------------------------------------------
________________
उत्तराप्ययनसूत्रम्
॥२३॥ सर्वेण, पूर्जनेन नृपेण च ॥ जगाम खगृहं वाह्य-शालामध्यवसच सः॥ ७॥ पुरलोकेन राज्ञा चा-ऽय॑मानं तं धनादिना ॥ दृष्ट्वा तद्वन्धयो हृष्ट-मानसा बह्वमानयन् ॥ ८ ॥ आवद्धतोरणं सद्यः, पौरैस्तन्मन्दिरं तदा ॥ रूप्यखर्णमणिधेनु-प्रभृतिप्राभृतै तम्॥९॥ अथार्यरक्षितो दध्यो, प्रमादाजननीं निजाम् ॥ यन्नाद्राक्षमहं पूर्व, तद्विनीतस्य नोचितम् ॥ १०॥ मद्वियोगादशां माता, कामप्याता भविष्यति ॥ तदद्यापि निजां लक्ष्मी, दर्शयन् मोदयामि ताम् ॥११॥ ध्यात्वेति स द्रुतं दिव्य-वस्त्राभरणभूपितः ॥ अन्तर्गहमगात्खीयां, सवित्री प्रणनाम च ॥ १२ ॥ खागतं तव हे पुत्रे-त्युदित्या मौनमाश्रिता ॥ उदासीनेव सा त्वस्थात् , प्रेमान्तबहु विभ्रती ॥ १३॥ स्नेहोद्रेकं तदा मातुरपश्यन्नित्युवाच सः ॥ चिरादेतं भक्तिमन्तं, माता भाषसे न किम् ? ॥ १४ ॥ अथेत्थं रुद्रसोमाख्य-त्किमेभिः खान्यनाशकैः ॥ हिंसोपदेशकैः शास्त्रै-रधीतैर्नरकप्रदैः ॥ १५॥ एतेषां च प्रभावेण, त्वां घोरे दुःखसागरे ॥ पतिप्यन्तं प्रपश्यन्त्याः, स्यादानन्दः कथं ? मम ॥ १६ ॥ महाचि प्रत्ययश्चेत्ते, भक्तिश्च मयि विद्यते ॥ खर्गापवर्गदं वत्स !, दृष्टिवादं तदा पठ ॥ १७ ॥ अथार्यरक्षितो दध्या- वपि लोकप्रमोदिना ॥ तेनाधीतेन किं ? येन, जननी मे न तुष्यति ॥ १८ ॥ ध्यात्वेत्यम्बां स पप्रच्छ, दृष्टिवादः क पठ्यते ? ॥ साऽप्यवादीदृष्टिवादो-ऽधीयते साधुसन्निधौ ॥ १९ ॥ दर्शनानां विचारो यो, दृष्टिवादः स उच्यते ॥ तन्नामाऽप्यऽस्य शास्त्रस्य, दृश्यते सुन्दरान्वयम् ॥ २० ॥ इत्यार्यरक्षितो ध्यायन् , जगाद जननीमिति ॥ अध्येष्येऽहं दृष्टिवादं, त्वदादेशवशंवदः ॥ २१ ॥ [ युग्मम् ] सङ्गस्यन्ते क्क पुनर्मे, दृष्टिवादस्य पाठकाः ॥ श्रुत्वेति रुद्रसोमा तं, स्माह हर्षोल्लसत्तनुः॥ २२ ॥ त्वया विनीतपुत्रेण, सुपुप्रजननीष्वहम् ॥ नीता प्रथमतामेतं, मदादेशं चिकीर्षता ॥ २३ ॥ तद्गच्छ वत्स ! त्वरित-मिक्षुवाटमितो मम ॥ सूरीस्तोसलिपुत्राख्यान् , स्थितांस्तत्र समाश्रय ॥२४॥ पाठयिष्यन्ति ते तुभ्यं, दृष्टिवादं महामते!॥सोऽप्यूचे मातरध्येष्ये, प्रातर्गत्वा तदन्तिकम् ॥ २५ ॥ भावयन् दृष्टिवादार्थ, सोऽथ निश्यपि नाऽखपीत् ॥ आपृच्छ्याम्बां निशाशेष, तमध्येतुं चचाल सः॥ २६ ॥
इतश्च तत्पितुर्मित्रं, ग्रामे क्वाप्यभवद्विजः ॥ स चार्यरक्षितं श्रुत्वा-ऽऽयातं धाम्नीत्यचिन्तयत् ॥ २७ ॥ प्रमादेन सुहृत्पुत्रं, नाद्राक्षं गतवासरे ॥ पश्यामि तं तदद्यापि, मन्मनोम्भोजभास्करम् ॥ २८ ॥ ध्यात्वेति स द्विजः पूर्णा, इक्षुयष्टीनवोत्तमाः ॥ तत्खण्डं चैकमादायो- त्सुकस्तत्सदनं ययौ ॥ २९ ॥ निर्गच्छन्तं गृहादार्य- रक्षितं स निरक्षत ॥ किन्तूपालक्षयत् स्पष्ट-प्रकाशाभावतो न तम् ॥ ३० ॥ कोऽसि त्वमिति भूदेवः, सोऽप्राक्षीदार्यरक्षितम् ॥ आर्यरक्षितनामाह-मस्मीति माह सोऽपि तम् ॥ ३१ ॥ अथावदविजो मित्र-पुत्र ! त्वां ह्यस्तने दिने ॥ नाद्राक्षमिति तजातं, दिनं मे वत्सरोपमम् ॥ ३२ ॥ इत्युक्त्वा सोमजं प्रेम्णा, समालिंग्य द्विजो जगौ॥ त्वन्निमित्तं मयाऽऽनीता, गृहाणेक्षुलता इमाः ॥ ३३ ॥ सोऽवादीदिक्षुसन्दोहो, मन्मातुर्दीयतामयम् ॥ अहं तु देहचिन्तायै, बहिर्गच्छामि साम्प्रतम् ॥ ३४ ॥ मन्मातुश्चेति कथये- यद्गच्छन्नार्यरक्षितः ॥ मामेव पूर्वमद्राक्षी- कलितं ललितेक्षुभिः ॥ ३५ ॥ तेनेत्युक्तस्तदम्बायै, तत्सर्व स द्विजोऽवदत् ॥ तच्छ्रुत्वा रुद्रसोमापि, निपुणेति व्यचिन्तयत् ॥ ३६ ॥ यत्सूनोः प्रस्थितस्याभू-निमित्तमिदमुत्तमम् ॥ तदसौ नव पूर्वाणि, साधिकानि पठिष्यति ॥ ३७ ॥ दध्यौ विशुद्धधीरार्य
जन ॥ लप्स्येऽहं दृष्टिवादस्य. विभागानव साधिकान् ॥ ३८ ॥ अथेक्षसदनं प्राप्तः, सोमसूरित्यचिन्तयत् ॥ अज्ञातवन्दनविधि- मध्ये गच्छाम्यहं कथम् ? ॥ ३९ ॥ तदिहाहं प्रवेक्ष्यामि, श्रमणोपासकैः समम् ॥ साधूनां वन्दनाचारं, यथा तेभ्योऽवधारये ॥४०॥ विमृश्येति क्षणं याव-वार्यस्थादार्यरक्षितः ॥ तत्रागाद् ढहरश्राद्ध-स्तावद्वन्दनहेतवे॥४१॥ सोऽविशद्वसतिं बाढ-खरं नैषेधिकीं वदन् ॥ गर्जनिवेर्यापथिकी, प्रतिचक्राम चक्रमात् ॥ ४२ ॥ अभिवन्ध ततः सूरीन् , मुनींश्च विधिपूर्वकम् ॥ पुरो गुरोरुपाविक्षत् , क्षितिं च प्रत्युपेक्ष्य सः ॥ ४३ ॥ अथार्यरक्षितस्तस्मा-दवधार्याखिलं विधिम् ॥ प्रविश्योपाश्रये सूरीन्, मुनींश्च विधिनाऽनमत् ॥ ४४ ॥ किन्त्वसौ
विशद्यतः ॥ नव्यश्राद्धोऽयमिति तं. गरवो विविदस्ततः॥४५॥ पप्रच्छुश्च तमाचार्या, धर्मासिस्ते कुतोऽभवत् ? ॥ सोप्यभ्यधान्मया धर्मः, श्राद्धादस्मादुपाददे ॥ ४६ ॥ तं वीक्ष्य मुनयोऽप्युच्चै-गुरून् व्यज्ञपयनिति ॥ आर्यरक्षितभट्ठोऽयं-रुद्रसोमात्मजः प्रभो !॥४७॥ चतुर्दशानां सद्विद्या-स्थानानामेष पारगः ॥प्रावेशि पत्तने राज्ञा, गजारूढो गतेऽहनि ॥४८॥ अत्रागमनमप्यस्य, दुर्घटं वेदवेदिनः ॥ तदस्मिन् श्रावकाचारं, प्रेक्ष्य चित्रीयते मनः । ॥ ४९ ॥ अथार्यरक्षितः सर्व, खवृत्तान्तमुदीर्य तम् ॥ इति व्यजिज्ञपत्सूरीन् , पनकोशीकृताअलिः ॥५०॥
Page #27
--------------------------------------------------------------------------
________________
॥२४॥
उचराप्ययनसूत्रम् अध्येतुं दृष्टिवादं हि, पूज्यानहमशिश्रियम् ॥ तत्तदध्यापनेनोचैः, प्रसादः क्रियतां मयि ! ॥५१॥ तच्छुत्वा सूरयोऽप्यूचुयद्येवं तत्परिव्रज ॥ क्रमेण दृष्टिवादं ते, पाठयामो यथा वयम् ॥ ५२ ॥ सोमजन्माप्युवाचैवं, प्रव्राजयत मां द्रुतम् ॥ किन्तु स्थानादतोऽन्यत्र, गन्तव्यं सूरिपुङ्गवः ॥ ५३ ॥ इह स्थितं हि मां राजा, खजनाः पूर्जनास्तथा ॥ दीक्षातः पातयिष्यन्ति, प्रसह्याप्यनुरागतः ॥ ५४ ॥ तच्छ्रुत्वा गच्छयुक्तास्ते, तमादायान्यतो प्रजन् ॥ अभूदाद्यमिदं शिष्यचौर्य ! श्रीवीरशासने ॥५५॥ ततः प्रव्राजयनार्य-रक्षितं मुनिपुङ्गवाः ॥ क्रमाञ्चैकादशाङ्गानि, गुरुपार्थे पपाठ सः ॥ ५६ ॥ यावांस्तोसलिपुत्राणां, दृष्टिवादः स्फुटोऽभवत् ॥ तायन्तं तं च जग्राह, बुद्धिमानार्यरक्षितः॥ ५७॥ श्रीवअखामिनो भूयान् , दृष्टिवादोऽस्ति सम्प्रति ॥ श्रुत्वेति सोऽचलद्वज्रा-श्रितां प्रति पुरीपुरीम् ॥५८॥ मार्गायातामथावंती-मासदत् सोमदेवभूः ॥ तत्र श्रीभद्रगुप्ताह- सूरिशक्राननाम च ॥५९॥ ते सूरयोऽपि तं सर्व-गुणाढ्यं श्रुतपूर्विणः ॥ उपलक्ष्यालिलिङ्गुर्द्राक्, प्रमोदाचैवमूचिरे॥६०॥ धन्योऽसि कृतकृत्योऽसि, लब्धजन्मफलोऽसि च ॥ यत्त्यक्त्वा शासनं शैवं, जैनमङ्गीकृतं त्वया !॥६१॥ किञ्चाधानशनं कर्तु-मिच्छामि खल्पजीवितः ॥ ततस्त्वां प्रार्थये वत्स !, भव निर्यामको मम ॥ ६२॥ ततोऽङ्गीकृत्य तद्वाचं, तस्थौ तत्रार्यरक्षितः॥ ते सूरयोप्यनशनं, विधायेति तमूचिरे ॥६३॥ एकत्रोपाश्रये वज्र-खामिना सह मा बसेः॥ किन्तु स्थित्वा परत्र त्वं, पठेस्तस्यान्तिके श्रुतम् ॥ ६४ ॥ वसेदूजेण सार्द्ध हि, यः सोपक्रमजीवितः ॥ एकामपि निशां नून, तेन साकं म्रियेत सः ॥६५॥ तद्वचः प्रतिपद्याथ, तान्निाम्य च सोमभूः ॥ पुरीमगाद्वज्रयुतां, बहिस्तस्थौ च तां निशाम् ।। ६६ ॥ तस्याः क्षपायाः प्रान्ते च, वज्रोऽमुं खप्नमैक्षत ॥ मत्पात्रस्थं सावशेष, पयः कोऽप्यतिथिः पपौ॥६७॥ प्रातस्तं खप्नमाचख्यौ, साधूनां साधुसिन्धुरः ॥ तेषामजानतां सम्यक्, तदर्थश्चैवमब्रवीत् ॥६८॥ आगन्ताद्य मुनिः कोपि, स च पूर्वगतं श्रुतम् ॥ अस्मत्पार्थात्सुधीः सर्व, किञ्चिदूनं ग्रहीष्यति ॥ ६९॥ अथार्यरक्षितःप्रात-र्वज्राचार्यमवन्दत ॥ कुत आगास्त्वमिति ? तं, वज्रखाम्यपि पृष्टवान् ! ॥ ७० ॥ सोऽवक् तोसलिपुत्राह्व-सूरिपार्थादिहागमम् ॥ किमार्यरक्षितोऽसि ? त्व-मिति वोऽपि तं जगौ ॥७१॥ एवमेवेति तेनोक्ते, वज्रसूरिरदोऽवदत् ॥ खागतं तव किन्तु त्वं, स्थितोऽसि क प्रतिश्रये ? ॥७२॥ सोऽवग् बहिः स्थितोस्मीति, ततो वज्रस्तमभ्यधात् ॥ बहिः स्थितं कथंकारं, त्वं पठिष्यसि ? सन्मते ! ॥७३॥ सोऽवादीत् भद्रगुप्ताह-सूरीन्द्रस्यानुशासनात्॥खामिन्नहमितो भिन्न-मुपाश्रयमुपाश्रयम् ॥७४ ॥ दत्तोपयोगं वज्रोऽपि, तन्निमित्तं विभाव्य च ॥प्रोचे युक्तमिदं प्रोक्तं, तैः पूज्यानसागरैः ॥७५॥ अथाऽन्यवसतिस्थस्या-प्यार्यरक्षितसन्मुनेः॥श्रीमान् वज्रगुरुः पूर्वा-ऽध्यापनाय प्रचक्रमे ॥७६॥ ततोऽल्पेनापि कालेन, नव पूर्वाण्यधीत्य तम्॥दशमं पूर्वमध्येतुं, प्रवृत्तं गुरुरित्यवक्॥७७॥पूर्वस्य दशमस्याथ, यमकानि पठ द्रुतम् ॥ ततः पठितुमारेभे, विषमाण्यपि तानि सः॥७८॥
१ दशमं पूर्वमध्येतुं, यैरधीत : प्रभुर्भवेत् । यमकानीति तान्याहुः, सूत्राणि परिकर्मणः ॥ ग्रन्थान्तरे 'यविकानि" इति यमकस्थाने दृश्यते-इति गसंज्ञकपुस्तके ।
इतश्च पितरावार्य-रक्षितस्य समुत्सुकौ ॥ इति प्राहिणुतां भूयः, सन्देशान् बहुभिर्जनैः ॥ ७९ ॥ आगच्छ कुलभानो ! त्वं, वत्सोद्योतं विधेहि नः ॥ त्वद्वियोगाद्यदस्माकं, दर्शरात्रीयते जगत् ॥ ८० ॥ इति सन्देशवचन- र्यावदागान सोमभूः ॥ तावत्ताभ्यां तमाह्वानु, प्रेषितः फल्गुरक्षितः ॥ ८१ ॥ सोऽप्यागत्य प्रणम्यार्य-रक्षितर्षिमदोऽवदत् ॥ किमेवं खकुटुम्बेऽपि, निर्मोहत्वं त्वयाऽऽदृतम् ? ॥ ८२ ॥ वैराग्याद्वा न ते रागो, यद्यपि खेषु विद्यते ॥ तथापि शोकममांस्तान् , कारुण्येन समुद्धर ॥ ८३ ॥ किश्चादातुं परिव्रज्या-मुत्सुकाः सन्ति बन्धवः ॥ तत्रागस ततस्तेषां, देहि मुक्तिप्रदं व्रतम् ॥ ८४ ॥ अथेति व्याजहारार्य-रक्षितः फल्गुरक्षितम् ॥ यदि सूनृतमेतत्स्यात् , तदा त्वं खीकुरु व्रतम् ॥ ८५ ॥ इति तेनोदितः प्राज्ञः, सोऽवदद्देहि मे व्रतम् ॥ ततस्तस्मै ददौ दीक्षां, भगवानार्यरक्षितः॥८६॥ गन्तुं स्माह पुनः फल्गु- रक्षितोऽप्यार्यरक्षितम् ॥ गमनायोत्सुकः सोऽपि, श्रीवजं पृष्टवांस्ततः ॥ ८७ ॥ वज्रखामी ततोऽवादी-द्वत्स ! त्वं पठ मा ब्रज ॥ निर्विण्णः सोऽथ यमकै-रित्यपृच्छत्पुनर्गुरून् ॥ ८८॥ कियन्मात्रं मयाऽधीतं, कियच्छेषं च वर्त्तते ॥ खामिन् ! दशमपूर्वस्ये-त्याख्याहि मम साम्प्रतम् ॥ ८९ ॥ ततः स्मित्वाऽवदत्सरिः, पूर्वस्य दशमस्य हि ॥ बिन्दुमात्रं त्वयाऽऽदायि, शेषं तु जलधेः समम् ॥ ९० ॥ अथार्यरक्षितः स्माह, श्रान्तोऽस्मि ! पठनादहम् ॥ पारं प्राप्तुं तदेतस्य, न शक्ष्याम्यम्बुधेरिव ॥ ९१ ॥ गुरुर्जगाद वत्स! त्वं, सोद्यमोऽसि सुधीरसि ॥ तदस्य पारं त्वरितं, लप्स्यसे किं विषीदसि ? ॥ ९२ ॥ इत्थमुत्साहितोऽध्येतुं, प्रवृत्तोऽपि पुनः पुनः ॥ गन्तुं पप्रच्छ
Page #28
--------------------------------------------------------------------------
________________
उत्तराप्ययनसूत्रम्।
॥२५॥ स गुर, तं गुरुस्तु निषिद्धवान् ॥ ९३ ॥ अन्यदा स सहादाया-ऽनुजं गुर्वन्तिकं गतः ॥ इत्यूचेऽसौ मम भ्राता, मामाहातुमिहाययौ ॥ ९४ ॥ तदादिशत मां पूज्याः, श्रुत्वेति व्यमृशद्गुरुः॥रक्ष्यमाणोऽप्यसौ, कस्मा-गन्तुमुत्सहते? मुहुः ॥ ९५.॥ विचिन्तयन्निति श्रीमान्, वज्रखामी गुणोदधिः ॥ श्रुतोपयोगं कृतवा-निति च ज्ञातवांस्ततः॥९६ ॥ नाऽऽगन्ताऽसौ गतः सथः, खल्पमायुर्ममाऽपि च ॥ तदेतद्दशमं पूर्व, मयि स्थास्यति निश्चितम् ॥ ९७ ॥ ज्ञात्वेत्सनुमतो गन्तुं, श्रीवप्रेणार्यरक्षितः ॥ पुरं दशपुरं फल्गु-रक्षितेन समं ययौ ॥९८ ॥ श्रुत्वा तमागत रुद्र-सोमासोमो नृपोऽपि च ॥ नागराश्च मुदागम्य, प्रणम्योपाविशन् पुरः ॥ ९९ ॥ तेषां हिताय सोप्युबै-विदधे धर्मदेशनाम् ॥ ताश्चाकर्ण्य महानन्द-मविन्दन्त नृपादयः ॥ १००॥ ततो भ्रातृव्यदौहित्र-सुषापुत्रादिभिः समम् ॥ रुद्रसोमाउददे दीक्षा, सम्यक्त्वं पार्थिवः पुनः ॥ १.१॥ कथं पुत्रीस्नुषादीनां, पुरो नम इवाऽन्यहम् ॥ तिष्ठामीति हिया सोम-देवो न प्रावजत्पुनः ॥ १०२ ॥ किन्तु खजनपुत्रादि-स्नेहपाशनियत्रितः ॥ शश्वत्तत्पार्थ एवास्था-न त्वन्यत्र जगाम सः॥ १०३ ॥ तश्चार्यरक्षिताचार्याः, प्रोचुरेवं मुहुर्मुहुः ॥ तात ! यूयं परिव्रज्य, फलं गृह्णीत जन्मनः ॥१०४॥ यज्ञसूत्रपदत्राण-छत्रशाटककुण्डिकाः ॥ चेन्मेऽनुमन्यसे तर्हि, प्रव्रजामीति सोऽप्यऽवक् ॥ १०५ ॥ यथाकथञ्चिद्धखोऽयं, तार्य एवेति चिन्तयन् ॥ सूरिस्तदुररीकृत्य, सोमदेवमदीक्षयत् ॥ १०६ ॥ करणं चरणं चानु-वृत्तिमेव वितन्वता ॥ पाहणीयो मयो तातो. ध्यात्वेति स्माह तं गुरुः ॥ १०७॥ सर्वेऽमी मुनयश्चोल-पढें परिदधत्यमी ॥ स्थविरत्वात्तु युष्माकं, शाटकोऽप्यनुमन्यते ! ॥ १०८ ॥ छत्रादिकं पुनर्नेत-दात्मनां बहु शोभते ! ॥ निशम्येति वचः सूरेः, सोमदेवमुनिर्जगौ ॥ १०९ ॥ गन्तुं शक्नोम्यहं नैव, पुत्र! छत्रं विनाऽऽतपे ॥ विण्मूत्रोत्सर्जने शौचं, कथं स्यात्करके विना ? ॥ ११० ॥ त्यजामि यज्ञसूत्रं च, विप्रत्यावेदकं कथम् ॥ पीडा च स्यात्कण्टकैर्मे, विनोपानहमध्वनि ॥१११॥ सूरिःस्माहाऽथ यद्येवं, तिष्ठत्वेतत्तदाऽखिलम् ॥ भवद्भिस्त्यज्यतां किन्तु, सर्वोऽप्यऽन्यः परिग्रहः॥११२॥ ततः परिग्रहं सोऽन्य-मत्याक्षीदथ सूरयः ॥ बालान् किञ्चिच्छिक्षयित्वा-ऽन्यदा नन्तुं जिनान् ययुः ॥ ११३ ॥ ततस्तच्छिक्षिता बालाः, सोमदेवतपखिनम् ॥ हित्वा क्षलकपर्यन्तान.सर्वसाधन ववन्दिरे ॥ ११४॥ दर्शदर्श सोम ते चैवं प्रोचिरे मिथः ॥ नाऽस्माभिर्वन्दनीयोऽयं, छत्रवान् स्थविरो मुनिः ॥ ११५ ॥ तच्छुत्वा सोमदेवर्षी-रुष्टोऽभाषिष्ट तानिति ॥ अरे ! मत्पुत्रपौत्रादीन् , वन्दध्वे बालकानपि ॥ ११६ ॥ मां तु वृद्धं गुरोस्तात-मपि नो नमथाऽर्भकाः! ॥ तत्किं मया परिव्रज्या, नोपात्ताऽद्यापि विद्यते ? ॥ ११७ ॥ बालाःप्रोचुर्दीक्षितस्य, भवेच्छत्रादिकं कथम् ॥ त्यक्तातपत्राः सर्वेऽपि, दृश्यन्ते साधवः खलु !॥ ११८ ॥ सोमोऽथ व्यमृशच्छायाः, अप्येवं शिक्षयन्ति माम् ॥ साध्याचारविरुद्धं त-च्छत्रमेतजहाम्यहम् ॥ ११९ ॥ विचिन्त्येति जिनान्नत्वा-ऽऽगतान्सूरीनुवाच सः ॥ उद्वेजकेन सर्वेषां, छत्रेणानेन मे कृतम् ॥ १२०॥ गुरुर्जगाद यद्येवं, तदा छत्रं विमुच्यताम् ॥ प्रबले त्वातपे धार्यः, कल्पको मस्तकोपरि ॥ १२१ ।। गुरौ गतेऽन्यदा कापि, बालास्तच्छिक्षिताः पुनः ॥ तं विहायापरान्नेमु- स्तत्पृष्टाश्चैवमूचिरे ॥१२२॥ कमण्डलुधरत्वाद्धि, न त्वां वन्दामहे वयम् ॥ यत्कदापि यतेः पार्थे, नाऽपश्याम कमण्डलुम् ॥ १२३ ॥ तच्छुत्वा सूरिमापृच्छय, स प्राग्वत्कुण्डिकां जहौ ॥ पात्रकेणैवाऽथ शौचं, कार्य गुरुरपीत्यवक् ॥ १२४ ॥ पुनस्तथैव तं बाला, नाऽनमन् सूरिशिक्षिताः॥ अवन्दननिदानञ्च, पृष्टास्तेनेति तं जगुः ॥ १२५ ॥ यज्ञोपवीतवन्तं नो, मुनिं मन्यामहे वयम् ॥ ततः सोमः सुतं पृष्ट्वो-पवीतमपि मुक्तवान् ॥१२६ ॥ तन्मोक्षणक्षणे त्वेवं, प्रोचुः श्रीआर्यरक्षिताः ॥ एतन्मुञ्चत कोपस्मान्, विप्रानो वेत्त्यदो विना ? ॥ १२७ ॥ इत्यं छत्रादिके तेन, त्यक्ते बालाः पुनर्जगुः ॥ न शाटकोपसंव्यानमेनं वन्दामहे मुनिम् ॥ १२८ ॥ सोमदेवस्तदाफर्ण्य, जजल्पाऽनल्पकोपभाक् ॥रे ! मा नमत मां यूयं, समं पितृपितामहैः ॥ १२९ ॥ येऽन्ये नमन्ति तैरेव, सन्तुष्टिम भविष्यति !॥ कटीपट्टकमेनं तु, न त्यक्ष्यामि ! भवद्राि ॥१३०॥ तदाकये ययुर्वालाः, अन्यदा च महामुनिः॥ विहिताऽनशनः कोऽपि.तत्र गच्छे व्यपद्यत ॥१३॥ तक पितुः कटीपट्ट-त्याजनाय जगौ गुरुः॥ अस्य देह वहति य-स्तस्य लाभो भवेन्महान्॥१३२॥ततस्तच्छिक्षिताः पूर्व-दीक्षिता भिक्षवः परे। उदतिष्ठस्तमुद्दोढुं, तदा चेत्यऽब्रवीद्गुरुः ॥ १३३॥ यूयं यदुत्थिताः सर्वे-ऽप्यमुं लाभं जिघृक्षवः ॥ तदस्मद्वन्धुवर्गोऽयं, निर्जरां लप्स्यते कथम् ?॥१३४ ॥ तदाकर्ण्य सकर्णोऽथ, सोमदेवमुनिर्जगौ ॥ किमत्र प्राप्यते पुत्र!, निजरा भूयसीतरा ? ॥ १३५ ॥ उवाच सूरिः कार्येऽस्मि-निर्जरा जायते भृशम् ॥ सोऽभ्यधादहमप्येनं, तद्वहिष्ये सहपिभिः ॥ १३६ ॥ गुरुर्जगी बालकृतः, उपसर्गोऽत्र जायते ॥ तं चेत्सहितुमीशिध्वे, वहनीयस्तदा अयम् ॥ १३७ ॥
Page #29
--------------------------------------------------------------------------
________________
॥२६॥
उत्तराप्ययनसूत्रम् तं च चेन्न सहिष्यध्वे, तदा स्यात्सुन्दरं न नः ॥ इति स्थिरीकृतः सोमो-ऽबहत्तं सह साधुमिः ॥१३८ ॥ तदा च तस्स पुरतो, गच्छत्सु बहुसाधुषु ॥ तद्वपुत्सर्गार्थमेतासु, स्थिताखार्यासु पृष्ठतः॥ १३९ ॥ पूर्वसङ्केतिता वालाः, सोमदेवमुने तम् ॥ कटीपट्टकमाकृष्या-ऽऽदाय च त्वरितं ययुः ॥ १४० ॥ [युग्मम् ] अतीव लजितः सोऽथ, परैरूचे शवं सजन् ॥ उपसर्ग सहखाऽमुं, मा मुश्च मृतकं करात् ॥ १४१ ॥ ततस्तस्थाऽन्यमुनिना, मानोपेतान्यचीवरम् ॥ पदं दवरकेणोच-विधाय कटिपट्टवत् ॥ १४२॥ पश्यन्ति मानुषाः पश्चा-दिति हीणोऽपि तं शवम् ॥ स उवाहोप सर्गोऽसौ, जात इत्यवधारयन् ॥ १४३ ॥ परिठाप्य शबं पश्चा-दागतं वीक्ष्य तं गुरुः ॥प्रोचे तात ! किमचेदं, वासः परिदधे ? लघु ॥ १४४॥सोमः शशंस पुत्राऽद्यो-पसर्गोऽभूदुपस्थितः॥गते च शाटके तेन, पर्यधां लघु चीवरम् ॥१४५॥ ससम्मा इवाचार्या-स्तनिशम्यैवमूचिरे ॥ तातार्थमानयत भो-विनेयाः! पृथु शाटकम् ॥१४६॥ ततः सोमोऽब्रवीपुत्र !, लज्जनीयं बभूव यत् ॥ तन्मेऽद्य सकलैदृष्ट-माकृष्टे कटिपट्टके ॥ १४७ ॥ तच्चोलपट्ट एवाऽस्तु, शाटकेन कृतं मम ॥ इत्यूचानमनूचाना-स्तं तथैवाऽनुमेनिरे ॥ १४८ ॥ इत्युपायैश्चोलपटुं, ग्राहितः सूरिपुङ्गवः ॥ सोमस्ततः परं सम्यक, सेहेऽचेलपरीषहम् ॥ १४९ ॥ पश्चादचीवरपरीषहमेष यद्वत् , श्रीसोमदेवमुनिरित्यसहिष्ट सम्यकू ॥ सद्यः परैरपि तथा श्रमणैः स नित्यं, श्रीमजिनेन्द्रवचनान्यनुवर्त्तमानैः ॥ १५० ॥ इत्यचेलपरीषहे सोमदेवर्षिकथा ॥६॥ ____ अचेलस चाऽप्रतिबद्धविहारिणः शीतादिमिः पीड्यमानस्याऽरतिरपि स्यादिति तत्परीषहमाहमूलम्-गामाणुगामं रीअंतं, अणगारं अकिंचणं । अरई अणुप्पविसे, तं तितिक्खे परीसहं ॥ १४ ॥
व्याख्या-वामन जिगमिषतोऽनुपामश्च तन्मार्गानुकूलो ग्रामानुग्रामस्तं, उपलक्षणं चैतन्नगरादेः 'रीअंतंति' रीयमाणं विहरन्तं अनगारं मुनि अकिञ्चन निष्परिग्रहं, अरतिः संयमविषया अधृतिः अनुप्रविशेन्मनसि लब्धास्पदा मवेत् , तं अरतिरूपं तितिक्षेत सहेत परीषहमिति सूत्रार्थः ॥ १४ ॥ तत्सहनोपायमाहमूलम्-अरइं पिट्टओ किश्चा, विरए आयरक्खिए । धम्मारामे णिरारंभे, उवसंते मुणी चरे ॥१५॥
म्याख्या-अरर्ति पृष्ठतः कृत्वा धर्मविनहेतुरियमिति तिरस्कृत्य विरतो निवृत्तो हिंसादेः, आत्मा रक्षितो दुर्गतिहेतोरपध्यानादेरनेनेत्यात्मरक्षितः, धर्मे श्रुतधर्मादौ आरमते रतिमान् स्यादिति धर्मारामः, निरारम्भोऽसक्रियाभ्यो निवृत्ता, उपशान्तः क्रोधाधुपशमवान् मुनिवरेत्, संयम परिपालयेन पुनरुत्पन्नारतिरपि व्रतं त्यक्तुकामः खादिति सूत्राः ॥ १५॥ कथानकचात्र तथाहि
जितशत्रुरभद्रपः, पुरेऽचलपुरे पुरा ॥ तत्सुतो युवराइ दीक्षां, रथाचार्यान्तिकेऽग्रहीत् ॥ १॥ विहरन्तोऽन्यदा तेन, युवराजर्षिणा समम् ॥ पुण्यप्रथा रथाचार्या- स्तगरानगरी ययुः ॥२॥ तेषां खाध्यायशिष्यास्तु, विश्वविल्यातकीर्चयः ॥ आर्यराधाभिधाचार्या, उज्जयिन्यां तदाऽभवन् ॥३॥ तच्छिष्याः केप्यवन्तीत-स्तगरानगरी गताः ॥ रथ चार्यानवन्दन्त, ततस्तैरित्यपृच्छयत ॥४॥ आर्यराधा निराबाधा-स्सन्ति कचित्तणखनः ॥ कविनिरुपसर्ग वा-ऽयंत्यां तिष्ठन्ति साधवः ॥५॥ ते प्रोचिरे सर्वमस्ति, भव्यं पूज्यप्रसादतः ॥ राट्पुरोधःसुतौ किन्तु, तत्रोद्वेजयतो यतीन् ॥ ६ ॥ तच्छुत्वा युवराजर्षिः, सोऽध्यासीदिति शुद्धधीः ॥ अवंतीनृपपुत्रो यः, स भातृन्यो भवेन्मम ॥७॥ असौ साधूनवज्ञाय, संसारे मा अमेदिति ॥ आपृच्छय खगुरुन् शीघ्रमुजयिन्यां जगाम सः॥ ८॥ आर्यराधान् प्रणम्याथ, तैर्निषिद्धोऽपि स खयम् ॥ ययौ भिक्षार्थमादाय, क्षुलकं राहदर्शकम् ॥९॥ गच्छंच युवराजर्षिः, क्षुलकं तमदोऽवदत् ॥ वेश्म दर्शय मे ताव-नृपसूनोमुनिद्विषः ॥१०॥ नृपाङ्गजराहतस्या-दीशत् क्षुलकोऽपि सः॥प्राविशयुवराजर्षि-रपि तत्र भयोज्झितः॥११॥ तदा च तत्र क्रीडन्ती, सुतौ राजपुरोधसोः ॥ अभूतां सतावेक-राशौ पापग्रहाविव ॥१२॥ दृष्ट्वा तं चाऽऽगतं राज-परिवारोऽब्रवीदिति ॥ प्रजाऽन्यत्र मुने! नो चेत्, त्वां कुमारौ हनिष्यतः॥ १३ ॥ तदाकापि स पुरो, ययौ धैर्यनिधिर्मुनिः ॥ धर्मबाम इति प्रो-डिखरमुवाच च ॥ १४ ॥ अयं क्रीडनकप्रायो, यदिहागान्मुनिः खयम् ॥ तदस्मशाग्ययोगेन, जातमघाति शोमनम् ॥ १५ ॥ जल्पन्ताविति तो राज-पुरोहितसुतौ शठौ ॥ तां मुनेर्गिरमाकर्ण्य, तदभ्यर्णमुपेबतुः ॥ १६ ॥ [युग्मम् ] अभ्यपत्तां च साघो! त्वं, नर्तितुं बुध्यसे न वा ! सोऽवादीद्वेश्यऽहं नाव्यं, वाचं वादयत बुषाम् ॥ १७ ॥ बारेमाते ततस्तूर्य-ताडनं तौ यथातथा ॥ बाधं वादयितुं किन्तु, नाऽज्ञाशिष्टां यथोचितम् ॥१८॥
Page #30
--------------------------------------------------------------------------
________________
उतराष्ययनसूत्रम्
॥ २७ ॥
ततो वाचंयमः प्रोचे, सम्यग् वादित्रवादनम् ॥ रे ! कोलिकौ ! न जानीथो, युवा जडशिरोमणी ॥ १९ ॥ तदाकर्ण्यातिरुष्टौ तौ मुनिं हन्तुमधावताम् ॥ नियुद्धवेदी साधुस्तु, तावायान्तौ गृहीतवान् ॥ २० ॥ कुट्टयित्वा तदङ्गानि, सन्धिभ्यश्चोदतारयत् ॥ मुनिना इन्यमानौ तु तौ चक्रन्दतुरुच्चकैः ॥ २१ ॥ श्रुत्वाऽऽक्रन्दांस्तदा दध्यौ, बहिः स्थस्तत्परिच्छदः ॥ हन्यमानः कुमाराभ्यां, नूनमाक्रन्दति व्रती ॥ २२ ॥ ऋषिद्विषोस्तयोरेवं, शिक्षां दत्वा गते मुनौ ॥ साशकस्तत्परिकर - स्तयोः पार्श्वमगात्ततः ॥ २३ ॥ निश्चेष्टौ काष्टवद्वक्तु- मप्यशक्तौ गतौ भुवम् ॥ दृशाऽतिदीनया प्रेक्षमाणौ सर्व परिच्छदम् ॥ २४ ॥ तौ समीक्ष्य तथावस्थौ, सम्भ्रान्तस्तत्परिच्छदः ॥ न्यवेदयदुदन्तं तं द्रुतं नृपपुरोधसोः ॥ २५ ॥ [ युग्मम् ] तदाकर्ण्यातिसम्भ्रान्तौ, सद्यो राजपुरोहितौ ॥ पुत्रयोर्दुरवस्थां तां तत्रायाताषपश्यताम् ॥ २६ ॥ परीवारगिरा ज्ञात्वा मुनिमूलां दशां च ताम् ॥ जग्मतुर्यतिपार्थे तौ, क्षिप्रं क्ष्मापपुरोधसौ ॥ २७ ॥ इत्यूचतुश्व नत्वा श्री-आर्यराधपदाम्बुजान् ॥ पूज्याः ! प्रसीदतेदानीं, पुत्रौ जीवयताऽऽवयोः ॥ २८ ॥ आर्यराधा जगुभूप !, वेद्मयहं नात्र किञ्चन ॥ प्राघूर्णकममुं किन्तु, प्रसादय महामुनिम् ॥ २९ ॥ भूपोऽप्युत्थाय तत्पार्श्व, गत्वा नत्वा च तं मुनिम् ॥ उपाविशत्पुरस्तस्य प्रत्यभिज्ञातवांश्च तम् ॥ ३० ॥ एवञ्चोवाच हे भ्रातः !, स्वभ्रातृव्यं पटूकुरु ॥ ततो मुनिर्जगादेत्थं, तस्य कल्याणकाम्यया ॥ ३१ ॥ यत्त्वं स्वपुत्रभाण्डाना -मपि साधु विडम्बनाम् ॥ शिक्षां दातुं न शक्नोषि तत्सौराज्यं धिगस्तु ! ते ॥ ३२ ॥ राज्ञा न्यायवता लोकं, सामान्यमपि पीडयन् ॥ निग्राह्यः खलु पुत्रोऽपि, किम्पुनः साधुबाधकः! ॥ ३३ ॥ अथाऽभ्यधान्नृपो भ्रात - र्मन्तुमेनं क्षमत्र मे ॥ अनुकम्पख चेदानीं, तौ बाली दुर्दशां गतौ ॥ ३४ ॥ मुनिः प्रोवाच यद्येता-वाददाते व्रतं हितम् ॥ तदा तौ सज्जयामि द्राकू, कुमारौ नान्यथा पुनः ॥ ३५ ॥ पुरोहितेन राज्ञा च प्रतिपन्नेन तद्वचः ॥ पृष्टौ कुमारौ तौ दीक्षा -ऽऽदानं स्वीचक्रतुस्तदा ॥ ३६ ॥ ततः स युवराजर्षिः, प्राक् कृत्वा लुञ्चनं तयोः ॥ पश्चात्तौ सज्जयामास, दीक्षयामास च द्रुतम् ॥ ३७ ॥ तत्र पृथ्वीपतेः पुत्रो, निशङ्कोSपालयद्व्रतम् ॥ मुहुर्जातिमदं चक्रे, पुरोहितसुतः पुनः ॥ ३८ ॥ प्रद्वेषादिति दध्यौ च स दीक्षां पालयन्नपि ॥ अहो ! अनेन मुनिना, दीक्षितोऽस्मि बलादहम् ॥ ३९ ॥ ततो दुर्लभबोधित्वं, पुरोधः सूनुरार्जयत् ॥ क्रमाद्वावपि तौ कालं कृत्वा देवौ बभूवतुः ॥ ४० ॥ इतश्च पुर्या कौशाम्त्र्यां, श्रेष्ठ्यभूत्तापसाभिधः ॥ स मृत्वा स्वगृहे जज्ञे, लोभावेशेन शूकरः ॥ ४१ ॥ स खसौधादिकं दृष्ट्वा, जातजातिस्मृतिः किरिः ॥ निजघ्ने तत्सुतैरेव तस्य श्राद्धदिनेऽन्यदा ॥ ४२ ॥ ततो रेसावशावेणी - कल्पः खगृह एव सः ॥ भुजगोऽजनि जातिं च, सस्मार प्राग्वदात्मनः ॥ ४३ ॥ भ्रमन्नयं गृहान्तर्नो, मावधीदिति चिन्तिभिः ॥ सुतैरेव हतः सोऽहिः, स्वसूनोस्तनयोऽभवत् ॥ ४४ ॥ प्राग्वज्जातिस्मृतिं प्राप्तो, मूकत्वं खीचकार सः ॥ खुषामम्बां सुतं तातं कथं ? वच्मीति चिन्तयन् ॥ ४५ ॥ उपायैः प्रचुरैर्मातापितृभ्यां विहितैरपि ॥ मायामूकस्य तस्याऽगा-न मूकत्वं कदाचन ॥ ४६ ॥ अशोकदत्त इत्यासी - तस्याह्ना तातनि
१ रसा पृथ्वी एव वशा स्त्री तस्या वेणीकल्पः ॥
र्मिता ॥ लोकास्तु तजल्पंत - मजल्पन्मूकनामकम् ॥ ४७ ॥ ज्ञात्वा ज्ञानेन मूकस्य, प्रतिबोधमथाऽन्यदा ॥ चतुर्ज्ञानधरास्तत्र, स्थविराः समवासरन् ॥ ४८ ॥ तैश्च मूकगृहे श्रेष्ठौ श्रमणौ प्रहितावुभौ ॥ तच्छिक्षितामिमां गाथां, पुरो मूकस्य पेठतुः ॥ ४९ ॥ “तावस ! किमिमिणा ? मूअ - वएण पडिवज्ज जाणितुं धम्मं ॥ मरिऊण सूअरोरग, जाओ पुत्तस्स तोति ॥ ५० ॥" श्रुत्वेति विस्मितो मूक- स्तौ प्रणम्येति पृष्टवान् ॥ एतद्युवां कथं वित्थ-स्ततस्तावित्यवोचताम् ॥५१॥ इहोद्याने स्थिता अस्म-गुरवो हि विदन्त्यदः ॥ ताभ्यां सह ततो मूको, गत्वोद्यानेऽनमगुरून् ॥ ५२ ॥ श्रुत्वा तहेशनां पाप - पंकप्लावनवाहिनीम् ॥ स तापसश्रेष्ठिजीवः, श्राद्धधर्ममुपाददे ॥ ५३ ॥ इतश्च जातिमदकृ-त्पुरोहितसुतोमरः ॥ महाविदेहे सर्वज्ञ - मित्यपृच्छत्कृताञ्जलिः ॥ ५४ ॥ अहं किमस्मि ? सुप्राप - बोधिस्तदितरोऽथ वा ॥ जिनो जगाद देव ! त्व- मसि दुर्लभबोधिकः ॥ ५५ ॥ सुरोऽपृच्छत्पुनः सार्व, कोत्पत्स्यऽहमितश्रयुतः ॥ जिनो जगौ त्वं कौशाम्oयां, मूकभ्राता भविष्यसि ॥ ५६ ॥ धर्मावातिश्च ते मूका -द्भाविनीति निशम्य सः ॥ जिनं प्रणम्य कौशाम्ब्यां, मूकोपान्तमगात्सुरः ॥ ५७ ॥ दत्वा तस्मै बहुद्रव्यं, तमित्यूचे च सोऽमरः ॥ अहं त्वन्मातुरुत्पत्स्ये, गर्भे खर्गात्परच्युतः ॥ ५८ ॥ अकालेऽपि तदा तस्याः, भावी माकन्ददोहदः ॥ सदाफलाम्रस्तद्धेतो- रोपितोऽस्ति मया गिरौ ॥ ५९ ॥ आम्राणि याचते सा च यदा तद्दोहदाकुला ॥ अक्षराणि पुरस्तस्या - स्त्वमेतानि लिखेस्तदा ॥ ६० ॥ गर्भस्थमङ्गजमिमं मातर्मं ददासि चेत् ॥ ददे तदानीमानीय, सहकारफलानि ते ॥ ६१ ॥ इदं तस्यां प्रपन्नायां समानीय ततो
Page #31
--------------------------------------------------------------------------
________________
॥२८॥
उत्तराप्ययनसूत्रम् -गिरेः ॥ फलानि तस्य चूतस्य, तस्यै दद्या महामते ! ॥३२॥ मां च जातं खसात्कृत्वा, जैन धर्म विबोधयः ॥ न पुनस्त्वमुपेक्षेथा, देवभूयं गतोऽपि माम् ॥ ६३॥ किञ्च वैताट्यनित्याह-चैत्यपुष्करिणीजले ॥ न्यस्तमस्ति खनामा, कुण्डलद्वितयं मया ॥६४ ॥ बहूपायैरनुत्पन्न-प्रतिबोधस्य से पुनः ॥ तदर्शनीयं भवता, खर्गलोकमुपेयुषा ॥६५॥ इति तद्वचने तेन, मूकेनाऽङ्गीकृते सति ॥ पुरोहितसुतः खर्गी, खस्थः स्वस्थानमासदत् ॥ ६६ ॥ स चान्यदा दिवश्युत्वा, मूकाम्बाकुक्षिमाययौ ॥ तस्याचाभूदकालेऽपि, तदाम्रफलदोहदः ॥ ६७ ॥ तं ज्ञात्वेत्यलिखन्मूक-स्तदने स्मृतदेवगीः॥ चेन्मे गर्भममुं दत्से, तदाऽऽम्राणि समानये ॥ ६८ ॥ तद्वचः प्रतिपन्नाया-स्तस्या देवोक्तपर्वतात् ॥ आनीयाऽऽम्राणि मूकोऽपि, तं दोहदमपूरयत् ॥ ६९ ॥ सम्पूर्णदोहदा साऽथ, समये सुषुवे सुतम् ॥ तस्याऽर्हद्दत्त इत्याऽऽह्वा, पितरौ चक्रतुर्मुदा ॥७॥ ततः स मूकस्तं बाल-सोदरं लालयन् खयम् ॥ धर्माभ्यासकृते चैत्यो-पाश्रयेष्वनयत्सदा ॥७१॥ मूनीन् वन्दयितुं मूको, नीचैश्चक्रे च तं बलात् ॥ स तु वीक्ष्य मुनीनुचै-ररोदीन्न त्ववन्दत॥७२॥ नीतोप्युपाश्रये तेन, मोदकाद्यैः प्रलोभ्य सः॥ यतिदर्शनतोऽनश्यत् , करभादिव सैरिभः ॥ ७३ ॥ मूकेनोक्तोऽपि बहुधा, साधूनां गन्धमप्यसौ ॥ न सेहे कुग्रहग्रस्त, इव मत्रितगुग्गुलोः॥ ७४ ॥ परिश्रान्तस्ततो मूकः, प्राब्राजीत्सा धुसन्निधौ॥प्रपाल्य संपमं वर्ग, गतः प्रायुक्त चाऽवधिम् ॥७५॥ सानुजं तमपश्यच, परिणीतचतुष्प्रियम् ॥ तत्पूर्व
१ उष्ट्रान्महिष इव ॥ भववाक्यं चा-स्मार्षीत्वीकृतमात्मना ॥७६ ॥ दुर्बोधस्य ततस्तस्य, प्रतिबोधाय सोऽमरः ॥ पाथः पूर्णदृतिप्राय, प्रोचैश्चक्रे जलोदरम् ॥ ७७॥ उत्थातुमपि तद्भारा-दर्हद्दत्तः शशाक न॥ जहुवैद्याश्च सर्वेऽपि, तं चिकित्सितुमक्षमाः॥७८॥ सद्यः समग्ररोगान्तं, करोमीत्युशकैर्वदन् ॥ ततोऽभ्रमत्पुरे तत्र, स देवो वैद्यरूपभृत् ॥७९॥ अर्हद्दत्तोऽथ तं वीक्ष्य, सद्यः माह कृताञ्जलिः॥ नीरुजं कुरु मां वैद्य !, व्यपनीय जलोदरम् ॥ ८॥ निजगादाऽगदङ्कारो, गदोऽसाध्योऽयमस्ति ते ॥ तथापि शमयाम्येन-मुपायैर्विविधैरहम् ॥ ८१॥ किन्तु भेषजशस्त्रादे- रसुं कोत्थलकं मम ॥ यावजीवं समुत्पाट्य, त्वया सेव्योऽहमन्वहम् ॥ ८२॥ ततो रोगी जगौ रोग-मेनं हृतवतस्तव ॥ सेवकोऽस्मि विना मूल्यं, क्रीतः किं ? भूरिभाषितैः ॥ ८३॥ नीतो नीरोगतां माया-भिषजा भेषजैस्ततः ॥ तद्दासत्वमुरीकृत्य, तेन साकं चचाल सः॥ ८४ ॥ उत्पाटनार्थ तस्याथ, शस्त्रकोत्थलकं निजम् ॥ देवो ददौ महाभारं, निर्ममे तं च मायया ॥ ८५॥ अर्हहत्तोऽपि तं भूरि-भारमन्वहमुद्वहन् ॥ इति दध्यौ कथमयं, मया शश्वद्वहिष्यते ? ॥८६॥ वाग्बद्धश्च कथङ्कारं, भारमेनं जहाम्यहम् ॥ चिन्तयन्निति सोऽचाली-द्वीवधानतकन्धरः॥ ८७॥ ददर्श चाऽन्यदा क्वापि, साधून्खाध्यायतत्परान्॥ तदा तं वीवधोद्विम-मेवं मायाभिषर जगौ ॥ ८८ ॥ प्रव्रज्यां यदि गृह्णासि, तदा त्वं मुच्यसे मया ॥स निशम्येति
१ अत्रानिट्त्वादिटा न भाव्यम् , तथापि सर्वेषां घातूनां विकल्पितेट्त्वं [ धूगौदितः-४-४-३८ ] इति सूत्रे 'बहुलमेकेषां विकल्पः इति मतान्तरप्रदर्शनेन समर्थितवन्तः श्रीहेमचन्द्रसूरयः॥ तद्वाणी-मित्यभाणीद्भरादितः ॥ ८९ ॥ वाहं वाहममुं भारं, वज्रसारमहर्निशम् ॥ कुञ्जीभूतोऽस्म्यहं तन्मे, साम्प्रतं साम्प्रतं व्रतम्॥९०॥ततो मायागदङ्कार-स्तं निन्ये मुनिसन्निधौ ॥ तस्मै प्रदाप्य दीक्षां च, खयं खलॊकमीयिवान्॥११॥ गते देवे व्रतं हित्वा-ऽर्हद्दत्तोऽगान्निजं गृहम् ॥ सुरोऽप्यवधिनाऽज्ञासी-तंप्रव्रज्यापरिच्युतम् ॥९२॥ ततो जलोदरव्याधि-बाधितं तं व्यधात्पुनः ॥ तयैव परिपाट्या च, दीक्षयामास निर्जरः ॥ ९३ ॥ मूकदेवे गतेऽत्याक्षी-दहहत्तः पुनर्बतम् ॥ तृतीयवारमप्येवं, व्रतमादाय सोऽमुचत् ॥ ९४ ॥ अथो चतुर्थवेलायां, पुनः प्रव्राज्य तं सुरः ॥ तत्स्थिरीकरणायाऽस्था-चित्यं तत्पार्श्व एव सः॥ ९५॥ सुरस्तत्प्रतिबोधाय, तृणभारधरोऽन्यदा ॥ प्रवेष्टुं प्रज्वलदामे, समं तेन प्रचक्रमे ॥ ९६ ॥ दक्षंमन्यस्ततो देव-महहत्तोऽब्रवीदिदम् ॥ मध्ये प्रदीपनं यासि, तृणभारं ददत्कथम् ? ॥ ९७ ॥ देवोऽवक् वेत्सि यधेत-त्तर्हि कोपादिपावकैः ॥ जाज्वल्यमानं विशति, गृहवासं कुतो भवान् ? ॥९८ ॥ तन्निशम्याप्यबुद्धं तं, सहादाय पुरो प्रजन् ॥ मुक्त्वा मार्ग सुरोऽचाली-दुत्पथेनाऽटवीं प्रति ॥ ९९ ॥ ततो दुर्लभबोधिस्त-मिति प्रोवाच साग्रहम् ॥ हित्वाऽध्वानमरण्यानी, प्रविशस्युत्पथेन किम् ? ॥ १०॥ स्वर्गी जगाद यद्येत-जानासि त्वं तदा कुतः १ ॥ विहाय मुक्ति पन्थानं, विविक्षसि भवाटवीम् ॥ १०१॥ तदाकाप्यबुद्धेन, तेन साधं सुधाशनः ॥ अनिर्वेदः श्रियां मूल-मिति ध्यायन् पुरो ययौ ॥ १०२ ॥ व्यन्तरं पूजितं सन्तं,
१ योग्यम् ॥
Page #32
--------------------------------------------------------------------------
________________
उत्सराप्ययनसूत्रम्
॥२९॥ निपतन्तमधोमुखम् ॥ अहंदत्तः कचिचैत्ये-ऽद्राक्षीदिव्यानुभावतः ॥ १०३ ॥ ततः स विस्मयामर्ष-प्रकर्षावेशस
लः ॥ अमुना वाक्यबाणेन, मुखचापमयोजयत् ॥ १०४ ॥ यथा यथाऽर्च्यते लोकै-य॑न्तरोऽसौ तथा तथा ॥ पतत्यधोमुखो नीचै-रुचैः संस्थापितोऽपि यत् ॥ १०५॥ तस्मादस्मादधन्योऽन्यो, न दृष्टः कोऽपि भूतले ॥ इत्यूपानं च तं साधु-मेवं देवोऽवदत्पुनः ॥ १०६ ॥ [ युग्मम् ] यदुचैः संयमस्थाने, स्थापितोऽपि पुनः पुनः ॥ पूज्यमानोऽपि लोकैश्च, ततोऽधः पतसि द्रुतम् ॥ १०७ ॥ तस्मात्त्वमप्यधन्योऽसि, रे दुर्बोधशिरोमणे ! ॥ तदाऽऽकयोऽतिसम्भ्रान्तो-ऽर्हहत्तः पृष्टवानिति ॥१०८॥ भूयो भूयो वदन्नेवं, कोऽसि ? त्वमिति मे वद ॥ ततः सुरो मूकरूपं, दर्शयित्वेत्युवाच तम् ॥ १०९ ॥ शृणु भ्रातः ! सुरः श्रीमा-नासीस्त्वं पूर्वजन्मनि ॥ तदा च भवता मह्य-मित्यभूत्प्रतिपादितम् ॥ ११०॥ भवत्सहोदरत्वेनो-त्पन्नं व्युत्वा त्रिविष्टपात् ॥ बोधयेजैनधर्म म प्राप्तोऽपि सुरालयम् ॥ १११ ॥ इति त्वदुक्तं च मया, तदासीत्स्वीकृतं यतः ॥ त्वां विबोधयितुं देवी-भूतोऽप्यत्राऽऽगमं ततः ॥ ११२ ॥ स्वीकृत्याऽपि ततो धर्म, मा विमुञ्च मुहुर्मुहुः ॥ निशम्येति मरुद्वाक्य-महहत्तोऽब्रवीदिदम् ॥ ११३ ॥ देवोऽहं प्राग्भवेऽभूवं, यत्तत्र प्रत्ययो नु कः? ॥ ततो देवस्तमादाय, ययौ वैताढ्यपर्वतम् ॥ ११४ ॥ कुण्डलद्वितयं तेन, प्रोक्तपूर्व स निर्जरः ॥ तन्नामाकं समाकृष्य, पुष्करिण्या अदर्शयत् ॥ ११५ ॥ तद्वीक्ष्य खाभिधानाङ्क, जातिस्मरणमाप सः॥ लब्धबोधिस्ततो भाव-संयमं प्रत्यपद्यत ॥ ११६ ॥ स्थापयित्वेति तं धर्मे, स्वस्थानं त्रिदशो ययौ ॥ अर्हहत्तोऽपि तदनु-सेहेऽरतिपरीषहम् ॥ ११७ ॥ प्राप्यबोधममरादिति यद्व-संयतोऽरतिपरीषहमेषः ॥ सोढवान् शमधनैरपरैर-प्येवमेव स सदा सहनीयः॥ ११८॥ इत्यरतिपरीषहे अर्हहत्तमुनिकथा ॥७॥ उत्पन्नसंयमारतश्च स्त्रीमिः प्रार्थ्यमानस्य तदभिलाषः स्यादिति स्त्रीपरीषहमाहमूलम्- संगो एस मणुसाणं, जाओ लोगंमि इत्थीओ।
__ जस्स एआ परिणाया, सुकडं तस्स सामण्णं ॥ १६ ॥ व्याख्या-सङ्गो लेप एष वक्ष्यमाणो मनुष्याणां मक्षिकाणामिव श्लेष्मा, तमेवाह-याः काश्चन मानुष्याद्या लोके जगति स्त्रियो युवतयः, एता हि हावभावादिभिरत्यन्तासक्तिहेतवो मनुष्याणामित्येवमुक्तं, अन्यथा गीताद्यपि सङ्गहेतुरेव, मनुष्यग्रहणं च तेषामेव मैथुनसंज्ञातिरेकात्, ततः किमित्याह- यस्य यतेरेताः स्त्रियः परिज्ञाता ज्ञपरिजया अत्रामुत्र च महानर्थहेतुतया विदिताः, प्रत्याख्यानपरिज्ञया च प्रत्याख्याताः, 'सुकडंति' सुष्ठुकृतं 'तस्सत्ति' विभक्तिव्यत्ययात्तेन श्रामण्यं चारित्रं, अयं भावः-अवद्यहेतुत्यागो हि व्रतं, रागद्वेषावेव चावद्यहेतू, न च स्त्रीभ्यः परं रागद्वेषमूलमस्तीति स्त्रीप्रत्याख्यान एव श्रामण्यं सुकृतं भवतीति सूत्रार्थः ॥ १६ ॥ अतः किं विधेयमित्याहमूलम्-एअमादाय मेहावी, पंकभूआ उ इत्थीओ ॥नो ताहि विणिहणेज्जा, चरेजत्तगवेसए ॥१७॥
व्याख्या-एतमनन्तरमुक्तं वक्ष्यमाणञ्चार्थमादाय बुद्ध्या गृहीत्वा मेधावी तमेवाह- पङ्कः कर्दमस्तद्भता एव मुक्तिपथप्रवृत्तानां विघ्नकरत्वेन मालिन्यहेतुत्वेन च तदुपमा एव, तुरवधारणे, स्त्रियो भवन्तीत्यवधार्य नो नैव तामिः स्त्रीभिः 'विणिहणिजत्ति' विनिहन्यात् संयमजीवितोपघातेन अतिपातयेदात्मानमिति शेषः । कृत्यमाहचरेद्धर्मानुष्ठान सेवेत, आत्मगवेषकः कथं मयाऽऽत्मा संसारानिस्तारणीय इत्यभिप्रायवानिति सूत्रार्थः ॥ १७ ॥ उदाहरणश्चात्र, तथाहि
उदायिभपोपजेऽभत. पाटलीपत्रपत्तने ॥ नन्दवंशे कृतानन्दो. नवमो नन्दभपतिः ॥॥ कल्पकान्वयजोडनल्प-बुद्धितल्पो विकल्पवित् ॥ तस्यासीच्छकटालाहो, मत्री जिष्णोरिवाङ्गिरा ॥२॥ तस्य लक्ष्मीवती पत्नी, विष्णोलक्ष्मीरिवाऽभवत् ॥ स्थूलभद्रश्रीयकाहौ, द्वावभूतां तयोः सुतौ ॥३॥ यक्षा यक्षदत्ता भूता, भूतदत्ता च सेनिका ॥ वेणा रेणेति संज्ञाश्च, सुताः सप्ताऽभवंस्तयोः ॥ ४॥ यक्षा दक्षाऽग्रहीत्तासु, श्रुतं सकृदपि श्रुतम् ॥ एकैकवारद्वयाऽन्या, अप्येवं जगहु तम् ॥५॥ यावद्रेणा सप्तकृत्वः, काव्याधाकर्ण्य सत्वरम् ॥ निर्ममे कण्ठपीठस्थं, खामिधानमिवोचकैः ॥६॥ रूपेणाप्रतिरूपेण, दत्तपत्रा रतेरपि ॥ लावण्यपुण्या पण्यस्त्री, तत्र कोशाभिधाऽभवत् ॥७॥ स्थूलभद्रः कलाचार्या-दधीत्य सकलाः कलाः ॥ कोशां वीक्ष्यानुरक्तस्तां, तस्थौ तस्या निकेतने ॥ ८॥ भूरिभूरिप्रदानस्तां, स खीचके कलानिधिः॥ तस्या मानसमप्यात्मा-यत्तं चक्रे गुणैर्निजैः॥९॥ अहो! श्रीस्थूलभद्रस्य, सौभाग्यं जगदुत्तमम् ॥ तन्मयीवाऽमवघेन, कोशा वारवधूरपि ॥१०॥ तया सममविज्ञाता-ऽहोरात्रपरिवर्तनः ॥
Page #33
--------------------------------------------------------------------------
________________
॥ ३० ॥
उत्तराध्ययनसूत्रम्
विलासैर्विविधैः स्थूल-भद्रो रेमे गुणाम्बुधिः ॥ ११ ॥ यदभून्निविडं प्रेम, तयोरन्योन्यरक्तयोः ॥ अपि वाचस्पतेर्वाचां तद्भवेन्नैव गोचरः ॥ १२ ॥ दृढानुरागौ तौ भिन्न- देहावप्येकमानसौ ॥ अन्योन्यं विरहं नाधि - सेहाते नखमांसवत् ॥ १३ ॥ कोशासक्त इति स्थूल-भद्रो नाऽगान्निजं गृहम् ॥ श्रीयकस्तु बभूवाङ्ग - रक्षको नन्दभूभुजः ॥ १४ ॥ इतश्च नन्दनृपतिं, नाम्ना वररुचिः कविः ॥ नन्यैरष्टोत्तरशत - काव्यैरन्वहम स्तवीत् ॥ १५ ॥ तानि श्रुत्वा नृपस्तुष्टो, मनिष व्यलोकत ॥ स तु मिध्यामतेम्तस्य, प्रशंसां नाऽकरोत्कवेः ॥ १६ ॥ ततः पृथ्वीपतिस्तस्मै, भट्टायाऽदान्न किञ्चन ॥ भट्टोऽपि श्रीसखाधीनं विवेद नृपतिं तदा ॥ १७ ॥ लोकोक्त्या सचित्रं तं च, विज्ञाय गृहिणीवशम् ॥ भेजे लक्ष्मीवत स्वार्थ सिद्धयै वररुचिर्द्विजः ॥ १८ ॥ तां तुष्टां स्तुतिभिश्चैवं ययाचे स महाकविः ॥ मत्काव्यं
गिरा राज्ञः पुरो मन्त्री प्रशंसतु ॥ १९ ॥ दाक्षिण्येनैव दक्षापि, तद्वाचं तां प्रपद्य सा ॥ उवाच मन्त्रिणे सोऽपि, तदाकर्ण्याऽब्रवीदिति ॥ २० ॥ सम्यग्दृशो न युक्तं मे, तत्काव्यानां प्रशंसनम् ॥ किन्तु त्वदाग्रहाधीनः करिष्ये तदपि प्रिये ! ॥ २१ ॥ प्रतिपद्येत्यगाद्भूप- सभां सचिवपुङ्गवः ॥ तत्रायातः स भट्टोऽपि नृपं तुष्टाव पूर्ववत् ॥ २२ ॥ सुतिप्रान्ते च भूपेना-मात्यवक्रे विलोकिते ॥ अहो ! सूक्तानि काव्यानि, प्राशंसीदिति धीसखः ॥ २३ ॥ नृपोऽथ तस्मै दीनारा - नष्टोत्तरशतं ददौ ॥ इत्थं तावद्धनं तस्मै, भूपोऽदात् प्रतिवासरम् ॥ २४ ॥ शकटालस्ततो दध्यौ, दत्त्वाऽस्मै धनमन्वहम् ॥ कोशं निष्ठापयत्येष, नृपो निष्कारणं किमु ? ॥ २५ ॥ ध्यात्वेति नन्दभूपाल - मवादीदिति धीसखः ॥ खामिन् ! किमस्मै भट्टाय, प्रत्यहं दीयते धनम् ॥ २६ ॥ राजा जगाद काव्यानि वर्णितानि त्वयाऽस्य यत् ॥ ततोऽस्मै दीयते नोचे- त्पूर्वं नाऽदामहं कथम् ? ॥ २७ ॥ अमात्यः स्माह वृत्तानि, लौकिकानि पठत्ययम् ॥ तानि प्राशंसिषमहं, ततो भूपतिरित्यवक् ॥ २८ ॥ किं पुराणानि काव्यानि पठत्येष पुरो मम १ ॥ उवाच सचिवः सन्ति, जीर्णान्येतानि निश्वितम् ॥ २९ ॥ यद्यत्र प्रत्ययो न स्या- त्तदा सप्ताऽपि मत्सुताः ॥ तदुक्तान्येव काव्यानि, पठिष्यन्ति प्रभोः पुरः ॥ ३० ॥ तन्निशम्याऽथ साश्चर्यो, नृपो जयनिकान्तरे ॥ सप्ताऽपि मन्त्रिपुत्रीस्ताः समाहूय न्यवीविशत् ॥ ३१ ॥ अथाऽऽगतो वररुचिः, काव्यैस्तावद्भिरुत्तमैः ॥ तुष्टाव क्ष्मापतिं क्षिप्रं, तानि यक्षाऽप्यधारयत् ॥ ३२ ॥ राजादेशात्सभामेत्य, तथैव कथयच सा ॥ एवं वारद्वयं श्रुत्वा, यक्षदत्ताऽपि तान्यऽवक् ॥ ३३ ॥ सर्षा अध्येवमूचुस्ता - स्तानि राज्ञोऽग्रतः क्रमात् ॥ ततो वररुचे राजा, रुष्टो दानमवारयत् ॥ ३४ ॥ गङ्गास्रोतोजले यत्रं, चक्रे वररुचिस्ततः ॥ अष्टाप्रशतदीनार - ग्रन्थिकां तत्र च न्यधात् ॥ ३५ ॥ प्रातश्च जाह्नवीं स्तुत्वा ऽङ्घ्रिणा यत्रमचीचलत् ॥ दीनारग्रन्थिरुत्पुत्य, न्यपतत्तत्करे तदा ॥ ३६ ॥ लोकस्तत्प्रत्यहं प्रेक्ष्य, विस्मितः प्रोचिवानिति ॥ अहो ! गङ्गापि दीनारा - नस्मै दत्ते स्तुता सती ॥ ३७ ॥ जनोत्त्या तन्निशम्याऽथ, मन्त्रिणे स्माह भूधवः ॥ प्रोचेऽमात्यः प्रभो ! प्रातर्द्रक्ष्यामो ऽदः स्वयं वयम् ॥ ३८ ॥ इत्युक्त्वा स्वगृहं गत्या, मन्त्री प्रेपीचरं वरम् ॥ गत्वा गङ्गां सोऽपि सायं, शरस्तम्बे तिरोदधे ॥ ३९ ॥ तदा चाष्टोत्तरशत- दीनारग्रन्थिकां स्वयम् ॥ तत्र गङ्गापयोयत्रे, छन्नं वररुचिर्न्यधात् ॥ ४० ॥ वलितश्च ततः सद्यो, जगाम निजधाम सः ॥ आदाय ग्रन्थिकां तां च, चरोऽदान्मन्त्रिणे रहः ॥ ४१ ॥ छन्नरक्षित दीनारग्रन्थिना मन्त्रिणा समम् ॥ प्रातः पौरपरीतोऽगा-द्भूजानिरथ जाह्रवीम् ॥ ४२ ॥ तत्राऽऽयातो वररुचि-र्दिदृक्षं वीक्ष्य भूपतिम् ॥ प्रोत्सर्पिदर्पः प्रारंभे, गङ्गां स्तोतुं विशेषतः ॥ ४३ ॥ स्तुतिप्रान्ते च पादाभ्यां विप्रो यत्रमचीचलत् ॥ दीनाग्रन्थिका सातु, नोत्लुत्याऽऽगात्करोदरे ॥ ४४ ॥ यदा स ग्रन्थिकां नाऽऽप, पाणिनाऽपि गवेषयन् ॥ स्मित्वाऽमात्यस्तदेत्यूचे, गङ्गा दत्तेऽद्य किं न ते १ ॥ ४५ ॥ खद्रव्यमुपलक्ष्याऽथ, गृहाणेति निगद्य सः ॥ तां ग्रन्थिकां ददौ तस्मै, तां च प्रेक्ष्य स खिन्नवान् ॥ ४६ ॥ खां प्रवर्धयितुं ख्यातिं जनं वञ्चयितुं घनम् ॥ सायमत्र धनं क्षिप्त्वा प्रातर्गृह्णात्यसौ प्रभो! ॥४७॥ इत्थं वररुचेर्दम्भे, मन्त्रिणोक्ते नृपादयः ॥ अयं महाधूर्त्त इति, तं निन्दन्तो गृहं ययुः ॥ ४८ ॥ [ युग्मम् ] तेनामात्यप्रयोगेण, प्राप्तनिन्दः स वाडवः ॥ इति व्यचिन्तयद्रोषा - द्वाडवाग्निरिव ज्वलन् ॥ ४९ ॥ हिलीतोऽस्मि मुधा लोके, पापेनाऽनेन मन्त्रिणा ॥ तद्यथाशक्त्यहमपि प्रतिकुर्वेऽस्य किञ्चन ॥ ५० ॥ ध्यात्वेति तस्याऽमात्यस्य, छिद्राणि ज्ञातुमन्वहम् ॥ वस्त्रादिदानैस्तद्दासीं, वशीचक्रे स काञ्चन ॥ ५१ ॥ मत्रिगेहस्वरूपं तं पृच्छन्तं साऽन्यदेत्यवकू ॥ अस्ति श्रीकवीवाहः, प्रारब्धोऽमात्यसद्मनि ॥ ५२ ॥ तत्र भूमिभुजो भोक्तुं, सतन्त्रस्यागमिष्यतः ॥ निष्पाद्यते प्रदानाय, विविधायुधधोरणी ॥ ५३ ॥ छलान्वेषी तदाऽऽसाद्य, छलं वररुचिर्द्विजः ॥ अपाठयच्छिशूनेवं, मोदकादिवशीकृतान् ॥ ५४ ॥ " यत्कर्त्ता शकटालोऽयं, तन्न जानाति पार्थिवः ॥ हत्वा नन्दं तस्य राज्ये, श्रीयकं स्थापयिष्यति ॥५५॥” प्रति
Page #34
--------------------------------------------------------------------------
________________
उत्तराप्पयनसूत्रम् खान पठ्यमानं, बालकैस्तन्निशम्य च ॥ तत्स्वरूपं नृपो ज्ञातुं, प्रैषीन्मत्रिगृहे चरम् ॥ ५६ ॥ सोप्यागत्य यथादृष्टं, शननिष्पादनादिकम् ॥राज्ञे व्यज्ञपयद्राजा-ऽप्यकुप्यन्मंत्रिणे ततः॥ ५७ ॥ अथ सेवार्थमायातो-ऽनमन्मंत्री यतो यतः॥ कोपात्पराअखस्तस्या-ऽभवद्भपस्ततस्ततः ॥ ५८ ॥ ततोऽतिकुपितं पृथ्वी-पतिं विज्ञाय धीसखः ॥ व्याधुव्य गेहमागत्य, श्रीयकं प्रोचिवानिति ॥ ५९ ॥ प्रणते मयि मक्तेऽपि, यत्तिष्ठति परामुखः ॥ तन्मन्येऽस्मद्धिपा केना-ऽप्यचासौ द्वेषितो नृपः ॥ ६९ ॥ द्विष्टश्च भूधवो भूरि, वैगुण्यं नः करिष्यति ॥ नृपदुर्जनसणा-मात्मीयो हि न कश्चन ॥ ६१ ॥ तद्यावदयमस्माकं, न करोति कुलक्षयम् ॥ तद्रक्षायै तावदेतं, वत्सादेशं कुरुष्व मे ॥६॥ खड्न मौलिं छिन्धास्त्वं, भूपतिं नमतो मम ॥ श्रूयाश्चेति प्रभुद्वेषी, पिताऽपि न मतो मम ॥ ६३ ॥ आसन्नमृत्यौ वृद्धत्वा-न्मयि चैवं मृते सति ॥ मवंशवेश्मस्तम्भस्त्वं, भवितासि चिरं ततः॥ ६४ ॥ तच्छ्रुत्वा श्रीयकः माह, रुदनिति सगद्गदम् ॥ तातेदं गर्हितं कर्म, अपचोऽपि किमाचरेत् ? ॥ ६५ ॥ त्वां निहत्य भविष्यामि, नैवाहं कुलपांसनः ॥ तन्मामेव कुलं त्रातुं, मारयोर्वीपतेः पुरः ॥ ६६ ॥ ततो मत्री जगौ वत्स !, मृतेऽपि त्वयि पार्थिवः॥ कोपहेतौ मयि सति, क्षपयत्येव नः कुलम् ॥ ६७ ॥ तद्विमर्शममुं मुक्त्वा, वत्स ! खीकुरु मद्वचः॥ त्यजेदेकं कुलस्वार्थे, श्रतिमेनां विचारय ॥ ६८॥ नृपप्रणामावसरे, विषं तालपुटं मुखे ॥ क्षिप्त्वा खयं विपत्स्येऽहं, तातहत्या ततो न ते ॥ ६९ ॥ तदेतत्प्रतिपय त्वं, मलिनीकुरु विद्विषम् ॥ सुबुद्धेऽस्मत्कुलं चास्मा-दुद्धर व्यसनोदधेः॥ ७० ॥ तच्छुत्वा श्रीयको दध्यौ, किं करोमिक याम्यहम् ॥ वच्मि ? चेदं पुरः कस्य, द्विधाप्यापतितं मम ॥ ७१॥ इतस्तातवपुषोतः, इतधाज्ञाव्यतिक्रमः॥ आपन्नस्तदयं न्यायः, इता व्याघ्र इतस्तटा ॥७२ ॥ध्यायन्नव कथमा पाणी प्रपद्य ताम् ॥ पुरतो नृपतेः पार्थे, जगाम श्रीयको द्रुतम् ॥ ७३ ॥ पृष्ठतः शकटालोऽगा-नृपश्चाभूत्पराङ्मुखः॥ उपविश्य ततो मत्री, किश्चिदूचे यथोचितम् ॥७४॥ तथाप्यजल्पति मापे, क्षिप्त्वाऽमात्यो मुखे विषम् ॥ नृपं ननाम तन्मौलिं, श्रीयकोऽप्यऽसिनाऽच्छिनत् ॥ ७५ ॥ ततो हाहारवो लोकै-धके भूपोऽपि सम्भ्रमात् ॥ तमित्यूचे त्वया वत्स !, दुष्कर किमिदं कृतम् ? ॥ ७६ ॥ उवाच श्रीयकः खामिन् !, यदस्मिन् प्रणतेऽपि वः ॥ नासीत्प्रसत्तिस्तत् ज्ञातो, मयाऽयं द्रोहकृत् प्रभोः ॥ ७७ ॥ खामिद्रोही च निग्रास, इत्ययं निहतः पिता॥ येन प्रभोरतुष्टिः स्या-त्तातेनाऽपि हि तेन किम् ? ॥७८ ॥ तच्छुत्वा ब्यमृशद्भपो, यदीक्सेवकानपि ॥ जनोऽन्यथाऽऽख्यत्सा नूनं, माया वररुचेः कवेः ! ॥ ७९ ॥ यद्वा ममैव दोषोऽयं, यत्तदा न व्यचारयम् ॥ अविमृश्यकरो यस्मा-दन्धादपि विशिष्यते । ॥८॥ध्यात्वेत्याचासयद्भूपः, श्रीयकं प्रियभाषितैः ॥ प्रेम्णा खयं वितेने च, शकटालोर्द्धदेहिकम् ॥ ८१॥ ऊचे च श्रीयकं मत्रि- मुद्रेयं गृह्यतामिति ॥ प्रणम्य श्रीयकोऽप्येव- मथ व्यज्ञपयनृपम् ॥ ८२ ॥ अस्ति श्रीस्थूलभद्राहः, कोशागेहे ममाग्रजः ॥ तिष्ठतस्तत्र तस्याध, जज्ञे द्वादशवत्सरी ॥ ८३ ॥ तस्यासी दीयता मुद्रा, श्रुत्वेत्याहूय तं नृपः॥ जगाद मत्रिमुद्रेय-मस्माकं गृह्यतामिति ॥ ८४ ॥ विचार्येदं करिष्यामी-त्युक्त तेन नृपोऽवदत् ॥ यद्विचार्य तदद्यैव, विचारय महाशय ! ॥ ८५ ॥ अशोकवनिकां गत्वा, सोऽप्येवं व्यमृशत्ततः ॥ नियोगिनां राजकार्य-व्यग्राणांक सुख मवेत् १ ॥ ८६ ॥ नियोगी दुःस्थवत्काले-ऽप्यभुते नहि भोजनम् ॥ अधमर्ण इव क्वापि, नेष्टे निद्रातुमप्यसौ !॥८७॥ राज्यचिन्ताकुलः खीथ, स स्मर्तुमपि न प्रभुः ॥काऽसौ क्षमोज्नुभवितुं, गीतनाट्यादिकं पुनः ? ॥ ८८ ॥ सत्यप्येवं खामिभक्तः, खामिकृत्यं विधीयते ॥ नोपद्रवेयुः पिशुना-चेनिष्कारणवैरिणः ॥ ८९ ॥ पिशुनोपद्रवोऽप्युच्चै- न दुःखाकुरुते तदा ॥ यदि राज्ञां मनो न स्यात् , पताकाञ्चलचञ्चलम् ॥ ९० ॥ नृपेषु चलचित्तत्व- सन्देहस्त्वमुनैव हि ॥ राज्ञाऽपास्तोऽनुरक्तेऽपि, मत्ताते द्वेषमीयुषा ॥ ९१ ॥ तदेवमैहिक सौख्यं, तस्य न स्यात्परत्र तु ॥ दुष्कर्म द्रविणक्रीता, दौकते नरकव्यथा ॥९२॥ तदैहिकामुष्मिकार्थ-बाधके खामिकर्मणि ॥ यत्यते चेत्तदा किं न, यत्सते खहिते प्रते ॥९३॥ ध्यात्वेति स्थिरवैराग्यः, स्थूलभद्रो विशुद्धधीः ॥ वेणीमुदखनतैल-कस्तूरीपङ्कपङ्किलाम् ॥९४॥ कृत्वा धर्मध्वजं रन-कम्बलस्य दशागणैः ॥ सभां गत्वाऽभ्यधाप-मालोचितमिदं मया ॥९५ ॥ इत्युक्त्वा धर्मलामं च, दत्वा स प्रस्थितो मुनिः॥निर्मोहो निरगाद्राज-गेहादर्क इवाम्बुदात् ॥९६॥ मायां विधाय गन्ताऽयं, वेश्यावश्मनि किं पुनः १॥ इति ध्यायन् गवाक्षेण, मापस्तं यान्तमैक्षत ॥ ९७॥ कुथ्यत्कुणपदुर्गन्ध-दुर्गमेऽप्याऽऽस्पदे स तु ॥ गच्छन्नाच्छादयद् घाणं, नाऽपि वक्रममोटयत् ॥९८ ॥ तथा प्रजन्तं तं दृष्ट्वा, दध्यावेवं स भूधवः ॥वीत मोहो महात्मायं, सुधा घ्यातं मयाऽन्यथा ॥९९।। स्थूलभद्रोऽपि सम्भूत-विजयखामिसन्निधौ ॥ गत्वा नत्वा च तान्
Page #35
--------------------------------------------------------------------------
________________
॥३२॥
उत्तराप्ययनसूत्रम् दीक्षा-माददे विधिपूर्वकम् ॥१०॥श्रीयकाय ददौ मन्त्री-मुद्रां नन्दनृपस्ततः ॥ सोऽपि चक्रे राज्यचिन्तां, धीनिधिविनयी नयी ॥१०१॥ भट्टो वररुचिः सोऽपि, सिपेवे भूपमन्वहम् ॥ कोशा खसारं भेजे चो-पकोशां तद्वशंवदः ॥१०२॥ स्थूलभद्रे दृढप्रीतिः, कोशात्वन्यमियेष न ॥ स्थूलभद्रगुणान् किन्तु, सा सस्मार दियानिशम् ॥ १०३ ॥ भ्रातुः प्रियेति तद्गुहे, प्रत्यहं श्रीयको ययौ । तं च वीक्ष्योद्भवद्भूरि-दुःखपूरा रुरोद सा ॥१०४॥ श्रीयकस्तां तदेत्याख्य-द्रहि भद्रे ! करोमि किम् ? ॥ असौ पापो वररुचि-मम तातमघातयत् ॥ १०५ ॥ श्रीस्थूलभद्रविरहं, चायमेवातनोत्तव ॥ अरुन्तुदविषादिग्ध-शल्यशल्यसहोदरम् ॥ १०६ ॥ तव खसारं तद्याव-दुपकोशां भजत्ययम् ॥ वैरनितिनोपायं, तावत्किञ्चिद्विचारय ॥१०७॥ यदि चायं पिबेन्मधं, वैरशुद्धिस्तदा भवेत् ॥ तदादिश्योपकोशां त्वं, कारयाऽमुं सुरापिबम् ॥ १०८ ॥ एवं देवरवाक्पं सा, खीचकार पणागना ॥ ऊचे च भगिनी मद्य-रुचिं वररुचिं कुरु ॥१०९॥ ततस्तं मद्यपं चक्रे, साप्युपायेन केनचित् ॥ नास्ति किञ्चनाकार्य, स्त्रीवशानां विदामपि ॥११० ॥ खैर पररुचिर्भद्दो, मद्यमद्यास्ति पायितः॥ उपकोशेति कोशाये, प्रभातेऽज्ञापयत्ततः ॥ १११॥ कोशाऽपि तं तवृत्तान्त, श्रीयकाय न्यवेदयत् ॥ तच्छुत्वा श्रीयकोप्युञ्चै-स्तुष्टोऽगात् भूपपर्षदि॥ ११२॥शकटालगुणान् स्मारं, स्मारं नन्दनृपोडन्यदा ॥ इत्यूचे श्रीयकामात्य-मास्थावस्थः सगद्गदम् ॥१०३॥ शकटालो महामत्री, ममाऽभूद्भरिधीनिधिः ॥ इदं तेन विना स्थानं, शून्यवत्प्रतिभाति मे !॥११४ ॥ उवाच श्रीयकः खामि-निह किं कुर्महे ? वयम् ॥ सुरापायी वररुचिः पापं सर्वमिदं व्यधात ॥११५॥ किमेष मद्यं पिबती-त्यपृच्छत्तं ततो नृपः ॥ इदं वो दर्शयिष्यामी-त्युवाच श्रीयकोऽपि हि ॥११६ ॥ द्वितीये चाहि सभ्यानां, राज्ञश्च श्रीयकः सुधीः॥ एफैकमार्पयत्पन, शिक्षितेनाऽनुजीविना ॥११७॥ उग्रप्रत्यग्रमदन-फलनिःस्यन्दभावितम् ॥ पापस्यादापयत्पाथो-रुहं वररुचेः पुनः ॥ ११८ ॥ नृपाद्यास्तानि पमानि, घायं प्रायमवर्णयन् ॥ ततो वररुचिःखीय-मप्यजिघ्रत् पयोरुहम् ॥ ११९ ॥ सुरां स चन्द्रहासाख्या, निशापीतां ततोवमत् ॥ तद्वीक्ष्य भर्सितः सभ्यैः, सभाया निर्जगाम च ॥१२० ॥ स खनिन्दापनोदाय, प्रायश्चित्तचिकीस्ततः ॥ इत्यपृच्छत् द्विजान् किं हि, मद्यपानाघघातकम् ? ॥१२१॥ तापितत्रपुणः पानं, मदिरापानपापहृत् ॥ तैरित्युक्ते सोऽपि सद्य- स्तन्निपीय व्यपद्यत ॥ १२२ ॥
इतश्च स्थूलभद्रोऽपि, सम्भूतविजयप्रभून् ॥ सेवमानः श्रुताम्भोधेः, पारं प्राप क्रमात्सुधीः ॥१२३ ॥ सम्भूतविजयाचार्यान् , प्रणम्य मुनयस्त्रयः ॥ वर्षाकालेऽन्यदाऽऽयाते, चक्रुरेवमभिग्रहान् ॥ १२४॥ स्थित्वा सिंहगुहाद्वारे, चतुर्मासीमुपोषितः॥ कायोत्सर्ग करिष्यामी-त्याद्यश्चक्रे प्रतिश्रवम् ॥ १२५ ॥ ग्विषाशीर्विषबिल-द्वारे स्थास्याम्युपोषितः॥ चतर्मासी कृतोत्सर्गो, द्वितीयोऽभ्यग्रहीदिति ॥१२६ ॥ स्थास्यामि कृपफलके, कृत्वोत्सर्गमुपोषितः ॥ चतुर्मासीमहमिति, प्रतिपेदे तृतीयकः ॥ १२७ ॥ ज्ञात्वा तान् संयतान् योग्या- ननुमेने गुरुयंदा ॥ स्थूलमद्रस्तदोत्थाय, गुरूनेवं न्यजिज्ञपत ॥ १२८ ॥ कुर्वन् षड्रसमाहार-मकुर्वन् प्रबलं तपः ॥ स्थास्याम्यहं चतुर्मासी, कोशावेश्या निकेतने ॥ १२९॥ सूरिस्तमुपयोगेन, योग्यं ज्ञात्वाऽन्वमन्यत ॥ सर्वेऽप्यऽङ्गीकृतस्थाना-
न्य मन्मुनयस्ततः ॥ १३० ॥ शान्तान् जितेन्द्रियान् घोर-तपोनिष्ठानिरीक्ष्य तान् ॥ शान्ति प्रापुस्त्रयोऽप्येते, सिंहसारपट्टिकाः ॥ १३१ ॥ अथ श्रीस्थूलभद्रोऽपि, कोशासदनमासदत् ॥ कोशाऽपि प्रमदोत्सर्पिोमहर्षा तमभ्यगात् ॥ १३२ ॥ अयं परीषहोविनो, भन्मः संयमवीवधात् ॥ आगानूनं तदद्याऽपि, दैवं जागर्ति मामकम् ॥ १३३ ॥ चिन्तयन्तीति साऽवोच-द्वाचा पीयूषकुल्यया ॥ खागतं भवतः खामिन् । कामधिकारिरूप हे!॥ १३४ ॥ अद्य चिन्तामणि लेब्धः, फलितोऽद्य सुरद्रुमः ॥ अद्य कामगवी प्रासा, नाथ ! त्वयि समागते ॥ १३५ ॥ अद्यान्तरायापगमात्, पुण्यं प्रादुरभून्मम ॥ दिष्ट्या पीयूषवृष्ट्यामं, यत्प्राप्तं तव दर्शनम् ॥ १३६ ॥ अथ प्रसद्य सद्यो मां, समादिश करोमि किम् ? ॥ सर्वमेतत्तवैवास्ति, वित्तं चित्तं वपुर्यहम् ॥ १३७ ॥ ततः श्रीस्थूलभद्रर्षि-मंगवानेवमब्रवीत् ॥ चित्रशालामिमां देहि, स्थातुं मासचतुष्टयम् ॥ १३८ ॥ गृह्यतामिति साऽप्युक्त्वा, सजयित्वा च तां ददौ ॥ भगवान् स्थूलभद्रोऽपि, तस्थौ तत्र समाहितः ॥ १३९ ॥ कोशादतं षड्रसाढ्य-माहारमुपभुज्य च ॥प्रणिधानं दधी साधुः साधुधर्माजषट्पदः ॥ १४० ॥ रूपलावण्यकोशोऽथ, कोशा कौशलशेवधिः॥ शृङ्गारागारशृङ्गार-धराऽनान्मुनिसनिधौ ॥ १४१ ॥ कटाक्षैर्लक्षयन्ती तं, मुनि स्मरशरोपमैः ॥ हावैर्मनोगतं भाव-मुद्वमंती मनोहरैः ॥ १४२ ॥ उत्तरीययथास्थान-स्थापनव्याजतो मुहुः ॥ न्यअयन्ती स्तनौ स्तब्धौ, खसौन्दर्यमदादिव ॥ १४३ ॥ सल्लावण्यसुधा
Page #36
--------------------------------------------------------------------------
________________
उचराप्पयनसूत्रम् पीन-त्रिवलीवल्लिमालम् ॥ दर्शयन्ती मध्यदेश-मगमोटनपाटवात् ॥१४४ ॥ रोमराजीवलयितां, गम्भीरां नामिकृषिकाम् ॥ प्रकाशयन्ती सुन्नीवी-बन्धोच्छ्रासनकैतवात् ॥ १४५ ॥ दग्धपूर्व महेशेनो-जीवयन्ती मनोभवम् ॥ पञ्चमजनिगीतन, पीयूषद्रवबन्धुना ॥ १४६ ॥ वृता सखीगणैर्वेणु-वीणाघातोद्यवादकैः ॥ सा साधोः पुरतश्चक्रे, नाव्यं विश्चैकमोहनम् ॥ १४७ ॥ [ षड्डिः कुलकम् ] तद्वीक्ष्याऽपि स्थूलभद्रो, धर्मध्यानं मुमोच न ॥ ततः कोशा पुरस्तस्यो-पविश्येति गिरं जगौ ॥ १४८ ॥ खामिंस्तव वियोगेन, तीब्रदुःखौघदायिना ॥ अभून्मे दिनमेकैकं, दिव्यसंवत्सरोपमम् ॥ १४९ ॥ सोदरं बडवावहे-मन्ये त्वद्विरहं विभो ! ॥ यदयं नेत्रनीरोघं, पायं पायमवर्धत ॥ १५०॥ तन्मां निर्वापय खांग-परिष्वंगसुधारसैः ॥ त्वद्विश्लेषज्वलज्ज्वाला-जिह्वज्वालाकरालिताम् ॥ १५१ ॥ सम्भोगकलहोत्पन्न-मपि मद्विरहं भवान् ॥ नासहिष्ट पुरा खार्मि-स्तत्प्रेम क गतं ? तव ॥ १५२ ॥ विचित्राश्लेषरुचिरा, यास्त्वया कामकेलयः ॥ अनुभूता मया साकं, ताः किं ते विस्मृताः १ प्रभो! ॥ १५३ ॥ विभो ! विधेहि करुणां, निजे हदि निधेहि माम् ॥ पिधेहि दुःखवदनं, देहि प्रतिवचो मम ॥ १५४ ॥ इति श्रुत्वाऽपि स मुनि-ने चुक्षोम मनागपि ॥ बह्वीमिरतिषास्यामिः, सुमेरुः किमु कम्पते ॥ १५५ ॥ इत्थं तत्क्षोभनोपाया-स्तया नियं कृता मपि ॥ अभवन् विफलास्तत्र, कुलिशे परशस्त्रवत् ॥ १५६ ॥ एवं तस्येन्द्रियजय-प्रकर्ष वीक्ष्य विस्मिता ॥ त्यक्तसम्भोगकामा सा, तं प्रणम्यैवमत्रवीत् ॥ १५७ ॥ यदज्ञानात्त्वया साकं, प्राग्वद्न्तुमना अहम् ॥ अकार्ष क्षोभनोपायान् , तदागस्त्वं सहख मे ॥ १५८ ॥ स्थूलभद्रस्ततस्तस्यै, श्राद्धधर्ममभाषत ॥ प्रबुद्धा साऽपि तं धर्म, खीकृत्याभ्यग्रहीदिति ॥ १५९ ॥ विश्राणयति मां यस्मै, तुष्टो नन्दमहीपतिः ॥ तं विहायाऽपरे माः, सर्वेऽपि मम बान्धपाः ॥ १६० ॥ अथ प्रान्ते चतुर्माखा-स्तीर्णखखप्रतिश्रवाः ॥ ते प्रयो मुनयो जग्मुः, क्रमात्वगुरुसन्निधौ ॥ १६१॥ तत्राऽऽयान्तं सिंहगुहा-महर्षि किञ्चिदुत्थितः ॥ गुरुर्जगी खागतं ते, वत्स ! दुष्करकारक! ॥ १६२ ॥ अन्यावप्येवमेव द्वौ, प्रोचे सूरिः समागतौ ॥ स्थूलभद्रोऽप्यऽथाऽऽयासी-संतीर्णाभिग्रहार्णवः ॥१६३ ॥ तञ्चाऽऽयान्तं समुत्थाय, स्माह सूरिः ससम्भ्रमम् ॥ दुष्करदुष्करकारिन् !, खागतं ते तपोनिधे ! ॥ १६४ ॥ सामर्षास्तन्निशम्येति, दध्युस्ते यतयायः ॥ गुरषो मत्रिपुत्रत्वा-देवमामयन्त्यमुम् ! ॥ १६५ ॥ नित्यं षड्रसमाहारं, भुक्त्वा तत्र स्थितोऽ प्यऽसौ ॥ गुरुभिः कथ्यते साधुः, कृतदुष्करदुष्करः! ॥ १६६ ॥ वयमप्यैषदब्दे त-लास्यामोऽमुमभिग्रहम् । ध्यायन्त इति ते मासान् , कष्टादष्टाऽत्यवाहयन् ! ॥१६७॥ वर्षाकालेऽथ सम्प्रासे, मानी सिंहगुहामुनिः ॥ सम्भूतविजयाचार्यान् , प्रणम्येति व्यजिज्ञपत् ॥ १६८ ॥ सर्वदा षड्रसाहार-भोजी कोशानिकेतने ॥ स्थास्याम्यहं चतुर्मासी, स्थूलभद्र इव प्रभो ! ॥१६९॥ अयं हि स्थूलभद्रस्य, स्पर्द्धयाऽजीकरोत्यदः । विमृश्यत्युपयोगं च, दत्त्वैवं सूरिरब्रवीत् ॥ १७० ॥ वत्साभिग्रहमेनं मा-कार्दुष्करदुष्करम् ॥ क्षमो हि स्थूलभद्रोऽमुं, निर्वोढुं नाऽपरः पुनः ! ॥ १७१ ॥ अपि खयम्भूरमण-स्तरीतुं शक्यते सुखम् ॥ अयं त्वभिग्रहो धर्तु, दुष्करेभ्योऽपि दुष्करः ! ॥ १७२ ॥ दुष्करोऽप्यस्ति नायं मे, क नु दुष्करदुष्करः १ ॥ करिष्याम्येव तदमु-मित्यूचे स पुनर्गुरून् ॥ १७३ ॥ अयोचे सूरिरेतस्मादभिग्रहकदाग्रहात् ॥ वत्स ! ते भाविनी लाम-मिच्छतो मूलविच्युतिः ! ॥ १७४ ॥ एनामपि गुरोर्वाचं, मुमुक्षुरवमत्य सः॥ वीरंमन्यो ययी कोशा-सदनं मदनाश्रयम् । ॥१७५ ॥ स्पधया स्थूलभद्रस्य, नूनमागा शाऽपि तं विलोक्येति, दयौ दक्षा नमच तम् ॥ १७६ ॥ स्थित्यर्थ प्रार्थयामास, स साधुचित्रशालिकाम् ॥ कोशापि तां ददौ सोऽपि, सोत्सेकस्ता प्रविष्टवान् ॥ १७७ ॥ बुभुजे च तया दत्त-माहारं षड्रसाश्चितम् ॥ अथ कोशाऽपि तत्रागा-न्मध्याहे तं परीक्षितुम् ॥ १७८ ॥ मृगाक्षीं तां च स प्रेक्ष्य, क्षणाक्षोभमुपागतः ॥ मदनावेशविवशः, संवेशनमयाचत ॥ १७९ ॥ ततः कोशा तमित्यूचे, खामिन् ! पण्याजना वयम् ! ॥ खीकुर्मः शक्रमपि नो, धनदानं बिना कृतम् ! ॥ १८० ॥ मुनिः माह प्रसथ त्वं, मां निर्वापय सङ्गमात् ॥ वह्नौ शैत्यमिवाऽस्मासु, द्रविणं तु सुदु-. लेमम् ! ॥ १८१॥ त्वदाज्ञाविवशथाहं, धनमप्यानये द्रुतम् ॥ निवेदयसि चेन्मलं, तत्प्राप्तिस्थानमुत्तमम् ॥१८२॥ ततो बोधयितुं सा तं, प्रोचे नेपालभूपतिः ॥ नन्यसाघोर्लक्षमूल्यं, प्रदत्ते रखकम्बलम् ॥ १८३ ॥ ततस्त्वं तत्र गत्वाऽऽशु, तं समानय मत्कृते ॥ श्रुत्वेति सोऽप्यऽकालेऽपि, नेपालं प्रति चेलिवान् ॥ १८४ ॥ तत्र गत्वा धराधीशा-द्रनकम्बलमाप्य च ॥ ववले स मुनिः सयो, वेश्यां ध्यायन्मनोन्तरे ॥ १८५ ॥ तत्र मार्ग स्थितानां च, दस्यूनां शकुनस्तदा ॥ आयाति लक्ष्यमित्यूचे, तदज्ञासीच दस्युराट् ॥ १८६ ॥ किमायातीत्यपृच्छच, वृक्षारूढं
Page #37
--------------------------------------------------------------------------
________________
॥ ३४॥
उचराध्ययनसूत्रम् चरं ततः ॥ सोऽप्याख्यद्भिक्षुमेवैकं, वीक्षे कमपि नाऽपरम् ॥ १८७ ॥ अथ तत्रागतं साधु, धृत्वा चौरा व्यलोकयन् ॥ अपश्यंतश्च किमपि, द्रव्यं ते मुमुचुर्मुनिम् ॥ १८८ ॥ शकुनः पुनरित्याख्य-द्याति लक्षमिदं पुरः ॥ ततो विधृत्य तं साधु-मभ्यधादिति चौरराट् ॥ १८९ ॥ वयं तवाभयं दद्मः, तथ्यं धद किमस्ति ? ते ॥ ततो यति गौ यूर्य, सत्यं शृणुत दस्यवः ! ॥ १९० ॥ अस्ति क्षिप्तो वंशमध्ये, वेश्यार्थ रनकम्बलः ॥ मत्पार्थ इति तेनोक्ते-ऽमुचत्तं चौरराट् मुनिम् ॥ १९१ ॥ अथागत्य स कोशायै, रत्नकम्बलमार्पयत् ॥ गृहनिर्धमने साऽपि, तं निचिक्षेप पङ्किले ॥ १९२ ॥ विषण्णो वीक्ष्य तत्साधु-रित्यूचे सुन्दरि ! त्वया ॥ महामूल्योऽप्यसौ पङ्के, किं क्षिप्तो रत्नकम्बलः १ ॥१९३॥ कोशा शशंस यद्येत-जानासि त्वं तदा कथम् ॥ आत्मानं गुणरत्नाढ्यं, क्षिपसि ? श्वभ्रकर्दमे ॥ १९४ ॥ किञ्च रनत्रयमिदं, भुवनत्रयदुर्लभम् ॥ मदङ्गे खालजम्बाल- कल्पे क्षिपसि किं मुधा ? ॥ १९५॥ तच्छुत्वोत्पन्नवैराग्यः, कोशामिति जगौ यतिः॥ संसाराब्धौ पतत्साधु, रक्षितोऽहं त्वयाऽनघे! ॥१९६ ॥ अतिचारोत्थदुष्कर्म-मलं क्षालयितुं निजम् ॥ अथ ज्ञानाम्बुसम्पूर्ण, श्रयिष्येऽहं गुरुहदम् ॥ १९७ ॥ कोशाऽब्रवीद्रह्मचर्य-स्थितयाऽपि मया मुने! ॥ यदेवं खेदितोऽसि त्वं, तन्मिथ्या दुष्कृतं मम! ॥ १९८ ॥आशातना मया युष्म-प्रतिबोधाय या कृता ॥सा सोढव्या गुरोराज्ञा, वोढव्या च खमौलिना ! ॥९९ ॥ इच्छाम्येतदिति प्रोच्य, सोऽप्यागाद्गुरुसन्निधौ ॥ तान् प्रणम्य प्रकुर्वाणः, खनिन्दामिति चाब्रवीत् ॥ २००॥ अहं हि निर्गुणोऽपि श्री-स्थूलभद्र इवाचरन् ॥ प्रापं विडम्बना काक, इव चक्राङ्गवत्तरन् ! ॥ २०१॥काऽहं ? सत्वोज्झितः!क? श्री- स्थूलभद्रश्च धीरधीः ! ॥ व सर्षपः १ क हेमाद्रिः १, क खद्योतः क्व चांशुमान् ? ॥२०२॥ इत्युदीयोलोचनां च, गृहीत्वा स विशुद्धधीः ॥सुदुस्तपं तपस्तपे, कर्मेन्धनहुताशनम् ॥ २०३ ॥ यथा च रथिकं पुण्य-कोशः कोशा व्यबोधयत् ॥ तथा कथानकं ज्ञेयं, श्रीआवश्यकवृत्तितः ॥ २०४ ॥ स्त्रीपरीषह इति श्रमणोधैः, स्थूलभद्रमुनिवत्सहनीयः ॥ मानसं हरिगुहामुनिवन्नः त्वात्मनः शशिमुखीषु निधेयम् ॥ २०५ ॥ इति स्त्रीपरीषहे स्थूलभद्रर्षिकथा ॥ ८॥
स्त्रीपरीषहश्चैकत्र वसतस्तादृशवशाजनसंसर्गवशान्मन्दसत्वस्य स्यादिति नैकत्र स्थाने स्थेयं, किन्तु ग्रामानुग्रामविहाररूपा चर्या कार्येति तत्परीषहमाहमूलम्-एग एव चरे लाढे, अभिभूअ परीसहे । गामे वा नगरे वावि, निगमे वा रायहाणिए ॥१८॥
व्याख्या-एक एव रागादिरहित एव चरेत् , अप्रतिबद्धविहारेण विहरेत् , लाढयति प्रासकैषणीयाहारेण यापयति आत्मानमिति लाढः, अभिभूय निर्जित्य परीषहान् क्षुधादीन् , व चरेदित्याह-ग्रामे वा, नगरे वा, 'अपिः' पूरणे, निगमे वा वणिगनिवासे, राजधान्यां वा राज्ञो निवासपुर्या, मडम्बाद्युपलक्षणञ्चैतदिति सूत्रार्थः ॥ १८ ॥
पुनःप्रस्तुतमेवाहमूलम्-असमाणो चरे भिक्खू, नेअकुजा परिग्गरं । असंसत्तो गिहत्थेहिं, अणिकेओ परिवए ॥१९॥ ___ व्याख्या-असमानोऽसदृशो गृहस्थैः सहाश्रयमूर्छारहितत्वेन, अन्यतीर्थिकैश्च सहानियतविहारादिना चरेद्विहरेद्भिक्षुर्मुनिः,कथमेतत्स्यादित्याह-नैव कुर्यात्परिग्रहं, ग्रामादिषु ममत्वरूपं, ममत्वाभावश्च कथं स्यादित्याह-असंसक्तोऽसंबद्धो गृहस्थैहिभिः, अनिकेतो गृहरहितः परिव्रजेत् सर्वतो विहरेत् , गृहस्थसंसर्गादेरेव ग्रामादौ ममत्वं स्वादिति भाव इति सूत्रार्थः ॥ १९॥ आख्यानश्चात्र, तथाहि__ अभवन् भुवनाभोग-भासनाम्भोजपाणयः ॥ सूरयः सङ्गमाहाना, जिनाज्ञापालनोद्यताः॥१॥ उत्सर्गश्चापवादञ्च, विदन्तस्ते यथास्थितम् ॥ क्षीणजबाबलास्तस्थुः, पुरे कोलकिराभिधे ॥ २॥ एकदा तत्र दुर्भिक्षे, साते गच्छसंयुतम् ॥ सिंहाचार्य खशिष्यं ते, दूरदेशे व्यहारयन् ॥ ३॥ खयं तु तत्रैव पुरे, नव भागान् प्रकल्प्य ते ॥ विजहुमासकल्पादि-विधिना विधिवेदिनः ॥ ४॥ क्षीणजवाबलत्वात्ते, तत्रस्था अपि न व्यधुः ॥ प्रतिबन्धं पुरश्राद्ध-कुलशय्यासनादिषु ॥५॥ प्रकृष्टांस्तगुणान् वीक्ष्य, पुराधिष्ठायिका सुरी ॥ तेषु भक्तिं दधौ प्राज्यां, भेजे तांश्च दिवानिशम् ॥ ६ ॥ वर्षान्तरे च तत्रागात् , प्रहितः सिंहमूरिणा ॥ सङ्गमाचार्यशुद्धयर्थ, तच्छिष्यो दत्तसंज्ञकः ॥७॥ यत्र स्थितैस्तैराचार्य-च्छः प्रस्थापितोऽभवत् ॥ ते तत्रैवालयेऽभूवं-स्तदायाताः पुनः क्रमात् ॥ ८॥ तांश्च तत्र स्थितान् दृष्ट्वा, दुर्विदग्धशिरोमणिः ॥ उत्सगैंकरुचिर्दत्त-साधुरेवं व्यचिन्तयत् ॥ ९॥ तिष्ठन्तोऽत्रैव दृश्यन्ते, यदी सूरयस्ततः ॥ मन्ये न भावतोप्येते, मासकल्पादि कुर्वते ! ॥ १० ॥ तदमीभिः सहैकत्र, ममोधुक्तविहारिणः ॥
Page #38
--------------------------------------------------------------------------
________________
उत्तराण्ययनसूत्रम्
॥३५॥ स्थातुं न युक्तपित्यस्था-त्पार्श्वस्थे स कुटीरके ॥ ११ ॥ पश्चाद्गत्वा सुरिपार्थे, सोऽनमत्तान्निरादरः ॥ साधुसौख्यविहारादि-वार्ता तैरप्यपृच्छयत ॥ १२ ॥ दत्तोऽपि सकलं सूरि-पृष्टं प्रोचे यथातथम् ॥ भिक्षाकाले च मिक्षार्थ, जगाम सह सूरिभिः ॥ १३ ॥ दत्तसाधुं सहादाय, सङ्गमस्थविरा अपि ॥ निस्संगाः पर्यटन्तिस्म, प्रोचनीचकुलेषु ते ॥ १४ ॥ कालदौःस्थ्यादटन्तोपि, नापुस्ते भक्ष्यमुत्तमम् ॥ लेभिरे प्रान्तमैक्ष्यं तु, स्वल्प खल्पं क्वचित् क्वचित् ॥१५॥ ततो दत्तमुनिर्भेक्ष्यं, तथाविधमनामुवन् ॥ कोपाविष्टो बभूषान्त-दुष्टश्चैवमचिन्तयत् ॥ १६ ॥ भ्रमयत्येष वृद्धो मां, प्रतिवेश्म निरर्थकम् ॥ सश्रद्धश्राद्धगेहानि, न दर्शयति मे पुनः ! ॥ १७ ॥ सूरयोपि तदाकूतं. ज्ञात्वा कोपेङ्गितादिभिः ॥ तत्तुष्टिकारिभिक्षार्थ-मिभ्यश्रेष्ठिगृहं ययुः ॥ १८ ॥ दुष्टरेवतिकासंज्ञ-व्यन्तरीभिरुपद्रुतः ॥ तस्य च श्रेष्ठिनः पुत्रो, रुदन्नासीदहर्निशम् ॥ १९॥ अगाश्च रदतस्तस्य, एण्मासी न तु केचन ॥ उपायाः प्राभवंस्तत्र, मातापित्रादिकारिताः॥२०॥ गत्वा तस्य शिशोः पार्थे. कृत्वा चप्पटिकाध्वनिम् ॥ वत्स ! मारुदिहीत्यूचु-स्तदा सङ्गमस रयः ॥ २१ ॥ तेषां तद्वाक्यमाकर्ण्य, रेवत्यो भयविह्वलाः ॥ आशु नेशुः शिशुरपि, न रुरोद ततः परम् ॥ २२ ॥ तीक्ष्य मुदितः श्रेष्ठी, मोदकैस्तान्यमत्रयत् ॥ हृद्या हि प्राप्यते भिक्षा, गुणैः परिचयेन वा ॥ २३ ॥ दत्तायाऽदापर्यश्चित्त-मोदकांस्तांश्च मोदकान् ॥ सूरिमुख्याः पुनर्नैक-मपि तं जगृहुः खयम् ॥ २४ ॥ भ्रमन्मया समं पूर्णा-ऽऽ हारो मा खिद्यतामसौ ! ॥ ध्यात्वेति वसतिं गन्तुं, व्यसृजन् गुरवोऽथ तम् ॥ २५॥ विशिष्टगृहमेकं मे, गुरवो दर्शयंश्चिरात् ॥ मां विसृज्याथ यास्यन्ति, सौधान् श्रेष्ठतरान् स्वयम् ॥ २६ ॥ चिन्तयन्निति दत्तर्षि-जंगामोपाश्रय निजम् ॥ खयं शठो हि सरल-मप्यन्यं मन्यते शठम ॥ २७॥ आचार्यास्त चिरं भ्रान्त्वा. गृहीत्वा आययुः खाश्रयं द्वाव-प्याहारं च वितेनतुः ॥२८॥ अथावश्यककाले तं, प्रोचुः सङ्गमसूरयः॥ आलोचयतु भिक्षाया, दोषानघतनान् भवान् ! ॥ २९ ॥ युष्माभिः सममेवाद्य, भिक्षायै हिण्डितोऽस्म्यहम् ॥ तत्किमालोचयामीति, दत्तेनोके गुरुर्जगी ॥ ३० ॥ धात्रीचिकित्सापिण्डोऽद्य, भक्षितोस्ति त्वयैव यः ॥तमालोचय तच्छुत्वा, सकोप इति सोऽप्रवीत् ॥ ३१ ॥ अपि सर्षपमात्राणि, परच्छिद्राणि पश्यसि !॥ आत्मनो बिल्वमात्राणि, पश्यन्नपि न पश्यसि ? ॥ ३२॥ द्रष्टुं खदोषान् लोकानों, नैकमप्यस्ति लोचनम् ॥ सन्ति लोचनलक्षाणि, परदोषविलोकने ॥३३॥ विब्रुव मिति दत्तोऽगा-त्ततो निजकुटीरकम् ॥ तत्रस्थोऽपि च सूरीणां, दोषानेवं व्यचिन्तयत् ॥ ३४ ॥ तस्मै निन्दाकारिणेऽपि, नाकुप्यन् सूरयस्तु ते ॥ चुकोप किन्तु तद्भक्ता, पुराधिष्ठायिका सुरी ॥ ३५ ॥ ततस्तस्य कुशिष्यस्य, शिक्षायै विचकार सा ॥ मध्यरात्रे नीरवृष्टिं, सूचीदुर्भेददुर्दिनाम् ॥ ३६ ॥ सकर्करोत्करं रेणु-निकरं खरवायुना ॥ उत्क्षिप्योत्क्षिप्य चिक्षेप, तस्य चोपरि सा सुरी ॥ ३७ ॥ दत्तस्ततो भयभ्रान्त-खान्तो ध्वान्तावृतेक्षणः ॥ अन्धाधुक्षिप्तवत्पश्य-नपि नैक्षिष्ट किञ्चन ॥ ३८ ॥ वेपमानवपुः सोऽथ, भयव्याकुलया गिरा ॥ व सन्ति पूज्या इत्युचैः, सूरिसिंहानशब्दयत् ॥ ३९ ॥ शब्देन ताशा भीतं, तं ज्ञात्वेति गुरुर्जगौ ॥ वत्सात्रागच्छ सोऽथाऽऽख्य-न वः पश्यामि तामसैः ॥ ४० ॥ ततस्तस्याङ्गुलीमेका-मामृश्यादीशद्गुरुः ॥ सा च दीपशिखेवोच्चै-दिदीपे तत्प्रभावतः ॥४१॥ तदृष्ट्वा व्यमृशहत्तो, दोषदर्शी गुणेष्वपि ॥ निशि प्रदीपमप्यस्म-दुरवो रक्षयन्त्यमी ॥ ४२ ॥ तच्च तं चिन्तितं ज्ञात्वा-ऽवधिज्ञानेन देवता ॥ पुरो भूयेत्थमाचष्ट, रुष्टा निष्ठुरया गिरा ॥ ४३ ॥ चंद्रोज्ज्वलचरित्रेषु, यद्गुरुष्वीडशेव्यपि ॥ दोषान् पश्यसि तन्नास्ति, त्वत्तोन्यो भुवि दुर्जनः! ॥ ४४ ॥ त्वमेवं सद्गुरून्निन्द-निदानी लप्स्यसे क्षयम् !॥ ज्वालाजिवं ज्वलद्रूप-माक्रामन् शलभो यथा ॥ ४५ ॥ समतारसपीयूष-कुण्डं यद्यपि सूरयः ॥ शक्तिमन्तोऽप्यऽमी निन्दा-फलं नो दर्शयन्ति ते ॥ १६ ॥ तथापि गुरुपादाब्ज-भक्ताऽहं तव दुर्मते ! ॥ अधुना तदवज्ञाया, दर्शयामि द्रुतं फलम् ॥ ४७ ॥ तच्छ्रुत्वा जातभीदत्तो, निपत्य गुरुपादयोः ॥ खमन्तुं क्षमयामास, शरणीकृतवांश्च तान् ॥४८॥ गुरवोऽपि जगुवेत्स !, मामेषीनोस्ति ते भयम् ॥ उपशान्ता ततो देवी, तान्नत्वाऽगान्निजास्पदम् ॥४९॥ नवभागविहारायां, गुरुणोक्तां निजक्रियाम् ॥ श्रुत्वा दत्तोऽपि निश्शको, गुरुभक्तोऽभवद्भृशम् ॥५०॥ यथा परित्वेऽप्यसहिष्ट चर्या-परीषहं सङ्गमसूरिरेवम् ॥ तथा मुनीन्द्रैः सकलैः स सयो, नीवृत्पुरादिप्रतिबन्धमुक्तैः ॥ ५१ ॥ इति चर्यापरीषहे सङ्गमाचार्यकथा । ९॥
यथा च प्रामादिष्वप्रतिबद्धन चर्यापरीषहः सह्यते, तथा नैषेधिकी परीषहोऽपि देहादिष्वप्रति बढेन सह्य इति तमाहमूलम्-सुसाणे सुण्णगारे वा, रुक्खमूले व एगगो । अकुक्कुओ निसीएज्जा, न य वित्तासए परं ॥२०॥
Page #39
--------------------------------------------------------------------------
________________
॥ ३५ ॥
उत्तराध्ययनसूत्रम्
व्याख्या- श्मशाने प्रतीते, शून्यागारे वा शून्यगृहे, वृक्षमूले वा वृक्षाघोभूभागे, एकक उक्तरूपः, अकुत्कुचो दुष्टवेष्टारहितो निषीदेत् उपविशेत् । न च नैव वित्रासयेत्, परमन्यं मनुष्यादिकं, अयं भावः- श्मशानादौ एककोऽपि भूरिभैरवोपसर्गाद्युपलम्भेऽपि न स्वयं विभीयात् न च विकृतखरशरीरविकारादिभिरन्येषां भयमुत्पादयदिति सूत्रार्थः ॥ २० ॥ तत्र तिष्ठतः कदाचिदुपसर्गोत्पत्तौ किं कृत्यमित्याह
मूलम् — तत्थ से चिट्ठमा णस्स, उवसग्गाभिधारए । संकाभिओ न गच्छिज्जा, उट्ठित्ता अण्णमासणं ॥२१॥
व्याख्या-तत्र श्मशानादौ 'से' तस्य तिष्ठत उपसर्गा दिव्याद्याः सम्भवेयुरिति शेषः । तानुपसर्गानभिधारयेत्, किं नामैते दृढमनसो मे करिष्यन्तीति चिन्तयन् सहेत, शङ्काभीरुस्तत्कृतापकारशङ्कातस्रस्तो न गच्छेन्न यायात् उत्थाय तत्स्थानमपहाय अन्यदपरमासनं स्थानमिति सूत्रार्थः ॥ २१ ॥ दृष्टान्तश्चात्र, तथाहि
अभूत्पुरे गजपुरे, कुरुदत्तसुताभिधः ॥ महेभ्यपुत्रो महतां, गुणानामेकमास्पदम् ॥ १ ॥ स संविभो गुरूपान्ते, प्रत्रज्याधीत्य च श्रुतम् ॥ प्रतिपेदे ऽन्यदैकाकि - विहारप्रतिमां सुधीः ॥ २ ॥ विहरन्नेकदा सोऽथ, साकेतनगरान्तिके ॥ art प्रतिमा तुर्य - पौरुष्यां धैर्यमन्दरः ॥ ३॥ ततश्च गोधनं हत्वा चौरा ग्रामात्कुतश्चन ॥ कुरुदत्तसुतस्यर्षेः पार्श्वस्थेनाध्वना ययुः ॥ ४ ॥ साधुपार्श्वमथाभ्येयु - गोधनान्वेषका अपि ॥ द्वौ मार्गों तत्र दृड्डा ते, पप्रच्छुश्चेति तं मुनिम् ॥ ५ ॥ ब्रूहि साधो ! पथा केन, जग्मुचौराः सगोधनाः ! ॥ तच्छ्रुत्वापि मुनिस्तेषां न ददौ किञ्चिदुत्तरम् ॥ ६ ॥ ततस्ते कुपिता वारि-क्लिन्नामादाय मृत्तिकाम् || मौलौ तस्य मुनेः पालीं, बबन्धुर्दुष्टचेतसः ॥ ७ ॥ तत्र क्षित्वा चिताङ्गारान् ययुस्ते क्रोधविह्वलाः ॥ मुनिस्तु तैर्ज्वलन्मौलि - रप्येवं हृद्य चिन्तयत् ॥ ८ ॥ “ सह कलेवर ! खेदमचि - न्तयन्, स्ववशता हि पुनस्तव दुर्लभा ! ॥ बहुतरं च सहिष्यसि जीव हे !, परवशो न च तत्र गुणोऽस्ति ते ॥ ९ ॥” ध्यायन्निति यतिमलिं, मनश्चाकम्पयन्नहि ॥ सहित्वा चोपसर्ग तं, परलोकमसाधयत् ॥ १० ॥ नैषेधिक्याः परीषहः, श्रीमुनिराजेन यथाऽमुनाऽधि सेहे ॥ सकलैरपि साधुभिस्तथासौ, सहनीयो महनीयपादपद्यैः ॥ ११ ॥ इति नैषेधिकीपरीष कुरुदत्तसुतर्षिकथा ॥ १० ॥
नैधिकीतश्च स्वाध्यायादि कृत्वा शय्यामागच्छेदिति शय्यापरीषहमाह
मूलम् — उच्चावयाहिं सिजाहिं, तवस्सी भिक्खु थामवं । नाइवेलं णिहण्णेजा, पावविट्ठी विहण्णइ ॥२२॥
व्याख्या-उच्चाः शीतातपनिवारकत्वादिभिर्गुणैरुत्कृष्टाः, तद्विपरीतास्त्ववचाः, उच्चाभावचाश्थ, उच्चावचास्ताभिः शय्याभिर्वसतिभिस्तपस्वी तपः कर्त्ता, भिक्षुर्मुनिः, स्थामवान् शीतातपादि सहनं प्रति सामर्थ्यवान्, न नैव अतिबेलं स्वाध्यायादि वेलातिक्रमेण विहन्यात्, इंतेर्गतावपि प्रवृत्तेरत्राहं शीतादिभिरभिभूत इति स्थानान्तरं गच्छेत् । यद्वा अतिवेलं अन्यसमयातिशायिनीं मर्यादां समतारूपां उच्चशय्यावाप्तौ अहो ! सभाग्योहं ! यस्येदृशी सर्वर्तुसुखदा शय्येति हर्षेण, अवचावाप्तौ च अहो ! मन्दभाग्योहं ! शय्यामपि सुन्दरां न लेभे इति विषादेन, न विहन्यान्न लक्ष्येत् । कुतश्चैवमुपदिश्यत इत्याह- पापदृष्टिः पापबुद्धिः 'विहरणइ' इति - प्राकृतत्वाद्विहन्ति उल्लङ्घते मर्यादामिति शेष इति सूत्रार्थः ॥ २२ ॥ किम्पुनः कुर्यादित्याह
मूलम् — पइरिक्कं उवस्सयं लहुं, कल्लाणं अदुव पावगं । किमेगराई करिस्सइ, एवंतस्थ हिआसए ॥ २३ ॥
व्याख्या - प्रतिरिक्तं ख्यादिविरहितमुपाश्रयं वसतिं लब्ध्वा प्राप्य, कल्याणं शोभनं ' अदुवत्ति' अथवा पापकर्मशोभनं किं न किश्चित्सुखं दुःखं चेति गम्यते,' एकरात्रं एकां रात्रिं करिष्यति विधास्यति ? कल्याणः पापको वा उपाश्रय इति प्रक्रमः । अयं भावः - केचित्सुकृतिनो मणिसुवर्णमयेषु विचित्रचित्रशालेषु सौन्दर्येन्दिराधरीकृतमन्दरेषु सप्तभौमादिमन्दिरेषु यावज्जीवं वसन्ति, तदन्ये तु जीर्णपर्णतृणादिमयेषु कोलोन्दरादिविलिखितभूतलेषु कुटीरकेषु, मम त्वद्यैवेयमेवंविधा वसतिः ! कल्ये त्वन्या भविष्यति ! तत्किमत्र हर्षेण विषादेन वा १ । मया हि समभावार्थमेव प्रतमादृतमेवमनेन प्रकारेण तत्र कल्याणे पापके वोपाश्रयेऽध्यासीत, सुखं दुःखं वा । जिनकल्पिकापेक्षञ्चैकरात्रमिति, इतरापेक्षया तु कतिपयरात्रीरिति सूत्रार्थः ॥ २३ ॥ उदाहरणञ्चात्र तथाहि
बभूव पूर्या कौशाम्ब्यां, यज्ञदत्ताभिधो द्विजः ॥ तस्याभूतां सोमदत्त - सोमदेवाभिधौ सुतौ ॥ १ ॥ सोमभूतिमुनेः पार्श्वे, तौ द्वावपि महाशयी ॥ प्रात्राजिष्टां भवोद्विग्ना - वभूतां च बहुश्रुतौ ॥ २ ॥ अन्यदा खजनान् द्रष्टुं तौ कौशास्त्रीमुपेयतुः ॥ खजनास्तु तदाऽवन्त्यां गत्वाऽभूवन् स्थितास्तयोः ॥ ३ ॥ ततस्तावप्य चलता-मभिमालवकं मुनी ॥
Page #40
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम्
॥ ३७ ॥
पिबन्ति तत्र देशे च मद्यं केचिद्विजा अपि ॥ ४ ॥ तत्र ब्राह्मणगेहेषु भिक्षार्थ गतयोस्तयोः ॥ द्रव्येणान्येन संयोज्य, मद्यं विप्रस्त्रियो ददुः ॥ ५ ॥ अन्ये त्वाहुर्ददे ताभि - मद्यमेव यथास्थितम् ॥ तद्विशेषमजानन्ता - वपातां तच तावपि ॥ ६ ॥ वपुर्भ्रमादिना सीधु, पीतं ज्ञात्वाथ तौ मुनी ॥ जातानुतापौ निष्पापौ, मिथो व्यमृशतामिति ॥ ७ ॥ अयुक्तमेतदावाभ्या-मजानद्भयां महत्कृतम् ॥ सुरामप्यऽपिवावाऽऽवां, प्रमादादसमीक्ष्य यत् ॥ ८ ॥ सेवेताकल्प्य - मप्येव - माहारार्थी कदाचन ! ॥ तदाहारपरीहार - मेवाऽऽवां कुर्वहेऽधुना ! ॥ ९ ॥ इत्यालोच्यापगातीर-गतकाष्ठोपरि स्थितौ ॥ तावकाष् पादपोप - गमनं मुनिसत्तमौ ॥ १० ॥ अकालेऽपि तदा मेघ - वृष्टिर्जज्ञेऽतिभूयसी ॥ पूरयन्ती पयः पूरै - नदीं प्लावितसैकतैः ॥११॥ आरूढश्रमणं दारु, ततारोडुपवत्ततः ॥ उत्तेरतुस्ततो नैव, तदापि प्रतिनौ तु तौ ॥ १२ ॥ सोऽथ सिन्धुरयः कूल - तरून्मूलनतत्परः ॥ काष्ठारूढौ यती सद्य-स्तौ निनाय पयोनिधौ ॥ १३ ॥ उच्छललोलकल्लोल-लोलनान्दोलनव्यथाम् ॥ उल्लोलोत्क्षिप्तकाष्ठौघा - भिघातञ्चातिदारुणम् ॥ १४ ॥ जलजन्तुकृतां प्रास - विबाधाश्चातिदुःसहाम् ॥ तत्र धीरमनस्कौ ता-वक्षमेतां क्षमानिधी ॥ १५ ॥ [ युग्मम् ] यावज्जीवं विषति, तीव्रं शय्यापरीषहम् ॥ देवभूयं सोमदत्त - सोमदेवावविन्दताम् ॥ १६ ॥ तौ साधुसिंहौ सहतः स्म शय्या -परीपहं यद्वदहार्यधैर्यौ ॥ तथा विषयो मुनिभिः स सर्वैः, शमामृतक्षीरपयोधिकल्पैः ॥ १७ ॥ इति शय्यापरीषहे सोमदत्तसोमदेवर्षिकथा ॥ ११ ॥
शय्यास्थितस्य च कदाचित्तथाविधः शय्यातरोऽन्यो वा कश्चिदाक्रोशेदपि, तत आक्रोशपरीषहमाह - मूलम् - अक्कोसिज परो भिक्खु, न तेसिं पडिसंजले । सरिसो होई बालाणं, तह्मा भिक्खू न संजले ॥२४॥
व्याख्या - आक्रोशेत्तिरस्कुर्यात् परोऽन्यो भिक्षु, धिग् मुण्ड ! किमिह त्वमागतोसीत्यादिवाक्यैः, न 'तेसिंति' सुपो वचनस्य च व्यत्तयात्तस्मै प्रति संज्वलेत्, प्रत्याक्रोशदानादिना वह्निवद्दीप्येत । चिन्तयेच्चैवं - " आक्रुष्टेन मतिमता, तत्वार्थालोचने मतिः कार्या ॥ यदि सत्यं कः कोपः १, स्यादनृतं किं नु कोपेन १ ॥ १ ॥ " किमेवमुपदिश्यत इत्याह- प्रतिसंज्वलन् हि साधुः सदृशो भवति बालानामज्ञानां, तथाविधक्षपकवत् ॥
तथा हि काप्रभूत्कश्चि- दनगारो गुणान्वितः ॥ तपोऽतिदुस्तपं मास - क्षपणादिकमाचरन् ॥ १ ॥ तद्गुणावर्जिता कापि, तं ननामाऽनिशं सुरी ॥ कार्य मदुचितं पूज्यैः, प्रसाद्यमिति चाब्रवीत् ॥ २ ॥ श्रुत्वा विप्रस्य कस्यापि, दुर्वाक्यं सोऽन्यदा मुनिः ॥ जातकोपः समं तेन, योद्धुं प्रववृतेतराम् ॥ ३ ॥ क्षुत्क्षामदेहः क्षपक - स्वतस्तेन द्विजन्मना ॥ हत्वा मुष्ट्यादिभिः पृथ्व्या-मपात्यत तरखिना ॥ ४ ॥ गुहुर्मुहुस्ताडयित्वा द्विजेन मुमुचेऽथ सः ॥ ततः स्वस्थानमगमत्क्षपकोऽपि कथञ्चन ॥ ५ ॥ तत्पार्श्वेऽथ विभावर्या, विभाभिर्भासुरा सुरी ॥ समाजगाम तत्पादौ, प्रणनाम व पूर्ववत् ॥ ६ ॥ तां देवीं जल्पयामास, न किञ्चित्क्षपकः पुनः ॥ अजल्पन्तं च तं साधु-मेवं पप्रच्छ देवता ॥ ७ ॥ त्वं न जल्पयसि खामि-नपराधात्कुतोऽद्य मां ? ॥ ततो वाचंयमोप्युच्चैः, प्रत्युवाचेति निर्जरीम् ॥८॥ द्विजेन हन्यमानोऽपि, यन्नाहं रक्षितस्त्वया ॥ ममापकारिणस्तस्य किञ्चिन्नापकृतं च यत् ॥ ९ ॥ ततस्त्वां वादये नाहं, वाङ्मात्रप्रीतिकारिणीम् ॥ तच्छ्रुत्वेत्यभ्यधाद्देवी, स्मितविच्छुरिताधरा ॥ १० ॥ [ युग्मम् ] युवयोरभवद्युद्धं, यदान्योन्यविलग्नयोः ॥ तदाहमपि तत्रैवा - ऽभूवं कौतुकदर्शिनी ११ ॥ किन्तु तुल्यौ युवां दृष्टौ, कोपाविष्टौ मया तदा ॥ कः साधुः ? को द्विजश्चेति, नाज्ञासिषमहं तदा ! ॥ १२ ॥ युष्मद्रक्षां विप्रशिक्षा - मत एव च न व्यधाम् ॥ श्रुत्वेति क्षपकः शान्त - कोपाटोपोऽब्रवीदिति ॥ १३ ॥ सूनृता प्रेरणा देवि त्वयाऽसौ विहिता मम ॥ तदमुष्यातिचारस्य, मिथ्यादुष्कृतमस्तु मे ! ॥ १४ ॥ ततो यतिं तं प्रणिपत्य सत्य - भक्त्या निजं धाम जगाम देवी ॥ कुप्यन्मुनिः स्यादिति बालतुल्यो, नाक्रोशकारिष्वपि तेन कुप्येत् ॥ १५ ॥ इतिक्षपककथा ॥
उक्तमेवार्थ निगमयितुमाह- 'तम्हत्ति' यस्माद्वालानां सदृशो भवति तस्माद्भिक्षुर्न संज्वलेदिति सूत्रार्थः ॥ २४॥ कृत्योपदेशमाह
मूलम् - सोच्चाणं फरुसा भासा, दारुणा गामकंटया । तुसिणीओ उवेहेज्जा, न ताओ मणसी करे ॥२५॥
व्याख्या- श्रुत्वा 'णमिति' वाक्यालंकारे, परुषाः कर्कशा भाषा वाचः, दारयन्ति संयमविषयां धृतिमिति दारुणाः, तथा ग्राम इन्द्रियग्रामस्तस्य कण्टका इवातिदुःखोत्पादकत्वेन ग्रामकण्टकाः, 'तुसिणीओति' तूष्णींशीलो न कोपात्परु
Page #41
--------------------------------------------------------------------------
________________
॥ ३८ ॥
उतराष्ययनसूत्रम्
षभाषी । उपेक्षेतावधीरयेत्, प्रक्रमात्परुषभाषा एव, कथमित्याह-न ता मनसि कुर्यात्तद्भाषिणि द्वेषाकरणेनेति भाव इति सूत्रार्थः ॥ २५ ॥ दृष्टान्तश्चात्र, तथाहि
अभूत्पुरे राजगृहे, गृहे निःशेष सम्पदाम् ॥ मालाकारोऽर्जुनाह्नानः, स्कन्द श्री स्तस्य च प्रिया ॥ १ ॥ यक्षो मुङ्गरपाण्याह्नः पुराद्राजगृहाद्वहिः ॥ अर्जुनस्याराममार्गे - ऽभवद्गोत्रदेवता ॥ २ ॥ कुसुमैर्मेदुरामोद-प्रमोदितजगज्जनैः ॥ यक्षमर्जुनो भूरि-भक्त्याऽपूजयदन्वहम् ॥ ३ ॥ स्कन्द श्रीरन्यदा भर्तु भक्तं दत्वा गृहं प्रति ॥ पुष्पाण्यादाय वलिता, यक्षचैत्यान्तिकं ययौ ॥ ४ ॥ तदा च तां दुर्ललित-गोष्ठीसत्का मदोत्कटाः ॥ यक्षवेश्मस्थिताः प्रेक्षा-मासुः पट् कामिनो नराः ॥ ५ ॥ असौ सौन्दर्यवसति-र्वनिताऽर्जुनमालिनः ॥ गृह्यतामिति जल्पन्तो, द्रुतं ते जगृहुश्च ताम् ॥ ६ ॥ यक्षायतनमध्ये च, तां समानीय कामिनीम् ॥ यक्षस्याप्रे नुभुजिरे, ते सर्वेऽपि पुनः पुनः ॥ ७ ॥ तदा च यक्षपूजार्थ, तत्रागादर्जुनोऽपि हि । तञ्चायान्तं विलोक्यैवं, स्कन्द श्रीस्तानभाषत ॥ ८ ॥ आगच्छत्यर्जुनोऽसौ त किं मां यूयं विमोक्ष्यथ ? ॥ ततस्तेऽचिन्तयन्नून - मेतस्याः प्रियमस्त्यदः ॥ ९ ॥ वराकान्मालिकादस्मा-न्नास्माकं भीरु ! भीरिति ॥ ब्रुवन्तस्ते बबन्धुश्च द्रुतमर्जुनमालिनम् ॥ १० ॥ तं यक्षस्य पुरो न्यस्य, तस्य पश्यत एव हि ॥ सिषेविरे ते तत्कान्ता-महम्पूर्विकया मुहुः ॥ ११ ॥ स्वभार्या भुज्यमानां तै- वक्ष्याऽचिन्तयदर्जुनः ॥ एनं यक्षं पुष्पपुत्रैः, पूजयाम्यहमन्वहम् ॥ १२ ॥ अद्य त्वस्यैव पुरतः प्राप्नोम्येतां विडम्बनाम् ॥ तन्निश्चितमिदं नैव, यक्षः कोप्यत्र विद्यते 1 ॥ १३ ॥ यदि चात्र भवेद्यक्ष - स्तदासौ मां खसेवकम् ॥ नैवेदानीमुपेक्षेत, पीड्यमानमनाथवत् ॥ १४ ॥ ध्यायन्तमिति तं ज्ञात्वा यक्षस्तदनुकम्पया ॥ प्रविवेशाशु तस्याने ऽछिदत्तद्वंधनानि च ॥ १५ ॥ सहस्रपल निष्पन्नं, गृहीत्वा लोहमुद्गरम् ॥ तान्नारीसप्तमान् गोष्ठी-पुरुषान् षट् जघान च ॥ १६ ॥ इत्थं प्रतिदिनं नारी - सप्तमान् मानवान् स षट् ॥ जघान सतताभ्यासाद्रामं भ्रामं पुराद्वहिः ॥ १७ ॥ तज्ज्ञात्वा पूर्जनः सर्व-स -स्तावन्न निरगाद्वहिः ॥ यावत्तेन हता न स्युः, षट् नारीसप्तमा नराः ॥ १८ ॥
अन्यदा तत्पुरोपान्ते, श्रीवीरः समवासरत् ॥ नत्वर्जुनभयात्कोऽपि, जिनं नन्तुं ययौ जनः ॥ १९ ॥ तदा तत्पुवास्तव्यः, श्रुत्वा श्रीमज्जिनागमम् ॥ एवं सुदर्शनः श्रेष्ठी, दध्यौ हर्षोच्लसत्तनुः ॥ २० ॥ अहो ! जगजनाम्भोजप्रबोधननभोमणिम् || श्रीवीरमपि नन्तुं नो, यात्यर्जुनभयाज्जनः ॥ २१ ॥ जिनस्य विश्वत्रितय- त्रायिणो ध्यायिनं जनम् ॥ हन्तुमीष्टे न हीन्द्रोऽपि तज्जनोऽयं विभेति किम् ? ॥ २२ ॥ यद्भाव्यं तद्भवतु वा खामिनं किन्तु वन्दितुम् ॥ यास्याम्येवेति स ध्यात्वा, निरगान्नगराद्वहिः ॥ २३ ॥ अर्जुनोऽपि दधावे द्राग्, वीक्ष्यायान्तं सुदर्शनम् ॥ उल्लालयन् मुद्गरं तं, पुष्पकन्दुकलीलया ॥ २४ ॥ तं चापतन्तं वेगेन, धनुर्मुक्तपृषक्तवत् ॥ वीक्ष्येति व्यमृशद्वर्य - स्थैर्य - धैर्यः सुदर्शनः ॥ २५ ॥ अयं मुद्गरपाणिर्मा, हन्तुमायाति मालिकः ॥ तदात्मकृत्यं कुर्वेह - मेवं ध्यात्वेति सोऽब्रवीत् ॥ २६ ॥ अर्हत्सिद्धमुनीन् जैनं, धर्मे व जगदुत्तमम् ॥ शरणं प्रतिपन्नोऽस्मि, श्रीवीरं च जगद्गुरुम् ॥ २७ ॥ किञ्चा स्मादुपसर्गाचे -- दद्यमोक्षो भवेन्मम ॥ तदा चतुर्विधाहारः, कल्पते नान्यथा पुनः ! ॥ २८ ॥ इत्थं निगद्य साकाराअनशनं प्रतिपद्य च ॥ स्मरन् पञ्च नमस्कारान्, कायोत्सर्ग चकार सः ॥ २९ ॥ सद्यः सुदर्शनाभ्यर्ण - मायासीदर्जुनोऽप्यथ ॥ नाशकत्तमुपद्रोतुं, किन्तु धर्मप्रभावतः ॥ ३० ॥ ततस्तं परितोऽभ्राम्य-द्वलवानर्जुनोऽधिकम् ॥ शशाक शशकं सिंह- मिव नाक्रमितुं पुनः ॥ ३१ ॥ भ्रामं भ्राममविश्रामं, यक्षः श्रान्तोऽभवत्ततः ॥ न तु तं द्रष्टुमैशिष्ट, दुईष्ट्याऽर्कमुलूकवत् ॥ ३२ ॥ आदाय मुद्गरं मुक्तवा -ऽर्जुनं यक्षोऽगमत्ततः ॥ अपि देवबलाद्धर्म- बलमेव विशिष्यते ! ॥ ३३ ॥ मुक्तस्तेनार्जुनः पृय, पपात च्छिन्नशाखिवत् ॥ उत्तस्थौ च क्षणादर्श, मोटयन् गतनिद्रवत् ॥ ३४ ॥ किमकार्ष १ क स्थितोऽस्मि ?, का दशा मम विद्यते ! ॥ इति स ज्ञातवान्नैव निद्रावस्थानुभूतवत् ॥ ३५ ॥ सोऽथाऽप्राक्षीत्स्वस्वरूपं, कृतोत्सर्गे सुदर्शनम् ॥ उपसर्गः शशामेति, सोप्युत्सर्गमपारयत् ॥ ३६ ॥ सर्व तत्पूर्ववृत्तान्तं, तस्मै सम्यग् जगाद च ॥ तच्छ्रुत्वा जातनिर्वेदो--ऽर्जुनश्चिन्तितवानिति ॥ ३७ ॥ अहो ! अज्ञानिना घोरं कर्मेदं नरकप्रदम् ! ॥ मया कृतमिति ध्यायन् सोऽपृच्छदिति तं पुनः ॥ ३८ ॥ किमर्थं प्रस्थितोसि त्वं १, ब्रूहि भ्रातः ! सुदर्शन ! ॥ सोऽभ्यभाष्छ्रीमहावीरं वन्दनार्थं ब्रजाम्यहम् ॥ ३९ ॥ तच्छ्रुत्वेत्यर्जुनोऽवादी - इन्दितुं परमेश्वरम् ॥ अहमप्यागमिष्यामि त्वया सह महामते । ॥ ४० ॥ ततस्तेन समं हृष्टः, श्रीमहावीरसन्निधौ ॥ अगात्सुदर्शनः स्वामिदर्शनोत्सुकदर्शनः ॥ ४१ ॥ श्रीबर्द्धमानतीर्थेश - पादपद्मौ प्रणम्य तौ ॥ सम्यक शुश्रुवतुर्धर्म-देशनां क्लेशनाशिनीम्
Page #42
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम्
॥ ३९ ॥
॥ ४२ ॥ देशनान्ते च सर्वज्ञं, प्रणम्यापृच्छदर्जुनः ॥ स्वामिन् ! कथं विशुद्धिर्मे भवेद्बहुलपाप्मनः ॥ ४३ ॥ अथोचे भगवांस्त्वं चे–दात्मशुद्धिं चिकीर्षसि ॥ तर्हि संयममादाय, तपस्तप्यख दुस्तपम् ॥ ४४ ॥ मलं खर्णगतं वह्नि - ईसः क्षीरगतं जलम् ॥ यथा पृथक्करोत्येवं, जन्तोः कर्ममलं तपः ॥ ४५ ॥ यथाम्बुदा विलीयन्ते, प्रचण्डपत्रनाहताः ॥ तथा तीव्रतपोऽपास्ताः, पाप्मानः प्रबला अपि ॥ ४६ ॥ तन्निशम्यार्जुनः स्वामि-समीपे व्रतमाददे || निर्जरार्थ व्यहार्षीच, पुरे राजगृहे सदा ॥ ४७ ॥ निरन्तरं षष्ठतपः कुर्वन् साम्यसुधाम्बुधिः ॥ साध्वाचारं च सकलं, निष्कलंकमपालयत् ॥ ४८ ॥ अस्मत्स्वजनहन्ताऽसौ दुष्टो दुष्कर्मदूषितः ॥ धूर्तो धत्तेऽधुना साधु-वेषं वेषविडम्बकः ! ॥ ४९ ॥ इत्याद्यैर्वहुलोकोक्ते - राक्रोशैस्ताडनैस्तथा ॥ स महात्मा न खुक्षोभ, प्रत्युतैवमचिन्तयत् ॥ ५० ॥ [ युग्मम् ] “मनिंदा यदि जनः परितोषमेति, नन्वप्रयासजनितोऽयमनुग्रहो मे ॥ श्रेयोऽर्थिनो हि मनुजाः परतुष्टिहेतोदुःखार्जितान्यपि धनानि परित्यजन्ति ॥ ५१ ॥ किञ्च "अकोसहणणमारण - धम्मन्भंसाण बालसुलहाणं ॥ लाभ मण्णइ धीरो, जहुत्तराणं अलाभंमि ॥ ५२ ॥” इति ध्यायन् स षण्मास, सोढाक्रोशपरीषहः ॥ कृतकर्मक्षयः प्राप, केबलज्ञानमुज्ज्वलम् ॥ ५३ ॥ ततश्विरं स प्रतिबोध्य भव्यान्, मुक्तिं ययावर्जुनमालिसाधुः ॥ एतद्वदाक्रोशपरीषहोन्यै - रपि क्षमाठ्यैः श्रमणैर्विषयः ॥ ५४ ॥ इत्याक्रोशपरीषहेऽर्जुनमालिकर्षिकथा ॥ १२ ॥
१ मुक्तिं ययावर्जुनमालिकर्षिः । इति 'ग' संज्ञकपुस्तके ॥
अथ कश्चिदाक्रोशमात्रदानेनातुष्यन् वधमपि विदध्यादिति वधपरीषहमाह
मूलम् - हओ न संजले भिक्खु, मणंपि न पओसए । तितिक्खं परमं नच्चा, भिक्खुधम्मं विचितए ॥ २६ ॥
व्याख्या - हतो यष्ट्यादिभिस्ताडितो न सयलेत्, कायतः कम्पनप्रत्याहननादिना, वचनतश्च प्रत्याक्रोशदानादिना ज्वलंतमिवात्मानं नोपदर्शयेद्धिथुर्मनश्चित्तं तदपि न प्रदूषयेत् न कोपाद्विकृतं कुर्वीत, किन्तु तितिक्ष क्षमां परमां धर्मसाधनं प्रति प्रकर्षतीं ज्ञात्वा अवगत्य भिक्षुधर्म यतिधर्म क्षान्त्यादिरूपं वस्तुखरूपं वा विचिन्तयेत् भावयेच क्षमामूल एव मुनिधर्मो, यच्च मन्निमित्तमयं कर्मोपचिनोति, सोऽपि ममैव दोष इति नैनं प्रति कोप उचित इति सूत्रार्थः ॥ २६ ॥ अमुमेवार्थ प्रकारान्तरेणाह -
मूलम् - समणं संजयं दंतं, हणेज्जा कोवि कस्थइ । नत्थि जीवस्स नासोत्ति, एवं पेहिज्ज संजए ॥ २७ ॥
व्याख्या- श्रमणं तपखिनं, संयतं पृथ्वीकायादिहिंसानिवृत्तं इदञ्च लाभाद्यर्थ बाह्यवृत्त्यापि सम्भवेदत आह-दान्तमिन्द्रियनोइन्द्रियदमेन, हन्यात्ताडयेत्कोऽपि तादृशो दुष्टः, कुत्रचिद्धामादौ तत्र किं कार्यमित्याह - नास्ति जीवस्थात्मन उपयोगलक्षणस्य नाशोऽभावः, शरीरस्यैव नाशात् । 'इतिः' पूर्णे, 'एवं' खरूपार्थे, प्रेक्षेत मावयेत्संयतः साधुरिति सूत्रार्थः ॥ २७ ॥ निदर्शनञ्चात्र, तथाहि
अभून्नगर्या श्रावस्त्यां, जितशत्रुर्महीपतिः ॥ सधर्मचारिणी तस्य, धारिणी संज्ञिकाऽभवत् ॥ १ ॥ गौरीशयोः स्कन्द इब, स्कन्दकोऽभूत्सुतस्तयोः ॥ पुरन्दरसुतादेश्या, पुरन्दरयशाः सुता ॥ २ ॥ तदा दण्डकि भूपोऽभू-कुम्भकारकृते पुरे ॥ पुरोहितस्तु तस्याऽऽसी - दभव्यः पालकाभिधः ! ॥ ३ ॥ तेन दण्डकिसंज्ञेन, भूभृता भूरिभूतिना ॥ पुरन्दरयशाः कन्या, पितृभ्यां पर्यणायि सा ॥ ४ ॥ अन्यदा सुव्रतखामी, भव्याम्भोजनभोध्वगः ॥ श्रावस्त्यां समवासार्षी-सुरासुरनमस्कृतः ॥ ५ ॥ धन्यंमन्यः स्कन्दकोऽगा - तं नन्तुं परमेश्वरम् ॥ श्रुत्वा तद्देशनां श्राद्ध-धर्मश्च प्रत्यपद्यत ॥ ६ ॥ पुरोधाः पालकः सोऽथ, कुम्भकारकृतात्पुरात् ॥ केनचिद्राजकार्येण, श्रावस्त्यामन्यदाऽऽययौ ॥७॥ स च भूपसभामध्ये, कुर्वन्निर्मन्थगर्हणाम् ॥ द्रुतं निरुत्तरीचक्रे, स्कन्दकेन महाधिया ॥ ८ ॥ पापः प्राप ततो द्वेषं, पालकः स्कन्दकोपरि ॥ अपकर्तुम्पुनः किञ्चि- तस्य न प्राभवत्तदा ॥ ९ ॥ कृतप्रस्तुतकृत्योऽथ, पालकः स्वास्पदं ययौ । जगाम न तु तचित्ता - त्कोपः स्कन्दकगोचरः ॥ १० ॥ अथ श्रीसुव्रतखामि - पादान्ते दान्तमानसः ॥ प्रात्राजीत्स्कन्दकः सार्क, मर्त्यानां पञ्चभिः शतैः ॥ ११ ॥ क्रमाद्बहुश्रुते जाते, स्कन्दके सुव्रतप्रभुः ॥ तस्मै शिष्यतया तानि पञ्च साधुशतान्यदात् ॥ १२ ॥ अन्येद्युः सुव्रतार्हन्तं, स्कन्दकः पृष्टवानिति ॥ व्रजाम्यहं खसुर्देश -मादेशः स्याद्यदि प्रभोः ॥ १३ ॥ जगौ जगत्प्रभुस्तत्रो - त्पत्स्यते मारणान्तिकः ॥ सर्वेषामुपसर्गो व स्तच्छ्रुत्वा स्कन्दकोऽवदत् ॥ १४ ॥ आराधनासाधको हि, नोपसर्गस्तपखिनाम् ॥ दुःखायते महानन्द - महानन्दाभिलाषिणाम् ! ॥ १५ ॥ ततो
१ मुनिपञ्चशतान्यदात् । इति 'ग' संज्ञकपुस्तके ॥
Page #43
--------------------------------------------------------------------------
________________
॥४०॥
उत्तराप्ययनसूत्रम् ब्रूहि प्रभो ! तस्मिन्नुपसर्ग उपस्थिते ॥ आराधका भविष्यामो, वयं यद्वा विराधकाः १ ॥ १६ ॥ खामी माह त्वां विनाऽन्ये, सर्वेप्याराधका इति ॥ स्कन्दकस्तन्निशम्येति, व्यमृशशमुत्सुकः ॥ १७ ॥ आराधका इयन्तः स्यु-विहारे यत्र साधवः ॥ नूनं स शुभ एवेति, विचिन्त्य स्कन्दकोऽचलत् ॥ १८ ॥ क्रमागत्वा कुम्भकार-कृते स सपरि. च्छदः॥ उद्याने समवासार्षी-त्तमश्रौषीच पालकः॥ १९॥ ततः प्राग्वैरशुद्धयर्थ-मुद्याने तत्र पालकः ॥ प्रच्छन्नं गोपयामास, विविधायुधधोरणीम् ॥२०॥ इति दण्डकिराशे चा-ऽषडक्षीणमुवाच सः ॥ जितः परीषहैरत्र, स्कन्दकोऽस्ति समागतः ॥ २१॥ अयं वयं महावीर्य-श्चण्डदोर्दण्डविक्रमैः ॥ साधुवेषधरैर्युक्तो, भटानां पञ्चभिः शतैः ॥ २२ ॥ उद्याने गोपितैः शस्त्र-प्रकरैरतिदारुणैः ॥ त्वां वन्दितुं गतं हत्वा, राज्यमेतद्रहीष्यति ! ॥ २३॥ [ युग्मम् ] प्रत्ययश्चेन्न ते खामि-त्रस्मिन्मद्वचने भवेत् ॥ तदा तद्गोपितास्त्राणि, गत्वोद्यानं विलोकय ! ॥ २४ ॥ एवं व्युद्राहितस्तेन, तदुद्यानं गतो नृपः ॥ स्थानेषु पालकोक्तेषु, नानास्त्राणि निरैक्षत । ॥ २५॥ दृष्ट्वा तानि नृपः क्रुद्धो, मुनीन्सर्वानवन्धयत् ॥ अकार्य विद्यते किञ्चि-नाऽविमृश्य विधायिनाम् ॥ २६ ॥ पापस्य पालकस्यैव, तानिबद्धयार्पयन्नृपः ॥ यत्तुभ्यं रोचते तत्त्व- मेषां कुर्या इति ब्रुवन् ! ॥ २७ ॥ मूषकानिव मार्जार-स्तान् प्राप्य मुदितोऽथ सः ॥ संयतान् संयतान्मर्य-पीडायत्रान्तिकेऽनयत् ॥ २८ ॥ इति प्रोचे च रे ! यूय-मिष्टं स्मरत दैवतम् ॥ इदानीं पीडयिष्यामि, यत्रेणानेन वोऽखिलान् ॥ २९ ॥ ततस्ते साधवो धीरा, ज्ञातोपस्थितमृत्यवः ॥ जीविताशामृत्युभीति-विप्रमुक्ता मनखिनः ॥३०॥ गृहीतालोचना सम्यक, मैत्रीभावमुपागताः ॥ पर्यन्ताराधनां सर्वे, विदध विधिपूर्वकम् ! ॥ ३१ ॥ [ युग्मम् ] मर्त्तव्यं कातरेणापि, धीरेणापि च भूस्पृशा ॥ द्विधापि नियते मृत्यौ, धीरैर्भाव्यं मनखिभिः ॥ ३२ ॥ इत्यादि वदतोत्साह्य-मानाः स्कन्दकसूरिणा ॥ अभवंस्ते विशेषेण, खदेहेऽपि गतस्पृहाः!॥३३॥ [युग्मम् ] क्रूराशयः क्रूरकर्मा, क्रूरगीः पालकस्ततः ॥ एकैकं श्रमणं यत्रे, क्षेपं क्षेपमपीडयत् ॥ ३४ ॥ पीड्यमानान विनेयान् खान्, वीक्ष्यान्तर्दयतामयम् ॥ इति स स्कन्दकं यत्र-पार्थे बद्धमधारयत् ॥३५॥ पीड्यमानानगाराङ्गो-च्छलच्छोणितबिन्दुभिः ॥ समन्ताद्धियमाणोऽपि, नाऽकुप्यत्स्कन्दकः पुनः॥३६॥ किन्तु साम्यसुधास्पन्द समयोचितैः ॥ वाक्यैर्निर्यामयामास, तानेवं स महाशयः! ॥ ३७॥ “भिन्नः शरीरतो जीवो, जीवाद्भिन्नश्च विग्रहः॥ विदन्निति वपु शेऽप्यन्तः खिघेत कः कृती ? ॥ ३८॥ किञ्चाखिलो विपाकोऽय-मस्ति खकृतकर्मणः ॥ दुःखाय नोपसर्गस्त-त्सतां कर्मजिघांसताम् ॥ ३९ ॥ अवश्यं नाशिनो बाय-स्याङ्गस्याऽस्य कृते ततः ॥ कोपः कार्यो नान्तरङ्ग-ध्रुवधर्मधनापहः ॥४०॥" स्कन्दकेनेति निर्याम्य-माना निर्मलमानसाः ॥ महात्मानो विपक्षे च, मित्रे च समदृष्टयः॥४१॥ यत्रपीडनपीडां तां, क्षममाणाः क्षमाधनाः॥ केवलं प्राप्य कैवल्य-सुखं ते लेभिरे क्रमात् !॥ ४२ ॥ [युग्मम्] द्रुतं हतेषु तेनैवं, यूनपञ्चशतर्षिषु ॥ एक क्षुलुकमुद्दिश्य, पालकं स्कन्दकोऽवदत् ॥ ४३ ॥ अनुकम्प्यमिमं बालं, पीड्यमानं निरीक्षितुम् ॥ नाहं शक्ष्यामि नियतं, पूर्व पीडय मां ततः! ॥ ४४ ॥ तच्छ्रुत्वा पालकस्तस्य, भूरि दुःखविधित्सया ॥ गुरोः पश्यत एव द्राक् , प्राक् तं बालमपीडयत् ! ॥ ४५ ॥ शुक्लध्यानसुधासार-शान्तकर्महुताशनः ॥ बालः सोऽपि महासत्त्वो, महानन्दमविन्दत ! ॥ ४६ ॥ तद्वीक्ष्य स्कन्दकाचार्यः, क्रुद्धोऽन्तर्ध्यातवानिति ॥ अनेन सपरीवारः, पापेनाऽस्मि विनाशितः! ॥४७॥ क्षुल्लकोऽपि हि मद्वाचा, क्षणमेकं न रक्षितः ॥ निग्राह्य एव पापोऽसौ, तन्मया गर्वपर्वतः ॥ ४८ ॥ अयं भूपोऽपि निग्रायो-स्मद्विनाशनिबन्धनम् ॥ उपेक्षाकारिणोऽस्माकं, बध्या जानपदा अपि ! ॥ ४९ ॥ तहुष्करस्य चेदस्य, भवेन्मत्तपसः फलम् ॥ तदाहं दाहकोऽमीषां, भूयासं भाविजन्मनि ! ॥ ५० ॥ इत्थं कृतनिदानः स, पीडितस्तेन दुधिया ॥ मृत्वा वह्निकुमारेषु, सुरोऽभूत्परमर्द्धिकः ॥ ५१ ॥ पुरन्दरयशास्तत्र, दिने चैवमचिन्तयत् ॥ कुतो हेतोः पुरीमध्ये, न दृश्यन्तेऽद्य साधवः!॥ ५२ ॥ इतश्च स्कन्दकमुने-रजोहरणमुत्तमम् ॥ रक्ताभ्यक्तं कर इति, जगृहे गृध्रपक्षिणा ॥ ५३ ॥ तद्रजोहरणं च द्राग् , भवितव्यनियोगतः ॥ पुरः पुरन्दरयशो-देव्या गृध्रो न्यपातयत् ॥ ५४ ॥ तचादायोद्वेष्टयन्ती, सा स्वयं परिकर्मितम् ॥ काम्बलं खण्डमद्राक्षी-शातुः प्रव्रजतोर्पितम् ॥ ५५ ॥ चिहेन तेन च ज्ञात्वा, सोदरादीन्मुनीन् हतान् ॥ महतीमधृति प्राप्ता, साऽवादीदिति भूपतिम् ॥ ५६ ॥रे साधुद्विष्ट ! पापिष्ठ !, विनंक्ष्यत्यधुना भवान् ॥ महर्षीणां सुराणां च नवज्ञा शुभावहा!॥५७॥ इत्यदीर्येति दध्यौ चा-ऽधनाऽहं व्रतमाददे ॥ अलं संसारवासेना-जमुना दुःखौघदायिना ! ॥ ५८ ॥ चिन्तयन्तीति सा देवैः, सुव्रतस्वामिसन्निधौ ॥ नीताऽऽदाय परिव्रज्यां, परलोकमसाधयत् !
Page #44
--------------------------------------------------------------------------
________________
उतराष्ययनसूत्रम्
॥ ४१ ॥
॥ ५९ ॥ ज्ञात्वाऽथाऽवधिना प्राच्यं, स्ववृत्तं स्कन्दकामरः ॥ क्रोधाध्मातो देशयुक्त- मधाक्षीन्मंक्षु तत्पुरम् ॥ ६० ॥ ततोऽरण्यमभूद्देश- भूमौ दण्डकिभूपतेः ॥ अद्यापि दण्डकारण्य - मिति तत्प्रोच्यते बुधैः ॥ ६१ ॥ एकोनपञ्चशतसाधुवरैरवार्य - वीर्यैर्यथा वधपरीपह एष सोढः ! ॥ सास्तथा यमपरैरपि साधुमुख्यैः, श्रीस्कन्दकश्रमणवन्न पुनर्विधेयम् ॥ ६२ ॥ इति वधपरीषहे सपरिवारस्कन्दकर्षिकथा ॥ १३ ॥
परैरभिहतस्य च यतेस्तथाविधौषधादियाचितमेव स्यादिति तत्परीषहमाह -
मूलम् - दुक्करं खलु भो निश्यं, अणगारस्स भिक्खुणो । सबं से जाइअं होई, नत्थि किंपि अजाइअं ॥२८॥ व्याख्या- दुष्करं दुरनुष्ठेयं, खलुर्विशेषणे, निरुपकारिण इति विशेषं द्योतयति, 'भो' इत्यामन्रणे, नित्यं सर्वकालं यावज्जीवमित्यर्थः, अनगारस्य भिक्षोः । किं तद्दुष्करमित्याह - यत्सर्वमाहारोपकरणादि 'से' तस्य याचितं भवति, नास्ति किञ्चिद्दन्तशोधनादिकमप्ययाचितमिति सूत्रार्थः ॥ २८ ॥ ततश्च -
मूलम् - गोअरग्गपविहस्स, पाणी नो सुप्पसारए । सेओ अगारवासोत्ति, इइ भिक्खू न चिंतए ॥ २९ ॥ व्याख्या-गोचरो भिक्षाचर्या, तस्याग्रं गोचरात्रं, एषणा शुद्धग्राहितया प्रधानगोचर इत्यर्थः । तत्प्रविष्टस्य मुने - रिति गम्यं, पाणिर्हस्तो नो नैव सुप्रसारकः सुखेन प्रसारयितुं शक्यः । कथं हि निरुपकारिणा परः प्रतिदिनं प्रार्थवितुं शक्यते ? उत्तरस्य 'इति' शब्दस्यात्र योगादित्यतो हेतोः श्रेयान् प्रशस्योऽगारवासो गार्हस्थ्यं, तत्र हि न कोऽपि प्राते, स्वभुजार्जितं च दीनादिभ्यः संविभज्य भुज्यते इत्येतद्भिक्षुर्न चिन्तयेत्, बहुसावद्यो हि गृहवासः, कथं श्रेयानिति सूत्रार्थः ॥ २९ ॥ उदाहरणसम्प्रदायश्चात्र, तथाहि
अस्त्यत्र भरते स्वर्ण-मयी त्रिदशेनिर्मिता ॥ प्रतिबिम्बमिव स्वर्ग-लोकस्य द्वारका पुरी ॥ १ ॥ बलार्धचक्रिणी राम-कृष्णाह्रौ विश्वविश्रुतौ ॥ तत्राऽभूतां वसुदेव - रोहिणीदेवकीसुतौ ॥ २ ॥ तौ च प्रद्युम्नशाम्बाद्यैः सार्धकोटित्रयोन्मितैः ॥ युक्तौ कुमारैरन्यैश्व, कोटिशो यदुपुङ्गवैः ॥ ३ ॥ सुररामाभिरामाभिः स्त्रीभिः सह सहस्रशः ॥ भोगाभोगानभुआतां, पूर्णाखिलमनोरथौ ॥ ४ ॥ [ युग्मम् ] अन्यदा द्वारकापुर्या, केवलज्ञानभास्करः ॥ भव्याब्जप्रतिबोधार्थ, श्रीनेमिः समवासरत् ॥ ५ ॥ तदा च श्रीनेमिनाथं, वन्दित्वा रामकेशवी ॥ समाकर्णयतां धर्म-देशनां सपरिच्छदौ ॥ ६ ॥ देशनान्ते च सर्वज्ञं, प्रणम्यापृच्छदच्युतः ॥ अमुष्या द्वारकापुर्याः, स्वर्गधिकारिसंपदः ॥ ७ ॥ यदूनां मम चान्तः किं, भावी खत उतान्यतः १ ॥ ततो जगाद भगवान्, ज्ञानराशिरिवाङ्गवान् ॥ ८ ॥ बहिः शौर्यपुरात्पारा - सराह्नस्तापसोऽभवत् ॥ वीक्ष्य नीचकुलां काञ्चित्कन्यां सोऽभूत्स्मरातुरः ॥ ९ ॥ तया समं च यमुना- द्वीपे गत्वाऽऽरराम सः ॥ ततस्तयोरभूत्सनु-प्रेती द्वैपायनाह्वयः ॥ १० ॥ स परिव्राजको ब्रह्मचारी शान्तो जितेन्द्रियः ॥ हास्ते यदुषु स्नेहात् कुर्वन् षष्ठतपः सदा ॥ ११ ॥ शाम्बादिभिः स मद्यान्धैः, कुट्टितश्चण्डतां गतः ॥ येदुभिः
१ यदुभिः सकलैः साक, द्वारकां ज्वालयिष्यति । इति 'ग' संज्ञकपुस्तके ||
सकल साकं, द्वारकां ज्वालयिष्यति ॥ १२ ॥ वसुदेवजरादेवी - नन्दनान्निजसोदरात् ॥ भावी जराकुमाराथ, तब मृत्युर्जनार्दन ! ॥ १३ ॥ श्रुत्वेति यदवः सर्वेऽप्युल्मुकायितदृष्टयः ॥ व्यलोकयन् जरापुत्रं, सोऽपि चैवमचिन्तयत् ॥ १४ ॥ कनीयांसं कुलाधारं, भ्रातरं भ्रातृवत्सलम् ॥ कथङ्कारं हनिष्यामि ? वसुदेवसुतोऽप्यहम् ॥ १५ ॥ तदेतदन्यथा कुर्वे, ध्यायन्निति जराङ्गजः ॥ जिनं नत्वा ययौ सद्यः, कान्तारं चापतूणभृत् ॥ १६ ॥ जिनवाचं जनश्रुत्या, श्रुत्वा द्वैपायनोऽपि ताम् ॥ यदूनां द्वारकायाश्च, रक्षां कर्तुमगाइनम् ॥ १७ ॥ नत्वार्हन्तं हरिरपि, प्राविशद्वारकापुरीम् ॥ तं चानर्थ मद्यमूलं, ध्यायन्नित्युदघोषयत् ॥ १८ ॥ मद्योन्मत्तकुमारौघ - हताद्वैपायनाद्यतः ॥ उपद्रवो द्वारकायाः, श्रीनेमिखामिनोदितः ॥ १९ ॥ तत्पार्श्वस्थाचलासन्न -कदम्बवनमध्यतः ॥ कादम्बरीदरीवर्त्ति - शिलाकुण्डेषु भूरिषु ॥ २० ॥ सकलं प्राक्कतं मद्यं, हेयं पेयं न तत्पुनः ॥ लोकाः सर्वेऽपि तच्छ्रुत्वा, जहुस्तत्राखिलां सुराम् ॥ २१ ॥ ( त्रिभिर्विशेषकम् ) प्राताऽथ बलदेवस्थ, स्नेहात्तस्यैव सारथिः ॥ सिद्धार्थः श्रुतसर्वज्ञ - वाणिरित्यवदद्वलम् ॥ २२ ॥ नोत्सहे दुर्दशां प्राप्ते, द्रष्टुं स्वीयपुरीकुले ॥ तदहं खामिपादान्ते, प्रब्रजामि त्वदाज्ञया ॥ २३ ॥ ततोऽजबीइलोऽजस्र - स्रवदश्रुजलाविलः ॥ भ्रातर्मयेदं त्वद्वश्य-प्राणेनाऽप्यनुमन्यते ॥ २४ ॥ किन्तु तं पालयित्वा त्वं देवत्वमुपागतः ॥ भ्रातर्मा व्यसनप्राप्त-मागत्य प्रतिबोधयेः ॥ २५ ॥ तत्प्रपद्याथ सिद्धार्थो, परिव्रज्य जिनान्तिके ॥
१ कदम्बवनवर्त्तिषु । इति 'ग' संज्ञकपुस्तके ||
Page #45
--------------------------------------------------------------------------
________________
॥४२॥
उत्चराग्ययनसूत्रम् अत्युग्रञ्च तपस्तप्त्वा, षड्भिर्मासैः सुरोऽभवत् ॥ २६ ॥ इतश्चानेकवृक्षौघ-पतत्कुसुमसङ्गमात् ॥ षण्मास्या सा सुरा कुण्ड-स्थिता पक्करसाऽभवत् ॥ २७ ॥ तदा च कोऽपि शाम्बस्य, लुब्धकः पर्यटन वने ॥ तत्र यातस्तृषाक्रान्तः, पपौ तां मदिरां मुदा ॥ २८ ॥ मुदितस्तेन मधेन, भृत्वा पार्थस्थितां दतिम् ॥ ददौ शाम्बाय तत्पीत्वा, तुष्टः शाम्बोऽपि तं जगौ ॥ २९ ॥ प्राप्त हृद्यमिदं मद्य-मद्य कुत्र ? त्वया सखे ! ॥ कादम्बरीकन्दराया-मवापमिति सोऽप्यवक् ॥ ३० ॥ कुमारैः सह दुर्दान्तै-स्ततः शाम्बोऽपरेऽहनि ॥ गुहां कादम्बरी गत्वा, मुदितस्तां सुरां पपौ॥३१॥ बहोः कालादधिगतां, यावत्तृप्ति निपीय ताम् ॥ उन्मत्ता गिरिमारोहन् , क्रीडन्तस्ते कुमारकाः ॥ ३२ ॥ तत्र द्वैपायनं ध्यान-स्थितमातापनापरम् ॥ वीक्ष्येति ते मिथः प्रोचु-मद्योन्मादवशंवदाः ॥ ३३ ॥ अयं हि नेमिना प्रोक्तोऽस्मत्पुरीकुलनाशकः! ॥ तद्धन्यतां हतो खेष, कथं हन्ता पुरीकुले ! ॥ ३४ ॥ वदन्त इति ते सर्वे, चपेटायष्टिमुष्टिभिः॥ निजनुः पादघातैश्च, द्वैपायनमुनि मुहुः ॥ ३५॥ इत्थं हत्वा मृतप्रायं, विधाय धरणीतले ॥ पातयित्वा च ते जग्मुः, कुमारा द्वारकापुरीम् ॥ ३६ ॥ तद्विज्ञाय चरैर्विष्णु-विषण्णो ध्यातवानिति ॥ अहो ! एषां कुमाराणां दुर्दान्तत्वमनर्थकृत् ! ॥ ३७ ॥ अथैषां प्राणभूतानां, किं करोमीति चिन्तयन् १॥ द्वैपायनमनुनेतुं, तत्रागात्सबलो हरिः! ॥ ३८॥ तचापश्यत्परिव्राजं, कोपारुणविलोचनम् ॥ ततस्तत्कोपशान्त्यर्थ-मभ्यधादिति माधवः ॥ ३९॥ भो महातापस! क्रोधः, परत्राऽत्र च दुःखदः ॥ नैवातः क्वापि कुप्यन्ति, महासत्त्वा दमेरताः ॥ ४० ॥ मद्योन्मादानिर्विवेकै-मन्दज्ञानैश्च मत्सुतैः॥ एमिर्यदपराद्धं त-न्महर्षे! मृष्यतां त्वया ॥४१॥ इत्युक्तेऽपि स कृष्णेना-ऽशान्तक्रोधोऽभ्यधादिदम् ॥ भवतः सामवचनै-रथामीभिः कृतं हरे ! ॥ ४२ ॥ युवां मुक्त्वा लोकयुक्तां, निर्दग्धं द्वारका मया ॥ चक्रे निदानं त्वत्पुत्रै-हेन्यमानेन निष्ठुरम् ! ॥४३॥ नालीकं नेमिवाक्यं त-प्रतिज्ञाऽप्यन्यथा न मे॥ तधुवां यातमनौ हि, दीसेऽन्धुखननेन किम् ? ॥४४॥रामोऽप्युवाच हे भ्रातः, प्रयत्नेनामुना कृतम् ! ॥ किं चाटूनि विधीयन्ते, मुधाऽमुष्य त्रिदण्डिनः १ ॥ ४५ ॥ अवश्यं भाव्यपाकर्ते, न शक्रोऽपि प्रभूयते ॥ न च सर्वविदो वाक्य-मन्यथा स्यात्कथञ्चन ! ॥ ४६ ॥ ततः शोकाकुलमना, निजं धाम ययौ हरिः ॥ प्रसिद्धमासीलोके च, द्वैपायननिदानकम् ॥४७॥ अथाच्युतो द्वितीयेहि, वपुर्यामित्यघोषयत् ॥ भवताऽतः परं लोकाः!, धर्माशक्ता विशेषतः ॥४८॥ तदाकण्य जनः सवा, जज्ञ धर्मरतो भृशम् ! ॥ तदारवतकाद्री श्री-नेमिश्च समवासरत् ॥४९॥ तच्छ्रुत्वा तत्र गत्वा च, जिनं नत्वा च माधवः ॥ अश्रौषीद्देशनां विश्व-जनमोहतमोहराम् ॥५०॥ श्रुत्वा तां देशनां शाम्बप्रद्युम्नाद्याः कुमारकाः ॥ बहवः प्राजन् रुक्मि-ण्याद्याश्च यदुयोषितः ॥५१॥ द्वैपायनः कदा कर्ता, द्वारकाया उपद्रवम् ॥ तदेति विष्णुना पृष्टो, नेमिनाथोऽब्रवीदिति ॥ ५२ ॥ असौ द्वादश वर्षान्त-रका ज्वालयिष्यति ॥ इत्युक्त्वा व्यहरत्खामी, कृष्णोऽपि द्वारकां ययौ ॥ ५३ ॥ द्वितीयवारमप्येव-मथविष्णुरघोषयत् ॥ उपस्थितमिदं लोकाः!, द्वैपायनभयं महत् ॥५४॥ तत्कृपासुनतास्तेय-ब्रह्मचर्यापरिग्रहान ॥ यथाशक्ति प्रपद्य तपस्तथा ॥ ५५ ॥ कुरुध्वं देवपूजाच, प्रयत्नेन महीयसा ॥ इत्याकाऽखिलो लोक-स्तत्तथा प्रत्यपद्यत ॥ ५६ ॥ मृत्वा वह्रिकुमारेषू-त्पन्नो द्वैपायनोऽप्यथ ॥ द्वारकामाययौ स्मृत्वा, प्राग्वैरं यदुगोचरम् ॥ ५७ ॥ देवपूजातपोनिष्ठपौरायां पुरि तत्र सः॥परं धर्मविशेषेण, नापकर्तुमभूत्प्रभुः ॥ ५८॥ ततः सोन्वेषयंश्छिद्रा-ण्यसुरोऽस्थात्पुरोऽन्तरे ॥ अथेत्थं द्वादशे वर्षे, प्रासे लोको व्यचिन्तयत् ॥ ५९॥ अस्मत्तपः प्रभावाद्धि, नष्टो द्वैपायनामरः ॥ तहुस्तपं तपस्त्यक्त्वाऽधुना खैरं रमामहे ! ॥ ६०॥ इति ते क्रीडितुं लमा, मद्यमांसादिसेविनः ॥ द्वैपायनोऽपि तच्छिद्रमासाद्य मुमुदेऽधिकम् ॥ ६१ ॥ द्वारकायां तदाचास-नुत्पाताः क्षयसूचकाः॥ हलचक्रादिरखानि, प्रणेशुः सीरिशाGिणोः ॥ ६२ ॥ ततो विकृत्य संवर्त-बातं द्वैपायनासुरः ॥ काष्ठपत्रतृणव्यूहा-नाहत्याऽपूरयत्पुरीम् ॥ ६३॥ दिग्भ्योऽष्टभ्योऽपि तेनैव, वातेन निखिलान् जनान् ॥ पलायमानानानीय, निचिक्षेप पुरोऽन्तरे ॥ ६४ ॥ द्वासप्ततिं पुरो मध्य-गताः षष्टिं बहिःस्थिताः ॥ कुलकोटीः पिण्डयित्वा, स देवोऽनिमदीपयत् ॥ ६५ ॥ द्वारकायां ततो ज्वाला-जिह्वो जज्वाल सर्वतः ॥ उन्मूल्य वृक्षवल्लयादी-न्मुहुस्तत्राऽसुरोऽक्षिपत् ॥ ६६ ॥ वहिना तेन नीरन्ध्रभूमेन व्याकुलीकृताः ॥ सन्दानिता इवाऽनीशा, गन्तुमेकमपि क्रमम् ॥ ६७ ॥ बालवृद्धवधूयुक्ताः, क्रन्दन्तः करुणखरम् ॥ सर्वेप्यन्योन्यसंलमाः, पौरास्तत्रावतस्थिरे ॥ ६८ ॥ [ युग्मम् ] गृहा मणिवर्णमया, व्यलीयन्त क्षणात्तदा ॥
१ इत्थं द्वादश वर्षाणां, प्रान्ते लोको व्यचिन्तयत् । इति 'ग' संज्ञकपुस्तके ॥
Page #46
--------------------------------------------------------------------------
________________
उपराप्ययनसूत्रम्
॥४३॥ पुस्फुटुः सौधपीठानि, तुत्रुटुः कुट्टिमान्यपि ॥ ६९ ॥ दृष्ट्वा पुरी दयमाना-मथ व्याकुलमानसौ ॥ वसुदेवगृहं रामकृष्णौ त्वरितमीयतुः ॥ ७० ॥ वसुदेवं देवकी च, रोहिणी च रथे द्रुतम् ॥ तावारोपयतां तस्मा-दाक्रष्टुं वहिसाब टात् ॥ ७१ ॥ हया वृषाश्च नो चेलुः, स्तम्भितास्तेन नाकिना ॥ तदा राममुकुन्दौ तं, रथमाकृषतां खयम् ॥७२॥ स्थामाभिराम! हाराम, ! हा महाराज! केशव ! ॥ पाहि पावकपातोत्था-दस्मादस्मानुपद्रवात् ॥७३॥ इति पौरकृताक्रन्दान् , श्रुत्वा दैन्यं गतौ बलात् ॥ गोपुरे निन्यतु कि-भमाक्षमपि तो रथम् ॥ ७४ ॥ [ युग्मम् ] ततस्तद्रोपुरं दत्त-कपाटं विदधेऽसुरः ॥ तौ चाऽररी पार्णिघातै, रामकृष्णौ बभातुः ॥ ७५॥ तथापि न रथः पङ्क-मनबनिरगात्पुरः ॥ द्वैपायनासुरोप्येवं, तदाऽवादीदलाच्युतौ ॥ ७६ ॥ युषां विहाय नैवान्यं, मोक्ष्यामीति मया पुरा ॥ प्रोक्तं तत्किं विस्मृतं वां, ? यदधैवं विमुखथः ! ॥ ७७ ॥ तच्छुत्वाऽतिव्याकुलो तौ, पितरोऽप्येवमूचिरे ॥ वत्सी यातं युषां सन्तु, श्रेयांसि युवयोः पुनः ! ॥ ७८ ॥ युषयोर्जीवतोर्मावी, पुनर्यदुकुलोदयः ॥ वयं त्वथ प्रपन्नाम, शरणं नेमितीर्थपम् ॥ ७९ ॥ प्रत्याख्यातस्तथाऽस्मामि-राहारोऽपि चतुर्विधः ॥ इत्युक्त्वा ते नमस्कारान्, गणपन्तोऽवतस्थिरे ॥ ८० ॥ द्वैपायनामरस्तेषु, ववर्षाप हुताशनम् ॥ ततो मृत्वाऽभवन् देवा, वसुदेवादयस्त्रयः ॥ ८१ ॥ __ अथो रुदन्तौ करुणं, बहिर्गत्वा बलाच्युतौ ॥ जीर्णोद्यानस्थितौ दप-मानां ददृशतुः पुरीम् ॥ ८२ ॥ ज्वलत्पशुजनाक्रन्त-कोलाहलसमाकुलाम् ॥ परितः प्रसृतज्वाला-जिह्वज्वालाकरालिताम् ॥ ८३ ॥ श्राद्धदेवश्रोत्रियस्य, पहिकुण्डत्वमाश्रिताम् ॥ तौ वीक्ष्य द्वारका बाष्पा-प्लुताक्षाविति दध्यतुः ॥ ८४ ॥[ युग्मम् ] पुरन्दरधनुष्कल्प-मनिस्यत्वमहो! श्रियाम् ॥ जलबुलुददेश्यं च, जीवितव्यमहो ! विशाम् ॥ ८५ ॥ खमसङ्गमकल्पाच, बन्धुसङ्गा अहो अमी! ॥ अहो ! अप्रतिकार्यत्वं, भवितव्यस्य वस्तुनः ॥ ८६ ॥ यदुक्तं-"धारिजइ इंतो जल-निही वि कल्लोल भिन्नकुलसेलो ॥ न हु अन्नजम्मनिम्मिअ, सुहासुहो दिवपरिणामो॥ ८७॥” अथोवाच हरिः सर्व-सम्पत्खजनवर्जितौ॥ आवां भ्रातः! क यासावो १, भीतौ यूथच्युतैणवत् ॥८८ ॥ बलोऽवादीत्पाण्डुपुत्राः, सन्ति नः स्निग्धवान्धवाः ॥ तत्पुरी पाण्डुमथुरां, यासावोऽवाच्यवार्द्धिगाम् ॥ ८९ ॥ प्रोचे कृष्णो मया कृष्णां, प्रत्यादाय समेयुषा ॥ गनोत्तरणवेलायां, बेडान्तर्द्धानरोपतः ॥९० ॥ पाण्डवा राज्यमाच्छिद्य, तदा निर्विषयाः कृताः॥ दुर्दशायां गमिष्यावा, तत्पार्थे साम्प्रतं कथम् ? ॥ ९१ ॥ [ युग्मम् ] रामोऽवग् न स्मरन्त्यार्या, दुःखममिव विप्रियम् ॥ दुष्प्रापमअक्तयो-पकारं विस्मरन्ति च ॥ ९२ ॥ तन्मेदं विमृश प्रातः !, कर्त्तारो भक्तिमेव ते ॥ श्रुत्वेति सबलः पूर्वी, प्रत्यचालीनरायणः ॥९३॥
इतश्च द्वारकापुर्या, ज्वलन्त्यां कुजवारकः ॥ रामसूनुः खगेहान- मारुयोथैरदोऽवदत् ॥ ९४ ॥ अहं चरमदेहः श्री-नेमिना कथितः पुरा ! ॥ इदानीं तु प्रभोस्तस्य, शिष्योऽस्मि खीकृतव्रतः ॥ ९५ ॥ सा चेत्सत्या विभोर्वाणी,
१ यास्यावोऽपाच्यवार्द्धिमाम् । इति 'ग' संज्ञकपुस्तके ॥ तत्किमध ज्वलाम्यहम् ? ॥ इत्यूचानं ज्वलदेहा-जृम्भकास्तमुदक्षिपन् ॥ ९६ ॥ निन्युः पहवदेशस्थ खामिपार्थे च तं सुराः ॥ ततः श्रीनेमिपादान्ते, प्राणाजीत्कुब्जवारकः ॥ ९७ ॥ रामकृष्णयदूनां याः, स्त्रियोऽभूवन् गृहे स्थिताः ॥ ताः कृतानशनाः सर्वाः, पुरीदाहे दिवं थयुः ॥ ९८ ॥ पूर्वोक्ताः कुलकोव्यस्तु, द्राग्दग्धास्तेन नाकिना ॥ पुरी तु दग्धा षण्मास्या, तदनुलाविताधिना ॥ ९९ ॥ इतश्च पादचारेण, ब्रजन्तौ रामकेशवौ ॥ मार्गायातं हस्ति
जग्मतुः क्रमात् ॥ १०० ॥ तत्र चाभूदच्छदन्तो, भूपतिधृतराष्ट्रभूः ॥ पूर्व केशवसाहाय्या-पाण्डवैईतवान्धवः ॥१०१॥ तदेत्यूचेऽच्युतो राम, क्षुधा मां बहु बाधते ! ॥ क्रमं तन्नैकमप्यार्य !, गन्तुं शक्नोमि साम्प्रतम् ॥१०२ ॥ बलोऽब्रवीत्तव कृते, भकार्य नगरीमिमाम् ॥ भ्रातर्गच्छाम्यहं त्वं तु, तिष्ठेरत्राप्रमद्वरः ॥ १०३ ॥ यदि चात्र पुरे कश्चि-दपायो मे भविष्यति ॥ तदा वेडां करिष्येह-मागच्छेस्त्वं निशम्य ताम् ॥ १०४ ॥ इत्युक्त्वाऽन्तहरिं ध्यायन् , प्राविशत्तत्पुरं बलः ॥ दिव्यरूपः पुमान्कोऽय-मिति लोकैर्विलोकितः ॥ १०५ ॥ अहो । प्रमाणो. पेतत्व-महोरूपमहोमहः ! ॥ इति दध्युर्षलं प्रेक्ष्य, पौरास्तत्र पुरेऽखिलाः ॥१०६ ॥ ते श्रुतद्वारकादाहा, इति । व्यसृशन्मिथः ॥ ज्वलत्वपुर्या निर्यातो, नन्वायातोऽस्त्यऽसौ हली ॥ १०७ ॥ रामोऽपि मुद्रिकां दत्वा, मोज्यं कान्दविकाच्छुभम् ॥ आददे कटकं दत्वा, शौण्डिकाद्वारुणीमपि ॥ १०८ ॥ तदादाय बहिर्गन्तुं, प्रस्थितं प्रेक्ष्य सात्व. तम् ॥ सविस्मयाः पुरारक्षा, गत्वा राज्ञेऽवदन्नदः॥ १०९ ॥ रूपेण सीरिणस्तुल्यो, नरः कोप्यध दस्युवत् ॥ मुद्रिका
Page #47
--------------------------------------------------------------------------
________________
॥४४॥
उत्तराप्ययनसूत्रम् वलये भूरि-मूल्ये दत्या भवत्पुरे ॥ ११० ॥ गृहीत्वा भोज्यमदिरे, अस्तीदानी बहिब्रजन् ॥ ततो यत् स्याद्विधेय त-द्धराधीश ! विधीयताम् ॥ १११ ॥ [युग्मम् ] तच्छुत्वा स नृपो हन्तुं, बलं बलयुतो ययौ ॥ गोपुरं च व्यधाइत्त-कपाट सजितार्गलम् ॥ ११२ ॥ युयुत्सया तमायान्तं, वीक्ष्य श्वेडां व्यधादलः ॥ मुक्त्वाऽन्नपाने पार्श्वस्थमारोहञ्च महागजम् ॥ ११३ ॥ उन्मूल्यालानमहितान् , हन्तुं प्रववृते हली॥ रामक्ष्वेडां मुकुन्दोऽपि, श्रुत्वाऽऽगागोपुरे द्रुतम् ॥ ११४ ॥ भक्त्वा कपाटौ पुयों च, प्रविश्यादाय चार्गलम् ॥ हत्वा सैन्यानच्छदन्तं, वशीकृत्याऽच्युतोऽब्रवीत् ॥ ११५ ॥आत्मवैरिन्नरे मूढ !, किमिदं भवता कृतम्॥ किमस्माकं वपुर्वीर्य-मप्यज्ञासीद्गतं भवान् ! ॥ ११६॥ अथ मुक्तोऽसि राज्यं खं, मुंश्वेत्युक्त्वा बलाच्युतौ ॥ गत्वोद्यानमभुजाता, किञ्चित्तद्भोजनादिकम् ॥ ११७ ॥ ततो विधायाचमनं, चेलतुः प्रति दक्षिणाम् ॥ अवापतुश्च कौशाम्ब-चनं मुसलिकेशयौ ॥ ११८ ॥ सुरापानात्सलवणाऽशनाद्रीष्मातपात् श्रमात् ॥ शोकात्पुण्यक्षयाचाऽभू-तत्र विष्णुस्तृषातुरः ! ॥ ११९ ॥सोऽथाऽवादीद्वलं भ्रात-स्तृषा शुष्यति मे मुखम् ॥ गन्तुं शीततरुच्छाये-ऽप्यत्र शक्नोमि नो वने ॥ १२०॥ रामोऽप्यूचे प्रियभ्रात-र्जलार्थ याम्यहं द्रुतम् ॥ अत्राऽप्रमत्तो विश्राम्य-स्तिष्ठेस्त्वं तु तरोस्तले ॥ १२१॥ क्षौमेण वपुराच्छाद्य, न्यस्य जानूपरि क्रमम् ॥ सुष्याप द्रुतले विष्णु-स्ततो भूयोऽभ्यधाबलः ॥ १२२ ॥ यावदायाम्यहं वारि, समादाय त्वदन्तिकम् ॥ तावत्तिष्ठेरप्रमत्तः, प्राणवल्लभ हे हरे! ॥ १२३ ॥ उद्दिश्य वनदेवीश्च, स्माह रामो ममानुजः ॥ वल्लभो विश्वलोकानां, जीवातुर्मम दुःखिनः॥ १२४ ॥ अस्ति वः शरणे तस्मा-शुष्माभिर्वनदेवताः!॥ त्रातव्योऽयमिति प्रोचैः, प्रोच्याऽगादम्भसे बलः ॥ १२५ ॥ वितन्वन्मृगयां दीर्घ-कूर्चस्तूणधनुर्धरः ॥ व्याघ्रचर्मावृतोऽथाऽऽगा-तत्र व्याधो जराङ्गजः॥१२६॥ तथास्थ सोऽच्युतं वीक्ष्य, मृगोऽयमिति चिन्तयन् ॥ निचखान शरं तीक्ष्णं, तदङ्गितलमर्मणि ॥ १२७ ॥ उत्थायाऽथ द्रुतं विष्णुः, स्माह निर्मन्तुरप्यहम् ॥ अनालाप्यैव केनैवं, शरणाङ्गितले हतः। ॥ १२८॥ नाऽज्ञातगोत्रनामा य-कोऽपि पूर्व हतो मया ! ॥ तगोत्रञ्चाभिधानञ्च, त्वमऽप्याऽऽख्याहि मे निजम् ॥ १२९ ॥ निकुञ्जस्थोऽथ स प्रोचे, हरिवंशरवेरहम् ॥ सुतोऽस्मि वसुदेवस्य, जरादेवीसमुद्भवः ॥ १३० ॥ जराकुमारनामाऽग्र-जन्मा राममुकुन्दयोः ॥ श्रीनेमिवाक्यमाकर्ण्य, कृष्णं त्रातुमिहागमम् ! ॥ १३१ ॥ द्वादशाब्दीबभूवाऽद्य, वसतोत्र बने मम ॥ नाऽपश्यं मानुषं त्वत्र, ब्रूहि कस्त्वमिहाऽऽगतः १ ॥ १३२ ॥ तच्छुत्वा विष्णुरित्याख्य-दागच्छागच्छ बान्धव ! ॥ तव भ्राताऽस्म्यहं कृष्णो, यंत्रातुं त्वं वनं श्रितः !॥ १३३ ॥ भ्रातर्द्वादश वर्षाणि, वनवासादिकस्तव ॥ मुधायासोऽभवन्मिथ्या मतेरिव तपस्वतः! ॥ १३४ ॥ तदाकाकुलखांतः-सम्भ्रान्तो भृशमुन्मनाः ॥ केशवो वक्ति किमय-मिति दध्यौ जराङ्गजः ॥ १३५ ॥ आययौ च द्रुतं तत्र, प्रेक्षाञ्चक्रे च केशवम् ॥ प्रजल्पन् हा ! हतोस्मीति, मुमूर्होया पपात च ॥१३६ ॥ कथञ्चिल्लब्धसंज्ञस्तु, जराभूर्विलपन् भृशम् ॥ अप्राक्षीत्पुण्डरीकाक्षं, त्वमागाद्धातरत्र किम् ? ॥ १३७ ॥ द्वैपायनेन किं दग्धा, द्वारका यदुभिः समम् ॥ किं नेमिखामिनो वाणी, सा सवों सूनृताऽभवत् ? ॥ १३८ ॥ कृष्णोऽथ सर्ववृत्तान्तं, यथाजातमऽभाषत ॥ ततः शोकामिसन्तप्तः, प्रोषाचैवं जरासुतः! ॥ १३९ ॥ आतिथ्यं पातुरतिथेः, पापेनाऽदः कृतं मया ॥हा ! व गच्छाम्यहं खास्थ्य-मवाप्स्यामि क वा गतः १ ॥ १४०॥ दुर्दशाम्भोधिममस्य, भ्रातुओतृहितस्य ते ॥ घातकोऽहं न हि स्थानं, प्राप्स्यामि नरकेष्वपि ! ॥१४१॥ अहं तवैव रक्षायै, वनवासमशिश्रियम् ! ॥ त्वमप्यत्रैव दुर्दैवे-नाऽऽनीतस्तत्करोमि किम् ? ॥ १४२ ॥ भूत्वा श्रीवसुदेवस्य, सुतस्तव च सोदरः॥ किमकार्षमिदं कर्म, श्वपचैरपि गर्हितम् ! ॥१४३॥ विधे! विधेहि करुणां, द्रुतं मामपि मारय ॥ नाऽऽस्यं पापस्य पश्येन्मे, भ्रावहन्तुर्यथा जनः!॥ १४४॥ प्रसद्य सद्यो मातर्मे.देहि मार्ग वसन्धरे!॥ पश्चादपि हि गन्तव्ये, श्वः याम्यधुनैव यत् ! ॥ १४५ ॥ यद्वा नेमिवचः श्रुत्वा-ऽमरिष्यं चेत्तदैव हि ॥ भ्रातृहत्या महापाप-मलगिष्यत्तदा न मे ! ॥ १४६ ॥ मुकुन्दोऽथ तमित्यूचे, भ्रातः ! खेदममुं त्यज ॥ भवितव्यं भवत्येव, किं तत्र परिदेवनैः ॥ १४७ ॥ तत्कौस्तुभमभिज्ञानं, लात्वा मे याहि पाण्डवान् ॥ वार्ता ममाखिलां ब्रूया-स्तेषां स्नेहलचेतसाम् ॥ १४८ ॥ द्रौपचानयने जात-भपराधं च मदिरा ॥ त्वं तेषां क्षमयेः सन्तु, ते ते साहाय्यदायिनः ! ॥ १४९ ॥ यदुष्वेकस्त्वमेवाऽसि, जीवंस्तद्गच्छ सत्वरम् ॥ अन्यथा मद्धक्रोधा-द्रामस्त्वां मारयिष्यति ! ॥ १५० ॥ भूयो भूय इति प्रोक्तः, केशवेन जराङ्गजः ॥ अगात्कौस्तुममादाया-ऽऽकृष्य कृष्णक्रमाच्छरम् ॥ १५१ ॥ गते च तस्मिन् कृष्णोऽणि, शरघातव्यथातुरः ॥ उत्तराभिमुखो धीरः, प्रोवाचेति कृताञ्जलिः ॥ १५२ ॥ अर्हत्सिद्धसदाचा
Page #48
--------------------------------------------------------------------------
________________
॥ ४५ ॥
उतराष्ययनसूत्रम्
य - पाध्यायमुनिपुङ्गवान् ॥ नमामि नेमिनामानं, तीर्थनाथं च भावतः ॥ १५३ ॥ इत्युदीर्य हृषीकेशः, स्थित्वा च तृणसंस्तरे ॥ आवृत्य वाससा खीय- वपुश्चेति व्यचिन्तयत् ॥ १५४ ॥ पुत्रा प्रद्युम्नशास्वाद्या, रुक्मिण्याद्याः स्त्रियश्च मे ॥ धन्या ये प्रात्रजन् पूर्व, धिग्मां तु प्राप्तदुर्दशम् ॥ १५५ ॥ इति ध्यायन् हरिर्घात - जातपीडातिरेकतः ॥ तदैव नष्टसद्भाव - श्वेतसीति व्यचिन्तयत् ॥ १५६ ॥ अपराभूतपूर्वस्य, मत्यैर्देवैश्च जन्मतः ॥ द्वैपायनेन पापेन, दत्तेयं दुर्दशा मम ! ॥ १५७ ॥ कुलं च मे क्षयं नीतं, तेनैवाऽहेतुविद्विषा । तचेत्पश्यामि तं दुष्टं, तदा हन्म्यऽधुनाऽप्यऽहम् ! ॥ १५८ ॥ क्षणं ध्यानमिति प्राप्य, रौद्रं विष्णुर्व्यथाकुलः ॥ सम्पूर्णाब्दसहस्रायु-स्तृतीयामवनीमगात् ! ॥ १५९ ॥ रामोऽथ पद्मिनीपत्र - पुटेनाऽऽदाय जीवनम् ॥ आगाहुर्विहगैर्जाता - शंकः कृष्णान्तिके द्रुतम् ॥ १६० ॥ एष निद्रां गतोस्तीति, ध्यायन्नस्थात्क्षणं बलः ॥ कृष्णोपरि भ्रमंतीश्च ददर्श श्याममक्षिकाः । ॥ १६९ ॥ भीतस्ततो हली भ्रातृ-मुखाद्वत्रं व्यपानयत् ॥ विपन्नं वीक्ष्य तं मूर्च्छा-कुलः पृथ्व्यां पपात च ॥ १६२ ॥ कथमप्याप्तसंज्ञस्तु, सिंहनादं व्यधाद्वलः ॥ वित्रस्तैः श्वापदैः साकं, चकम्पे तेन तद्वनम् ॥ १६३ ॥ इत्थं ततोऽब्रवीच्चाऽयं, भ्राता मे प्राणवल्लभः ॥ विश्वैकवीरः सुप्तोऽत्र, हतो येन दुरात्मना ॥ १६४ ॥ स चेत्सत्यो भटस्तन्मे, प्रत्यक्षीभवतु द्रुतम् ॥ न हि स्त्रीसुप्तबालर्षि - प्रमत्तान् हन्ति सत्पुमान् । ॥ १६५ ॥ इत्युच्चैरुच्चरन् दुःख - भरभङ्गुरमानसः ॥ तत्रारण्ये भ्रमत्कृष्णा - ऽन्तिके गत्वाऽरुदच्च सः ॥ १६६ ॥ हा ! यादवकुलोत्तंस !, हा ! समग्रगुणाम्बुधे ! ॥ क्कासि ? त्वं पुण्डरीकाक्ष !, मन्मनोम्भोजभास्कर ! ॥ १६७ ॥ पूर्व हि मां विना स्थातुं नाऽभूः क्षणमपि क्षमः ! ॥ न मेऽधुना तु वचन - मपि दत्से कुतो ? हरे ! ॥ १६८ ॥ मया मन्तुः कृतो नास्ति, तत्कुतः कुपितो भवान् ? ॥ कालक्षेपो ऽयं यद्वा, तब कोपस्य कारणम् ॥ १६९ ॥ कृतकालक्षेपमपि, मां त्वदायत्तजीवितम् ॥ सम्भाषय हरे ! न स्यु - स्त्वारशा हि स्थिरक्रुधः ! ॥ १७० ॥ कदाप्यऽकुपितं महा-ममुं मे प्रियसोदरम् ॥ वनदेव्योऽनुनयत, यूयं मयि कृपालवः ! ॥ १७१ ॥ त्वयि प्रसन्ने सति मे, नैषाऽवस्थाऽपि दुःखदा ॥ रुष्टे तु त्वयि पश्यामि, सर्व शून्यमिदं जगत् ! ॥ १७२ ॥ तत्प्रस समुत्थाय, सलिलं पिब बान्धव ! | अर्कोऽस्तं याति तन्नायं, निद्राकालो भवादृशाम् ! ॥ १७३ ॥ रामो विलापैरित्याद्यै–स्तां निशामत्यबाहयत् ॥ जजल्प प्रातरप्येय-मुत्तिष्ठोत्तिष्ठ बान्धव ! ॥ १७४ ॥ तथाऽप्यऽनुत्तिष्ठतोऽस्य, शबं मोहविमोहितः ॥ आरोप्य सीरभृत्स्कन्धे, बभ्रामाद्रिवनादिषु ! ॥ १७५ ॥ इत्थं तस्मिन् भ्रमत्येव, प्रावृट्कालः समाair || अपश्यचाऽवधिज्ञाना - त्तं सिद्धार्थसुरोऽथ सः ॥ १७६ ॥ दध्यौ चैवं नेहरागा-तिरेकात्कुणपं हरेः ॥ भ्रमति स्वयमुत्पाट्य, भ्राता मे दुर्दशां गतः ! ॥ १७७ ॥ तदमुं बोधयामीति, ध्यायन्नागत्य सोऽमरः ॥ रथं कृत्वा मर्त्यरूपो, महाद्रेरुदतारयत् ॥ १७८ ॥ विषमं शैलमुलंघ्य, समे भग्नं च तं रथम् ॥ सन्धातुमुद्यतं देवं तं वीक्ष्येति वलोsaवीत् ॥ १७९ ॥ उल्लंघ्य स्थपुटं शैलं योऽभज्यत समेऽध्वनि ॥ रथं तमक्षतं कर्तुं कथमिच्छसि ? मूढ रे ! ॥ १८० ॥ ततः सुरोऽवदद्युद्ध - सहस्रेषु हतो न यः ॥ स तेऽनुजो यदा जीवे - द्विना जन्यं मृतोऽधुना ॥ १८१ ॥ रथोऽपि मामकीनोऽयं, नूनं सज्जो भवेत्तदा ॥ इत्युक्त्वाऽथ सुरो वप्तुमारेभेऽश्मनि पद्मिनीम् ॥ १८२ ॥ तद्वीक्ष्योचे बलो रोहत्यब्जिनी किं दृषद्यपि ॥ सोऽजल्पन्तेऽनुजो जीवे यदा रोहेदियं तदा ॥ १८३ ॥ सुरो भूयः पुरो भूय, दग्धवृक्षं सिषेच सः ॥ बलोऽब्रूताम्बुसेकैः किं, लुष्टदुः स्यात्सपल्लवः १ ॥ १८४ ॥ जगाद देवः कुणपं, तव स्कन्धे स्थितं यदा ॥ जीविष्यति तदा शाखी, भविताऽसौ सपल्लवः ॥ १८५ ॥ पुनः किञ्चित्पुरो गत्वा, हरितानि तृणानि सः ॥ देवो धेनुशबास्येषु, बलात्क्षेसुं प्रचक्रमे ॥ १८६ ॥ बलस्ततो बभाणैव - मेता गावोऽस्थितां गताः ॥ अमीभिर्हरितैर्भूयः, किं जीविष्यन्ति ? रे जड ! ॥ १८७ ॥ सुरोऽप्याऽऽख्यद्भवद्भाता, जीविष्यति यदा ययम् ॥ एता गावस्तृणैरेभिविष्यन्ति पुनस्तदा ॥ १८८ ॥ अथाऽध्यासीदिति बलः, किं ममार ममाऽनुजः ॥ एकयैव गिरा प्राहुः, सर्वेप्येते जना यतः ! ॥ १८९ ॥ ततः सुपर्वा सिद्धार्थ - रूपं कृत्वा बलं जगौ ॥ सिद्धार्थः सारथिः सोऽहं, प्रव्रज्य त्रिदशोऽभवम् ॥ १९० ॥ आपद्गतं बोधयेर्मा-मिति प्रव्रजतो मम ॥ त्वयोक्तमासीत्तदहं त्वां बोधयितुमागमम् ॥ १९९ ॥ विष्णोर्मृत्युर्जरापुत्रात्, प्रोक्तः श्रीनेमिनाऽभवत् ॥ सत्वमूत्तत एवाम्भः - कृते त्वयि गते सति ! ॥ १९२ ॥ हरिणा प्रहितो दत्वा - भिज्ञाने कौस्तुभं निजम् ॥ अगाज्जराकुमारस्तु त्वरितं पाण्डवान्तिकम् ॥ १९३ ॥ बलभद्रोऽथ सिद्धार्थ - मालिंग्यैवमभाषत ॥ त्वयाऽहं बोधितः साधु, भ्रातः ! कुर्वेऽधुना किमु १ ॥ १९४ ॥ सिद्धार्थोऽथाऽवदज्ञात- रिदानीं ते विवेकिनः ॥ सर्वसङ्गपरित्यक्ता, परित्रज्यैव युज्यते ! ॥ १९५ ॥ रामस्तत्प्रतिपद्याशु, नाकिना तेन
Page #49
--------------------------------------------------------------------------
________________
॥४६॥
उत्तराप्ययनसूत्रम् संयुतः ॥ तटिनीसङ्गमेऽभ्यर्च्य, सञ्चस्कार हरेर्वपुः ॥ १९६ ॥ रामस्य दीक्षाकालं च, ज्ञात्वा श्रीनेमितीर्थकृत् ॥ चारणश्रमणं प्रैषी-तत्पार्थे प्राप्रजवलः ॥ १९७ ॥ तुहिकाशैलशृङ्गे च, गत्वाऽत्युग्रं तपोऽतनोत् ॥ तस्थौ सिद्धार्थदेवोऽपि, तद्रक्षायै तदन्तिके ॥ १९८॥
इतश्च स जरासूनुः, प्राप्तः पाण्डवसन्निधौ ॥ द्वारकाकृष्णनाशाद्य-मवदहत्तकौस्तुभः ॥ १९९ ॥ ततः शोकाम्भोधिमन्नाः, पाण्डवा वत्सरावधि ॥ क्रन्दन्तः करुणं प्रेत-कर्माणि विदधुहरेः ॥२०॥ व्रतार्थिनोऽथ तान् ज्ञात्वा, घृतं पञ्चशतर्षिभिः ॥ चतुर्ज्ञानं धर्मघोष-मुनिं प्रेषीच्छिवाङ्गजः ॥ २०१ ॥ ततो दत्वा जरासूनो-राज्यं तस्यान्तिके गुरोः ॥ प्रव्रज्य पाण्डवाश्चकु-र्पोरं साभिग्रहं तपः ॥ २०२ ॥ श्रीनेमि तेऽन्यदा नन्तुं, प्रस्थिताः प्रति रैवतम् ॥ शुश्रुवुः खामिनिर्वाणं, हस्तिकल्पपुरं गताः ॥ २०३ ॥ ततस्ते प्रोद्भवहुःखा, आरुख विमलाचलम् ॥ विधायानशनं प्राप्य, केवलं शिवमासदन् ॥ २०४॥
इतश्च तुङ्गिकाशैल-शृङ्गस्थो भगवान् बलः ॥ अतितीनं मासपक्ष-क्षपणादि तपोऽतनोत् ॥ २०५॥ सोऽन्यदा प्रविशन् कापि, पुरे मासस्य पारणे ॥ स्त्रिया कयाऽप्यन्धुकण्ठ-स्थयाऽदर्शि सबालया ॥ २०६ ॥ साऽभूयग्रमना वीक्ष्य, रामरूपं मनोरमम् ॥ कुम्भकण्ठभ्रमाडिम्भ-कण्ठे पाशं बवन्ध च ॥ २०७॥ तं रुदन्तं क्षिप्यमाणं, कूपे प्रेक्ष्यार्भकं मुनिः ॥ दध्यौ रूपमिदं धिमे, महानर्थैककारणम् ! ॥ २०८ ॥ अहं वनस्थ एवाऽथ, दत्तं काष्ठादिहारकैः॥ आहारादि ग्रहीष्यामि, न यास्यामि पुरादिषु ॥ २०९ ॥ अभिगृह्येति रामर्षि-स्तां वशां प्रतिबोध्य च ॥ तत एव निवृत्त्याऽगा-तुङ्गिकाद्रिशिरोयनम् ॥ २१० ॥ मासिकादि तपः कृत्वा, मुनिः पारणकेषु सः ॥ तृणकाष्ठादिहारिभ्यः, प्रासुकाहारमाददे ॥ २११ ॥ काष्ठादिहारकानीचा-नहमभ्यर्थये कथम् ? ॥ पुरा त्रिखण्डनाथोऽपि, नैवं दध्यौ बलस्तदा ! ॥ २१२ ॥ याचमानो महेभ्यान-प्यन्यो निर्वेदमश्नुते ॥ रामर्पिस्तु न निर्वदं, लेभे तत्प्रार्थनादपि ॥ २१३ ॥ तितिक्षमाणो रामर्षि-रेवं यायापरीषहम् ॥ सुदुस्तपं तपस्तपे, मासिकादि महाशयः ॥ २१४ ॥ काष्ठादिहारकास्तेऽथ, खखराजमदोऽवदन् ॥ तपः करोति विपिने, नरः कोऽपि सुरोपमः ! ॥ २१५ ॥ ततस्ते व्यमृशन्नन-मस्मद्राज्यजिघृक्षया ॥ तपः करोति मन्त्रं वा, साधयत्ययमुत्तमम् ॥ २१६ ॥ सद्यो व्यापादयामस्त-तत्र गत्वाऽद्य तं नरम् ॥ सहन्ते न हि राजानो-ऽपरं राज्यार्थिनं जनम् ! ॥ २१७ ॥ ध्यात्येति ते वलोपान्ते, ससैन्या युगपद्ययुः ॥ बहून् सिंहांततश्चक्रे, सिद्धार्थस्तत्र भीपणान् ॥ २१८ ॥ वीक्ष्य तान् विकृतान् भीता, नत्वा रामं
इति ख्याति, लोके लेभे ततो बलः॥ २१९॥ स च राममुनिस्तत्र, वने तिष्ठन् कृपोदधिः॥ सिंहादीनां वापदानां, पुरो धर्मकथां व्यधात् ॥ २२० ॥ तया देशनया व्याघ-सिंहाद्याः श्वापदा अपि ॥ बभूवुबहवः शान्ताः, केचित्तु श्राद्धतां दधुः ॥ २२१ ॥ केचिचानशनं चक्रुः, केऽपि भद्रकतां ययुः ॥ सक्तमांसाशनाः केऽपि, रामसाधु सिषेविरे ! ॥ २२२ ॥ एणस्त्वेको बलमुनि, प्रेक्ष्य प्राग्भवसङ्गतेः ॥ जातजातिस्मृतिः प्राप्त-संवे गस्तं सदाऽभजत् ॥ २२३ ॥ स च तत्राऽऽगतान् सान्न-पानान् काष्ठादिहारकान् ॥ साध्वर्थमन्वेपयितु--मरण्येऽ
मऽभमत् ॥ २२४॥ तांश्च वीक्ष्याऽऽगतो भिक्षा-दायकान साधुसन्निधौ ॥ स्पृशंस्तदडी शिरसा, प्रेरयामास तं रयात् ॥ २२५ ॥ समाप्य ध्यानमेणेन, समं तेनाऽध्वदर्शिना ॥ रामर्पिरपि भिक्षायै, तपः पारणकेष्वऽगात् ॥२२६॥ अथ प्रधानकाष्ठार्थ-मन्यदा रथकारकाः॥ वने तत्र समाजग्मुः, चिच्छिदुश्च तरून् बहून् ॥ २२७ ॥ स सारङ्गो भ्रमन् वीक्ष्य, तान् भुजानान् प्रमोदवान् ॥ द्रुतं न्यवेदयत् ध्यान-स्थिताय बलसाधवे ॥२२८॥ध्यानं प्रपूर्य रामर्षिरपि मासस्य पारणे ॥ हरिणेन समं तेन, तत्र मिक्षाकृते ययौ ॥ २२९ ॥ रथकारपुरोगोऽथ, रामं वीक्ष्य व्यचिन्त
यो वनेऽप्यत्र, मुनिः कल्पद्रुवन्मरौ ॥ २३०॥ अहो! अस्य मुनेः क्षान्ति-रहो! रूपमहो! महः ॥ तदहं कृतकृत्योऽस्मि, यस्यासावतिथिर्मुनिः ॥ २३१ ॥ अथास्मै भोजनं दत्वा-ऽऽत्मानं विमलयाम्यहम् ॥ विचिन्त्येति स पञ्चाङ्ग-स्पृष्टभूर्मुनिमानमत् ॥ २३२ ॥ आनीयाऽशनपानादि, प्रदातुश्चोपचक्रमे ॥ तन्निर्दोषमिति ज्ञात्वा, जग्राह भगवानपि ॥ २३३ ॥ मृगोऽपि स तदा बाष्प-जलापूर्णविलोचनः ॥ निध्यायन् साधुरथिका-वघ्यायदिति शुद्धधीः ॥२३४॥ अहो! अत्युग्रतपसां, निवासोऽसौ महामुनिः॥ अनुग्रहं रथकृत-श्चके खाङ्गेऽपि निर्ममः॥२३५॥ अहो ! सुलब्धजन्माऽयं, रथकारो महामनाः ॥ शुद्धैः पानाशनैः साधु, प्रतिलम्भयति स्म यः ॥२३६॥ निर्भाग्योऽहं तु सम्प्राप्स-तिर्यक्त्वः कर्मदोषतः ॥ तपस्तसुं मुनेर्दातु-चासमर्थः करोमि किम् ? ॥२३७॥ तदा च रामरथकृ- मृ
Page #50
--------------------------------------------------------------------------
________________
॥ ४७ ॥
गाणामुपरि क्षणात् ॥ महावायुविधूतोऽर्द्ध-च्छिन्नोऽपतन्महाद्रुमः ॥ २३८ ॥ पतता तरुणा तेन सुध्यानास्ते हतात्रयः ॥ ब्रह्मलोकेऽभवन् देवाः, पद्मोत्तरविमानगाः ॥ २३९ ॥ व्रतं वर्षशतं यावत्प्रपाल्य त्रिदिवं गतः ॥ रामोऽथावधिनाऽज्ञासी - तृतीयनरकेऽनुजम् ॥ २४० ॥ ततः स भ्रातरं द्रष्टु-मुत्सुकः स्नेहसम्भ्रमात् ॥ कृष्णाभ्यर्णमगात्कृत्वा, पुरुत्तरवैक्रियम् ॥ २४९ ॥ मणिद्युतिभिरुद्योतं कृत्वा दृष्ट्वा च सोदरम् ॥ पूर्ववत्स्नेहलो रामः परिरभ्यैवमब्रवीत् ॥ २४२ ॥ भ्राता ते रामनामाहं, पञ्चमाद्देवलोकतः ॥ इहाऽऽगतोऽस्मि तद्रूहि, किमभीष्टं करोमि ते १ ॥ २४३ ॥ कृष्णोऽप्युवाच स्वकृत - कर्मदोषोद्भवामिमाम् ॥ पीडां भुजे न कोऽप्यत्र, प्रतिकर्तु भवेत्प्रभुः ॥ २४४ ॥ ततो रामस्तमात्रष्टुं नरकात्स्नेहमोहितः ॥ द्रुतमुत्पाटयामास, पाणियुग्मेन वालवत् ॥ २४५ ॥ उत्पाटितः स रामेण, वहिस्थनवनीतवत् ॥ विलीयमान इत्यूचे, विष्णुस्तं गद्गदाक्षरम् ॥ २४६ ॥ मां मुञ्च मुञ्च हे भ्रातः !, प्रयासेनामुना कृतम् ॥ त्वया द्युत्पाट्यमानस्य, पीडा मे जायते भृशम् ॥ २४७ ॥ न च कर्मपरीणामो देवैरप्यन्यथा भवेत् ॥ तत्प्रयत्नममुं त्यक्त्वा, मदभीष्टमदः कुरु ॥ २४८ ॥ शङ्खचक्रगदाखङ्ग-धारिणं गरुडध्वजम् ॥ पीताम्बरं विमानस्थं कृत्वा मामअनद्युतिम् ॥ २४९ ॥ आत्मानं हलमुसल-धारिणं नीलवाससम् ॥ तालकेतुं विमानस्थं, विकृत्येन्दुच्छ विच्छविम् ॥ २५० ॥ गत्वा च भरतक्षेत्रे, दर्शय त्वं पदे पदे ॥ विशेषतो द्वेषिपुरे - वस्मन्नाशप्रमोदिषु ॥ २५९ ॥ [ त्रिभिर्विशेषकम् ] तया दुर्दशया जात- तिरस्कारो यथाऽऽवयोः ॥ उपशाम्यति लोकश्च, वेश्यावामविनश्वरौ ॥ २५२ ॥ इदं भ्रातृवचो रामः, स्वीकृत्य भरते गतः ॥ सर्वत्राऽदर्शयद्रूप - द्वयं कृत्वा तथैव तत् ॥ २५३ ॥ तद्वीक्ष्य विस्मि - तान् लोका - नित्यूचे च स निर्जरः ॥ आवयोः प्रतिमां कृत्वा, प्रपूजयत भो जनाः ! ॥ २५४ ॥ उत्पत्तिस्थितिविध्वंस - कारका वयमेव हि ॥ आगच्छाम इह स्वर्गा-त्स्वर्ग यामश्च लीलया ॥ २५५ ॥ अस्माभिर्द्वारकाऽकारि, क्षिप्ता संहृत्य चोदधौ ॥ वयमेव च लोकानां खर्गादिसुखदायकाः ॥ २५६ ॥ तदाकर्ण्य जनाः सर्वे, सर्वत्र बलकृष्णयोः ॥ अर्ची कृत्वाऽर्चयंस्तेषा - मुदयं च ददौ सुरः ॥ २५७ ॥ लोकोऽखिलो विशेषात्त- त्पूजासक्तोऽभवत्ततः ॥ इति भ्रातुर्वचः कृत्वा रामः स्वस्थानमासदत् ॥ २५८ ॥ तस्य रामामरस्य प्रागू, द्वादशाब्दशतायुषः ॥ स्वर्लोके जीवितं जज्ञे, सागराणि दशैव हि ॥ २५९ ॥ ततश्युतश्चोत्सर्पिण्यां, भाविन्यां द्वादशार्हतः ॥ कृष्णजीवस्याऽममस्य, तीर्थेऽसौ सिद्धिमेष्यति ॥ २६० ॥ काष्ठादिहारकजनादशनादि गृह्णन्, याज्यापरीपहमसौ बलभद्रसाधुः ॥ सेहे यथा विपुलसत्त्वनिधिस्तथाऽयं, सर्वैरपि प्रतिगणैर्नियतं विषयः ॥ २६१ ॥ इति याज्यापरीषहे बलभद्रर्षिकथा ॥ १४ ॥
याज्याप्रवृत्तश्च कदाचिल्लाभान्तरायदोषान्न लभेत इत्यलाभपरीषहमाह
मूलम् — परेसु घास मेसिज्जा, भोअणे परिणिट्टिए । लद्धे पिंडे अलद्धे वा, नाणुतप्पिज्ज संजए ॥ ३० ॥ व्याख्या- परेषु गृहस्थेषु प्रासं कवलं एपयेद्ववेषयेत्, अनेन मधुकरवृत्तिमाह । भोजने ओदनादौ परिनिष्ठिते निष्पन्ने सति, पूर्व गमने हि साध्वर्थे पाकादिप्रवृत्तेः । ततश्च लब्धे प्राप्ते 'स्वल्पे अनिष्टे वा इत्यध्याहारः ' पिण्डे आहारे । अलब्धे वा नानुतप्येत, संयतो मुनिः । यथाऽहो ! ममाऽधन्यता ! यदहं किञ्चिन्नलभे इति पश्चात्तापं न कुर्वीत सूत्रार्थः ॥ ३० ॥ किं विमृश्य नानुतप्येतेत्याह
उत्तराध्ययनसूत्रम्
मूलम् - अज्जेवाहं न लब्भामि, अवि लाभो सुवे सिआ । जो एवं पडिसंचिक्खे, अलाभो तं न तज्जइ ॥३१॥
व्याख्या— अद्यैव अस्मिन्नेव दिने अहं न लभे, न प्राप्नोमि, 'अपिः' सम्भावने सम्भाव्यते एतल्लाभः प्राप्तिः श्वः आगामिनि दिने स्याद्भवेदुपलक्षणत्वादन्येद्युरन्यतरेद्युर्वा । य एवमुक्तनीत्या 'पडिसंचिक्खेत्ति' प्रतिसमीक्षते, अदीनमनाः सन्नऽलाभमाश्रित्य आलोचयति, 'अलाभो' अलाभपरीषहस्तं न तर्जयेन्नाभिभवेदन्यथाभूतं त्वभिभवेदिति भावः । अत्र लौकिकमुदाहरणं, तथाहि
बलदेवो वासुदेवो, दारुकः सत्यकोऽपि च ॥ अन्यदाश्रपहताः, प्रापुरेकां महाटवीम् ॥ १ ॥ प्रतियामं वारकेण, जाग्रद्भिः स्थेयमात्मभिः । इति निश्चित्य ते तत्र, वटस्याधोऽवसन्निशि ॥ २ ॥ सुतेष्वऽन्येष्वाऽऽद्ययामे यामिकं तत्र दारुकम् ॥ पिशाचरूपभृत्कोपः, समागत्यैवमऽब्रवीत् ॥ ३ ॥ प्रसिष्ये शयितानेता - नहं क्षुत्क्षामकुक्षिकः ॥ त्वं रक्षकोऽसि यद्येषां तन्नियुद्धं प्रदेहि मे ॥ ४ ॥ ओमित्युक्त्वा दारुकोऽपि तेन साकमयुद्ध्यत ॥ अशक्नुवन् पिशाचं तं जेतुमुच्चैकोप च ॥ ५ ॥ चुकोप दारुकोऽत्यर्थे, पिशाचाय यथा यथा ॥ कोपात्मकः पिशाचोऽपि, सोऽवर्धत तथा तथा ॥ ६ ॥ वर्द्धमानेन तेनाभि- भूयमानो मुहुर्मुहुः ॥ दारुकः प्रथमं यामं, कृच्छ्रेण महताऽत्यगात् ॥ ७ ॥ द्वितीये
Page #51
--------------------------------------------------------------------------
________________
॥४८॥
उत्तराप्ययनसूत्रम् यामे तूत्थाप्य, सत्यकं दारुकोऽखपीत् ॥ तमपि व्याकुलीचक्रे, स पिशाचस्तथैव हि ॥ ८॥ बलं प्रबोध्य सुष्वाप, सोऽथ यामे तृतीयके ॥ पिशाचोऽपि तथैव द्राक्, बलमप्यबलं व्यधात् ॥९॥ अशेत तुर्यप्रहरे,हरिमुत्थाप्य सात्वतः॥ पिशाचस्तु तमप्येव-मभ्येत्योवाच गर्वितः ॥ १०॥ सुप्तानेतानहं प्मातु- मागतोऽस्मि बुभुक्षितः ॥ विष्णुःप्रोचे मामजित्वा, सहायान् हंसि मे कथम् ? ॥ ११ ॥ ततः पिशाचगोपीशी, नियुद्धं चक्रतुर्भृशम् ॥ स्फोटयन्ताविव भुजा-स्फोटैब्रह्माण्डसम्पुटम् ॥ १२॥ यथा यथोथैर्युयुधे, स पिशाचस्तथा तथा ॥ अहो! तरखी मलोय-मित्यतुष्यदृशं हरिः ॥ १३ ॥ कृष्णो यथा यथाऽतुष्य-त्सोऽहीयत तथा तथा ॥ हरिणेति क्षयं नीतो, लघु ढं बभूव सः ॥१४॥ ततः प्रक्षिप्य तं नाभौ, ररक्ष मधुसूदनः ॥ तांस्त्रीन्प्रातरपश्यच, घृष्टकूपरजानुकान् ! ॥ १५॥ यूयमेवं केन घृष्टाः १, इत्यपृच्छच्च तान्हरिः ॥ ते प्रोचिरे वयं घृष्टाः, पिशाचेन बलीयसा ॥ १६ ॥ ततो निष्कास्य नाभेस्तं, दर्शयन्माधवोऽभ्यधात् ॥ पिशाचरूपः कोपोय-मायातो योऽभवन्निशि ॥१७॥ अनेन युद्धयमानेय-धुष्माभिश्चकुपे भृशम् ॥ तदसी ववृधे यस्मा-कोपः कोपेन वर्धते ॥ १८॥ वृद्धिं गतश्च युष्माकं, पराभवमसौ व्यधात् ॥ वृद्धिं गता हि दोषाय, द्विदकोपामिविषद्रुमाः ॥ १९॥ मया तु कुर्वता युद्ध, शान्तत्वेनोत्कटोऽप्यऽयम् ॥ प्रापितस्तनुतां यस्मा-त्कोपः क्षान्त्यैव जीयते ॥ २०॥ तच्छ्रुत्वा तं पिशाचं च, तथाभूतं समीक्ष्य ते॥त्रयोऽपि विस्मिता बहीं, प्रशंसां चक्रिरे हरेः ॥२१॥ कोपो यथा क्लुप्तपिशाचमूर्ति-मुरारिणा शान्ततया विजिग्ये ॥ जयन्त्यऽलाभं मुनयोऽपि तद्वत् , पूर्वोक्तसूत्रार्थविचिन्तनेन ॥ २२ ॥ इति कोपपिशाचजयकथेति सूत्रार्थः ॥ ३१ ॥ निदर्शनञ्चात्र, तथाहि___ मगधेषु पुरा ग्रामे, पूरवारकसंज्ञके ॥ विप्रो भूपनियुक्तोऽभू-कृषिः पाराशरामिधः ॥ १॥ ग्रामीणैः सोऽन्यदा लोकै-राजक्षेत्राणि वापयन् ॥ निर्दयं वाहयामास, वेष्टया सीरशतानि षट् ॥ २ ॥ क्षुधितांस्तृषितान् श्रांतान , तान् वृषान्मानुषांश्च सः ॥ भोजनावसरे भक्ते, समायातेऽपि नाऽमुचत् ॥ ३॥ किन्तु तैर्व्याकुलैर्गोभिः, कर्षकैश्च पृथक् पृथक् ॥ एकैकवारं खक्षेत्रे-ऽवाहयत् हलषदशतीम् ॥ ४ ॥ ततोऽन्तरायकरणात् , दृढं कर्मान्तरायिकम् ॥ उपाय मृत्वा भ्रान्त्वा च, भवे किमपि पुण्यतः॥ ५ ॥द्वारकापुरि कृष्णस्य, वासुदेवस्य नन्दनः ॥ सोऽम कुक्षिजो ढण्ढणाभिधः ॥ ६॥ [युग्मम् ] क्रमात्स यौवनं प्राप्तो, भूयसीभूपपुत्रिकाः ॥ पर्यणैषीत्वसौन्दर्या-धरितामरसुन्दरीः ॥ ७॥ श्रीनेमिस्वामिनः पार्थे, धर्ममाकर्ण्य सोऽन्यदा ॥ विरक्तः प्राव्रजत्कृष्ण-कृतदीक्षामहोत्सवः ॥ ८॥ अधीयानः श्रुतं सार्ध, स्वामिना विजहार सः॥ तस्यान्तरायिकं कर्मा-ऽन्यदोदयमवाप तत् ॥९॥ ततः स विष्णोः पुत्रोऽपि, शिष्योऽपि त्रिजगद्गुरोः॥ द्वारकायां पुरि खर्ग-लक्ष्मीजित्वरसंपदि ॥ १० ॥ महेच्छानां महेभ्यानां, सदनेष्वपि पर्यटन् ॥ भैक्ष्यं किमपि न प्राप, प्राप चेन्नोचितं तदा ! ॥११॥ [ युग्मम् ] समं तेन गतोऽन्योऽपि, मुनिः किञ्चन नाऽऽनशे ॥ ततो हेतुमलब्धेः श्री- नेमिं पप्रच्छ ढण्ढणः॥१२॥ तत्पूर्वभववृत्तान्तं, ततस्तं प्रभुरभ्यधात् ॥ तं श्रुत्वा गाढसंवेगो, ढण्ढणोऽभ्यग्रहीदिति ॥ १३ ॥ लामं मुनीनामन्येषां, न भोक्ष्येऽहमऽतः परम् ॥ अभिगृति स प्राज्ञो, भिक्षायै प्रत्यहं ययौ ॥ १४ ॥ भिक्षा चालभमानः स, नोद्विवेज न वा जनम् ।' निनिन्द किन्तु खं कर्म-दोषमेव व्यचिन्तयत् ॥ १५॥ अदीनमानसो नित्य-मित्यलाभपरीपहम् ॥ सहमानोऽत्यगात्कालं, कियन्तमपि ढण्ढणः ॥ १६ ॥ अथान्यदा नेमिनाथं, पप्रच्छेति नरायणः॥ एषु खामिविनेयेषु, को नु दुष्करकारकः ॥ १७ ॥ उवाच भगवान् सर्वे-ऽप्यमी दुष्करकारकाः ! ॥ सर्वेषु ढण्ढणमुनि-स्त्वतिदुष्करकारकः !॥१८॥ हरिणा कथमित्युक्ते, तस्य व्यतिकरं प्रभुः॥ परीषहस्यालाभस्य, सहनादिकमभ्यधात् ॥ १९॥ ततो भक्तिभरो
माञ्चः केशवोऽवदत् ॥ महात्मा ढण्ढणमुनिः, क्वाऽधुना विद्यते ? विमो !॥ २०॥ जिनो जगौ स भि. क्षार्थ, गतोऽस्ति द्वारकापुरीम् ॥ नगर्यां प्रविशंस्तस्यां, पश्यसि त्वं मुकुन्द ! तम् ॥ २१ ॥ श्रुत्वेत्यर्हन्तमानम्य, दाशार्हो द्वारकां ययौ ॥ तदीयदर्शनौत्सुक्य-सिन्धुपूरप्रणुनहत् ॥ २२ ॥ पुर्या च प्रविशन् क्षाम-विग्रहं शान्तचेतसम् ॥ अद्राक्षीत्तं मुनिं मूर्ति-मन्तं धर्ममिवाऽच्युतः ॥ २३ ॥ ततोऽतिमुदितो विष्णु-भक्तिभावोलसन्मनाः ॥ उत्ततार करिस्कन्धा-दाकृष्ट इव तद्गुणैः ॥ २४ ॥ इलातलमिलन्मौलिः, प्रणनाम च तं हरिः ॥ निराबाधविहार च, पप्रच्छ रचिताजलिः ॥ २५ ॥ विष्णुना वन्द्यमानं च, कश्चिदिभ्यो निरीक्ष्य तम् ॥ दध्यौ महात्मा कोऽप्येष, गोविन्दो यं हि वन्दते ! ॥ २६ ॥ दैवात्तस्यैव धनिनः, सदने ढण्ढणोऽप्यगात् ॥ इभ्योऽपि मोदकांस्तस्त्र, श्रद्धा. शुद्धाशयो ददौ ॥ २७ ॥ ढण्ढणोऽथ जिनाम्यणे, गत्वा दर्शितमोदकः ॥ इत्यप्राक्षीकिमु क्षीणं, तन्मे कर्मान्तरा
Page #52
--------------------------------------------------------------------------
________________
॥ ४९ ॥
उतराध्ययनस्त्रम् बिकम् १ || २८ ॥ जिनोऽवादीन्न तत्कर्म, क्षीणं लाभस्त्वयं हरेः ॥ विष्णुना वन्दितो यत्वं तत्तेऽदान्मोदकान् धनी ! ॥ २९ ॥ तच्छ्रुत्वा रागरोबादि - विहीनो ढण्ढणो मुनिः ॥ परलाभममुं नैवो-पजीवामीति चिन्तयन् ॥३०॥ गत्वा शुद्धस्थण्डिलोय, मोदकांस्तानमूर्च्छितः । परिष्ठापयितुं धीरः, प्रारेभे क्षोदयन् भृशम् ! ॥ ३१ ॥ [ युग्मम् ] दध्यौ चैवमहो ! दाढ, कर्मणां बज्रलेपवत् ॥ अहो ! तेषाञ्चाक्षयत्वं, चक्रवर्त्तिनिधानवत् ॥ ३२ ॥ देवेन्द्रा दानवेन्द्राश्च, नरेन्द्राश्च महाबलाः । नैव कर्मपरीणाम - मन्यथा कर्तुमीश्वराः । ॥ ३३ ॥ ध्यायन्नित्यादि सज्यान - क्षीणदुष्कर्मसंहतिः ॥ महर्षिटेण्ढणः प्राप, केवलज्ञानमुत्तमम् ॥ ३४ ॥ विहृत्य सुचिरं पृथ्व्यां, भव्यजन्तून् विबोध्य च ॥ सर्वकर्मक्षयं कृत्वा क्रमान्भुक्तिमवाप सः ॥ ३५ ॥ इत्यलाभविषयं परीषहं, ढण्ढणर्षिरधिसोढवान् यथा ॥ सात मुनिवरैस्तथापरै - रप्यसौ शिवसुखातितत्परैः ॥ ३६ ॥ इत्यलाभपरीषहे टण्ढणर्षिकथा ॥ १५ ॥
अलाभाचान्तप्रान्ताशिनां कदाचिद्रोगाः समुत्पद्येरन्निति रोगपरीषहमाह -
मूलम् - णश्चा उपइअं दुक्खं, वेअणाए दुहट्टिए | अदीणो ठाव पण्णं, पुट्ठो तत्थ हि आसए॥३२॥
व्याख्या ज्ञात्वाऽधिगम्य उत्पतितं उद्भूतं दुःखयतीति दुःखो ज्वरादिरोगस्तं वेदनया स्फोटपृष्ठग्रहादिपीडया दुःखेनार्तः क्रियतेस्म दुःखार्तितो दुःखपीडित इत्यर्थः । अदीनो दैन्यहीनः स्थापयेत्, दुःखार्तितत्वेन चलती स्थिरीकुर्यात्, प्रज्ञां स्वकर्मफलमेवेदमिति तत्त्वधियं, 'पुट्ठोत्ति' अपेर्लुतत्वात् स्पृष्टोऽपि व्याप्तोऽपि राजमन्दादिभिः, तत्र प्रज्ञास्थापने सति अध्यासीत अधिसहेत, प्रक्रमाद्रोगजं दुःखमिति सूत्रार्थः ॥ ३२ ॥ ननु चिकित्सया किं न रोगापनोदः क्रियते ? इत्याह
मूलम् — गिच्छं नाभिनंदिज्जा, संविक्खन्त गवेसए ॥ एअं खु तस्स सामण्णं, जं न कुज्जा न कारवे ॥३३॥
व्याख्या - चिकित्सां रोगप्रतिकाररूपां नाभिनन्देन्नानुमन्येत, अनुमतिनिषेधाच दुरापास्ते करणकारणे । 'संचिक्खत्ति' प्राकृतत्वादेकारस्य लुप्तस्य दर्शनात् 'संचिक्खे' समाधिना तिष्ठेत् न तु कूजितकर्करायितादि कुर्यात्, आत्मानं चारित्रात्मानं गवेषयति तदपायरक्षणेन मार्गयति योऽसौ आत्मगवेषकः किमित्येवमत आह- 'एअंति' एतदनन्तरमभिधीयमानं 'खुसि' वस्मात्तस्य श्रमणस्य श्रामण्यं श्रमणभावो, यन्न कुर्यान्न कारयेत् उपलक्षणत्वाज्ञानुमन्येत प्रक्रमाचिकित्सां । जिनकल्पिकापेक्षञ्चैतत् । स्थविरकल्पिकास्त्वपवादे पुष्टालम्बना यतनया चिकित्सां कारयन्त्यपि, यदुक्तं - "काहं अच्छित्तिं अदुवा अहीहं, तवोवहाणेसु अ उज्जमिस्सं । गणं च नीईइ अ सारविस्सं, सालंब सेवी समुवेइ मुक्खं ॥ १ ॥ " इति सूत्रार्थः ॥ ३१ ॥ दृष्टान्तश्चात्र, तथाहि-
अभूद्भूर्भूरिभृतीनां, नगरी मथुराभिधा ॥ तत्राऽऽसीच्छत्रुवित्रासी, जितशत्रुर्धराधवः ॥ १ ॥ कालाहां सोऽन्यदा बेश्यां दृष्ट्वा हृद्यतराकृतिम् ॥ चिक्षेपान्तःपुरे स्मेर - स्मरापस्मारविह्वलः ! ॥ २ ॥ भुञ्जनस्य तया भोगां - स्तस्य राज्ञोऽभवत्सुतः ॥ कालावेश्यासुत इति, कालवैशिकसंज्ञकः ॥ ३ ॥ क्रमेण यौवनं प्राप्तः, प्रसुप्तः सोऽन्यदा निशि ॥ शब्दं श्रुत्वा शृगालानां, पप्रच्छेति खसेवकान् ॥ ४ ॥ शब्दोऽसौ श्रूयते केषां १, फेरूणामिति तेऽवदन् ॥ कुमारोऽथाऽब्रवीदेतान् श्रानयत काननात् ॥ ५ ॥ तेऽप्येकं जंबुकं बद्धाऽऽनीय तस्मै ददुर्वनात् ॥ क्रीडारतिः कुमारोsपि, वारं वारं जघान तम् ॥ ६ ॥ स 'खि' खीति ध्वनिं चक्रे, इन्यमानो यथा यथा ॥ तमाकर्ण्य कुमारोन्त-र्जहर्षोचैस्तथा तथा ॥ ७ ॥ मार्यमाणश्च तेनैवं, स गोमायुर्व्यपद्यत । अकामनिर्जरायोगा- धन्तरत्वमवाप च ॥ ८ ॥
इतश्च स क्ष्मापसुतः, साधूनामन्तिकेऽन्यदा । श्रुत्वा धर्म विरक्तात्मा, परिव्रज्यामुपाददे ॥९॥ प्रतिपन्नोऽन्यदैकाकिविहारप्रतिमां च सः ॥ विइरन्मुद्गरौ लाइ - पुरेऽगागुणसेवधिः ॥ १० ॥ तदा च तस्याऽर्शोरोगः, प्रादुरासीन्महामुनेः ॥ सुदुःसहव्यथासिन्धु - प्रवर्तनघनाघनः ॥ ११ ॥ सोऽत्यर्थ व्याधिना तेन, पीयमानोऽपि धीरधीः ॥ न जातु मनसाप्यैषी-द्भिषजं भेषजं तथा ॥ १२ ॥ कदा यास्यत्यसौ व्याधि - रित्यपि ध्यातवान्न सः ॥ किन्तु स्वकर्मदोषोऽय - मिति ध्यात्वाऽसहिष्ट तम् ॥ १३ ॥ सत्र चाऽभूत्पुरे श्रीमान्, हतशत्रुर्महीपतिः ॥ कालवैशिकसाघोभ, खसा तस्य महिष्यऽभूत् ॥ १४ ॥ ज्ञात्वाऽर्शोरोगमुत्पन्नं, सा सोदरमुनेस्तदा ॥ चिकित्साविषयं तस्या - ऽमित्रहं चाऽवबुध्य तम् ॥ १५ ॥ अर्शोघ्नमौषधं सार्धं, भिक्षया स्नेहमोहिता ॥ भिक्षार्थमागतायादा तस्मै सोदरसाधवे ॥ १६ ॥ [ युग्मम् ] सोऽथ भुक्ततदाहार-स्तदन्तर्गतमौषधम् ॥ ज्ञात्वा जातोऽनुतापोन्त - श्चिन्तयामास सन्मुनिः ॥ १७ ॥ अहो ! अनुपयोगेना - ऽयुक्तमेतन्मया कृतम् ॥ आददे भेषजमिदं यदर्शीजन्तुनाशनम् ॥ १८ ॥ अभि
Page #53
--------------------------------------------------------------------------
________________
॥ ५० ॥
उत्तराध्ययनसूत्रम् ।
हस्य भङ्गोऽधिकरणग्रहणं तथा ॥ स्यादाहारार्थिनामेवं, तदाहारं जहाम्यहम् ॥ १९ ॥ इति ध्यात्वा स निर्गत्य, पुरादारुथ भूधरम् || महासत्त्वः पादपोप - गमनं विदधे मुनिः ॥ २० ॥ तञ्चात्तानशनं ज्ञात्वा ऽरक्षयत्वनरैर्नृपः ॥ अस्योपसर्ग माकार्षीत्कश्चिदित्यवधारयन् ॥ २१ ॥
इतश्च यो हतस्तेन, शिवोऽभूद्यन्तरस्तदा ॥ सोऽपश्यत्तं भ्रमन् जात - कोपः प्रायुक्त चावधिम् ॥ २२ ॥ ज्ञात्वा प्राग्भववार्ता तां वैरनिर्यातनोद्यतः ॥ तं मुनीन्द्रमुपद्रोतुं सवत्सां व्यकरोच्छिवाम् ॥ २३ ॥ नृपाऽऽयुक्ता नरा यावत्तस्थुस्ते साधुसन्निधौ ॥ तावत्सा व्यन्तरकृता, शृगाली न जघास तम् ॥ २४ ॥ यदा तु ते नरा जग्मुः, साधुपार्श्वात्तदा तु सा ॥ शिवा 'खि' खीति कुर्वाणा, तं चखाद मुहुर्मुनिम् ॥ २५ ॥ तां शिवोत्पादितां पीडामर्शोबाधां च दुःसहाम् ॥ स महात्माऽसहिष्टोच्चै - धैर्याऽधरितभूधरः ! ॥ २६ ॥ दुःखे रोगोत्थिते सत्य - प्यार्तध्यानविधायके ॥ गोमायूत्पादिते चोत्र - रौद्रध्यानानुबन्धके ॥ २७ ॥ समतारसपाथोधि-र्मुनीन्द्रः कालवैशिकः ॥ नार्तरौद्रे व्यधात्किन्तु, धर्मध्यानं दधौ स्थिरम् ॥ २८ ॥ [ युग्मम् ] एवं पञ्चदशाहानि, तां शृगालीकृतव्यथाम् ॥ सहमानो महासत्वः, प्रपाल्याऽनशनं शुभम् ॥ २९ ॥ केवलज्ञानमासाद्य, कृत्वा कर्मक्षयं च सः ॥ महामुनिर्महानन्द - पदं प्राप महाशयः ॥ ३० ॥ [ युग्मम् ] इति रोगपरीषहं यथा, परिषेहे मुनिकालवैशिकः ॥ सकलैरपि साधुभिस्तथा, सहनीयोऽयमुदारसाहसैः ॥ ३१ ॥ इति रोगपरीषहे कालवैशिककथा ॥ १६ ॥
रोगिणश्च शयनादिषु दुःसहतरस्तृणस्पर्श इति तत्परीषहमाह -
मूलम् — अचेलगस्स लूहस्स, संजयस्स तवस्सिणो ॥ तणेसु सुअमाणस्स, होजा गाय विराहणा॥३४॥
व्याख्या- अचेलकस्य रूक्षस्य संयतस्य तपखिनः तृणेषु दर्भादिषु शयानस्य उपलक्षणत्वादासीनस्य च भवेद्गात्रविराधना शरीरविदारणा, अत्र च सचेलस्य तपखिनः तृणस्पर्शासम्भव इत्युक्तमचेलस्येति । अचेलस्यापि त्रिग्धवपुषो नातिदुःखाकरस्तृणस्पर्श इत्युक्तं रूक्षस्येति, रूक्षस्यापि हरिततृणग्राहिणस्तापसादिवदसंयतस्य तृणस्पर्शो न व्यथायै स्यादिति संयतस्येत्युक्तमिति सूत्रार्थः ॥ ३४ ॥ ततः किमित्याह
मूलम् - आयवस्स निवारणं, अउला हवइ वेअणा ॥ एअं नच्चा न सेवंति, तंतुजं तणतजिआ ॥३५॥
व्याख्या - आतपस्य धर्मस्य निपातेन संपातेन अतुला महती भवति वेदना, ततः किं कार्यमित्याह-एतदनन्तरोक्तं ज्ञात्वा न सेवन्ते तंतुजं वस्त्रं कम्बलं वा, तृणैर्दर्भादिभिस्तर्जिताः पीडितास्तृणतर्जिताः । अयं भावः - यद्यपि दर्भादितृणविलिखितवपुष आतपोत्पन्नखेदक्लेदवशात् क्षतक्षारनिक्षेपरूपैव पीडा स्यात्तथापि कर्मक्षयार्थिभिर्वस्त्रादिकमनाददानैरार्त्तध्यानमकुर्वाणैः सा सम्यक् सोढव्या, जिनकल्पिकापेक्षञ्चैतत् । स्थविरकल्पिकास्तु सापेक्षसंयमत्वाद्वस्त्रादि सेवन्तेऽपीति सूत्रार्थः ॥ ३६ ॥ उदाहरणञ्चात्र, तथाहि
श्रावस्तीनगरी भर्तु - र्जितशत्रुमहीपतेः ॥ भद्राभिधोऽभवत्सूनुः, सात्विकेषु शिरोमणिः ॥ १ ॥ मुनीनामन्तिके जैनं, धम श्रुत्वा विरक्तधीः ॥ स प्रव्रज्यामुपादत्त, क्रमाचाऽभूद्वहुश्रुतः ॥ २ ॥ प्रतिपद्याऽन्यदैकाकि - विहारप्रतिमा जती ॥ विजहार धरापीठे - ऽप्रतिबद्धः समीरवत् ॥ ३ ॥ अन्येद्युर्विहरन् सोऽथ, क्वापि राज्यान्तरे गतः ॥ हेरिकोयमिति ज्ञात्वा, जगृहे राजपूरुषैः ॥ ४ ॥ कस्त्वं ? केन चरत्वाय, प्रहितोसीति ? जल्प रे ! ॥ पप्रच्छुरिति तं भूयः, पुरुषाः परुषाः रुषाः ॥ ५ ॥ व्रती तु प्रतिमास्थत्वा - न्न किमप्युत्तरं ददौ । ततस्ते कुपिताः क्षार - दानेन तमतक्षयन् ॥ ६ ॥ निशातखद्रवत्तीक्ष्ण- घारैर्देर्भेश्व तं मुनिम् ॥ गाढमावेष्ट्य मुक्त्वा च, ते दुष्टाः स्वाश्रयं ययुः ॥ ७ ॥ यतेस्तस्याऽऽमिषं बाउं, समन्तादपि तैः कुशैः ॥ विदग्धस्येव वैदग्ध्यं, दुर्विदग्धैरकृत्यत ! ॥ ८ ॥ तथापि कलुषं ध्यान - मकुर्वाणः क्षमानिधिः ॥ स सम्यगधिसेहे तं तृणस्पर्शपरीषहम् ॥ ९ ॥ लग्ना शूकशिखाऽप्यऽङ्गे ऽङ्गिनां क्षोभाय जायते ॥ स तु दक्षो न चुक्षोभ, मांसमनैः कुशैरपि ! ॥ १० ॥ एवं तृणस्पर्शपरीषहं यथा - ऽधिसोढवान् भद्रमुनिर्महाशयः ॥ तथाऽयमऽन्यैरपि साधुपुङ्गवै - स्तितिक्षणीयः क्षतमोहवैरिभिः ॥ ११ ॥ इति तृणस्पर्शपरीषहे भद्रमहर्षि कथा ॥ १७ ॥
तृणानि च मलिनान्यपि कानिचिद्भवन्ति तत्सङ्गमाच्च परिखेदेन जलः सम्भवतीति तत्परीषहमाह - मूलम् — किलिपणगाए मेहावी, पंकेण व रएण वा । धिंसु वा परितावेणं, सायं नो परिदेवए ॥ ३६ ॥ १ पप्रच्छुरिति तं भूप – पुरुषा ऋषिपुङ्गवम् । इति 'ग' संज्ञकपुस्तके ॥
Page #54
--------------------------------------------------------------------------
________________
उचराप्ययनसूत्रम् व्याख्या-क्लिन्नगात्रो व्याप्तदेहो मेधावी स्रानाकरणरूपमर्यादावर्ती, पङ्केन वा खेदामलरूपेण, रजसा वा पांशुना, 'प्रिंसुवत्ति' ग्रीष्मे, या शब्दाच्छरदि वा, परितापेन हेतुभूतेन, अयंभावः-परितापाद्धि खेदः, खेदाचपङ्करजसी, ततश्च क्लिन्नगात्रता भवतीति । ततो ग्रीष्मादौ परितापादिना क्लिन्नगात्रोऽपि किं न कुर्यादित्याह-सातं सुखमाश्रित्येति शेषः, नो परिदेवयेत् , कथं कदा वा मे मलापगमेन सातं भावीतिन प्रलपेदिति सूत्रार्थः॥३६॥किं तर्हि कुर्यादित्याहमूलम्-वेएज निजरापेही, आरिअं धम्ममणुत्तरं॥जाव सरीरभेओत्ति, जल्लं कारण धारए ॥ ३७॥ ___ व्याख्या-वेदयेत्सहेत, प्रक्रमात् जलजनितं दुःखं, निर्जरापेक्षी आत्यन्तिककर्मक्षयाभिकांक्षी, आर्य सर्वाशुभाचाररहितं, धर्म श्रुतचारित्ररूपं, अनुत्तरं सर्वोत्तम, प्रपन्न इति शेषः । अथ सामोक्तमप्यर्थ विशेषाद्वयक्तीकुर्वन्नाहजावेत्यादि-यावदिति मर्यादायां, शरीरभेदो देहनाशस्तं मर्यादीकृत्य, जलं मलं कायेनाङ्गेन धारयेत् । दृश्यन्ते हि केपि दवदग्धस्थाणुवद्विच्छायकृष्णकायाः शीतवातादिभिरुपहन्यमाना रजःपुजावगुण्ठिता मलाविलकलेवरा नराः, अकामनिर्जरातश्च न कश्चित्तेषां गुणो, मम तु सम्यक् सहमानस्य महान् गुण इति मत्वा नो मलापनोदाथ स्नानादि कुर्यात् , यतः-"न शक्यं निर्मलीकर्तु, गावं सानशतैरपि ॥ अश्रान्तमिव स्रोतोभि- नवभिर्मलमुद्रित् ॥ १॥ इति सूत्रार्थः ॥ ३७ ॥ कथानकञ्चात्र, तथाहि___ अभवत्पुरि चम्पायां, सुनन्दो नाम वाणिजः ॥ स च श्राद्धः सर्वपण्यैर्व्यवहारं विनिर्ममे ॥ १॥ यदौषधादिकं तस्य, पार्श्वे योऽमार्गयन्मुनिः ॥ स तत्तस्मै ददौ दर्पा-ऽऽविष्टः किञ्चिदवज्ञया!॥२॥ तस्य हद्देऽन्यदा जग्मु-प्रीष्मकाले महर्षयः ॥ भैषज्यार्थ परिखेद-मलक्लिन्नकलेवराः ॥३॥ तेषां च मलगन्धेना-ऽत्युत्कटेन प्रसर्पता ॥ भेषजानामशेषाणा-मपि गन्धोऽभ्यभूयत ॥ ४ ॥ मलगन्धं तमाघाय, सुरभिद्रव्यभावितः ॥ सुनन्दोऽचिन्तयत्सर्वोऽप्याऽऽचारो वतिनां शुभः ॥ ५॥ किन्त्वेवमतिदुर्गन्ध-मशेषजनगर्हितम् ॥ यदेते विभ्रति मलं, सर्वथा तन्न सुन्दरम् ॥६॥ इति ध्यायन् स दुष्कर्मो-पार्जयन्मुनिनिन्दया ॥ मृतश्च तदनालोच्य, श्रावकत्वात्सुरोऽभवत् ॥७॥ ततश्चयुतश्च कौशाम्बी-पुर्या सोऽभून्महेभ्यभूः ॥ प्रावाजीच गुरोः पार्थे, श्रुत्वा धर्म विरक्तधीः ॥ ८॥ तस्याऽन्यदा तन्निर्ग्रन्थ-मलगर्दासमर्जितम् ॥ कर्मोदियाय तेनाऽभू- त्सोऽतिदुर्गन्धविग्रहः ॥९॥ शटत्सादिकुणप-गन्धादप्यधिकं तदा ॥ तदीयदेहदुर्गन्धं, न सोढुं कोऽप्यऽभूत्प्रभुः ॥ १० ॥ तद्वपुःस्पृष्टपूर्वेण, वायुनाऽपि जनोऽखिलः ॥ अत्यर्थ व्याकुलश्चक्रे, सर्पणेव प्रसर्पता ! ॥ ११॥ तदा च यत्र यत्राऽसौ, भिक्षाद्यर्थ ययौ यतिः॥ तत्र तत्र जनः सर्व-स्तद्न्धेनाऽभ्यभूयत ॥ १२ ॥ तदीयदेहदौर्गन्ध्यो-डाहो जज्ञे जने महान् ॥ ततस्तमन्ये मुनयः, प्रोचुरेवं महाधियः ॥ १३ ॥ मुने ! त्वदङ्गदौर्गन्ध्या-दुड्डाहो जायते भृशम् ! ॥ तत्त्वया वसतावेव, स्थेयं गम्यं वहिर्न हि ॥१४॥ इत्युक्तो मुनिभिः सोऽथ, दौर्गन्ध्यापनिनीषया ॥ उद्दिश्य शासनसुरी, कायोत्सर्ग व्यधान्निशि ॥ १५ ॥ ततस्तुष्टाऽवदद्देवी, किमभीष्टं करोमि ते ॥ ऊचे वाचंयमो देवि !, चारुगन्धं विधेहि माम् ॥ १६ ॥ ततः सुरी सुगन्धं तं, तथा चक्रे यथा जनः ॥ सर्वस्तदङ्गमाघाय, नैषीत्कस्तूरिकामपि ! ॥ १७ ॥ अहो ! मुमुक्षुरप्येष, सुगन्धिद्रव्यमावितः ॥ सर्वदा तिष्ठतीत्युच्चै-रुड्डाहः पुनरप्यभूत् ॥ १८ ॥ ततस्तेन विषण्णेन, भूयोऽप्याराधिता सती ॥ गन्धं खाभाविकं तस्य, शरीरे विदधे सुरी ॥ १९ ॥ इति जल्लपरीषहं यथा, न सुनन्दः प्रथमं विसोढवान् ॥ अपरैरनगारकुजरै-ने विधेयं विधिवेदिभिस्तथा ॥ २०॥ इति मलपरीषहे सुनन्दश्राद्धकथा ॥ १८॥
जल्लोपलिप्तश्च शुचीन्परान् सक्रियमाणान् पुरस्क्रियमाणांश्च दृष्ट्वा सत्कारपुरस्कारौ स्पृहयेदिति तत्परीषहमाहमूलम्-अभिवायणमब्भुट्ठाणं, सामी कुज्जा निमंतणं॥जे ताइंपडिसेवंति, न तेर्सि पीहए मुणी ॥३८॥
व्याख्या-अभिवादनं शिरोनमनादिपूर्व प्रणमामीत्यादिवचनं, अभ्युत्थानं ससम्भ्रममासनमोचनं, खामी राजादिः कुर्यात् , विदध्यात् निमन्त्रणं, अद्य युष्माभिर्मद्गृहे मिक्षा गृहीतव्येत्यादिरूपं, ये इति खयूथ्याः परतीर्थिका वा, तान्यमिवादनादीनि प्रतिसेवन्ते आगमनिषिद्धान्यपि भजन्ते, न तेभ्यः स्पृहयेत् । यथा भाग्यवन्तोऽमी ये इत्थमभिवादनाथैः सक्रियन्ते इति यतिर्न चिन्तयेदिति सूत्रार्थः ॥ ३८ ॥ किञ्चमूलम्-अणुक्कसाई अप्पिच्छे अण्णाएसी अलोलुए॥रसेसुनाणुगिज्झिज्जा,नाणुतप्पेज पण्णवं ॥३९॥ व्याख्या-अणुकषायी अल्पकषायी, तादृशो हि नमस्कारादिकमकुर्वते न कुप्यति, तत्संपत्तौ वा नाहंकारवान् भवति, न वा तदर्थमातापनादि छन कुरुते, न च तत्र गृद्धिं विधत्ते । अत एषाल्पेच्छो, धर्मोपकरणप्रासिमात्राभिलाषी, न स
Page #55
--------------------------------------------------------------------------
________________
।। ५२ ।।
त्काराद्याकांक्षी । अत एवाऽज्ञातो जातिश्रुतादिभिरेषयति गवेषयति पिण्डादीनीत्यज्ञातैषी । कुतः पुनरेवं १ यतोsलोलुपः, न सरसौदनादिलाम्पट्यवान् । एवं विधोऽपि सरसाहारभोजिनोऽन्यान् वीक्ष्य कदाचिदन्यथा स्यादत आह-- रसेषु मधुरादिषु नाऽनुगृज्येत् नाभिकांक्षां कुर्यात् । तथा नाऽनुतप्येत तीर्थान्तरीयान् नृपाद्यैः सत्क्रियमाणान् प्रेक्ष्य किमहमेषां मध्ये न प्रब्रजितः ! किं मया स्तोकलोकपूज्या बहुजनपरिभवनीयाः श्वेतभिक्षवः कक्षीकृताः ! इति नाऽनुतापं कुर्यात्, 'पण्णवंति' प्रज्ञावान् हेयोपादेयविवेचननिपुणबुद्धिमान् । अनेन सत्कारकारिणि तोष, न्यक्कारकारिणि रोषञ्चाकुर्वताऽसौ परीषहोऽध्यासीतव्य इत्युक्तं भवतीति सूत्रार्थः ॥ ३९ ॥ उदाहरणञ्चात्र, तथाहि
उत्तराध्ययनस्त्रम्
बभूव मथुरापुर्या-मिन्द्रदत्तपुरोहितः ॥ गवाक्षस्थोऽन्यदाऽद्राक्षी - त्स व्रजन्तमधो मुनिम् ॥ १ ॥ साधोरस्य शिरस्यङ्घ्रि, मुञ्चन्नस्मीति चिन्तयन् ॥ यतेस्तस्योपरि द्वेषात् स खपादमलम्बयत् ॥ २ ॥ पुरोहितेन तेनैवं न्यक्कारे विहितेऽपि सः ॥ मनसाऽपि मुनिर्नैवा - कुप्यच्छान्तरसोदधिः ! ॥ ३ ॥ तच्च प्रेक्ष्य पुरश्रेष्ठी, श्राद्धोन्तर्ध्यातवानिति ॥ ज्ञात्वैवाऽसौ दुरात्मास्य - व्यधान्मूर्ध्नि मुनेः क्रमम् ॥ ४ ॥ तदस्य साधुद्विष्टस्य, पापिष्ठस्य दुरात्मनः ॥ अवश्यं छेदनीयोऽङ्घ्रि-र्मयोपायेन केनचित् ॥ ५ ॥ ध्यात्वेति तस्य छिद्राणि, मार्गयन्नप्यनाप्नुवन् ॥ सोऽथ श्रेष्ठी पुरः सूरेः, खां प्रतिज्ञामभाषत ॥ ६ ॥ गुरुर्जगाद सत्कार - न्यक्कारौ हि महर्षिभिः ॥ हर्षखेदावकुर्वद्भिः सयात्रेव महामते ! ॥ ७ ॥ प्रतिज्ञा तदियं श्रेष्ठिन् !, किमर्थं निर्मिता त्वया ? ॥ तदाकर्ण्य जगौ श्रेष्ठी, तथ्यमेतन्मुनिप्रभो ! ॥ ८ ॥ किन्तु तेन तदावज्ञा, यत्कृता भूयसी मुनेः ॥ उत्पन्नभूरिदुःखेन, तत्सन्धासौ मया कृता ॥ ९ ॥ किञ्च चेत्साध्ववज्ञायाः, फलमस्य न दर्श्यते ॥ तदा सर्वेऽप्यऽमी लोका, निःशुकास्तां वितन्वते ॥ १० ॥ सन्धा चेन्मे न पूर्येत, तदा जीवाम्यहं कथम् १ ॥ तत्पूर्तेस्तदुपायं मे, किञ्चिद्भूत मुनीश्वराः ! ॥ ११ ॥ सुरिस्तेनेत्थमत्यर्थ, प्रार्थ्यमानोऽब्रवीदिति ॥ पुरोधसस्तस्य सौधे, वद किं विद्यतेऽधुना ? ॥ १२ ॥ श्रेष्ठी स्माह गृहं नव्यं कृतमस्ति पुरोधसा ॥ स भूपं तत्प्रवेशाहे, सतत्रं भोजयिष्यति ॥ १३ ॥ तदर्थमधुना भोज्यं, विविधं तत्र जायते ॥ तदाकर्ण्याऽवदत्सूरिस्ताक्षिण्योपरोधतः ॥ १४ ॥ पुरोधसो नव्यसौधे, भुक्त्यर्थं सपरिच्छदम् ॥ प्रविशन्तं विशामीशं करे धृत्वा स्वपाणिना ॥ १५ ॥ प्रासाद एष पतती-त्युदित्वा चापसारयेः ॥ तदा चाहं तदागारं पातयिष्यामि विद्यया ॥ १६ ॥ [ युग्मम् ] तन्निशम्य तथाऽकार्षी- दिभ्योऽपतच्च तद्गृहम् ॥ ततः श्रेष्ठी नृपश्रेष्ठ - मित्यूचे तुष्टमानसः ॥ १७ ॥ युष्मान्हन्तुमुपायोsय - मनेन विहितोऽभवत् ॥ न चेन्नव्योऽप्यसौ कस्मा - दकस्मान्निलयः पतेत् १ ॥ १८ ॥ ततः क्रुद्धो नृपो बद्धा र्पयत्तस्मै पुरोहितम् ॥ यत्तुभ्यं रोचते श्रेष्ठि- स्तद्विदध्या इति ब्रुवन् ॥ १९ ॥ तं साध्ववज्ञावृत्तान्तं, स्मरयित्वा पुरोधसः ॥ श्रेष्ठीन्द्रकीले तत्पादं छेत्तुकामो न्यधात्ततः ॥ २० ॥ पुरोधाः कान्दिशीकोऽथा - ऽत्रवीदेवं सगद्गदम् ॥ तं साध्ववज्ञामन्तुं मे, सहख त्वं महामते ! ॥ २१ ॥ नैवं मुनिजनावज्ञां, करिष्येहमतः परम् ॥ तत्कृपामयशील ! त्वं, कृपां कृत्वा विमुञ्च माम् ॥ २२ ॥ तेनेत्युदीरितः श्रेष्ठी, कृपानिष्ठो मुमोच तम् ॥ जैना हि द्रुतमेव स्युः, क्रुद्धाः अप्यार्द्रमानसाः ! ॥ २३ ॥ अथ पिष्टमयीं कृत्वा, मूर्ति तस्य पुरोधसः ॥ श्रेष्ठी छित्त्वा च तत्पाद, खां प्रतिज्ञामपूरयत् ॥ २४ ॥ यथेति सत्कारपरीषहं स, श्रेष्ठी न सेहे न तथा विधेयम् ॥ किन्त्वेष सर्वैर्ब्रतिभिः पुरोध - ऽवज्ञातवाचंयमवद्विषाः ॥ २५ ॥ इति सत्कारपुरस्कारपरीषहे साधुश्राद्धकथा ॥ १९ ॥
इहात्र पूर्वञ्च श्रावकस्य यत् परीषहाभिधानं तदादिमनयचतुष्कमतेनेति भावनीयम् उक्तञ्च - " तिण्हंपि णेगमणओ, परीसहो जाव उज्जुसुत्ताओत्ति” अत्र 'तिण्हति' त्रयाणां सर्वविरतदेशविरताऽविरतानामिति । साम्प्रतं पूर्वोक्ताशेषपरीपहान् जयतोऽपि कस्यचिज्ज्ञानावरणीयस्योदयात् प्रज्ञाया अपकर्षे, तदपगमाच्च प्रज्ञोत्कर्षे, वैक्लव्योत्सेकौ स्यातामिति प्रज्ञापरीषहमाह
,
मूलम् —से नूणं मए पूर्व, कम्मानाणफला कडा । जेणाहं नाभिजाणामि, पुट्ठो केणइ कण्हुई ॥ ४० ॥
व्याख्या—से शब्दो ऽथशब्दार्थ उपन्यासे, नूनं निश्चितं मया पूर्व प्राक् कर्माणि अज्ञानफलानि ज्ञानावरणरूपाणि कृतानि, ज्ञाननिन्दादिभिरुपार्जितानि । यदुक्तं - " ज्ञानस्य ज्ञानिनां चैव निन्दाप्रद्वेषमत्सरैः । उपघातैश्च विघ्नैश्व, ज्ञानघ्नं कर्म बध्यते ॥ १ ॥ ” मयेत्यभिधानं च स्वयमकृतस्योपभोगासम्भवादुक्तं हि - “शुभाशुभानि कर्माणि, स्वयं कुर्वन्ति देहिनः ॥ स्वयमेवोपभुज्यन्ते, दुःखानि च सुखानि च ॥ १ ॥” कुत एतदित्याह - येन हेतुनाहं नाभि
Page #56
--------------------------------------------------------------------------
________________
उत्तराप्ययनसूत्रम् जानामि नावबुध्ये, पृष्टः, केनचित् खयमजानता कस्मिंश्चिज्जीवादी वस्तुनि सुगमेऽपीति सूत्रार्थः ॥ ४० ॥ आह यदि पूर्व कृतानि कर्माणि तर्हि किं न तानि तदैव वेदितानि ? उच्यतेमूलम्-अह पच्छा उइजति, कम्मानाणफला कडा। एवमासासि अप्पाणं, नमा कम्मविवागयं ॥४१॥
व्याख्या-अथेति वाक्यान्तरोपन्यासे, पश्चादबाधोत्तरकालमुदीर्यन्ते विपच्यन्ते कर्माण्यज्ञानफलानि कृतानि, द्रव्यादिसाचिव्यादेव तेषां विपाकदानात्ततस्तद्विघातायैव यलो विधेयो न तु विषादः, एवममुना प्रकारेण आश्वासय खस्थीकुरु आत्मानं मा वैक्लव्यं कृथा इत्यर्थः । उक्तमेव हेतुं निगमयति, ज्ञात्वा कर्मविपाककं कर्मणां कुत्सितविपाकमिति सूत्रार्थः ॥ ४१ ॥ इदश्च सूत्रयुग्मं प्रज्ञापकर्षमाश्रित्योक्तं, उपलक्षणत्वाचास्य ज्ञानावरणक्षयोपशमात्प्रज्ञोत्कर्षऽपि नोत्सेको विधेय इत्यपि दृश्यं, यदुक्तं-" पूर्वपुरुषसिंहानां, विज्ञानातिशयसागरानन्त्यं । श्रुत्वा साम्प्रतपुरुषाः, कथं स्वबुद्ध्या मदं यान्ति ॥१॥ इति" निदर्शनश्चात्र, तथाहि__ उज्जयिन्यां पुरि खर्ग-जयिन्यां निजसम्पदा ॥ अभवन् कालकाचार्याः, सदोद्यतविहारिणः ॥ १॥ बहुश्रुतानां निर्ग्रन्थ-धर्माम्भोजविवखताम् ॥ तेषां शिष्यास्तु पार्श्वस्थाः, सर्वे पार्श्वस्थतां दधुः !॥ २॥ साध्वाचारेऽप्यनुद्योगाः, सूत्रार्थग्रहणालसाः ॥ शिक्षिता मृदुवाणीभि-रपि तेऽन्तर्दधुः क्रुधम् ॥ ३॥ तथापि शिक्षयामासु-स्तानाचार्याः सुशिक्षया ॥ शुनो लाङ्गूलवत्ते तु, तत्यजुर्वक्रतां न हि ! ॥ ४ ॥ ततस्ते सूरयः खिन्ना-श्वेतस्येवमचिन्तयन् ॥ स्मारणादिभिरेतेषां, खाध्यायो मेऽवसीदति ॥ ५॥ गुणश्च कश्चिदप्येषां, मद्वाक्यैव जायते ॥ कर्मबन्धस्तु मे नित्यं, भवत्येभिरनाश्रवैः ॥६॥ विहाय तदमन् क्वापि, गच्छामीति विचिन्त्य ते ॥ शय्यातरश्रावकाय. परमार्थ न्यवेदयन ॥७॥ ऊचुश्चैवं मयि गते, चेत्स्युः सानुशया अमी ॥ तदा मदाश्रितामाशां, भृशं सन्तय॑ दर्शयेः !॥ ८॥ एवमुक्त्वा च मुक्त्वा च, सुप्तांस्तानखिलानपि॥ निशावसाने सूरीन्द्रा, नगर्या निर्ययुस्ततः॥९॥स्वकीयशिष्यशिष्यस्य, बहुशिष्यस्य धीमतः ॥ पार्थे सागरसूरेस्ते, वर्णभूमौ खयं ययुः ॥ १० ॥ अदृष्टपूर्वान् तान्नोपा-लक्षयत्सागरस्ततः॥ नाऽभ्युत्तस्थौ न चानंसी-दज्ञानं हि रिपूयते ! ॥ ११॥ नाऽकुप्यन् सूरयो ज्ञाना-त्ते तेनाऽसत्कृता अपि ॥ तस्थुः किन्तु तदभ्यर्णे, तानपृच्छच्च सागरः ॥ १२ ॥ ब्रूहि वृद्धमुने ! कस्मात् , स्थानादत्र त्वमागमः १ ॥ अवन्त्या इति गाम्भीर्या-म्भोधयः सूरयोऽभ्यधुः ! ॥ १३ ॥ विनेयान् पाठयन् सोऽथ, सूरीन्द्रानिति पृष्टवान् ॥ ज्ञातार्थोऽयं श्रुतस्कन्धो, वृद्ध ! ते विद्यते न वा ॥ १४ ॥ ज्ञातार्थ इति तैरुक्ते, प्रज्ञाददुवा च सः ॥ मया व्याख्यायमानं त्वं, श्रुतस्कन्धममुं शृणु ॥ १५ ॥ इत्युक्त्वा स विशेषात्तं, व्याख्यातुमुपचक्रमे ॥ प्रज्ञावन्तमसौ वृद्धो, मां जानात्विति चिन्तयन् ! ॥१६॥
इतश्च कालकार्याणां, शिष्यास्ते प्रातरुत्थिताः ॥ निजं गुरुमपश्यन्तो जज्ञिरे भृशमाकुलाः ॥ १७ ॥ पप्रच्छुरिति सम्भ्रान्त-खान्ताः शय्यातरं च ते ॥ अस्मान् विमुच्य गुरवः, क गता इति शंस नः ॥ १८ ॥ सकोप इव सोप्येवं, स्माह तेषा हितेच्छया ॥ अहो! प्रमादिनो यूयं विनयादिगुणोज्झिताः! ॥१९॥ दीक्षिताः शिक्षित राद्यैः पोषिताश्च यैः ॥ गुरूंस्तानपि नो यूयं, कृतघ्ना वरिवस्यथ ! ॥ २०॥ प्रवर्तध्वं सदाचारे, नुन्ना अपि न सूरिभिः ॥ तत्का युष्मादृशैः शिष्यै-रर्थसिद्धिर्भवेद्गुरोः १ ॥ २१॥ किञ्च यूयं विनेया अ-प्यात्मीयं गुरुमप्यहो! ॥ गतं क्वापि न चेद्वित्थ, जानामि तदहं कुतः १ ॥ २२॥ उक्ताः शय्यातरेणेति, लजितास्ते पुनर्जगुः ॥ अस्माभिर्यादृशं चक्रे, फलमासादि तादृशम् ॥ २३ ॥ गुरोवियुक्ता हि वयं, निराधारा गतहियः ॥ शोभां नानुमहे मौले-भ्रष्टा इव शिरोरुहाः ॥२४॥ न च तुभ्यमनुक्त्वा ते, ब्रजेयुः काऽपि सूरयः ! ॥ दुर्विनीता न च प्राग्व-द्भविष्यामः पुनर्व
। २५॥ तत्प्रसद्य त्वमस्माकं, हि तत्पाविर्ता दिशम् ॥ तानासाद्य यथात्मानं, सनाथं कुमेहे वयम् ! ॥२६॥ इति निर्बन्धपूर्व तैः, पृष्टः शय्यातरोऽपि तान् ॥ जगी गुरोर्विहाराशां, सर्वे तेऽप्यऽचलंस्ततः ॥ २७ ॥ सुवर्णभूमि प्रति तान् , प्रस्थितान् प्रेक्ष्य संयतान् ॥ इत्यपृच्छज्जनो मार्गे, कोऽसौ व्रजति सूरिराट् ? ॥ २८ ॥ ते प्रोचुः कालकाचार्या, यान्त्येते गच्छसंयुताः ॥ तल्लोकोक्त्या सागरोऽपि, श्रुत्वा पप्रच्छ कालकान् ॥ २९ ॥ आयात्यवन्त्याः किमिह, वृद्धर्षे ! मत्पितामहः १ ॥ तेऽवदन् वेड्यदो नाहं, जनोत्या तु श्रुतं मया ॥ ३० ॥ इतश्च कालकाचार्यशिष्यास्ते निखिला अपि ॥ गवेषयन्तः खगुरू-नाजग्मुः सागरान्तिकम् ॥ ३१ ॥ तान्वीक्ष्याभ्युत्थितं सन्ति, क पूज्या इति वादिनम् ॥ मुनयः सागराचार्य-मपृच्छन्निति तेऽखिलाः ॥ ३२ ॥ आगताः सन्ति किमिह, केऽप्या
Page #57
--------------------------------------------------------------------------
________________
॥५४॥
उचराप्ययनसूत्रम् चार्यधुरन्धराः १ ॥ पृष्टस्तैरिति साशंकः, सागरोऽप्यब्रवीदिति ॥ ३३ ॥ आचार्यवर्यानायाता-नत्र नो वेमि कांचन ॥ एको वृद्धयतिः किन्तू-जयन्या अस्त्युपागतः! ॥ ३४ ॥ तं वृद्धसाधुमस्माक-मिदानीं दर्शयेति तैः ॥ उदितः सागराचार्य-स्तान्मुनीन्द्रानदीशत् ॥ ३५ ॥ तेऽथ तान्प्रत्यभिज्ञाय, सम्प्राप्ताः परमां मुदम् ॥ जगुः सागरमेते हि, सूरीन्द्राः कालकाभिधाः ! ॥ ३६ ॥ शिष्यैरस्मादृशैर्दुष्टै-रविनीतैः प्रमादिभिः ॥ खिन्ना अमी विमुच्यास्मा-नत्रैका किन आययुः॥ ३७॥ प्रमादेन यथास्माभि-रज्ञानेन तथा त्वया ॥ अवज्ञाताः सूरयस्त-त्सागर ! स्मो वयं समाः! ॥ ३८ ॥ इत्युक्त्वा ते खापराध, क्षमयाञ्चक्रिरे गुरोः ॥ सागरार्योऽपि सम्भ्रान्तः, सूरीन्नत्वैवमब्रवीत् ॥ ३९ ॥ युष्माकं विश्वपूज्यानां, यदज्ञानवशान्मया ॥ आशातना कृता तस्या, मिथ्यादुष्कृतमस्तु मे !॥ ४०॥ वारंवारमुदीर्यैव-मित्यप्राक्षीच्च सागरः ॥ श्रुतं व्याख्यामि कीदृक्ष-महं ब्रूत पितामहाः! ॥४१॥ सूरीन्द्राः प्रोचिरे वत्स !, भव्यं व्याख्यासि यद्यपि ॥ तथापि गर्व मा कार्षीः, सर्वज्ञो बस्ति कोऽधुना?॥ ४२ ॥ इत्युक्त्वा कालकाचार्याः, पलकं वालुकाभृतं ॥ नद्या आनाययं-स्तस्य प्रतिबोधाय धीधनाः॥४३॥ स्थाने क्वाऽप्यऽखिलां क्षिप्त्वा, रेणुमुद्धृत्य तां पुनः ॥ द्वितीयस्थानके न्यास्थं-स्ततोऽपि च तृतीयके ॥ ४४ ॥ स्थानेषु बहुषु क्षेपं, क्षेपमेवं समुद्धृताः॥ वालुका जज्ञिरे स्तोक-तरा भूम्यादिसङ्गतः ॥४५॥ प्रदय रेणुदृष्टान्त- मेवं ते सागरं जगुः ॥ वत्स ! नद्यां यथा सन्ति, भूयस्यो वालुकाः खतः ॥ ४६ ॥ विज्ञानमेवं सम्पूर्ण-मनन्तमविनश्वरम् ॥ अभूत्वतो जिनेन्द्रेषु, लोकालोकप्रकाशकम् ॥ ४७ ॥ पलकेन यथोपात्ताः, सरितः स्तोकवालुकाः ॥ तथा गणधरैः स्तोकं, जिनेन्द्रादाददे श्रुतम् ॥ ४८ ॥ स्थाने स्थाने च निक्षिप्यो-त्क्षिप्ताः क्षित्यादिसङ्गतः ॥ क्षीयमाणा यथाऽभूवन् , स्तोकाः पल्लकवालुकाः ॥४९॥ तथा श्रुतं गणभृता-मप्यागतमनुक्रमात् ॥ कालादिदोषतः शिष्ये-- वल्पाल्पतरबुद्धिषु ॥ ५० ॥ विस्मृसादेः क्षीयमाण-मल्पमेवाऽथ वर्तते ॥ विवेकिना विमृश्येति, न कार्यो धीमदः क्वचित् ॥५१॥ [ युग्मम् ] एवमेवामृत्पिण्ड-दृष्टान्तमपि दर्शयन् ॥ उजगार गुरुः प्रज्ञा-मदं मा कुरु सागर ! ॥५२॥ यतः-" मा वहउ कोवि गवं, इत्थ जगे पंडिओ अहं चेव ॥ आसवणुमईओ, तरतमजोगेण मइ विहवा ॥५३॥" प्रतिबुद्धस्तदाकण्ये, सागरो धिषणामदं ॥जहाँ प्राकृतधीदर्प-दोषं चालोचयन्मुहुः॥५४॥ सागरक्षपकवन्मुनीश्वरै-नों विधेय इति धीमदः क्वचित् ॥ किन्तुकालकमुनीन्द्रवत्सदा, सह्य एव धिषणापरीषहः ॥५५॥ इति प्रज्ञापरीषहे सागराचार्यकथा ॥२०॥ __ इदश्च प्रज्ञाप्रकर्षमाश्रित्योदाहरणमुक्तं, तदभावे तु खयं ज्ञेयमिति, इदानीं प्रज्ञाया ज्ञानविशेषरूपत्वात्तद्विपक्षभूतत्वाचाज्ञानस्याज्ञानपरीषहमाह, सोऽपि चाज्ञानभावाभावाभ्यां द्विधैव स्यात्तत्र तत्सद्भावपक्षमधिकृत्येदं सूत्रद्वयमुच्यतेमूलम्-णिरहगंमि विरओ, मेहुणाओ सुसंवुडो।जो सक्खं नाभिजाणामि, धम्मं कल्लाणपावगं॥४२॥
व्याख्या-' निरढगंमित्ति' अर्थः प्रयोजनं, तदभावो निरर्थ. तदेव निरर्थकं, तस्मिन् , प्रयोजनं विनेत्यर्थः, विरतो निवृत्तो, मैथुनादब्रह्मणः। सत्यामपि हिंसाद्याश्रवविरतौ यदस्योपादानं तदस्यैवाऽतिगृद्धिहेतुतया पुस्त्यजत्वात् , सुसंवृत इन्द्रियनोइन्द्रियसंवरणेन, योऽहं साक्षात् परिस्फुटं नाभिजानामि, धर्म वस्तुखभावं, 'कल्लाणत्ति' लुप्तस्य बिंदोर्दर्शनात्कल्याणं शुभं, पापकं च तद्विपरीतं, चकारस्य गम्यत्वात् । अयं भावो, यदि विरतेः कश्चिदर्थः सिध्येन्न तदा ममेत्थमज्ञानं सम्भवेदिति ॥४२॥ न च सामान्यचर्ययैव कुतो विशिष्टफलावाप्तिः स्यादिति वाच्यं १ यतःमूलम्-तवोवहाणमादाय, पडिमं पडिवज्जओ। एवंपि विहरओ मे, च्छउमं न णिअट्टइ ॥ ४३ ॥
व्याख्या-तपो भद्रमहाभद्रादिः, उपधानमागमोपचाररूपमाचाम्लादि, आदाय आसेन्य, प्रतिमा मासिक्यादिरूपां प्रतिपद्यमानस्यांगीकुर्वतः, एवमपि विशिष्टचर्ययापि विहरतो निःप्रतिबन्धत्वेनानियतं विचरतः, छम ज्ञानावरणादि कर्म न नैव निवर्त्तते नापैति, तत्किमनेन ? कष्टानुष्ठानेनेति यतिनं चिन्तयेदित्युत्तरसूत्रस्थेन सह सम्बन्ध नीयमिति सूत्रद्वयार्थः ॥ ४३ ॥ एवं ज्ञानाभावे व्याकुलत्वं न कार्य, उपलक्षणत्वाचास्य ज्ञानसद्भावे नोत्सेकोऽपि विधेय इत्यप्यवसेयं, यतः-"ज्ञानं मददर्पहरं, माघति यस्तेन तस्य को वैधः १ ॥ अमृतं यस्य विषायते, तस्य चिकित्सा कथं क्रियते ? ॥१॥ इति । उदाहरणश्चात्र, तथाहि
गंगाकूले स्थिते कापि, नगरे भ्रातरावुभौ ॥ श्रुत्वा धर्म गुरोः पार्थे, संविग्नौ भेजतुर्बतम् ॥ १॥ बहुश्रुतस्तयोरे को-ऽन्यस्त्वभूदबहुश्रुतः ॥ बहुश्रुतो यः स प्रापा-ऽऽचार्य खगुरोः क्रमात् ॥ २॥ सूत्रार्थग्रहणाद्यर्थ-मुपसर्पद्भिर
Page #58
--------------------------------------------------------------------------
________________
उतराध्ययनसूत्रम्
।। ५५ ।।
न्वहम् ॥ विनेयैः क्षणमप्येकं, स लेभे नाऽहि विश्रमम् ॥ ३ ॥ रात्रावपि च तैरेव प्रतिपृच्छादिकारिभिः ॥ नैव निद्रासुखं किञ्चिदपि सूरिर्बभाज सः ॥ ४ ॥ अल्पश्रुतो यस्तद्धाता, स तु भुक्त्वाऽशनादिकम् ॥ वासरे च रजन्यां च, तिष्ठतिस्म यथासुखम् ॥ ५ ॥ ततः स सूरिः सततो- जागरेणाऽतिखेदितः ॥ उद्विमचित्तो नितरा - मित्यन्येद्युरचिन्तयत् ! ॥ ६ ॥ अहो ! सपुण्यो माता, भुक्त्वा खपिति यः सुखम् ! || अहं त्वधन्यो निद्रातुं न शक्नोमि निशास्वपि ! ॥ ७ ॥ अभ्यस्तं हि मया ज्ञानं, सौख्यायाऽभूत्तु दुःखदम् ! ॥ तन्मूर्खत्वं वरं नूनं, निद्राप्रभृतिसौख्यदम् ! ॥ ८ ॥ [ यदुक्तं केनचित् ]" मूर्खत्वं हि सखे ! ममाऽपि रुचितं तस्मिन् यदष्टौ गुणाः, निश्विन्तो बहुभोजनोऽत्रपना नक्तं दिवा शायैकः ॥ कार्याकार्यविचारणान्धबंधिरो मानापमाने समः, प्रायेणामयवर्जितो दृढवपुर्मूर्खः सुखं जीवति ! ॥ ९ ॥” दुर्ज्यानेनामुना ज्ञानावरणीय मुपार्ज्य सः ॥ विपन्नस्तदनालोच्य सुरोऽभूद्रतपालनात् ॥ १० ॥ ततश्युतश्च भरत-क्षेत्रेऽत्रैव स निर्जरः ॥ आभीरपल्यामाभीर - खामिनस्तनयोऽभवत् ॥ ११ ॥ स क्रमाद्यौवनं प्राप्तो, रूपलावण्यशालिनीम् ॥ आभीरतनयामेकां, पितृभ्यामुदवाह्यत ॥ १२ ॥ तस्य सार्धं तया सौख्यं, भुआनस्य सुताऽजनि ॥ भद्राभिधा स्वीयरूप - तृणीकृतसुराङ्गना ! ॥ १३ ॥ सा कन्यका क्रमान्नव्य - तारुण्येन विभूषिता ॥ जज्ञे समग्रतरुण - चेतोह रिणवागुराः ! ॥ १४ ॥ न वेषो नाप्युपस्कार - स्तादृशोऽभूत्तथापि सा ॥ स्वरूपेणैव सर्वेषा - माचकर्ष दृशो विशाम् ॥ १५ ॥ तस्याः पिताऽन्यदा सर्पिर्विक्रेतुं तनयान्वितः ॥ घृतस्य शकटं भृत्वा, चचाल नगरं प्रति ॥ १६ ॥ अनांसि सर्पिः सम्पूर्णा - न्यादायान्येऽपि भूरयः ॥ गोदुहस्तरुणास्तेन, समं चेलुर्मदोत्कटाः ॥ १७ ॥ तस्याभीरस्य शकटं, भद्रा खयमखेटयत् ॥ शकटानां खेटने सा, झतीवनिपुणाऽभवत् ॥ १८ ॥ ततोऽन्ये गोदुहस्त्यक्त-मार्गास्तस्या दिदृक्षया ॥ उत्पथे प्रेरयन् क्षिप्र - मनांसि खमनांसि च ॥ १९ ॥ स्मेरतद्वदनाम्भोज-भ्रमरीकृतदृष्टयः ॥ अखेटयन् खशकटां - स्तदीयशकटान्तिके ॥ २० ॥ विश्चैककार्मणं तस्याः, पश्यन्तो रूपमद्भुतम् ॥ प्राप्नुवन्तः शरव्यत्वं, स्मरस्याकृष्टधन्वनः ! ॥ २१ ॥ यथातथा खेटयन्तः शकटानऽखिलानऽपि ॥ सद्यस्तरुणगोपास्ते, भञ्जयामासुरुत्पथे ! ॥ २२ ॥ [ युग्मम् ] ततः खिन्ना व्यधुस्तस्याः संज्ञामशकटेति ते ॥ असावशकटातात, इति तज्जनकस्य च ॥ २३ ॥ तद्वीक्ष्य जातवैराग्य-स्तस्यास्तातो विवाह्य ताम् ॥ तस्यै दत्वा च सर्वस्वं प्रात्राजीत्साधुसन्निधौ ॥ २४ ॥ स मुनि स्वगुरोः पार्श्वे, विधिपूर्वकमार्हतम् ॥ पठति स्म श्रुतं याव - दुत्तराध्ययनत्रयम् ॥ २५ ॥ चतुर्थाध्ययने तस्यो - हिष्टेऽसंखयसंज्ञके ॥ कर्मोदियाय तज्ज्ञाना - वरणं प्राग्भवार्जितम् ॥ २६ ॥ आचाम्लयुगलेन द्वौ दिवसौ जग्मतुः परम् || एकोऽप्याऽऽलापकस्तस्य, सोद्यमस्याऽपि नाऽगमत् ॥ २७ ॥ ततोऽवादीद्गुरुस्तं चेत्, प्रयत्नं कुर्वतोऽपि ते ॥ इदमध्ययनं नाया - त्यनुज्ञा क्रियते तदा ॥ २८ ॥ स प्रोचेऽध्ययनस्याऽस्य, खामिन् ! योगोस्ति कीदृशः १ ॥ गुरुर्जगादाऽऽचाम्लानि, कार्याणि पठनावधि ॥ २९ ॥ ततः शिष्योऽभ्यधादस्या - नुज्ञया मेऽधुना कृतम् ! || आचाम्लानि करिष्येऽहं यावत्पठनमन्वहम् ! ॥ ३० ॥ इत्युक्त्वा स प्रतिदिनं कुर्वन्नाचाम्लसत्तपः ॥ अभ्यस्यति स्माऽध्ययनं, तदनिर्विण्णमानसः ! ॥ ३१ ॥ जडो हि शास्त्रेऽनायाति, तन्निन्दातत्परो भवेत् ॥ स तु स्वकीयं कर्मैव, निनिन्द ज्ञानवाधकम् ॥ ३२ ॥ एवं द्वादशभिर्वर्षै - स्तेनाचाम्लविधायिना ॥ तत्पेठेऽध्ययनं तस्य, तत्कर्माऽपि क्षयं ययौ ॥ ३३ ॥ ततोऽसौ द्रुतमेवान्य-दपि श्रुतमधीतवान् ॥ क्रमाच्च केवलज्ञानं प्राप्य निर्वृत्तिमासदत् ! ॥ ३४ ॥ इति साधुवरो विसोढ - वानयमज्ञानपरीषहं यथा ॥ अनगारपुरन्दरैः प- रैरपि सः स तथा क्षमापरैः ॥ ३५ ॥ इत्यज्ञानपरीषहस हने ऽश कटापितृमुनिकथा ॥ ज्ञानसद्भावे तु श्रीस्थूलभद्रोदाहरणं, तथाहि
चतुर्दशानां पूर्वाणां पारश्वा महामुनिः ॥ कदाचित्स्थूलभद्रर्षिः, श्रावस्त्यां समवासरत् ॥१॥ तत्र चाभूत्प्रभोस्तस्य प्राग्वयस्योऽतिवत्सलः ॥ धनदेवाभिधस्तस्य, प्रिया चाऽऽसीद्धनेश्वरी ॥ २ ॥ तस्मिन्नन्तुमनायाते, स्थूलभद्रगुरुः खयम् ॥ जगाम सुहृदो धाम, तं चाऽपश्यद्धनेश्वरी ॥ ३ ॥ ततः सा द्रुतमुत्थाय, तं प्रणम्य च सादरम् ॥ ददावासनमत्युचं, तत्र चोपाविशत्प्रभुः ॥ ४ ॥ धनदेवः कुत्र यातः १, इत्यप्राक्षीच तत्प्रियाम् ॥ सुदीर्घान्साऽपि निःश्वासान्मुञ्चन्तीत्यवदत्तदा ॥ ५ ॥ खामिन्मम प्रियः सर्व, व्ययतेस्म बहिर्धनम् ॥ धनहीनश्च लेभेऽसौ, सर्वत्राप्यति लाघवम् ! ॥ ६ ॥ ततः सोऽन्वेषयामास, निधीन् पित्रादिसञ्चितान् । विपर्ययादवस्थाया, न हि तानप्यविन्दत ॥ ७ ॥ भम कान्तोऽथ वाणिज्य - हेतोर्देशान्तरे ययौ ॥ लक्ष्मीर्वसति वाणिज्ये, लोकोक्तिमिति भावयन् ॥ ८ ॥ तच्छ्रुत्वा तस्य गेहं च, वीक्ष्यावस्थान्तरं गतम् ॥ श्रुतोपयोगमकरोत्, स्थूलभद्रगुरुर्गुणी ॥ ९ ॥ स्तम्भस्याधः स्थितं दृष्ट्वा, महान्तं
Page #59
--------------------------------------------------------------------------
________________
उत्तराप्ययनसूत्रम् सेवधि ततः ॥ तस्य प्रियवयस्यस्यो-पकारं कर्तुमुद्यतः॥१०॥ मित्रप्रियायै तं स्तम्भ, दर्शयन् करसंज्ञया॥ धर्मोपदेशव्याजेने-त्युवाच मुनिपुङ्गवः॥११॥[युग्मम् ] इदमीरक्तच्च ताहकू, पश्य जातं हि कीदृशम् ॥ इदं च वदतस्तस्याऽभिप्रायोऽयमभूद्गुरोः ॥ १२ ॥ इदमीग् द्रव्यजातं, खवेश्मन्येव विद्यते ॥ तथाप्यज्ञानतोऽभूत्त-द्रमणं तस्य तारशम् ! ॥ १३ ॥ प्रेक्षख कीदृशं जातं, तदेतदसमञ्जसम् ॥ श्रावकास्तु सहायाता-स्तदाकयेत्यचिन्तयन् ॥ १४ ॥ वेश्मेदं चारु वीक्ष्य प्राग्, जीर्णप्रायं च साम्प्रतम् ॥ अनित्यतादर्शनार्थ, भगवन्तो वदन्त्यदः ॥ १५ ॥ तस्यै पुनः पुनः प्रोच्य, स्थूलभद्रोऽपि तसथा ॥ पादानैः पावयन्नुर्वी, विहरन्नन्यतो ययौ ॥ १६ ॥ आगानिर्धन एवाऽथ, धनदेवो निजं गृहम् ॥ स्थूलभद्रागमं तस्मै, स्माह हृष्टा धनेश्वरी ॥ १७ ॥ सोऽपृच्छत् स्थूलभद्रेण, किमुक्तमिति मे पद ॥ साऽभ्यधात् स्थूलभद्रो न, किञ्चिदूचे विशेषतः ॥ १८ ॥ किंत्वेनं स्तम्भमसकृ-दर्शयन्नित्यभाषत ॥ इदमीर तच ताक्, पश्य जातं हि कीदृशम् ! ॥ १९ ॥ धनदेवस्तदाका -ऽध्यासीदेवं कुशाग्रधीः ॥ नैव निर्हेतुकां चेष्टां, तादृशाः क्वापि कुर्वते !॥२०॥ तनूनमस्य स्तम्भस्या-ऽधस्ताद्भावी निधिः क्वचित्॥ध्यात्वेत्युदखनत् स्तम्भ, निधिश्चाविरभून्महान् ॥२१॥ धनदेवो निधेस्तस्मा-नानाविधमणिब्रजम् ॥ आसाद्यापेतदारियो, बभूव धनदोपमः॥२२॥ भगवान् शकटालनन्दनर्षि-नं यथा ज्ञानपरीषहं विषेहे ॥ अपरैर्मुनिभिस्तथा न कार्य, भवितव्यं हि पयोधिवद्गभीरैः॥ २३॥ इति ज्ञानपरीषहे स्थूलभद्राचार्यकथा ॥ २१॥ साम्प्रतमज्ञानाद्दर्शनेपि कस्यापि शङ्कास्यादिति दर्शनपरीषहमाहमूलम्-णस्थि नूणं परे लोए, इडिवावि तवस्सिणो।अदुवा वंचिओ म्हित्ति,इइ भिक्खू न चिंतए॥४४॥
व्याख्या- नास्ति नूनं निश्चितं परलोको जन्मान्तरं, भूतचतुष्टयात्मकत्वाद्वपुषः, तस्य चात्रैव पातादात्मनच प्रत्यक्षतयाऽनुपलभ्यमानत्वात् । ऋद्धिर्वा तपोमाहात्म्यरूपा आमोषध्यादिः, साऽपि नैव विद्यते, अपेर्मिन्नक्रमत्वात्तपखिनोऽपि सतो ममेति गम्यते, तस्या अप्यनुपलभ्यमानत्वादेवेति भावः । 'अदुवत्ति' अथवा वञ्चितोऽस्त्रि, भोगानामिति शेषः, इति अनेन शिरस्तुण्डमुण्डनोपवासादिना यातनात्मकेन धर्मानुष्ठानेन इत्येतद्भिक्षुर्न चिन्तयेत् । यत आत्मीय आत्मा खप्रत्यक्ष एव, चैतन्यादितद्गुणानां मानसप्रत्यक्षेण खयमनुभवात् , केवलिनां तु सर्वेप्यात्मानः प्रत्यक्षा एव, ततश्च भूतचतुष्टयात्मकस्याङ्गस्यात्रैव नाशेऽप्यात्मनो भवान्तरगामित्वादस्त्येव परलोक इति। ऋद्धयोsप्यत्र कालानुभावेन न सन्ति परं महाविदेहेषु सर्वदा सन्त्येव । आत्मनो वञ्चनाकल्पनमप्ययुक्तं, भोगानां दुःखात्मकत्वात् , उक्तञ्च-"आपातमात्रमधुरा, विपाककटवो विषोपमा विषयाः ॥ अविवेकिजनाचरिता, विवेकिजनवर्जिताः पापाः॥१॥" तपोपि न यातना, दुःखनिबन्धनं, कर्मक्षयहेतुत्वात् , यथाशक्तिविधानाच, यदुक्तं-" सोहु तवो कायबो, जेण मणो मंगुलं न चिंतेई ॥ जेण न इंदिअहाणी, जेण य जोगा न हायति॥१॥ इति सूत्रार्थः ॥४४॥
-तथामूलम्-अभूजिणा अस्थि जिणा, अदुवा वि भविस्सई।मुसं ते एवमाहंसु, इइ भिक्खू न चिंतए ॥४५॥
व्याख्या-अभूवन्नासन् जिनाः केवलिनः, 'अथिति' निपातः ततश्च अस्ति विद्यन्ते जिना महाविदेहेषु, अथवा भविष्यन्ति जिना इत्यपि मृषा अलीकं, ते जिनास्तत्त्ववादिनः, एवमनन्तरोक्तप्रकारेण आहुः कथयन्ति, इति भिक्षुने चिन्तयेत् , अनुमानप्रमाणादिसिद्धत्वात् सर्वज्ञस्येति सूत्रार्थः ॥ ४५ ॥ निदर्शनं चात्र, तथाहि
वत्साभूमौ भूरिशिष्य-परिवारा बहुश्रुताः ॥ आर्याषाढाभिधाचार्या, बभूवुर्विश्ववत्सलाः ॥ १॥ यो यस्तेषां गणे भक्तं, प्रत्याख्याय व्यपद्यत ॥ तं तं निर्याम्य निर्ग्रन्थ-मित्थं ते सूरयोऽवदन् ॥ २ ॥ देवभावंगतेनाऽऽशु, देयं मे टनं त्वया ॥ इत्यक्तेऽपि बहनां तै-नागात्कोऽपि दिवं गतः॥३॥ अथाऽन्यदाखशिष्यं ते, निर्याम्यातीव वल्लभम् ॥ एवमूचुः सनिर्बन्धं, गुरवो गद्दाक्षरम् ॥ ४॥ खर्गगतेन भवता, वत्स ! वत्सलचेतसा ॥ अवश्यं दर्शनं देयं, त्वामिति प्रार्थये भृशम् ॥५॥ मया हि बहुसाधूना-मेवमुक्तमभूत्परम् ॥ नाऽऽगात्कोऽपि त्वं तु वत्सा-ऽऽगच्छेः नेहममुं स्मरन् ॥ ६ ॥ तत्प्रपद्य विपद्याशु, देवीभूतोऽपि स द्रुतम् ॥ नाययौ प्रथमोत्पन्न- सुरकार्यैर्विलम्बितः॥ ७॥ तस्मिननागते सद्यो, विपर्यस्तमना गुरुः ॥ एवं व्यचिन्तयन्नूनं, परलोको न विद्यते ! ॥ ८॥ज्ञानदर्शनचारित्रा-राधकाः शान्तचेतसः ॥ विहितानशनाः सम्य-ग्मया निर्यामिताः स्वयम् ॥९॥मद्वाचं प्रतिपन्नाश्च, विनेया मम ये मृताः॥ स्नेहलेष्वपि तेष्वेको-ऽप्याऽऽगान्नो कथमन्यथा ? ॥ १०॥ [युग्मम् ] तदद्य यावच्चक्रेऽसौ, क्रिया कष्टप्रदा मुधा ॥ मोगान् हित्वा मनोज्ञांश्च, मयात्मा वञ्चितो वृथा ! ॥ ११॥ भुक्त्वा भोगांस्तदद्यापि, करिष्ये सफलं जनुः ॥ पर
Page #60
--------------------------------------------------------------------------
________________
उत्तराप्ययनसूत्रम्
॥५७॥ लोके असति कः, क्लिश्यते कुशलो मुधा ! ॥१२॥ विमृश्येति खलिङ्गस्थ, एव मिथ्यात्वमाश्रितः ॥ उत्प्रप्रजितुकामोऽसौ, मुक्त्वा गच्छं विनिर्ययौ ॥ १३ ॥ अत्रान्तरेऽवधिज्ञाना-त्वरूपं खगुरोरिदम् ॥ ज्ञात्वा दिवं गतः शिष्यो, विषण्णो ध्यातवानिति ! ॥ १४ ॥ अहो ! मद्गुरवो जैना-गमनेत्रान्विता अपि॥ विमुक्तिमार्ग मुञ्चन्ति, मोहान्धतमसाकुलाः! ॥ १५ ॥ अहो ! मोहस्य महिमा, जगजैत्रो विजृम्भते ॥ जात्यन्धा इव चेष्टन्ते, पश्यन्तोऽप्यखिला जनाः! ॥ १६ ॥ कुलवानपि धीरोऽपि, गभीरोऽपि सुधीरपि ॥ मोहाजहाति मर्यादां, कल्पान्तादिव वारिधिः ॥ १७॥ तन्मोहप्रेरिता याव-नामी दुष्कर्म कुर्वते ॥ तावदेतान्विबोध्याहं, कुर्वे सन्मार्गमाश्रितान् ! ॥ १८ ॥ ध्यात्वेत्यागत्य स सुरः, खगुरोर्गमनाध्वनि ॥ ग्राममेकं विचक्रे तत्-पार्थे दिव्यं च नाटकम् ॥१९॥ ततः स सूरिस्तन्नाट्यं,प्रेक्ष्यमाणो मनोहरम् ॥ ऊर्द्ध एव हि षण्मासी-मासीत्प्राज्यप्रमोदभाक् ॥ २० ॥ शीतातपक्षुधातृष्णा-षण्मासातिक्रमश्रमान् ॥ दिव्यानुभावान्नाज्ञासी-तन्नाट्यं स विलोकयन् ॥२१॥ तस्मिन्नत्येऽथ देवेन, संहते सोऽचलत्पुरः॥क्षणमेकं शुभं नायं, दृष्टं दिष्ट्येति भावयन् ॥ २२ ॥ स देवोऽथ तदाकूतं, परीक्षितुमलङ्कृतान् ॥ षट् जीवकायसंज्ञान् षट् , विदधे बालकान् वने ॥२३॥ दृष्ट्वाथ सूरिस्तेष्वाद्यं, भूरिभूषणभूषितम् ॥ इति दध्यौ शिशोरस्या-ऽलङ्कारानाच्छिनन्यहम्॥२४॥ एषां द्रव्येण भोगेच्छा, चिरं मे पूरयिष्यते ॥ मृगतृष्णाम्बुपानेच्छा-देश्या द्रव्यं विना हि सा ॥ २५॥ विमृश्येति स तं क्षीर-कण्ठं सोत्कण्ठमब्रवीत् ॥रे ! मुश्च मुञ्चालङ्कारान् , बालकः स तु नाऽमुचत् ॥ २६ ॥ ततो रुष्टः स तं शावं, जग्राह गलकन्दले ॥ सोऽभकोऽपि भयोद्धान्त-स्तमित्यूचे सगद्गदम् ॥ २७ ॥ अस्यामटव्यां भीमायां, बिभ्य
पृथ्वीकायिकसंज्ञोऽह-मस्मि त्वां शरणं श्रितः॥ २८॥ अशाश्वता ह्यमी प्राणा, विश्वकीर्तिश्च शाश्वती ॥ यशोर्थी प्राणनाशेऽपि, तद्रक्षेच्छरणागतम् ! ॥ २९ ॥ बालं मां दीनतां प्राप्त, पाहि पाहि प्रभो ! ततः। तैरेव भूषिता भूर्ये, रक्षेयुः शरणागतम् ! ॥ ३० ॥ यतः-" विहलं जो अवलंबइ, आवइपडिअं च जो समुद्धरइ ॥ सरणागयं च रक्खइ, तिसु तेसु अलंकिआ पुहवी ॥ ३१ ॥” इत्याद्युक्तोऽपि लुब्धात्मा, स सूरिस्तस्य कन्धराम् ॥ यावन्मोटयितुं लम-स्तावच्छावः पुनर्जगी ॥ ३२ ॥ भगवन्नेकमाख्यानं, श्रुत्वा कुर्या यथोचितम् ॥ सूरिजंगाद तहि, सोप्याख्यत् श्रूयतामिति ॥ ३३ ॥
प्रामे क्वापि कुलालोऽभू-त्स चान्येधुर्मुदं खनन् ॥ आक्रान्तः पतता खानि-तटेनेति वचोऽवदत् ॥ ३४ ॥ यत्प्रसादाद्वलिं भिक्षा, ददे ज्ञातींश्च पोषये ॥ साऽप्याऽऽक्रामति भूमिर्मा, तजातं शरणाद्भयम् ! ॥ ३५ ॥ यथा साजीविकामुख्य-सौख्यार्थी पृथिवीं श्रितः ॥ वराकः कुम्भकारोऽयं, तयैवोपहतो द्रुतम् ! ॥ ३६ ॥ भगवन्नहमप्येवं, भीतस्त्वां शरणं श्रितः ॥ त्वं च मुष्णासि मां तद्भी-र्ममापि शरणादभूत् ! ॥ ३७ ॥ तदाकातिदक्षोऽसि, रे ! बालेति वदन् गुरुः ॥ तद्भूषणानि जग्राह, निजग्राह च तां शिशुम् ! ॥ ३८ ॥ तानशेषानलङ्कारा-नक्षिपत्वप्रतिग्रहे ॥ व्रताद्धष्टो हि दक्षोऽपि, निश्शूको जायते भृशम् !॥ ३९॥ ___ ततः पुरो ब्रजन् काञ्चि-दतिक्रान्तो वनीं गुरुः॥ बालकं प्राग्वदद्राक्षी- दप्कायाख्यं द्वितीयकम् ॥४०॥ तसिंस्तस्याऽप्यऽलङ्कारां-स्तथैवाऽऽदातुमुद्यते ॥ सोऽप्याऽऽख्याय निजामाख्या-माख्यानं ख्यातवानिति ॥४१॥ “एकस्तालाचरश्चारु-कथाकथनकोविदः ॥ पाटलाह्वोऽभवद्भरि-सुभाषितरसहदः॥४२॥ सोऽन्यदा प्रोत्तरन् गङ्गा, नीरपूरैः प्रवाहितः ॥ तीरस्थैर्ददृशे लोकै-रित्यूचे च सविस्मयैः ॥४३॥ बहुश्रुतं चित्रकथं, गंगा वहति पाटलम् ॥ वायमानाऽस्तु भद्रं ते, ब्रूहि किञ्चित्सुभाषितम् ॥ ४४ ॥ समाकोभयाकर्णि-सकर्णस्तजनोदितम् ॥ श्लोकमेकमनश्लीलं, पाटलोऽप्येवमब्रवीत् ॥ ४५ ॥ येन रोहन्ति बीजानि, येन जीवन्ति कर्षकाः॥ तस्य मध्ये विपद्येत, जातं मे शरणाद्भयम् ! ॥ ४६॥" कथां प्रोच्येति तद्भावं, चाविष्कृत्य स्थिते शिशौ ॥ कृपां हित्वाऽऽददे सूरि-स्तस्थाप्याभरणव्रजम् ॥४७॥
ततोऽप्यने व्रजस्तेज-स्कायिकाख्यं तृतीयकम् ॥ वीक्ष्यार्भकमभूत्सूरि-स्तद्भूषाग्रहणोद्यतः ॥४८॥ ततः सोऽपि शिशुः प्राग्व-प्रादुष्कृत्य निजाभिधाम् ॥ इत्थं कथां कथयितुं, पटुवाक्यैः प्रचक्रमे ॥ ४९ ॥ "क्काप्याश्रमे तापसोडभू-त्सवेदा वह्निपूजकः॥ तस्योटजेऽनले नैवा-ऽन्यदा दग्धे स इत्यवक्॥५०॥ यमहं मधुसर्पिभ्या, तर्पयामि दिवानिशम् ॥ दग्धस्तेनैवोटजो मे, जातं तच्छरणाद्भयम् ! ॥५१॥ यद्वारण्यं गतः कश्चि-द्वहि व्याघभिया निशि ॥ अज्वालयत् प्रमत्तश्च, दग्धस्तेनाऽब्रवीदिति ॥ ५२ ॥ मया हि व्याघ्रभीतेन, पावकः शरणीकृतः ॥ दग्धं तेन च
Page #61
--------------------------------------------------------------------------
________________
॥ ५८॥
उत्तराष्पयनवम् गात्रं मे, जातं शरणतो भयम् ! ॥ ५३॥" इत्युक्त्वाख्यानकं तस्सो-पनयं च प्रकाश्य सः ॥ तस्खौ शिशुस्ततस्तस्य, भूषणान्याददे गुरुः ॥ ५४ ॥
ततोऽप्यऽऽर्भकं वायु-कायाख्यं वीक्ष्य पूर्ववत् ॥ लातुं तस्याप्यलङ्कारान् , सूरिरुघमवानऽभूत् ॥ ५५ ॥ सोऽपि शावो निजं नाम, प्राग्वत्तस्मै प्रकाशयन् ॥आख्यानं वक्तुमारेभे, वाग्मित्वं नाटयनिजम् ॥ ५६॥ “एकः कोऽपि युवा भूरि-बलोऽभूत्पीनभूघनः ॥ वातरोगगृहीतं तं, प्रेक्ष्य कोऽपीति पृष्टवान् ॥ ५७॥ लवनप्लवनोद्योगी, प्राग्भूत्वाप्यधुना भवान् ॥ याति यष्टिमवष्टभ्य, कस्य व्याधेरुपद्रवात् १ ॥ ५८ ॥ सोऽवादीयो मरुज्यष्ठा-ऽऽषाढयोः सौख्यदो भवेत् ॥ स एव बाधतेऽहं मे, जातं हि शरणाद्भयम् ! ॥५९॥" आख्यानमित्युदित्वा त-दावयित्वा च पूर्ववत् ॥ शिशोः स्थितस्य तस्यापि, भूषणान्यग्रहीद्गुरुः ॥ ६॥ ___ भूयोपि पुरतो बालं, प्राग्वदाभरणैर्भूतम् ॥ स वनस्पतिकायाख्यं, पञ्चमं सूरिक्षित ॥ ६१ ॥ तस्यापि भूषणगणं, ग्रहीतुं सोद्यमे गुरौ ॥ सोऽपीत्याख्यानमाचख्यौ, खाभिख्याख्यानपूर्वकम् ॥ ६२॥ “द्रुमे पुष्पफलाकीर्णे, कापि केऽप्यऽवसन् खगाः ॥ वृक्षो वयं नः शरण-मिति विश्रब्धचेतसः ॥ ६३ ॥ तेषां च वसतां तत्र, निराबाधमथान्यदा ॥ अपत्यानि बहून्यन्त-नीडं क्रीडन्ति जज्ञिरे ॥ ६४॥ इतश्च तस्य वृक्षस्य, पार्थात्काऽप्युद्गता लता ॥ तं तरं परिवेष्ट्योचै-रारुरोह द्रुमोपरि ॥६५॥ तया च लतयाऽन्येद्यु-विलग्य भुजगो महान् ॥ आरुह्य तं द्रुमं तानि, खगापत्यान्यभक्षयत् ॥६६॥ ततस्ते विहगाः खीया-पत्यविध्वंसदःखिताः ॥ कर्यन्तस्तमलं प्रोच-रित्थमाहर्महमिथः ॥ ६७ ॥ अद्य यावत्सुखं वृक्षे, स्थितमत्रानुपद्रवे ॥ अस्मादेव लतायुक्ता-दद्याभूच्छरणाद्भयम् ॥ ६८ ॥” इत्युदीर्य कथां तस्या, भावं प्राग्वत् प्रकाश्य च ॥ तस्थुषस्तस्य शावस्या-ऽप्याददे भूषणानि सः ॥ ६९॥
ततोऽग्रे प्रस्थितः षष्ठं, त्रसकायाख्यमर्भकम् ॥वीक्ष्य तस्याप्यलङ्कारान् , सोऽभूदाच्छेत्तुमुत्सुकः ॥७०॥ निजामाख्यां समाख्याय, सोऽप्याऽऽख्यानचतुष्टयम् ॥ अवादीवीन्द्रियादीनां, चतुर्णा तत्र सम्भवात् ॥ ७१ ॥ “तथा हि नगरे कापि, परीते परितोऽरिभिः ॥ भीता बहिस्था मातङ्गाः, पुरान्तः प्राविशन् द्रुतम् ॥ ७२ ॥ तांश्च मध्यस्थितैलोकै-रन्नादिक्षयभीरुभिः ॥ निष्काश्यमानानगरा-द्विद्विषोऽपीडयन भृशम ॥७३॥परं नः शरणं भावी-त्याशया विशतोऽपि तान् ॥ निरीक्ष्य दुर्दशां प्राप्तां-स्तदा कोऽपीत्यऽभाषत ॥ ७४ ॥ भीताः पौराः कर्षयन्ति, युष्मान्निनन्ति च द्विषः ॥ तत्त्वापि यात मातङ्गाः !, जातं शरणतो भयम् ॥ ७५॥" प्राग्वत् सोपनये तेन, प्रोक्तेऽप्येवं कथानके ॥ अमुञ्चति गुरौ बालो, द्वितीयामब्रवीत्कथाम् ॥ ७६ ॥ “नगरे क्वाप्यभूद्भपः, स च दुष्टो निजैनरैः॥ खीय एव पुरे चौर्य, सर्वदाऽचीकरभृशम् ॥ ७७॥ राज्ञस्तस्य पुरोधास्तु, सर्व जनमभण्डयत् ॥ खिन्नास्ततोऽखिला लोकाः, परस्परमदोऽवदन् ॥ ७८ ॥ यत्र राजा खयं चौरो, भण्डकश्च पुरोहितः॥ यात पौराः ! पुरात्तस्मा-जातं हि शरणाद्भयम् ॥ ७९ ॥" कथां सोपनयां प्राग्व-दिमामूचानमप्यमुम् ॥ नाऽनूचानोऽमुचगस्तं, जनं दुष्ट इव ग्रहः ! ॥ ८० ॥ ततस्तृतीयमाख्यानं, वक्तुं प्राक्रस्त सोऽर्भकः ॥ “तथा हि काप्यभूदामे, द्विजन्मा कोऽपि कामुकः॥८१॥ तस्य चासीत्सुता मध्य- वयोभूषितभूघना ॥ उदग्ररूपलावण्या, जगन्नेत्रसुधाजनम् ॥ ८२ ॥ अन्यदा तां सुतां वीक्ष्य, रिंसुः स द्विजोऽभवत् ॥ न हि प्रबलभोगेच्छः, स्थानास्थाने विचारयेत् ॥ ८३ ॥ तां च कामयमानोऽपि, न सिषेवे स लज्जया ॥ तत्कामस्थानिवृत्तेश्च, जज्ञे क्षीणतनुभृशम् ॥ ८४ ॥ तं चातिदुर्बलं प्रेक्ष्य, सनिर्बन्धं तदङ्गना ॥ अप्राक्षीक्षामताहेतुं, सोऽप्याचख्यौ यथातथम् ॥ ८५ ॥ ततः सा व्यमृशक्षा, योनां नाप्नुयादयम् ॥ तदावश्यं विपघेत, द्राग् दशा दशमीं गतः ॥ ८६ ॥ विधायाकार्यमप्येत-तदेनं जीवयाम्यहम् ॥ निजो भर्ता हि पत्नीभि-जीवनीयो यथातथा ॥ ८७ ॥ सा विचिन्त्येति तं प्रोचे, मा कारिधृति प्रिय ! ॥ अहं केनाऽप्युपायन, करिष्यामि तवेहितम् ॥८८॥ तमित्याश्वास्य सा पुत्री-मिति प्रोवाच दम्भिनी ॥ पूर्व हि नः सुतां यक्षो, भुङ्क्ते पश्चाद्विवाद्यते ॥ ८९॥ कृष्णभूतेष्टानिशायां, तत्त्वं यक्षालयं ब्रजेः ॥ त्वां भोक्तुमुघतं तत्रा-ऽऽगतं यक्षं च मानयेः ॥ ९० ॥ हे पुत्रि ! तत्रोधोतं च, मा काषीयक्षमीक्षितुम् ॥ उद्योते हि कृते यक्षः, सरोषमुपयास्यति ॥९१॥ तच्छुत्वा मातृविस्रम्भा, खीचक्रे साऽपि तद्वचः ॥ विसन्धो हि जनोऽकार्य-मपि सद्यः प्रपद्यते ! ॥ ९२ ॥ रात्रौ च मातृप्रोक्तायां, सा यक्षेक्षणकौतुकात् ॥ शरावस्थगितं दीपं, लात्वा यक्षालयं ययौ ॥ ९३ ॥ तन्मात्रा प्रहितो भट्टो-ऽप्याऽऽगात्तयक्षमन्दिरम् ॥ तां चोपभुज्य निःशंकं, रतश्रान्तोऽखपीत्सुखम् ॥ ९४ ॥ शरावसम्पुटाहीप- माविष्कृत्याऽथ कौतुकात् ॥
Page #62
--------------------------------------------------------------------------
________________
उचराप्ययनसूत्रम् पश्यन्ती तत्सुता तत्र, तातं दृष्ट्वेत्यचिन्तयत् ॥ ९५ ॥ अहो मया समं माया, मात्राऽपि महती कृता ॥ भर्ता तह. यमेवास्तु, मम किं लज्जयाऽधुना ? ॥९६ ॥ किञ्च खतातमप्येन-मपशंकं भजाम्यथ ।। नर्तनोद्युक्तनतक्या, वद. नावरणेन किम् ? ॥ ९७ ॥ सा विमृश्येति पिनाऽपि, समं रेमे यथारुचि ॥ रतश्रान्तौ च तौ सुप्तौ, प्राबुध्येतां प्रगेऽपि न ॥ ९८ ॥ माता तस्यास्ततः कान्त-वियोगोदनदुःखतः ॥ अलब्धनिद्रा यामिन्यां, प्रातस्तावित्यभाषत ॥ ९९ ॥ उद्गतेऽपि रवौ विश्वं, विश्वं स्पृशति चाऽऽतपे ॥ प्रबुद्धेऽप्यऽखिले लोके, हले ! जागर्ति नो सुखी ॥१०॥ तत्सवित्रीवचः पूर्व-प्रबुद्धा सा तदङ्गजा ॥ श्रुत्वा तदीयभावं चा-ऽयगम्येत्युत्तरं ददौ ॥१.१॥ मातस्त्वयैव प्रोकं मे, यद्यक्षं बहु मानयेः ॥ यक्षेण चाहतस्तात--स्तदन्यं तातमेषय ! ॥ १०२ ॥ इमामाकर्ण्य तद्वाचं, ब्राह्मणीत्यब्रवीत्पुनः॥ नव मासान् खीयकुक्षी, कष्टेनाऽधारि या मया ॥१०३ ॥ विण्मूत्रे च चिरं यस्या, मर्दिते साऽपि नन्दना॥ मत्कान्तमहरत्तन्मे, जातं शरणतो भयम् ॥१०॥" पूर्ववद्भावनापूर्व-मित्युक्तेपि कथानके ॥ तेनाऽमुक्तः शिशुस्तुर्यमाख्यानमिदमुक्तवान् ॥ १०५ ॥ “तथा हि क्वाप्यभूद्रामे, विप्रः कोऽपि महाधनः ॥ स च धर्मधिया मूढः, सरोवरमचीखनत् ॥ १०६ ॥ तस्य पाल्यां देवकुल-मारामं च विधाप्य सः ॥ प्रवर्य छागयज्ञं च, मुहुस्तत्र चकार सः ॥ १०७ ॥ अयं हि धर्मस्त्राणं मे, परलोके भविष्यति ॥ ध्यायन्निति स यज्ञेषु, छगलानवधीद्बहून् ॥ १०८ ॥ भूदेवः सोऽन्यदा मृत्वा, छांगेष्वेवोदपद्यत ॥ सोऽपि छागः कमावृद्धिं, प्राप्तोऽभूत्पीनभूधनः ॥ १०९ ॥ यज्ञे हन्तुं नीयमानः, स्वपुत्रैरेव सोऽन्यदा ॥ खोपशं तत्तटाकादि, दृष्ट्वा खां जातिमस्मरत् ॥ ११० ॥ मयैव कारितमिदं, ममैवाभूद्विपत्तये ॥ निन्दन्नेवं वकृत्यं स, 'बुबु' शब्दं व्यधान्मुहुः॥१११॥ तथाभूतं च तं वीक्ष्य, ज्ञानी कोऽपि महामुनिः ॥ तत्पूर्वभववृत्तान्तं, विज्ञायैवमयोचत ॥ ११२ ॥ खानितं हि त्वयैवेदं, सरो वृक्षाश्च रोपिताः ॥ प्रवर्तिता मखाश्चाऽथ, किं “बुबू' कुरुषे पशो ! ॥ ११३ ॥ इति साधुवचः श्रुत्वा, स छागो मौनमाश्रयत् ॥ खकर्मण्युदिते किं हि, पूत्कारैरिति चिन्तयन् ॥ ११४ ॥ तूष्णीकः साधुवाचाऽय-मजोऽभूदित्यवेत्य ते ॥ अथाऽपृच्छन् द्विजाः साधु-मित्याश्चर्यभराकुलाः ॥ ११५ ॥ किमेष मेपो भगव-नाकर्ण्य भवतां वचः ॥ तूष्णीकत्वं दधौ नाग, इव मन्त्रवशीकृतः ?॥ ११६ ॥ मुनि गौ भवत्तातो, मृत्वाऽसौ छगलोऽभवत् ॥ दृष्ट्वा चैतत्तटाकादि, जातिस्मरणमासदत् ॥ ११७ ॥ ततो दुःखाबुबुध्यान-मुच्चैः कुर्वन्मयोदितम् ॥ खकर्मणां दोषममुं, ज्ञात्वा मौनं दधौ द्रुतम् ॥ ११८ ॥ ततस्तदङ्गजाः प्रोचुः, कः प्रत्यय इह प्रभो! ॥ विना प्रत्ययमुक्तं हि, परोक्षं श्रद्दधीत कः ? ॥ ११९ ॥ साधुरूचे समई पः, प्राग्भवे निहितं खयम् ॥ निधि चेहर्शयत्येष, तदा ह्येतद्यथातथम् ॥ १२० ॥ तदाकर्ण्य निधिस्थानं, दर्शयेत्युदितः सुतः ॥ छागो गत्वा निधिस्थाने, पादानेणाऽखनद्भुवम् ॥ १२१ ॥ ततस्तत्तनयैर्जात-प्रत्ययैर्यतिसन्निधौ ॥ स छागो मुमुचे जैन-धर्मश्च प्रत्यपद्यत ॥ १२२ ॥ धर्म श्रुत्वा मुनेस्तस्मा-न्मेषोऽपि प्रतिपद्य सः ॥ विहितानशनः सद्यो, देवभूयमविन्दत ॥ १२३ ॥ प्रेत्य मे शरणं भावी-त्याशया स द्विजो यथा ॥ तटाकादि व्यधात्तच, तस्याशरणतामगात् ॥ १२४ ॥ एवं भयाऽपि भीतेन, भवन्तः शरणीकृताः॥ चेन्मुष्णन्ति तदा मेऽपि, त्राणमत्राणतां गतम् ॥ १२५ ॥” इत्वं चतुर्भिराख्यान-गुरोस्तेनोदितैरपि ॥ न दुर्भावो न्यर्वतिष्टा-ऽसाध्योरोग इवौषधैः॥१२६॥ ततस्तस्याऽप्यलङ्कारान् , सरिर्जग्राह पूर्ववत् ॥ लुब्धो जनो हि नो द्रव्य-स्तृप्यत्यब्धिरिवाम्बुभिः ॥ १२७ ॥ एवं षण्णां कुमाराणा- मात्तैराभरणब्रजैः॥ प्रतिग्रहं दुर्विकल्पै-रात्मानं च बभार सः ॥ १२८॥ ततो द्रुतं द्रुतं सूरिः, पुरो गन्तुं प्रचक्रमे ॥ सम्बन्ध्येषां शिशूनां मां, माद्राक्षीदिति चिन्तयन् ॥ १२९ ॥ देवोऽप्येवं परीक्षाभि-स्तं प्रणष्टवताशयम् ॥ ज्ञात्वैकां व्यकरोत्साध्वीं, तत्सम्यक्त्वं परीक्षितुम् ॥ १३० ॥ तां च गुर्वीमलङ्कार-निकरैः परिमण्डिताम् ॥ वीक्ष्य सूरिः ससंरम्भा-रम्भमेवमुवाच सः॥ १३१॥ अजिताक्षी भूरिभूषा-भूषिता तिलकाङ्किता ॥ शासनोडाहकृहुष्ट-साध्वि ! त्वं कुत आगता ? ॥ १३२ ॥ सूरेस्तस्येति वचनं, श्रुत्वा रोषभराकुला ॥ सा वतिन्यपि निःशकं, प्रत्युवाचेति तं द्रुतम् ॥ १३३ ॥रे सूरे ! सर्पपाभानि, परच्छिद्राणि पश्यसि ?॥ आत्मनो बिल्वमात्राणि, पश्यन्नपि न पश्यसि ? ॥ १३४ ॥ किञ्चैवं शिक्षयन्नन्यं, निर्दोषः खलु शोभते ॥ खयं सदोषस्तु परं, न शिक्षयितुमर्हति ! ॥ १३५ ॥ यदि च त्वं मन्यसे खं, श्रमणं ब्रह्मचारिणम् ॥ समलेष्टुसुवर्ण स-क्रियमुप्रविहारिणम् ॥१३६॥ तदभ्येहि ममाभ्यर्ण-मुत्कर्णः किं प्रणश्यसि ? ॥विलोकयामि ज्येष्ठार्य !, यथाहं ते प्रतिग्रहम् ॥ १३७ ॥ तयेत्युहाहितः साध्व्या, तूष्णीकः स व्रजन् पुरः ॥ ददर्श सैन्यमागच्छत् , कृतं तेनैर नाकिना॥१३८॥ भयोद्धान्तस्ततः सूरिः,
Page #63
--------------------------------------------------------------------------
________________
॥६ ॥
उचराष्पयनसूत्रम् सैन्याध्वानं विहाय सः ॥ नश्यन्नपि नृपस्यैव, पुरोगाईवयोगतः ॥ १३९ ॥ नृपोऽपि प्रेक्ष्य तं हस्ति-स्कन्धाहुतीर्य चाऽनमत् ॥ आह म चाहो ! भाग्यं मे, यूयं यदिह वीक्षिताः ! ॥ १४० ॥ तत्कृत्वाऽनुग्रहं खामि-न्मयीदं मोदकादिकम् ॥ एषणीयं प्रासुकं च, गृह्यतां गृह्यतां द्रुतम् ॥ १४१ ॥ नाऽद्य भोक्ष्येऽहमित्यु?-र्वदन् सूरिस्तु नाऽऽददे ॥ पात्रस्थो भूषणौषो मा, दृश्यतामिति चिन्तयन् ! ॥ १४२ ॥ तं मुञ्च मुञ्चेत्यूचानं, भिया भूपस्तु नाऽमुचत् ॥ हिया न नेति जल्पन्ती, नवोढा रमणो यथा ! ॥ १४३ ॥ भूभुजा मुहुराकृष्ट-मपि सूरिः पतगृहम् ॥ न मुमोच नवोढा स्त्री, भर्नाकृष्टमिवांशुकम् ! ॥ १४४ ॥ ततः प्रसव तत्पाणे-तमाच्छिद्य पतगृहम् ॥ तत्र यावन्नृपः क्षेमु-मारेभे मोदकादिकम् ॥ १४५ ॥ तावत्स तानलङ्कारा-निरीक्ष्य कुपितो भृशम् ! ॥ तमाचार्यमुवाचैवं, भृकुटीविकटाननः ॥ १४६ ॥ अरे पाप ! त्वया नूनं, पुत्रा व्यापादिता मम ॥ नो चेत्कथममी तेषा-मलङ्कारास्तवान्तिके॥१४७ ॥ रे दुष्ट ! द्विष्ठ ! पापिष्ठ !, साधुवेषविडम्बक ! ॥ यास्यसि त्वं कथं जीवन् , व्यापाद्य मम नन्दनान् ! ॥ १४८ ॥ श्रुत्वेति भूभृतो भाषा, साध्यसाकुलमानसः ॥ अधोमुखः सोऽनूचानो-ऽनूचानो ध्यातवानिति ॥१४९॥ अहो! विमूढचित्तेना-कार्यमेतत्कृतं मया ॥ यदेतदीयपुत्राणा- माददे भूषणग्रजः! ॥१५०॥ म ज्ञातं भूस्खामिनाऽमुना ॥ तदसौ मां कुमारेण, मारयिष्यति केनचित् ! ॥ १५१ ॥ पाप्मनो निखिलस्यापि, फलमेतदुपस्थितम् ॥ इदानीमेघ तत्कोऽत्र, शरणं मे भविष्यति ? ॥ १५२ ॥ अथवा पूर्वमेवेद-मविमृश्य व्यधामहम् ॥ तत्संयमसुखं त्यक्तं, यन्मया भोगकाम्यया ॥ १५३ ॥ तत्रैवं चिन्तयत्येव, मायां संहत्य तां सुरः ॥ आविर्वभूव खतनु-द्युतिधोतितदिङ्मुखः ॥ १५४ ॥ तमित्यूचे च भगवन् !, सोऽहं शिष्योऽस्मि वः प्रियः ॥ खयं निर्याम्य यः पूज्यै- रागन्तुं प्रार्थितोऽभवत् ॥ १५५ ॥ अहं हि व्रतमाहात्म्या-त्सुरोऽभूवं महर्द्धिकः ॥ स्मृत्वा वाक्यं च पूज्यानां, खवाग्बद्ध इहाऽऽगमम् ॥ १५६ ॥ मदनागमने कश्चि- कालक्षेपो बभूव यः ॥ स तु ज्ञेयो नवोत्पन्नदेवकार्याकुलत्वतः॥१५७॥ संयमभ्रष्टचित्तांच, युष्मान् बोधयितुं मया ॥ तन्नाट्यं विदधे पूज्यै-यदृष्टमधुनाऽध्वनि ! ॥ १५८ ॥ मयैव युष्मदाकूत-परीक्षार्थ परिष्कृताः ॥ षट्कायाहा दारकाः षट् , ससाध्वीका विकुर्विताः ॥१५९ ॥ ततोऽवबुध्य वः प्राज्यं, मोहोन्मादमुदित्वरम् ॥ मयोदपादि सैन्यादि-भयं तद्वंसनषिधम् ॥ १६० ॥ शङ्कातकममुं तस्मा- त्यक्त्वा मोहसमन्वितम् ॥ उन्मार्गगं मनोऽवाप्त-सन्मार्ग कुरुताऽऽत्मनः॥१६१॥ किञ्च-"संकंतदिधपेमा, विसयपसत्तासमत्तकत्तथा ॥ अणहीणमणअकजा. नरभवमसह न ति सरा ॥ १६२ ॥ चत्तारि सयाई गंधो उ मणुअलोगस्स ॥ उहुं वचइ जेणं, न हु देवा तेण आवंति ॥१६३॥” इत्याचागमवाक्यानि, जानद्भिरपि सूरिमिः ॥ मदनागमनेप्येत- कर्मारब्धं किमीशम् ? ॥ १६४ ॥ अन्यच दिव्यनाव्यादि-विलोकनकुतू. हलात् ॥ कालं यान्तं बहुमपि, नैव जानन्ति निर्जराः!॥ १६५ ॥ युष्माभिरपि तहिव्य-नाटकाक्षिप्तमानसैः ॥ ऊईस्थैरेव षण्मासी, निन्येऽश्रान्तैर्मुहूर्त्तवत् !॥ १६६ ॥ तद्भदन्ताः! विमोहोऽयं, कर्तुं वो नैव युज्यते ॥ कल्पान्तेऽपि किमु क्षीरा-म्भोधिरुलछतेऽवधिम् १ ॥१६७॥ भवाशा अपि यदा, कुर्वन्त्येवमनीदृशम् ॥ दृढधर्मा जगति क- स्तदा सन्यो भविष्यति ॥ १६८ ॥ तहुराचरितं सर्व-मालोच्येदं महाधियः! ॥ समाचरत चारित्रं, कर्मकक्षहुताशनम् ॥ १६९ ॥ गीर्वाणवाणीं श्रुत्वेति, प्रतिबुद्धो महाशयः ॥ स सूरिः खदुराचारं, भूयो भूयो निनिन्द तम् ॥ १७ ॥ वारं वारं च तं देव-मार्याषाढोऽब्रवीदिति ॥ साधु साधु त्वया वत्स !, बोधितोहं महामते ! ॥ १७१ ॥ अहं हि नरकाध्वानं, प्रपन्नोऽपि स्वकर्मभिः ॥ मोक्षमार्ग त्वयैवाऽथ, प्रापितो भावबन्धुना ॥ १७२ ॥ धर्माद्भष्टस्य मे भूयो, धर्मदानविधायिनः ॥ तवाऽनृणोऽहं नैव स्यां, ब्रवीमि किमतः परम् १ ॥ १७३ ॥ तं देवमभिनन्धेति, स्वस्थानमगमहुरुः ॥ आलोचितप्रतिकान्त-स्तपोत्युग्रं चकार च ॥ १७४ ॥ सुरोऽपि सूरिं नत्वा तं, प्रमोदभरमेदुरः ॥ क्षमयित्वा खापराध, सुरलोकमगात्पुनः ॥ १७५ ॥ नाषाढसूरिरिति दर्शनगोचरं प्राक्, सेहे परीषहममुं न तथा विधेयम् ॥ सरिः स एव सहते स्म यथा च पश्चा-त्सर्वैस्तथा व्रतिवरैः सततं स समः ॥ १७६ ॥ इति सम्यक्त्वपरीषहे श्रीआपाढाचार्यकथा ॥ २२ ॥ इत्युक्ता द्वाविंशतिः परीषहाः॥ __ नन्वते कस्मिन् कस्मिन्कर्मण्यन्तर्भवन्तीति चेदुच्यते-“दंसणमोहे सण-परीसहो पण्ण १ नाण २ पढमंमि ॥ परिमेलामपरीसह, सत्तेव चरित्तमोहंमि ॥१॥" अत्र ‘पढमंमित्ति' ज्ञानावरणे, 'चरिमेत्ति' अंतराये । अथ यदुक्तं सस परित्रमोहे, इति तानाह-“अकोस १ अरब २ इत्थी ३, निसीहिआ ४ अचेल ५ जायणा ६ चेव ॥ सकार
Page #64
--------------------------------------------------------------------------
________________
उचराष्पवनसूत्रम्
॥११॥ पुरकारे ७, एक्कारस वेअणिजंमि ॥२॥” यदुक्तं एकादश वेदनीये इति तेऽमी-“पंचेव आणुपुची ५, चरिआ ६ सेजा ७ तहेव जले ८ अ॥ वह ९ रोग १० तणप्फासा ११, सेसेसु नत्थि अवयारो ॥३॥" तथा उत्कर्षतः समकं विंशतिरेव परीषहा उदयन्ते, मिथो विरुद्धयोः शीतोष्णयोश्चर्यानषेधिक्योश्चैकतरस्यैव भावात् । तथाऽनिवृत्तिवादराख्यं नवमगुणस्थानकं यावत्सर्वेऽपि परीषहाः सम्भवन्ति, उदयस्तु पूर्वोक्तहेतोविशतेरेव । सूक्ष्मसम्परायादित्रये तु चतुर्दश, ससानां चारित्रमोहप्रतिवद्धानां दर्शनपरीषहस्य च तत्राभावात् , उदयस्त्वेतेषु द्वादशानाम् । सयोगिकेवलिनि एकादश, वेधप्रतिबद्धानामेव तत्र सम्भवात् , उदयस्त्विह नवानामिति ॥ साम्प्रतमध्ययनोपसंहारार्थमाहमूलम्-एए परीसहा सवे, कासवेणं पवेइआ।जे भिक्खू ण विहणणेजा, पुट्टो केणइ कण्हुइत्ति बेमि॥४६॥
व्याख्या-एते अनन्तरोक्ताः परीषहाः सर्वे काश्यपेन श्रीमहावीरखामिना प्रवेदिताः प्ररूपिता यान् ज्ञात्वेति शेषः, भिक्षुर्न विहन्येत न पराजीयेत, स्पृष्टो बाधितः केनाऽपि द्वाविंशतेरेकतरेणाऽपि, 'कण्हुइत्ति' कस्मिंश्चिद्देशे काले वा इति सूत्रार्थः, 'इतिः' परिसमाप्तौ, ब्रवीमीति प्राग्वत् ॥ ४६॥ ജയയായ ഇയാൾ
इति श्रीतपागच्छीयोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्याय-12 र श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ द्वितीयाध्ययनं सम्पूर्णम् ॥ २॥ न्ाहन्छन्डन्हळहळहळला
“अथ तृतीयाध्ययनम्" ॥ अर्हन् । उक्तं परीषहाध्ययनं सम्प्रति चतुरङ्गीयमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने परीषहसहलमुक्तं, तच्च किमालम्बनमङ्गीकृत्य कर्तव्यमिति प्रश्नसम्भवे मानुषत्वादिचतुरङ्गदुर्लभत्वमालम्बनमाश्रित्त्युत्तरं, सवालम्बनमनेनोच्यते, इत्यनेन सम्बन्धेनायातस्यास्येदमादिसूत्रम्मूलम्-चत्तारि परमंगाणि, दुल्लहाणिह जंतुणो । माणुसत्तं सुई सझा, संजमम्मि अ वीरिअं ॥१॥ ___ व्याख्या-चत्वारि चतुःसंख्यानि परमाङ्गानि प्रधानकारणानि, धर्मस्येति शेषः, दुर्लभानि दुःप्रापाणि, इह संसारे, जन्तोदेहिनस्तान्येवाह-मानुषत्वं नरजन्म दुर्लभम् । यतः-"एगिदिआइजाइसु, परिभममाणाण कम्मवसगाण ॥ जीवाणं संसारे, सुदुल्लहं माणुसं जम्मं ॥१॥" श्रुति श्रवणं, धर्मस्येति गम्यते, साऽपि दुरवापा । यतः"आलस्स मोहेवण्णा, थंभा कोहा माय किवण्णत्ता ॥ भय सोगा अण्णाणा, वक्खेव कुऊहला रमणा ॥१॥ एएहिं कारणेहिं, लभ्रूण सुदुलहंपि माणुस्सं ॥ न लहइ सुई हिअरिं, संसारुत्ताराणं जीवो ॥ २॥ इति" तथा श्रद्धा श्रद्धानं, धर्मस्यैव, साऽपि दुर्लभैव । यतः-“कुबोहमिच्छाभिणिवेसजोगओ, कुसत्थपासंडविमोहिआ जणा ॥ न सहहने जिणणाहदेसिअं, चयंति बोहिं पुण केइ पाविअं ॥१॥ इति” । संयमे विरतौ, चः समुञ्चये, वीर्य मामर्थ्य. तदपि दुर्लभम् । यतः-"सहहमाणोवि जओ, सम्मं जिणणाहदेसि धम्मं ॥ न तरइ समायरिउ, विसपाइपमायविवसमणो॥१॥ इति सूत्रार्थः॥१॥मानुषत्वादीनां च दुर्लभत्वं कथयता चोलकादयो दश दृष्टान्ताः सूचिताः, तांश्चैवमाविश्वकार नियुक्तिकारः। “चोल्लग १ पासग २ धण्णे ३, जूए ४ रयणे अ५ सुमिण ६ चक्के अ७॥ चम्म ८ जुगे९परमाणू १०, दस दिलुता मणुअलंभे॥१॥" तत्र चोलको भोजनं, तदुपलक्षितमुदाहरणं चोलकस्तचैवं, तथा हि
अत्रैव भरतक्षेत्रे, पुरे काम्पील्यनामके ॥ ब्रह्माभिधोऽभवद्भप-थुलन्याह्वा च तत्प्रिया ॥१॥ तयोः पुत्रो ब्रमदत्तो, ब्रह्मभूपे मृते सति ॥ चुलनीरतदीर्घाख्य-भूपभीतेः पलायितः ! ॥ २ ॥ सुहृदा वरधनुना, समं पृथ्म्यां परि. भ्रमन् ॥ सुन्दराकृतिरित्यग्र-जन्मनाऽसेवि केनचित् ! ॥ ३॥ [ युग्मम् ] तं भूदेवं भूयसीषु, सहायं दुर्दशावपि । दिवानिशं सेवमानं, ब्रह्मदत्तोऽब्रवीदिति ॥ ४ ॥ ब्रह्मदत्ताभिधं लब्ध-राज्यमाकर्ण्य मां सखे ! ॥ मत्समीपे त्वयाऽऽ. गम्य- मनृणः स्वामहं यथा !॥५॥ ओमित्युक्त्वा द्विजः सोऽथ, खस्थानमगमन्मुदा ॥ क्रमेण ब्रह्मदत्तोऽपि, चक्रवर्तित्वमासदत् ॥ ६ ॥ तद्विज्ञाय स विप्रोऽपि, काम्पील्यपुरमागमत् ॥ अभिषेकस्तदा चाऽभू-चक्रिणो द्वादशा. ब्दिकः ॥७॥ ततो रविमिवोलूको, ददर्शाऽपि नृपं न सः॥ नाप पाप इव खर्गे, प्रवेशमपि तद्गृहे ! ॥ ८॥ विना हि गुणवैगुण्ये, दुष्प्रापो भूपसङ्गमः ॥सोऽय न्यात्वेति जीर्णानां, चक्रे ध्वजमुपानहाम् ! ॥९॥ अथ द्वादशभिर्वर्षेः, क्रीडायै निर्गते नृपे ॥ द्विजस्तं ध्वजमुत्पाख्या-अजजधरैः समम् ॥१०॥ भूपोऽथ तं ध्वजं वीक्ष्य, सर्वध्वजवि
Page #65
--------------------------------------------------------------------------
________________
॥१२॥
उत्तराप्ययनसूत्रम् लक्षणम् ॥ ईशोऽयं ध्वजः कस्से-त्यपृच्छत्पारिपार्थकान् ! ॥ ११॥ न विम इति तैरुक्ते, पार्थिवस्तमजूहवत् ॥ अभ्यर्णमागतं तं च, प्रेक्ष्योपालक्षयत्खयम् ॥ १२ ॥ दुर्दशासु सहायोऽसौ, ममासीदिति चिन्तयन् ॥ गजादुत्तीर्य तं चक्री, सस्नेहं परिषखजे!॥ १३ ॥ तस्मै कोशलिकी वार्ता-मापृच्छयेति नृपोऽवदत् ॥ याचख सन्मते ! सद्यो, यत्तुभ्यं रोचतेऽधुना ॥ १४ ॥ विप्रोऽजल्पत् प्रियां पृष्ट्वा, याचिष्ये त्वामहं विभो !॥ विहस्साऽथ नपः प्रोचे. तां पृड्वा द्रुतमापतेः ॥ १५ ॥ द्विजस्ततो निजग्राम, गत्वाऽप्राक्षीदिति प्रियाम् ॥ चक्री तुष्टो ददातीष्टं, तत्किमभ्यर्थये प्रिये ! ॥ १६ ॥ सग्निशम्येति सा दध्यो, वृद्धिं प्रासो स्वयं द्विजः ॥ मानयिष्यति मां नैव, सम्पदुत्कर्षगर्वितः!॥१७॥ यदुक्तं-"प्रवर्द्धमानः पुरुष-प्रयाणामुपघातकः ॥ पूर्जितानां मित्राणां, दाराणां वेश्मनां तथा ॥ १८ ॥” तदस्मै ताशं किञ्चित् , प्रार्थ्यमर्थ प्रवीम्यहम् ॥ जीवामः ससुखं येन, न चोत्कर्षः प्रजायते ॥ १९ ॥ ध्यात्वेति साऽभ्य. धाद्विप्रं, खामिन् ! याचख भोजनम् ॥ दीनारदक्षिणायुक्तं, भरते सर्ववेश्मसु ! ॥ २० ॥ नगरप्रामदेशाधै-बहुभिः किं परिग्रहैः ॥ कचाकुलो भवेन्नित्यं, तेषां सत्यापनादिना ? ॥ २१॥ तत्प्रपद्य ततः सद्यः, सोऽपि गत्वा नृपान्तिके ॥ अयाचत खजायोक्त-मित्यूचे च प्रमोदभाक् ॥२२॥ अहं हि प्राक् भवद्गहे, प्रभो ! भोक्ष्ये ततः परम् ॥ त्वदन्तःपुरभूमीशा-ऽमात्सलोकगृहेष्वऽपि ॥ २३॥ एवमस्मिन्पुरे भुक्त्वा, परेष्यपि पुरादिषु ॥ भोक्ष्येऽहं भरतक्षेत्रे, सकलेषु यथाक्रमम् ॥ २४ ॥ इत्थं सवेत्र भुक्त्वा च, भोक्ष्ये त्वत्सदने पुनः॥ इत्यूचानं च तं विप्र-मित्यूचे मेदिनीपतिः॥२५॥ तुष्टान्मत्तः किमेताव-द्याचसे ? त्वं महामते ! ॥ प्रत्यक्षात्कल्पवृक्षात्किं, करीरं कोऽपि याचते ? ॥२६॥ त्वमेतद्याचमानो हि, याआभ्यासान्न लज्जसे ! ॥ विडम्बनाप्रायमिदं-न त्वहं दातुमुत्सहे ! ॥ २७ ॥ तत्त्वं वृणुष्व देशाधं, द्रविणं वा यथेप्सितम् ॥ संस्थितश्च ममाभ्यणे, मुंव वैषयिकं सुखम् ॥२८॥ विप्रः प्रोचे न देशाधैः, कार्य मम महीपते ! ॥ किन्तु पूर्वोक्तमेव त्वं, देहि चेदातुमीहसे ! ॥ २९ ॥ तदाकर्ण्य नृपोऽध्यासी-दहो ! सत्यपि दातरि ॥ नाऽऽदातुमीष्टं निभोग्य-स्तद्ददाम्यतदेय हि ॥ ३०॥ ध्यात्येति चक्री तद्वाचं, प्रतिप्रद्य खसमनि ॥ तसे भोजनदीनारौ, ददौ दिव्ये च चीपरे ॥ ३१ ॥ ततः प्रतिगृहं विप्रो, भुआनोऽपि नृपाज्ञया ॥ पारं पुरस्य तस्याऽपि, न प्रापापारसमनः ! ॥ ३२ ॥ तर्हि व भरतक्षेत्र-वेश्मनां प्रान्तमाप्य सः ॥ चक्रवर्तिगृहे भोक्तुं, भूयो वारकमानयात् ! ॥ ३३ ॥ दिव्यानुभावाचदि वा स भूयो-प्युर्वीपतेर्भोजनमश्नुवीत ॥ भ्रष्टो नरत्वान्न तु धर्महीनः, पुनर्नरत्वं लभते प्रमादी ! ॥ ३४ ॥ इति चोलकदृष्टान्तः प्रथमः॥१॥ अथ पाशफदृष्टान्तः
तथा हि गोलविषये, ग्रामे च चणकाभिधे ॥ चणेश्वरीप्रियो जैन-विप्रोऽभूषणकाद्वयः ॥ १॥ अन्यदा तद्गृहे तस्थ- निनः केऽपि साधवः ॥ तदा च तस्य पुत्रोऽभू-ददतैर्दशनैः समम ॥२॥ जातमात्रं च तं बालं. मनिभ्योऽनमयद्विजः॥हे भदन्ताः ! सदन्तोऽसौ, जातोऽस्तीति निवेदयन् ॥ ३॥ ततस्ते मुनयः प्रोचुर्बालोऽयं भविता नृपः॥ तच्छुत्वा घणको भूरि-विषण्णो ध्यातवानिदम् ॥ ४ ॥ मत्सुतोऽप्येष मायासी-द्राज्यारम्भैरधोगतिम् ! ॥ ध्यात्वेति घृष्ट्वा तद्दन्तान् , स साधुभ्यस्तदप्यवक् ॥ ५॥ मुनयोऽप्यवदन्नव-मयं हि रदघर्षणात् ॥ भविता भूपतिनिम्बा-न्तरितो भरितो गुणैः ॥ ६ ॥ ततस्तस्याऽभिधां चक्रे, चाणक्य इति तत्पिता ॥ सोऽथ शुक्लद्वितीयेन्दु-रिव वृद्धिं दधौ क्रमात् ॥ ७॥ कलिन्दिकाः कण्ठपीठे, स चकार खनामवत् ॥ जन्मान्तरानुगामीव, श्राद्धत्वञ्चादितोऽप्रयत् ॥ ८ ॥ यौवने पर्यणैषीच, कुलीनां विप्रकन्यकाम् ॥ निर्धनोऽपि हि सन्तोषा-द्रव्यार्थ नोधमं व्यधात् ! ॥९॥ अन्यदा तत्प्रिया प्रातु-विवाहेऽगाद्गुहे पितुः ॥ निर्धनत्वेन सामान्य-वेषा भूषणवर्जिता ! ॥ १० ॥ महेभ्यबामणोदूढा-स्तगिन्योऽपरा अपि ॥ तत्राऽऽययुर्महामूल्य-वस्त्रभूषणभूषिताः ! ॥ ११॥ तासां परिजनः सर्वचक्रे भूयासमादरम् ॥ वाक्यैः पैजुषपीयूष-भूयः सम्भाषणादिकम् ! ॥ १२ ॥ चाणक्यस्याऽङ्गनां तां तु, न किञ्चिकोऽप्यऽजल्पयत् ॥ आदरो हि मवेत्सर्वः, श्रीणां न तु वपुष्मताम् ॥ १३ ॥ तां च भूषणताम्बूल-गन्धमाल्यादि. वर्जिताम् ॥ बन्धुवर्गो भगिन्यादि-रपि वाढमहीलयत् ॥ १४ ॥ भ्रातृजायादयोऽप्यऽस्याः, प्रतिपत्तिं न चक्रिरे ॥ पतिभेदश्च नियतं, भोजनादावपि न्यधुः ! ॥ १५ ॥ ततोऽतिलजितोद्विमा, दौःस्थ्यात्प्राप्सा पराभवम् ॥ कथञ्चिदपि वीवाह-मतिवाहयति स्म सा ॥ १६ ॥ विवाहोत्सवपूत्तौ तु, सा खीयैरेव चीवरैः ॥ आगात्पत्युग्र्हे शोकसवदश्रुजलाविला ॥ १७ ॥ चाणक्येनाऽथ तहुःख- दुःखिना दुःखकारणम् ॥ पृष्टाऽपि सा तत्कुस्थान-प्रणवन्न हियाऽवदत् ॥ १८॥ ततो भर्ना सनिर्बन्ध-मुक्ता मुक्तागणोपमम् ॥ मुश्चन्त्यश्रुत्रजं माह, कथञ्चित्तं पराभवम् ॥१९॥
Page #66
--------------------------------------------------------------------------
________________
उत्तराप्ययनसूत्रम्
तं निशम्याऽथ चाणक्य-श्वेतसीति व्यचिन्तयत् ॥ नूनं जगति दारियं, सोच्छ्वासं मरणं नृणाम् ! ॥ २०॥ परं पराभवस्थानं, विशां दारिद्यमेव हि ॥ येन मातुरहेप्येवं, प्रापदेषा पराभवम् ! ॥ २१ ॥ प्रकाशयन्ति धनिना-मसत्यामपि बन्धुताम् ॥ लज्जन्ते दुर्गतैर्लोका-स्तात्विकसजनैरपि ! ॥ २२ ॥ कलावान् कुलवान् दाता, यशखी रूपवानपि ॥ विना श्रियं मवेन्मों , निस्तेजाः क्षीणचन्द्रवत् ॥२३॥ दौःस्थ्यनाशाय तत्किचि-हातारं प्रार्थये स्वयम् ॥ द्विजन्मनां हि याबैव, निधानं परमं मतम् ॥ २४ ॥ मम दौःस्थ्यापनोदस्तु, भावीराब केनचित् ॥ तापोपशान्तिः शैलस्य, न हि स्यान्मेघमन्तरा ॥ २५ ॥ ददाति नन्दभूपच, विप्राणां बहुलं धनम् ॥ विमृश्येति जगाम द्राक्, चाणक्यः पाटलीपुरम् ॥ २६॥ सोऽथ कार्तिकराकार्या, पूर्वन्यस्तासनब्रजाम् ॥ गत्वाऽऽस्थानसमां नन्द-नृपासनमशिश्रियत् ॥ २७ ॥ अथ राजसभां नन्द-महीपतिरुपागमत् ॥ एकेन सिद्धपुत्रेण, निमित्तज्ञेन संयुतः॥ २८ ॥ तत्रस्थं वीक्ष्य चाणक्यं, सिद्धपुत्रोऽब्रवीदिति ॥ विप्रोऽसौ नन्दवंशस्य, छायामाक्रम्य तिष्ठति ॥ २९ ॥ ततश्चाणक्यमुशिदास्युवाचेति सादरम् ॥ भगवन्निदमध्याख, द्वितीयं सिंहविष्टरम् ॥ ३०॥ स्थास्यत्यस्मिन्नासने म- कमण्डलुरिति ब्रुवन् ॥ स तत्र कुण्डिकां न्यास्थ-माऽत्याक्षीदाद्यमासनम् ॥ ३१ ॥ तृतीयमेवं दण्डेन, चतुर्थश्चाक्षमालया ॥ पञ्चमं ब्रह्मसूत्रेण, सोऽरुन्धनमनाटयन् ॥ ३२॥ ततो दासी ज़गौ धार्ष-महो ! अस्य द्विजन्मनः ॥ यदेवमुच्यमानोऽपि, न मुञ्चत्याद्यमासनम् ॥ ३३ ॥ तद्विप्रेणाऽपि धृष्टेन, किमनेनेति वादिनी ॥ सा निहत्याऽनिणा वेगा-चाणक्यमुदतिष्ठिपत् ॥ ३४ ॥ तया दास्येति चाणक्यो-ऽधिक्षिप्तः प्रज्वलन् कुधा ॥ समक्षं सर्वलोकाना-ममुं चके प्रतिश्रवम् ॥३५॥ “कोशैश्च भृत्यैश्च निबद्धमूलं, पुत्रैश्च मित्रैश्च विवृद्धशाखम् ॥ उत्पाव्य नन्दं परिवर्तयामि, महाद्रुमं वायुरियोग्रवेगः! ॥ ३६ ॥" प्रतिश्रुन्येति चाणक्यो, निरगानगराद्वहिः ॥ अनेन भिक्षुणा किं स्या-दिति राज्ञाप्युपेक्षितः! ॥ ३७ ॥ पित्रा प्रोक्तं स्मरन् बिम्बा-न्तरितं राज्यमात्मनः ॥ बिम्बभूतं नरं सोऽथ, प्रासुकामोऽभ्रमद्भुवि ॥ ३८॥ मयूरपोषकग्राम, सोथागानन्दभूपतेः ॥ परिव्राजकवेषेण, भिक्षार्थ तत्र चाऽभ्रमत् ॥ ३९ ॥ तत्रासीद्धामणीपुत्र्याः, शशभत्पानदोहदः ॥ तं च पूरयितुं कोऽपि, नाऽशकन्मतिमन्तरा ॥४०॥ तस्याऽवृत्तौ च सा बाला, लतेष तनुतां दधौ ॥ स्त्रीणां हि दोहदापूर्ति-व्याधिमरणं स्मृतम् ! ॥४१॥ तदा च प्रेक्ष्य चाणक्यं, तस्याः पित्रादिबन्धवः ॥ इत्य च्छंश्चन्द्रपान- दोहदः पूर्यते कथम् ? ॥४२॥ चाणक्योऽथ जगादेवं, तत्सुतं दत्त चेन्मम ॥ तदाहं दोहदं तस्यास्त्वरितं पूरयाम्यमुम् ॥४३॥ अपूर्णदोहदा गर्भा-न्विता मा मियतामियम् ॥ तैर्विमृश्येति चाणक्य-वचनं प्रतिपेदिरे ॥ ४४ ॥ सच्छिद्रमथ चाणक्यो-ऽचीकरत्पटमण्डपम् ॥ तस्यो चाऽमुचच्छन्नं, नरं छिद्रपिधायकम् ॥ ४५ ॥ छिद्रस्य तस्य चाऽधस्ता-ज्यधात्स्थालं पयोभृतम् ॥ निशीथे कार्तिकीचन्द्र-स्तत्र प्रतिमितिं दधौ ॥ ४६ ॥ प्रतिबिम्ब च तच्चान्द्र-मन्तर्वन्याः प्रदर्य सः ॥ पिवेत्यूचे ततस्तुष्टा, तत्पातुं सा प्रचक्रमे ॥ ४७ ॥ चन्द्रपानधिया स्थाल-पयः साऽपाद्यथायथा ॥ पिदधे मण्डपछिद्र-मुपरिस्थस्तथा तथा ॥ ४८ ॥ एवं दोहदमापूर्य, तस्याः पृथ्व्यां परिभ्रमन् ॥ चाणक्यो धातुवादाथैः, प्रारेमे द्रविणार्जनम् ॥ ४९ ॥ सम्पूर्णदोहदा साऽपि, समये सुषुषे सुतम् ॥ तं च पित्रादयश्चन्द्र-गुप्तनामानमूचिरे ॥ ५० ॥ ववृधे चन्द्रगुप्तोऽपि, खजनान् मोदयन् क्रमात् ॥ औदार्यधैर्यगाम्भीर्यसौन्दर्यादिगुणैः समम् ॥ ५१ ॥ स बालकैः सह क्रीडां, कुर्वन्नुवशिवत्सदा ॥ ददौ प्रामादिकं तेषां, हयीकृत्यारोह तान् ॥ ५२ ॥ तं द्रष्टुकामश्चाणक्यो, भ्रमंस्तत्राऽन्यदा ययौ ॥ अपश्यञ्चन्द्रगुप्तं च, क्रीडन्तं भूपलीलया ॥ ५३॥ महाराज ! ममाऽपि त्वं, किञ्चिद्देहीति चाऽब्रवीत् ॥ ततश्चन्द्रोऽनदद्विप्र!, गृहाण सुरभीरिमाः ॥ ५४ ॥ चाणक्योऽथाऽब्रवीदेता, गावो गृहन् विभेम्यहम् ॥ बमाण चन्द्रो मा भैपी-वीरभोग्या हि भूरियम् ॥ ५५ ॥ ततः पप्रच्छ चाणक्यः, कस्यायमिति बालकान् ? ॥ शिशोरप्यस्य विज्ञानं, प्रकृष्टमिति चिन्तयन् ॥ ५६ ॥ जगुर्बालाः परित्राजः, पुत्रोऽसौ विप्र ! वर्तते ॥ गर्भस्थोऽप्येष यत्तस्मै, दत्तो दोहदपूरणात् !॥ ५७ ॥ चाणक्योऽथ खकीयं तं, बाल ज्ञात्वेत्यभाषत ॥ एहि वत्स ! ददे राज्यं, यस्मै दत्तोऽसि सोऽस्म्यहम् ॥ ५८ ॥ तच्छुत्वा द्रुतमायातं, हत्वा तं राज्य कांक्षिणं ॥ चाणक्यो द्राक् पलायिष्ट, सलोपत्र इव तस्करः ॥ ५९ ॥ धातुवादार्जितद्रव्यैः, सेनां कृत्वाऽथ काश्चन ॥ रुरोध पाटलीपुत्रं, प्रतिज्ञापूरणाय सः॥६० ॥ ततो नन्देन तत्सैन्ये, खल्पत्वाद्विद्रुते द्रुतम् ॥ चाणक्यश्चन्द्रगुप्तेन, समं सद्यः पलायत ! ॥६१॥ ततो नन्दश्चन्द्रगुप्तं, ग्रहीतुं सादिनो बहून्॥आदिश्य प्राविशन्तुष्टैः, पौरैः क्लसोत्सवे पुरे ॥६२॥ तेषां नन्दाश्चवाराणां, मध्यादेकः समाययौ ॥ चन्द्रगुप्तमनुक्षिप्रं, वायुवेगेन वाजिना ॥ ६३ ॥ दूराद्वीक्ष्य तमायान्तं,
Page #67
--------------------------------------------------------------------------
________________
॥ ६४॥
उत्तराप्ययनसूत्रम् चाणक्यश्चारुधीनिधिः॥प्रावीविशञ्चन्द्रगुसं, सवेशस्थे सरोवरे ॥६४ ॥ स्वयं तु निर्णेजकवत् , प्रारेभे वस्त्रधावनम् ॥ तत्राऽऽयातोऽथ नन्दाश्व-वारस्तमिति पृष्टवान् ॥६५॥ चन्द्रगुमो व्रजन्नत्र, दृष्टो रे ! रजक ! त्वया ॥ सोप्यूचेऽन्तःसरो नंष्ट्वा, प्रविष्टः स हि विद्यते ॥ ६६ ॥ ततः सादी तमाक्रष्टुं, प्रविविक्षुः सरोन्तरे ॥ उत्तीर्य तुरगाच्छस्त्र-सन्नाहादि विहाय च ॥ ६७ ॥ कौपीनमात्रभृद्याव-जलोपान्तमुपाययौ ॥ तावत्तस्यैव खङ्गन, चाणक्यस्तच्छिरोऽच्छिनत् ॥६८॥[युग्मम् ] चन्द्रगुप्तमथाइय, तस्मिन्नारोप्य वाजिनि ॥चाणक्यः पुरतोऽचाली-प्रतिभाविभवोर्जितः॥६९॥
च्छ, हे वत्स ! त्वामहं यदा ॥ सादिनेऽवादिषं चित्ते, किमचिन्ति त्वया तदा ॥ ७० ॥ चन्द्रः प्रोवाच हे पूज्याः !, ध्यातमेतन्मया तदा ॥ एतदेव विदन्त्याः , सुन्दरं खलु न त्वहम् ! ।। ७१ ॥ तदाकर्ष्यातिसन्तुष्टथाणक्यो ध्यातवानिति ॥ वशंवदः सदाप्येष, भावी मम सदश्ववत् ॥७२॥ ध्यायन्तमिति चाणक्यं, ब्रजन्तं पुरतो द्रुतम् ॥ चन्द्रगुप्तोऽब्रवीदार्य !, क्षुधा मां बाधतेऽधिकम् ॥ ७३ ॥ ततश्चन्द्र बहिर्मुक्त्वा, भक्तार्थ चणकात्मजः ॥ प्रति ग्राम वजन्नक, भट्टं दृष्ट्वति पृष्टवान् ॥ ७४ ॥ ग्रामेऽत्र लभ्यते भिक्षा, सोऽभ्यधालभ्यते भृशम् !॥ मयाप्यत्राधुना लेभे, दधिकूरकरम्बकः ॥ ७५ ॥ चाणक्योऽचिन्तयद्भक्त-कृते ग्रामे व्रजाम्यहम् ॥एकाकी चन्द्रगुप्तस्तु, बहिस्तिठति साम्प्रतम् ॥ ७६ ॥ तदयं मयि दूरस्थे, निर्दयैनन्दसादिभिः ॥ हनिष्यते चेत्तद्भावि, राज्यं मे खप्न एव हि ! ॥ ७७ ॥ तस्मादस्यैव भट्टस्यो-दरात्कृष्वा करम्बकम् ॥ ददे तस्मै दुर्दशा हि, तरणीया यथातथा ! ॥७८ ॥ ध्यात्वेति जठरं तस्य, चाणक्यो दारयत्स्वयम् ॥ खार्थसिद्धयै परद्रोह-करान् धिर धिग् नराधमान् ! ॥ ७९ ॥ ततो हत्वा स तद्भोज्यं, चन्द्रगुप्तमभोजयत् ॥ सोप्यतिक्षुधितोऽज्ञासी-न तद्रसविपर्ययम् ! ॥८०॥ मौर्ययुक्तोऽथ चाणक्यो, ग्राममेकं दिनात्यये ॥ अगात्तत्र च भिक्षायै, भ्राम्यन् रोरगृहं ययौ ॥ ८१॥ तदा च तस्य गेहस्य, खामिन्या वृद्धयैकया ॥ बालानां भूयसामुष्ण-रब्बाऽभूत्परिवेषिता ॥८२॥ तस्यामेकः शिशु दं, क्षुधितः प्रक्षिपन् करम् ॥ दग्धा. गुली रुरोदोच-स्तं च वृद्धेत्यऽभाषत ॥ ८३ ॥ वेत्सि चाणक्यवन्नैव, किञ्चित्त्वमपि मूढ रे!॥ तन्निशम्याऽथ चाणक्यस्तां पप्रच्छेति सादरम् ॥ ८४ ॥ वृद्धे ! त्वया कुतश्चक्रे, चाणक्योऽत्र निदर्शनम् ! ॥ वृद्धबुद्धिस्ततो वृद्धा, चाणक्यमिबमभ्यधात् ॥ ८५॥ यथा हि पूर्व चाणक्यो, बाह्यं देशमसाधयन् ॥ रुन्धानः पाटलीपुत्रं, मूढः प्राप विगोपनाम् ॥८६॥ बालकोऽपि तथैवाय-मलिहन् परितः शनैः ॥ मध्य एव क्षिपन् पाणि, दाहमत्युग्रभासदत् ॥८७॥ चाणक्यस्तत एवास्य, तुलामारोपितो मया ॥ महानपि हि निर्बुद्धिालादपि विशिष्यते ॥ ८८ ॥ तच्छृत्वा योषितोऽप्यस्याः, शस्या धीरिति चिन्तयन् ॥ चाणक्यो हिमवत्कूट-सन्निवेशं ततो ययौ ॥ ८९॥ तत्र राज्ञा पर्वतकामिधेन सममुत्तमाम् ॥ चाणक्यो विदधे मैत्री, कांक्षन् साहायकं ततः ॥९॥ अन्येधुरिति चाणक्य-स्तं प्रोचे चेत्समीहसे ॥ नन्दमुन्मूल्य तद्रावं, विभज्यादबहे तदा ॥९१॥ मम बुद्धिबलं सैन्य-बलं च भवतोऽतुलं ॥ कार्येस्मि
व्यतां लभतां सखे। ॥९२॥ तदङ्गीकृत्य चाणक्य-वाक्यं पर्वतको नृपः॥ सचन्द्रगुप्तः प्रारेभे, नन्ददेशस्य साधनम् ॥९३॥ पुरमेकं तु तेनैव, ग्रहीतुमशकन् बलात् ॥ विवेश तत्र चाणक्यो, भिक्षायै भिक्षुवेषभृत् ॥ ९४ ॥ तत्र वास्तूनि सम्प्रेक्ष-माणः सोथ त्रिदण्डिकः ॥ सकलापाः सप्त देव्यो-ऽपश्यदिन्द्रकुमारिकाः ॥१५॥ अभङ्गं तत्पुरं तासां, प्रभावादवबुध्य सः॥ मयैताः कथमुत्थाप्या, विममर्शेति यावता ॥९६ ॥ तावत्तं पुररोधार्ताः, पप्रच्छुरिति नागराः ॥ भगवन् ! पुररोधोऽयं, कदा खल्वपयास्यति ? ॥ ९७ ॥ ततः प्रोवाच चाणक्यो, यावदत्र भवन्त्यमूः ॥ देवीनां प्रतिमास्ताव-त्पुररोधक्षतिः कुतः ? ॥ ९८ ॥ पौरास्तेऽथ ततः स्थाना-त्ताः क्षिप्रमुदपाटयन् ॥ धूतैः प्रतारितानां हि, नाऽकार्य किश्चिदङ्गिनाम् ! ॥ ९९ ॥ तदा चाणक्यसङ्केता-चन्द्रपर्वतकावपि ॥ पलायेतां द्रुतं तच्चा-ऽऽकर्योचैर्मुमुदे जनः ॥ १०० ॥ भूयो व्याघुट्य तौ क्षिप्र-मग्रहीष्टां च तत्पुरम् ॥ नन्ददेशं च चाणक्य-धियाऽसाधयतां रयात् ॥ १०१॥ प्रवर्धमानसैन्यादि-संयुतास्ते त्रयोऽप्यऽथ ॥ अवेष्टयन्नन्दपुरं, निधानमिव भोगिनः ॥ १०२ ॥ तदा च क्षीणपुण्यत्वात् , क्षीणबुद्धिपराक्रमः ॥ चाणक्यस्यान्तिके नन्दो, धर्मद्वारमयाचत ! ॥ १०३ ॥ ततः प्रोवाच चाणक्य-स्त्वमेकेन रथेन यत् ॥ नेतुमीशस्तदादाय, पुरान्निर्याहि निर्भयः ॥ १०४ ॥ नन्दोऽपि द्वे स्त्रियौ कन्या-मेकां सारधनानि च ॥ रथेऽधिरोप्य नगरा-निर्ययौ दीनतां गतः॥१०५॥ चाणक्यचन्द्रगुप्तौ च, स च पर्वतको नृपः ॥ पुरे प्रवेष्टुमाजग्मु-सदैवानन्दमेदुराः ॥ १०६ ॥ तदा च सा नन्दसुता, चन्द्रगुप्तं निरैक्षत ॥ सद्यो जातानुरागा च, जज्ञे तत्सङ्गमोत्सुका ॥ १०७॥ चन्द्रगुप्तास्यचन्द्रक-चकोरायितलोचनाम् ॥
Page #68
--------------------------------------------------------------------------
________________
उत्तराप्ययनसूत्रम् वीक्ष्य खनन्दनां नन्दो, निरानन्दोऽब्रवीदिदम् ॥ १०८ ॥ हे पुत्रि ! यद्यसौ सौम्यो, रोचते ते युवा तदा ॥ आश्रयामुं द्रुतं राज-पुत्र्यो हि स्युः स्वयंवराः ॥ १०९ ॥ याहि याहि त्वदुद्वाह-चिन्तया सह सत्वरम् ॥ तेनेत्युक्ता मृगाक्षी सा, रथादुदतरत्ततः ॥ ११०॥ चन्द्रस्य च रथे याव-त्साऽऽरोढुमुपचक्रमे ॥ दैवात्तावदभज्यन्त, द्रुतं तस्यारका नव ॥ १११ ॥ अमङ्गलकरीं तां च, ज्ञात्वा चन्द्रो न्यवारयत् ॥ चाणक्यस्तं ततोऽवादी-द्वत्सेमां मा निषेधय ॥ ११२ ॥ यदनेन निमित्तेन, सुन्दरोदर्कवादिना ॥ पुरुषान्नव यावत्ते, वंशो भावी महर्द्धिकः ॥ ११३ ॥ मूत्तोमिव श्रियं चन्द्र-स्तामथारोपयद्रथे ॥ नन्दसम्पदमादातुं, तद्गुहे ते त्रयोऽप्यगुः ॥ ११४ ॥ तत्र चैकाऽभवत्कन्या, गरलीभूतभूघना ॥ आजन्मामोजयत्तां हि, नन्दराड् विषमं विषम् ॥ ११५ ॥ तां च पर्वतकः प्रेक्ष्य, जज्ञे गाढानुरागभाक ॥ चाणक्योऽपि ततस्तस्मै, तां ददौ धिषणानिधिः ॥ ११६ ॥ तदैव तस्या विवाहं, प्रारेभे स महीपतिः॥ संक्रान्तगरलचाभू-त्सद्यस्तत्पाणिसङ्गमात् ॥ ११७॥ विषव्याप्तवपुः सोऽथ, चन्द्रगुप्तमिदं जगौ ॥ हे मित्र ! याम्यहं मूच्छो-मुरगग्रस्तवशम् ॥ ११८॥ तत्पाहि पाहि मां वत्स !, कुरु काञ्चित्प्रतिक्रियाम् ॥ अन्यथाह मा नियतं व्यथयानया ॥ ११९ ॥ ततो जाङ्गुलिका मन्त्र-विज्ञाश्च क्वेति वादिनम् ॥ चाणक्योऽन्वशिषचन्द्र- गुप्तमेवं तदा शनैः ॥ १२० ॥ पश्चान्मार्योऽप्यऽयं मौर्य !, म्रियते खयमेव चेत् ॥ तदोपेक्षख दक्षो हि, रक्षेत्को यान्तमामयम् ? ॥ १२१ ॥ ["अन्यच्च"-]तुल्यार्थ तुल्यसामर्थ्य, मर्मज्ञं व्यवसायिनम् ॥ अर्धराज्यहरं मित्रं, यो न हन्यात्स हन्यते ! ॥ १२२ ॥ तत्साम्प्रतं साम्प्रतं ते, मौनमेवेति तेन सः ॥ अनुशिष्टो भ्रकुट्या च, निषिद्धो मौनमाश्रयत् ॥ १२३ ॥ ततः पर्वतकोशः, प्रपेदे नामशेषताम् ॥ उद्यमो हि विना भाग्यं, प्रत्युतानर्थदो भवेत् ! ॥ १२४ ॥ तस्य राज्यमपुत्रस्य, राज्यं नन्दस्य चाखिलम् ॥ बभूष चन्द्रगुप्तस्या-धीनं भाग्यैकसेवधेः ॥ १२५ ॥ तदा च केऽपि तद्राज्ये, चौर्य नन्दनरा व्यधुः ॥ अन्यमारक्षकं कश्चि-चाणक्योऽमार्गयत्ततः ॥ १२६ ॥ अगाच नलदामाह्व-कुविन्दस्य गृहं भ्रमन् ॥ मत्कोटकबिलेष्वप्निं, क्षिपन्तं तं ददर्श च ॥ १२७ ॥ किं करोषीति चाणक्य-स्तमप्राक्षीच सादरम् ? ॥ उन्मुखीभूय सोत्कर्ष, कुविन्दोप्येवमब्रवीत् ॥ १२८ ॥ दुष्टान्मत्कोटकानेतान् , मत्सूनोदशदायिनः ॥ सान्वयान् हन्तुमनलं, बिलेषु प्रक्षिपाम्यहम् ॥ १२९ ॥ इति तस्य गिरा ज्ञात्वा, कर्मठं सोचमं च तम् ॥ गत्वा च चन्द्रगुप्तान्ते, चाणक्योऽजूहवन्मुदा ॥ १३० ॥ तस्मै पुराध्यक्षतां च, चन्द्रगुप्ताददापयत् ॥ भोज्याद्यैः सोऽपि विथास्या-ऽखिलांचौरान् जघान तान् ॥ १३१ ॥ एवं मौर्यस्य साम्राज्य, जाते निष्कण्टकेऽन्यदा ॥ कोशार्जनाय चाणक्यः, पौरानाढ्यानजूहवत् ॥ १३२ ॥ भोजयित्वा च तान् सद्यो, मद्यं हृद्यमपाययत् ॥ हालाहलाहलेनास्तविवेकास्ते ततोऽभवन् ॥१३३॥ तेषून्मत्तेषु नृत्यत्सू-त्पतत्सु प्रपतत्सु च ॥ चाणक्योऽपि क्षीवचेष्टा-मनुतिष्ठन्नदोऽवदत् ॥ १३४ ॥ त्रिदण्डं धातुरक्ते द्वे, चीवरे स्वर्णकुण्डिका ॥ वशंवदो मे भूमांश्च, तन्मे वादय होलकम् ! ॥ १३५ ॥ तनिशम्याऽपरः सीधु-पानान्धो मदमुद्वहन् ॥ कस्याप्यनुक्तां खां लक्ष्मी, प्रादुष्कुर्वन्निदं जगौ ॥ १३६ ॥ योजनानां दशशती, ब्रजतो मत्तदन्तिनः ॥ पदे पद ददे लक्षं, तन्मे वादय होलकम् ! ॥ १३७ ॥ ततोऽहम्पूर्विकापूर्व-मन्योप्येवमवोचत ॥ उसे तिलाढके बाढ-मुद्गते फलितेऽपि च ॥१३८॥ निष्पद्यन्तेऽत्र यावन्त-स्तिलास्तावन्ति मद्हे॥ सन्ति दीनारलक्षाणि, तन्मे वादय होलकम् ! ॥ १३९॥ [युग्मम् ] अन्योप्यूचे नव्यवर्षा-पूर्णशैलापगारये ॥ एक वासरसात-नवनीतेन भूसा ॥ १४० ॥ पालीमहं निवभामि, तन्मे वादय होलकम् ! ॥ तेनेत्युक्तेऽपरोऽवादीद्वादी चाक्षेपपूर्वकम् ॥ १४१ ॥ [ युग्मम् ] एकाहजातजात्याश्व-किशोरस्कन्धकेसरैः ॥ वेष्टयेऽदः पुरं विष्वक्, तन्मे वादय होलकम् ! ॥ १४२ ॥ ततः परोऽवदच्छाली, विद्यते द्वे ममोत्तमे ॥ प्रसूतिकागर्दभिके, छिन्नछिन्नप्ररोहिके ॥ १४३ ॥ एतद्रनद्वयपते-स्तन्मे वादय होलकम् ! ॥ अन्यस्त्वेवं जगौ द्रव्य-सहस्रं मम विद्यते ॥ १४४ ॥ सदा चन्दनलिसोह-मप्रवासी ऋणोज्झितः ॥ अस्मि खवशभार्यश्च, तन्मे वादय होलकम् ! ॥ १४५॥ इत्थं ते मदि. रापान-विवशाः सम्पदोऽखिलाः॥ प्रादुश्चक्रुर्गद्यपो हि, सद्भावं द्राक् प्रकाशयेत् ॥१४६॥ यतः-"कुविअस्स आउरस्स य, वसणप्पत्तस्स रागरत्तस्स ॥ मत्तस्स मरंतस्स य, सम्भावा पायडा होति ॥ १४७ ॥” ततश्च तेषां चाणक्यः, श्रियं विज्ञाय धीनिधिः ॥ तेभ्यः खास्थ्यं प्रपन्नेभ्यो, यथाई धनमग्रहीत् ॥ १४८ ॥[तथा हि-] सामयोनेः शुभगतेरेफयोजनयायिनः ॥ पदमेयानि दीनार-लक्षाण्याचादुपाददे ॥ १४९ ॥ प्ररूद्वैकतिलोत्पन्न-तिलमेयानि चापरात् ॥ एकाहम्रक्षणाज्यं च, प्रतिमासं तृतीयतः ॥ १५० ॥ तुर्याकदिनोत्पन्नान , प्रतिमासं किशोरकान् ॥ शालीश्च पञ्च
Page #69
--------------------------------------------------------------------------
________________
॥ ६६ ॥
उत्तराध्ययनसूत्रम् ।
मात्कोष्ठा - गारपूरणसंमितान् ॥ १५१ ॥ इत्यादाय श्रियं तेभ्यो ऽपरादपि जनवजात् ॥ द्रव्यमादातुमकरो - थाणक्यो यन्त्रपाशकान् ॥ १५२ ॥ केप्याहुर्देवतादत्ता, देवनास्तस्य तेऽभवन् । ततः स स्थालमापूर्य, दीनारश्वत्वरे ययौ ॥ १५३ ॥ इत्यूचे च जनान् यो हि, द्यूते जयति मां जनः ॥ तस्मै ददामि नियतं दीनारानखिलानमून् ॥ १५४ ॥ जेष्यामि यद्यहं तर्हि, ग्रहीष्ये निष्कमेककम् ॥ तच्छ्रुत्वारेभिरे रन्तुं लुब्धास्तेन समं जनाः ॥ १५५ ॥ द्यूतक्रीडासु दक्षोऽपि, विजेतुं तं न कोपि हि ॥ अलंभूष्णुरभूत्तेषां पाशकानां प्रभावतः ॥ १५६ ॥ पाशकैः सम्पदापाशै- स्तैर्नि जेच्छानुवर्त्तिभिः ॥ विजित्य लोकांश्चाणक्यः, स्वर्णैः कोशमपूरयत् ॥ १५७ ॥ तं तु निर्जेतुमपरा - त्पुरादेरागता अपि ॥ स्वर्णमेव ददुस्तस्मै, न तु कोऽपि जिगाय तम् ॥ १५८ ॥ दिव्यानुभावादिबलेन यद्वा, जीयेत केनाऽपि स धीसखोऽपि ॥ प्रमादतो हारितमर्त्यजन्म, जन्मी पुनर्नो लभते नरत्वम् ॥ १५९ ॥ इति पाशकदृष्टान्तो द्वितीयः ॥ २ ॥ अथ धान्यदृष्टान्तः
तथा हि भरतक्षेत्रे, विशाले शालिलक्ष्मीभिः ॥ द्वात्रिंशता सहस्रैः सद्विषयैः शोभितेऽभितः ॥ १ ॥ अनेकनगरग्राम- पत्तनादिविराजिते ॥ प्रशस्तायां मेघवृष्टी, संपन्नायां घनागमे ॥ २ ॥ सर्वधान्येषु चोप्तेषु, कृषिदक्षैः कृषीवलैः ॥ तन्निष्पत्तौ प्रकृष्टायां, जातायां निरुपद्रवम् ॥ ३ ॥ बहुभेदानि धान्यानि, प्रधानानि भवन्ति हि ॥ समग्रजन्तुजी - बातु-कल्पानि सरसानि च ॥ ४ ॥ [ चतुर्भिः कलापकम् ] तथा हि- “शालिगोधूमचनक - मुद्रमाषतिलाणुकाः ॥ राजमाषयवत्रीहि- कला यक्कंगुकोद्रवाः ॥ ५ ॥ मकुष्टकाढकीवल्ल - कुलत्थशणचीनकाः ॥ युगन्धरीमसूरौ चा - ऽतसीकलमषष्टिकाः ॥ ६ ॥” इत्यादीन् सस्यराशींस्तान्, भरतक्षेत्रमध्यगान् ॥ संमील्य रचयेत्कोऽपि, पुअमभ्रलिहं सुरः ॥ ७ ॥ सर्पपप्रस्थमेकं च, तत्र क्षिप्त्वा करम्बयेत् ॥ तान् सर्पपान् पृथक्कर्तु-मेकां वृद्धां समादिशेत् ॥ ८ ॥ जरती सा जराकम्प्र - करा शूर्पकधारिणी ॥ विगलल्लोचना भूरि-विलोलवलिवल्लरी ॥ ९ ॥ विविच्य धान्यराशींस्तान्, पिण्डितानखिलानपि ॥ तैरेव सर्पपैः प्रस्थं, किं भूयोऽपि प्रपूरयेत् ? ॥ १० ॥ [ युग्मम् ] दिव्यप्रभावाद्यदि वा कदाचि - द्विवेचयेत्तानपि सर्पपान् सा ॥ च्युतो नरत्वान्न तु पापकर्मा, जनः पुनर्विन्दति मर्त्यजन्म ! ॥ १ ॥ इ धान्यदृष्टान्तः ॥ ३ ॥ अथ द्यूतदृष्टान्तः, तथा हि
अभूत्पुरे रत्नपुरे, नृपो नाम्ना शतायुधः ॥ तस्य चैको युवाऽवाप्त - यौवराज्यः सुतोऽभवत् ॥ १ ॥ स चेत्यालोचयामासा—ऽन्यदा मित्रादिभिः समम् ॥ अद्य तातं निहत्याहं, स्वयं राज्यमुपाददे ! || २ || आलोचन्तं च निपुणो, ज्ञात्वाऽमात्यः कथञ्चन ॥ राज्ञे व्यज्ञपयत्सोऽपि तन्निशम्येत्यचिन्तयत् ॥ ३ ॥ असम्भाव्यमिदं तात - मपि यन्मारयेत्सुतः ! ॥ शशाङ्कः शोपयेद्वा-र्द्धिमिति हि श्रद्दधीत कः ? ॥ ४ ॥ लोभावेशाकुलो यद्वा, कुग्रहग्रस्तवज्जनः ॥ नैव कार्यमकार्य वा, निडो वेत्ति किञ्चन ! ॥ ५ ॥ यदुक्तं - "नोवेक्खर कुलजाई, पेम्मं सुकयं च गणइ न य अयसं ॥ लुद्धो कुणइ अकजं, मारइ पहु बंधु मित्तंपि ! ॥ ६ ॥ " तदेष पुत्रो यावन्मां, लोभग्रस्तो न मारयेत् ॥ तावत्स्वरक्षणोपायं, सद्यः कञ्चित्करोम्यहम् ॥ ७ ॥ विमृश्येति महाबुद्धिः, प्रणामायागतं सुतम् ॥ इति प्रोवाच तद्भाव -मविदन्निव भूधवः ॥ ८ ॥ राज्यभारपरिश्रान्तो, राज्यं ते दित्सुरप्यहम् ॥ स्वकीयकुलमर्यादां, नोलयितुमुत्सहे ॥ ९ ॥ अतिक्रामन् हि मर्यादा - माचीर्णा पूर्वपूरुषः ॥ शलभोग्निमिवोल- मानो विपदमश्रुते ! ॥ १० ॥ कुप्येत्कुलाधिदेवी च, मर्यादोलकाय तत् ॥ समाकर्णय तां राज्य - सुखभूरुहसारणीम् ॥ ११ ॥ उल्लङ्घयानुक्रमं राज्य–मभिकांक्षति यः सुतः ॥ जनको वा स्वयं यस्मै, राज्यं दातुं समीहते ॥ १२ ॥ स चेत्सुतो जयेत्तातं द्यूते राज्यं तदाऽश्रुते ॥ तत्र द्यूते यया रीत्या, जेयं सा श्रूयतां त्वया ॥ १३ ॥ अस्यां सभायां स्तम्भानां वर्त्ततेऽष्टोत्तरं तम् ॥ अश्रयोऽपि प्रतिस्तंभं वर्तन्तेऽष्टोत्तरं शतम् ॥ १४ ॥ तत्रैकेनैव दायेन, दीव्यन् यदि निरन्तरम् ॥ अष्टतरशतं वारान् द्यूते जयति मां भवान् ॥ १५ ॥ अश्रिरेका तदा स्तम्भ - स्यैकस्य विजिता भवेत् ॥ एवं साष्टशताश्रीणां जये स्तम्भो भवेजितः ॥ १६ ॥ इत्थमष्टोत्तरशत-स्तम्भानां विजये कृते ॥ राज्यं तवार्पयिष्यामि, सत्वरं नात्र संशयः ॥ १७ ॥ किञ्चैकवारमप्यत्र, हारिते सकलं जितम् ॥ यात्येव सकृदप्यन्य - खीसङ्गे ब्रह्मचर्यवत् ॥ १८ ॥ इत्याकर्ण्य पितुर्वाक्यं, भूपभूरित्यचिन्तयत् ॥ द्यूताचेल्लभ्यते राज्यं, को हन्याजनकं तदा १ ॥ १९ ॥ ध्यात्वेति स समं राज्ञा, द्यूतक्रीडां प्रचक्रमे ॥ विजित्य निखिलान् स्तंभा न तु राज्यमविन्दत ॥ २० ॥ सुरानु
Page #70
--------------------------------------------------------------------------
________________
उत्तराप्ययनसूत्रम्।
भावादथवा स सर्वान् , स्तम्भान् विजित्यापि लभेत राज्यम् ॥ प्रमादतो नष्टमनुष्यजन्मा, प्राप्नोति जन्तुर्न पुनर्नरत्वम् ! ॥ २१ ॥ इति द्यूतदृष्टान्तश्चतुर्थः ॥ ४ ॥ अथ रवदृष्टान्तः, तथा हि
पुरे धनसमृद्धेऽभू-द्धनदाह्रो पणिग् जरी ॥ प्रभूतरत्नकोटीना, प्रभुः प्रभुरिवाम्भसाम् ॥ १॥ उदारं व्यवहारं च, कारं कारं सदापि सः॥ उपार्जितैरपि धनैर्यत्नाद्रनान्युपाददे ॥ २॥ धनदः स्वधनं तच्च, नैव कस्याप्यवोचत । आयुर्वित्तं गृहच्छिद्रं, नो वाच्यमिति चिन्तयन् ॥ ३॥ विश्वासं खीयपुत्राणा-मप्यकुर्वन् दिवानिशम् ॥ निधानमिव भोगीन्द्र-स्तं रनौघं ररक्ष सः ! ॥ ४ ॥ अपरेऽपि पुरे तत्र, भूयांसो धनिनोऽभवन् ॥ अनेकधनकोटीनां. वा. मिनो धनदोपमाः ॥ ५ ॥ ते च स्वीयेपु सौधेपु, पताकाः कोटिसंमिताः ॥ खैरमुत्तम्भयामासु-र्नानावर्णविराजिताः ॥६॥ वेलद्भिस्तै_जैस्तेपां, मुधाशुद्धा वभुहाः॥ हिमाद्रिशिखराणीव, सन्ध्याभ्रः पयनेरितः ॥ ७ ॥ धनदस्तु ध्वजं नैवो-त्तम्भयामास कर्हिचित् ॥ न श्रीणामनुसारेण, वेषादिकमपि व्यधात् ! ॥ ८ ॥ ततो महत्वमिच्छन्तः, सुतास्तस्येत्यचिन्तयन् ॥ रोरवचेष्टते रन-व्रजे सत्यपि नः पिता ! ॥९॥ रत्नविक्रयणोत्पन्न-धनकोटीमितानसौ ॥ ध्वजानपि निजे गेहे, नैवोत्तम्भयति क्वचित् ! ॥ १०॥ तदयं जातयामश्चे-द्याति क्वापि तदा वयम् ॥ रत्नानि तानि विक्रीय, ध्वजानुत्तम्भयामहे ॥ ११ ॥ व्यापारार्थमथान्येधु-वृद्धे देशान्तरं गते ॥ प्रारंभिर ते रत्नानां, विक्रय प्रीतचेतसः ॥ १२ ॥ तेभ्यो मूल्यानभिज्ञेभ्य-स्तानि देशान्तरागताः ॥ रखानि जगृहुर्यत्त-न्मूल्यं दत्वा वणिग्जनाः ॥ ॥ १३॥ तेन रनौघलाभेन, हृष्टास्ते पणिजां प्रजाः ॥ जग्मुः पारसकूलादी-निजदेशान् द्रुतं द्रुतम् ! ॥ १४ ॥ रनविक्रयसात-वित्तकोटिमितान् ध्वजान् ॥ सोत्सवं तत्सुताः खीय- सौधेऽध्यारोपयंस्ततः ॥१५॥ युद्धोऽथ गेहमायातः, श्रुत्वा रत्नायविक्रयम् ॥ पताकाश्च प्रेक्ष्य दुःखं, मानसेऽमानमानशे ॥ १६ ॥इत्यूचे च सुतान् कोप-कम्प्रकायोरुणेक्षणः ॥ रे लक्ष्मीकन्दकुद्दालाः !, यूयं निर्यात मद्गृहात् ॥ १७ ॥ तानि विक्रीतरत्नानि, समानीयाऽखिलान्यपि ॥ ममौकसि प्रवेष्टव्यं , युष्माभिर्नान्यथा पुनः ! ॥ १८॥ इति तेनोदितास्तस्य, तनया विनयान्विताः ॥ प्रत्याशमभ्रमन् रत्न-प्राप्तिं प्रत्याशयाकुलाः ॥ १९ ॥ अन्यान्यदेशवास्तव्य-वणिजां दत्तमुत्तमम् ॥ परं ते पर्यटन्तोऽपि, तं रत्नाघं न लेभिरे ॥ २०॥ मरुन्महिम्ना यदि वाऽश्नुवीरं-स्तं रत्नराशि धनदस्य पुत्राः ॥च्युतो नरत्वात्कृतपापकर्मा, नरोधिगच्छेन्न तु मानुपत्वम् ! ॥ २१ ॥ इति रत्नदृष्टान्तः पञ्चमः ॥ ५ ॥ अथ स्वप्नदृष्टान्तः, तथा हिअभृद्भभामिनीभाले, क्षेत्रे भरतनामनि ॥ गौडदेशो जातरूप-तिलकश्रियमाश्रयन् ॥ १॥ तत्रासीत्पाटलीपुत्रं,
रोपमम् ॥ मूलदेवो राजपुत्र-स्तत्राऽभूद्वपमन्मथः ॥ २॥ उदारचित्तः सकल-कलाशाली प्रियंवदः ॥ - तज्ञो नकविज्ञान-विज्ञो विमलधीनिधिः ॥ ३॥ शूरः प्रतिज्ञानिर्वाही, धूर्त्तविद्यैकसेयधिः ॥ सोऽभूदुचितविहीनानाथवन्धुर्गुणप्रियः ॥ ४ ॥ [ युग्मम् ] तस्करद्यूतकारादिः, साधुप्राज्ञाधिकोऽथवा ॥ यो यो मिमेल ताप्यं, स मेजे स्फटिकाश्मवत् ॥५॥ कुतूहलैर्नवनवै- मानवान् विस्मयं नयन् ॥ वृत्तो मित्रैः पुरे तत्रा-ऽचरत् खेचरवच सः ॥ ६ ॥ तत्राशेषगुणाढ्येऽपि, द्यूतव्यसनमुत्कटम् ॥ अभूत्सर्वकलापूर्णे, शशाङ्क इव लाञ्छनम् ॥ ७ ॥ पित्रादिभिनिषिद्धोऽपि, द्यूतासक्तिं स नामुचत् ॥ व्यसनं हि विशां प्रायो, दुस्त्यजं स्यात्खभावयत् ! ॥ ८॥ ततोऽसौ व्यसनासक्त, इति पित्रा तिरस्कृतः ॥ मानान्निजपुरं हित्वा, भ्रमन्नजयनीं ययौ ॥९॥ गुलिकायाः प्रयोगाच, तत्र वामनरूपभृत् ॥ कलाभिर्वहुभिर्लोकान् , रअयन् विश्रुतोऽभवत्॥ १० ॥ रूपलावण्यविज्ञान-कलाकौशलशालिनी ।। तत्रासीदेवदत्ताहा, वेश्या वर्ग इवोर्वशी ॥ ११॥ तां सर्वोत्कृष्टसकल-कलाकौशलगर्विताम् ॥ कलाभिर्विस्मयं नेतुं न दक्षोऽपि क्षमोऽभवत् ॥ १२ ॥ लोकेभ्यस्तत्स्वरूपं त-न्मूलदेवो निशम्य ताम् ॥ दिदृक्षामास दक्षो हि, दक्षमन्य दिक्षते ॥ १३ ॥ ततो निशान्ते गत्वा स, तन्निशान्तस्य सन्निधौ ॥ वामनस्तन्मनो हाँ, गीतं गातुं प्रचक्रमे ॥१४॥ तद्गीतं स्फीतमाको -दश्चद्रोमाञ्चकक्षुका ॥ देवदत्ताऽभवद्भरि- सुधापूरैरिवार्द्रिता ॥ १५ ॥ गीतेन तेन हलोहाकर्षायस्कान्तवन्धुना ॥ कुरङ्गीवाकृष्टचित्ता, सा तन्वङ्गीत्यचिन्तयत् ॥ १६ ॥ अहो ! अश्रुतपूर्वासी, गीतिरस्यातिबन्धुरा ॥ तद्गातासौ न सामान्यो, नरः किन्तु नरोत्तमः ! ॥ १७ ॥ ध्यात्वेति चेटिकामेकां, सा प्रैपीत्तं समीक्षितुम् ॥ साऽपि तं वामनं वीक्ष्या-ऽऽगता तामित्यभाषत ॥ १८ ॥ गन्धर्वो वामनाकारः, कोऽपि स्वामिनि ! गा. यति ॥ कुरङ्गमदवद्रूप-मन्तरापि मनोहरः ॥१९॥ तदाकर्ण्य तमाह्वातुं, प्रैपीन्माधविकाभिधाम् ॥ कुम्जां दासी देवदत्ता, साऽपि गत्वेति तं जगौ ॥ २०॥ अस्माकं स्वामिनी देव-दत्ता विज्ञपयत्यदः ॥ कलानिध ! प्रसीद त्व-मा
Page #71
--------------------------------------------------------------------------
________________
उपराप्ययनसूत्रम् गच्छाम्मन्निकेतनम् ॥२१॥ मूलदेवोऽवदत्कुम्जे !, नागमिष्यामि तद्गहम् ॥ गणिकाजनसङ्गो हि, निषिद्धो बुद्धिशालिनाम् ॥ २२ ॥ यदुक्तं-"या विचित्रविटकोटिनिघृष्टा, मद्यमांसनिरताऽतिनिकृष्टा ॥ कोमला वचसि चेतसि दुष्टा, तां भजन्ति गणिकां न विशिष्टाः ॥ २३ ॥" तेनेत्युक्ताऽपि सा चाटु-शतैरावज्र्य तं भृशम् ॥ सनिर्बन्धं करे वृत्वा-ऽचीचलन्निलयं प्रति ॥ २४ ॥ सोऽथ गच्छन् पुरो यान्ती, कुब्जामास्फाल्य तां रयात् ॥ कलायाः कौशलाविद्या-प्रयोगाच व्यधाहजुम् ॥ २५ ॥ ततस्मविस्मयानन्दा, सा तं प्रावीविशद्गृहे ॥ देवदत्ताऽपि तं प्रेक्ष्य, बभूवाऽऽमोदमेदुरा ॥ २६ ॥ वामनस्याऽपि सा तस्य, वीक्ष्य लावण्यमद्भुतम् ॥ विस्मिता विष्टरे तुझे, गौरपातं न्यवीविशत् ॥ २७ ॥ ततस्तया कुजिकया, दर्शयन्त्या निजं वपुः ॥ प्रोक्ते तचेष्टिते देव-दत्ता देवं विवेद तम् ॥२८॥ वैदग्ध्यगर्भेरालापैः, कुर्वन् गोष्ठी तया समम् ॥ मूलदेवो मनस्तस्याः, खयशं विदधे द्रुतम् ॥ णयकुसलं परिहा-सपेसलं लडहवाणिदुललिअं॥आलवणंपि हु च्छेआ- ण कम्मणं किं च मूलीहिं ? ॥३०॥" अथैको वैणिकस्तत्रा-ऽऽययौ वीणाविशारदः ॥ आदेशाद्देवदत्तायाः, सोऽपि वीणामवीवदत् ॥ ३१ ॥ तामाकर्ण्य प्रमुदिता, देवदत्तवमब्रवीत् ॥ माधु साधु त्वया वीणा, वादिता वरवैणिक ! ॥ ३२ ॥ स्मित्वाऽथ वामनः प्रोचे-ऽवन्तीलोकोऽखिलोप्यहो॥शुभाशुभविभागं द्राग, वेत्ति कामं विचक्षणः !॥३३॥ देवदत्ता तदाकण्य तम् ॥ महात्मन् ! किमिह क्षुण्णं, विद्यते यद्वदस्यदः १ ॥ ३४ ॥ सोऽवादीकिमपि न्यूनं, घर्तते न भवान्शाम् ॥ किन्तु वंशः सशल्योऽय-मस्ति तत्री च गर्भिणी ॥ ३५ ॥ विद्वन् ! कथमिदं ज्ञेय-मित्युक्ते देवदत्तया ॥ सोऽप्येसहर्शयामीति, वदन् वीणामुपाददे ॥ ३६ ॥ तंत्र्याः केशं दृषत्खण्ड, वंशाचाकृष्य दत्तवान् ॥ तां चाशु प्रगुणीकृत्य, खयं वीणामवादयत् ॥ ३७ ॥ व्यक्तग्रामखरां प्राम-रागसङ्गमम लाम् ॥ अतुच्छमूर्छनां लोफ-कर्णपान्थसुधाप्रपाम् ॥ ३८॥ मजुघोषवतीं घोष-वतीमाकर्ण्य तां रयात् ॥ देवदत्ता सतत्रासी-त्परतश्रमना भृशम् ! ॥ ३९ ॥ [युग्मम् ] करेणुरेका पूत्कार-शीलाऽभूत्तद्गृहान्तिके ॥ तद्वीणाकणितं श्रुत्वा, साऽपि तूष्णीकतां दधौ! ॥४०॥ देवदत्ता ततः स्नेहो-दञ्चद्रोमोद्माऽवदत् ॥ अहो! विदग्ध ! वैदग्ध्य-मिदं ते जगदुत्तमम् ॥४१॥ विपश्चीवादने दक्षा, वाणीतुम्बुरुनारदाः ॥ गीयन्ते ये बुधैर्विश्वे, ते विश्वेऽपि जितास्त्वया ॥४२॥ वैणिकोऽपि तदा नत्वा, तस्य पादाबदोऽवदत् ॥ विपञ्चीवादनं सद्यः, प्रसद्य मम शिक्षय ॥ ४३ ॥ धूर्त्ताधिपोऽभ्यधान्नाहं, सम्यग्जानामि वलकीम् ॥ अस्ति किन्तु दिशि प्राच्यां, पाटलीपुत्रपत्तनम् ॥४४॥ तत्र विक्रमसेनाहः, कलाचार्योऽस्ति धीनिधिः ॥ मल. देवोऽहश्च किञ्चि-द्वीणां विद्वस्तदाश्रयात् ॥ ४५ ॥ विपञ्चीवादनानाय, सम्पूर्ण तु त एव हि ॥ कलयन्ति कलाकेलि-निलयाः कुशलोत्तमाः! ॥ ४६ ॥ नाट्याचार्योऽथ तत्राऽऽगा-द्विवभूतिर्महामतिः ॥ वामनायावदहेव-दत्ता तं भरतोपमम् ॥४७॥ मूलदेवोऽब्रवीदेत-च्छिक्षितायाः पुरस्तव ॥ अस्त्ययं भरतः किन्तु, विशेषो ज्ञास्यतेऽधुना ॥४८॥ विचारं भारतं तस्या-प्राक्षी धिपस्ततः ॥ विश्वभूतिस्तु तं मूढो-ऽवमेने वामनत्वतः ॥ ४९ ॥ ततः स तस्य भरत व्याख्यां खैरं वितन्वतः ॥ पूर्वापरविरोधाख्यं, दोषं तत्रोदभावयत् ॥ ५० ॥ उवानानुचितं किञ्चि-द्विश्वभूतिस्ततो रुषा ॥ सोपहासं शशंसैवं, मूलदेवोऽपि तं तदा ॥५१॥ रङ्गाचार्याङ्गनाखेव, त्वमेवं नाटयः कुधम् ॥ न त्वन्यत्रेति तेनोक्ते, हीणो मौनं बभार सः ॥ ५२ ॥ देवदत्ताऽथ तं खर्व, पश्यन्ती स्निग्ध्या दृशा ॥ विश्वभूतेर्विलक्षत्व-मपनेतुमदोऽवदत् ॥ ५३॥ भवन्तो नाधुना वस्थाः, सन्ति कार्याकुलत्वतः ॥ ततो विमृश्य वक्तव्यः, प्रश्नस्यार्थः क्षणान्तरे ! ॥ ५४ ॥ जायते नाट्यवेला त-हेवदत्ते ! व्रजाम्यहम् ॥ एवं वदंस्ततो विश्व-भूतिस्तस्था गृहाद्ययौ ॥ ५५ ॥ देवदत्ताऽथ सम्मान्य, वैणिकं विससर्ज तम् ॥ भोजनावसरे जाते, चेटिकां चैवमभ्यधात् ॥ ५६ ॥ आहूयतामङ्गमर्दः, कोऽपि स्रानार्थमावयोः ॥ उवाच खर्वः कुर्वेह-मभ्यङ्गं ते यदीच्छसि ! ॥ ६७ ॥ देवदत्ताऽवदहक्ष !, त्वमतदपि वेत्सि किम् ? ॥ सोवादीद्वेमि नो किन्तु, तज्ज्ञपार्श्वे स्थितोम्यहम् ॥ ५८ ॥ दास्यानीतं गृहीत्वाऽथ, पक्कतैलं स वामनः ॥ प्रारेभेऽभ्यअनं तेन, वशीचक्रे च तन्मनः ॥ ५९ ॥ अहो ! सर्वकलादाक्ष्यं, पाणिस्पर्शोप्यहो ! मृदुः ॥ तत्सर्वथा न सामान्यः, किन्तु सिद्धपुमानसौ ॥ ६० ॥ प्रकृत्येशरूपस्य, न स्युरेतादृशा गुणाः ॥ प्रच्छन्नं रूपमेतम्य, तत्प्रादुप्कारयाम्यहम् ॥ ६१ ॥ देवदत्तेति सञ्चिन्त्य, तत्पादाने प्रणम्य च ॥ इत्युवाच गुणैग्व, ज्ञातं ते रूपमद्धनम् : ॥ १२॥ दक्षो दाक्षिण्यवान् सिद्ध-पुमानाश्रितवत्सलः ॥ महाभागश्च मे ख्यातस्त्वं गुणेरेव ताशेः॥६३॥ तत्ते खाभाविक रूपं. द्रष्टमत्कण्ठते मनः॥ त्यक्त्वा मायामिमां कृत्वा, कृपा तन्म
Page #72
--------------------------------------------------------------------------
________________
उत्तराप्ययनसूत्रम् प्रदर्शय ॥ ६४ ॥ इत्थं तया सनिर्बन्ध-मुदितो मुदितोऽथ सः ॥ आकृष्य गुटिका रूप-विपयेयकरी मुखात् ॥६५॥ नवयौवनलावण्य-मञ्जुलं स्मरजित्वरम् ॥ आविश्चक्रे निजं रूपं, जगजनमनोहरम् ॥६६॥ [ युग्मम् ] ततस्तं रक्चकोरैक-चन्द्रं लवणिमोदधिम् ॥ वीक्ष्य हर्षोल्लसद्रोम-हर्पोचैः सा विसिष्मिये ॥ ६७ ॥ प्रसादो मे महांश्चक्रे, युष्मामिरिति वादिनी ॥ देवदत्ता वितेनेऽथ, तदङ्गाभ्यंगमात्मना ॥ ६८ ॥ अथ द्वावपि तो लात्वा, व्यवत्तां सह भोजनम् ॥ देवदूष्ये ततो देव-दत्तादत्ते स पर्यधात् ॥ ६९ ॥ ततो विदग्धगोष्ठी तौ, क्षणं रहसि चक्रतुः ॥ मूलदेवं तदा देव-दत्तैवमवदन्मुदा ॥ ७० ॥ परो लक्षा नरा दक्षा, महात्मन् ! पीक्षिता मया ॥ न तु त्वामन्तराऽन्येन, इतं केनापि मे मनः ! ॥ ७१ ॥ यतः-"नयहिं को न दीसइ, केण समाणं न होंति उल्लावा ॥ हिअयाणंदं जं पुण, जणयइ तं माणुसं विरलं ॥ ७२ ॥" किञ्च-"भवन्ति सगुणाः केऽपि, कुरूपा मृगनाभिवत् ॥ इन्द्रवारुणवत्केऽपि, रूपवन्तोऽपि निर्गुणाः ॥ ७३॥ ये तु मन्दारवद्रूप- वन्तः सारगुणान्विताः ॥ ते चिन्तामणिवत्पृथ्व्यां, दुर्लभाः स्युर्भवादृशाः ! ॥ ७४ ॥" नाथामि तदहं नाथ !, नाऽथ कार्या विचारणा ॥ यथा स्थितोऽसि मञ्चित्ते, तथा स्थेयं ममालये ॥ ७५ ॥ सोऽथाऽवादीदयि ! द्रव्य-हीने वैदेशिके मयि ॥ प्रतिबन्धो न ते युक्तो, भ्रमर्या इव किंशुके ! ॥ ७६ ॥ सर्वेपामपि जन्तूनां, प्रेम स्यात्सधने जने ॥ अर्थमात्रैषिणां वेश्या-जनानां तु विशेषतः !॥ ७७ ॥ गुणानुरागागणिका, यदि स्यान्निर्धने रता ॥ तदा छुपार्जनाभावा-त्सीदेत्तस्याः कुलं सदा ! ॥ ७८ ॥ वेश्या स्माह गुणज्ञानां, प्रेम्णो मानसजन्मनः ॥ धनं निबन्धनं न स्या-गुणाः किन्तु निबन्धनम् ॥ ७९ ॥ धनं हि बाह्यमिभ्यास्तबहिरेव स्पृशन्ति नः ॥ चित्ते तु त्वादशा एव, प्रविशन्ति कलाधनाः । ॥ ८०॥ यतः- "सजनानां वचो द्रव्यमासादतिरिच्यते ॥ स्निग्धं चालोकितं लक्षा-सौहार्द कोटितस्तथा ॥८१ ॥ खदेशः परदेशश्चा-ऽन्येषां न त कलावताम् ॥ सकलो हि शशीव स्या-पूजनीयो जगत्रये ॥ ८२ ॥" तदन्वहं त्वयाऽवश्य-मागन्तव्यं ममौकसि ॥ सनिर्बन्धं तयेत्युक्तः, प्रतिपेदे स तद्वचः ॥ ८३॥ ततो मिथोऽनुरक्तौ तौ, तुल्यचातुर्यशालिनौ ॥ चिरं चिक्रीडतुः खैरं, करेणुकरिणाविव ॥ ८४ ॥ देवदत्ताऽय नृत्यार्थ-माहूता राजवेत्रिणा ॥ मूलदेवं सहादाय, ययौ पार्थिवपर्षदि ॥ ८५॥ उद्दामकरणं तत्र, नाटकं निर्ममे च सा ॥ पटहं वादयस्ता चा-ऽनर्तयर्तनायकः ॥ ८६ ॥ वीक्ष्य तं नाटककान्त, भूकान्तो विस्मिता भृशम् ॥ याचख बरामत्यूचं, न्यासाचक्र तया तु सः॥८७॥ गाढप्रेमा ततो मूल-देवे देव इवाप्सराः ॥ देवदत्ता समं तेन, सौख्यमन्वहमन्वभूत् ॥ ८८ ॥ मूलदेवस्तु तत्रापि, न धूतव्यसनं जहाँ ॥ ततस्तं देवदत्तैव-मूचे सानुनयं रहः ॥ ८९॥ कलङ्कस्त्वादृशां घूतं, वैरस्वमिव वारिधेः॥ तदिदं व्यसनं श्रीणां, भ्यसनं मुश्च वलभ ! ॥९०॥ तयेत्युक्तोऽपि नाऽत्साक्षी-मूलदेवस्तु देवनम् ॥ दुस्त्यजं व्यसनं प्रायो, विशां गुणवतामपि ! ॥९१ ॥ तस्यां पुर्या सार्यवाहो-ऽचलाहोऽभून्महाधनः ॥ स तु पूर्व मूलदेवा-देवदत्तारतोऽभवत् ॥९२ ॥ ययत्साठमार्गयत्तत्त-त्सोऽदात्तखै धनादिकम् ॥ प्राणानपि जनो रागी, दत्ते वित्तस्य का कथा ! ॥९३॥ तत्राऽऽ. बान्तं मूलदेवं, ज्ञात्वा सोऽन्तः कुषं दधी ॥ रोषः स्यात्प्राणिनां प्रायः, एकद्रव्याभिलाषिणाम् ! ॥ ९४ ॥ छिद्राणि मूलदेवस्था-ऽन्वेषयामास सोऽन्यहम् ॥ तकिया न ययौ तस्याः, सोधे धूर्ती विना छलम् ॥ ९५॥ अथोचे देवदत्तां त-न्माना कैतवसेवधिम् ॥ कितवं मूलदेवाई, निद्रव्यं मुश्च नन्दने ! ॥९६ ॥ भूरिवित्तप्रदे नित्य-मचले निचला भव ॥ एकत्र कोशे द्वौ खगो,न हि मातः कदाचन !॥९७ ॥ देवदत्ताऽब्रवीन्मातः!, केवलं धनरागिणी ॥ नास्म्यहं किन्तु मे भूयान्, प्रतिबन्धो गुणोपरि ! ॥९८ ॥ क्रोधामाताऽवदन्माता, धूर्ते स्युस्तत्र के गुणाः १॥ देवदत्ता ततोऽवादी-सदणाक्षिप्तमानसा ॥९९ ॥ दक्षो दाक्षिण्यवान धीरः, कलावेदी प्रियंवदः ॥ दाता विशेषविचार्य, तत्रैवाऽमुं जहाम्यहम् ॥१०॥ ततः सा कुहिनी कोपा-विष्टा दुष्टा निजागजाम् ॥ प्रतिबोधयितुं नैकान्, दृष्टान्तानित्यदीशत् ॥१०१॥ सा यावकेऽर्थितेऽदातं, नीरसं दारु चन्दने ॥ माल्ये निर्माल्यमिक्षौ च, तत्प्रान्तं नीरमासवे ॥१०२॥ किमेतदिति सा पुत्र्या, पृष्टा चैवमयोचत ॥ इदं याप्रियस्तेऽसौ, तारक्तं मुञ्च तद्रुतम् ॥१०३॥ देवदत्ताऽभ्यधान्मातः!, परीक्षामविधाय किम् ॥ तमेतत्सममाख्यासि, मूर्यो मणिमिवोपलम् १ ॥१०॥ परीक्ष्यतामयं तर्हि, जनन्येत्युदिता सुता ॥ इथून प्रार्थयितुं दासी, प्राहिणोदचलान्तिके ॥१०५॥ देवदत्ता याचते त्वा-मिथुनिति तयोदितः ॥ इक्षुमिः शकटं भृत्वा-ऽचलः प्रेषीत्प्रमोदतः ॥ १०६ ॥ तदृष्ट्वाऽकाऽवदत्पश्या-ऽचलसौदार्यमद्भुतम् ॥ प्रैषीन्मानातिगानिक्षन् , कल्पवृक्ष इवाशु यः ॥१०७ ॥ ततः सुता जगौ मात-र्यद्यहं स्यां करे
Page #73
--------------------------------------------------------------------------
________________
1| 10 ||
उत्तराध्ययनसूत्रम्
णुका ॥ तदा ममोपयुज्यन्त, इक्षवोऽमी असंस्कृताः ॥ १०८ ॥ अत्रैवार्थे मूलदेवोऽप्यादेष्टव्यो भुजिष्यया ॥ इयोंरपि तयोर्मात- विशेषो ज्ञायते यथा ।। १०९ ।। इत्युक्त्वा मूलदेवान्ते, प्रैषीत्सा माधवीलताम् ॥ साप्यस्ति देवदसाया, इक्षुश्रद्धेति तं जगौ ॥ ११० ॥ ततस्स पंचपानिक्षू - नादायापास्य तत्त्वचम् ॥ मुक्त्वा मूलाग्रपर्वाणि, धङ्गुला गण्डिका व्यधात् ॥ १११ ॥ कर्पूरवासितास्ताश्च चातुर्जातकसंस्कृताः ॥ शूलप्रोताः शरावान्तः, क्षिप्त्वा प्रेषीत्तदावृताः ॥ ११२ ॥ ताः प्रेक्ष्य मुदिता देव - दत्ताऽऽख्यज्जननीमिति ॥ अनयोरन्तरं पश्य, काचवैडूर्ययोरिव ! ॥ ११३ ॥ तदहं तद्गुणैरेव तस्मिन् रक्तास्मि नान्यथा ॥ अक्का दध्यौ नैनमेषा, त्यजत्यत्यन्तमोहिता ॥ ११४ ॥ करोम्युपायं तत्कञ्चिद्येनायं कामुकः स्वयम् || पुर्या निर्याति जाङ्गुल्याः, पाठेनेव गृहादहिः ॥ ११५ ॥ ध्यात्वेति शम्भली स्माहाऽचलं कैतवकोविदा ॥ ग्रामान्तरं गमिष्यामी - त्यलीकं ब्रूहि मे सुताम् ॥ ११६ ॥ तमाह्वास्यति धूर्त सा, ज्ञात्वा त्वामन्यतो गतम् ।। तदा भटैर्वृतः सज्जै-र्मत्सङ्केतात्त्वमापतेः ॥ ११७ ॥ धूर्त्ततामृगधूर्त्त च तं तथैवापमानयेः ॥ यथाभूयोऽत्र नागच्छे-त्सर्पधाञ्जीव मूषकः ॥ ११८ ॥ तत्स्वीकृत्याऽचलो देव - दत्तायै स्वं वितीर्यच ॥ ग्रामं यामीत्युदित्वा च, निरगात्तन्निकेतनात् ॥ ११९ ॥ निःशंका देवदत्ताऽथ, मूलदेवमवीविशत् ॥ अक्कावाचाऽचलोप्यागानत्र सत्रो द्भटैर्भटैः ॥ १२० ॥ तं चाऽऽयान्तं वीक्ष्य देव - दत्ता तस्मै न्यवेदयत् ॥ ततो भीतो मूलदेव - स्तल्पखाधो न्यलीयत ॥ १२१ ॥ शय्याधःस्थं च तं ज्ञात्वा, शम्भलीसंज्ञयाचलः ॥ तत्रोपविश्य पल्यङ्के, देवदत्तामिदं जगौ ॥ १२२ ॥ स्नास्याम्यहं देवदत्ते !, स्नानीयं प्रगुणीकुरु ॥ साऽवादीदासने तर्हि, नानार्हेऽत्रोपविश्यताम् ॥ १२३ ॥ स प्रोऽत्रैव पर्यङ्के -ऽभ्यक्तः स्त्रातश्च साम्बरः । खप्नेऽद्याऽहं स च खप्नो, भवेत्सत्यापितः श्रिये ॥ १२४ ॥ नास्याम्यहं तत्रैव तेनेत्युक्ते जगाद सा || स्वामिन्नेषमिदं हृद्यं, तूलिकादि विनंक्ष्यति ॥ १२५ ॥ अचलोऽप्यऽब्रवीत्तर्हि, दास्ये सर्वमितः शुभम् ॥ अक्काप्युवाच किं पुत्रि !, भर्तुरिष्टं करोषि न ॥ १२६ ॥ ततः परवशा देव-दत्ता दूनमना अपि ॥ अभ्यज्योद्वर्तयामास पर्यङ्कस्थितमेव तम् ॥ १२७ ॥ उष्णैः खलिजलाद्यैस्तं त्रपयामास सा ततः ॥ तल्पाघःस्थो मूलदेव -स्तैरभ्र्यित सर्वतः ॥ १२८ ॥ सोऽथ दध्यौ ममाप्यद्या -ऽऽपतितं व्यसनं महत् ॥ प्राणिनः प्राज्यरागस्य, किं वा दुःखं न सम्भवेत् । ॥ १२९ ॥ यतः – “देशत्यागं वहितापं, कुट्टनं च मुहुर्मुहुः ॥ रागातिरेकान्मंजिष्ठाऽप्यश्रुते किं पुनः पुमान् ! ॥ १३० ॥ तदिदानीमुपायं कं कुर्वे तिष्ठामि यामि वा ॥ दिग्मूढवदिति ध्यायंस्तत्रास्थाद्धूर्तराट् तदा ॥ १३१ ततोऽचलभटान् दृष्टि-संज्ञयाऽऽहूय कुट्टिनी ॥ तयैवाऽचलमादिक्ष-दूर्त्तो निष्काश्यतामिति ॥ १३२ ॥ ततस्तमचलो धृत्वा, केशपाशे समाकृषत् ॥ इति चोवाच रे ! ब्रूहि, शरणं तव कोऽधुना ? ॥ १३३ ॥ मया भूरितरैर्वित्तैः खीकृतां गणिकामिमाम् ॥ रिरंसोस्तेऽधुना ब्रूहि, कुर्वेऽहं कञ्च निग्रहम् १ ॥ १३४ ॥ मूलदेवोऽथ परितः, प्रेक्ष्य शत्रोटान् भटान् ॥ इति दध्यौ बलं कुर्वे, चेत्तदा जीवितं क मे १ ॥ १३५ ॥ निरायुधोऽहं कर्तव्यं, धैरनिर्यातनं च मे ॥ तद्बलावसरो नाय - मिति ध्यात्वेत्युवाच सः ॥ १३६ ॥ यत्तुभ्यं रोचते तत्त्वं, साम्प्रतं कुरु सत्वरम् ॥ तच्छ्रुत्वाऽचिन्तयत्सार्थ - पतिरित्यं महामतिः ॥ १३७ ॥ महापुरुष इत्येष, रूपेणैव निरूप्यते ॥ सुलभानि च संसारे, व्यसनानि सतामपि ! ॥ १३८ ॥ यदुक्तं – “कस्य स्यान्न स्खलितं, पूर्णाः सर्वे मनोरथाः कस्य ॥ कस्येह सुखं नित्यं, दैवेन न खण्डितः को वा १ ॥ १३९ ॥ " दैवादापदमापन्न - स्तन्नायं निग्रहोचितः ॥ विमृश्येत्यचलः प्रोचे, मूलदेवं महामनाः 1 ॥ १४० ॥ इतोऽपराधान्मुक्तोऽसि प्राप्तोप्येनां दशां मया ॥ तत्त्वयाप्युपकर्तव्य - मीडशे समये मम । ॥ १४१ ॥ तेनेत्युक्त्वा विमुक्तोसौ, सद्यो निर्गत्य तद्गृहात् ॥ पुरीबहिःस्थे सरसि, स्नात्वा वस्त्राणि धौतवान् ॥ १४२ ॥ दध्यौ चेत्युन्मना मायां कृत्वाऽनेनाऽस्मि वञ्चितः ॥ तदुपायं वैरशुद्धेः, कापि गत्वा करोम्यहम् ! ॥ १४३ ॥ ध्यायन्नित्यचलन्मूल- देवो वेण्णातटं प्रति ॥ तत्र मार्गेऽटवीं चैकां, प्राप द्वादशयोजनीम् ॥ १४४ ॥ विना सहायं दुष्प्राप-पारां तामवधारयन् ॥ सहार्य मार्गयन्मार्ग - मुखेऽटव्याः स तस्थिवान् ॥ १४५ ॥ तदा च सुन्दराकारः, शम्बलस्थगिकाधरः ॥ विप्रः कुतोऽपि टक्का - जातिस्तत्र समाययौ ॥ १४६ ॥ तुष्टस्ततोऽवदन्मूल- देवस्तमिति सादरम् ॥ कियद्दूरं क च ग्रामे, गन्तव्यं ते द्विजोत्तम । ॥ १४७ ॥ द्विजो जगाद यास्यामि, कान्तारात्परतः स्थितम् ॥ ग्रामं वीरनिधानाख्यं ब्रूहि व त्वं गमिष्यसि १ ॥ १४८ ॥ धूर्तोऽभ्यधत गन्तव्यं मम वेण्णातटे पुरे ॥ द्विजोऽवादीत्तदाऽऽगच्छा-तिगच्छावो यथाऽटवीम् ॥ १४९ ॥ तौ ब्रजन्तो वने मध्यं - दिने पल्वलमामुताम् ॥ क्षणं विश्रम्यतामत्रे -त्यूचे तत्राऽपरं द्विजः ॥ १५०॥ ततः प्रक्षाल्य वदन - पाणिपादादि
Page #74
--------------------------------------------------------------------------
________________
उत्तराप्ययनसूत्रम्
॥७१॥ धूर्तराट् ॥ द्रुच्छायामाश्रयत् स्निग्ध-वधूवत्खेदहारिणीम् ॥ १५१ ॥ विप्रस्तु स्थगिकामध्या-त्सक्तूनाऽऽकृष्य वारिणा॥ आर्द्रयामास तान् भोक्तुं, चैक एवोपचक्रमे ॥१५२॥ धूर्तों दध्यौ क्षुधार्तत्वा-भोज्यं नाऽऽदावऽदान्मम॥ भुक्त्वा तृप्तः पुनरयं, ममाऽप्येतत्प्रदास्यति ! ॥ १५३ ॥ विप्रस्तु मार्गमित्राया-ऽप्यस्मै नो किञ्चिदप्यदात् ॥ याचको हि स्वयं प्रायो-ऽन्यस्मै दातुं न शक्नुयात् ! ॥ १५४ ॥ विप्रेऽथ स्थगिका वड्वा, पुरतः प्रस्थिते सति ॥ धूर्तेशोऽनुव्रजन् दध्या-चपराह्ने प्रदास्यति ! ॥ १५५ ॥ द्विजस्तथैव सायाहू-ऽप्यभुक्ताऽस्मै तु नो ददौ ॥ कल्ये दास्यत्यसौ नून-मिति दध्यौ च धूर्तपः ॥१५६॥ पुरो यान्तौ च तौ रात्रौ, जातायां वटसन्निधौ ॥ मार्ग मुक्त्वा सुषु. पतुः, प्रभाते च प्रचेलतुः ॥ १५७ ॥ जाते मध्यंदिने प्राग्व-द्विप्रो भुङ्क्ते स्म नत्वदात् ॥ मूलस्त्वाशातन्तुबद्ध-जीवितः पुरतोऽचलत् ! ॥ १५८ ॥ तृतीये तु दिने मूल-देवो दध्यौ क्षुधातुरः ॥ तीर्णप्रायाटवी तस्मा-दद्यावश्यं प्रदास्यति ॥१५९ ॥ तत्राप्यहि द्विजो नादा-त्तीर्णेऽरण्ये जगौ तु तम् ॥ वयस्य ! तय मार्गोयं, मम चायं ब्रजामि तत् ॥ १६०॥ मूलदेवोऽभ्यधाद्भट्ट !, त्वत्साहाय्यादियं मया ॥ तीर्णा महाटवी तुम्व-महिम्नेव महानदी ॥ १६१॥ कार्योत्पत्तौ ततो मूल-देवनानो ममान्तिके ॥ वेण्णातटे त्वमागच्छे-र्नामाऽऽख्याहि निजं च मे ॥ १६२ ॥ अहं निघृणशर्मेति, जनैर्दत्तापराभिधः ॥ द्विजोऽस्मि सद्धडो नामे-त्युदित्वा सोऽगमत्ततः ॥ १६३ ॥ प्रति वेण्णातटं गच्छन् , मूलदेवस्ततोऽन्तरा ॥ वसन्तं ग्राममैक्षिष्ट, भिक्षार्थ तत्र चागमत् ॥ १६४ ॥ भ्रामं भ्रामं तत्र लेभे, कुल्मापानेव केवलान् ॥ तानादाय प्रतस्थेऽथ, मूलः प्रति जलाशयम् ॥ १६५ ॥ अत्रान्तरे तपस्तेज-स्तरणिं शान्तचेतसम् ॥ मासोपवासिनं साधु-मायान्तं ग्रामसंमुखम् ॥ १६६ ॥ समीक्ष्य मुदितो मूल-देव एवमचिन्तयत् ॥ धन्योऽहं यन्मया दृष्टः, समयेऽस्मिन्नसी मुनिः ॥ १६७॥[युग्मम् ] यथा भवेन्मरुस्थल्या, दुलेभस्त्रि बत्रयाधारः, स्थानेऽत्राऽसौ महामुनिः ! ॥ १६८ ॥ ग्रामेऽस्मिन्कृपणे किश्चि-दप्यसौ न च लप्स्यते ॥ लप्स्येऽहं तु पुनर्भोज्य-मत्र वाऽन्यत्र वा भ्रमन् ॥ १६९ ॥ इमान् विशुद्धान् कुल्माषां-स्तद्दत्वाऽस्मै महात्मने ॥ विवेकशाखिनं कुर्वे-ऽचिरात्सफलमात्मनः ! ॥ १७० ॥ ध्यात्वेत्युद्गतरोमाञ्चः, प्रमोदाश्रुविमिश्रक ॥ भक्तिपूर्व मूलदेवो. मुनि नत्वैवमब्रवीत् ॥ १७१ ॥ व्यसनाम्भोधिपतिते, मयि कृत्वा कृपां प्रभो ! ॥ एतानादत्व कुल्मापा-माञ्च निस्तारय द्रुतम् ! ॥ १७२ ॥ द्रव्यादिशुद्धिं विज्ञाय, ततस्तानाददे यतिः ॥ ततः प्रमुदितो मूल-देव एवमवोचत ॥ १७३ ॥ धन्यानां हि नराणां स्युः, कुल्माषाः साधु पारणे ॥ तदा च वीक्ष्य तद्भक्तिं, हृष्टा काऽपि सुरीत्यवक् ॥ १७४ ॥ वत्स ! त्वया कृतं साधु, साधुभक्तिं वितन्वता ॥ ततः श्लोकोत्तरार्धन, यत्तेऽभीष्टं वृणुष्व तत् ! ॥ १७५ ॥ मूलदेवोऽपि तां देवी-मवादीन्मुदितस्ततः ॥ देहि वेश्यां देवदत्तां, राज्यञ्चेभसहस्रयुक् ॥ १७६ ॥ देव्युवाचाऽचिरादेव, लप्स्यसे सर्वमप्यदः ॥ मूलदेवस्ततः साधु, नत्वा ग्रामेऽगमत्पुनः ॥ १७७ ॥ भिक्षां तत्राऽपरां प्राप्य, भुक्त्वा च स पुरो व्रजन् ॥ प्राप वेण्णातटं पान्थ-शालायां तत्र चाखपीत् ॥ १७८ ॥ निशायाश्चान्तिमे यामे, पूर्णेन्दु निर्मलघुतिम् ॥ खमेऽपश्यन्मूलदेवः, प्रविशन्तं निजानने ॥ १७९ ॥ तदा कार्पटिको-ऽप्येकोऽद्राक्षीत्स्वप्नं तमेव हि ॥ विनिद्रः स तु पप्रच्छा-ऽन्येषां खप्नफलं ततः॥ १८० ॥ खमार्थ तस्य तत्रैव-मेकः कार्पटिकोऽवदत् ॥ मण्डकं साज्यमद्यत्वं, खण्डायुक्तं च लप्स्यसे ! ॥ १८१ ॥ स च कार्पटिकः प्राप, तावताऽपि परां मुदम् ॥ मूलदेवस्तु मूढानां, नो तेषां खप्नमब्रवीत् ॥ १८२॥ सोऽथ कार्पटिको लेभे, गेहाच्छादनकर्मणि ॥ यथोक्तं मण्डकं तथा-ऽन्येषां खेषां न्यवेदयत् ॥ १८३ ॥ प्रत्यूषे मूलदेवस्तु, गत्वोद्याने धिया निधिः ॥ मालिकं प्रीणयामास, कुसुमावचयादिना ॥ १८४ ॥ तुष्टस्तस्मै मालिकोऽपि, वरपुष्पफलान्यदात् ॥ तान्यादायाऽगमत्खन-शास्त्रकोविदधाम्नि सः ॥ १८५ ॥ नत्वा दत्वा च पुष्पादि, पाठकाय न्यवेदयत्॥मूलदेवो निजं खप्नं, सोऽपि हृष्टोऽब्रवीदिति ॥१८६॥ वत्स ! वक्ष्याम्यहं खप्न-फलं तव शुभे क्षणे ॥ अद्यातिथी भवास्माकं, सोऽपि तत्प्रत्यपद्यत ॥ १८७ ॥ ततस्तं स्लपयित्वा च, भोजयित्वा च सादरम् ॥ उपाध्यायोऽभ्यधावत्स !, कन्येयं परिणीयताम् ॥ १८८ ॥ मूलोऽवादीन्ममाज्ञात-कुलस्यापि निजां सुताम् ॥ तात ! दत्से कथं कारं, ततः सोऽप्येवमालपत् ॥ १८९॥ कुलं गुणाश्च ते वत्स !, मूत्यैव विदिता मया ॥ तदिमां मे सुतां सद्यः, पाणौ कृत्य कृतार्थय ! ॥ १९० ॥ इत्युक्त्वाऽध्यापकस्तस्मै, कन्यां दत्वैवमब्रवीत् ॥ सप्तरात्रान्तरे भावी, खनादस्मान्नृपो भवान् ! ॥ १९१ ॥ हृष्टस्ततो मूलदेव-स्तदावासे सुखं
१ मध्येसप्तदिनं भावी ॥ इति 'ग' संज्ञकपुस्तके ॥
Page #75
--------------------------------------------------------------------------
________________
उचराप्ययनसूत्रम् वसन् ॥ गत्वोद्याने पञ्चमेह्नि, चम्पकद्रुतलेऽखपीत् ॥ १९२ ॥ तदा च तत्पुराधीशः, प्रापापुत्रः परासुताम् ॥ ततोऽधिवासयामासुः, पञ्च दिव्यानि धीसखाः ॥ १९३ ॥ हस्त्यश्वछत्रभृङ्गार-चामरा मन्त्रवासिताः ॥ पुरीमध्ये भ्रमन् राज्य-योग्यं मत्यै तु नाऽऽमुवन् ! ॥ १९४ ॥ ततो बहिर्धेमन्तस्ते, मूलदेवं व्यलोकयन् ॥ प्रसुप्तमपरावृत्त-च्छायं चम्पकसन्निधौ ॥ १९५ ॥ ततश्चक्रे हयो हेषां, गजो गुलगुलायितम् ॥ अभिषेकं च भृङ्गार-चामरौ वीजनं तथा ॥ १९६ ॥ पुण्डरीकं च तस्यो , व्यकसत्पुण्डरीकवत् ॥ सुखामिप्राप्तिमुदितै-जनैश्चक्रे जयारवः ॥ १९७ ॥ ततस्तं सिन्धुरः सौव-स्कन्धेऽध्यारोपयत्वयम् ॥ प्रावीविशच्च नगरे, नागरैर्निर्मितोत्सवे ॥ १९८॥ राज्याभिषेकं तस्याऽथ, चक्रुः सामन्तमत्रिणः ॥ तदा च देवता ब्योनि, व्यक्तमेवमवोचत ॥ १९९ ॥ “देवतानां प्रभावेणा-वाप्तराज्यः कलानिधिः ॥ एष विक्रमराजाह्वो, राजा मान्योऽखिलैर्जनैः ॥ २०॥ यस्त्वस्य भूपतेराज्ञा-मात्मद्वेषी न मंस्यते ॥ तमहं निग्रहीष्यामि, विद्युत्पात इवाझिपम् ॥ २०१॥” तन्निशम्याऽखिलं राज-मण्डलं भीतविस्मितम् ॥ तस्याऽवश्यमभूवश्यं, सौख्यं धर्मवतो यथा ॥ २०२ ॥ सोऽथ भूपो व्यधात्प्रीति, प्राभृतप्रेषणादिना ॥ विचारधवलाख्येनो-जयनीखामिना समम् ॥ २०३ ॥
[इतश्च-] देवदत्ताऽपि तां प्रेक्ष्य, मूलदेवविडम्बनाम् ॥ इत्युवाचाऽचलं कोपा-वेशकम्पितविग्रहा ॥ २०४ ॥ रेमूढ ! किं त्वया ज्ञाता, परिणीतवधूरहम् ॥ यन्ममापि गृहेऽकार्षी-रसमञ्जसमीदृशम् ॥ २०५॥ अतः परं समागम्यं, नैवास्मद्वेश्मनि त्वया ॥ इत्युक्त्वा तं च निष्काश्य, गेहात्सागानृपान्तिकम् ॥ २०६ ॥ इत्यूचे च प्रभो ! दत्त, तं वरं मम साम्प्रतम् ॥ नृपः प्रोचे यदिष्टं ते, तदाख्याहि यथा ददे ॥ २०७॥ मूलदेवं विना नान्यः, कोऽपि प्रेष्यो मदालये ॥ अचलश्चायमागच्छ-निवार्य इति साऽवदत् ॥ २०८ ॥ अस्त्वेवं किन्तु को हेतु-रिति पृष्टेऽथ भूभृता ॥ देवदत्ताज्ञयावा, तामवोचत माधवी ॥ २०९ ॥ रुष्टोऽथ पार्थिवः सार्थ- वाहमाहूय तं जगौ ॥ रे ! किमत्राऽधिपोऽसि त्वं, यदेवं कुरुषे बलम् ? ॥ २१० ॥ देवदत्तामूलदेवी, रतभूतौ पुरे मम ॥ यत्त्वया धर्षितौ तत्त्वां, मारयिष्यामि साम्प्रतम् ॥ २११ ॥ क्षुद्रेणानेन भूजाने !, किं हतेनेति वादिनी ॥ देवदत्ताऽमोचयत्तं, भूप
॥२१२॥ अस्या वाक्येन मुक्तस्त्वं, यद्यप्यचल ! सम्प्रति ॥ तथापि मूलदेवेऽत्रा-ऽऽनीते शुद्धिर्भवेत्तव ॥ २१३ ॥ अचलोऽथ नृपं नत्वा-ज्न्वेषयामास सर्वतः ॥ मूलदेवं न तु प्राप, निर्भाग्य इव सेत्रधिम् ॥ २१४ ॥ तया न्यूनतया भूपा-भीतः सार्थपतिस्ततः ॥ अगात्पारसकूलं द्राग, भाण्डान्यादाय वाहनैः ॥ २१५ ॥ इतश्च मूलदेवोऽपि, तद्राज्यमपि नीरसं ॥ मन्यमानो विना देव-दत्तां निर्लवणान्नवत् ॥ २१६ ॥ प्राहिणोद्देवदत्तायै, लेखं सतपाणिना ॥ साऽपि त वाचयामासा-ऽऽनन्दापूर्णमना इति ॥ २१७॥ [युग्मम् ] खस्ति वेण्णातटान्मूलदेवेनोजयनीस्थिता ॥ आलिंग्यालाप्यते देव-दत्ता चित्ताजहंसिका ॥ २१८ ॥ अस्तीह कुशलं देव- गुरुपादप्रसादतः॥ त्वयाऽपि खाङ्गवार्तत्व-वार्ता ज्ञाप्या मुदे मम ॥ २१९ ॥ किञ्च साधोर्मया दत्तं, दानं तद्वीक्ष्य मां सुरी ॥ ऊचे वरं वृणुष्वेति, ततोऽहमिति तां जगौ ॥ २२० ॥ देवदत्तासहस्रभ-युक्तं राज्यं प्रदेहि मे ॥ ततो राज्यं मया लब्धं, तच व्यर्थ त्वया विना ! ॥ २२१॥ तत्सत्वरं त्वयाऽऽगम्य-मिहापृच्छय धराधरम् ॥ कालक्षेपश्च नात्रार्थे, कर्तव्य इति मङ्गलम् ॥ २२२ ॥ वाचयित्वेति सा तुष्टा, दूतमेवमभाषत ॥ अहं तदेकचित्तापि, कुर्वेऽपेक्षां पुरीपतेः॥२२३॥ दृष्टो दूतस्ततो गत्वा, भूपमेवं व्यजिज्ञपत् ॥ मूलदेवनृपो देव !, मन्मुखेनेति याचते ॥ २२४ ॥ खामिन्मे देवद. त्तायां, निविडं प्रेम वर्त्तते ॥ तत्सा प्रेष्या यदा तस्या, युष्माकं च रुचिर्भवेत् ॥ २२५ ॥ ततः प्रोचे नृपो राज्यमप्येतत्तस्य विद्यते ॥ तत्ति विक्रमराजेन,राज्ञैतन्मात्रमर्थितम् १२२६ ॥ इत्युदित्वा देवदत्तां, समाकार्य नृपोऽलपत् ॥ भद्रे । चिरेण सम्पूर्ण, तव चेतःसमीहितम् ! २२७॥ देवतादत्तराज्यश्रीःप्राहिणोन्मूलदेवराट् ॥त्व निजं मये, तत्त्वया तत्र गम्यताम् ॥२२८॥ इत्यवन्तीनृपेणोक्ता, सागाद्वेण्णातटंक्रमात् ॥ तां च प्रावीविशन्मूल-देवराट् सोत्सवं पुरे ॥ २२९ ॥ सोऽथ वैषयिक सौख्यं, भुजानो देवदत्तया ॥ धर्मकृत्यं व्यधान्नित्य-मर्हचैत्यार्चनादिकम् ॥ २३०॥ ___ इतश्चागण्यपण्यौघं, भृत्वा पारसकूलतः ॥ आगाद्वेण्णातटेऽन्येयुः, सार्थवाहोऽचलाह्वयः ॥ २३१ ॥ किं नागात्र नृपोऽस्तीति, तत्र लोकान् स पृष्टवान् ॥ राजा विक्रमराजाख्यो, वर्ततेऽत्रेति ते जगुः ॥ २३२ ॥ ततः वर्णमणीमुक्ता-भृतस्थालोपदां दधत् ॥ मापालं प्रेक्षितुं सोऽगा-द्भपोप्यासनमार्पयत् ॥ २३३ ॥ तमुपालक्षयन्मक्षु, भूपो भूपं तु नाऽचलः ॥ श्रेष्ठिन् ! कुतस्त्वमायासी-रित्यप्राक्षीनृपोऽथ तम् ॥ २३४ ॥
Page #76
--------------------------------------------------------------------------
________________
उतराध्ययनसूत्रम्
॥ ७३ ॥
प्रत्युवाचाऽचलः खामि—न्नागा पारसकूलतः ॥ ततस्तं वार्तयामास प्रजानाथः सगौरवम् ॥ ३३५ ॥ भाण्डं दर्शयितुं पञ्च-कुले तेनाऽथ याचिते ॥ भूपोऽभ्यधात्समेष्यामः, कौतुकेन स्वयं वयम् ॥ २३६ ॥ महाप्रसाद इत्युक्तेऽचलेनाऽथ नृपो ययौ ॥ तत्सार्थस्थानमास्थानं, धियां पञ्चकुलान्वितः ॥ २३७ ॥ मञ्जिष्ठाक्रमुकादीनि, सोऽपि भाण्डान्यदर्शयत् ॥ ततोऽवदन्नृपो भाण्ड - मिदमेवास्ति किं तव १ ॥ २३८ ॥ भाण्डं ममेदमेवास्ती - त्युक्ते तेन नृपोऽवदत् ॥ सत्यं ब्रूया न चेच्छुल्क- चौर्या विग्रहनिग्रहः ॥ २३९ ॥ नान्यस्यापि पुरोलीकं वचूम्यहं किं पुनः प्रभो ! ॥ तेनेत्युक्ते नृपोऽवादी - दिति पञ्चकुलं प्रति ॥ २४० ॥ अर्धदानं श्रेष्ठिनोऽस्य क्रियतां सत्यवादिनः ॥ किन्तु भाण्डानि सर्वाणि, तोलनीयानि मे पुरः ॥ २४९ ॥ तेषां च तोलने भार - वैषम्यादविघाततः ॥ वंशवेधाच मञ्जिष्ठा - यंतर्मेने नृपोऽपरम् ॥ २४२ ॥ भाण्डस्थानानि सर्वाणि, नरेन्द्रोऽभेदयत्ततः ॥ तेभ्यो मुक्तास्वर्णरूप्यविद्रुमादि विनिर्ययौ ॥ २४३ ॥ तत्प्रेक्ष्योत्पन्न कोपेना - ऽचलोऽबध्यत भूभृता ॥ अरे प्रत्यक्षचौरोऽयं, बध्यतामिति वादिना ! ॥ २४४ ॥ मुक्त्वा भटांश्च तत्सार्थ-स्थानेऽगात्पार्थिवो गृहम् ॥ आरक्षकोऽपि तं बद्ध-मनैषीद्रूपसन्निधौ ॥ २४५ ॥ गाढबद्धं च तं दृष्ट्वा, छोटयित्वा च भूधवः ॥ सार्थवाह ! किमु त्वं मां सआनासीति पृष्टवान् ? ॥ २४६ ॥ सोऽवादीद्भुवनोद्योत - करं वैरितमोहरम् ॥ त्वां जनेशं दिनेशं च, नो जानाति जडोऽपि कः ? ॥ २४७ ॥ चाटुवाक्यैः कृतं सम्यक्, यदि वेत्सि तदा वद ॥ नृपेणेत्युदितः प्रोचे - ऽचलस्तर्हि न वेश्यहम् ॥ २४८ ॥ ततः पृथ्वीपतिर्देव - दत्तामाहूय तं तथा ॥ अदर्शयत्तां च वीक्ष्या -ऽचलोऽभूयाकुलो भृशम् ॥ २४९ ॥ ततो विलक्षं क्ष्मान्यस्ते - क्षणं हीणमधोमुखम् ॥ विस्मयस्मेरनयना, देवदत्तेति तं जगौ ॥ २५० ॥ दैवाद्विपदमाप्तस्य, कार्यमेवं त्वयाSपि मे ॥ तदेत्युक्तस्त्वया योऽभू - न्मूलदेवोऽयमस्ति सः ॥ २५९ ॥ तदिदं व्यसनं वित्त - देहसन्देहसाधनम् ॥ प्राप्तोऽपि त्वं विमुक्तोऽसि राज्ञा दीनदयालुना ॥ २५२ ॥ वीक्षापन्नोऽथ स श्रेष्ठी, प्रणिपत्य तयोः क्रमान् ॥ इत्युवाचाखिलान्मन्तून्, सहध्वं मे तदाकृतान् ॥ २५३ ॥ आगसा कुपितस्तेन, विचारधवलोनृपः ॥ प्रवेशमप्यवन्त्यां मे, युष्मद्वाचैव दास्यति ॥ २५४ ॥ नरदेवोऽवदद्देव - दत्तादेवी यदा त्वयि ॥ प्रसादमकरोन्मन्तु- र्मया सोढस्तदैव ते ॥ २५५ ॥ ततोऽचलः प्रमुदितो, भूयोऽपि प्रणनाम तौ ॥ स्त्रपयित्वाऽभोजयत्तं, देवदत्ताऽपि सादरम् ॥ २५६ ॥ भूपोऽपि भूरिमूल्यानि दत्वा वासांसि तस्य तत् ॥ शुल्कं मुमोच सन्तोहि द्विषामप्युपकारिणः ॥ २५७ ॥ दूतं दत्वाऽऽत्मनो गन्तु - मवन्त्यां व्यसृजश्च तम् ॥ अवन्तीशोऽपि तद्वाचा, प्रवेशं तस्य दत्तवान् ॥ २५८ ॥ विप्रो निघृणशर्माऽपि प्राप्तराज्यं निशम्य तम् ॥ अगाद्वेण्णातटं मूल- देवभूपं ननाम च ॥ २५९ ॥ प्रत्यभिज्ञाय भूपोऽपि, तं कृतज्ञशिरोमणिः ॥ अदृष्टसेवया तस्मै ददौ ग्रामं तमेव हि ॥ २६० ॥
सोऽथ कार्पटिकोऽश्रौषी - द्यच्चन्द्रप्रासलक्षणात् ॥ स्वप्नादासीन्मूलदेवो नृपः सम्यग्विचारितात् ॥ २६१ ॥ ततः सोऽचिन्तयद्धियां, यत्स्वप्नस्तादृशस्तदा ॥ आवेदनेन मन्दानां नीतो निष्फलतां मया ! ॥ २६२ ॥ तदद्यापि हि
चेत्पीत्वा, गोरसं सरसं शये ॥ तदाहमीदृशं स्वप्नं, भूयः पश्यामि राज्यदम् ! ॥ २६३ ॥ इति ध्यायन् राज्यलक्ष्मीं, कांक्षन् सोऽनिशमखपीत् ॥ न तु तं स्वप्नमैक्षिष्ट, गूढमर्थमिवाबुधः ! ॥ २६४ ॥ कदाप्यऽसौ कार्पटिकोऽपि पश्येत्वमं तमप्युत्कटभाग्ययोगात् ॥ न तु प्रमादाच्युतमर्त्यजन्मा, लभेत भूयोऽपि जनो नरत्वम् ! ॥ २६५ ॥ इति स्वप्नदृष्टान्तः षष्ठः ॥ ६ ॥ अथ ' चकेत्ति' पदसूचितो राधावेधदृष्टान्तस्तथा हि
अभूदिन्द्रपुरं नाम, पुरमिन्द्रपुरोपमम् ॥ नृपस्तत्रेन्द्रदत्ताहो, बभूवेन्द्र इव श्रिया ॥ १ ॥ राज्ञस्तस्याऽभवन् वह्नयो, वल्लभाः प्राणवल्लभाः ॥ सुता द्वाविंशतिस्तासा - मासन् पृथ्वीपतिप्रियाः ॥ २ ॥ तांस्तु सर्वानपि नृपो, महोत्सवपुरस्सरम् || कलाभ्यासार्थममुच - त्कलाचार्यस्य सन्निधौ ॥ ३ ॥ स च भूपोऽन्यदा प्रेक्ष्य, मन्त्रिपुत्रीं मनोरमाम् ॥ उपयेमे तां च मन्त्री, दीर्घदर्शीत्यशिक्षयत् ॥ ४ ॥ यदा गर्भसमुत्पत्ति - जयते तव हे सुते ! ॥ तदा दिनादिकं सर्व-मपि ज्ञाप्यं त्वया मम ॥ ५ ॥ प्रतिपेदे पितुर्वाणीं, तथाऽमात्यसुताऽपि ताम् ॥ नोद्वाहमनु भूपस्तु, तां पस्पर्श ददर्श च ॥ ६ ॥ बहुप्रियो भूप्रियस्तां, सस्माराऽपि न कर्हिचित् । ॥ भूरिभार्यस्य किं कार्य, तस्य न स्यात् विनापि ताम् १ ॥७॥ अन्यदा तामृतुस्नातां, ददर्श पृथिवीपतिः ॥ वधूः कस्येयमित्यन्याः पप्रच्छ च निजप्रियाः ॥ ८ ॥ प्रभो ! तवैव पत्नीय-मिति ताभिरुदीरिते ॥ तथैव सह तां रात्रि - मुवासाऽवनिवासवः ॥ ९ ॥ तत्रैव रात्रौ सा गर्भ, बभार नृपसङ्गमात् ॥ खातिपाथोमुचः सङ्गाच्छुक्तिर्मुक्तामणीमिव ॥ १० ॥ गर्भसम्भवकालं तं, साऽथ पित्रे न्यवेदयत् ॥
Page #77
--------------------------------------------------------------------------
________________
॥ ७४ ॥
उत्तराध्ययनसूत्रम्
अभिज्ञानार्थमुश- प्रोक्तानि वचनानि च ॥ ११ ॥ साभिज्ञानं धीसखोऽपि तत्सर्वं पत्रकेऽलिखत् ॥ नृपाज्ञयाऽऽनयत्तां च, खगेहे प्रसवोन्मुखीम् ॥ १२ ॥ गर्भकाले च सम्पूर्णे, साऽसूत सुतमुत्तमम् ॥ ततः प्रमुदितोऽमात्य - स्तस्य जन्मोत्सवं व्यधात् ॥ १३ ॥ सुरेन्द्रदत्त इत्याख्यां, तस्य चक्रे च सोत्सवम् ॥ सोऽप्यवर्धिष्ट तहे, कल्पद्रुरिव नन्दने ॥ १४ ॥ अग्निकाख्यः पर्वतको, बहली सागराभिधः ॥ दासेरा इति चत्वार - स्तस्याऽभूवन् सहोद्भवाः ॥ १५ ॥ तैश्चतुर्भिः समं दासा - पत्यैः क्रीडां मनोरमाम् ॥ कुर्वाणः स कलाभ्यास-योग्यः समजनि क्रमात् ॥ १६ ॥ तं च मातामहोऽन्येद्युः, कलाग्रहणहेतवे ॥ कलाचार्यस्य तस्यैवाऽभ्यासेऽमुञ्चन्महामहैः ॥ १७ ॥ मातामहकलाचार्यशिक्षाभिः सकला अपि ॥ क्रीडास्त्यक्त्वा कलाभ्यास - मेकचित्तो व्यधत्त सः ॥ १८ ॥ दासेरास्ते कलाभ्यासा-वसरे पूर्वसंस्तवात् ॥ अन्तरायान् व्यधूस्तस्य, तुमुलाकर्षणादिना ॥ १९ ॥ तैरप्यस्वलितोत्साहः, कुर्वन् सोऽभ्यासमन्वहम् || स्वभाववत्सदभ्यस्ता-चक्रे द्वासप्ततिं कलाः ॥ २० ॥ विशेषाच्च धनुर्वेदाभ्यासं स विदधे तथा ॥ असाधयद्यधाराधा- - वेधमप्यनुवासरम् ॥ २१ ॥ ते तु द्वाविंशतिः सम्य-कलाभ्यासं न चक्रिरे ॥ कुर्वन्तो विविधां क्रीडा - मन्योन्यं वल्गनादिकाम् ॥ २२ ॥ पाठकेन प्रणुन्नास्तु, कलाग्रहणकर्मणि ॥ दुष्टवाक्यानि जल्पन्तो ऽभूवंस्तत्कुट्टनोद्यताः ! ॥ २३ ॥ तांश्च कम्वादिनाचार्य - स्ताडयेद्यदि कर्हिचित् ॥ तदा रुदन्तस्ते गत्वा स्वभातॄणां न्यवेदयन् ॥ २४ ॥ ततस्तास्तं कलाचार्य - मित्युपालम्भयन् रुपा ॥ भवन्त्यस्मादृशां प्राय - स्तनयाः खलु दुर्लभाः ! ॥ २५ ॥ तदस्माकं सुता एते, पाठनीया यथासुखम् ॥ ताडनीयास्तु युष्माभि-नैव निष्ठुरमानसैः ॥ २६ ॥ ततो दध्यावुपाध्यायो - ऽमीपामध्यापनान्मया || सम्प्राप्तं नैव सन्मान- मुपालम्भस्त्वलभ्यत ! ॥ २७ ॥ तदमीषां शुकलाश्व-- देश्यानां दुष्टचेतसाम् । अध्यापनप्रयासेन, ममातिबहुना कृतम् ! ॥ २८ ॥ तेनेत्युपेक्षिताः क्ष्माप - पुत्रास्ते सकलाः कलाः ॥ नाम्नैव जगृहुः सभ्यक्, नत्वविन्दन्त काञ्चन ॥ २९ ॥ यतः - " नानुद्योगवता न च प्रवसता नात्मानमुत्कर्षता, नालस्योपहतेन नान्यमनसा नाचार्यविद्वेपिणा ॥ न भ्रूभङ्गविलासविस्मितमुखीं सीमन्तिनीं ध्यायता, लोके ख्यातिकरः सतामभिमतो विद्यागुणः प्राप्यते ! ॥ ३० ॥” तादृशानपि भूपस्तान् विवेद विदुषोऽखिलान् ॥ आन्तरङ्गं गुणं वेत्ति, परीक्षामन्तरा हि कः ? ॥ ३१ ॥ सपुत्रां मन्त्रिपुत्रीं तु, पूर्ववद्यस्मरनृपः ॥ गताहर्भुक्तमप्यल्पबुद्धयो हि स्मरन्ति न ! ॥ ३२ ॥
इतश्च मथुरापुर्या, जितशत्रोर्महीपतेः ॥ भूर्भुवः स्वर्वधूजैत्रा, सुता निर्वृतिरित्यभूत् ॥ ३३ ॥ तामशेषकलादक्ष, प्राप्ताभिनवयौवनाम् ॥ अन्येद्युः प्राहिणोन्माता, परिष्कृत्य नृपान्तिके ॥ ३४ ॥ साऽपि गत्वा सभामध्ये, प्रणनाम महीधवम् ॥ तां निवेश्य निजोत्सङ्गे, नृपोप्येवमचिन्तयत् ॥ ३५ ॥ पाणिग्रहणयोग्याऽसौ सुताऽभूत्प्राप्तयौवना ॥ प्रायो भवन्ति भूपानां, नन्दनाश्च स्वयंवराः ॥ ३६ ॥ तदभीष्टेन भर्त्राऽसौ, विवायेति विमृश्य सः ॥ सुते ! कस्ते बराऽभीष्टः, सस्नेहमिति पृष्टवान् ? ॥ ३७ ॥ सा प्रोचे यः पुमान् राधा - वेधं साधयति स्फुटम् ॥ खामिन्नहं वरिष्यामि, तं वरं वसुधावरम् ॥ ३८ ॥ तत इन्द्रपुराधीश - स्येन्द्रदत्तस्य भूभुजः ॥ कलाभ्यासपरान् भूय-स्तरानाकर्ण्य नन्दनान् ॥ ३९ ॥ जितशत्रुनृपस्तत्र, गन्तुं प्रातिष्ठिपत्सुताम् ॥ युक्तां वृद्धैः कुलामात्यै - श्वतुरङ्गचमूवृताम् ॥ ४० ॥ [ युग्मम् ] क्रमादिन्द्रपुरे साऽगा-दिन्द्रदत्तनृपोऽपि ताम् ॥ पुरे प्रावीविशन्तुष्ट - चेता गुरुभिरुत्सवैः ॥ ४१ ॥ दध्यौ चाsशेष भूपेभ्यः कृतपुण्योऽस्मि नन्वहम् ॥ यत्कनीयं विहायान्या-न्मत्सुतं परिणेष्यति ! ॥ ४२ ॥ ध्यायन्निति प्रतिज्ञां च तस्यास्तामवधारयन् ॥ अकारयन्नृपो भव्यं स्वयंवरणमण्डपम् ॥ ४३ ॥ काञ्चनस्तम्भसंलग्न - चञ्चन्माणिक्यतोरणे ॥ मौक्तिकस्वस्तिक श्रेणी - दन्तुरीभूतभूतले ॥ ४४ ॥ सुगन्धिपञ्चवर्णाढ्य - पुष्पप्रकरपूजिते ॥ विचित्रोलोचरचना - चित्रीयितजगत्रये ॥ ४५ ॥ अकाण्डोद्भूतसन्ध्याभ्र-पटलभ्रान्तिकारिभिः ॥ अभ्रंलिहैः पञ्चवर्णैः, केतुलक्षैर्विभूषिते ॥ ४६ ॥ तस्मिंश्च मण्डपे शक्रा - स्थानमण्डपसन्निभे ॥ इन्द्रदत्तो नृपः स्तम्भ - मेकमुचैरतिष्ठिपत् ॥४७॥ [ चतुर्भिः कलापकम् ] चत्वारि सृष्ट्या चत्वारि, संहत्या चातिवेगतः ॥ भ्राम्यन्ति लोहचत्राणि, स्तम्भोई च न्यवीविशत् ॥ ४८ ॥ तेषां चोपरि राधेति - प्रसिद्धां शालभञ्जिकाम् ॥ अस्थापयदधस्ताच्च, तैलसम्पूर्ण कुण्डिकाम् ॥ ४९ ॥ कुण्डीतैलस्थचक्रादि- प्रतिविम्बानुसारतः ॥ राधाया वामनयनं, वेध्यं तत्र च साधकैः ॥ ५० ॥ ततः स भूपः सानन्दं, द्वाविंशत्या सुतैः समम् ॥ पुराद्वहिःस्थे तत्रागा - न्मण्डपे सपरिच्छदः ॥ ५१ ॥ सुरेन्द्रदत्तसचिव- स्तत्रागा - त्सचिवोऽपि सः ॥ पौराश्च कोटिशस्तत्रा -ऽऽययुः कौतुकमीक्षितुम् ॥ ५२ ॥ सर्वालङ्कारसुभगा, लक्ष्मीरिव वपुष्मती ॥
Page #78
--------------------------------------------------------------------------
________________
उत्चराप्ययनसूत्रम् खयंवरस्रज काम-दोलाभां विनती करे ॥ ५३॥ दधाना श्वेतवस्त्राणि, व्यूतानीवेन्दुकान्तिभिः ॥ हरन्ती सर्व गर्व, नेत्ररेव सविभ्रमैः ॥ ५४ ॥ दर्शनादपि विश्वेषां, विशां निर्वृतिदायिनी ॥ तस्थौ निर्वृतिकन्यापि, तस्य स्तम्भस रान्निधौ ॥ ५५ ॥ [ त्रिभिर्विशेषकम् ] अथोचे भूपतिर्येष्ठ-सुतं श्रीमालिसंज्ञकम् ॥ राधावेधात्कनीमेना, राज्य चामुहि वत्स हे। ॥ ५६ ॥ स त्वनभ्यासतश्चापा-कर्षणेप्यक्षमोऽभवत् । तथापि धायमालम्व्य, कथञ्चित्तदुपाददे ॥५७ ॥ यत्र वा तत्र या यातु, मुक्तः श्रीमालिना शरः ॥ इत्युक्त्वा सोऽमुचद्वाणं, सद्यः पाश्चालिकां प्रति ॥५८॥ विशिखः स तु चक्रेणा-स्फल्य भमोऽपतछवि ॥ अहो! कलायानिति सो-ऽहासि लोकैस्ततो भृशम् ! ॥ ५९॥ वीक्षापनस्ततो वीक्षा-बभूव भुवमेव सः ॥ विविक्षुरिव पातालं, तया निन्दोत्थया हिया ॥ ६॥ शरः कस्याप्येवमेक-मतिचक्राम चक्रकम् ॥ कस्यापि द्वे त्रीणि कस्या-प्यन्येषां चान्यतो ययौ ॥ ६१ ॥ न पुनः कोऽपि रादपुत्रो, राधावेधमसाधयत् ॥ मिथी नतुल्यता हानि-र्माऽभूदिति धिया किमु ! ॥ ६२ ॥ तद्विलोक्य सनिर्वेद, दध्यावेवं घराधवः ॥ अमीभिस्तनयैर्लोक-समा
व: ॥ अमीभिस्तनयैर्लोक-समक्षं धर्पितोऽस्मि हा!॥६३॥ भतलव्यापिमत्कीर्ति-मार्तिसंहारकारिणः॥मम वैरिण एवामी, पुत्ररूपेण जज्ञिरे ! ॥ ६४ ॥ अमीभिः सत्कलाहीन-भूयोभिरपि किं सुतैः १ ॥ श्रेष्ठः कलावांस्त्वेकोऽपि, क्षीराब्धेरिव चन्द्रमाः!॥ ६५ ॥ पुत्रो हि गुणवान् पित्रो-महानन्दाय जायते ॥ गुणहीनस्तु दुःखाय, कहेधूम इवाङ्गजः! ॥ ६६ ॥ यदाहुः-"कामं श्यामवपुस्तथा मलिनयत्यावासवस्त्रादिकम् ॥ लोकं रोदयते भनक्ति जनतागोष्ठी क्षणेनापि यः ॥ मार्गेप्यङ्गुलिलम एव जनकस्याभ्येति न श्रयसे ॥ हा ! खाहाप्रिय ! धूममङ्गजमिमं सूत्वा न किं लजितः १ ॥ ६७ ॥" गतसर्वखवद्भपे, ध्यायत्येवमधोमुखे ॥ उवाच सचिवः खामिन् !, किमेवं दुर्मनायसे १॥ ६८ ॥ बभाषे भूपतिर्मत्रिन्!, पुत्रैरेभिरशिक्षितैः ॥ ध्वस्तो मे महिमा तेन, दौर्मनस्यं श्रयाम्यहम् ! ॥ ६९ ॥ मयूचे दौर्मनस्येन, कृतं यत्ते सुतोऽपरः ॥ सुरेन्द्रदत्तनामाऽस्ति, दौहित्रो मे कलानिधिः॥७॥राधावेधं विधातुं स, प्रभूष्णुर्विद्यते प्रमो! ॥ तदाकर्पोऽभ्यधाद्भपो, मत्रिन्नाहं स्मरामि तम् ! ॥ ७१ ॥ राज्ञः पुरं ततो वृत्त-पत्रं तत्सचिवोऽमुचत् ॥ तद्वाचयित्वा स्मृत्वा च, सर्व भूपोऽप्यमोदत ॥ ७२ ॥ काऽधुना स सुतोऽतीति, राज्ञोक्ते धीसखोऽपि तम् ॥ दर्शयामास भूपोऽपि, तमालिङ्गयेत्यवोचत ॥ ७३ ॥ राधावेधं साधयित्वा, वत्स ! केनाप्यसाधितम् ॥ राज्ययुक्तां कनीमेनां, खीकुरु त्वं महामते ! ॥ ७४ ॥ ततः प्रमाणमादेशः, पूज्यानामित्युदीर्य सः ॥ स्तम्भस्य तस्य पार्थे च, गत्वा चापमुपाददे ॥ ७५॥ अधिजीकृत्य तत्सत्य- सन्धः संधाय चाशुगम् ॥ ऊद्देमुष्टिरधोरष्टि-स्तत्र तस्थी च भूपभूः ॥ ७६ ॥ दध्यौ नित्तिकन्याऽपि, वीक्ष्य तं रूपमन्मथम् ॥ अहो रूपमहो कान्ति-रहो लावण्यमद्भुतम् ! ॥ ७७ ॥ ॥ एष विध्यति चेद्राधां, तत्कृतार्था भवाम्यहम् ॥ ध्यायन्तीति तदेकाग्र-चित्तासीद्योगिनीव सा ॥ ७८ ॥ तदा च तत्समीपस्था, दासेरास्ते चतुर्दिशम् ॥ चकुः कोलाहलं प्रोबैखालिकास्फालनादिना ॥ ७९ ॥ तेऽपि द्वाविंशती राज-सुता उल्लण्ठभाषणैः ॥ असौ विध्यतु मा राधा-मित्यपायान् वितेनिरे ॥ ८० ॥स्खलिते सति ते शीर्ष, छेत्स्याव इति वादिनौ ॥पाचयोस्तस्थतुस्तख, खगव्यप्रकरौ नरौ ॥८१॥ समीपस्थः कलाचार्यो-ऽप्येवं स्माह मुहुर्मुहुः ॥ स्खलिते ते वधो भावी, तद्भूयास्त्वं समाहितः॥ ८२ ॥ दासेरांस्तान् कुमारांचा-ऽगणयन् सुमटौ च ती ॥ कुण्डिकातैलसंक्रान्त-चक्रान्तय॑स्तलोचनः ॥८३॥ लक्ष्ये निरुद्धया दृष्ट्या, ज्ञात्वा चक्राष्टकान्तरम् ॥ तदेकामनाः सद्यः, कुमारो व्यमुचच्छरम् ॥ ८४॥ [युग्मम् ] प्रविश्य तेषां चक्राणा-मन्तराले शरोऽपि सः॥ क्षणाद्विव्याध राधाया, वामनेत्रकनीनिकाम् ॥ ८५ ॥ ततो लोकैः प्रमुदितै-चके जयजयारवः ॥ तदैकाग्र्यकरस्थैर्य-लघुहस्तत्वशंसिभिः ॥८६॥ तदा निवृत्तिकन्याऽपि, मुखे तस्य प्रमोदमाक् ॥ कटाक्षमालिकां न्यास्थ-त्कण्ठे तु कुसुमस्रजम् ॥ ८७ ॥ तमोभिरिव लोकस्य, सुतैरेभिरभून्मम ॥ यन्मालिन्यं तदा पूर्ण-विधुनेव त्वया हृतम् ॥ ८८ ॥ तत्त्वयैव सुतेनाह-मस्मि पुत्रीत्युदीरयन् ॥ तदेन्द्रदत्तराजेन्द्रः, प्रेम्णा तं परिषखजे ॥ ८९॥ [युग्मम् ] ततः कुमाररतां कन्या-मुपायंस्त महामहैः ॥ इन्द्रदत्तनरेन्द्रोऽपि, तस्मै राज्यं ददौ क्रमात् ॥ ९॥ ते तु द्वाविंशतिः पूर्व-मनभ्यासात्तदा कथम् ॥ राधावेधं साधयन्ति, श्रयन्ति च नृपश्रियम् १ ॥ ९१ ॥ दिव्यानुभावादथ तेऽपि राधा-वेधं कुमाराः किल साधयेयुः ॥ प्रमत्तचित्तस्तु जनो नरत्वा-व्युतः पुनस्तन्न लभेत सद्यः ॥ ९२ ॥ इति राधावेघदृष्टान्तः सप्तमः ॥ ७॥ अथ चर्मदृष्टान्तस्तथा हि
हद एकोऽभवत् कापि, योजनानि सहस्रशः ।। विस्तीर्णोऽगाधपानीयो, भूरिनीरचरै तः ॥ १॥ तख चोपरि
Page #79
--------------------------------------------------------------------------
________________
॥ ७६ ॥
उत्तराध्ययनसूत्रम्
शेवाल - जालैरन्योन्यसङ्गतैः ॥ सर्वत्राच्छादनं चर्म - समानं समभूत्सदा ॥ २ ॥ तत्र चैकोऽवसत्कूर्मः, पुत्रपौत्रादिसंयुतः ॥ ग्रीवां प्रसारयामास स चाब्दानां शते शते ॥ ३ ॥ अन्यदा तस्य सान्द्रस्य, मध्ये शेवालचर्मणः ॥ छिद्रं बभूष प्रबल - समीरणसमीरणात् ॥ ४ ॥ दैवयोगात्स कूर्मोऽपि, ग्रीवां प्रासारयत्तदा । रन्ध्रेण तेन ग्रीवाऽपि, निग्गाञ्चर्मणो वहिः ॥ ५ ॥ ततः स पूर्णिमाचन्द्र - तारामण्डलमण्डितम् | अदृष्टपूर्वमाकाशं वीक्ष्यात्यन्तं विसिष्मिये ॥ ६ ॥ महाश्चर्यमिदं स्वीय-बन्धूनां दर्शयाम्यहम् ॥ ध्यात्वेत्याह्नातुमात्मीया- न्मध्ये हृदमगाच सः ॥ ७ ॥ तानाहूय समेतस्तु, न लेभे पर्यटन्नपि ॥ तच्छिद्रं पवनोद्भूतैः, शेषालैः स्थगितं क्षणात् ! ॥ ८ ॥ कूर्मः पुनस्तत्र लभेत रन्धं, पश्येच पूर्ण शशिनं कदाचित् ॥ परिच्युतो मर्त्यभवान्नरत्वं लभेत जन्तुर्न तु धर्महीनः ! ॥ ९ ॥ इति चर्मष्टान्तोऽष्टमः ॥ ८ ॥ अथ युगदृष्टान्तः तथा हि
अस्ति स्वयम्भुरमण - वारिधिर्वलयाकृतिः ॥ सहस्रयोजनोद्वेधो ऽसंख्ययोजनविस्तृतः ॥ १ ॥ विहाय वलयं सर्वाकारैर्जलचरैर्भृते ॥ सर्वेषामपि वार्द्धांना-मन्तिमे तत्र नीरधौ ॥ २ ॥ देवः कोऽपि दिशि प्राच्यां, लीलया निक्षिपेद्युगम् ॥ युगस्य तस्य ककुभि, पश्चिमायां च कीलिकाम् ॥ ३ ॥ [ युग्मम् ] तस्मिन्नपारेऽकूपारे, भ्राम्यन्ती समिलाऽथ सा ॥ खयमेव युगच्छिद्रे, प्रविशेत्किं कदाचन १ ॥ ४ ॥ प्रचण्डवातोत्थितवीचिनुन्ना, दैवात्स्वयं साऽपि युगस् रम् ॥ कुर्यात्प्रवेशं न तु पुण्यहीनः पुमान्पुनर्विन्दति मर्त्यभावम् ! ॥ ५ ॥ इति युगदृष्टान्तो नवसः ॥ ९ ॥ जय परमाणुदृष्टान्तस्तथा हि
स्तम्भमेकं महामानं, माणिक्यमयमुत्तमम् ॥ खसामर्थ्यपरीक्षार्थ, गीर्वाणः कोप्यचूर्णयत् ॥ १ ॥ तच्च चूर्णमतिलक्ष्णं निर्माय परमाणुवत् ॥ नलिकान्तर्निचिक्षेप, क्षेपीयः स सुधाशनः ॥ २ ॥ आरुह्य मेरुचूलायां, सोऽथ फूत्कुतमारुतैः ॥ द्रुतमुलालयामास, तच्चूर्ण परितोऽखिलम् ॥ ३ ॥ तेन देवेन विक्षिप्ता - स्ततस्ते परमाणवः ॥ प्रचण्डपवनोद्धृता, अभजन्त दिशोदिशम् ॥ ४ ॥ अथ विश्वश्रये कोऽपि, शक्तिमान विद्यते न सः ॥ यस्तं स्तम्भं पुनः कुर्या - तैरेव परमाणुभिः ॥ ५ ॥ स्तम्भो यथाऽसौ परमाणुभिस्तैः केनापि निष्पादयितुं न शक्यः । प्रमादिना प्राणभृता तथैव, भूयोऽपि लभ्येत न मानवत्वम् ॥ ६ ॥ इति ॥ यद्वा काऽपि सभा भूरि-स्तम्भा दग्धा कृशानुना ॥ तैरेव पुद्गलैर्न स्या - तथा नृत्वेऽपि भावना ॥ ७ ॥ इति वा परमाणुदृष्टान्तो दशमः ॥ १० ॥ इत्थं जिनेन्द्रगदितानि मनुष्यजन्म-दौर्लभ्यसूचनचणानि निदर्शनानि ॥ आकर्ण्य भो भविजनाः ! भगवत्प्रणीते, धर्मे महोदबकरे कुरुत प्रयत्नम् ॥ ६२६ इति दश दृष्टान्ताः सम्पूर्णाः । तत्र यथा मानुषत्वं दुर्लभं तथा दर्शयितुमाहमूलम् -- समावण्णा ण संसारे, नाणागुत्तासु जाइसु ॥ कम्मा नाणाविहा कटु, पुढो विस्तंभिआ पया ॥२॥
ब्याख्या --- समापन्नाः समन्तात्प्राप्ताः प्रजा इति योगः, मानुष्यमिति गम्यते, ' णेति' वाक्यालंकारे, केत्याहसंसारे भवे, तत्रापि केत्याह- नानागोत्रासु अनेकाभिधानासु जातिषु क्षत्रियादिषु, अत्र हेतुमाह- कर्माणि ज्ञानावरमीयादीनि नानाविधानि अनेकप्रकाराणि कृत्वा निर्वर्त्य तेषामधीनाः सन्तः 'पुढोत्ति' पृथक्भेदेन एकैकश इत्यर्थः, 'विस्संभिअत्ति' प्राकृतत्वादनुखारलोपे विश्वभृतो जगत्पूरका वर्तन्ते इति शेषः, क्वचित्कदाचिदुत्पत्त्या सर्वजगव्यापनादुक्तं च- "नत्थि किर सो पएसो, लोए वालग्गकोडिमित्तोवि ॥ जम्मणमरणावाहा, जत्थ जिएहिं न संपत्ता ॥ १ ॥” ततोऽवाप्याऽपि नरजन्म खकृतकर्मानुभावतोऽन्यान्यगतिभागिन्य एव प्रजा जनसमूहरूपा भवन्तीति दुर्लभमेव पुनर्नरजन्मेति सूत्रार्थः ॥ २ ॥ एतदेव स्पष्टयति
मूलम् — एगया देवलोएसु, नरएसुवि एगया ॥ एगया आसुरं कार्यं अहाकम्मेहिं गच्छइ ॥ ३ ॥ व्याख्या - एकदा शुभकर्मानुभवकाले देवलोकेषु सौधर्मादिषु, नरकेषु च रत्नप्रभादिषु, अपिशब्दश्चकारार्थे, एकदा दुष्कर्मोदयकाले, एकदा 'आसुरं' असुरसम्बन्धिनं कायं निकायं, ' अहाकम्मेर्हिति' यथाकर्मभिस्तत्तद्गत्यनुरूपचेष्टितैर्यथायोगं सरागसंयममहारम्भबालतपःप्रभृतिभिः, 'गच्छइत्ति' वचनव्यत्ययाद्गच्छन्ति प्राणिन इत्युत्तरेण योग इति सूत्रार्थः ॥ ३॥
मूलम् — एगया खत्तिओ होई, तओ चंडालबोक्सो ॥ तओ कीडपयंगो अ, तओ कुंथुपिवीलिआ ॥ ४ ॥ व्याख्या -- एकदा क्षत्रियो राजा भवति, जन्तुरिति गम्यं, सुत्रवैचित्र्याद्बहुवचनप्रक्रमेप्येकवचनं, ततस्तदनन्तरं चण्डालो
Page #80
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम्
॥ ७७ ॥
मातङ्गः, यहा शूद्रेण त्राह्मण्या जातश्चण्डालः, बोकसो वर्णान्तरसङ्करजन्मा, तथाहि ब्राह्मणेन शूयां जातो निषादः, ब्राह्मणेनैव वैश्यत्रियां जातश्चांबष्ठ इत्युच्यते । तत्र निपादेनाम्बष्ठ्यां जातस्तु बोकसो भण्यत इति वृद्धवादः । इह च क्षत्रियचाण्डालबोकसग्रहणाद्यथाक्रमं सर्वा उच्चनीचसङ्कीर्णजातय उपलक्षिताः । ततः कीटः प्रसिद्धः, पतङ्गः शलभः, चः समुच्चये, कुंथुः, पिपीलिका च, भवतीति योज्यं, अशेषतिर्यग्भेदोपलक्षणञ्चेदमिति सूत्रार्थः ॥ ४ ॥ इत्थं सर्वत्र पर्यटन्तोऽपि गुरुकर्मत्वेन ते न निर्विद्यन्ते इत्याह
मूलम् — एवमात्र जोणीसु, पाणिणो कम्मकिव्विसा ॥ न निविज्जंति संसारे, सबट्ठेसु व खत्तिआ ॥ ५ ॥ व्याख्या - एवमनेन न्यायेन आवर्तः पुनः पुनर्भ्रमणरूपः परिवर्त्तस्तत्प्रधाना योनयश्चतुरशीतिलक्षप्रमाणानि जीवोत्पत्तिस्थानानि आवर्तयोनयस्तासु, प्राणिनो जीवाः, कर्मणा क्लिष्टेन किल्विषा अधमाः कर्मकिल्विषाः, न निर्विद्यन्ते, कदैतस्मात्पर्यटनान्मोक्षो भावीति नोद्विजन्ते, संसारे भवे, केष्विव के ? सर्वे च ते अर्थाश्च धनकनकादयः सर्वार्थाः विष क्षत्रिया राजानः, अयं भावः - यथा मनोज्ञान् शब्दादीन् मुआनानां तेषां तृष्णा वर्धते एवं तासु तासु योनिषु पुनः पुनरुत्पत्तिमनुभवतामपि संसारिणां, कथमन्यथा ते तत्प्रतिघातार्थ नोद्यमं कुर्युः १ इति सूत्रार्थः ॥५॥ ततममूलम् — कम्म संगेहिं संमूढा, दुक्लिआ बहुवेअणा ॥ अमाणुसासु जोणीसु, विणिहम्मंति पाणिणो ॥ ६ ॥
व्याख्या – कर्मसंगैर्ज्ञानावरणीयादिकर्मसम्बन्धैः संमूढाः अत्यर्थ मूढाः दुःखिता असातयुक्ताः, कदाचित्तन्मानसमेवैकं स्यादित्याह – बहुवेदना भूरिशारीरपीडाः, अमानुषीषु नरकतिर्यगाभियोग्यादिदेवदुर्गतिसम्बन्धिनीषु योनिषु विनिहन्यन्ते, विशेषेण निपात्यन्ते, अर्थात्कर्मभिः न तु ताभ्य उत्तारं लभन्ते प्राणिनो जीवास्ततो दुर्लभमेव मानवत्वमिति सूत्रार्थः ॥ ६ ॥ कथं तर्हि तदवाप्तिरित्याहमूलम् - कम्माणं तु पहाणाए, आणुपुवी कयाइ उ ॥ जीवा सोहिमणुप्पत्ता, आययंति मणुस्सयं ॥ ७॥
व्याख्या - कर्मणां तु पुनर्नरकगतिप्रतिबन्धकानामनन्तानुबन्ध्यादीनां 'पहाणापत्ति' प्रहाण्या अपगमेन, कथं प्रहाणिरित्याह-आनुपूर्व्या क्रमेण, न तु झगित्येव, अत एवाह - 'कयाइउत्ति' 'तु' शब्द एवकारार्थे, ततः कदाचिदेव न सर्वदा जीवाः प्राणिनः शुद्धिं क्लिष्टकर्मापगमात्मिकां, अनुप्राप्ताः सम्प्राप्ताः आददते स्वीकुर्वन्ति मनुष्यतां मनुजजन्म, विशिष्टशुद्धिनिबन्धनैस्तनुकषायत्वादिभिरेव तदायुर्वन्धादिति सूत्रार्थः ॥ ७ ॥ एवं कथञ्चिन्मानुष्ये प्राप्तेऽपि श्रुतिदुर्लभेत्याह
S
मूलम् — माणुस्सं विग्गहं लद्धुं, सुइ धम्मस्स दुल्लहा ॥ जं सुच्चा पडिवज्जंति, तवं खंतिमहिंसयं ॥ ८ ॥
व्याख्या– 'माणुस्संति' सूत्रत्वान्मानुष्यकं मनुष्यभवसम्बन्धिनं विग्रहं देहं, 'लढुंति' लब्ध्वाऽपि, अपेर्गम्यत्वात्, श्रुतिः श्रवणं, धर्मस्य दुर्लभा दुष्प्रापा पूर्वोक्तालस्यादिहेतुभिः, स च धर्मः “मृद्धी शय्या प्रातरुत्थाय पेवा, मध्ये भक्तं पानकं चापराहे ॥ द्राक्षाखण्डं शर्करा चार्धरात्रे, मोक्षश्चान्ते शाक्यसिंहेन दृष्टः ॥ १ ॥" इत्यादिवदादिकल्पितोऽपि स्यादतस्तदपोहार्थमाह-यं धर्म श्रुत्वा प्रतिपद्यन्ते भव्या इति शेषः, तपोऽनशनादि द्वादशविधं, शान्ति क्रोधजयलक्षणां, मानादिजयोपलक्षणञ्चैषा, अहिंस्रतां हिंसनशीलत्वाभावं, अनेन प्रथमत्रतमुक्तं, शेषव्रतोपलक्षणचैतत् एतदृत्तितुल्यानि हि शेषव्रतानि, एवञ्च तपसः क्षान्तिप्रभृतिचतुष्टयस्य महाव्रतपञ्चकस्य चाभिधानाद्दशविधोऽपि धर्मोऽभ्यधायीति सूत्रार्थः ॥ ८ ॥ श्रुतिप्राप्तावपि श्रद्धा दुर्लभेत्याह
मूलम् - आहच्च सवणं लधुं, सद्धा परमदुलहा ॥ सोच्चा नेआउअं मग्गं, बहवे परिभस्सई ॥ २ ॥ व्याख्या–‘आहच्च’ कदाचित् श्रवणं प्रक्रमाद्धर्मस्याकर्णनं, उपलक्षणत्वान्मानुष्यं च, 'लङ्खुति' अपिशब्दस्य गम्यमानत्वात् लब्ध्वाप्यवाप्यापि श्रद्धा धर्मरुचिरूपा परमदुर्लभातीवदुरापा, कुतः पुनः परमदुर्लभत्वमस्या इत्याह- श्रुत्वाकर्ण्य नैयायिकं न्यायोपपन्नं मार्गे सम्यग्दर्शनादिरूपं मुक्तिपथं बहवोऽनेके 'परिभस्सइत्ति' परिभ्रश्यन्ति च्यवन्ते, प्रक्रमान्नैयायिकमार्गादेव । यथा जमालिप्रभृतयः, यच्च प्राप्तमप्यपैति तचिन्तामणिवत्परमदुर्लभमेवेतिभावः । अथ के ते जमालप्रभृतय इति तद्वक्तव्यता लिख्यते, तद्यथा - " बहुरय जमालि पभवा १, जीवपएसा य तीस गुत्ताओ २ ॥ जयतासाढाओ ३, सामुच्छेआसमित्ताओ ४ ॥ १ ॥ गंगाओ दो किरिआ ५, छलुआ तेरासिआण उप्पत्ती ६ ॥ थेराब गोडुमाहिल - पुटुमबद्धं परुवंति ७ ॥ २ ॥” अनयोरर्थः - बहुभिः समयैर्वस्तु निष्पद्यते न त्वेकसमयेनेतिमन्वाना बहुरता जमालिप्रभवा जमालेरुत्पन्नाः २ । प्रदेशो ऽन्त्यप्रदेशः, स एव जीवो येषां ते प्रदेशजीवाः, प्राकृतत्वाच्च व्यत्ववे
Page #81
--------------------------------------------------------------------------
________________
॥ ७८ ॥
उचराप्पयनसूत्रम् जीवप्रदेशास्ते तिष्यगुप्तादुद्भूताः २ । अव्यक्ताः संयतादिज्ञाने सन्देहवादिन आषाढाचार्याजाताः ३।सामुन्छेदा उत्पादानन्तरमेव वस्तुसमुच्छेदवादिनोऽश्वमित्राजाताः ४॥ १॥ द्विक्रिया एकत्र समये क्रियाद्वयानुभववादिनो गंगाचार्याजाताः ५ । त्रैराशिकानां जीवाजीवनोजीवरूपराशित्रयवादिनां 'छलुअत्ति' वैशेषिकाभिमतपट्पदार्थनिरूपकस्वादुलूकगोत्रत्वाच्च पडुलूको रोहगुप्तस्तस्मादुत्पत्तिः ६ । स्थविराश्च गोष्ठामाहिलाः, स्पृष्टं कञ्चकवत् , अबद्धश्चाऽसंबद्धं, न तु क्षीरनीरवदन्योन्यानुगतमात्मप्रदेशैः समं कर्मेतिशेषः, प्ररूपयन्ति, अनेन च गोष्ठामाहिलादेवावद्धिकानामुत्पत्तिरिति सूचितमिति गाथाद्वयाक्षरार्थः ॥२॥ भावार्थस्त्वनयोः सम्प्रदायादवसेयः, स चायं-"श्रीवीरज्ञानतो वर्ष-श्चतुर्दशभिरुत्थितं ॥ तेष्वादिनिह्नवस्यादौ, वृत्तान्तं वच्मि तद्यथा ॥ १ ॥"
पुरे क्षत्रियकुण्डाख्ये, श्रीमद्वीरजिनखसुः ॥ सुदर्शनायास्तनयो, जमालिः क्षत्रियोऽभवत् ॥ २॥ जगप्रयमनोहारिदर्शना प्रियदर्शना ॥ श्रीवीरखामिदुहिता, प्रिया तस्याऽभवत् प्रिया ॥३॥ अन्येचुस्तत्र भगवान् , श्रीवीरः समवासरत् ॥ जमालिर्जायया साकं, सार्वे नन्तुमगात्तदा ॥४॥स्वामिदेशनया जात-संवेगः संयमोत्सुकः॥ गृहं गत्वाग्रहीत्पित्रो-रनुज्ञां सकथञ्चन ॥५॥ महोत्सवैस्ततो विश्व-श्लाघ्यैर्गत्वाऽर्हतोऽन्तिके ॥ जमालिः प्राब्रजत्पञ्च-शतक्षत्रियसंयुतः ॥६॥ तदा च खामिनः पुत्री, तत्प्रिया प्रियदर्शना ।। प्राबाजीत्खामिनोऽभ्यर्णे, स्त्रीसहस्रेण संयुता ॥ ७॥ जमालिश्रमणः सोऽथ, विहरन् खामिना समम् ॥ पपाठैकादशाङ्गानि, तपस्तेपे च दुस्तपम् ॥ ८॥ ततः साध्वीसहस्रं त- साधुपञ्चशतीं च ताम् ॥ प्रभुस्तस्मै ददौ शिष्य-तयामुख्यं विधाय तम् ॥९॥ सोऽन्यदा खामिनं नत्वा, पप्रच्छेति कृताञ्जलिः ॥ सतत्रोऽहं विभोऽन्यत्र, विहरामि त्वदाज्ञया ॥ १० ॥ लाभाभावात्प्रभुस्तस्मै, न ददौ किञ्चिदुत्तरम् ॥ अनिपिद्धं हनुमत-मिति मेने तदा स तु ॥ ११ ॥ निरगाच प्रभोः पार्था-द्विहर्तुं सपरिच्छदः ॥ क्रमाच पुर्या श्रावस्त्यां, विहरन्नन्यदाऽगमत् ॥ १२ ॥ तत्रोद्याने कोष्टुकाख्ये, तस्थुषस्तस्य कर्हिचित् ॥ अन्तप्रान्ताशनैर्दाघ-ज्वरः प्रादुरभून्महान् ॥ १३ ॥ उपविष्टतया स्थातु-मक्षमः स ततो यतीन् ॥ इत्यूचे संस्तारको मे, क्रियतां क्रियतां द्रुतम् ! ॥१४॥ ततः संस्तारकं कर्तु, प्रवृतान् व्रतिनो निजान् ॥ संस्तारकः कृतो नो वे-त्यपृच्छत्स मुहुर्मुहुः ॥१५॥ संस्तारकः कृतो नास्ति, किन्त्वद्यापि विधीयते ॥ तैरित्युक्ते परिभ्रष्ट-सम्यक्त्वः स व्यचिन्तयत् ॥ १६ ॥'क्रियमाणं कृतमिति', जिनोक्तं सूनृतं कथम् ? ॥ संस्तारको यत्संस्तीर्य-माणोऽप्येष न संस्तृतः ! ॥ १७ ॥ तदध्यक्षविरुद्धत्वा-तन्न सङ्गतिमङ्गति ॥ विमृश्येत्यखिलान्साधू-नाहूयैवमभाषत ॥ १८ ॥ 'क्रियमाणैः कृतमिति', श्रीमहावीरभापितम् ॥ मिथ्या. ध्यक्षविरुद्धत्वा-च्छैत्यं हुतभुजो यथा! ॥ १९॥ न चाध्यक्षविरुद्धत्वं, तस्यासिद्धं भवेत्कचित ॥ संस्तारको । स्तीर्य-माणोऽप्येष न संस्तृतः ॥ २०॥ निष्पद्यते क्षणव्यूहै-यत्कार्यमपरापरैः ॥ तत्कथं कृतमित्याद्य-समयेऽपि निगद्यते ॥ २१॥ प्रारम्भेऽपि कृतं चेत्स्या-तदाऽन्यत्र क्षणबजे ॥ कृतस्यैव विधानेना-ऽनवस्था स्यादनाहता! २२ ॥ सत्यप्येवं मन्यते चे-क्रियमाणं कृतं तदा ॥ घटादेरुपलम् भोऽस्तु, प्रारम्भक्षण एव हि ॥ २३ ॥ 'कृतमेव कृतं' तस्मा-चौक्तिकं भो महर्षयः! ॥ तदमुं भामकं पक्षं, कक्षीकुरुत सूनृतम् ! ॥ २४ ॥ न च वाच्यं स सर्वज्ञः, कथं मिथ्यावदेदिति ? ॥ ययात्सोऽपि तजातु, महान्तोऽपि स्खलन्ति हि ॥ २५ ॥ एवं विप्रवदन्तं तं, जमालिं मार्गविच्युतम् ॥ स्थविराः प्रोचुरार्य ! त्वं, विरुद्धं किं वदस्यदः १ ॥ २६ ॥ रागद्वेषविनिर्मुक्ता, न भाषन्ते मृषा जिनाः ॥ वचनेऽपि च नो तेषां, दोषलेशोऽपि सम्भवेत् ॥ २७ ॥ [तथाहि-]आद्यक्षणे चेत्कार्यस्यो- त्पत्तिर्न स्यात्तदा कथम् ॥ क्षणान्तरे तदुत्पत्तिः, स्यात्क्षणत्वाविशेषतः १ ॥ २८ ॥ उक्तश्च-"आद्यतन्तुप्रवेशे च, नोतं किञ्चिघदा पटे ॥ अन्त्यतन्तुप्रवेशेऽपि, नोतं स्यान्न पटोदयः ॥ २९॥" न चाऽध्यक्षविरोधोऽपि, सम्भवेदिह कर्हिचित् ॥ संस्तीर्यते यद्वस्त्रादि, तद्धि संस्तृतमेव यत् ॥ ३० ॥ यावत् प्राक् संस्तृतं तावत्, पुनः संस्तीर्यते न यत् ॥ ततः कृतस्याऽकरणा-नाऽनवस्थापि विद्यते ॥ ३१ ॥ यच्चारम्भक्षणे कुम्भो-पलम्भोऽस्त्विति भापितम् ॥ तदप्यसद्यदन्यस्या-रम्भेऽन्यद् दृश्यतां कथम् ? ॥ ३२ ॥ तदा हि शिवकादीना-मेवावान्तरकर्मणाम् ॥ वर्त्तते क्रियमाणत्वं, ते च दृश्यन्त एव हि ॥ ३३ ॥ कुम्भः पुनरनारब्ध-स्तदानीं दृश्यते कथम् ? ॥ घटं करोतीत्युक्तिस्तु, प्रारम्भे स्थूलपद्धितः ॥ ३४ ॥ क्रियमाणं कृतमिति, सर्वज्ञस्य वचस्ततः ॥ प्रमाणमेव न पुन-श्छद्मस्थानां भवादृशाम् ! ॥ ३५ ॥ मर्वजोऽप्यनतं ब्रया-दिति त्वद्वचनं पुनः॥ सतां न श्रोतुमप्यह, म मत्तोन्मत्तप्रलापवत् ! ॥३६॥ तज्जैनेन्द्रं वचसध्यं, मा दूषय महामते ! ॥ दुष्कर्मणाऽमुना मास्म-भ्राम्यस्संसारसागरे ! ॥ ३७ ॥ एकस्यापि जिनोक्तस्य, पद
Page #82
--------------------------------------------------------------------------
________________
उत्तराप्पयनसूत्रम्
-
सोत्थापने जनः ॥ मिथ्यात्वं लभते तस्मा-दिदमालोचय दुतम् ॥ ३८ ॥ तैरित्युक्तोऽपि नात्याक्षी-जमालिः साप्रहं यदा ॥ तदा विहाय त केचि-न्मुनयो जिनमाश्रयन् ॥ ३९॥ केचित्तु श्राधानास्त-न्मतं तस्थस्तदन्तिके॥ बयाययौ पुरीमध्या-तं नन्तुं प्रियदर्शना ॥४०॥ तदग्रेऽपि जमालिस्त-मतं प्राग्वन्यरूपयत् ॥ पूर्वस्नेहात्साऽपि सर्वे, प्रत्यपद्यत तत्तथा ॥४१॥ गत्वा चोपाश्रये टण्क-कुम्भकारस्य वेश्मनि ॥ प्राकाशयत्पुरः सर्व-साध्वीनां सपतेर्मतम् ॥ ४२ ॥ शय्यातरस्य टण्कस्या-ऽप्यग्रे सा तदवोचत ॥ स तु श्राद्धस्तदाकर्ण्य, दघ्यावेवं विशुद्धधीः॥४॥ उत्यापयत्यसो जैनं, वचस्तथ्यं तदाग्रहात् ॥ तदिमां बोधयिष्यामि, समये कापि युक्तिभिः ॥४४॥ ध्यात्वेति सोजवीदार्ये !, विशेषमहमीदृशम् ॥ सम्यग्जानामि नो किन्तु, यूयं जानीय तद्विदः ॥ ४५ ॥ कुलालः सोऽन्यदा पक-भाण्डान्यवर्तयन्खयम ॥ स्वाध्यायकरणकान-श्रीवीरहितः पटे ॥४६॥ चिक्षेप ज्वलदकार धीमान्केनाप्यलक्षितम् ॥ ततः पटं दयमानं, वीक्ष्य सा प्रतिनी जगौ ॥ ४७ ॥ [युग्मम् ] संघाटी मम दग्धेयं, मो टक। स्वत्प्रमादतः ॥ टएकोऽवादीहसमाना, दग्धेति प्रोच्यते कथम् १ ॥ ४८ ॥ भवन्मते हि सम्पूर्ण-संघाटीदहने खलु ॥ दग्धा संघाटीति वक्तुं, युक्तं न पुनरन्यथा ! ॥ ४९ ॥ अथ चेद्भगवद्वाक्यं, खीक्रियेत तदा पदः ॥ वक्तुं युज्येत तद्विश्व-मान्यं तत्प्रतिपद्यताम् ॥ ५० ॥ तन्निशम्य गलन्मिथ्या-दर्शना प्रियदर्शना ॥ इत्यवादीदहो आर्य !, साध्य बोधिता त्वया ! ॥५१॥ अतः परं जैनवचः, प्रमाणं मे जगद्धितम् ॥ यत्तु तषितं तस्स, मिथ्यादुष्कृतमा मे! ॥ ५२ ॥ इत्युक्त्वा सा ययौ पार्थे, जमालेः सपरिच्छदा ॥ तस्याग्रे चावदन्नैका, युक्तीर्जिनमतानुगाः ॥५३॥ तसा वचोभिरपि स, नामुचत्तं कदाग्रहम् ॥ रसोन इव दुर्गन्धं, सुगन्धिद्रव्यवासनैः ॥ ५४॥ ततः सा सपरीबारा, गतशेषाश्च साधवः ॥ हित्वा दुर्मतममं तं, श्रीमहावीरमाश्रयत् ॥५५॥ तदा च भगवांश्चम्पानगरी पावयन्नभूत् ॥ जमालिरपि नीरोग-श्चम्पायामगमत्ततः ॥ ५६ ॥ तत्र चैत्ये पूर्णभद्रा-ऽभिधाने तस्थुषोऽहंतः ॥ पार्थे गत्वा नातिदूरे, स्थित्वा चैवमुवाच सः॥ ५७॥ भगवन् ! भवतः शिष्या-च्छमस्था बहवो यथा ॥ परलोकं गता नाहं, विज्ञेयः किल तादृशः ! ॥ ५८ ॥ यतोऽहमस्मि सम्प्राप्त-केवलज्ञानदर्शनः ॥ जिनोऽहंश्चेति तेनोक्ते, गौतमस्तमदोऽवदत् ॥ ५९॥ जमाले ! केवली जात-स्त्वं चेदेतत्तदा यद ॥ लोको जीवश्च किमसौ, शाश्वतोऽशाश्वतोऽथवा ? ॥ ६०॥ सोऽथ तस्योत्तरं दातु-मशक्तो मौनमाश्रयत् ॥ ततो जगाद भगवान् , जमाले ! शृणु मचः॥६१॥ प्रभस्यास्योत्तरे मह-छक्ताः शिष्याः सहस्रशः ॥ छमस्थाः सन्ति मे किन्तु, त्वद्वन्नैवं वदन्ति ते ॥६२ ॥ अत्र प्रत्युत्तर चेदं, जानीहि त्वं यथातथम् ॥ लोकजीवौ हि विद्यते, शाश्वताशाश्वतौ सदा ॥ ६३॥ तथा हि द्रव्यरूपेण, लोकः शाचत उच्यते ॥ अशाश्वतस्तु पोय-परावृत्तः प्रतिक्षणम् ॥ ६४ ॥ द्रव्यरूपेण जीवोऽपि, कथ्यते किल शाश्वतः॥ नृदेवत्वादिपर्याय-परावृत्तेस्त्वऽशाश्वतः ॥६५॥ इति स्वामिवचो नैव, श्रद्दधौ स कदाग्रहात् ॥ प्रभुपार्थाव निर्गत्य, खैरं पर्याट भूतले ॥ ६६ ॥ निह्नवत्वाच संघेना-ऽखिलेनापि बहिष्कृतः ॥ स ब्युदग्राहयलोकान् , बहुभिः कुमतोक्तिमिः ॥ ६७ ॥ एवं जमालिः श्रामण्यं, प्रपाल्य बहुवत्सरान् ॥ प्रान्ते संलेखनामर्ध-मासिकी प्रविधाय च ॥ ६८ ॥ तत्पातकमनालोच्य, मृतः षष्ठे सुरालये॥ त्रयोदश समुद्रायुः, सुरः किल्विषिकोऽभवत् ॥ ६९॥[युग्मम्] विपनं तं समाकर्ण्य, प्रमुं पप्रच्छ गौतमः ॥ जमालिरत्युप्रतपाः, कां गतिं गतवानिति ? ॥ ७० ॥ जिनो जगी षष्ठकल्पे, सोऽभूत्किविषिकः सुरः॥ गणी स्माह कुतो घोर-तपसोऽप्यस्य सा.गतिः ॥७१॥जिन गुरू-पाध्यायादेविरोधतः ॥ जमालिस्तां गतिं लेभे, कृतभरितपा अपि ! ॥ ७२ ॥ ततध्युत्वा क स खामिन् । यास्थतीति पुनर्जिनम् १ ॥ पप्रच्छ गौतमखामी, ततोऽवादीददो विभुः ॥ ७३ ।। तिर्यनुनाकिषु भवान् कतिचिअमित्वा, सिद्धिं गमिष्यति चिरेण ततश्श्युतोऽसौ ॥ प्राप्याऽपि बोधमिति केचन हारयन्ति, तद्देवरजमिव दुर्लभ एव बोधिः ॥७४ ॥ इति प्रथमनिहवकया ॥१॥
“अथ वीरविभोर्ज्ञानात् , षोडशाग्या बभूवुषः ॥ निहवस्स द्वितीयस, वृत्तान्तं वच्मि तद्यथा ॥१॥" पुरा पुरे राजरहे, चैत्ये गुणशिलामिधे ॥ वसुसंज्ञा महाप्रज्ञाः, सूरयः समवासरन् ॥२॥ तेषामशेषपूर्वाब्धि-पारगाणां मनखिनाम् ॥ शिष्योऽभूत्तिष्यगुप्ताख्यः, पूर्वाध्ययनतत्परः ॥ ३॥ पूर्वमात्मप्रवादाख्यं, सप्तमं पठतोऽन्यदा ॥ जीवनदेशविषय- स्तस्सार्थोऽयमुपागमत् ॥ ४ ॥ एकः प्रदेशो जीवस, न जीव इति कथ्यते ॥ एवं द्वित्रिचतुष्पाच-संख्यातासंख्यका अपि ॥ ५॥ यावत्प्रदेशेनाऽप्यूनो, जीवो जीवो न भण्यते ॥ ऊने वस्तुनि यत्पूर्ण-व्यपदेशो न वा.
Page #83
--------------------------------------------------------------------------
________________
॥ ८० ॥
उत्तराध्ययनसूत्रम्
स्तवः ॥ ६ ॥ लोकाकाशप्रदेशौघ- तुल्याशेषप्रदेशवान् ॥ जीवः पुनर्जीव इति वक्तव्यो व्यक्त बुद्धिभिः ॥ ७ ॥ एनमर्थमधीयानो - धमकर्मोदयेन सः ॥ तदा विप्रतिपेदानः, स्थविरानित्यभाषत ॥ ८ ॥ एकेनापि प्रदेशेन, विहीनाः सकला अपि ॥ जीवप्रदेशा नो जीव-व्यपदेशं लभन्ति चेत् १ ॥ ९ ॥ तदा स एव वक्तव्यः, प्रदेशो जीवसंज्ञया ॥ तद्भाव एव जीवत्वं भवतीति विनिश्चयात् ॥ १० ॥ ततस्तं प्रोचुराचार्या, वत्साऽयुक्तं ब्रवीषि किम् ? ॥ नोकस्थ प्रदेशस्य, जीवत्वं युज्यते क्वचित् ॥ ११ ॥ अंशा निरंशा जीवस्य, प्रदेशा इत्युदीरिताः ॥ घटस्येवाणवस्ते च, तुल्याः सर्वे परस्परम् ॥ १२ ॥ तद्विशेषात्कुतस्तस्यै-कस्य जीवत्वमिष्यते ? || पूरणादिति चेत्तन्न, युक्तं युक्तिविरोधतः ॥ १३ ॥ यथायं पूरकस्तद्व-त्सन्ति सर्वेऽपि पूरकाः ॥ तेषामन्यतमेनापि, विना स्याज्जीवता न यत् ॥ १४ ॥ अथान्तिमत्वादिति चेत्, तदपि स्यान्न यौक्तिकम् ॥ अन्तिमत्वं यतस्तस्या -ऽऽपेक्षिकं न तु तात्विकम् ॥ १५ ॥ आपेचिकञ्च नैकत्र, नियतं स्यात्कदाचन || अपेक्षावशतस्तस्य सर्वत्रापि प्रवर्तनात् ॥ १६ ॥ तदेकेन विना तेन, जीवत्वं न यथाऽपरे । लभन्ते न तथा सोऽपि, तैर्विनाप्नोति जीवताम् ॥ १७ ॥ [" ततश्च"] अणावेकत्र नो कुम्भ-व्यपदेशो मषेद्यथा ॥ तथैकस्मिन्प्रदेशे स्या- निर्देशो नात्मनोपि हि ॥ १८ ॥ भवेत्प्रदेशादेकस्मात्पूर्णस्यार्थक्रियापि न । पटकार्य हि नो तन्तो- रेकस्मादुपलभ्यते ॥ १९ ॥ तत्कृत्स्नात्मप्रदेशेषु, जीवत्वमिति निश्चितम् ॥ श्रद्धेहि भगवद्वाक्यं विधेहि सफलं जनुः ॥ २० ॥ एवं प्रज्ञाप्यमानोऽपि, गुरुभिः करुणापरैः ॥ कदाग्रहगृहीतः स न तत्कुमतमत्यजत् ! ॥ २१ ॥ ततः कायोत्सर्गपूर्व, सूरीन्द्रैः स बहिष्कृतः । पर्याट पृथव्यां कुमतै-र्जनान् व्युद्धाहयन् घनान् ॥ २२ ॥ पुर्यामामलकल्पायां, सोऽन्यदा पर्यटन् ययौ । आम्रसालवने वास्था-त्स परिच्छदसंयुतः ॥ २३ ॥ तस्यां पुर्या च मित्रश्रीसंज्ञोऽभूत् श्रावकाग्रणीः ॥ जिनेन्द्रचरणाम्भोज - भजनैकमधुव्रतः ॥ २४ ॥ स तं सतत्रमायातं श्रुत्वाऽन्य श्रावकैः समम् ॥ तत्रोद्यानेऽगमत्तं च प्रणनाम यथोचितम् ॥ २५ ॥ तद्देशनां च शुश्राव निहवं तं विदन्नपि ॥ तद तिष्यगुप्तोऽपि, निजं प्राकाशयन्मतम् ॥ २६ ॥ समये बोधयिष्यामि, दृष्टान्तेनेति चिन्तयन् ॥ मित्रश्रीर्न समं तेन, विवादं विदधे तदा ॥ २७ ॥ किन्तु स प्रत्यहं तत्र, तं नन्तुं पायया ययौ ॥ समयज्ञा हि कुर्वन्ति, शुभोदर्काय तामपि ॥ २८ ॥ अथ जेमनवाराऽभू-गरिष्ठा तद्गृहेऽन्यदा । तदोद्याने तमाह्वातुं, मित्र श्री श्रावको ययौ ॥ २९ ॥ अद्य यूयं खपादाभ्यां पावित्रयत मद्गृहम् । इत्युक्त्वा सपरीवारं, स्वसौधे च निनाय तम् ॥ ३० ॥ सोऽथ हचैः खण्डखाद्यैर्मोदकाद्यैश्च भूरिभिः ॥ भृतानि बहु पात्राणि, ढौकयामास तत्पुरः ॥ ३१ ॥ खाद्यस्यैकस्यैकमंश, तिलमात्रं च तस्य सः ॥ ददावेवं मोदकादे - रपि सर्वस्य वस्तुनः ॥ ३२ ॥ इत्थं कूरस्य सूपस्या- येकैकं सिक्थमार्पयत् ।। घृतस्य बिन्दु शाकस्याप्यंशं तन्तुं पटस्य च ॥ ३३ ॥ स तु शिष्ययुतो दध्यौ, नूनं केनापि हेतुना ॥ पूर्वमेवं ददात्येष पश्चात्पूर्ण प्रदास्यति ॥ ३४ ॥ मित्रश्रीस्तु तदा प्रोचे, बन्धूनेवं स्वयं नमन् ॥ द्रुतं नमत भो ! यूर्य, निर्ग्रन्थान् प्रतिलम्भितान् ! ॥ ३५ ॥ ततः सशिष्यः सोऽवादी- त्किं वयं धर्षिता इति १ ॥ मित्रश्रीरत्रवीद्यूयं मयका धर्षिताः कथम् १ ॥ ३६ ॥ अन्त्या सवयवा देय - वस्तूनामर्पिता मया ॥ अन्त्यावयवमात्रश्च मते वोऽवयवी भवेत् ! ॥ ३७ ॥ तच्चेत्सत्यं तदा का हि, घर्षणा विहिता मया १ ॥ एभिरेव हि पूर्णानां, कार्य भावि भवन्मते ! ॥ ३८ ॥ अथ चेदईतां वाणी, सूनृताभ्युपगम्यते ॥ तदा तेषां मतेनाहं भवन्तं प्रतिलम्भये ॥ ३९ ॥ तया गिरा तिष्यगुप्तः, संवृद्धः सपरिच्छदः ॥ इत्यभ्यधान्महा श्राद्ध !, सत्येयं प्रेरणा कृता ! ॥ ४० ॥ अथ वीर विभोर्वाक्यं प्रमाणं मम सर्वदा ॥ तदुत्थापनसतं, मिध्यादुष्कृतमस्तु मे ॥ ४१ ॥ ततः प्रमुदितखान्तो, मित्रश्रीर्भक्तिपूर्वकम् ॥ वलाहारादिभिः सम्यक्र, प्रतिलम्भयति स्म तम् ॥ ४२ ॥ आलोच्य तत्पापमवाप तिष्य- गुप्तोऽपि शुद्धिं परिवारयुक्तः ॥ गतोऽपि बोधिर्यदनेन लब्ध- स्तदस्य भाग्यं विषयो न वाचाम् ॥ ४३ ॥ इति द्वितीयनिह्नवकथा ॥ २ ॥
“चतुर्दशोत्तरे वीर-मोक्षाद्वर्षशतद्वये ॥ जातस्याऽथ तृतीयस्य, निहवस्योच्यते कथा ॥१॥” "तद्यथा " - पुर्या श्वेतम्बिकानानयां, वने पोलाशसंज्ञके ॥ सगच्छाः समवासार्षु - रार्याषाढाख्यसूरयः ॥ २ ॥ आगाढयोगवहनं, प्रतिपन्नाः क्रियारताः ॥ बभूवुर्ब्रहवः शिष्या -स्तेषामागमपाठिनः ॥ ३ ॥ अन्यदा निशि सूरीणां तेषामासीद्विसूचिका ॥ न त्वजागरयन् कञ्चि-द्विनेयं ते महाधियः ! ॥ ४ ॥ तया रुजा विपन्नाश्च, कल्पे सौधर्मसंज्ञके ॥ विमाने नलिनीगुल्मे, सुध्यानाद्देवतां ययुः ॥ ५ ॥ सोऽथ देवोवधिज्ञानोपयोगात्तं निजं वपुः ॥ ददर्शागाढयोगान्तः - प्रविष्टांस्तांश्च संयतान् ॥ ६ ॥ ततस्तत्कृपया खाने, प्रविश्य स खुरो मुनीन् ॥ वैरात्रिकस्य वेलाऽभूदित्युदित्वोदतिष्ठपत् ॥ ७ ॥
Page #84
--------------------------------------------------------------------------
________________
उत्तराप्ययनसूत्रम्
॥८१॥ प्राग्वद्योगक्रिया सर्वां, कारयंस्तांश्च पाठयन् ॥ दिव्यानुभावात्सकलं, द्रुतमेव समापयत् ॥ ८॥ नियूंढयोगकार्यास्ता-नथेत्यूचे स निर्जरः ॥ देवभूयं गतोऽभूव-ममुकस्मिन् दिने ह्यहम् ॥ ९॥ खाङ्गे च प्राविशं भूयो, युष्मद्योगसमाप्तये ॥ अथ त्वहं गमिष्यामि, कृतकृत्यो निजास्पदम् ॥ १०॥ तदसंयतभावेऽपि, युष्माभिः संयतैर्मया ॥ कारितं यद्वन्दनादि, तत्क्षमध्वं क्षमाधनाः ! ॥ ११॥ क्षमयित्वेति तान् देवो, देहं हित्वाऽगमद्दिवम् ॥ तदङ्गं तेऽपि मुनयः, परिष्ठाप्येत्यचिन्तयन् ॥ १२ ॥ अज्ञानाद्वन्दितोऽस्माभि-रियत्कालमसंयतः ॥ तदन्योऽपि मुनिर्देवः, संयतो वेति वेत्ति कः ? ॥ १३ ॥ यथाऽहं नाऽपरं वेनि, तथा सोऽपि न मामिति ॥ एवं सुरी वा साध्वी वे-त्यार्यिकामपि वेत्ति कः?॥१४॥ ततः सकलमव्यक्तं, वक्तव्यं तत्त्ववेदिभिः ॥ यथा न स्यान्मृपावादो, न चासंयतवन्दनम् ॥ १५॥ ध्यायन्त इति ते जाताः, शङ्कामिथ्यात्वमाश्रिताः ॥ अव्यक्तभावस्वीकारा-नावन्दन्त परस्परम् ॥ १६ ॥ अव्यक्तभावं ते सर्वे-ऽन्येषामपि पुरस्तथा ॥ प्ररूपयन्तो व्यहरन् , सममेव यथारुचि ! ॥ १७ ॥ ज्ञात्वा विप्रतिपन्नांस्तान्, स्थविराः केचिदूचिरे ॥ अव्यक्तभावाङ्गीकारे, भावो हि भवतामयम् ॥ १८॥ निर्णतुं शक्यते किञ्चि-दपि ज्ञानेन नैव यत् ॥ अव्यक्ताः प्रतिपत्तव्या-स्तद्भावाः सकला अपि ! ॥ १९ ॥ न चेदं सङ्गतं युष्म-न्मतं युक्तिविरोधतः ॥ यद्वस्तुनिर्णयकर, ज्ञानमेवोपलभ्यते ! ॥ २०॥ चेद् ज्ञानस्याखिलस्यापि, न स्यान्निश्चयकारिता ॥ ज्ञानोपदर्शिता तर्हि, क्रियेयं क्रियते कथम् ? ॥ २१॥ किञ्च चेत्सर्वथा ज्ञानं, नैव निश्चयकारकम् ॥ तत्कथं प्रत्यहं भक्त-पानादेरपि निश्चयः ॥ २२॥ यतः-"इदं शुद्धमुताशुद्धं, निर्जीवमुत जीवयुक् ॥ इत्यादिकमपि ज्ञानं, विना निश्चीयते न हि ॥ २३ ॥" अथ चेद्बहुशो दृष्ट-संवादं व्यवहारतः ॥ उच्यते भक्तपानादे-आनं निर्णयकारकम् ॥ २४ ॥ व्यवहारादेव तर्हि, साध्वादेरपि वस्तुनः ॥ ज्ञानं निर्णयकारीति, कुतो न प्रतिपद्यते ? ॥ २५ ॥ छद्मस्थानां हि सर्वा स्या-त्प्रवृत्तिर्व्यवहारतः ॥ तदुच्छेदे तु तीर्थस्या-ऽप्युच्छेदो यत्प्रसज्यते ॥ २६ ॥ यदाहुः-"जइ जिणमयं पवजह, ता मा ववहार निच्छए मुअह ॥ ववहार नओच्छेए, तित्थुच्छेओ जओ वस्सं ॥ २७ ॥" व्यवहारं प्रपद्यध्वं, तद्यूयमपि साधवः ! ॥ इत्युक्ता अपि तैनँव, तत्यजुस्ते तमाग्रहम् ॥ २८ ॥ ततः कायोत्सर्गपूर्व, स्थविरेस्ते बहिष्कृताः ॥ पर्यटन्तोऽन्यदा जग्मुः, पुरं राजगृहाभिधम् ॥ २९॥ मौर्यवंश्यो नृपस्तत्र, बलभद्राभिधोऽभवत् ॥ आगतान् खपुरेऽश्रीपी- यक्तः सोऽव्यक्तनिह्नवान् ॥ ३० ॥ सुश्रावकः स राजा तान्, प्रतिबोधयितुं निजैः॥ भटैरानाययद्वद्धां-श्चैत्याद्गुणशिलाह्वयात् ॥ ३१ ॥ कटमर्दैन सर्वान-प्यमन्मर्दयतेति च ॥ सेवकानादिशद्भूमान् , दर्शयन् कृत्रिमा रुषम् ॥ ३२ ॥ कटमर्दे हि मर्यन्ते, कटाधःस्था जना द्विपैः ॥ इति द्विपान् कटांश्चैवा-निन्यिरे राजपूरुषाः ॥ ३३ ॥ तान्वीक्ष्य मुनयो भीता, इति भूपतिमूचिरे ॥ श्राद्धोऽपि त्वं कथं साधू-नस्मान् हंसि महीपते ! ॥ ३४ ॥ तस्करा हेरिका वेति, को वो वेत्तीति भूभुजा ॥ प्रोक्त ते प्रोचिरे राज-नूनं साधूनवेहि नः ॥३५॥ भूपोऽवादीद्वस्तु सर्व-मप्यव्यक्तं भवन्मते ॥ तन्नः साधूनवेहीति, युष्माभिः कथ्यते कथम् ? ॥३६॥ युष्मन्मते चाहमपि, श्राद्धोऽन्यो वाऽस्मि तत्कथम् ॥ यूयं मां श्रावकं ब्रूत, खयमव्यक्तवादिनः? ॥३७॥ अथ चेत्प्रतिपद्येत, व्यवहारनयस्तदा ॥ निम्रन्थश्रमणान् युष्मान् , श्रद्दधाम्यहमुत्तमान् ॥ ३८ ॥ ततस्ते लज्जिता बाढं, संबुद्धा भूभुजो गिरा ॥ श्रमणाः स्मो वयमिति, निश्शकं प्रतिपेदिरे ॥ ३९ ॥ ऊचुश्चैवं चिरभ्रान्ताः, साधु राजंस्त्वया वयम् ॥ सन्मार्ग प्रापिता मार्ग-दर्शिनेव विलोचनाः॥४०॥ ततोऽवादीन्नृपो युष्मान् , प्रतिबोधयितुं मया ॥ अयुक्तं विदधे यत्त-न्मर्षणीयं महर्षिभिः ॥ ४१ ॥ इत्युदीर्य बहुमानपूर्वकं, तेन भूपतिवरेण वन्दिताः ॥ साधवः पुनरवाप्तबोधयः, पूर्ववजगति ते विजहिरे ॥ ४२ ॥ इति तृतीयनिह्नवकथा ॥३॥ __ "खामिमोक्षाद्गते विंश-त्यधिकेऽब्दशतद्वये ॥ उत्पन्नस्याऽथ तुर्यस्य, निह्नवस्य कथां त्रुवे ॥१॥" "तथाहि" नगर्या मिथिलाख्यायां, चैत्ये लक्ष्मीगृहाभिधे ॥ समवासार्घराचार्याः, श्रीमहागिरिसंज्ञकाः ॥२॥ तेषां शिष्यस्य कोडिन्ना-ख्यस्य शिष्योऽभवत्सुधीः ॥ अश्वमित्राभिधः पूर्व-पठनोद्यतमानसः ॥ ३ ॥ पूर्व विद्यानुप्रवादा-भिधाने दशमेऽन्यदा ॥ तस्य नैपुणिकं वस्तु, पठतोऽर्थोऽयमागमत् ॥ ४ ॥ वर्तमानक्षणगता, जीवा नैरयिकादयः ॥ वैमानिकान्ताः सर्वेऽपि, व्युच्छेत्स्यन्ति क्षणान्तरे ॥५॥ इह विप्रतिपन्नः स. प्रत्यपद्यत सर्वथा ॥ जीवादीनां पदार्थानां. समुच्छेदं प्रतिक्षणम् ॥ ६ ॥ ऊचे च सर्वथा सर्वे, वस्तूत्पन्नमनुक्षणम् ॥ याति नाशं यथा शक-चापविद्युद्घनादयः ॥ ७॥ इत्यूचानं तमाचार्याः, स्माहुरेवं महाधियः ॥ सर्वथा वस्तुनो नाशं, मा खीकार्षीः प्रतिक्षणम् ॥ ८॥
Page #85
--------------------------------------------------------------------------
________________
॥८२॥
उपरापवनरमम यतः-"अपरापरपर्यायो-त्पत्तिनाशाद्यपेक्षया ॥ कथञ्चिदेव वस्तूनां, नाशोऽनुक्षणमिष्यते ॥९॥" सर्वथा मर्यविध्वंस-खीकारे तु क्षणान्तरे ॥ प्रत्यक्षेण तथारूपः, पदार्थो दृश्यते कथम् ? ॥ १० ॥ “किञ्च"-प्रतिक्षणं वस्तुनाशे, सर्वथा स्वीकृते कथम् ॥ ऐहिकः पारत्रिकश्च, व्यवहारोऽपि सिध्यति ? ॥ ११ ॥ तथाहि-"भुक्तिप्रारम्भकोऽन्यः स्या-तृप्तिरन्यस्य जायते ॥ अन्यो गच्छति पन्थान-मन्योऽनुभवति श्रमम् ॥ १२ ॥" "पश्यत्यन्यो घटापर्थान् , ज्ञानमन्यस्य जायते ॥ अन्यः प्रारभते कार्य, कर्ता चान्यो भवेजनः ॥ १३॥” “अन्यः करोति दुष्कर्म, नरके याति चापरः ॥ चारित्रं पालयत्यन्यो, मुक्तिमन्योऽधिगच्छति ॥ १४ ॥” इति सर्व वैपरीत्यं, भवेत्क्षणिकवादतः॥ न चैतदृष्टमिष्टं वा, केनापि कचिदप्यहो! ॥ १५॥ तत्सर्वथा वस्तुनाशो-ऽनुक्षणं नैव यौक्तिकः॥ज्ञेयोऽसौ किन्तु पर्याय-परावृत्त्या विचक्षणः ॥ १६ ॥ सूत्रेऽपि नारकादीना-मुच्छेदो यः प्रकीर्तितः ॥ पर्यायान्तरसम्प्रा.
ध्यताम ॥ १७॥ जैनानां मखिलं वस्तु, द्रव्यतः शाश्वतं भवेत् ॥ अपरापरपर्याय-परावृत्तेस्त्वशाश्वतम् ॥ १८ ॥ इति सूरिभिरुक्तोपि, न मेने स मुनिर्यदा ॥ बहिश्चक्रे तदोत्सर्ग-पूर्व निह्नव इत्ययम् ॥ १९॥ ततो व्युद्धाहितैः सार्ध, साधुभिर्भूतलेऽभ्रमत् ॥ स समुच्छेदवादोक्त्या, लोकान् ब्युदाहयन् भृशम् ॥ २० ॥ सोऽन्यदा पर्यटन राज-गृहेगात्सपरिच्छदः ॥ शुल्काध्यक्षास्तत्र राज्ञो, बभूवुः श्रावकोत्तमाः! ॥ २१ ॥ ते च तानागतान् ज्ञात्वा, सामुच्छेदिकनिह्नवान् ॥ दध्युरेतान् बोधयामः, कर्कशेनापि कर्मणा ॥ २२ ॥ यतः-“यः कर्कशोप्युपायः प्राग , विपाके सुन्दरो भवेत् ॥ सोप्यङ्गिनां हितस्तीव्रः, प्रतिकार इवापटोः ॥ २३॥ध्यात्वेत्यारेभिरे तेषां, ताडनं ते कशादिभिः ॥ ततस्ते मुनयः प्रोचु-र्भयवेपितभूघनाः ॥ २४ ॥ अस्माभिः श्रावका यूयं, जनश्रुत्या श्रुताः पुरा ॥ तत्किं विधत्त विध्वंस-मस्माकं व्रतिनामपि ? ॥ २५ ॥ श्राद्धाः प्रोचुरभूदात्तं, व्रतं यैस्ते भवन्मते ॥ व्युच्छिन्नाः सर्वथा यूयं, चोत्पन्नाः केचनाऽपरे ! ॥ २६ ॥.किञ्च प्रतिक्षणं युष्मान् , खयमेव विनश्वरान् ॥ विनाशयत्यन्य इति, प्रतिपद्येत कः सुधीः १ ॥ २७ ॥ युष्मन्मते च वयम-प्यपरे श्रावका न तु ॥ अथ चेत्स्वामिसिद्धान्तं, प्रमाणीकुरुतोत्तमम् ॥ २८ ॥ तदा तु युष्मांस्तानेव, श्रद्दध्मः श्रमणोत्तमान् ॥ न च युष्मान्नाशयाम-स्त एव श्रावका वयम् ॥ २९ ॥ यतः-“तदेव वस्तु कालादि-सामग्र्या खामिनो मते ॥ एकसामयिकत्वेन, व्युच्छिनत्ति क्षणान्तरे ॥ ३०॥ द्विसामयिकभावेनो-त्पद्यते चापरे पुनः॥ द्विसामयिकतां त्यक्त्वा, तत्रिसामयिकं भवेत् ॥३१॥ एवं पुनः पुनर्वाच्यं, चतुरादिक्षणेष्वपि ॥ नारकाद्या अप्यनेना-ऽऽशयेन क्षणिका मताः ॥ ३२ ॥ श्रुत्वेति प्रतिबुद्धास्ते, क्षणक्षयकदाग्रहम् ॥ हित्वा वीरविभोर्वाणी, तथेति प्रतिपेदिरे ॥ ३३ ॥ अथ तैर्मुदितैरुपासकैः, क्षमयित्वा परिवन्दिता मुदा ॥ व्यहरन् भुवि ते महर्षयः, पुनरासादितश्रुतबोधयः ॥ ३४ ॥ इति चतुर्थनिह्नवकथा ॥ ४ ॥
"प्रभोर्मोक्षाद्गतेऽन्दाना-मष्टाविंशे शतद्वये ॥ जातस्य निह्नवस्याथ, पञ्चमस्योच्यते कथा ॥१॥" "तद्यथा"तटिन्या उल्लुकातायाः, पूर्वस्मिन्पुलिने पुरं ॥ आसीदुल्लकतीराख्यं, परमार्द्ध मनोरमम् ॥ २॥ तस्या एव सरखत्याः, द्वितीयपुलिने पुनः ॥ बभूव भूरिलक्ष्मीकं, खेटस्थामाभिधं पुरम् ॥ ३॥ महागिरिगुरोः शिष्यः, खेटस्थामपुरेऽन्यदा ॥ धनगुप्ताभिधः सूरि-श्चतुर्मासीमवास्थितः ॥ ४ ॥ तस्य शिष्यो गङ्गदेवा-चार्यस्तु सपरिच्छदः ॥ तस्थावुल्लुकतीराख्ये, पुरे प्राच्यतटस्थिते ॥५॥ स चान्येधुः शरत्काले, गुरुवन्दनहेतवे ॥ खेटस्थामपुरे गच्छन् , प्रविवेशोल्लुकानदीम् ॥६॥खल्वाटस्य तदा तस्य, शीर्ष सूय शुसङ्गमात् ॥ बभूव तापः पानीय-सङ्गाच्छैत्यं च पादयोः॥७॥ गङ्गदेवस्ततो दध्या-वेकत्र समये क्रिया ॥ एकैव वेद्यत इति, सूत्रोक्तिर्घटते कथम् ? ॥ ८॥ शीतमुष्णं च युगप-घदहं वेदयेऽधुना ॥ क्रियाद्वयोपयोगः स्या-तदैकसमयेऽपि हि ॥९॥ ध्यात्वेति खगुरून्नत्वा, सोऽवादीत्तं निजं मतम् ॥ ततस्ते प्रोचिरे मास्म-वादीरेतदयौक्तिकम् ॥ १० ॥ उपयोगयुगं वत्स !, युगपन्नोपपद्यते ॥ छायातपवदन्योन्यं, विरुद्धं तद्भवेद्यतः ॥ ११॥ यदा स्यात्प्राणिनां शीतो-पयोगव्यापृतं मनः ॥ तदा नोष्णोपयोगे त-वाप्रियेत विरोधतः ॥ १२ ॥ यौगपद्यामिमानस्तू-पयोगयुगलस्य यः॥ स तु मानससञ्चार-क्रमस्याऽनुपलक्षणात् ॥ १३ ॥ मनो हि मौलिपादादा-चुपयुक्तीभवन हि ॥ ज्ञायते सूक्ष्मतात्यन्ता-स्थिरताशीघ्रतादिभिः ॥ १४ ॥ "ततश्च" यथा पाथोरुहदल-शतस व्यतिभेदने ॥ प्रतीयमानमप्यस्ति, यौगपचं न वास्तवम् ॥ १५ ॥ तथोपयो गयुग्मस्य, योगपधं भवाशाम् ॥ प्रतीयमानमपि नो, वास्तवं किं बहूक्तिभिः ॥ १६ ॥ इति सूरिभिरुक्तः स, तदा तूष्णीकतां दधौ ॥ न वहासीद्वासनां तां, श्रपुच्छमिव वक्रताम् ॥ १७॥ असन्मतेन तेनान्यान् , स ब्युदना.
Page #86
--------------------------------------------------------------------------
________________
॥ ८३ ॥
उत्तराध्ययनस्त्रम् । इयन्मुनीन् ॥ आग्रही हि खवत्कर्तु - मिच्छत्यन्यमलर्कवत् ॥ १८ ॥ तं च श्रुत्वा जनश्रुत्या, जनन्युग्राहणोद्यतम् ॥ सूरयोऽवारयन्नेष, संसारे मा भ्रमीदिति ! ॥ १९ ॥ तथापि तं तथावस्थ-मत्यजन्तं तमाग्रहम् ॥ उत्सर्गपूर्वमाचार्याः, शासनान्निरकाशयन् ॥ २० ॥ ततो व्युद्वाहयन् लोका-नसद्भावनया तया ॥ पुरे राजगृहेऽन्येधु- र्ययौ खैरं परिभ्रमन् ॥ २१ ॥ सुखं तत्रावतस्थे च मणिनागाख्यभोगिनः ॥ चैत्ये महातपस्तीर - प्रभावहदपार्श्वगे ॥ २२ ॥ तत्र चोपादिशदिदं श्रोतृसन्दोहसंसदि । वेद्यते युगपज्जीवैः, क्रियायुगलमप्यहो ! ॥ २३ ॥ इति प्ररूपयन्तं तं, पर्षन्मध्यस्थमेव सः । उद्यम्य मुद्गरमिति, प्रोचे, चैत्याधिपः फणी ॥ २४ ॥ श्रीवीरेणाऽत्र समव - सृतेनेति. प्ररूपितम् । एकैव वेद्यते जीवै - रेकस्मिन् समये क्रिया ॥ २५ ॥ तत्किं त्वमधिकज्ञानो, जातो ? वीरप्रभोरपि ॥ यदन्यथा वचस्तस्य, कुरुषे दुष्ट शिष्य रे ! ॥ २६ ॥ मुच दुर्वासनामेना - मङ्गीकुरु विभोर्वचः ॥ नो चेत्त्व शिक्षयिष्यामि, मुद्गरेणाऽमुनाऽधुना ॥ २७ ॥ प्रत्यक्षीभूय तेनैवं, शिक्षितो नागनाकिना । तत्सोऽङ्गीकृतवान् मिथ्यादुष्कृतं मेऽस्त्विति ब्रुवन् ॥ २८ ॥ गङ्गदेव इति तेन भोगिना, बोधितः पुनरवाप्तबोधिकः ॥ गाङ्गवारिविमलं दधव्रतं भूतले विहरति स्म पूर्ववत् ॥ २९ ॥ इति पञ्चमनिह्नवकथा ॥ ५ ॥
“चतुश्चत्वारिंशदाढ्यै- र्वर्षाणां पञ्चभिः शतैः ॥ श्रीवीरमुक्तेर्जातस्य षष्ठस्याथोच्यते कथा ॥ १ ॥ " तद्यथा" - श्री अन्तरञ्जिकापुर्या, बलश्रीरभवनृपः ॥ तिरस्कारी रिपुबल - श्रियां स्वीयबलश्रिया ॥ २ ॥ तस्यां नगर्याम- भूतगुहाभिधे ॥ सगच्छाः समवासार्षुः, श्रीगुप्साह्वयसूरयः ॥ ३ ॥ इतश्चैको भूरिविद्या - बलाढ्यो र्गवपर्वतः ॥ परित्राडाययौ तस्यां पुर्यामखिलशास्त्रवित् ॥ ४ ॥ लोहपट्टाबद्धतुन्दो, जम्बूशाखां दधत् करे ॥ पुरे तत्राभ्रमलोकैः, पृष्टचैवमुवाच सः ॥ ५ ॥ इदं तुन्दं महाविद्या- सम्भारेणातिभूयसा ॥ स्फुटतीति मया लोह -पकेन निबध्यते ! ॥ ६ ॥ जम्बूद्वीपे च मे कोपि, प्रतिवादी न विद्यते ॥ इति सूचयितुं जम्बू-शाखासौ प्रियते मया ! ॥ ७ ॥ ततो लोकाः 'पोहसाल', इति नाम्ना तमूचिरे ॥ सोऽपि राजसभां गत्वा, बलश्रीनृपमित्यवक् ॥ ८ ॥ तव पुर्या भवेत्कोऽपि, यदि वादी तदा मया ॥ वादं कारय नो चेन्मे, जयढक्कां समर्पय ! ॥ ९ ॥ तारो बादिनोऽन्यस्या - Sभावाद्भूमिविभुस्ततः ॥ विमनस्कोऽप्यदात्तस्मै, पटहं जयसुचकम् ॥ १० ॥ परप्रवादाः सर्वेऽपि, शून्या इतकि सोऽप्यथ ॥ उद्घोषयितुमारेभे, डिण्डिमाघातपूर्वकम् ॥ ११ ॥ इतश्च तेषां श्रीगुप्त-सूरीणां भागनीसुतः ॥ शिष्यश्व रोहगुप्ताख्य-स्तत्रागच्छन् पुरान्तरात् ॥ १२ ॥ परित्राकारितां श्रुत्वोघोषणां तामदोवदत् ॥ करिष्ये वादममुना, तन्माबादय तानकम् ! ॥ १३ ॥ उद्घोषणां निषिध्येति, गत्वा च गुरुसन्निधौ ॥ परित्रा पटहापोह - वार्ता तेषां जगाद सः ॥ १४ ॥ ततस्तं प्रोचुराचार्या, वत्स ! दुष्टु कृतं त्वया ॥ स हि त्रिदण्डिको भूरि-विद्याढ्यो विद्यते यतः ॥ १५ ॥ स च वादे पराभूतो, विद्याभिः प्रतिवादिनः । करोत्युपद्रवं नाना- विधामिदम्भिकाग्रणीः ॥ १६ ॥ वृश्विकान्पन्नगानाखू - न्मृगशूकरवायसान् ॥ शकुन्तिकाश्च कुरुते, स हि विद्यामिरुटान् ॥ १७ ॥ ततोऽवादीद्रोहगुप्तः, कृतं चिन्तनयाऽनया । न हि वादं प्रतिज्ञाया - ऽन्तर्द्धातुं शक्यतेऽधुना ॥ १८ ॥ मया हि शासनं जैन-मपि मा धर्षयत्वयम् ॥ इति वादोऽङ्गीकृतस्त- धद्भाव्यं तद्भवत्विह । ॥ १९ ॥ ततस्तं वादकरणैका निर्णीय सूरयः ॥ परिब्राजित्वरीः पाठ-सिद्धा विद्या इमा ददुः ॥ २० ॥ केकिनो नकुला ओतु - व्याजसिंहाथ कौशिकाः ॥ श्येनाथ यामिर्जायन्ते तद्विद्याबाधकाः क्रमात् ॥ २१ ॥ अथ चेदपरं किञ्चि - दुपद्रवकरं भवेत् ॥ रजोहरणमेतत्त्वं भ्रमयेः परितस्तदा ॥ २२ ॥ अनेनैव निहन्याम, तदुपद्रवकारकम् ॥ अस्यानुभावाच्छक्रस्याऽप्यजय्यस्त्वं भविष्यसि ! ॥ २३ ॥ इत्युक्त्वा मन्त्रयित्वा च ते रजोहरणं वरम् ॥ ददुस्तस्मै तदादाय, सोप्यगाडूपपर्षदि ॥ २४ ॥ किं बेसि दुर्विदग्धोऽसौ परिव्राजकदर्दुरः ॥ पूर्वपक्षस्तदस्यैव भवत्विति जगाद च ॥ २५ ॥ एते हि जैना दक्षाः स्यु-र्वादादौ युक्तिपाटवात् । तदेषामेव सिद्धान्तं गृहामीति विचिन्तयन् ॥ ततत्रिदण्डिकोवादीत्, द्वौ राशी मम सम्मतौ ॥ जीवराशिरजीवानां, राशिश्चेति क्रमेण तौ ॥ २७ ॥ [ युग्मम् ] तदाकर्ण्य तदा रोहगुप्त एवं व्यचिन्तयत् ॥ अयं हि मम सिद्धान्ते, प्रविष्टो धूर्त धूर्वहः ॥ २८ ॥ अहमप्येवमेवाथ, चेद्वक्ष्ये तदयं जनः ॥ ज्ञास्पत्यसौ परित्राजो, मतं स्वीकृतवानिति ॥ २९ ॥ तद्वचः सत्यमप्यस्यो -त्थापनीयं मयाऽधुना ॥ वादे हि तथ्यमप्यन्य- वचो हन्येत युक्तिभिः ॥ ३० ॥ ध्यात्वेति सोऽवदद्वादि - न्मावादीरीदृशं वचः ॥ यज्जीवाजीवनोजीव-रूपं राशित्रयं भवेत् ॥ ३१ ॥ तत्र जीवा मवस्थाद्या, अजीवाश्च घटादयः ॥ नो जीवास्तु छिन्नगृह - गोषापुच्छादयो
,
Page #87
--------------------------------------------------------------------------
________________
॥८४॥
उत्सराप्ययनसूत्रम् मताः ॥ ३२ ॥ वाच्यं न चेदं त्रैविध्य-मयुक्तं युक्तिवेदिभिः ॥ दण्डादावादिमध्यान्त-रूपत्रैविध्यदर्शनात् ॥३३॥ मावेष्वेवं जगत्काल-मुख्येषु सकलेष्वपि ॥ विध्यं दृश्यते तन्न, द्वैविध्यं स्यादिहोचितम् ॥ ३४ ॥ तेनेति राशित्रितयं, व्यवस्थाप्य पराजितः ॥ परिव्राट् तज्जयायाऽथ, वृश्चिकान् विदधे बहून् ॥ ३५॥ ऊीकृतोरुपुच्छांस्तानायातो वीक्ष्य दुर्धरान् ॥ रोहगुप्तो न्यधाद्भरि-बहिणस्तन्निवर्हणान् ॥ ३६ ॥ वृश्चिकेषु मयूरैस्तै-निहतेषु त्रिदण्डिकः ॥ भोगाभोगेन कीनाश-दण्डाभान् भोगिनोऽतनोत् ॥ ३७ ॥ दृष्ट्वोत्कटस्फुटाटोप-विकटांस्तानयो मुनिः ।। चकार नकुलांस्तैश्च, ते व्याला जनिरे द्रुतम् ॥ ३८॥ ततः परित्राड् विदधे, मूषकान् दशनोद्यतान् ॥ रोहगुप्तविमुक्तैस्ते-ऽप्योतुभिर्दाग् निजक्षिरे ॥ ३९ ॥ तीक्ष्णशृङ्गांस्ततोऽमुश्च-त्स परिव्राजको मृगान् ॥ तेऽपि व्याप्रैः साधुमुक्तै-निहता विलयं ययुः ॥ ४०॥ चकार शूकरान् सोऽथ, त्रिदण्डी चण्डदंष्ट्रिकान् ॥ रोहगुप्तोऽपि तान् रुद्रैः, पारीन्द्राक् न्यवारयत् ॥ ४१॥ मुमोचाऽथ द्विकव्यूहान् , वज्रतुण्डास्त्रिदण्डिकः ॥ तांश्च न्यषेधयद्विचाविहितैः कौशिकैव्रती॥ ४२ ॥ अतिदुष्टाः शकुनिका-स्ततः सन्यासिकोऽमुचत् ॥ श्येनैर्निरुत्तरीचक्रे, तांश्च साधुमहाबलैः ॥ ४३ ॥ विद्याभिराभिस्तं जेतुं, परिवाड् नाऽशकधदा ॥ तदा स मुमुचे विद्या-निर्मितां रासभी रुषा ॥४॥ तां चायान्ती रोहगतो. निरीक्ष्य परितस्तनम ॥ तद्रजोहरणं भ्राम, भ्रामं तेन जघान ताम ॥१५॥ तन्महिना निष्प्रभावा, निवृत्ता साऽपि रासभी ॥ तस्योपरि परिव्राज- छर्दयित्वा तिरोदधे ॥४६ ॥ क्षीणविद्याबलः सोऽथ, त्रिदण्डी तेन निर्जितः ॥ अहील्यताऽखिलैर्लोक-निर्देष्ट्र इव पन्नगः ॥ ४७ ॥ ततः स लजितोऽत्यर्थ, निरगाद्राजसंसदः ॥ रोहगुप्तस्त्वगालोकैः, स्तूयमानोऽन्तिके गुरोः ॥ ४८ ॥ यथा जातमवादीच, तादव्यतिकरं गुरोः ॥ तदाकाऽवदत्सूरि-रीकृतकदाग्रहः ॥ ४९॥ विजेतुं वादिनं राशि-त्रितयं स्थापितं त्वया ॥ राशिद्वितयमेवास्ति, वास्तवं तु जगत्रये ॥ ५० ॥ एवमुत्तिष्ठता वत्स, ! नोक्तं चेत्पर्षदि त्वया ॥ इदानीमपि तत्तत्र, गत्वाख्याहि यथातथम् ॥५१॥ युग्मम ] श्रीगप्तसरिभिरिति.प्रोक्तोऽपि स पुनः पुनः॥ ममापभ्राजना माऽभदिति नैषीद्गुरोर्गिरम् ॥ ५२ ॥ एवमूचे च नन्वत्र, दोषः को नाम विद्यते ? ॥ अस्त्येव राशित्रितयं, वास्तवं यजगत्रये ॥ ५३॥ गुरुर्जगावसद्भाव--मेनं माख्याहि सन्मते! ॥ आशातना जिनानां स्या-दसतो हि प्ररूपणे ॥ ५४॥ एवं निवार्यमाणोऽपि, सूरिभिः स तमाग्रहम् ॥ नात्याक्षीकिन्तु तैः साक-मारेभे वादमुन्मदः ॥ ५५ ॥ ततस्तेन सहाचायो, गत्वा पार्थिवपदि ॥ इत्यूचुमेम शिष्येणा-ऽमुनाऽयुक्तं तदोदितम् ॥५६॥ द्वावेवराशी विद्यते, मते न: कथितो जिनैः ॥ असौ तु वादिनं जेतुं, जगौ राशित्रयं तदा ॥ ५७ ॥ अथ चाऽयं मदाध्मातः, सत्यं न प्रतिपद्यते ॥ मया प्रज्ञाप्यगानस्तु, विवादायोपतिष्ठते ॥५८ ॥ आकर्णयोभयाकर्णि, राजस्तद्वादमावयोः ॥ सत्याससविवेको हि, न स्यायुष्माशैबिना ॥ ५९॥ ततो राज्ञाभ्यनुज्ञाता-स्तत्र श्रीगुप्तसूरयः ॥ उपविश्याऽवदन् रोहगुप्तं ब्रूहि निजं मतम् ॥ ६०॥रोहगुप्तो जगौ जीवा-दजीयो भिद्यते यथा ॥ विलक्षणत्वानोजीयो-ऽप्येवं तस्माहिमियते ॥ ६१ ॥ तज्जीवाजीवनोजीव-रूपं राशित्रयं स्फुटम् ॥ मतं ममेति तेनोक्ते, जजल्पुरिति सूरयः ॥ ६२ ॥ जीवाद्विलक्षणत्वं य-रोजीवस्योदितं त्वया ॥ तन्न सङ्गच्छते जीव-धर्माणां तत्र दर्शनात् ॥ ६३ ॥ नोजीवो हि छिन्नपल्ली-पुच्छादिस्तव संमतः ॥ तत्र तु प्रेक्ष्यते जीव-लक्षणं स्फुरणादिकम् ॥ ६४ ॥ अथ चेजीवदेशत्वा-नोजीवः स त्वयोच्यते ॥ तत्किं स देशः स्याजीवा-द्भिन्नस्तदितरोऽथवा ? ॥६५॥ भिन्नश्चेत्तेन जीवेन, पुनस्तत्सङ्गमः कथम् ? ॥ भिन्नो हि देशोऽन्यत्रापि, संमिलेत्परमाणुवत् ॥ ६६ ॥ तस्य देशस्य चान्येन, जीवेन सह सङ्गमे ॥ मुखदुःखादि सार्य,स्यात्तयोः कर्मसङ्करात् ॥ ६७ ॥ अथ जीवस्य कर्मेव, देशे संक्रामतीति चेत् ॥ तदा तु दोषी जायेतां, कृतनाशाकृतागमौ ॥ ६८ ॥ कृतनाशो हि जायेत, नाशाद्देशस्थकर्मणः ॥ जीवस्थकर्मणो देशे, सञ्चारावाकृतागमः ॥ ६९ ॥ किश्चामूर्तस्य जीवस्य, गगनस्व कर्हिचित् ॥ नैव देशो मवेशिनः, खतोऽपि परतोऽपि च ॥ ७० ॥ अभिन्नश्चेत्तदा तु स्या-जीवान्तर्गत एव सः ॥ तदा च राशिद्वितय-मेवासीन्न तु तत्रयम् ॥ ७१॥ अथाऽमिन्नोऽप्ययं देशः, स्थानमेदविवक्षया ॥ नो जीवः कथ्यते कुम्भ-गृहाचाकाशवद्यदि ॥ ७२ ॥ तर्हि राशि!बजीव-नामाऽपि प्रतिपद्यताम् ॥ व्योमादीनामजीवाना-मप्येवं देशसम्भवात् ॥ ७३ ॥ तथात्वे च भवेद्राशिचतुष्कं भवतो मते ॥ तद्राशित्रयमेवात्र, कुतस्त्वं प्रतिपद्यसे १ ॥७४ ॥ अथाऽजीवानोअजीवो, लक्षणक्यान मियते ॥ नो जीवोऽपि तदा जीवा-लक्षणैक्यान्न मिद्यते ॥ ७५ ॥ तद्राशिवयमेवास्ति, वास्तवं न तु तत्रयम् ॥
Page #88
--------------------------------------------------------------------------
________________
उचराप्ययनसूत्रम् एवं तयोरभूद्वादः, षण्मासी यावदन्वहम् ॥ ७६ ॥ अथ भूपो गुरुं प्रोचे, खामिन् ! वादः समाप्यताम् ॥ निलं सीदति मे राज-कार्य व्यग्रतयाऽनया ॥ ७७ ॥ ऊचे सूरिरियत्कालं, धृतोऽयं लीलया मया ॥ अथाऽस्य निग्रहं प्रातः, करिष्ये नात्र संशयः ॥ ७८ ॥ ततः प्रभाते गुरवः, सभां गत्वेति तं जगुः ॥ एहि सत्यपरीक्षार्थ, गच्छामः कुत्रिकापणम् ॥ ७९ ॥ हट्टो हि देवसम्बन्धी, 'कुत्रिकापण' उच्यते ॥ सद्भावानखिलास्तत्र, प्रदत्ते प्रार्थितः सुरः ॥८०॥ इत्युक्त्वा ते सहादाय, रोहगुसं नृपान्विताः ॥ सुधियामापणा जग्मु-गुरवः कुत्रिकापणम् ॥ ८१ ॥ तत्र जीवानजीवांश्च, नोजीवांश्च प्रदेहि नः ॥ तैरित्युक्तः सुरो जीवा-नजीवांश्च ददौ द्रुतम् ॥ ८२ ॥ नोजीवास्तु जगत्यत्र, नो सन्तीति शशंस च ॥ नोजीवे याचिते भूयो-ऽप्यजीवं वा ददौ सुरः॥८३ ॥ रोहगुप्तं ततः सूरि-रूचे मुञ्च कदाग्रहम् ॥ नोजीवश्चेदस्ति विश्वे, तर्हि नादात्कथं सुरः १ ॥ ८४ ॥ प्रभैरित्यादिभिः सूरि-स्तं द्रुतं नृपसाक्षिकम् ॥ निजग्राह चतुश्चत्वा-रिंशंद्युतशतोन्मितः ॥ ८५ ॥ तथापि रोहगुतस्या-ऽत्यजतस्तं . कदाग्रहम् ॥ खेलमलकभस्म द्राक्, शिरसि न्यक्षिपद्गुरुः ॥ ८६ ॥ ततस्तं निह्नव इति, सूरिराजैर्बहिष्कृतम् ॥ चक्रे निर्विषयं भूपः, कुद्धस्तच्छाख्यदर्शनात् ॥ ८७ ॥ जयति श्रीमहावीर-जिन इत्यखिले पुरे ॥ उद्घोषणां धराधीश-श्वकार गुरुशासनात् ॥८८॥ गुरुदत्तेयमित्यङ्गे, वहन् भूति ततः परम् ॥ निर्लज्जो रोहगुसोऽपि, खैरं बभ्राम भूतले ॥८९॥ स वैशेषि. कसूत्राणि, कल्पयामास च खयम् ॥ पदार्थानियतं द्रव्य-गुणादीन् षट् प्ररूपयन् ॥९० ॥ पूर्वोदिताः प्रश्नगणास्विह-ज्ञेया बृहदृत्तिविलोकनेन ॥ आसादितोऽप्येवमपैति बोधि-यलादयं तन्ननु रक्षणीयः॥९१॥इति षष्ठनिह्नवकथा॥६॥ ___"अथो चतुरशीत्याढ्यै-वर्षाणां पञ्चभिः शतैः ॥ श्रीवीरमुक्तेर्जातस्य, ससमस्योच्यते कथा ॥१॥""तथा हि"देवेन्द्रवन्दिताः पूर्वो-दिताः श्रीआर्यरक्षिताः॥ पुरं दशपुरं जग्मु-रन्यदा गच्छसंयुताः ॥२॥ तेषां शिष्यास्त्रयोऽभूवन्, विशेषेण विचक्षणाः॥ तेषु दुर्बलिकापुष्प-मित्रनामादिमो मतः ॥३॥ द्वैतीयिकस्तु सूरीणां, सोदरः फल्गुरक्षितः॥ तृतीयस्त्वभवद्गोष्ठा-माहिलः सूरिमातुलः ॥ ४ ॥ तदा च मथुरापुर्या-माययौ कोऽपि नास्तिकः ॥ नास्त्यात्मेसादिभिक्यै-र्लोकान् व्युराहयन् बहून् ॥५॥ तत्र चाऽभूत्साधुसहो, न पुनः कोऽपि वादकृत् ॥ नास्तिकस्तु स निग्राह्यः, कथञ्चिल्लोकवञ्चकः ॥६॥ इति वादिनमानेतुं, सङ्घः स मथुरास्थितः ॥ श्रमणान् प्राहिणोत् श्रीमदार्यरक्षितसन्निधौ ॥ ७॥ इति व्यज्ञपयंस्तेऽपि, गत्वा श्रीआर्यरक्षितान् ॥ लोकान् व्युद्राहयत्युच्चै-मथुरापुरि नास्तिकः ॥८॥ तत्तं जेतुं खयं पूज्या, नगरी पावयन्तु ताम् ॥ प्रेषयन्त्वथवा कश्चि-द्विनेयं वादिजित्वरम् ॥९॥ ततस्ते सूरयस्तत्र, वृद्धत्वाद्न्तुमक्षमाः ॥ बादलब्धिधर गोष्ठा-माहिलं प्रेषयंस्तदा ॥ १०॥ सोऽपि तत्राग त्रा-ऽऽहातुमागतसाधुभिः ॥ वादे निरुत्तरीचक्रे, तश्च चार्वाकमुप्रधीः ॥ ११॥ जितकाशी सूरिपार्थे, यियासुरपि स व्रती ॥ सवाग्रहवशात्तत्र, चतुर्मासीमवास्थितः ॥ १२ ॥ __इतश्च विश्रवन्धाः श्री-आर्यरक्षितसूरयः ॥ निजायुःप्रान्तमासन्न-विज्ञायैवमचिन्तयन् ॥ १३ ॥ योग्यस्यैव विनेयस्थ, प्रदेया गणधारिता ॥ अयोग्यस्य तु तहाने, दातुर्दोषो भवेन्महान् ॥ १४ ॥ यदाहुः-“बूढो गणहरसहो, गोजमाईहिं धीरपुरिसेहिं ॥ जो तं ठवेइ अपत्ते, जाणतो सो महापावो! ॥ १५ ॥" तदाचार्यपदं देयं, योग्यस्यैव विवेकिना ॥ अयोग्यस्त न तस्याः , पायसस्येव वायसः!॥१६॥ योग्यस्त मम दधिः ॥ अस्ति दुर्बलिकापुष्प-मित्रनामा महाशयः ॥ १७ ॥ सर्वेषामात्तदीक्षाणां, मद्वन्धूनां तु सर्वथा ॥ श्रीफल्गुरक्षितो गोष्ठा-माहिलो वाऽस्ति सम्मतः ॥ १८ ॥ कांक्षन्ति गणधारित्वं, खजनत्वाद्धि ते तयोः ॥ सम्यग्जानन्ति न त्वेषां, प्रयाणां गौणमन्तरम् ॥ १९ ॥ ततस्तदन्तरं प्रोच्य, सर्वर्षीणां निजे पदे ॥ शिष्यं दुर्बलिकापुष्प-मित्राख्यं खापयाम्यहम् ॥ २०॥ विमृश्येत्सखिलान् साधून् , समाहूय मुनीवरः ॥ वल्लतैलाज्यकुम्भानां, दृष्टान्तानित्यवोचत ॥ २१ ॥ वलकुम्भाद्यथा रिक्ती-कर्तुं नीचैर्मुखीकृतात् ॥ निष्पावा निखिला मध्य-गता निर्यान्ति सत्वरम् ॥ २२ ॥ एवं दुर्बलिकापुष्प-मित्रनाम्नो महामतेः ॥ जातोऽस्मि श्रुतसूत्रार्थ-दाने बल्लघटोपमः ॥ २३ ॥ अधोमुखीकृतात्तैल-घटात्तैलं यथा द्रुतम् ॥ निर्याति भूरि किञ्चित्तु, तिष्ठत्यपि घटाश्रितम् ॥ २४ ॥ फल्गुरक्षितसंज्ञस्य, श्रुतामायार्पणे तथा ॥ जातोऽस्म्यहं तैलकुम्भ-सन्निभो भो महर्षयः । ॥ २५ ॥ अवाशुखीकृतादाज्यकुम्मातु स्तोकमेव हि ॥ घृतं निर्याति भूयस्तु, तिष्ठत्येव घटान्तरे ॥ २६ ॥ एवं जातोऽस्म्यहं गोष्ठा-माहिलामिषसन्मुनेः ॥ श्रीमत्सिद्धान्तसूत्रार्थ-दाने घृतघटोपमः ॥ २७ ॥.तदयं श्रुतपायोधि-पारस्था गुणोदधिः ॥ अस्तु
Page #89
--------------------------------------------------------------------------
________________
उचराघवनस्वम् लिकापुष्प--मित्रर्षिों गणाधिपः ॥ २८ ॥ इयत्कालं मदादेशो, युष्माभिर्मानितो यथा ॥ अतः परं तथा मान्द, चोऽमुष्य गणेशितुः ॥ २९ ॥ अकृतेऽपि मदादेशे, जातु कोपो न मे भवेत् ॥ अयं तु स्तोकमप्यागो, न कसापि सहिप्यते ॥ ३०॥ इत्युक्ते सूरिभिः सर्वे, प्रत्यपद्यन्त तत्तथा ॥ ततो दुर्वलिकापुष्प-मित्रमित्यं जगी गुरुः॥३१॥ गुणित्वात्स ! गच्छोऽयं, त्वदके स्थाप्यते मया ॥ तदसौ भवता मव-पालनीयो महामते ! ॥ ३२ ॥ श्रीफल्गुरक्षिते गोष्ठा-माहिले च यथा मया ॥ प्रवृत्तं भवताऽप्येवं, वर्तितव्यं, विशेषतः ॥ ३३ ॥ इत्युक्त्वा स्थापयित्वा च, तं मुनीन्द्रं निजे पदे ॥ विहितानशनाः खर्ग, जग्मुः श्रीआर्यरक्षिताः ॥ ३४ ॥ श्रीआर्यरक्षिताचार्यान् , समाकर्ण्य दिवङ्गतान् ॥ गोष्ठामाहिलनामापि, ययौ दशपुरे द्रुतम् ॥ ३५॥ न्यधीयत निजे पद्दे, शिष्यः को नाम सूरिभिः ॥ इति चागतमात्रोऽपि, सोऽप्राक्षीदखिलान् मुनीन् ॥ ३६ ॥ ततोऽभ्युत्थाय ते कुम्भ-दृष्टान्तांस्तानुदीर्य च ॥ श्रीमहुलिकापुष्प-मित्राख्यं सूरिमूचिरे ॥ ३७॥ तन्निशम्योद्गतामों, माहिलः सर्वसाधुभिः ॥ इहैव तिष्ठतेत्युक्तो-ऽप्यनिच्छन्निर्ययौ बहिः ॥ ३८ ॥ पूर्वोपाश्रयपार्थस्थे, स्थित्वा सोपाश्रये पृथक् ॥ प्रावर्तिष्ठान्यसावादीन् , व्युद्धाहयितुमुचकैः ॥ ३९ ॥ व्युद्धाहयितुमैशिष्ट, न पुनः कश्चनापि सः ॥ ततः सोऽन्वेषयामास, सूरीणां छिद्रमन्वहम् ॥ ४० ॥ इतच पुष्पमित्राख्य-सूरयोप्यर्थपौरुषीम् ॥ सर्वर्षीणां पुरश्चकुः, श्रुतार्थकथनात्मिकाम् ॥४१॥ सूरीणां सन्निधानेऽर्थ, शृणुतेति महर्षिभिः ॥ तदा प्रोक्तो माहिलर्षि-ईविष्टोऽब्रवीदिति ॥ ४२ ॥ निष्पावकुम्भकल्पस्य, तस्याभ्यणे महाधियः । ॥ यूयमेव श्रुतामायान् , गृहीत निखिलानपि ॥४३॥ पूर्व कर्म प्रवादाख्य-मष्टमं सूरयस्तु ते ॥ अध्यापयन्तो बन्ध्यादि-साधूनामभवंस्तदा ॥ ४४ ॥ तत्रावन्ध्यमतिर्वन्ध्यो-ऽन्य दाधीत्यानुचिन्तयन् ॥ त्रैविध्यं कर्मबन्धस्य, न्याचख्याविति तद्यथा ॥ ४५ ॥ जीवैर्हि बध्यते कर्म, बद्धं स्पृष्टं निकाचितम् ॥ तत्र बद्धं यथा सूची-कलापस्तन्तुवेष्टितः ॥ ४६ ॥ स्पृष्टं यथा सूचिकास्ताः, किट्टेनैकत्वमाश्रिताः ॥ निकाचितं यथा ताप-कुट्टनैरेकतां गताः ॥ ४७ ॥ बनायेवं पूर्वमात्मा, रागादिपरिणामतः ॥ प्रदेशैः सकलैः कर्म, विज्ञानावरणादिकम् ॥ ४८ ॥ तदेव कुरुते स्पृष्टं, तत्परीणामवृद्धितः ॥ संक्लिष्टान्तु परीणामा-तत्करोति निकाचितम् ॥ ४९ ॥ तत्र बद्धं याति नाश-मुपायैर्निन्दनादिभिः ॥ प्रायश्चित्ताधुपायैस्तु, स्पृष्टं कर्म निवर्तते ॥ ५० ॥ निकाचितं तु यत्कर्म, जीवैः सुदृढबन्धनात् ॥ उदयेनैव तत्प्रायो, वेद्यते नान्यथा पुनः॥५१ ॥ इत्यनुप्रेक्षमाणं तं, गोष्ठामाहिल इत्यवक् ॥ मैवं वादीर्यदस्माभि-गुरुभ्यो नेदृशं श्रुतम् ॥ ५२ ॥ यदि स्यादात्मना कर्म, बद्धं स्पृष्टं निकाचितम् ॥ तदा तदपृथग्भावा-मोक्षस्तस्य कथं भवेत् ? ॥५३॥ वन्ध्योऽभ्यधात्कथं तर्हि, सम्बन्धो जीवकर्मणोः॥ तत इत्यलपद्गोष्ठा-माहिलः कल्पनापटुः ॥५४॥ यथा कञ्चुकिनो देहं, बहिः स्पृशति कक्षुकः ॥ वपुषा सह सम्बद्धो, न त्वसौ जातु जायते॥५५॥ एवं कर्मापि जीवेन, स्पृष्टं बद्धं पुनर्न तत् ॥ यस्तु तन्मन्यते बद्धं, तस्य न स्याद्भवक्षयः ॥५६॥एतावदेव गुरुभिः, प्रोक्तं नः पाठनक्षणे॥ एष सूरिस्तु तत्तत्त्वं, नैव जानाति किञ्चन ॥५७॥ जाताशङ्कस्ततो गत्वा, पन्ध्यः सूरीन्द्रसन्निधौ ॥ निवेष माहिलवचः, किं तथ्यमिति पृष्टवान् ? ॥ ५८ ॥ सूरयः प्रोचुरुक्तं हि, प्राग्मवा सभ्यमेव ते ॥ माहिलख तु गीनैव, युक्ता युक्तिविरोधतः ॥ ५९ ॥ जीवो हि खावगाहाभि-व्याप्त एवाम्बरे स्थिसम् ॥ गृह्णाति कर्मदलिक, जातु न त्वन्यदेशगम् ॥ ६० ॥ तथा च वह्नययापिण्ड-बदैक्यं जीवकर्मणोः ॥ स्थान तु स्पृष्टमात्रत्वं, देहकञ्चुकवत्तयोः ॥ ६१ ॥ अथात्मान्यप्रदेशस्थं, कर्मादायानुषेष्टयेत् ॥ यद्यात्मानं तदा तस्स, घटते कशुकोपमा ॥६२॥ किन्तु स्वादपसिद्धान्त-स्तदा सूत्रविरोधतः ॥ सूत्रे सन्यप्रदेशस्थ-कर्मादानं निषिध्यते ॥६३॥ किञ्च कञ्चकवत्कर्म, चेद्वहिःस्थितमात्मनि ॥ वेदनापि तदा कर्म-निमित्तान्तः कथं भवेत् १ ॥ ६४ ॥ अथ संचारि. भावात्स्या-कर्म मध्येपि संस्थितम् ॥ इत्यन्तर्वेदनापि सा-दिति चेत्तेन मन्यते ॥ ६५ ॥ तर्हि कझुककल्पत्वं, कर्मणो न्याहतं स्फुटम् ॥ कक्षुको हि पहिः स्पृष्ट, एव स्वान्न तु मध्यगः ॥ ६६ ॥ तदा च युगपन्न स्था-दहिर्मध्ये च वेदना ॥ कर्मणो बहिरन्तर्वाऽ सम्बन्धाद्वेदना कुतः१॥ ६७ ॥ संचारित्वाच तत्कर्म, न गच्छति भवान्तरे ॥ जीवेन सह देहस्थ-निःश्वासादिसमीरवत् ॥ ६८ ॥ सर्जीवप्रदेशस्त-निबद्धं कर्म मन्यताम् ॥ रागादिवन्धहेतूनां, सझावात्सकलात्मनि ॥ ६९ ॥ न चाविभागसम्बन्धा-त्पार्थक्यं जीवकर्मणोः ॥ नैव भावीति विज्ञेयं, तद्वाक्याकर्जनात्त्वया ॥ ७० ॥ यतोऽविमागसम्बन्ध-वतोरप्पश्महेमयोः ॥ ध्यग्मावो जायमानः, प्रत्यक्षेण निरीक्ष्यते ॥७१॥ इत्यादिमिः सूरिखास्य-वन्ध्यो निःशक्तां गतः ॥ माहिलायाऽवदत्तानि, दूतं गत्वा तदन्तिके ॥७२॥
Page #90
--------------------------------------------------------------------------
________________
उतराष्ययनसूत्रम् ।
11 20 11
तथापि स शठविता - नात्याक्षीत्तं कदाग्रहम् ॥ क्षोभनां पुनरन्यत्र, करिष्यामीति चिन्तयन् ॥ ७३ ॥ अन्यदा नवमं पूर्व, प्रत्याख्यानाभित्रं पठन् ॥ वन्ध्यसाधुर्मुनेः प्रत्या-ख्यानमेवमवर्णयत् ॥ ७४ ॥ यावज्जीवं सर्वमेव, प्राणिप्राणातिपातनम् ॥ त्रिविधं त्रिविधेनाङ्गी, प्रत्याख्याति व्रतीभवन् ॥ ७५ ॥ इत्याद्याकर्ण्य तं गोष्ठा-माहिलः प्रोचि - बानिति ॥ परिमाणयुतं प्रत्या-ख्यानं साधोर्न युज्यते ॥ ७६ ॥ यावज्जीवमिति प्रोक्ते, कालमानमुरीकृतम् । तथा चा हनिष्यामीत्याशंसादूषणं भवेत् ॥ ७७ ॥ तस्मादपरिमाणेन, प्रत्याख्याम्यखिलं बधम् ॥ त्रिविधं त्रिविधेनेति, वाच्यं स्वीकुर्वता व्रतम् ॥ ७८ ॥ एवं वदन्तं तं बन्ध्यो-भ्यधादिति महामतिः ॥ आशंसा किं कालमाना-जायते बाष्छ्याऽथवा १ ॥ ७९ ॥ आद्ये पक्षे मुनेरद्धा - प्रत्याख्यानं वितन्वतः ॥ पौरुष्यादिपदोच्चारे - ऽप्याशंसा स्यादनाहता ! ॥ ८० ॥ पौरुष्यादिपदेनाद्धा - प्रत्याख्यानेऽपि निश्चितम् ॥ यामादिकं कालमान - मेव यस्मादुदीर्यते ॥ ८१ ॥ अथ तत्रापि पदं तन्नो वाच्यमिति चेत्तदा ॥ भवेदनशनापत्तिः प्रव्रज्यादिन एव हि ! ॥ ८२ ॥ न च साधोर्मबेन्नाद्धा - प्रत्याख्यानमिति त्वया ॥ वक्तव्यमपसिद्धान्त - दोषापत्तिर्यतो भवेत् ॥ ८३ ॥ सिद्धान्ते हि जिनैरद्धा-प्रत्याख्यानं तपखिनाम् ।। कर्तव्यत्वेन कथितं, दशधाऽनागतादिकम् ॥ ८४ ॥ वाञ्छारूपो द्वितीयोऽपि, पक्षो नो युज्यते कचित् ॥ मुनेरन्यभवेऽवद्य - सेवाशा यन्न विद्यते ॥ ८५ ॥ अन्यच्चापरिमाणत्वं प्रत्याख्यानस्य यत्पुरा ॥ त्वया प्रोक्तं तदपि नो, युक्त युक्तिविरोधतः ॥ ८६ ॥ क्रियमाणेऽपरिमाण - प्रत्याख्याने हि जायते ॥ अनागताद्धा सर्वापि, प्रत्याख्यानस्य गोचरः ॥ ८७ ॥ तदा चायुःक्षयादेव - भवं गतवतो यतेः ॥ सावद्यसेवनेऽवश्यं, व्रतभङ्गः प्रसज्यते ! ॥ ८८ ॥ अथ यावच्छक्ति यस्मात् प्रत्याख्यानं विधीयते ॥ तस्मादपरिमाणत्व - मिति चेदभिधीयते ॥ ८९ ॥ तर्हि शक्तिमितं प्रत्याख्यानमङ्गीकृतं स्वयम् ॥ तथा चापरिमाणत्व - स्वीकारस्तस्य नोचितः ॥ ९० ॥ किञ्चाशंसावशान्नैव, यावज्जीवेति पठ्यते ॥ व्रतभङ्गभयात्किन्तु, यावज्जीवेति पठ्यते ॥ ९१ ॥ आशंसारहितत्वेन, तत्सावधिकमप्यहो ॥ प्रत्याख्यानं न दोषाय, कायोत्सर्गनिदर्शनात् ॥ ९२ ॥ इत्यादिवन्ध्यवचनं, न यदा खीचकार सः ॥ तदा सर्वेऽपि मुनय - स्तमेवं प्रोचिरे मुहुः ॥ ९३ ॥ महात्मनित्थमेवेदं वन्ध्यवाक्यमुरीकुरु ॥ एवमेवैतदुक्तं श्री-आर्यरक्षितसूरिभिः ॥ ९४ ॥ अन्येऽपि स्थविरा अन्य गच्छीया ये बहुश्रुताः ॥ तेऽपि पृष्टा जगुः प्रत्याख्यानं साबधिकं ध्रुवम् ॥ ९५ ॥ तथाऽपि माहिलो नैव, तं कदाग्रहमत्यजत् ॥ आग्रहो यङ्गिनां प्रायो ऽसाध्यः स्यात्क्षयरोगवत् ॥ ९६ ॥ तानित्यूचे च नो यूयं तत्त्वं जानीथ किञ्चन । तीर्थङ्करैर्हि भावोऽयं कथितोऽस्ति मदुक्तवत् ॥ ९७ ॥ ततः साध्वादिकः सर्व-सङ्घः प्रष्टुं जिनेश्वरम् ॥ उद्दिश्य शासनसुरीं, कायोत्सर्ग विनिर्ममे ॥ ९८ ॥ साऽप्याऽऽययौ ब्रूत, किं करोमीति वादिनी १ ॥ सङ्घः स्माहेति पृच्छ त्वं, गत्वा सीमन्धराधिपम् ॥ ९९ ॥ किं गोष्ठामा हिलमुनि - रुदीरयति सूनृतम् ॥ सो दुर्बलिकापुष्प- मित्रादिः सकलोऽथवा ? ॥ १०० ॥ ततो देव्यवदद्दत्त, कायोत्सर्गबलं मम ॥ यथाऽनेकसुराकीर्णे, मार्गे स्यां गन्तुमीश्वरी ॥ १ ॥ सनाऽथ कृते कायो--त्सर्ग शासनदेवता ॥ गत्वा विदेहे सोक्त युक्त्याऽप्राक्षीजगत्प्रभुम् ॥ २ ॥ शशंस शम्भुशक्रोऽथ, सङ्घोऽसौ वक्ति श्रनृतम् ॥ माहिल - स्त्वनृतं भूते, निहवो ह्येष सप्तमः ॥ ३ ॥ तदाकर्ण्याऽऽगता देवी, सङ्घमेवमवोचत | कायोत्सर्ग पारयित्वा, भाषितं शृणुताऽर्हतः ॥ ४ ॥ सङ्घः सत्यो माहिलस्तु, निहवोऽनृतभाषकः ॥ तयेत्युक्तेऽवदद्गोष्ठा -- माहिलोऽतिकदाग्रही ! ॥ ५ असौ वराकी खल्पर्द्धा - स्तत्र गन्तुं क्कं शक्नुयात् ? ॥ तत्कल्पितमियं वक्ति, न पुनर्जिनभाषितम् ! ॥ ६ ॥ ततस्तं पुष्पमित्राख्य-सूरयोऽप्येवमूचिरे ॥ सम्यक् श्रद्धेहि नोचेत्त्वं, सङ्घबाह्यः करिष्यसे ! ॥ ७ ॥ तथापि तत्तन्मतमत्यजन्तं, चकार सङ्घोऽखिलसङ्घनाशं ॥ व्युद्वाहयन् सोऽपि जनाननेकान्, बभ्राम भूमौ गतबोधिरत्नः ! ॥ १०८ ॥ इति सप्तमनिहवकथा ॥ ७ ॥
" इति खल्पजिनप्रोक्त-वचनोत्थापका अमी ॥ सप्तोक्ता निहवाः पूर्व, प्रोक्ता गाथाद्वयेन ये ॥ १ ॥ " " अथ भूरिषिसंवादी, प्रसङ्गात् प्रोच्यतेऽष्टमः ॥ श्रीवीरमुक्तेर्जातोऽब्द - शतैः षड्विर्नवोत्तरैः ॥ २ ॥ " " तथाहि ” रथवीरपुरामिख्ये, पुरेऽभूद्दीपकाभिधम् ॥ वनं तत्रार्यकृष्णाख्याः, सूरयः समवासरन् ॥ ३ ॥ इतश्च शिवभूत्याख्यः, क्षत्रियः सात्विकाग्रणीः ॥ सहस्रयोधी तत्रत्यं नृपं सेवितुमाश्रयत् ॥ ४ ॥ नृपो दध्यौ परीक्षेऽहमस्य धैर्यादिकान् गुणान् ॥ निर्गुणो मनुजीवी स्या- त्स्वामिनो नो सुखाकरः ॥ ५ ॥ परीक्षापूर्वमेवास्मै प्रदास्ये वृत्तिमप्यहम् ॥ निर्गुणे हि जने दत्तं स्याद्भस्मनि हुतोपमम् ! ॥ ६ ॥ ध्यात्वेति भूपतिः श्याम - चतुर्दश्यां निशामुखे ॥ पशुमेकं वारुणीं च,
Page #91
--------------------------------------------------------------------------
________________
॥८ ॥
उचराप्ययनसूत्रम् तस दत्वैवमब्रवीत् ॥ ७॥ श्मशानस्थे मातृदेवी-गृहे गत्वा त्वमेककः ॥ पशुमधवलिं देहि, कृत्यमेतद्विधेहि नः ॥ ८॥ शिवभूतिस्तदादाय, धीरः प्रेतवने ययौ ॥ निहत्य छगलं मातृ-देवीनां च बलिं ददौ ॥९॥धुधिः तोऽस्मीति तत्रैवा-ऽऽरेभे तन्मांसभक्षणम् ॥ श्मशानमातृदेवीभ्यो, विभयामास न त्वसौ ॥१०॥ तदा च तद्भापनाय, भूपेन प्रहिता नराः ॥ तत्रागत्य शिवाशब्दान् , भैरवान् परितो व्यधुः ॥ ११॥ बभाज तैरपि क्षोम, तन्मनो न मनागपि ॥ न चाङ्गेऽप्यभवत्तस्य, रोमोझेदो भयोद्भवः ॥ १२ ॥ तत्स्वरूपं ततो राजे, प्रोचुस्ते राजपूरुषाः ॥ सोऽपि खस्थतया भुक्त्वा, जगाम मापसन्निधौ ॥ १३॥ ततोऽवबुध्य तं शूरं, बहीं वृत्तिं ददौ नृपः ॥ शिवभूतिस्ततो भूपं, सिपेवे तमहर्निशम् ॥ १४ ॥ अन्यदा स नृपः सेना-पत्यादीनखिलान् भटान् ॥ इत्यादिदेश मथुरानगरी गृह्यतां द्रुतम् ॥ १५ ॥ ततः सर्वाभिसारेण, चेलुस्ते मथुरां प्रति ॥ पुराबहिश्च गत्वेति, परस्परमचिन्तयन् ॥ १६ ॥ वयं हि मथुरां जेतुं, प्रस्थिताः पार्थिवाज्ञया ॥ द्वे चात्र मथुरापुर्यो, विद्यते दक्षिणोत्तरे ॥ १७ ॥ तद्गोघरो विशेषश्च, नोक्तः कोऽपि महीभृता ॥ चण्डखभावो भृपश्च, न प्रष्टुं शक्यते पुनः ! ॥ १८ ॥ तदस्माभिः क गन्तव्यं, ध्यायन्त इति तेऽखिलाः ॥ स्थातुं गन्तुं चासमर्था, यावन्मार्गेऽवतस्थिरे ॥ १९॥ शिवभूतिस्तावदागा-तत्र तांश्चैवमब्रवीत् ॥ किं स्थिता यूयमशुभ-निमित्तस्खलिता इव ॥ २० ॥ यथास्थितेऽथ तैरुक्ते, सोऽवादीचिन्तया कृतम् ॥ सममेव ग्रहीष्यामो, वयं तन्नगरीद्वयम् ॥ २१ ॥ ते प्रोचुरस्याः सेनायाः, विभागयुगले कृते ॥ नाऽऽदातुं शक्यतेऽस्माभि-रेकापि नगरी सखे ! ॥ २२ ॥ भावी भूयस्तरः काल, एकस्या अपि निर्जये ॥ एकां जित्वा तदन्यस्या, निर्जयोऽप्यति दुष्करः ॥ २३ ॥ शिवभूतिस्ततोऽवादी-द्यद्येवं तर्हि भो भटाः !॥ तयोर्मध्ये दुर्जया या, सा सद्यो मम दीयताम् ॥ २४ ॥ द्वयोर्मध्ये दविष्ठा या, तां ब्रजेत्युदितेऽथ तैः ॥ सोऽपाच्य मथुरादेशं, ययौ बुद्धिपलोर्जितः ॥ २५ ॥ तस्य देशस्य च प्रान्त्यान् , ग्रामादीन् साधयन् खयम् ॥ दुर्गान् जग्राह निखिलान्, क्रमाच नगरीमपि ॥ २६॥वशीकृत्याथ तद्राज्य, शिवभूतिर्महामतिः ॥ गत्वा च भूभुजोऽभ्यर्णे, सर्व व्यतिकरं जगौ ॥२७॥ ततः प्रीतोऽवदद्भूपः, कामितं ते ददामि किम् ? ॥ किञ्चिद्विमृश्य सोऽप्यूचे, खातञ्यं देहि मे प्रभो । ॥ २८॥ यथा हि मां मनोभीष्टां, क्रीडां कुर्वन्तमुच्चकैः ॥ यत्तद्वा वस्तु गृह्णन्तं, न कोऽपि प्रतिषेधयेत् ! ॥ २९ ॥ एवमस्त्विति भूपोऽपि, सत्यसन्धोऽभ्यधात्ततः ॥ सोऽपि नानाविधाः क्रीडाः, कुर्वस्तत्राऽभ्रमत्पुरे ॥ ३०॥ द्यूतकारैः समं रेमे, स कदाचिद्दिवानिशम् ॥ कदाचित्तु सुरां पीत्वा, क्षीबः क्षीवैः सहारमत् ॥ ३१ ॥ कदाचित्तु सिषेवेऽसौ, सुन्दरं गणिकागणम् ॥ कदाचित्तु जलक्रीडां, चकार जलहस्तिवत् ॥ ३२ ॥ विजहार कदाचित्तु, कानने नन्दनोपमे ॥ कुर्वन् पुष्पोच्चयक्रीडां, वृतो विटजनैर्घनैः ॥ ३३ ॥ भ्रमन्नेवं स खसौधे, निशीथेऽप्याऽऽययौ न वा ॥ उल्लछते हि मर्यादां, प्रायो वीतभयो जनः ! ॥ ३४ ॥ यावच स गृहे नागा-त्तावत्तस्य वशा खयम् ॥ नानातिस्म न चाशेत, पालयन्ती सतीव्रतम् ॥ ३५ ॥ नित्यं क्षुधाजागराभ्यां, साऽथ खिन्ना मनखिनी ॥ अन्यदा तस्य जननी-मिति माह सगद्गदम् ॥ ३६ ॥ पुत्रो युष्माकमायाति, निशीथे प्रत्यहं गृहे ॥ यावदागमनं चाहं, न भुले न शयेऽन्वहम् ॥ ३७ ॥ नित्यं क्षुजागराभ्यां तत्पीडा मे जायते भृशम् ॥ तत्किङ्करोम्यहं मात-स्त्वदादेशवशंवदा ॥ ३८ ॥ श्वश्रूः शशंस सुभगे !, खपिहि त्वं यथासुखम् ॥ अद्याहमेव जागर्मि, तयेत्युक्ताऽखपीद्वधूः ॥ ३९ ॥ गृहद्वारं पिधायास्थातस्य माता तु जाग्रती ॥ सोऽथाऽऽगतोऽवदत्सयो, द्वारमुद्घाट्यतामिति ॥४०॥ माता प्रोचेऽधुना यत्र, द्वारमु
द्घाटितं भवेत् ॥ तत्र प्रयाहि न पत्र, द्वारमुद्घाट्यतेऽधुना !॥४१॥ तदाकाऽखर्वगर्वः, शिवभूतिरचिन्तयत् ॥ मात्राऽपमानितोऽद्याऽहं, तद्याम्यन्यत्र कुत्रचित् ! ॥ ४२ ॥ यतः-"स्थानस्थादपमानेऽपि, देहिनस्तद्वरं रजः॥ पादाहतं यदुत्थाय, मूर्द्धानमधिरोहति ! ॥४३॥" विमृश्येति निजाद्गहा-याघुट्य नगरे भ्रमन् ॥ दैवादुद्घटितद्वारं, साधूपाश्रयमैक्षत !॥ ४४ ॥ ततस्तत्र प्रविश्यार्य-कृष्णाचार्यान् प्रणम्य तान् ॥ मां प्रव्राजयतेत्यूचे, ते तु प्रात्राजयन्न तम् ॥४५॥ खयमेव ततस्तेन, लुञ्चिते. खीयमस्तके ॥ गुरवो ददिरे तस्मै, लिङ्गं धर्मध्वजादिकम् ॥४६ ॥ तमुपात्तव्रतं ज्ञात्वा, प्रातस्तत्राऽऽययौ नृपः ॥ मामनापृच्छय किमिदं, त्वया कृतमिति ब्रुवन् ? ॥ ४७ ॥ स प्रोचे पृष्टमेवैत-खातंत्र्यप्रार्थिना मया ॥ ततो नृपस्तं नत्वाऽगा-द्विमनास्तद्वियोगतः ॥४८॥ बहिर्विहृत्य तत्रागुः, सूरयोऽप्यऽन्यदा पुनः ॥ तदा शिवं नृपःस्नेहा-दाहूय खगृहेऽनयत् ॥ ४९ ॥ अनिच्छतोऽपि तस्याऽदा-द्भधवो रनकम्मलम् ॥ तमादायागतं सूरिः, शिवभूति तदेत्सवक ॥५०॥ किमयं भवता वत्स !, जगृहे रत्नकम्बलः ॥ नहि
Page #92
--------------------------------------------------------------------------
________________
उत्तराप्ययनसूत्रम् नो बहुमूल्यस, वस्खादेर्ग्रहणं मतम् ! ॥५१॥ इत्युक्तोऽपि स सूरीन्द्र-स्तं न तत्याज मूछेया ॥ किन्तूपधौ गोपयित्वा, ररक्ष छन्नमन्वहम् ॥ ५२ ॥ अस्य मूछोनिदानेन, किमननेति सूरयः ॥ तस्मिन् क्वापि गते रन-कम्बलं तमकर्षयन् ॥ ५३ ॥ विधाय तस्य शकला-निषद्यायै तपखिनाम् ॥ आर्पयंस्तच विज्ञाय, शिवभूतिरदूयत ॥ ५४ ॥ कृतावहित्थस्तस्थौ च, गुरोश्छिद्राणि मार्गयन् ॥ अन्यदा वर्णयंश्चैवं, सूरयो जिनकल्पिकान् ॥ ५५ ॥ भवन्ति द्विविधास्ताव-जिनकल्पिकसाधवः ॥ तत्रैके मुअते पाणा-वन्ये त्वभन्ति पात्रके ॥५६॥ तेऽपि प्रत्येकमुदिता, द्विविधा जिनपुङ्गवः ॥ तत्र पस्खधरा एके-ऽन्ये तुचीवरबार्जिताः ॥५७॥ श्रत्वेत्यादि शिवोऽवोच-जिनकल्पोऽधुना कुतः॥ विधीयते न निम्रन्यै-निप्परिग्रहतार्थिमिः ? ॥ ५८ ॥ सूरिजंगाद व्युछिनो, जिनकल्पो हि भारते ॥ श्रीवीरखा. मिपात्रेण, श्रीजम्बूखामिना समम् ॥ ५९ ॥ सोऽवादीदल्पसत्त्वानां, व्युछिन्नोऽसौ न मारशाम् ॥ मादृशो हि महासत्वः, कर्तुमीष्टेऽधुनाप्यमुम् ! ॥ ६॥ मोक्षार्थिना हि सकल-स्त्याज्य एव परिग्रहः ॥ वस्त्रपात्रादिकमपि, तत्त्यस्यामि परिग्रहम् ! ॥ ६१ ॥ सूरयः प्रोचिरे वत्स !, वनपात्रादिकं सदः ॥ धर्मोपकरणं तेन, न परिग्रह उच्यते ! ॥६२॥ तद्रक्षणे च नो कश्चि-दोषो मोक्षार्थिना भवेत ॥ लोमादेव हि मोक्षस, विघ्नः स्यान्न तुचीवरात् ! ॥६३ ॥ प्रयोगश्चात्र वस्त्रादि, न दोषाय तपखिनाम् ॥ धर्मोपष्टम्मदायित्वात् , शुद्धाहारादिवत्स्फुटम् ! ॥ ६४ ॥ नच हेतुरसिद्धोऽय-मिति वाच्यं त्वया यतः ॥ धर्मोपष्टम्भदायित्वं, तखाऽध्यक्षेण दृश्यते ! ॥६५॥ तथा हिखानोपवेशनखाप-निक्षेपग्रहणादिषु ॥ जन्तुप्रमार्जनार्थ हि, रजोहरणमिष्यते ॥ ६६ ॥ सम्पातिमादिसत्वानां, रक्षायै मुखवत्रिकाम् ॥ भक्तपानस्थजन्तूना, परीक्षायै च पात्रकम् ॥ ६७॥ सम्यक्त्वज्ञानचारित्र-तपःसांधनहेतवे॥ चीवराणि च कल्पादी-न्यगीकुर्वन्ति साधवः ॥ ६८॥ [ युग्मम् ] वस्वैर्विना तु शीतोष्ण-दंशादिभिरुपद्रुतः ॥ अपच्यानान्मुनिर्जातु, सम्यक्त्वादेः स्खलेदपि ! ॥ ६९ ॥ धर्मोपकरणस्यैवं, धर्मोपष्टम्भदायिता ॥ सुनिश्चितेति प्रतिनां, तदादानं न दुष्यति ॥७॥ विनोपकरणं यस्तु, जीवादीखातुमीश्वरः ॥ जिनेन्द्रवत्तस्य दोषः, स्यात्तदग्रहणेऽपि न ॥ ७१ ॥ स चाद्यसंहननवा-नेवस्थानाऽपरः पुनः ॥ तच संहननं कस्या-ऽप्यधुना नास्ति भारते ॥७२॥ युक्तयेत्यादिकयोक्तोऽपि, शिवोऽत्यक्तकदाग्रहः ॥ हित्वा वखादिकं नमो, निरगानगराहिः ॥७३॥ तोचानस्थितं नन्तुं, तद्भगिन्युत्तराभिधा ॥ ययौ नमं च तं वीक्ष्य, साऽपि नमाऽभवद्रुतम् ! ॥ ७४ ॥ मिक्षार्थ नगरीमध्ये, प्रविष्टां तां तु नमिकाम् ॥ ददर्श गणिका काचि-दध्यौ चैवं खचेतसि ॥ ७५ ॥ अङ्गान्याच्छादितान्वेवा-ऽस्माकं गौरवमियति ॥ प्रकाश्यानि तु तानि स्यु-र्जुगुप्स्यानि खभावतः ॥ ७६ ॥ तदेनां नमिकां वीक्ष्याऽलासु लोको विरंक्ष्यते ॥ ध्यात्वेति तसै वस्त्राणि, सा बलात्पर्यघापयत् ॥ ७७ ॥ तथापि तामनिच्छन्ती, शिवमूतिरदोऽवदत् ॥ साध्वीनां वसनादाने, नूनं दोषो न विद्यते ॥ ७८ ॥ अत एव च देवीयं, प्रदत्ते चीवराणि ते ॥ तत्त्वयामूनि धार्याणी-त्युक्ता सा तेन तान्यधात् ॥ ७९ ॥ शिवभूतेश्च शिष्यो द्वा-वभूतां बुद्धिशालिनौ ॥ कोडिअकोट्टवीराख्यौ, ताभ्यामासीत्परम्परा ॥ ८॥ इत्यष्टमो दिक्पटसंज्ञनिहवः, प्रकाशितो हारितशुद्धबोधिकः ॥ लग्धोऽपि बोधिजतीति कस्यचित् , तद्रक्षणं तत्कुरुत प्रयनतः !॥ ८१॥ इत्यष्टमनिहवकथा ॥ इति समासा निहलवक्तन्यतेति सूत्रार्थः ॥९॥ अथ मानुषत्वादित्रयावासावपि संयमे वीर्य दुर्लममित्याहमूलम्-सुइंच लद्धं सद्धं च, वीरिअं पुण्ण दुल्लहं॥ बहवे रोअमाणावि. नोयणं पडिवजए॥१०॥
व्याख्या-श्रुति, चशब्दात्मानुषत्वं च, लब्ध्वा प्राप्य, श्रां च, वीर्य, प्रक्रमात्संयमविषयं पुनःशब्दस्य विशेषकत्वात् विशेषेण दुर्लमं, यतो बहवो रोचमाना अपि श्रद्दधाना अपि 'नोयणंति' सूत्रत्वानो एनं संयमं प्रतिपद्यन्ते चारित्रमोहनीयकर्मोदयतः सत्सकिश्रेणिकादिवत्कर्तुं नाङ्गीकुर्वन्तीति सूत्रार्थः ॥ १० ॥ अथास्य चतुरङ्गस्य फलमाहमूलम्-माणुसतंमि आयाओ, जो धम्म सुच्च सदहे ॥ तवस्सी वीरिअं लडु, संखुडे निढुणे रयं ॥११॥ म्याख्या-मानुषत्वे आयातो यो वम श्रुत्वा 'सहहेत्ति' श्रद्धत्ते स तपखी निदानादिगी
प्रशस्यतपोन्वितः वीर्य संयमोद्योगं लब्ध्वा संवृतः स्थगिताश्रवो निघुनोति नितरामपनयति, रजो बध्यमानकर्मरूपं, तदपनयनाथ मुक्तिमेवामोतीति भाव इति सूत्रार्थः ॥ ११ ॥ इत्यामुष्मिकं फलमुक्तमिदानीमैहिकं फलमाहमूलम्-सोही उजुअभूअस्स, धम्मो सुद्धस्स चिट्टइ ।। णिहाणं परमं जाइ,घयसित्तिव पावए ॥१२॥ म्याख्या-शुद्धिः कषायकालुयापगमः, सादिति गम्यते, ऋजुभूतस चतुरजप्राप्त्या मुक्ति प्रति प्रगुणीभूतस्य
Page #93
--------------------------------------------------------------------------
________________
उचराप्षयनवम् तथा च धर्मः क्षान्त्यादिः शुद्धस्य तिष्ठत्यविचलतया आस्ते, अशुद्धस्य तु कदाचित्कषायोदयादसौ विचलत्यपि, धर्मापस्थितौ च निर्वाणं जीवन्मुक्तिरूपं परमं प्रकृष्टं याति गच्छति, उक्तं हि-"निर्जितमदमदनाना, वाकायमनोविकाररहितानाम् ॥ विनिवृत्तपराशाना-मिहैव मोक्षः सुविहितानाम् ॥ १ ॥ इति" कथम्भूतः सन् ? घृतसिकः पावक इव ज्वलन इय, तपस्तेजोज्वलितत्वेन धृततर्पितानलसमानः सनिति सूत्रार्यः॥ १२ ॥ इत्पं फलमु. पदये शिष्योपदेशमाहमूलम्-विगिंच कम्मुणो हेउं, जसं संघिणु खंतिए ॥ पाढवं सरीरं हिच्चा, उहूं पक्कमई दिसिं ॥ १३॥
व्याख्या-'विगिंचत्ति' विवेचय पृथक्कुरु कर्मणः प्रस्तावान्मानुषत्वादिप्रतिबन्धकस्य हेतुमुपादानकारणं मिथ्यात्वाविरसादिकं, तथा यशोहेतुत्वात् यशः संयमो, विनयो वा, तत्सञ्चिनु पुष्टं कुरु, कया ? क्षान्त्या, उपलक्षणत्वान्मार्दवादि. मिच, एवं च कृते किं स्यादित्याह-पाढयति' पार्थिवं, परप्रसिद्ध्या पृथिवीविकारं, शरीरं वपुर्हित्वा त्यक्त्वा, उही दिशमिति सम्बन्धः, प्रक्रामति प्रकर्षण पुनमेवाभावरूपण गच्छतीति सूत्रायः ॥ १३॥ एवं त यिनां फलमुक्त्वा सम्प्रति तदितरेषां तदाहमूलम्-विसालिसेहिं सीलेहिं, जक्खा उत्तरउत्तरा ॥ महासुक्काव दिप्पंता, मण्णंता अपुणञ्चयं ॥१४॥
अप्पिा देवकामाणं, कामरूवविउविणो ॥ उई कप्पेसु चिट्ठति, पुवावाससया बहू ॥ १५ ॥ व्याख्या-विसालिसेहिति' मगधदेशीभाषया विसदृशैः खखचारित्रमोहनीयकर्मक्षयोपशमापेक्षया विभिन्नैः शीलैप्रेतपालनात्मकैरनुष्ठानविशेषैर्यक्षा देवा ऊर्ध्वं कल्पेषु तिष्ठन्तीति उत्तरेण सम्बन्धः । कीदृशा यक्षा इत्याह-उत्तरोतरा ययोत्तरं प्रधानाः, महाशुक्ला अतिशयोज्वलतया चन्द्रादित्यादयः ते इव दीप्यमानाः प्रकाशमानाः, अनेन शरीरसम्पदुक्ता, सुखसम्पदमाह-मन्यमाना मनस्यवधारयन्तो विशिष्टकामादिप्राप्तिसमुत्थरतिसागरावगाढतया दीर्घस्थितिमत्तया च अपुनश्यवं अपुनश्च्यवनं तिर्यगादिषूत्पत्तेरभावम् ॥१४॥ तथा 'अप्पि अत्ति' अर्पिता इवार्पिता ढौकिताः प्रक्रमात्प्राकृतसुकृतेन, केषामित्याह-देवकामानां दिव्याङ्गनास्पर्शादीनां, कामेन इच्छया रूपविकरणं येषां ते काम
रणशक्तियक्ता इत्यर्थः । ऊर्द्वमुपरिकल्पेषु सौधर्मादिषु, उपलक्षणत्वात् प्रैवेयकानुत्तरेषु च, तिष्ठन्ति आयुःस्थितिमनुभवन्ति, पूर्वाणि सप्ततिकोटिलक्षषदपंचाशत्कोटिसहस्रवर्षपरिमितानि, वर्षशतानि प्रतीतानि, बहून्यसंख्येयानि, जघन्यतोऽपि तत्र पल्योपमस्थितित्वात् , पल्योपमे च तेषामसंख्येयानामेव भावात्, पूर्ववर्षशतप्रहणं त्विह पूर्ववर्षशतायुषामेव चरणयोग्यतया विशेषाद्देशनायोग्यत्वमिति सूचनार्थमिति सूत्रद्वयार्थः ॥१४॥ ॥ १५ ॥ अथ तेषामेतावदेव फलमुतान्यदपीत्याहमूलम्-त हिच्चा जहाठाणं,जक्खा आउक्खए चुआ॥ उवेन्तिमाणुसं जोणिं,से दसंगेभिजायइ ॥१६॥
न्याख्या-तत्र तेषु देवलोकेषु सौधर्मादिषु स्थित्वा यथास्थानं यद्यस्य खानुष्ठानानुरूपमिन्द्रादिपदं तस्मिन् यक्षा आयुःक्षये खखजीवितावसाने च्युता भ्रष्टा उपयान्ति गच्छन्ति मानुषी योनि, तत्र च 'सइति' सावशेषशुभकर्मा जन्तुर्दश अङ्गानि भोगोपकरणानि यस्खासौ दशाङ्गोऽभिजायते, एकवचननिर्देशस्त्विह विसदृशशीलतया कधिदशाङ्गः कश्चिन्नवाङ्गादिरपि जायते इति वैचित्र्य सूचनार्थ इति सूत्रार्थः ॥ १६ ॥ अथ दशाङ्गान्येवाहमूलम्-खित्तं वत्थु हिरणं च, पसवोदासपोरुसं ॥ चत्तारि कामखंधाणि, तत्थ से उववजई ॥१७॥
व्याख्या-क्षेत्रं प्रामारामादि, सेतुकेतूभयात्मकं वा, वास्तु खातोच्छ्रितोभयात्मकं, हिरण्यं सुवर्ण, उपलक्षणत्वात् रूप्यादि च, पशवो गोमहिण्यादयाः, दासाथ प्रेयरूपाः, 'पोरुसंति' प्राकृतत्वात् पौरुषेयं च पदातिसमूहो दासपौरुषेयमिति, चत्वारश्चतुःसंख्या, अत्र हि क्षेत्रं वास्तु चेत्येकः,हिरण्यमिति द्वितीयः, पशव इति तृतीयः, दासपौरुषेयमिति चतुर्थः, एते कामा मनोज्ञाः शब्दादयः तद्धेतवः स्कन्धास्तत्तत्पुद्गलसमूहाः कामस्कन्धा यत्र मवन्तीति गम्यते, प्राकृतत्वाच्च नपुंसकनिदेशः, तत्र तेषु कुलंषु स उपपद्यतं ॥ १७ ॥ अनन चंकमजमुक्तमय शेषाणि नवाजान्याहमूलम्-मित्तवं नाइवं होइ, उच्चागोए अवण्णवं ॥ अप्यायंके महापण्णे, अभिजाए जसो बले॥१८॥
(१) तत्र सेतुक्षेत्रं यदरघट्टादिजलेन सियते ॥१॥ केतुक्षेत्रमाकाशोदकनिष्पाबसस्यम् ॥ २॥ उमयक्षेत्रं तु उभयजलनिष्पापस स्वमिति ३॥ (२)त्र सातं भूमिगृहादि ॥१॥ उच्छिवं प्रासादादि ॥२॥ तदुमयं भूमिगृहोपरिस्थप्रासादम् ॥३॥
Page #94
--------------------------------------------------------------------------
________________
उपराष्पयनसूत्रम् म्वाख्या-मित्रवान्वयखवान् भवतीति योगः १ज्ञातिमान खजनवान भवति २। उबैर्गोत्र उत्तमकुलः ३॥ पः समुच्चये, वर्णवान् प्रशस्तशरीरच्छविः ४ । अल्पात आतविरहितो नीरोग इत्यर्थः ५। महाप्राज्ञः पण्डितः६। अभिजातो विनीतः, स हि सर्वजनाभिगम्यो भवति, दुर्विनीतस्तु शेषगुणयुक्तोपि न तथेति ७ । अत एव च 'जसोत्ति' यशसी शुभख्यातिमान् ८ । 'बलेत्ति' बली कार्यकरणम्प्रति सामर्थ्यवान् ९ । उभयत्र सूत्रत्वान्मत्वर्थीयलोप इति सूत्रद्वयार्थः ॥ १८ ॥ ननु यथोक्तगुणयुक्तं मानुष्यमेव तत्फलमुतान्यदपीत्याहमूलम्-भोच्चा माणुस्सए भोए, अप्पडिरूवे अहाउअं॥ पुवं विसुद्धसद्धम्मे,केवलं बोहि बुझिआ॥१९॥
व्याख्या-भुक्त्वा मानुष्यकान् मनुष्यसम्बन्धिनो मोगान् मनोज्ञशब्दादीन् , अप्रतिरूपान् अनन्यतुल्यान्, यथायुरायुषोऽनतिक्रमेण, पूर्व पूर्वजन्मनि विशुद्धो निदानादिरहितः सद्धर्मः शोभनधर्मोऽस्येति विशुद्धसद्धर्मः, केवलमकलई बोधिं जिनोक्तधर्मावासिलक्षणं बुद्धा अनुभूय प्राप्येति यावत् ॥ १९ ॥ ततः किमित्याहमूलम्-चउरंगं दुल्लहं मच्चा, संजमं पडिवज्झिआ॥तवसाधुअकम्मंसे,सिद्धे हवइ सासएत्ति बेमि॥२०॥
॥ इइ तइयमज्झयणं सम्मत्तं ॥
न्याख्या-चतुरङ्गमुक्तखरूपं दुर्लभं दुष्प्रापं मत्वा ज्ञात्वा संयम सर्वसावद्यविरतिरूपं प्रतिपद्यासेव्य तपसा पानान्तरेण च धुतकर्माशो विध्वस्ताशेषकर्मभागः सिद्धो भवति, स चान्यतीर्थिककल्पितसिद्धवन्न पुनरिहायातीसाह-शाश्वतः शश्वद्भवनात् , शश्वद्भवनञ्च पुनर्भवनिबन्धनकर्मबीजात्यन्तिकोच्छेदात्तथा चाह-"दग्धे बीजे यथात्यन्तं, प्रादुर्भवति नाङ्करः ॥ कर्मवीजे तथा दग्धे, न रोहति भवाङ्करः ॥ १ ॥” इति सूत्रद्वयार्थः इति ब्रवीमीति प्राग्वत् ॥२०॥
യയിലാദ്യമായല
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्यायर श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ तृतीयाध्ययनं सम्पूर्णम् ॥३॥
ROOO
॥ अथ चतुर्थाध्ययनम् ॥ ॥ अर्हन् । उक्तं तृतीयमध्ययनमथ चतुर्थमारभ्यते, अस्स चायमभिसम्बन्धः, इहानन्तराध्ययने चतुरङ्गी दुर्लमेत्युक्तमिह तु तत् प्राप्तावपि महते दोषाय प्रमादो, महते गुणाय चाप्रमाद इति प्रमादाप्रमादौ हेयोपादेयतया पहुं प्रमादाप्रमादामिधं चतुर्थाध्ययनमाह, तस्य चेदमादिसूत्रम्मूलम-असंखयं जीविअ मा पमायए, जरोवणीअस्स हु नत्थि ताणं ॥
एअं विआणाहि जणे पमत्ते, कं नु विहिंसा अजया गहिंति ॥१॥ न्याख्या-असंस्कृतं असंस्करणीयं, जीवितं प्राणधारणं, यत्नशतैरपि सतो वर्धयितुं त्रुटितस वा तस्य कर्णपाशवत्सन्धातुमशक्यत्वात्, यदुक्तं-“वासाई दोण्णि तिण्णि व, वाहिजा जइ घरं पि सीडेइ ॥ सा का वि नत्यि नीई, सीडिजद जीविरं जीए !॥१॥" तथा-"मलैः कौतुकैर्योगै-विद्यामंत्रैस्तथौषधैः॥ न शक्ता मरणात्रातुं, सेन्द्रा देवगणा अपि ! ॥१॥" ततः किं कार्यमित्याह-मा प्रमादीः, अयं भावः- यद्यायुः कथञ्चित्संस्कर्तुं शक्य
सावपिन प्रमादो दोषाय, यदा तु नैवं तदा चतरङ्गी प्रमादिनां भूयो दुलेभेति मा प्रमाद कृथाः । ननु ? वार्धक एष धर्म करिष्यामीति कोऽपि वक्ति इत्याशंक्याह-जरामुपनीतः प्रापितो गम्यमानत्वात्स
Page #95
--------------------------------------------------------------------------
________________
॥ ९२ ॥
उत्तराध्ययनसूत्रम्
कर्मभिर्जरोपनीतस्तस्य 'हु' इति निश्चये नास्ति त्राणं शरणं येन जराऽपनीयते न तच्छरणमस्ति यदुक्तं - " रसायण निसेवंति, मज्जं मंसं रसं तहा ॥ भुंजंति सरसाहारं, जरा तहवि न नस्सए ॥ १ ॥ " जराजर्जरवपुषश्च नैव तादृशी धर्मकरणशक्तिः स्यात्ततो यावदसौ न व्याप्नोति तावद्धर्मे मा प्रमादीः । उक्तं च- " तद्यावदिन्द्रियबलं, जरया रोगैर्न बाध्यते प्रसभम् ॥ तावच्छरीरमूर्च्छा, त्यक्त्वा धर्मे कुरुष्व मतिम् ॥ १ ॥” जरोपनीतस्य च त्राणं नास्तीत्यत्राऽट्टनमो दृष्टान्तस्तत्र चायं सम्प्रदायः, तथाहि
उज्जयन्यां नगर्यो श्री-जितशत्रुर्नृपोऽभवत् ॥ तत्र चाप्रतिमल्लोभून्मल्लराजोऽट्टनाभिधः ॥ १ ॥ स च गत्वान्यराज्यस्थै-रपि मल्लैरयुध्यत ॥ तस्य दोर्दण्डकण्डूस्तु, व्यपनिन्ये न केनचित् ॥ २ ॥ तदा चाम्भोधितीरस्थे, पुरे सोपारकाभिधे ॥ मल्लयुद्धप्रियः सिंह- गिरिसंज्ञोऽभवन्नृपः ॥ ३ ॥ यो मल्लेष्वजयत्तस्मै, भूपः सोऽदाद्धनं घनम् ॥ इति तत्रानो गत्वा, प्रत्यन्दमजयत्परान् ॥ ४ ततः सिंहगिरिर्दध्यौ, यदागत्यान्यराज्यतः ॥ अयं जयति मन्मलान्ममापभ्राजना हि सा ॥ ५ ॥ ततोऽहमपरं कञ्चित्कुर्वे मलं बलोत्कटम् ॥ ध्यात्वेति मार्गयन्मलं, वार्द्धितीरे ययौ नृपः ॥ ६ ॥ वसां पिबन्तं मीनानां, तत्राद्राक्षीच धीवरम् ॥ ततस्तं बलिनं ज्ञात्वा, पोषयामास पार्थिवः ॥ ७ ॥ अशिक्षयन्नियुद्धं च, भूपस्तस्य तरखिनः ॥ ततः सोऽभून्महामलो - ऽजय्योन्यैर्हस्तिमलवत् ॥ ८ ॥ अथानो नियुवाहे, समासन्ने निजात्पुरास् ॥ शम्बलेन बलीवर्द, भृत्वा सोपारकं ययौ ॥ ९ ॥ स च मात्स्यिकमलेन, नियुद्धे निर्जितो द्रुतम् ॥ विषादमाससादोचे - नो हस्तीव हस्तिना ॥ १० ॥ स्वीयावासे ततो गत्वा ऽट्टन एवं व्यचि - न्तयत् ॥ केनाप्यजितपूर्वोहं मल्लेनानेन निर्जितः ॥ ११ ॥ तारुण्योपचयाञ्चायं, चीयमानबलः कथम् ? ॥ पुनर्जय्यो या क्षीण - जसा यौवनहानितः ! ॥ १२ ॥ कर्तव्या वैरशुद्धिश्व, मयोपायेन केनचित् ॥ शल्यवत् खाकरोत्यन्तर्मानम्लानिर्हि मानिनाम् ॥ १३ ॥ ध्यात्वेति तज्जैत्रबलं, सोऽन्यं मल्लं गवेषयन् ॥ सौराष्ट्रे बहवो मल्लाः श्रुत्वे तमभिव्रजन् ॥ १४ ॥ भृगुकच्छसमीपस्थ - हरणीग्रामसीमनि ॥ एकं कर्षकमद्राक्षी - त्कर्पासवपनोद्यतम् ॥ १५ ॥ [ युग्मम् ] हलमेकेन हस्तेन, वाहयन्तं द्रुतं द्रुतम् ॥ द्वितीयेनोत्पाटयन्तं, फलहीस्तृणलीलया ॥ १६ ॥ तञ्च प्रेक्ष्य पुमानेष, बलिष्ठ इति चिन्तयन् ॥ तदीयाहारवीक्षायै, तत्रास्थाद्यावदनः ॥ १७ ॥ [ युग्मम् ] प्रातराशकृते तावलात्वा कूरभृतं घटम् ॥ तत्रागात्तत्प्रिया सोऽपि, सीरमच्छोटयत्ततः ॥ १८ ॥ कूरञ्च सद्यः कुम्भस्थं, जग्रसे ग्रासलीलया ॥ गत्वा क्वापि पुरीषस्योत्सर्ग चक्रे च कर्षकः ॥ १९ ॥ अट्टनोऽपि ततो गत्वा, तत्पुरीषं व्यलोकत ॥ तच्चाद्राक्षीदतिखल्पं, शुष्कं छागपुरीषवत् ॥ २० ॥ जाठराग्निं ततस्तस्य, ज्ञात्वा प्रबलमट्टनः ॥ वैरशुद्धिसमर्थोयं, भावीत्यन्तरभावयत् ॥ २१ ॥ तस्यैव सौधे सन्ध्यायां, ययाचे वसतिं च सः ॥ सोऽपि तामार्पयत्तत्र, महोप्यस्थाद्यथासुखम् ॥ २२ ॥ का युष्माकं जीविकेति, तं च पप्रच्छ वार्तयन् ॥ प्रोचे कृषीवलोप्येवमस्म्यहं ननु निर्धनः ॥ २३ ॥ तत्प्राज्येन प्रयत्नेन, कृषिं कुर्वे तथा पि हि ॥ अन्नमप्युदरापूर्ति - करं सम्पद्यते न मे ! ॥ २४ ॥ मल्लोबादीदमुं मुक्तो - ममेहि समं मया ॥ अतिस्तोकेन कालेन कुर्वे त्वामीश्वरं यथा ! ॥ २५ ॥ सोप्यूचेऽहं तदागच्छाम्यादिशेद्यदि मां वशा ॥ पृष्टा मलेन तत्रार्थे, ततः साप्येवमब्रवीत् ॥ २६ ॥ उप्तोस्त्यनेन कर्पासो -ऽधुना स च विनाऽमुना ॥ विनश्यति तदा च स्या- त्कथमाजीविका मम १ ॥ २७ ॥ मलोब्रवीदत्र यावान्, कर्पासश्चितितो भवेत् ॥ गृहाण तावतो मूल्य- मधुनैवार्पयामि ते ॥ २८ ॥ इत्युदीर्य तया प्रोक्त-मानं मलो ददौ धनम् ॥ ततोनुमेने सा कान्तं, किं हि वित्तान्न जायते ? ॥ २९ ॥ अनो तमादाय, ययावुज्जयनीं जवात् ॥ पोषयामास तं प्रोच्चै - रुपायैश्च परश्शतैः ॥ ३० ॥ अशिक्षयच तस्योत्रं, मलयुद्धं महौजसः ॥ फलहीमल इत्यस्या - ऽभिधानं च विनिर्ममे ॥ ३१ ॥ द्वितीयान्दे च सम्प्राप्ते, मलयुद्धमहोत्सवे ॥ अट्टनोगात्समं तेन, पुनः सोपारके पुरे ॥ ३२ ॥ अथ सिंहगिरौ राज्ञि मल्लयुद्धदिदृक्षया ॥ समं पौरैः परोल - रङ्गमण्डपमाश्रिते ॥ ३३ ॥ योधं योधमनेकेषु, मल्लेधूपरतेषु च ॥ नियुद्धार्थमढौकेतां, फलहीमात्स्यिको मिथः ॥ ३४ ॥ [ युग्मम् ] क्षोभयन्तौ भुजास्फोट - खैर्वीरमनांस्यपि ॥ कम्पयन्तौ धरापीठं, दुर्धरैः पाददर्दुरैः ॥ ३५ ॥ मुष्टामुष्टिप्रकुर्वन्तौ दन्तादन्तीव कुअरौ ॥ प्रबलैः पादविन्यासै - र्नमयन्ताविव क्षमाम् ॥ ३६ ॥ भूतले निपतन्तौ च, छिन्नमूलमहाद्रुवत् ॥ क्ष्मातलाच्चावधूयाङ्ग-मुत्तिष्ठन्तौ विनिद्रवत् ॥ ३७ ॥ विलगन्तौ मिथो वाढं, चिरान्मिलितबन्धुवत् ॥ कृतप्रहारडुडुव - द्वियुआनौ च सत्वरम् ॥ ३८ ॥ उत्पतन्तौ पतङ्गवत्, प्लवमानौ प्लवङ्गवत् ॥ तौ चिरं चक्रतुर्मल - युद्धं मलशिरोमणी ॥ ३९ ॥
Page #96
--------------------------------------------------------------------------
________________
उत्तराप्ययनसूत्रम
॥ ९३॥ [पञ्चभिः कुलकम् ] किन्नु तुल्यबलौ वीक्ष्य, तौ जयश्रीः स्वयंवरा ॥ ध्य यन्ती कं वृणोमीति, नकमप्यवृणोत्तदा ॥४०॥ पूर्ण भावि द्वितीयेह्नि, नियुद्धमनयोर्ननु ॥ इत्युनम्यौ नृपस्ताव-तावपि खाश्रयं गतौ ॥ ४१ ॥ ततोट्टनेन फलही, प्रोचे पुत्र ! तदुच्यताम् ॥ तेन मल्लेन यद्वाद, त्वदङ्ग बाधितं भवेत् ॥ ४२ ॥ अट्टनाय ततः सर्वे, फलही सत्यमब्रवीत् ॥ प्रायश्चित्तग्रहीतेव, गुरवे शुद्धमानसः ! ॥४३॥ ततोऽदनः पकतैल-मर्दनैर्वहितापनैः ॥ तदर्भपजैश्च द्राग , विदधे तं पुनर्नवम् ॥ १४ ॥ मात्स्यिकन्यापि पार्थेऽङ्ग-मर्दकान्प्राहिणोन्नृपः ॥ स तु श्रमादिताङ्गोऽपि, गर्वान्नामर्दयद्वपुः ॥ ४५ ॥ प्रोचे च क्कनु रङ्कोयं, स्थातुं शक्ष्यति मे पुरः ॥ अहं ह्यमुष्य जनक-मप्यजैषं पुरा जवात् ! ॥४६॥ समयुद्धावजायेतां, द्वितीयदिवसेऽपि तौ ॥ पार्थिवे चोत्थिते प्राग्व-तमसज्जगदट्टनः ॥ ४७ ॥ मात्स्यिकस्तु मदाविष्टो-ऽचीकरनाङ्गगमर्दनम् ॥ नियुद्धमारभेतां तौ, तृतीयेप्यहि पूर्ववत् ॥ ४८ ॥ तदा च मात्स्यिक वीक्ष्य, नियुद्धश्रान्तविग्रहम् ॥ निरोजस्कप्रहारञ्च, वैशाखस्थानसंस्थितम् ॥ ४९ ॥ फलहीति वदंस्तस्य, भ्रूसंज्ञामट्टनो व्यधात् ॥ जग्राह फलहीग्राहं, पाणिना सोऽपि मात्स्यिकम् ॥५०॥ [ युग्मम् ] तं कमण्डलुवन्मौलिं,
मयच्च सः॥ ततस्तुष्टो बहुद्रव्य-मट्टनायार्पयन्नपः ॥५१॥ तच दत्वा हालिकाया-ऽट्टनोऽपि विससर्ज तम् ॥ खयं त्ववन्तीमगमत् , कृतार्थो वैरशुद्धितः ॥ ५२ ॥ विमुक्तयुद्धव्यापारो, गृहे तिष्ठन् सुतादिभिः ॥ वृद्धोऽयमऽसमर्थोय-मिति सोऽहील्यतानहम् ! ॥ ५३॥ ततो मानादनापृच्छ्य, तान् काशाम्बी जगाम सः ॥ आव. त्सरं सिषेवे च, स्थित्वा क्वापि रसायनम् ॥ ५४ ॥ बलिष्ठतां ततः प्राप्तः, प्राप्ते युद्धोत्सवेऽट्टनः ॥ कुर्वन्नियुद्धमवधीद्राज्ञो मलं निरङ्गणम् ॥ ५५ ॥ आगन्तुकेन मल्लो मे, व्यापादित इति क्रुधा ॥ प्रशशंस न तं भूप-स्तेन लोकोऽपि नाऽस्तवीत ! ॥५६॥ ततो माभूच्छमो व्यर्थो, ममेयानिति चिन्तयन् ॥ इत्येकामब्रवीदायाँ, खं ज्ञापयितुमनः ॥ ५७ ॥ सा चेयं-"कथयति वनशकुनानां, कथयत हे शकुनकाः ! शकुनकानाम् ॥ यदिहाहनेन निहतो, निरगणः शस्त्ररहितेन ! ॥ ५८ ॥” श्रुत्वेति श्रुतपूर्वी तं, महामलं महीपतिः ॥ यावज्जीवं जीविकाह, तुष्टस्तस्मै ददौ धनम् ॥ ५१ ॥ लोकोऽपि द्रविणं तस्मै, यथाशक्ति ददौ तदा ॥ तत्रस्थं प्राप्तवित्तं च, श्रुश्रुवुर्बन्धवोऽपि तम् ॥६०॥ ततस्तेऽभ्येय तत्पार्थे, तं पादपतनादिभिः ॥ विश्वास्योपयिकैः प्राग्व-दश्रयन् वित्तलोभतः ॥ ६१ ॥ अध्यासीदट्टनो वित्त-लुन्धा ह्येते श्रयन्ति माम् ॥ निर्धनस्य तु मे भूयः, करिष्यन्ति पराभवम् ॥ ६२ ॥ विस्रसापि शरीरं मे, खीकरोति शनैः शनैः ॥ तया व्याप्तस्तु नैवाहं, भविष्याम्यौषधैर्युवा ॥६३ ॥ अधीनं मानवानां त-द्वेषजं न हि विद्यते ॥ पुनर्नवं भवेद्येन, जराजर्जरमङ्गगकम् ॥ ६४ ॥ न च वार्धकदिव्यास्त्रं, प्रयुक्तं कालविद्विषा ॥ पतकाये स्खलयितुं, शक्यं खजनकङ्कटैः ! ॥६५॥ तज्जराया न हि त्राणं, भेषजं बन्धवोऽपि च ॥ त्राणं तु धर्म एव स्था-त्सर्वावस्थासु तत्वतः ॥ ६६ ॥ तत्सामर्थ्य किञ्चिदस्तीह देहे, यावत्तावद्धर्ममाराधयामि ॥ ध्यात्वेत्यन्तं सदुरूणामुपान्ते, प्रव्रज्याऽभूदट्टनः सौख्यपात्रम् ॥ ६७ ॥ इत्सट्टनमलकथा ॥
एवं जराभिभतस्याटनस्येव भेषजैः खजनै, त्राणं न भवति । ततश्च 'एअमित्यादि' एतमनन्तरोत्तमर्थ विजानीहि विशेषणावबुध्यख, तथा एतच वक्ष्यमाणं जानीहि, जना लोकाः प्रमत्ताः प्रमादपराः 'उभयत्र सूत्रत्वादेकवचनं' कं ? अर्थ, प्रक्रमात् त्राणं, 'नु' इति वितर्के, विहिंस्रा विविधहिंसनशीलाः, तथा अयताः पापस्थानेभ्योऽनुपरताः, 'गहितित्ति' ग्रहीष्यन्ति स्वीकरिष्यन्ति, अयं भावः-एते प्रमत्तादिविशेषणान्विताः खकृतदुष्कर्मभिर्नरकादिकमेव यातनास्थानं यास्यन्ति, परं नास्ति त्राणमिति सूत्रार्थः ॥१॥ इह चासंस्कृतं जीवितं, जरोपनीतस्य च न त्राणमतो मा प्रमादीरित्युक्ते, अर्थस्थापि पुरुषार्थतया सकलैहिकामुष्मिकफलनिबन्धनतया च तदुपार्जनं प्रति प्रमादो न कार्य इति केषाञ्चित्कदाशयो भवतीति तन्मतमपाकर्तुमाह
मूलम्-जे पावकम्महिं धणं मणूसा, समाययंती अमइं गहाय ॥
पहाय ते पासपयहिए नरे, वेराणुबद्धा नरयं उविति ॥ २॥ व्याख्या-ये केचन पापकर्मभिः कृषिवाणिज्यादिभिरनुष्ठानैर्धनं द्रव्यं मनुष्या मानवास्तेषामेव प्रायो द्रव्योपार्जनोपायप्रवृत्तेरित्थमुक्त, समाददते स्वीकुर्वते, अमतिं कुमति, “धनैर्दुःकुलीनाः कुलीना भवन्ति, धनैरेव पापात्पुननिस्तरन्ते ॥ धनेभ्यो विशिष्टो न लोकेऽस्ति कश्चि-द्धनान्यर्जयध्वं धनान्यर्जयध्वम् ॥१॥” इत्यादिकां गृहीत्वा
य प्रकर्षेण हित्वा धनमेव ते धनैकरसिकाः, 'पासपयट्टिअत्ति' पाशा इव पाशा बन्धननिवन्धन
Page #97
--------------------------------------------------------------------------
________________
॥१४॥
उत्तराप्ययनसूत्रम् ।
त्वात्स्त्रियः, उक्तं च-“वारी गयाण जालं, तिमीण हरिणाण वग्गुरा चेव ॥ पासा य सउणयाणं, नराण बंधत्थमित्थीओ ॥ १॥” इति, तेषु ‘पयट्टिअत्ति' आपत्वात् प्रवृत्ताः पाशप्रवृत्ता नराः पुरुषाः, पुनर्नरोपादानमादरख्यापनार्थ, वैरेण वैरहेतुना पापकर्मणानुबद्धाः सततमनुगता वैरानुबद्धा नरकं रत्नप्रभादिकं उपयान्ति गच्छन्ति, ते हि द्रव्यमुपायं रामाखभिरमन्ते, तदभिरत्या च नरकगतिभाज एव स्युरिति भावः, तस्मादिहैव वधवन्धादिहेतुतया परत्र च नरकादि दुर्गतिदायित्वेन तत्वतः पुरुषार्थ एव न भवत्यर्थ इति तत्त्यागतो धर्म प्रति मा प्रमादीरित्युक्तं भवति । द्रव्यलुब्धानां चात्रैवापायदर्शकोऽयमुदाहरणसम्प्रदायः
तथा हि नगरे कापि. बभवैको मलिम्लचः ॥ स चैकमखनत्कृपं. महान्तं खग्रहान्तरे ॥१॥दत्वा क्षानं तम. खिन्यां, सलक्ष्मीकगृहेषु सः ॥ बहुलं द्रव्यमादाय, कूपे तत्राक्षिपत्सदा ॥ २ ॥ धनं दत्वा च कस्यापि, परिणिन्ये स कन्यकाम् ॥ निर्गुणोऽपि जनो जाया-मवाप्नोति धनेन हि !॥ ३ ॥ प्रजातायां तु जायाया-मिति दध्यो स तस्करः ॥ वृद्धिङ्गतान्यपत्यानि, वक्ष्यन्त्यन्यस्य मे रमाम् ! ॥ ४ ॥ अपत्यमपि हन्तव्यं, तल्लक्ष्मीक्षयकृन्मया ॥ तजनन्यां तु जीवन्त्यां, तनिहन्तुं न शक्ष्यते ! ॥ ५ ॥ सापत्यापि वधूर्वध्या, तन्मयेति विमृश्य मः ॥ तत्रैव कूपे चिक्षेप, निहत्य ससुतां स्त्रियम् ॥ ६ ॥ द्रव्येणान्यां पुनः पाणी, कृत्य प्राग्वजधान सः ॥ एवं पुनः पुनर्लोभ-ग्रहग्रस्तो विनिर्ममे ! ॥७॥ अन्यदा स कनीमेका-मुण्येमे मनोरमाम् ॥ जातापत्यामपि न ता-मवधीद्रूपमोहितः ॥८॥ पूर्णाष्टवर्षे सजाते, तजाते चेत्यचिन्तयत् ॥ मया भूयस्तर काल-मियं मोहेन रक्षिता ॥ ९ ॥ एनां निहत्य तत्प. थात् , मारयिष्यामि दारकम् ॥ ध्यात्वेति मारयित्वा तां, कूपे तत्राक्षिपद्रुतम् ! ॥ १० ॥ मार्यमाणां च तां वीक्ष्य, भयभ्रान्तस्तदङ्गजः ॥ गृहान्निर्गत्य पृचक्रे, निर्वलानां दो बलम् ! ॥ ११ ॥ ततः किं पूत्करोषीति, लोकैः पृष्टो जगाद सः ॥ निहत्य जनयित्री मे, कूपे क्षिप्ताधुनामुना ॥ १२ ॥ तच्छुत्वा तस्य सौधान्तः, प्रविश्योरींशपूरुषाः ॥ तं चौरं जगृहुर्जीव-ग्राहं ग्राहा इव द्विपम् ॥ १३ ॥ कूपं च ददृशुर्द्रव्या-पूर्णमस्थिभिराकुलम् ॥ ततोऽवबुध्य तं दस्यु, बदा निन्युनृपान्तिकम् ॥ १४ ॥ भूपोप्युपायैर्भूयोभि-स्तं प्रपीज्याखिलं धनम् ॥ लोकेभ्यो दापयत्तं च, विडम्ब्यामारयदतम् ॥ १५॥ इत्यर्थलोभेन कुकर्म कुर्व-निहापि पीडामधियाति जन्तुः ॥ अमुत्र चाधोगतिमेति तेन, त्यक्त्वार्थलोभं कुरु धर्मयत्नम् ॥ १६ ॥ इति द्रव्यलोभे चोरकथा ॥ तदेवं धनमत्र परत्र चानर्थकारीति सूत्रार्थः ॥२॥ अथ कर्मणोऽवन्ध्यतां कथयन् प्रस्तुतमेवार्थ द्रढयितुमाहमूलम्- तेणे जहा संधिमुहे गहीए, स कम्मुणा किञ्चइ पावकारी ॥
एवं पया पेञ्च इदं च लोए, कडाण कम्माण न मुक्खु अत्थि ॥ ३॥ व्याख्या-स्तेनचौरो यथा सन्धिमुखे क्षात्रद्वारे गृहीत आत्तः खकर्मणा खीयानुष्ठानेन कृत्यते छिद्यते पापकारी पापकरणशीलः, कथं पुनरयं कृत्यते ? इत्यत्र सम्प्रदायस्तथा हि
नगरे क्वाप्यभूत्कोपि, चौरश्चौर्यविशारदः ॥ स चानेकप्रकारेषु, क्षात्रेषु निपुणोभवत् ॥१॥ नन्द्यावर्तघटाम्भोधि-कपिशीर्षादिसंस्थितम् ॥ क्षात्रं दत्वान्वहं चक्रे,तास्कर्य स हि तस्करः ॥ २ ॥ सर्वतो दत्तफलके-ऽन्यदाsपवरके क्वचित् ॥ स क्षात्रमखनचारु, कपिशीर्षकसंस्थितम् ॥ ३॥ तत्र क्षात्रं खनन्तं तं, ज्ञात्वा जाग्रद्हाधिपः ॥ उत्थाय तं प्रदेशं द्राक्, बमाज निभृतक्रमः ॥ ४ ॥ गृहे प्रविष्टः शस्त्रेण, प्रहरिष्यति मामसौ ॥ इति सोऽर्धप्रविष्टं तं, द्रुतं जग्राह पादयोः ॥ ५॥ ततो गृहीतोहमिति, स प्रोचे बाबदस्यवे ॥ सोऽपि तं हस्तयोर्धत्वा, बहिः कष्टुं समाकृषत् ॥ ६ ॥ सोऽन्तःस्थेन गृहेशेन, बहिःस्थेन च दस्युना ॥ आकृष्यमाणो नैवाभू-त्खाङ्गसङ्गोपने क्षमः ॥७॥ अतीव सङ्कटे क्षात्रे, तदा तत्र खनिर्मिते ॥ सोऽकृत्यत भृशं तीक्ष्णैः, कपिशीर्षकदन्तकैः ॥ ८॥ ततः स चौरः सपराक्रमाभ्यां, ताभ्यामुभाभ्यामपि कृष्यमाणः ॥ क्षात्रेण तेन खकृतेन कृत्तः, पीडां प्रपेदे मरणावसानाम् ! ॥९॥ इति खकृतकर्मभोगे चोरकथा ॥ एवमनेनोदाहरणदर्शितन्यायेन प्रजा प्राणिसमूहरूपा, प्रेत्य परलोके, 'इहं च लोएत्ति' इह लोके च, खकृतकर्मनिर्मितविविधवाधाभिः कृत्यते, कुतश्चैवमुच्यत इत्याह- यतः कृतानां कर्मणां न मोक्षोऽस्ति, यदुक्तं-“यदिह क्रियते कर्म, तत् परत्रोपभुज्यते ॥ मूलसिक्तेषु वृक्षेषु, फलं शाखासु जायते॥१॥" ततः पापकर्म न विधेयं, आस्तां वा पापकर्म, तत्प्रशंसाऽऽशंसाऽपि न कार्या, तस्या अप्यनर्थहेतुत्वात्तथा च वृद्धाः
Page #98
--------------------------------------------------------------------------
________________
उत्तराष्पयनसूत्रम् दस्युरेकः पुरे कापि, दुरारोहेपि मन्दिरे ॥ आरुह्य क्षात्रमखन-द्धनं चादाय निर्ययौ ॥१॥ ततः प्रातबहुद्रव्य-विनाशोत्पन्नदुःखतः॥ प्रबुद्धेन गृहेशेन, तुमुले बहुले कृते ॥ २॥ लोके च मिलिते भूरि-तरे तत्र स तस्करः ॥ कः किं वक्तीति निर्णेतु-मागान्म[लवेषभृत् ॥ ३॥[ युग्मम् ] लोकाश्चैवं तदा प्रोचु-र्दुरारोहेऽत्र वेश्मनि ॥ आरुह्य दस्युना तेन, क्षात्रमेतत्कथं कृतम् ? ॥ ४॥ क्षात्रेणानेन लघुना, परास्कन्दी कथं च स ॥ प्रविष्टो वित्तमादाय, निर्गतो वा भविष्यति ? ॥ ५॥ तदस्य खेचरस्येव, गाट चरशिरोमणेः ॥ वाचामगोचरां शकि, दृष्ट्वा चित्रीयते मनः ॥ ६ ॥ इति लोकोक्तिमाकर्ण्य, तुष्टश्चौरोऽप्यचिन्तयत् ॥ सत्यमेतत्कथमहं, प्रविष्टो निर्गतोऽमुना ? ॥७॥ इति खीयं वीक्षमाणो, वक्षः कुक्षी कटीतटम् ॥ मुहुर्मुहुः क्षात्रमुखं, प्रेक्षाञ्चक्रे जडाशयः ! ॥ ८ ॥ तत्रागता राजनरास्ततस्तं, निश्चित्य चौरं जगृहुः सुदक्षाः ॥ निन्युश्च सद्यो नृपतेरुपान्ते, नृपोपि तं शिक्षयति स्म सम्यक् ! ॥९॥ इति पापप्रशंसाभिलाषे चौरकथा ॥ एवं पापकर्मप्रशंसाभिलाषोपि सदोष इति न कार्य इति सूत्रार्थः ॥ ३॥ इह च कर्मणामवन्ध्यत्वमुक्तं, तत्र च कदाचिद्वन्धुभ्य एव तन्मुक्ति विनी, अमुक्ती वा धनादिवत्तद्विभज्यैवामी भोक्ष्यन्तइत्यपि कश्चिन्मन्येताऽत आहमूलम्-संसारमावण्ण परस्स अट्टा, साहारणं जं च करेइ कम्मं ॥
कम्मरस ते तस्स उ वेअकाले, न बंधवा बंधवयं उविति ॥ ४॥ व्याख्या-संसरणं तेषु तेषूचावचकुलेघु पर्यटनं संसारस्तमापन्नः प्रासः परस्यात्मव्यतिरिक्तस्य पुत्रकलत्रादेः 'अट्ठत्ति' अर्थात् प्रयोजनमाश्रित्य साधारणं 'जंचत्ति' चस्य वा शब्दार्थत्वाद्भिन्नक्रमत्वाच साधारणं वा यदात्मनोन्येपाश्चैतद्भविष्यतीति बुद्धिपूर्वकं करोति कर्म कृष्याद्यनुष्ठानं, भवानिति गम्यं, कर्मणस्तस्यैव कृष्यादेः ते तव कर्मकर्तुः 'तस्सउत्ति' तु शब्दस्यापिशब्दार्थत्वात्तस्यापि परार्थस्य साधारणस्य वा आस्तामात्मनिमित्तस्येति भावः, वेदकाले विपाककाले न नैव बान्धवाः खजना यदर्थ कर्म कृतवान् ते बान्धवतां तद्विभजनस्फेटनादिना 'उविंतित्ति' उपयान्ति, तेन खजनोपरि मोहं हित्वा धर्म एवावहितेन भाव्यं । उक्तञ्च__ "रोगामातो दुःखादितस्तथा खजनपरिवृतो जीवः ॥ कणति करुणं सबाष्पं, रुजं निहन्तुं न शक्तोसौ ॥१॥ माता माता भगिनी, भार्या पुत्रस्तथा च मित्राणि ॥ न नन्ति ते यदि रुज, खजनबलं किं वृथा वहसि ? ॥२॥ रोगहरणेप्यशकाः, प्रत्युत धर्मस्य ते तु विघ्नकराः ॥ मरणाञ्च न रक्षन्ति, खजनपराभ्यां किमभ्यधिकम् ? ॥३॥ तस्मात्खजनस्यार्थे, यदिहाकार्य करोषि निर्लज ! ॥ भोक्तव्यं तस्य फलं, परलोकगतेन ते मूढ ! ॥४॥ तस्मात्खजनस्योपरि, विहाय रागं च निवृतो भूत्वा ॥ धर्म कुरुष्व यत्ना-दिहपरलोकस्य पथ्यदनम् ! ॥ ५ ॥' अत्रोदाहरणमाभीरीवश्चकवणिजस्तत्र चायं सम्प्रदायः-- ___ तथा हि नगरे क्वापि, वणिगेकोऽभवत्पुरा ॥ स च हट्टस्थितश्चक्रे, न्यापार प्रतिवासरम् ॥ १ ॥ अन्यदा सरलात्यर्थ-मामीर्यका तदापणे ॥ रूपकद्वयमादाय, कर्पासार्थमुपागमत् ॥ २॥ कर्पासश्च समर्थोऽभू-तदा तस्मात्स नैगमः ॥ एकरूपककर्षासं, तोलयित्वा ददौ द्विशः ॥३॥ द्वयो रूपकयोर्दत्तः, कसो मे द्विरपणात् ॥ सा तु ज्ञात्वेति तावन्तं, तमादाय ययौ द्रुतम् ॥ ४ ॥ वणिक् स तु तदा दध्यो, रूपकोऽयं मया मुधा ॥ लेभे भाग्यात्तदद्यैन-मुपभुजेऽहमात्मना ! ॥५॥ इति ध्यात्वा रूपकस्य, तस्याज्यसमितागुडान् ॥ गृहे प्रैषीद्भार्यया च, घृतपूरानचीकरत् ! ॥ ६ ॥ तयाऽथ घृतपूरेषु, कृतेष्वागात्पुरान्तरात् ॥ तजामाता तत्र मित्र-युक्तः कार्येण केनचित् ! ॥७॥ ततः सा घृतपूरैस्तै-स्तं सतंत्रमभोजयत् ॥ जामाता हि भवेत्प्रायः, श्वश्रूणामतिवल्लभः !॥ ८॥ तस्मिन् गते च स वणिम् , भोजनाय गृहं गतः ॥ वीक्ष्य खाभाविकं भक्त-मेवं पप्रच्छ कामिनीम् !॥९॥ मनखिनि ! कुतो नाद्य, घृतपूराः कृतास्त्वया ? ॥ जगाद रमणी खामि-निर्मितास्तेऽभवन्मया ॥१०॥ किन्तु हेतोः कुतोप्यत्रायातोऽस्महुहितुः पतिः॥ समित्रो घृतपूरैस्तै- जितो गमनोत्सुकः ! ॥११॥ तन्निशम्य समुत्पन्न-विषादः स व्यचिन्तयत् ॥ मया परार्थमाभीरी-वराकी वञ्चिता वृथा ! ॥ १२॥ तद्विप्रतारणोत्पन्नं, पापमेव मम स्थितम् ॥ घृतपूरास्तु ते जग्धाः, परैरेत्य कुतश्चन ॥ १३॥ पापं हि क्रियते मूढः, स्त्रीपुत्रादिकृते भृशम् ॥ विपाकस्य तु काले त-त्खयमेवोपभुज्यते ! ॥ १४ ॥ इति ध्यायन् बहिर्गत्वा, देहचिन्तां विधाय सः ॥ ग्रीष्ममध्याह्नार्कतसो, विशश्राम तरोतले ॥ १५ ॥ साधुमेकं च भिक्षायै, यान्तं वीक्ष्यैवमब्रवीत् ॥ भगवन्नेहि विश्राम्य, वार्तयन्मामिह
Page #99
--------------------------------------------------------------------------
________________
॥ ९६ ॥
उच्चराम्यमनस्त्रम्
क्षणम् ॥ १६ ॥ मुनिर्ज्ञानी जगौ गम्यं, खकार्येण मया द्रुतम् ॥ विश्रामाय ततो नाहं, स्थास्यामीह महामते । ॥ १७ ॥ वणिकू प्रोचेन्यकार्येणा - ऽप्यार्य ! किं कोपि गच्छति १ ॥ यद्भवद्भिः खकार्येण, भया गम्यमितीरितम् ! ॥ १८ ॥ उवाच मुनिरन्यार्थे, क्लिश्यन्ते बहवो जनाः ॥ भार्याद्यर्थ क्लिश्यमान - स्त्वमेवात्र निदर्शनम् ॥ १९ ॥ इत्येकेनैव वाक्येन, प्रतिबोधमवाप सः ॥ समयाई वचः खल्प-मपि हि स्यान्महाफलम् ! ॥ २० ॥ ततः पूज्याः कतिष्ठन्तीत्यपृच्छत्तं मुनिं वणिक् ॥ जगाद यतिरुद्याने, तिष्ठाम्यहमितः स्थिते ॥ २१ ॥ निर्ग्रन्थोऽथ पुरे गत्वा, प्राप्तप्राकभोजनः ॥ उद्यानेगात्कृताहारः, खाध्यायं च व्यधात्सुधीः ॥ २२ ॥ वेलानुसारतो ज्ञात्वा कृताहारं तपोधनम् ॥ गत्वा तदन्तिके श्रौषी - जैनं धर्म स नैगमः ॥ २३ ॥ बन्धूनापृच्छय दीक्षायै, यावदायाम्यहं विभो ! ॥ तावत्पूज्यैरिह स्थेय - मित्यूचे च विरक्तधीः ॥ २४ ॥ गृहे च गत्वा खजनान्, जायां चेति जगाद सः ॥ हट्टापारतो लाभः स्वल्प एव प्रजायते ॥ २५ ॥ करिष्ये देशवाणिज्यं, प्राज्यलाभकृते ततः ॥ तच स्यात्सार्थवाहेन, विद्येते द्वौ च ताविह ॥ २६ ॥ तत्रैकः स्वधनं दत्वा नयते पुरमीहितम् ॥ तत्र चोपार्जिते वित्ते, भागं गृह्णाति न स्वयम् ॥ २७ ॥ द्वितीयस्तु निजं वित्तं प्रदत्ते नैव किञ्चन । पूर्वार्जितं च सकलं, सेवितः सन् विलुम्पति ॥ २८ ॥ तद्रूत सार्थनाथेन, केन साकं ब्रजाम्यहम् १ ॥ खजनाः प्रोचिरे यातु, प्रथमेन समं भवान् ॥ २९ ॥ ततः स बन्धुभिस्तत्रा, तत्रोद्याने द्रुतं ययौ ॥ क सार्थवाह इति तैः पृष्टश्चैवमवोचत ॥ ३० ॥ स्थितः किङ्केलिवृक्षाधः, साधुरेष गुणोदधिः ॥ सिद्धिपुर्याः सार्थवाहो, दत्वा धर्मधनं निजम् ॥ ३१ ॥ व्यापारं कारयत्यंशं न च गृह्णात्युपार्जिते ॥ त द नेन समं मुक्ति-पुरीं यास्यामि कामिताम् ॥ ३२ ॥ [ युग्मम् ] सार्थेशोऽन्यस्तु विज्ञेयो, जायादिखजनात्मकः ॥ स हि धर्मधनं प्राच्यं, हन्ति दत्ते न च खतः ॥ ३३ ॥ किञ्च युष्माभिरेवोक्तं, यदाद्येन समं ब्रज ॥ तन्मुक्त्वा बन्धुसम्बन्धं, साधुमेनं श्रयाम्यहम् ॥ ३४ ॥ इत्युदीर्य स वणिग्मुनिपार्श्वे, बन्धुमोहमपहाय महात्मा ॥ खीचकार मुनिधर्ममुदारं, सौख्यमत्र च परत्र च लेभे ॥ ३५ ॥ इति बन्धुमोहापोहे वणिकथा ॥ यथा चायं वणिक् खजनखरूपं भावयन् धर्म प्रतिपन्नस्तथान्यैरपि दक्षैर्यतितव्यमिति सूत्रार्थः ॥ ४ ॥ इत्थं तावत्स्वकृतकर्मणां बन्धुभ्यो न मुक्तिरित्युक्तं, अधुना तु द्रव्यमेव तन्मुक्तये भावीति कस्याप्याशयः स्यादत आह
मूलम् - वित्तेण ताणं न लभे पमत्ते, इमम्मि लोए अदुवा परत्था ॥ दीवपणट्टेव अनंतमोहे, नेआउअं दद्दुमदहुमेव ॥ ५ ॥
व्याख्या - वित्तेन द्रव्येण त्राणं स्वकृतकर्मभ्यो रक्षणं न लभते न प्राप्नोति, प्रमत्तो मद्यादिप्रमादवशं गतः, त्याह- 'इमम्मित्ति' अस्मिन्ननुभूयमाने लोके जन्मनि, 'अदुवत्ति' अथवा परत्रेति परभवे । यच्चोक्तमिह लोके इति, तत्र पुरोहितपुत्रोदाहरणम्, तत्र चायं सम्प्रदायः - तथा हि नगरे कापि, भूपः कुत्रचिदुत्सये ॥ बहिर्निर्याति शुद्धान्ते, प्रोश्चैरित्युदघोषयत् ॥ १ ॥ सर्वैरपि नरैः सद्यो, निर्गन्तव्यं बहिः पुरात् ॥ न निर्यास्यति यस्तं तु, निग्रहीष्यति भूपतिः ॥ २ ॥ तदाकर्ण्य नराः सर्वे, निर्ययुस्त्वरितं पुरात् ॥ राज्ञामाज्ञामनुल्लंघ्यां सुधीरुल्लंघते हि कः १ ॥ ३ ॥ तदाचैको राजमित्रं, पुरोहितसुतो युवा ॥ न निर्ययौ पुराद्वार- वधूधामनि संस्थितः ॥ ४ ॥ कथञ्चित्तं च विज्ञाय, जगृहुर्नृपपूरुषाः ॥ तेभ्यः किञ्चिद्वितीर्यात्मा, न तु तेन व्यमोच्यत ॥ ५ ॥ किन्तु राज्ञो वयस्योह -मिति दर्पात्स तैः समम् ॥ चक्रे विवाद दर्पो हि, स्यादन्धकरणो नृणाम् ! ॥ ६ ॥ ततस्तं पार्थिवोपान्ते, निन्यिरे नृपपूरुषाः ॥ राज्ञाप्याज्ञाभङ्गकारी - त्यादिष्टो वध्य एव सः ! ॥ ७ ॥ पुरोहितस्तदाकर्ण्यो- पेत्योर्वीशमदोवदत् ॥ स्वामिन् । ददामि सर्वखं,
मुञ्चत मे सुतम् ॥ ८ ॥ पुरोहितेनेति धनेन भूपो, निमंत्रयमाणोऽपि न तं मुमोच ॥ ततः सशूलामधिरोपितोऽन्तं, जगाम दीनः शरणेन हीनः ! ॥ ९ ॥ धनं न प्राणायेत्यर्थे पुरोहितसुतकथा ॥ एवमन्येपि वित्तेन त्राणमत्रैव तावन्न लभन्ते आस्तामन्यजन्मनि, तन्मूर्च्छावतः पुनरधिकं दोषमाह - 'दीवेत्यादि' तत्र 'दीवप्पत्ति' प्राकृतत्वात्प्रनष्टदीप इव, विगतप्रकाशदीप इव, अनन्तस्तद्भव एव प्रायस्तस्यानुपरमात् मोहो मिथ्याज्ञानमोहरूपो द्रव्यादिमोहात्मको वाऽस्खेत्यनन्तमोहः, 'नेआउअंति' निश्चित आयो लाभो न्यायो मुक्तिरित्यर्थः, स प्रयोजनमस्येति नैयायिकस्तं, सम्यग्दर्शनादिरूपं मुक्तिमार्ग, 'दहुंति' अपेर्गम्यत्वाद् दृष्ट्वापि उपलभ्यापि, 'अदद्दुमेवत्ति' प्राकृतत्वादद्रष्टैव भवति, अत्र चायं सम्प्रदायः
तथा हि महति कापि, भूधरे भूरिकन्दरे ॥ तिग्मांशुकिरणाभेद्य - नीरन्त्रवनगहरे ॥ १ ॥ वह्निमेषांसि चादाम, गृहीतगुरुदीपिकाः ॥ बिलेन विविशुः केपि धातुवादपरा नराः ॥ २ ॥ [ युग्मम् ] तत्र तेषां प्रमादेन, विष्यातौ
Page #100
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम्
॥ ९७॥
बह्रिदीपकौ ॥ सर्वेषामपि जन्तूनां प्रमादो हि रिपूयते ! ॥ ३ ॥ ततो गुहातमोजात-मोहास्ते परितोऽभ्रमन् ॥ दृष्टपूर्व बिलाध्यानं, न पुनर्लेभिरे तदा ॥ ४ ॥ तत्र भ्रमन्तश्च महाविषैस्ते, दष्टा भुजङ्गैर्विषघूर्णिताङ्गाः ॥ कुत्रापि गर्ते पतिताश्च निम्ने, जग्मुः कृतान्तातिथितां वराकाः ! ॥ ५ ॥ इति धातुवादिकथा ॥ यथा चैते प्रदीपलाध्यानोपि प्रमादप्रनष्टप्रदीपास्तमोविमूढाः सर्पदष्टा गर्ते पतिताश्च तं मार्ग दृष्ट्वाप्यद्रष्टार एव जाताः, एवमन्योऽपि प्राणी कथञ्चित्कर्मक्षयोपशमादेः प्राप्तात् श्रुतज्ञानदीपान्मुक्तिमार्ग दृष्ट्वापि वित्ताद्यासक्तिप्रमादनष्टश्रुतज्ञानदीपो मिथ्याज्ञानतमोविमूढो लोभाहिदष्टः कुगतिगर्ते पतितश्च तस्याऽद्रष्टैव भवति, तथा च न केवलं खतस्त्राणाय वित्तं न भवति किन्तु कथञ्चिलब्धं त्राणहेतु सम्यग्दर्शनादिकमप्युपहन्तीति सूत्रार्थः ॥ ५ ॥ एवं वित्तादि न त्राणायेत्युपदर्श्य यत्कर्तव्यं तदाह
मूलम् - सुत्तेसु आवी पडिबद्धजीवी, न वीससे पंडिअ आसुपपणे । घोरा मुहुत्ता अबलं सरीरं, भारुंडपक्खीव चरप्पमत्तो ॥ ६ ॥
व्याख्या–मुप्तेषु द्रव्यतः शयानेषु, भावतस्तु धर्म प्रत्यजाग्रत्सु, 'चः' पादपूरणे, 'अपिः' सम्भावने, ततोऽयमर्थः, सुतेष्वप्यास्तां जाग्रत्सु प्रतिबुद्धो द्रव्यतो निद्रारहितो, भावतस्तु यथावस्थितवस्तुज्ञानवान्, जीवतीत्येवं शीलः प्रतिबुद्धजीवी, अयं भावः - द्विधा सुप्तेष्वपि निर्विवेकजनेषु विवेकी न गतानुगतिकतया स्वपिति, किन्तु द्विधापि प्रतिबुद्ध एव यावज्जीवमास्ते, अत्र च द्विधाप्यप्रमत्ततायां 'अगडदत्त' उदाहरणं, तत्र चायं सम्प्रदायः । तथा हि
अत्रैव भरते पुण्य - पीयूषकमलाकरे | पद्माश्रितं पद्ममिवा - ऽभवच्छङ्खपुरं पुरम् ॥ १ ॥ न्यायान्यायक्षीरनीर - विवेचनविचक्षणः ॥ राजहंसोऽभवत्तत्र, गुणैर्नाम्ना च सुन्दरः ॥ २ ॥ शक्रस्येव शची तस्य, सुलसाख्या महिष्यभृत् ॥ सर्वाङ्गसुभगालोक - नेत्राध्वगसुधाप्रपा ॥ ३ ॥ यथामनोरथं भोगा - नुपभुञ्जनयोस्तयोः ॥ बभूवागडदत्ताह्रो, नन्दनः सुन्दराकृतिः ॥ ४ ॥ पित्रोर्मनोरथैः सार्धं, वर्धमानः क्रमेण सः ॥ प्राप तारुण्यमस्वर्ण - रत्नं सर्वाङ्गभूषणम् ॥ ५ ॥ लोकंपृणस्य तस्योर्वी - दयितस्य सुतोऽपि सः ॥ जनोद्वेगकरो जज्ञे, भानोः पुत्र इवान्तकः ॥ ६ ॥ स हि हिंसाप्रियोऽलीक - वादी धर्मार्थवर्जितः ॥ रममाणोऽन्यरामाभि - र्निःशङ्कं गर्वपर्वतः ॥ ७ ॥ मांसाशी मद्यपो द्यूत-रतिव्यूतो वृतो विटैः ॥ वेश्यावृन्दैरनुगतो - ऽन्वहं तत्राभ्रमत्पुरे ॥ ८ ॥ [ युग्मम् ] ततो विमुक्तमर्यादं, महोन्मादमुदीक्ष्य तम् ॥ व्याकुलाः सकलाः पौरा, भूपायेति व्यजिज्ञपन् ॥ ९ ॥ स्वामिंस्त्वदीयपुत्रेण, षण्ढवत्स्वैरचारिणा ॥ उद्वेजिता वयं भूरि- भुजगेनेव मूषकाः ! ॥ १० ॥ न च वाच्यं मत्सुतो वः, कथमुद्वेजयेदिति ? ॥ क्षीरोदादपि सम्भूतः, कालकूटो न हन्ति किम् १ ॥ ११ ॥ अनाचारा न ये खप्ने - ऽप्यभवन् भवतां पुरे ॥ ते सर्वेपि तदाचार्ये - णेवानेन प्रवर्तिताः ! ॥ १२ ॥ न चैवं चेष्टमानस्य, तस्योपेक्षा वरीयसी ॥ दाहाय जायते वहि-रिवान्यायो सुपेक्षितः ! ॥ १३ ॥ इत्यादिभिर्लोकवाक्यै - राकर्ण्य सुतचेष्टितम् ॥ मर्यादाजलधिर्भूपः, कोपाटोपाददोवदत् ॥ १४ ॥ अरे ! कुमारं वदत, यन्मे देशाद्वज द्रुतम् ! || अतः परं तवान्यायं, सहिष्ये न हि सर्वथा ! ॥ १५ ॥ पुत्रोप्यन्यायकृन्याय-तत्परैः परिहीयते ॥ न हि कर्णापहं स्वर्ण, केनापि परिधीयते ! ॥ १६ ॥ इदञ्च वचनं राज्ञो, जनश्रुत्या निशम्य सः ॥ खङ्गपाणिरहङ्कारा-त्कुमारो निरगाद्बहिः ॥ १७ ॥ उल्लंघ्याद्रिसरिग्राम- पुरारण्यानि भूरिशः ॥ गङ्गाजलाप्लुताभ्यर्णा, पुरीं वाराणसीं ययौ ॥ १८ ॥ स चापरिचितत्वेन, केनाप्यविहितादरः ॥ बभ्राम विमनास्तत्र, यूथभ्रष्ट इवैणकः ॥ १९ ॥ भ्रमंश्चैवं महात्मानं, शास्त्राकूपारपारगम् ॥ कृपावन्तं पापभीरुं, गम्भीरमुपकारिणम् ॥ २० ॥ रथाश्वगजशिक्षाश्च, शिक्षयन्तं नृपाङ्गजान् ॥ क्वचित्पवनचण्डाख्यं, कलाचार्य स दृष्टवान् ॥ २१ ॥ [ युग्मम् ] तं च प्रेक्ष्य कुमारोन्त-रविन्दत परां मुदम् ॥ निर्वापयन्ति सन्तो हि, दर्शनेनापि चन्द्रवत् ॥ २२ ॥ अमुं कलाचार्यरविं, प्रतिभाभानुभासुरम् ॥ श्रये तमोपनोदार्थ - मिति चान्तरचिन्तयत् ॥ २३ ॥ तत्पादकमले नत्व - पाविशच तदन्तिके ॥ कुतस्त्वमागा इति तं कलाचार्योऽपि पृष्टवान् ॥ २४ ॥ एकान्तेऽथ तमाहूय, कुमारम्यरितं निजम् ॥ जगाद सकलं सत्य- मित्यूचे च कृताञ्जलिः ॥ २५ ॥ खामिन् ! दुर्मतिना क्रीडा - रतिना मयका पुरा ॥ कलाभ्यासः कृतो नास्ति, नास्तिकेन दमो यथा ! ॥ २६ ॥ चिकीर्षामि कलाभ्यासं, पूज्यानामन्तिके ततः ॥ निष्कलो हि पुमान् विश्वे, पशोरप्यतिरिच्यते॥ २७॥ ततोऽलपत्कलाचार्यः, परोपकृतिकर्मठः ॥ वत्स ! मत्सदने स्थित्वा, कलाभ्यासं कुरुष्य हे ! ॥ २८ ॥ किन्तु त्वया स्ववंशादि - प्रकाश्यं नैव कस्यचित् ॥ इहत्यभूपत्वत्पित्रो - र्नास्ति तुष्टिर्मथो
Page #101
--------------------------------------------------------------------------
________________
॥९८॥
उत्तराणवनस्त्रम् यतः । ॥ २९ ॥ कुमारोऽपि वचस्तस्य, तत्तथा प्रत्यपद्यत ॥ ततस्तं सार्धमादाय, निजं धाम जगाम सः ॥ ३०n मातृव्योऽयं मायात, इति पल्यै जगाद च ॥ जननीमिव तां भक्त्या, कुमारोप्यनमत्ततः ॥ ३१ ॥ ततः सा सपयित्वा तं, भोजयामास सादरम् ॥ कलाचार्योप्यदात्तस्मै, वस्त्राण्याभरणानि च ॥ ३२ ॥ इदं मदीयं तुरग-सदनस्पन्दनादिकम् ॥ खकीयं भवता ज्ञेयं, स्थेयं चात्रेत्युवाच च ॥ ३३ ॥ ततः कुमारः सन्तुष्ट-चेतास्तस्य गृहे वसन् ॥ प्राच्या विमुच्य दुश्चेष्टाः, कलाभ्यासपरोभवत् ॥ ३४ ॥ विनयामृतवान् लोक-कैरवाणि प्रमोदयन् ॥ सोग्रहीदल्पकालेन, चन्द्रवत्सकलाः कलाः ॥ ३५ ॥ मा विस्मरन्त्विमा भूरि-भाग्यैर्लन्धा ममेति सः॥ कलापरिश्रमं चक्रे, गृहोमानतोवरम॥३६॥ तस्योद्यानस्य पार्थे च, चारुवातायनाञ्चितम ॥ अभद्विशालमत्तकं. श्रेष्ठस्य श्रेष्टिनो गृहम ॥ ३७॥ तत्र चासीत्सुता तस्य, नाना मदनमंजरी ॥ खर्वधूगर्वसर्वख-सर्वकषवपुलता ॥ ३८ ॥ सा च नित्यं गवाक्षस्था, तं ददर्श नृपाङ्गजम् ॥ प्राक्षिपत्तं प्रतिप्रेम्णा, पत्रपुष्पफलादि च ॥ ३९ ॥ राजाङ्गजस्तु नो सम्यक, तां मृगाक्षीमुदक्षत ॥ विद्याग्रहणलोभेन, गुरोराशङ्कया तथा ॥ ४० ॥ अन्यदा मदनोन्माद-विवशा सा वशा द्रुतम् ॥ जघानाशोकगुच्छेन, तं कलाभ्यासतत्परम् ॥ ४१ ॥ तदा त्वगडदत्तस्तां, सविशेष निरैक्षत ॥ नित्यं नितम्बिनीसङ्गे, कस्य वा स्यान्मनो दृढम् ? ॥ ४२ ॥ सम्पूर्णचन्द्रवदनां, विनिद्राम्भोजलोचनाम् ॥ वर्णकुम्भाभवक्षोजा, पल्लवाताम्रपाणिकाम् ॥ ४३ ॥ प्रादुर्भूतैर्बहिर्मू-रनुरागलवैरिव ॥ किङ्केलिपल्लवैश्छन्नां, मूर्तामिव वनश्रियम् ॥४४॥ लिप्तां स्वर्णद्रवणेव, पीयूषेणेव निर्मिताम् ॥ तां वीक्ष्य विस्मितश्चित्ते, कुमारो ध्यातवानिति ॥ ४५ ॥ [त्रिभिर्विशेषकम् ] किमियं कमला नाग-कनी देवाङ्गनाऽथवा ॥ विद्याधरी वा मत्पुण्यैः, प्रत्यक्षा वा सरखती १॥ ४६ ॥ ध्यात्वेत्यूचे च तां सुभ्र !, काऽसि त्वं कस्य वा सुता ? ॥ मां कलाभ्यासरक्तञ्च, परिमोहयसे कुतः १ ॥ ४७ ॥ सानन्दा सा ततः प्रोचे, नाम्ना मदनमंजरी ॥ बन्धुदत्ताभिधश्रेष्ठि-मुख्यस्य तनयाऽस्म्यहम् ॥ ४८ ॥ इहैव हि पुरे यूना, केनाप्यस्मि विवाहिता ॥ इदं तु मन्दिरं विद्धि, मत्पितुर्गुणमन्दिरम् ॥ ४९ ॥ त्वां च दृष्ट्वा जगजैत्र-रूपं चित्तानमास्करम ॥ जाताम्येषा महाभाग !, त्वदेकायत्तजीविता ॥५०॥मारधिकारिरूपस्त्वं. यतःप्रभति वीक्षितः॥ ततः प्रभृति मामुच्चै-र्बाधते घस्मरः स्मरः !॥ ५१ ॥ कामदाघज्वरोच्छित्यै, नित्यं त्वदर्शनामृतम् ॥ पिबामि स तु तेनापि, घृद्धिमेव प्रयात्यहो ! ॥ ५२ ॥ अमृतस्यापि तन्नून-मसाध्योऽसौ महाज्वरः ॥ नो चेत्तद्भोजना देवाः, सन्ताप्यन्तेऽमुना कथम् ? ॥ ५३॥ त्वत्सङ्गमैकगोशीर्ष-साध्योऽयमथवा ज्वरः ॥ परःशतैरपि परै-हीयते भेषजैः कथम् ? ॥५४ ॥ तहोषज्ञोपचारं मे, न करिष्यति चेद्भवान् ॥ तदावश्यमयं जन्तुः, परलोकं गमिष्यति ! ॥ ५५ ॥ यथा निर्वापिते नेत्रे, दर्शनेन श्रुती गिरा ॥ तथा निर्वापय खाग-सङ्गमेनाङ्गमप्यदः ॥ ५६ ॥ इति तद्वाक्यमाकर्ण्य, कुमारोन्तरचिन्तयत् ॥ नूनं कामानलप्लुष्टा, प्रामुयात्प्रान्तमप्यसौ ॥ ५७ ॥ “प्राणिनां हि सकामानां, शास्त्रे प्रोक्ता दशा दश ॥ तत्राद्यायां भवेचिन्ता-ऽपरस्यां सङ्गमस्पृहा ॥५८॥ तृतीयायां तु निःश्वास-श्चतुर्थ्यां तु स्मरज्वरः ॥ देहे दाहश्च पञ्चम्यां, षष्ठ्यां स्याझोजनारुचिः ॥ ५९ ॥ सप्तम्या तु भवेन्मूर्छा-ऽष्टम्यामुन्माद उल्वणः ॥ नवम्या प्राणसन्देहो, दशम्यां प्राणविच्युतिः ॥ ६०॥” तदसौ सुन्दरी मास्म, म्रियतां मद्वियोगतः॥ ध्यात्वेत्यूचे कुमारस्तां, गिरा पीयूषकल्पया ॥ ६१॥ मृगाक्षि ! सुन्दराज्यस्य, राज्ञः शङ्खपुरेशितुः ॥ प्रथम नन्दनं नाना-ऽगडदत्तमवेहि माम् ॥ ६२ ॥ कलाचार्यान्तिके कर्तुं, कलाभ्यासमिहागमम् ॥ त्वत्सेवने तु नायान्ति, कला रुष्टा इवाङ्गनाः ॥६३॥ तदुत्सुकोऽपि नेदानीं, त्वया सङ्गन्तुमुत्सहे ॥ इतो ब्रजंस्तु हत्वा त्वां, गमिष्यामि न संशयः ॥ ६४ ॥ इत्याधुक्त्वा कथञ्चित्तां, खस्थीकृत्य नृपाङ्गजः ॥ जगाम गेहमुद्याना-प्तद्रूपाक्षिप्तमानसः॥६५॥ अन्यदा भूपभूरवा-रूढो राजपथे व्रजन् ॥ तुमुलं रोदसीकुक्षि-म्भरि श्रुत्वेत्यचिन्तयत् ॥६६॥ किं चुक्षोभ पयोराशी- ज्वाल ज्वलनोऽथवा ॥ वैरिसैन्यमुतायातं, तडिद्वा पतिता कचित् ! ॥ ६७ ॥ ध्यायन्नेवं ददशैंक, कुमारो मत्तदन्तिनम् ॥ मूलादुन्मूलितालानं, पर्यटन्तमितस्ततः ॥६८॥ निषादिना परित्यक्तः, कुशिष्य इव सूरिणा ॥ महाबलैः पादपातै-य॑ञ्चयन्निव मेदिनीम् ॥ ६९ ॥ मारयन् पशुमादीन्, गृहहट्टादि पातयन् ॥ सोऽपि व्यालः क्षणात्काल, इवाभ्यागानृपाजजम् ॥ ७० ॥ [ युग्मम् ] तदा च लोकाः प्राकारा-गारादेरुपरि स्थिताः ॥ मुञ्च मुञ्च न्यालमार्ग-मिति राजाअजं जगुः ॥ ७१॥ कुमारस्तु हयं हित्वा, तूर्णमाहास्त हस्तिनम् ॥ ततस्तं प्रति मत्तेभो, दधावे क्रोधविह्वलः ॥७२॥ उत्तरीयं पुरस्तस्य, कुमारः प्राक्षिपत्ततः॥ दन्तप्रहारांस्तत्रादा-द्रोषान्धः सिन्धुरस्तु सः॥७३॥ पृष्ठे गत्वा
Page #102
--------------------------------------------------------------------------
________________
उत्तराप्ययनसूत्रम् । कुमारोऽय, गाढमुष्ट्या जघान तम् ॥ अवलिष्ट ततस्तूणे, कुमारमभिकुअरः ॥ ७४ ॥ तत्पृष्ठस्थः स्वयं भ्राम्यन् , प्रहरंस्तं च मुष्टिभिः ॥ चक्रभ्रमेणाभ्रमयत्, कुमारस्तु द्विपं चिरम् ॥ ७५ ॥ भ्रामं भ्रामं च निर्विण्णं, तं गजं सुलसामजः ॥ आरुरोह महासत्वः, पारीन्द्र इव पर्वतम् ॥ ७६ ॥ वशीकृतद्विपं तं च, वीक्ष्य सौधोपरि स्थितः ॥ भूपो भुवनपालाख्यः, प्राज्यं विस्मयमानशे ॥ ७७ ॥ सूर्याचन्द्रमसौ तेजः-सौम्यत्वाभ्यां जयन्निव ॥ कुमारः कोयमियुर्वी-नाथोऽपृच्छञ्च वेत्रिणम् ॥ ७८ ॥ वेत्री प्रोचे प्रभोऽमुष्य, वेनि नाहं कुलादिकम् ॥ पठन् किन्तु कलाचार्यपार्थे दृष्टोस्त्ययं मया ॥ ७९ ॥ ततः पृष्टः कलाचार्यः, समाकार्य महीभृता ॥ समभ्यर्थ्याभयं तस्य, वृत्तान्तं सर्वमब्रवीत् ॥ ८०॥ ततस्तुष्टस्तमाह्वातुं, वेत्रिणं प्राहिणोन्नृपः ॥ रिपोरपि गुणान् दृष्ट्वा, गुणरागी हि मोदते ! ॥ ८१॥ तेनाहूतः कुमारोऽपि, बड्वालाने मतगजम् ॥ साशङ्कः क्षमापतेः पार्थे, ययौ लोकैः कृतस्तुतिः ॥ ८२॥ यावन्ननाम पञ्चाङ्ग-प्रणामेन स पार्थिवम् ॥ तावदा लिङ्गयभूपस्त-मुपावेशयदासने॥ ८३ ॥ तं च पश्यन्नृपो दध्यो, पुरुषो बयमुत्तमः ॥ एतादृशो भवेदस्मि-न्विनयः कथमन्यथा ? ॥ ८४ ॥ यथा नमन्ति पाथोभिः, पाथोदाः फलदाः फलैः ॥ नमन्ति विनयेनैव, तद्वदुत्तमपूरुषाः॥ ८५ ॥ ध्यात्वेत्यादि नृपः प्रेम्णा, ताम्बूलादि समर्प्य च ॥ तमित्यपृच्छद्दक्षत्व-मस्ति कासु कलासु ते ? ॥ ८६ ॥ ततो ब्रीडावशात्किञ्चि-दजल्पति नृपागजे ॥ गुरुः प्रोचेऽस्ति दक्षोऽसौ. कलासु सकलाखपि ॥ ८७॥ किन्तु सन्तो न भाषन्ते, सतोपि खगुणान् हिया ॥ इत्यसौ मौनमाधत्ते, कुमारो गुणसेवधिः ॥ ८८ ॥ इति श्रुत्वा गुणास्तस्य, राज्ञि रोमाञ्चमञ्चति ॥ उपदापाणयः पौरा-स्तत्राजग्मुः सहस्रशः ॥ ८९ ॥ ते मुक्त्वा प्राभृतं नत्वा, नृपं चोपाविशन् पुरः ॥ प्राभृतं तत्तु भूजानिः, कुमाराय ददौ मुदा ॥९०॥ अथ ते नागरा इत्थं, नरनाथं व्यजिज्ञपन् ॥ खामिनियं पूरी पूर्व-मासीत्वर्गपुरीसमा ॥ ९१ ॥ सा तस्करेण केनापि, मुष्यमाणा प्रतिक्षणम् ॥ जातास्ति रोरसदन-प्राया तद्रक्ष रक्ष ताम् ॥ ९२ ॥ ततोब्रवीत्पुरारक्ष- मेवं क्रुद्धो नराधिपः ॥रे ! सत्यपि त्वयि कथं, मुष्यते दस्युना पुरी ? ॥ ९३ ॥ पुरारक्षोऽवदद्देव !, भूयांसो दिवसा गताः॥ ममान्वेषयतश्चौरं, न तु प्रापं करोमि किम् ? ॥ ९४ ॥ अत्रान्तरे नृपं नत्वा-ऽगडदत्तो व्यजिज्ञपत् ॥ समादिशत मां खामिन् !, यथा गृह्णामि तस्करम् ॥ ९५ ॥ सप्तभिर्वासरैश्चौरा-ऽलाभे त्वमौ विशाम्यहम् ॥ ततोतिविस्मितः क्ष्मापः, स्माह साधय कामितम् ! ॥ ९६ ॥ ततोभिनम्य भूजानि-मनुद्विममनाः खयम् ॥ बभ्राम भूपभूधौर-वी. क्षायै परितः पुरीम् ॥ ९७ ॥ मठप्रपादेवकुल-वेश्याशौण्डिकवेश्मसु ॥ मालिकबूतकारादि-स्थानेषु विपिनेषु च ॥९८ ॥ प्रत्यहं कुर्वतस्तस्य, परिमोषिगवेषणम् ॥ षड् दिनानि ययुः किन्तु, नाससाद स तं कचित् ॥९९॥ [युग्मम्] सप्तमेऽहि कुमारोऽथ, चिन्ता चान्तो व्यचिन्तयत् ॥ मुधा सन्धां व्यधामेना-महं जीवितनाशिनीम् ! ।। १०.॥ तत्तामादाय वामाक्षीं, क्वचिदन्यत्र याम्यहम् ॥ यद्वा खयं प्रतिश्रुत्य, करोमि कथमन्यथा ? ॥१०१॥ प्रतिज्ञापालन
१ मध्येसप्तदिनं चौरा-लाभे त्वग्नौ विशाम्यहम् ॥ इति 'ग' संज्ञकपुस्तके ॥ वीर- नराणां हि महानतम् ॥ शिरश्छेदेऽपि तद्वीरः, खांप्रतिज्ञां न मुञ्चति !॥ १०२ ॥ ततः प्रतिज्ञानिर्वाहः, कार्य एव मयाधुना ॥ ध्यात्वेत्यादि कुमारोगा-दपराहे पुराबहिः ! ॥ १०३ ॥ अधो रसालसालस्य, कस्यचित्संस्थितोऽथ
भ्रष्टः खेचरेन्द्र इवापश्यहिशोखिलाः॥१०४॥ अत्रान्तरे च तत्रैकः, परिव्राजक आययौ ॥ त्रिदण्डकुण्डिकामाली, मुण्डमौलिमहाबलः ॥१०५॥ रक्ताक्षं हस्तिहस्ताभ-हस्तं कर्कशकुन्तलम् ॥ रौद्राकारं दीर्घजङ्घ-मजिनोद्धद्धपिण्डिकम् ॥१०६॥ तं वीक्ष्य मापभूनून-ममीभिर्देहलक्षणैः॥ तस्करोयमिति ध्यायन् , परिवाजेत्यभाषत ॥१०७॥ [युग्मम् ] कोसि त्वं हेतुना केन, चिन्ता चान्तश्च दृश्यसे १॥ ततः कुमारो धिषणा-धिषणस्तमदोवदत् ॥ १०८॥ दारिद्यविद्रुतः शून्य-खान्तः खामिन् ! भ्रमाम्यहम् ॥ परं पराभवस्थानं, विशां दारिद्यमेव हि !॥१०९॥ अद्य छिनमि ते दौःस्थ्य-मित्यूचेऽथ त्रिदण्डिकः॥ सोप्यूचे सर्वमिष्टं मे, भावि युष्मत्प्रसादतः!॥११०॥ तदा चोरुनभोमार्गो-लंघनोत्थश्रमादिव ॥ पश्चिमाम्भोनिधौ तूर्णं, मजति स्म नभोमणिः ॥१११॥ ततोऽर्ककान्तविश्लेषो-त्पन्नशोकभरैरिव ॥ दिगङ्गनासु मालिन्य-मुपेतासु तमोभरैः ॥ ११२ ॥ कोशात्कृपाणमाकृष्य, बद्धा परिकरं च सः॥प्रोचे कुमारमेोहि, यथा कुर्वे तवेहितम् ! ॥ ११३ ॥ [ युग्मम् ] इत्युदीर्य समं तेन, गत्वा पुर्या स तस्करः ॥ क्वचिदिभ्यगृहेऽकार्षीत्यानं श्रीवत्ससंस्थितम् ॥ ११४ ॥ तेन क्षात्रेण गेहान्तः, प्रविश्य निभृतक्रमम् ॥ पेटाः पाटचरो बढी, वित्तापूर्णाः समाकृषत् ॥ ११५॥ तद्रक्षायै कुमारं च, तत्र संस्थाप्य तस्करः ॥ प्रलोभ्य दुःस्थानानिन्ये, सुप्सान्देवकुलादिषु
Page #103
--------------------------------------------------------------------------
________________
॥ १०० ॥
उतराष्यमनसूत्रम् ।
॥ ११६ ॥ पेटाचोत्पाट्य तैः शेषं, कुमारेणात्मना तथा ॥ नगर्या निर्ययौ केना - ऽप्यदृष्टः स पिशाचवत् ॥ ११७ ॥ तदा च भूपभूर्दध्यौ, हन्म्येनमसिनाऽधुना ॥ यद्वा मम कुलीनस्य छलं कर्तु न युज्यते ! ॥ ११८ ॥ किञ्च नियं कृते कस्य, मुष्णाति नगरीमयम् ॥ गेहे चास्य कियद्वित्त-मिति च ज्ञेयमस्ति मे ।। ११९ ॥ तन्नायमधुनामा, घ्यायनृपाङ्गजः ॥ तमन्त्रयासीद्दक्षो हि, नौत्सुक्यं कुरुते क्वचित् ॥ १२० ॥ सर्वेष्वथ पुरोद्यान -मागतेषु मलिम्लुचः ॥
कुमारमद्यापि बहुका विद्यते निशा ॥ १२१ ॥ क्षणमात्रमिहोद्याने, वत्स ! विश्रम्यतां ततः ॥ विनीयते यथा सर्वै - ववधोद्वहनश्रमः ॥ १२२ ॥ आमेत्युक्त्वा ततो राज-पुत्रो वृक्षस्य कस्यचित् ॥ मूलादक्षिणतस्तस्थौ, परिमोषी तु वामतः ॥ १२३ ॥ अन्योन्यं हन्तुमिच्छन्तौ विजेतुं वादिनाविव ॥ अलीकनिद्रया धूर्त-प्रष्ठौ सुषुपतुश्च तौ ! ॥ १२४ ॥ भारवाहास्तु ते श्रान्त-सुप्सा विश्रन्धचेतसः ॥ तीत्रां तन्द्रामविन्दन्त, तादृशां सुलभा हि सा ! ॥ १२५ ॥ उत्थाय स्रस्तराहक्षः, कुमारस्तु शनैः शनैः ॥ कृपाणपाणिरन्यस्य, तरोर्मूलमशिश्रियत् ॥ १२६ ॥ अप्रमते श्रमणवत्, कुमारे तत्र संस्थिते ॥ निस्त्रिंशपाणिर्निस्त्रिंशः, समुत्तस्थौ स तस्करः ॥ १२७ ॥ निहत्य भारिकास्तांश्च, कुमारं यावदैक्षत || आकृष्टासिः पुरोभूय, तावत्सोप्येवमब्रवीत् ॥ १२८ ॥ पुरलुण्टाक रे ! पाप !, विश्वस्तजनघातक ! ॥ चिरं कृतस्य पापस्य फलमाप्नुहि साम्प्रतम् ! ॥ १२९ ॥ इत्युक्त्वा गच्छतस्तस्य, पादौ खङ्गेन सोऽच्छिनत् ॥ छिन्नमूलस्तरुरिवा - पतञ्चौरस्ततो भुवि ॥ १३० ॥ प्रोचे चैवं परित्यक्तजीविताशो नृपाङ्गजम् ॥ अहं मुजङ्गमाह्वान - श्रौरोऽभूवं महाबलः ॥ १३१ ॥ इह रसशाने भूम्यन्तः सदनं मम विद्यते ॥ तत्रास्ति मे स्वसा, 'वीरमती' संज्ञा कुमारिका ॥ १३२ ॥ अभिज्ञानाय तदसिं, ममादाय महामते ! ॥ गत्वामुष्य वटस्याधः, शब्दयेस्तां मुलोचनाम् ॥ १३३ ॥ मद्भूमिवेश्मनो द्वारे, तया चोद्घाटिते सति ॥ तामुदुह्याखिलं द्रव्य - माददीधा मदर्जितम् ॥ १३४ ॥ पश्चात्तु ससुखं तत्र, तिष्ठेरन्यत्र वा ब्रजेः ॥ तेनेत्युक्तः कुमारस्तं, वाक्यैराश्वासयच्छुभैः ॥ १३५ ॥ तस्मिन्मृते तु तत्खङ्गं, लात्वा गत्वा वटान्तिके ॥ शब्दिता तेन सम्भ्राता, सा द्वारमुद्घाटयत् ॥ १३६ ॥ तां च दृष्ट्वा जगन्नेत्र कैरवाकरकौमुदीम् ॥ इयं हि स्मरसर्वस्व - मिति दध्यौ नृपात्मजः ॥ १३७ ॥ सौम्य ! कस्त्वं किमर्थं वा - SS यासीरिति तया च सः ॥ पृष्टोऽवादीद्यथा वृत्तं, ततः सान्तरदूयत ॥ ॥ १३८ ॥ कृतावहित्था प्रोचे च, खामिनेहि गृहान्तरे ॥ वीरः सोप्यविशत्तत्र, तस्मै साप्यासनं ददौ ॥ १३९ ॥ अथ नाथस्त्वमेवास्य, भूघनस्य धनस्य च ॥ इत्युदी - ff धूर्तासा, वासवेश्मोदघाटयत् ॥ १४० ॥ तल्पं च प्रगुणीकृत्य, स्माह विश्रम्यतामिह ॥ अहं तु त्वत्कृते कान्त !, गोशीद्रवमानये ॥ १४१ ॥ तयेत्युक्तः कुमारोपि, भेजे तल्पमनल्पधीः ॥ तस्यां बहिर्गतायां च, चेतसीति व्यचि - न्तयत् ॥ १४२ ॥ न्यायशास्त्रे हि विश्वासः, सर्वस्यापि निषिध्यते ॥ विशेषतस्तु नारीणा - मरीणां च विचक्षणैः ॥ १४३ ॥ स्त्रीणां द्विषां वा विश्वासो, विश्वासं जनयेज्जनम् ॥ इयं तु स्त्रीरिपुश्चेति, विश्वासार्हा न सर्वथा ॥ १४४ ॥ ध्यात्वेति तल्पे विन्यस्य, वसनच्छन्नदारुकम् ॥ ततो दूरे तिरोधाय तस्थौ सुन्दरनन्दनः ॥ १४५ ॥ बहिर्हन्तुमशक्यो यः, सोऽत्र सुप्तो हनिष्यते ॥ इत्यूर्द्ध तस्य तल्पस्य न्यस्ता यंत्रशिलाभवत् ॥ १४६ ॥ तदा च सा शिला दस्यु - खस्रा यंत्रप्रयोगतः ॥ पातिताऽचूर्णयत्चूर्ण, तां शय्यां शरकाण्डवत् ॥ १४७॥ ततो मया हतः सुष्ठु, भ्रातृघातीति वादिनीम् ॥ धृत्वा केशेषु तामेव-मवादीत्पार्थिवाङ्गजः ॥ १४८ ॥ कपटैरपि मां हन्तु -माः ! पापे ! कः प्रभुर्भवेत् ? ॥ शाम्येकिं बडवावहि - र्घनैरपि घनाघनैः १ ॥ १४९ ॥ इत्युक्त्वा तां सहादाय, भूगेहान्निर्जगाम सः ॥ रूपं निरूप्य रक्तोऽपि, विरक्तस्तत्कुकर्मणा ॥ १५० ॥ अथ धैर्यनिधेस्तस्य, मुखाब्जमिव वीक्षितुम् ॥ पूर्वाचलशिरोदेश - मारुरोह नभोमणिः ॥ १५१ ॥ भूपाभ्यर्ण ततो गत्वा, निशावृतं निवेदयन् ॥ इतो दस्युः स्वसा तस्या - ऽऽनीतेयमिति सोऽब्रवीत् ॥ १५२ ॥ मेदिनीमन्दिरं तथा-दीदृशन्मेदिनीपतेः ॥ नृपोपि वित्तं तत्रस्थं, सर्व तत्खामिनामदात् ॥ १५३ ॥ निजाङ्गजाञ्च कमल-सेनाख्यां कमलेक्षणाम् ॥ ददौ भूपभुवे भूप - स्तचरित्रैश्चमत्कृतः ॥ १५४ ॥ शतं गजेन्द्रान् ग्रामांथ, सहस्रमयुतं हयान् ॥ लक्षं पदातीन्निष्कांश्च तस्मै प्रयुतमार्पयत् ॥ १५५ ॥ पौरा अपि पुरीदस्यु - हन्तारं तमपूजयन् ॥ गुणवान् राजमान्यश्च यद्वा केन न पूज्यते १ ॥ १५६ ॥ ततो भूमीभुजादत्ते, प्रासादे सप्तभूमिके ॥ नस्थौ नृपात्मजश्चित्ते, विभ्रन्मदनमंजरीम् ॥ १५७ ॥ प्राप्तोऽपि भूपतेः पुत्रीं लक्ष्मीं कीर्त्तिञ्च भूयसीम् ॥ तां नोदतारयच्चित्ता - दहोमोहोऽति दुस्त्यजः ! ॥ १५८ ॥ अथान्यदा कुमारस्य, स्वसौधे तस्थुषोऽन्तिके ॥ आगात्काचिद्वशा दत्ताssसना चोपविशत्पुरः ॥ १५९ ॥ किमर्थमागतासीति, तेन पृष्टा च साब्रवीत् ? ॥ अहं मदनमंजर्या, प्रेषितास्मि
Page #104
--------------------------------------------------------------------------
________________
उत्तराप्ययनस्त्रम्
॥१.१॥ तवान्तिके ॥ १६० ॥ तयेत्युक्तं च हे कान्त !, मां वियोगामितापिताम् ॥ निजसङ्गमगोशीर्ष--द्रवैर्निर्वापय द्रुतम् ॥ १६१ ॥ अन्यच मत्तमाता-बन्धं तस्करमारणम् ॥ दुष्टस्त्रीदम्भवेदित्वं, नृपनिर्मितपूजनम् ॥ १६२ ॥ लोके च विश्रुतां कीर्ति, तवाकर्ष्याति विस्मिता ॥ त्वत्सङ्गमोत्सुका प्राणा-नपि कुन्छाद्दधाति सा ॥ १६३ ॥ [ युग्मम् ] श्रुत्वेति दत्वा ताम्बूलं, तस्यै भूपात्मजोऽवदत् ॥ भद्रे ! तां ब्रूहि यन्नैव, विधेयोत्सुकता त्वया । ॥ १६४ ॥ यथा मत्सङ्गमौत्सुक्यं, बाधते त्वां सुलोचने!॥ तथा त्वत्सङ्गमौत्सुक्यं, बाढं मामपि बाधते ! ॥ १६५ ॥ प्रस्तावमन्तरा किन्तु, न किञ्चित्क्रियते बुधैः ॥ ततः समयमासाद्य, करिष्यामि समीहितम् ! ॥ १६६ ॥ इत्युक्त्वा सुलसासूनुदुतिकां विससर्ज ताम् ॥ सापि प्रामुमुदत्तस्य, वाक्यैर्मदनमंजरीम् ॥ १६७ ॥ अन्येषुः करभारूढौ, तत्पितुः सेवकाबुभौ ॥ आयातौ तद्गृहे तो च, दृष्ट्वाऽमोदत भूपभूः ॥ १६८ ॥ तौ चालिजय दृढं बाष्प-जलाप्लावितलोचनः ॥ सोनाक्षीकशलं ? पित्रो-स्ततस्तावित्यवोचताम ॥ १६९ ॥ पित्रोः श्रेयोस्ति किन्तु त्व-द्विरहाकुलयोस्तयोः ॥ न चेत्त्वदर्शनं भावि, तदा तूर्ण मरिष्यतः ! ॥ १७० ॥ सोथ गत्वा नृपं प्रोचे, मत्पितुः सेवकावुभौ ॥ मामाह्वातुमिहायातो, तत्र तद्गन्तुमुत्सहे ॥ १७१ स्माहोर्वीशः पुनर्देय-मस्माकं दर्शनं त्वया ॥ त्वदर्शनेन तृप्ताः स्मः, पीयूषेणेव नो वयम् ॥ १७२ ॥ इत्युदित्वा नृपस्तस्मै, दत्वा चाभरणादिकम् ॥ समं तेन निजां पुत्री, प्राहिणोत्सपरिच्छदाम् ॥ १७३ ॥ ततः पुर्या बहिः सेनां, निवेश्य सकलां निजाम् ॥ एकेन स्यन्दनेनास्था-त्पूर्मध्ये भूपभूः स्वयम् ॥१७४॥ यामिन्याः प्रथमे यामे, रहस्तां दूतिका प्रति ॥ प्राहिणोत्सेवकं चैकं, सोपि गत्वेति तां जगौ ॥ १७५ ॥ सेना प्रस्थाप्य नृपभू- रथेनैकेन तिष्ठति ॥ कृते मदनमंजर्या-स्तत्तामानय सत्वरम् ॥ १७६ ॥ ततो गत्वा तया क्षिप्रं, प्रोक्ता मदनमंजरी ॥ पार्श्वे भूपभुवो हर्षो-स्फुलाङ्गाऽऽगात्सखीयुता ॥ १७७ ॥ सोपि रागामयक्षीण-दाक्ष्यमन्दाक्ष. लोचनः ॥ स्यन्दनेध्यारोपयत्ता-महो सर्वकषाः स्त्रियः ! ॥ १७८ ॥ सोय प्रेर्य हयान् पुर्या, निर्यातोऽनीकमागतः ॥ प्रयाणं कारयामास, ढक्कावादनपूर्वकम् ॥ १७९ ॥ गच्छन् प्रयाणैरच्छिन्न-देशमुल्लंघ्य भूभृतः ॥ कुमारः पादपाकीर्णी, प्रापदेकां महाटवीम् ॥ १८० ॥ प्रमद्वरान्नरान् गर्जा-रपैर्जागरयन्निव ॥ धारासारैर्भुवं सिञ्च-स्तदा चागाद्धनागमः ॥ १८१ ॥ ऋतौ तत्रापि राट्पुत्रः, पित्रोः सजन्तुमुघतः ॥ न तस्थौ क्वापि चकाङ्ग, इव मानसमन्तरा ॥ १८२ ॥ तत्रारण्ये ब्रजत्तस्य, सैन्यं च बहु मिलवान् ॥ रुरोध कोपि भिलेशः, स्रोतोवेगमिवाचलः ॥ १८३ ॥ तद्भिः प्रबलैभिन्नं, कुमारस्याबलं बलम् ॥ दिशोदिशं ननाश द्राग्, मेघवृन्दमिवानिलैः ॥ १८४ ॥ सैन्ये नष्टेपि सुलसा-सुतः प्राज्यपराक्रमः ॥ युक्तो मदनमंजर्या, रथेनैकेन तस्थिवान् ॥ १८५ ॥ युध्यमानश्च तद्भिल-बलं प्रबलमप्यलम् ॥ स शरैररुपदुद्राव, ध्वान्तमशुरिषांशुभिः ॥ १८६ ॥ ततो नष्टं निजानीकं, दृष्ट्वा भिल्लप्रभुःखयम् ॥ युद्धाबाढौकत क्रोध-दष्टोष्ठो निठुरं झुवन् ॥ १८७ ॥ घोराघातनिर्घोषै-खासयन्तौ वनेचरान् ॥ पृषक्तैः सततोन्मुक्तैः, कुर्वाणो व्योमि मण्डपम् ॥ १८८ ॥ अन्योन्यमुक्तनाराच-घर्षणोत्पन्नमहिना ॥ अननं विधुदुद्योतं, दर्शयन्तौ मुहुमुहुः ॥ १८९ ॥ साश्चर्य वनदेवीमि-/क्षितौ वीरकुअरौ ॥ ततस्तौ चक्रतुणा-बाणि तुल्यबलौ चिरम् ॥१९॥ [त्रिभिर्विशेषकम् ] न त्वेकोपि जयं लेभे, सतो दध्यौ नृपात्मजः ॥ जय्योऽसौ नौजसा तस्मा-छलेनापि जयाम्पमुम् ॥ १९१ ॥ विमृश्येति धराधीश-सूनुर्मदनमंजरीम् ॥ कारितोदारशृङ्गारां, पुरः खस्स न्यवीविशत् ॥ १९२ ॥ तां च प्रेक्ष्य सुरीकल्प-रूपां मोहितमानसम् ॥ कुमारस्तीक्ष्णवाणेन, इन्मर्मणि जघान तम् ॥ १९३ ॥ ततः स मिल्लभूमीशः, पतितः पृथिवीतले ॥ घातव्यथाकुलोप्येवं, कुमारं प्रत्यभाषत् ॥ १९४ ॥ अहं हि स्परवीरेण, हतपूर्वस्त्वया हतः ॥ तन्मयायं हत इति, स्मयं मास्म कृथा वृथा ॥ १९५ ॥ इत्युदीर्य मृते तस्मिन् , भूपभूः खपरिच्छदम् ॥ प्रेक्षमाणोपि नैशिष्ट, नंष्ट्वा कापि गतं तदा ॥ १९६ ॥ एफेनैष स्पन्दनेन, ततो गच्छन्नपाङ्गजः ॥ उल्लंघ्य तामरण्यानी-मेकं गोकुलमासदत् ॥ १९७ ॥ निर्गत्य गोकुलाच हौ, पुरुषो तमपृच्छताम् ॥क यास्यतीति स साह, यामि शङ्खपुरे सहम् ॥ १९८ ॥ आवामपि त्वया सार्घ-मागच्छावो यदीच्छसि ? ॥ इति ताभ्यां पुनः पृष्टोवादीदोमिति भूपभूः ॥ १९९ ॥ रथे चाची योजयन्तं, तमेवं तावबोचताम् ॥ अस्त्र मार्गे कान्तारं, क्रूरचापदसङ्कलम् ॥ २०॥ चौरो दुर्योधनाहान-स्तत्र तिष्ठति दुर्जयः ॥ मत्तो हस्ती विषधे, व्यालो व्याघ्रश्च दारुणः ॥२०१॥ तदध्वानममुं मुक्त्वा, सौम्य ! गच्छाधुनामुना ॥ सोपद्रवं हि पन्थान-मृजुमप्याश्रयेत कः ? ॥ २०२॥ प्रोचे कुमारोस्मिन्नेव, मार्गे गच्छत निर्भयाः ॥ ससुखं प्रापयिष्यामि, युष्मान् शङ्खपुरे द्रुतम् ॥ २०३ ॥ तच्छुत्वा
Page #105
--------------------------------------------------------------------------
________________
॥१०२॥
उत्तराप्ययनसूत्रम् तौ नरावन्ये, चाध्वनीना धनान्विताः ॥ चेलुस्तेन समं मीना, इवाब्धिः स्रोतसा सह ॥ २०४ ॥ तदा चैको जटाजूट-मुकुटाङ्कितमस्तकः ॥ त्रिशूलकुण्डिकाधारी, भस्मोद्धूलितभूघनः ॥ २०५ ॥ महाव्रती समेत्यैव-मुवाच नृपनन्दनम् ॥ पुत्र ! शङ्खपुरे देवा-नन्तुमेमि त्वया समम् ॥२०६॥ [ यु-मम् ] किन्तु मत्सन्निधौ वर्ण-दीनाराः सन्ति केचन ॥ देवानां बलिपूजार्थे, दत्ता धार्मिकपूरुषैः ॥ २०७॥ तानादत्व यथा मार्गे, ब्रजामो निर्भयं वयम् ॥ धने हि निकटस्थे नः, साशकं स्यान्मनो भृशम् ॥ २०८ ॥ इत्युदित्वा कुमाराय, स धनग्रन्थिकां ददौ ॥ आशिषश्च ददत्तस्मै, चचाल सह सार्थिकैः॥२०९॥ स च गानेन नृत्येन, चेष्टाभिर्गतिभिः खरैः॥ कथाभिर्विविधाभिश्चा-ऽरअयत्पथिकान् पथि ॥ २१० ॥ न तस्य व्यश्वसीद्भिक्षु-वेषस्यापि नृपात्मजः ॥ अविश्वासः श्रियां मूल-मित्यन्तः परिचिन्तयन् ॥ २११॥ वाहांश्च वाहयंस्तूर्ण, कान्तारान्तर्जगाम सः॥ तदा च राजपुत्रादीन् , जटिलः सोऽब्रवीदिदम् ॥२१२॥ एकं गोकुलमस्त्यत्र, कलगोकुलसङ्कुलम् ॥ वर्षारानं तत्र चाहं, गतवर्षे स्थितोऽभवम् ॥ २१३ ॥ तत्रत्यानां बल्लवाना-मत्यर्थ वलभोस्म्यहम् ॥ सर्वेषामात्मनां तस्मा-तेऽद्य दास्यन्ति भोजनम् ॥ २१४ ॥ गत्वाऽऽगच्छामि तद्यावतावदत्र प्रतीक्षताम् ॥ करोमि सफलं जन्म, यथातिथ्यं विधाय यः ॥ २१५॥ इत्युक्त्वा स व्रती गत्वा-ऽऽनीय दध्याज्यपायसम् ॥ कुमारमवदत्पुत्र !, कृतार्थय मम श्रमम् ॥ २१६ ॥ प्रत्युत्पन्नमतिः सोऽय, प्रोचे मौलौ व्यथास्ति मे॥ऋषिभोज्यं च नो कल्प्यं, तन्नेदं भोक्ष्यते मया ॥२१७॥ इत्युक्त्वा वारयन्नेत्र-संज्ञया सार्थिकांश्च सः॥ कुशिष्या इव गुर्वाज्ञां, ते तु तां नैव मेनिरे ॥२१८॥ विषमिश्रंच तद्भोज्यं, भुक्त्वा द्राग् मृत्युमाग्नुवन् ॥ ततोऽधाबच्छरान्मुञ्चन् , कुमारं प्रति स व्रती ॥ २१९ ॥ कुमारोऽप्यर्धचन्द्रेण, हत्वा मर्माणि मर्मवित् ॥ पातयामास तं पृथ्व्यां, ततः सोप्येषमब्रवीत् ॥ २२० ॥ अहं दुर्योधनाहान-श्चौरः केनाप्यनिर्जितः ॥ त्वयैकेनैव बाणेन, प्रापितः प्राणसंशयम् ॥२२१॥ त्ववीर्य वीक्ष्य तुष्टोन्त-वच्मि ते सूनृतं वचः ॥ वामतोऽस्माद्रेिमध्ये, नद्योरस्ति सुरालयः ॥ २२२ ॥ तस्य पश्चिमभागे च, सजिता विद्यते शिला ॥ तां प्रेर्य प्रविशेर्वाम-भागस्थे भूमिधामनि ॥ २२३ ॥ तत्रास्ति रूपलावण्य-पुण्याजी नवयौवना ॥ नाम्ना जयश्रीः पत्नी मे, द्रविणं चातिपुष्कलम् ॥ २२४ ॥ तत्सर्वमात्मसात्कुर्या, दद्याश्चाग्नि मृतस्य मे ॥ वदन्ने क्षणाहस्यु-र्दीर्घनिद्रामवाप सः॥२२५॥ ततो दारूणि संमील्य, तं प्रज्वाल्य महीशसूः ॥रथमारुह्य तत्प्रोक्ते,ययौ देवकुले द्रुतम् ॥२२६॥ शिलां चोद्घाट्य तेनोः ,शब्दिता दस्युसुन्दरी॥मध्येसौधं समेहीति, समेत्य तम भाषत ॥ २२७ ॥ तद्रूपं च जगजैत्रं, कुमारो यावदक्षत ॥ तं जघानापहस्तेन, तावन्मदनमंजरी ॥ २२८ ॥ इति चाख्यन्मया सख्यः, पितरौ खजनास्तथा ॥ त्यक्तास्तव कृते त्वचा-ऽत्रपः कामयसे पराम् ॥ २२९ ॥ ततोऽसौ मा भवत्वस्या, विषाद इति चिन्तयन् ॥ विहाय वित्तयुक्तां तां, रथारूढः पुरोऽचलत् ॥२३० ॥ लङ्घमानश्च गहनं, गहनं स्त्रीचरित्रवत् ॥ पुलिन्दवृन्दमुत्रस्त-मपश्यन्नश्यदुच्चकैः ॥ २३१ ॥ किमस्ति मत्तहस्तीति, ध्यायंश्चायं व्यलोकयत् ॥ यावसर्वादिशस्ताव-इदशैकं मतङ्गजम् ॥ २३२ ॥ उदस्तेन खहस्तेन, पातयन्तं पतत्रिणः ॥ मूलादप्युन्मूलयन्तं, पादपान् सिन्धुवेगवत् ॥ २३३ ॥ मदाम्बुनिझरक्लिन्नं, सितं सितमरीचिवत् ॥ उग्रदन्तं महापादं, कैलासमिव जङ्गमम्॥२३४॥तं मत्तानेकपं प्रेक्ष्य, प्रस्तां मदनमंजरीम् ॥ आवास्योदतरत्तूर्ण, स्यन्दनानृपनन्दनः ॥ २३५ ॥ [ त्रिभिर्विशेषकम् ] ययौ च संमुखं तस्य, धैर्याधरितभूधरः ॥ तं च वञ्चयितुं न्यास्थ-दुत्तरीयं तदप्रतः ॥ २३६ ॥ प्रहर्तुं तत्र दन्ताभ्यां, नीचैजर्जातं च तं गजम् ॥ उत्प्लुत्यारोहदत्यर्थ, खेदयित्वा मुमोच च ।। २३७ ॥ रथमारुह्य गच्छंश्च, पुरो व्यानं विलोक्य सः॥ हित्वा रथमगात्तस्य, संमुखं विकसन्मुखः ॥ २३८॥ तमायान्तं प्रति व्याघ्रः, क्रोधोदुषितकेसरः ॥ पुच्छमाच्छोटयन् व्यात्त-वक्रो यावदधावत ॥ २३९ ॥ तावद्वामकरं वस्त्रा-वेष्टितं न्यस्य तन्मुखे ॥ जघानापरपाणिस्थकृपाण्या निष्कृपः स तम् ॥ २४०॥ पुनः शताङ्गमारुह्य, पुरो गच्छन्नतुच्छधीः॥ दूरादध्वनि निःशूकं, दन्दशूकं ददर्श सः॥२४१॥ अत्युत्कटस्फटाटोपं, भासुरं मणिकान्तिभिः॥ धमनीस्फारफूत्कार, प्रचण्डं यमदण्डवत् ॥२४२॥ लोहिताक्षं कालकान्ति-मायान्तं वीक्ष्य तं भयात् ॥ कम्प्राङ्गी व्यलगत्पत्युः, कण्ठे मदनमंजरी ॥ २४३ ॥ [ युग्मम् ] मुजङ्गाद्भीरु ! मा भैपी-रित्युत्तवा भूपभूस्ततः ॥ तन्नेत्रगतिवाणि, स्तम्भयामास विद्यया ॥ २४४ ॥ आहितुण्डिकबद्भरिः, क्रीडयित्वा मुमोच तम् ॥ इत्थं कथञ्चिदुल्लंघ्या-ऽरण्यं शङ्खपुरे ययौ ॥२४५॥ यञ्च तस्य बलं भिल्ल-बलानष्टमभूत्पुरा ॥ तदप्यन्येन मार्गेणा-ऽऽययौ भूपभुवोन्तिके ॥ २४६ ॥ तं चायान्तं समाकर्ण्य, सुन्दरो भूपुरन्दरः॥ अभ्याजगाम सानन्दं, नन्दनं द्रष्टुमुद्यतः॥ २४७ ॥ अभ्यायान्तं कुमारोपि, श्रुत्वा तातं ससम्भ्रमः ॥ गत्वा ननाम
Page #106
--------------------------------------------------------------------------
________________
उत्तराप्ययनसूत्रम्
॥१०॥ भूपीठ-न्यस्तशस्तखमस्तकः ॥ २४८ ॥ ततः प्रमोदाश्रुजल-क्लिन्ननेत्रो धराधवः ॥ तमालिंग्य निवेश्याके, मूर्ध्नि जौ मुहुर्मुहुः ॥ २४९ ॥ उत्तम्भितध्वजे बद्ध-तोरणे खपुरे च तम् ।। प्रियाद्वयान्वितं हस्त्या-रूढं प्रावीविशन्नृपः ॥२५०॥ ततो गतो गृहेऽनंसी-स सवित्री वधूयुतः ॥ पुत्र ! त्वमक्षयो भूया, इति साप्याशिषं ददौ॥ २५१ ॥ भोजनानन्तरं पित्रा, पृष्टः पुत्रो यथातथम् ॥ सर्व स्ववृत्तमाचख्यो, सर्वेषां विस्मयायहम् ॥ २५२ ॥ ततो राज्ञा यौवराज्ये, स्थापितो मोदयन् जनान् ॥ कुर्वाणो विविधाः क्रीडाः, स कालं कश्चिदत्यगात् ॥ २५३ ॥ अन्यदानगभूपाज्ञा-वर्तिनं जनयन् जनम् ॥ दुमान् विभूषयन् सर्वान् , मानवानिव यौवनम् ॥ २५४ ॥ मानिनीमानकुट्टाक-कलकोकिलकूजितः ॥ मत्तद्विरेफझंकार-मुखरीकृतदिग्मुखः ॥ २५५ ॥ विप्रयुक्तवधूधैर्य-लुण्टाकमलयानिलः ॥ मदमुत्पादयन र्तत मधूत्सवः ॥ २५६ ॥ [ त्रिभिर्विशेषकम् ] तदा च रन्तुमुद्यानं, पार्थिवः पौरसंयुतः ॥ ययौ कृताद्वानमिव, वातोडूनद्रुपल्लवैः ॥ २५७ ॥ समं मदनमंजर्या, तत्रागाद्भपभूरपि ॥ सविस्मयं सकामं च, पौरदारैर्निरीक्षितः॥२५८॥ दोलान्दोलनपानीय-क्रीडापुष्पोचयादिभिः ॥ स तत्र कान्तया साकं, रेमे हरिरिव श्रिया ॥२५९ ॥ रामं रामं यथाकाम, विनोदैर्विविधैरथ ॥ अपराह्ने पुराधीशः, समं पौरैः पुरे ययौ ॥ २६ ॥ रतिप्रियः कुमारस्तु, विसृष्टान्यपरिच्छदः ॥ प्रियाद्वितीयः सुचिरं, रन्वा यावत्पुरे व्रजेत् ॥ २६१॥ तावत्प्राणप्रिया तस्य, दष्टा दुष्टेन भोगि उत्सङ्गेन्यपतत्पत्यु-र्दष्टाहमिति वादिनी ॥ २६२ ॥ ततो मंत्रादिभिर्याव-तां चिकित्सति भूपभूः ॥ तावत्सा गरलव्यापा-मूञ्छिताऽभूदचेतना ॥ २६३ ॥ ततो विपन्नां तां ज्ञात्वा, कुमारो मोहमोहितः ॥ रुरोद रोदसीकुक्षिम्भ. रिभिः परिदेवनैः ॥ २६४ ॥ दध्यौ चैवं विनामुष्याः, कथं जीविष्यते मया ॥ वल्लभानां वियोगो हि, वहेरप्यतिरिच्यते ॥ २६५॥ तदवश्यं प्रवेष्टव्यं, मया वह्नौ सहानया ॥ खल्पा हि ससते पीडा, भूरिपीडापहा बुधैः ॥ २६६ ॥ इति ध्यात्वा चितां कृत्वा, तत्र कान्तां निधाय च ॥ प्रविविक्षुः स्वयं याव-ज्वलयामास सोऽनलम् ॥ २६७ ॥ तावत्तत्र तुद्वों, देवाद्विद्याधरोत्तमी ॥ इत्यूचतुश्च त सद्य-स्तहुःख वीक्ष्य दुःखिती ॥ २६८॥ हुताशे होतुमास्मानं, कुतो हेतोस्त्वमीहसे ? ॥ न हीष्टं विद्यते किञ्चित् , प्राणिनां प्राणिताते ! ॥ २६९ ॥ कुमारः माह कान्ता मे, विपन्ना पन्नगादियम् ॥ विना चैनां न शक्नोमि, जीवितुं तच्छ्रयेऽनलम् ॥ २७० ॥ जीवयावो जीवितेशां, तव तन्मा मृथा घृथा ॥ इत्युक्त्या मंत्रितैर्नीरैः, खेचरौ तामसिञ्चताम् ॥ २७१ ॥ ततः सा वीतनिद्रेव, विकसलोचना खयम् ॥ संवृत्य स्वाङ्गमुत्तस्थौ, कुमारस्य मुदा समम् ॥ २७२ ॥ अथापृच्छय कुमारं खे-चरयोर्गतयोस्तयोः ॥ घोरान्धकारनिकरे, जाते च क्षणदाक्षणे ॥ २७३ ॥ पुरमध्येऽधुना गन्तुं, न युक्तमिति चिन्तयन् ॥ सप्रियो भूपभूः प्रत्या-सन्नदेवकुले ययौ ॥२७४ ॥[ युग्मम् ] उद्योतायाऽऽनयाम्यग्नि-मित्युदित्वा गतश्च सः॥ आत्ताः पुनरायाति, यावद्धयायनिजां प्रियाम् ॥ २७५ ॥ तावदालोकमद्राक्षी-मध्येदेवकुलं स्फुटम् ॥ तत आगत्य साशवं, स कान्तामिति पृष्टवान् ॥ २७६ ॥ आदाय वह्निमहाय, निवृत्तेन मया प्रिये ! ॥ दृष्टो महानिहालोकः, सोऽधुना किं न दृश्यते ? ॥ २७७ ॥ सा प्रोचे खकरस्थस्य, वहेर्दीतस्य वायुना ॥ आलोक इह संक्रान्तो, दृष्टो भावी प्रिय ! त्वया ॥ २७८ ॥ ततः प्रियायै दत्वासिं, निधाय भुवि जानुनी ॥ धमत्यधोमुखो धूम-ध्वजं यावन्नृपाङ्गजः ॥ २७९ ॥ तावत्तस्याः करात्कोश-विहीनोऽसिस्तदग्रतः ॥ पपात गुरुनिर्घातो, विद्युद्दण्ड इवाम्बुदात् ॥ २८ ॥ कृपाणः कोशहीनोऽय-मपतद्भूतले कुतः ? ॥ सम्भ्रान्तेनाऽथ तेनैव-मपृच्छयत नितम्बिनी ॥ २८१ ॥ संमोहव्याकुलं चेतः, साम्प्रतं मेऽभवद्भृशम् ॥ ततोऽयं न्यपत्तत्पाणेः, कृपाण इति साऽब्रवीत् ॥ २८२ ॥ ततो ज्वलनमुज्वाल्य, रात्रिं तत्रातिवाह्य च ॥ प्रातर्जायापती स्वीय-सौधे तौ मुदितौ गतौ ॥ २८३ ॥ वृत्तान्तं तं च बन्धूना-मूचतुः खेदहर्षदम् ॥ सुखं चाभजतां नित्यं, पञ्चगोचरगोचरम् ॥ २८४ ॥ अन्यदा भूपभूर्वाह-वाहनार्थ बहिर्गतः ॥ निन्येऽरण्येऽपहत्याशु, वक्रशिक्षितवाजिना ॥ २८५ ॥ तत्रयं भ्रमन्नेक-मद्राक्षीचैत्यमुत्तमम् ॥ किमिहाद्भुतवीक्षार्थ, सिद्धसमाऽऽगतं दिवः ॥ २८६ ॥ चैत्यस्य तस्य पार्षं च, कल्पद्रुरिव जङ्गमः ॥ चतुर्ज्ञानधरः साम्य-सुधारसमहोदधिः ॥ २८७ ॥ प्रतिव्रातः परिवृतः, पुरन्दर इवामरैः ॥ आश्रयः श्रेयसां श्रेष्ठ-रत्नानामिव रोहणः ॥ २८८ ॥ भासमानो गुरुगुणै-महोभिरिव भास्करः ॥ जितेन्द्रियत्वरूपाभ्यां, कलाकेलिकलां हरन् ॥ २८९ ॥ चारणश्रमणस्तेन, नयनानन्दचन्द्रमाः ॥ अदर्शि साहसगति- ना धाम्ना रविं जयन् ॥ २९० ॥ [ चतुर्भिःकलापकम् ] ततः प्रणम्य तं भक्त्या, प्राप्ताशीरुपविश्य च ॥ शुश्राव भूपभूधर्म-देशनां क्लेशनाशिनीम् ॥ २९१॥ तत्र च प्रेक्ष्य पुरुषान् , पञ्च चारि
Page #107
--------------------------------------------------------------------------
________________
॥१०४॥
उत्तराप्ययनसूत्रम् प्रकाक्षिणः ॥ कुमारोऽवसरं प्राप्य, पप्रच्छेति कृताञ्जलिः ॥ २९२ ॥ रूपलावण्यतारुण्य-पुण्याः पञ्च नरा अमी॥ खामिन् ! दीक्षां जिघृक्षन्ति, कुतोहेतोस्त्वदन्तिके ॥ २९३ ॥ गुरुर्जगाद चमरी-संज्ञा पलीह विद्यते ॥ धरणीधरनामासी-झिल्लेशस्तत्र दुर्धरः ॥ २९४ ॥ अन्यदा नृपमूः कश्चि-दागात्तद्भुवि सैन्ययुक् ॥ सेनामनाशयत्तस्य, मिलेशो मिल्लवृन्दयुक् ॥ २९५ ॥ नाशिते भिलचके च, कुमारेण तरखिना ॥ स्तेनेशस्तेन युयुधे, न त्वेकोप्यजयत्परम्॥२९६॥ ततः कुमारः खां नारी, पुरश्चके मनोरमाम् ॥ तां च प्रेक्ष्य क्षुब्धचित्तं, सोवधीद्भिलभूपतिम् ॥ २९७॥ कुमारेच गते पञ्च, सोदराः शबरप्रभोः ॥ तदाययुर्विपन्नं चा-पश्यन् ज्येष्ठसहोदरम् ॥ २९८ ॥ ततस्ते वैरशुद्यर्थ, रयाध्यानमनुश्रिताः ॥ प्राप्ताः शङ्खपुरेऽद्राक्षु-स्तं कुमार भटैर्वृतम् ॥ २९९ ॥ कुमारमारणच्छिद्रं, वीक्षमापश्च तेऽन्यदा ॥ उद्याने ददृशुः सायं, तं स्त्रीमात्रपरिच्छदम् ॥ ३० ॥ तदा तन्मारणोपायं, तेषु ध्यायत्सु भोगिना ॥ दष्टा तस्याजना तां च, कुमारो ज्ञातवान् मृताम् ॥ ३०१ ॥ ततस्तया समं मोहात् , कुमारे मर्तुमुद्यते ॥ आयातं खेचरयुगं, कृपया तामजीवयत् ॥ ३०२ ॥ विहायोद्यानमासन्ने, गत्वा देवकुले ततः॥ विमुच्य कामिनी तत्र, कुमारो वह्नये ययौ ॥ ३०३॥ चिरालब्धच्छलास्ते तु, छन्नं देवकुले स्थिताः ॥ अनागतममुं हन्म, इति पञ्चाप्यचिन्तयन् ॥३०॥ अन्यान्निवाये चतुरः, चतुरश्छमकर्मणि ॥ तद्विघातैकनिष्ठोऽस्था-कनिष्ठो द्वारसन्निधौ ॥ ३०५ ॥ विस्मेरकौतुकः
१ तौ चिरं चक्रतुयुद्धं । इति 'ग' संज्ञकपुस्तके ।। सोऽथ, तज्जायारूपमीक्षितुम् ॥ चिरसङ्गोपितं दीप-माविश्चक्रे समुद्कात् ॥ ३०६ ॥ ततो निरीक्ष्य तं जाता-नुरागा सैवमब्रवीत् ॥ सौम्य ! त्वं भव भर्ती मे, मरिष्यामि न चेदहम् ॥ ३०७ ॥ मुग्धे ! त्वां कामये काम, बिभेमि त्वत्पतेः परम् ॥ तेनेत्युक्ता च सा क्रूरा-शया पुनरदोवदत् ॥ ३०८ ॥ अधुनाहं हनिष्यामि, खपतिं तव पश्यतः॥ तन्मा भैषीस्तयेत्युक्तः, स दीपं निरवापयत् ॥ ३०९ ॥ अचिन्तयञ्च यो मर्तु-मुद्यतोऽभूत्सहानया ॥ कान्तं तमपि दुष्टेयं, मयि रक्ता जिघांसति !॥ ३१० ॥ हरिद्रारागया तन्मे, कृतमानयानया ॥ विषवल्लीमिव क्रूरो-दो नारी हि कः श्रयेत् ? ॥ ३११ ॥ अस्या दुष्टस्त्रिया योगा-द्विद्यते मृत एव यः ॥ विपक्षस्यापि तस्याथ, मारणं नो न युज्यते ॥ ३१२ ॥ तत्सर्वथा वराकं तं, जीवयिष्यामि साम्प्रतम् ॥ तत्रैवं चिन्तयत्येव, सोऽप्यागादात्तपावकः ॥ ३१३ ॥ आगच्छता मयोद्योतो, दृष्टः कुत इहाधुना ॥ खकान्तामित्यपृच्छच्च, ततः सा कुटिलाब्रवीत् ॥ ३१४ ॥ खपाणिस्थज्वलद्वढे, प्रकाश इह सङ्गमात् ॥ दृष्टो भावीति तन्मेने, सरलः सोऽपि सूनृतम् ॥ ३१५ ॥ अथ पल्याः प्रदायासिं, तस्मिन् धमति पावकम् ॥ कोशात्कृपाणमाकृष्य, घातं यावन्मुमोच सा ॥ ३१६ ॥ तावत्कृपारसाम्भोधि-रसौ भिल्लाधिपानुजः ॥ अपहस्तेन हत्वासिं, पातयामास भूतले ॥ ३१७ ॥ तच्च स्त्रीचरितं प्रोचे, सोदराणां स दारुणम् ॥ ततो विरक्ताः सर्वेऽमी, व्रतं लातुमिहाययुः ॥३१८॥कुमारेदं तव प्रोक्त-मेषां वैराग्यकारणम् ॥ तदाकातिसम्भ्रान्तः, कुमारो ध्यातवानिति ॥ ३१९ ॥ अहो ! चरित्रं नारीणां, दारुणेभ्योऽपि दारुणम् ॥ अहो ! तन्मनसां क्रूर-भावो व्याघ्रादिजित्वरः ॥ ३२० ॥ ध्यातुं वक्तुं च यन्नैव, शक्यं धीधनवाग्मिभिः ॥ नार्यो रक्ता विरक्ताश्च, विचेष्टन्ते तदप्यहो ! ॥ ३२१॥ यः प्रेम्णा मन्यते वामाः, खप्राणेभ्योऽपि वल्लभाः ॥ अध्यवस्यन्ति तमपि, हन्तुं हेतुं विनापि ताः ॥ ३२२ ॥ अपि वारांनिधेरापो, गङ्गायाः सिकताकणाः ॥ मीयन्ते धीधनैः कैश्चि-नैव स्त्रीचरितं पुनः ॥३२३॥ ध्यायन्त्यन्यद्वदन्त्यन्य-नार्यः कुर्वन्ति चेतरत् ॥ या मायाशाकिनीग्रस्ता-स्तासु रज्येत का सुधीः१॥३२४॥ तन्मां धिगस्तु निर्लजं, येन तस्याः कृते मया ॥ अहारि तयशो हारि,कुलञ्च मलिनीकृतम् ॥३२५॥ यहा विवेको वैराग्य, पाण्डित्यं संयमो दमः ॥ तावत्स्यात्प्राणिनां याव-न्न स्युस्ते रमणीवशाः ॥ ३२६ ॥ संसारे च सुखं स्त्रीभ्य-स्ताश्चैवंविधचेष्टिताः ॥ तन्मे संसारवासेन, कृतं दुःखौघदायिना !॥ ३२७ ॥ ध्यात्वेत्यादि गुरूनत्वा, जगादैवं नृपाङ्गजः ॥ खामिन्निदं चरित्रं मे, यत्पूज्यैः प्रतिपादितम् ॥ ३२८ ॥ अहं ह्येषां भ्रातृषाती, तस्सा दुष्टस्त्रियाः पतिः ॥ निर्विण्णोस्मि भवादस्मा-निशम्य चरितं निजम् ! ॥ ३२९ ॥ सद्यः प्रसद्य तन्मयं, दीक्षा दत्त मुनीधराः ! ॥ ऐहिकामुष्मिकानन्त- सुखाकुरसुधापगाम् ! ॥ ३३० ॥ ततस्तैर्दीक्षितो दीक्षा-मत्युग्रां परिपाल्य सः॥ सुदुस्तपं तपस्तावा, क्रमान्निर्वाणभागभूत् ॥ ३३१॥ यथा चायं सुधीद्रव्य-निद्रां परिहरन् पुरा ॥ दस्युना तद्भगिन्या च, नावश्यत कथञ्चन ! ॥ ३३२ ॥ प्रान्ते च भावतो जान-त्परत्राप्यभवत्सुखी ॥ अन्योप्येवं द्विधा जान-दुभयत्र सुखी भवेत् ॥ ३३३॥ इति सुन्दरभूपनन्दनर्षे-श्चरितं चित्रकरं निशम्य सम्यक् ॥ भविकैः शिवकां
Page #108
--------------------------------------------------------------------------
________________
उत्तराप्ययनसूत्रम्
॥१०५॥ थिमिर्द्विधापि, श्रयणीयः प्रतिवुद्धजीविभावः ॥ ३३४ ॥ इति द्रव्यभावनिद्रात्यागेऽगडदत्तसाधुकथा ।
प्रतिबुद्धजीवी सन् किं कुर्यादित्याह-'न वीससे' इत्यादि-न विश्वस्यात्प्रमादेष्विति गम्यते, अयं भावः-बहुजनारतवात् प्रमादा नानर्थकारिण इति विश्रम्भवान्न भवेत् ,पण्डितो विद्वान्। आशु शीघ्रमुचितकृत्येषु प्रवर्तितव्यमिति प्रज्ञा यस्य स आशुप्रज्ञः, कुतश्चायमाशुप्रज्ञो ? यतो घोरा रौद्राः सततमपि प्राणापहारिणो मुहूर्ताः कालविशेषा दिवसाधुपलक्षणं चैते, कदाचिच्छारीरबलात् घोरा अप्यमी न प्रभविष्यन्तीत्यत आह-अबलं बलरहितं मृत्युदायिनो मुहूर्तानिराकर्तुं विसोढुं वा असमर्थ शरीरं वपुः, उक्तश्च-"सत्थगीजलसावय-वीसूइआवाहिअहिविसाईहिं ॥ जजरमिणं सरीरं, उवक्कमेहिं बहुविहेहिं ॥ १॥ जं ऊसासायत्तं, देहं जीवस्स कयलिखंभसमं ॥ जरडाइणिआवासं, का कीरउ तत्थ दीहासा ! ॥२॥" तर्हि किं कार्यमित्याह-भारुण्डपक्षीव चराऽप्रमत्तः, यथा भारुण्डपक्षी अप्रमत्तश्चरति, तथा त्वमपि प्रमादरहितश्चर, विहितानुष्ठानमासेवख, अन्यथा तु यथा भारुण्डपक्षिणः पक्ष्यन्तरेण सह साधारणस्य मध्यवर्तिचरणस्य सम्भवात्स्वल्पमपि प्रमाद्यतोऽवश्यमेव मृत्युः, उक्तञ्च-"एकोदराः पृथग्ग्रीवा, अन्यान्यफलकाक्षिणः ॥प्रमत्ता हि विनश्यन्ति, भारुण्डा इव पक्षिणः ॥१॥" तथा तवापि प्रमाद्यतः संयमजीविताझंश एवेति सूत्रार्थः ॥ ६ ॥ अमुमेवार्थ स्पष्टयन्नाहमुलम्- चरे पयाइं परिसंकमाणो, जं किंचि पासं इह मन्नमाणो ॥
लाभंतरे जीविअ वूहइत्ता, पच्छा परिणाय मलावधंसी ॥७॥ व्याख्या-चरेद्गच्छेन्मुनिरिति शेषः, पदानि पादनिक्षेपरूपाणि परिशङ्कमानः, मा मे संयमविराधना भूयादिति परिभावयन् तथा 'जं किंचित्ति' यत्किञ्चिदुश्चिन्तिताद्यपि प्रमादपदं पाशमिव पाशं बन्धहेतुतया मन्यमानो जानानः, अयं भावः- यथा भारुण्डपक्षी पदानि परिशङ्कमानश्चरति, यत्किञ्चिद्दवरकाद्यपि पाशं मन्यमानस्तथा साधुरप्यप्रमतश्चरेत् । ननु ? यदि परिशङ्कमानश्चरेत्तर्हि पूर्वोक्तदोषपरिहारार्थमादित एवाऽनशनं कुरुतामित्याशङ्कानिरासार्थमाहलाभान्तरे अपूर्वार्थप्रासिरूपे सति, अयं भावः-यावद्विशिष्टविशिष्टतरसम्यग्दर्शनज्ञानाद्यवासिरितः सम्भवति तावदिदं जीवितं प्राणधारणरूपं बृहयित्वा, अकालोपकमरक्षणेन अन्नपानोपयोगादिभिश्च वृद्धिं नीत्वा पश्चालाभविशे. पप्रासेरुत्तरकालं परिज्ञाय सर्वप्रकारैरवबुध्य यथेदं नेदानी प्राग्वद्गुणविशेषार्जनक्षम, न चातस्तादृशी निर्जरा, न च जरया व्याधिना चाभिभूतं तत्तथाविधधर्मध्यानं प्रति समर्थमिति ज्ञपरिज्ञया ज्ञात्वा ततः प्रत्याख्यानपरिज्ञया भक्तं प्रत्याख्याय सर्वथा जीवितनिरपेक्षो भूत्वेति भावः, मलापध्वंसी कर्ममलविनाशी स्यादिति शेषः, यद्वा मलाश्रयत्वान्मल औदारिकं शरीरं, तदपध्वंसी स्यात्तन्निरपेक्षो भवेदिति भावः । ततो यथागमं प्रवर्त्तमानस्य यावल्लाभं देहधारणमपि गुणायैवेति स्थितम् । इह च यावल्लाभं देहधारणे मण्डिकदस्युरुदाहरणम् , तत्रायं वृद्धवादः । तथाहि
वेण्णातटपुरे तुन्न-कारो मण्डिकसंज्ञकः ॥ परसहरणासक्तो-ऽभवन्मायानिकेतनम् ॥ १॥ स च मे व्रणमस्तीति, जानुवद्धपटच्चरः ॥ राजमार्ग स्थितश्चक्रे, वासरे तुन्नकारताम् ॥२॥ रात्री तु धनिधामभ्यो, धनं हत्वा पुरादहिः ॥ उद्यानस्थे भूमिगेहे, निचिक्षेपानुवासरम् ॥ ३॥ तत्र चासीत्खसा तस्य, कन्यका प्राप्तयौवना ॥ कूप
कोऽभवत्तत्रो-पकण्ठन्यस्तविष्टरः ॥४॥ यं च प्रलोभ्यानयति, स चौरो भारनाहकम् ॥ तमुपावीविशत्कूपपार्थस्थासने तत्वसा ॥ ५॥ पादशौचमिषात्पादे, धृत्वान्धौ न्यक्षिपञ्च तम् ॥ इत्थं तस्यात्यगात्कालो, मुष्णतः सकलं पुरम् ॥६॥ पिशाचमिव तं धतु, पुरारक्षोपि नाशकत् ॥ पूर्वोक्तो मूलदेवाह-स्तत्र चाभून्नृपस्तदा ॥७॥ तत उद्वेजितास्तेन, राक्षसेनेव दस्युना ॥ पौराः सर्वे मूलदेव-भूपमेवं व्यजिज्ञपन् ॥ ८ ॥ स्वामिन् ! केनापि चौरेण, प्रत्यहं मुष्णता पुरम् ॥ व्रतं विनापि निर्ग्रन्थो, निर्ममे निखिलो जनः ! ॥९॥ स च ग्रहीतुं केनापि, शक्यते न महीपते ! ॥ पाहि पाहि प्रजाः सर्वा-स्तस्मादस्मादुपद्रवात् ! ॥१०॥ सद्यस्त निग्रहीष्यामी-त्युक्त्वा पौरान् विसृज्य च ॥ नृपश्चक्रेन्यमारक्षं, तं धर्तुं सोऽपि नाशकत् ! ॥ ११ ॥ ततो निशि खयं श्यामां-शुकं प्रावृत्य भूपतिः ॥ शङ्कास्थानेषु बभ्राम, न तु तस्करमैक्षत ! ॥ १२ ॥ प्रान्तो भूपस्ततो याव-त्सभायामखपीक्वचित ॥ कोत्रास्तीति वदंम्नाव-तत्रोपेयाय मण्डिकः ॥ १३ ॥ अहं कार्पटिकोऽस्मीति, समयज्ञोऽवदन्नृपः ॥ एहि त्वामीश्वरं कुर्वे, मण्डिकोप्येवमब्रवीत् ॥ १४ ॥ भुजिष्य इव भूजानि-स्ततो मण्डिकमन्वगात् ॥ खकार्यसिद्धयै दक्षो हि, नीचम
Page #109
--------------------------------------------------------------------------
________________
॥ १०६ ॥
उत्तराध्ययनसूत्रम् ।
प्यनुवर्त्तते । ॥ १५ ॥ ततो धनिगृहे क्वापि कृत्वा क्षात्रं मलिम्लुचः ॥ आकृक्षत्सारवस्तूनि मानुसूनुरसूनिव ॥ १६ ॥ त सर्व पस्कन्दी, शिरस्यारोप्य भूपतेः ॥ पुरस्कृत्य च तं कृष्ट- कृपाणो भूगृहं ययौ ॥ १७ ॥ मध्ये भूमिगृहं भूप- मानीयोत्तार्य बीवधम् ॥ क्षालयाऽस्यातिथेः पादाविति जामिमुवाच सः ॥ १८ ॥ ततः कूपोपकण्ठस्थे, पीठे सा विनिवेश्य तम् ॥ पादशौचच्छलाद्याव-तस्य पादमुपाददे ॥ १९ ॥ तावत्तन्मृदुतामन - जित्वरीमनुभूय सा ॥ मदिराक्षी मृदूभूत-चित्ता चित्ते व्यचिन्तयत् ॥ २० ॥ एष सत्पुरुषो भुक्त- पूर्वराज्योऽस्ति निश्चितम् ॥ जन्मतो भारवाहस्य, पादस्पर्शो हि नेदृशः ! ॥ २१ ॥ नरोत्तमममुं तन्न, कूपे क्षेप्स्यामि सर्वथा ॥ ध्यात्वेति सा शनैरेवं, तमुवाच मनखिनी ॥ २२ ॥ कूपेऽत्र बहवः क्षिप्ताः पादशौचमिषान्मया ॥ त्वां तु क्षेप्स्यामि नैवात्र, त्वन्महिम्ना वशीकृता ! ॥ २३ ॥ ततो द्रुतमितः स्वामिन् !, याहि कृत्वा कृपां मयि ॥ अन्यथा त्वधुना भावि, मरणं ध्रुवमावयोः ! ॥ २४ ॥ तन्निशम्य वलस्यायं, समयो नेति चिन्तयन् ॥ आनीतवित्तविन्यास - व्यग्रे चौरे ननाश ः ॥ २५ ॥ गते च राज्ञि नष्टोय-मित्यूचे सा तु सोदरम् ॥ कङ्कलोहासिमादाया - ऽनुभूपं सोप्यधावत ॥ २६ ॥ तं सन्निकृष्टमाकृष्टकृपाणं प्रेक्ष्य पार्थिवः ॥ निलीयास्थाचत्वरस्थ - पाषाणस्तम्भसन्निधौ ॥ २७ ॥ कोपान्धो मण्डिकस्तु द्राक्, स एवायं पुमानिति ॥ कंकासिना दृपत्स्तम्भं, छित्त्वा तं खगृहे ययौ ॥ २८ ॥ पाटचरो जानुबद्धा-पलेपार्द्रपटचरः ॥ प्रातश्व तुन्नकारत्वं, गत्वा राजपथे व्यधात् ॥ २९ ॥ भूपोपि खगृहे गत्वा ऽतिवास रजनीं च ताम् ॥ तं द्रष्टुं निरगाद्वाज-पाटिकाकपटाद्बहिः ॥ ३० ॥ तं च प्रेक्ष्यापणद्वारे, तीक्ष्णप्रेक्षापणो नृपः ॥ रात्रिदृष्टानुमानेन, प्रत्यभिज्ञातबान् द्रुतम् ॥ ३१ ॥ दध्यौ च निशि वाजीव, यो जवेन व्रजन्नभूत् ॥ स एवायं दिने खअ, इव व्याजेन चेष्टते ! ॥ ३२ ॥ स्ववेश्मनि ततो गत्वा ऽभिज्ञानाख्यानपूर्वकम् ॥ तमाकारयितुं क्ष्मापः, प्राहिणोन्निजसेवकान् ॥ ३३ ॥ तैराहूतः स चौरोपि, मनस्येवममन्यत ॥ न हतः स नरो नून-मुत्तालेन मया निशि ! ॥ ३४ ॥ सम्भाव्यते नराधीशः, स एव च पुमान् सुधीः ॥ मां हि प्रत्यभिजानीया - जानिः कथमन्यथा १ ॥ ३५ ॥ इति ध्यायन् ययौ राज्ञः, समीपे स मलिम्लुचः ॥ तञ्चोपाविविशद्भूपो, महाबुद्धिर्महासने ॥ ३६ ॥ आलापयन् सुधाकल्पै - स्तञ्चालापैः सगौरवम् ॥ इत्यूचे पार्थिवो मां, दीयतां भगिनी निजा ॥ ३७ ॥ दृष्ट्वा मे भगिनीं नान्यो, निरगान्मगृहाद्वहिः ॥ तत्स एवायमित्यन्त- र्निश्विकाय स तस्करः ॥ ३८ ॥ खसा मे गृह्यतां खामि - न्नित्यूचे च धराधवम् ॥ नृपोपि चारुरूपाढ्या - मुपयेमे तदैव ताम् ॥ ३९ ॥ मण्डिकं च महामात्यं, चक्रे नीतिविदां वरः ॥ द्रव्येण कार्यमस्तीति, तं च राजाऽन्यदाऽवदत् ॥ ४० ॥ ततोऽतिप्रचुरे वित्ते, दत्ते तेन महीपतिः ॥ तं बहुमानयद्भूयो - ऽप्यन्यदानाययद्धनम् ॥ ४१ ॥ एवं पुनः पुनः कुर्वे - स्तद्वित्तं सकलं नृपः ॥ आनाययद्विदग्धा हि कार्य बुद्धधैव कुर्वते ! ॥ ४२ ॥ कि न्मात्रमथ द्रव्य-मस्ति त्वत्सोदरान्तिके ॥ इत्यन्यदा तत्स्वसार- मप्राक्षीच क्षमाप्रभुः ॥ ४३ ॥ धनमेतावदेवाभूद- स्येत्युक्ते तया च राष्ट्र ॥ लेख्यकस्यानुसारेण, तत्पौराणामदापयत् ॥ ४४ ॥ मण्डिकञ्च प्रचण्डाज्ञो विडम्ब्य निविडं नृपः ॥ शूलामारोपयत्पाप - कारिणां हि कुतः सुखम् १ ॥ ४५ ॥ यथा चायं मूलदेव - नृदेवेन मलिम्लुचः ॥ अकार्यकार्यपि द्रव्य-लाभं यावदधार्यत ! ॥ ४६ ॥ एवं मुनीन्द्रैरपि भूरिदोष-निदानमप्यङ्गमुदारसत्यैः ॥ आनिर्जरालाभमपेक्षणीय - मुपेक्षणीयं च ततोऽन्यथात्वे ॥ ४७ ॥ इति यावल्लाभं देहधारणे मण्डिकदृष्टान्त इति सूत्रार्थः ॥ ७ ॥ सम्प्रति यदुक्तं जीवितं बृंहयित्वा मलापध्वंसी स्यादिति तत्किं स्वातंत्र्येणैव १ उतान्यथेत्याह
मूलम् -छंद निरोहेण उवेइ मुक्खं, आसे जहा सिक्खिअवम्मधारी ॥
पुवाईं वासाईं चरप्पमत्तो, तम्हा मुणी खिप्प मुवेइ मुक्खं ॥ ७ ॥
व्याख्या - छन्दोनिरोधेन स्वच्छन्दतानिषेधेन उपैति मोक्षं मुक्तिं, अयं भावः - गुरुपारतंत्र्येण स्वाग्रहविरहेण च तत्र तत्र प्रवर्तमानोपि संक्लेशविकलतया न कर्मबन्धभाक् किन्त्वविकलचरणतया निर्जरामेवाप्नोति, गुरुपारतंत्र्येणाप्रवर्तमानश्चाग्रहग्रहग्रस्ततया अनन्तसंसारित्वाद्यनर्थभागेव भवति, यदुक्तं - "छठ्ठट्ठमदसमदुवालसेहिं मासद्धमासखमणेहिं ॥ अकरितो गुरुवयणं, अनंतसंसारिओ होई ॥१॥" तत्सर्वथा गुरुपरतंत्रेणैव मुनिना भायं उक्तञ्च" नाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते अ ॥ घण्णा आवकहा ए, गुरुकुलवासं न मुंचति ॥ १ ॥” अत्र दृष्टान्तमाह- 'आसे' इत्यादि - अश्वस्तुरगो, यथा शिक्षितो वल्गनोत्प्लवनधावनादिशिक्ष ग्राहितो, वर्मधारी सन्नाहधरस्ततो विशेषणकर्मधारयः, अनेन शिक्षकपरतंत्रतया स्वातंत्र्यापोहमाह, ततोयमर्थः - यथाश्वः स्वातंत्र्यं विहाय प्रवर्त
Page #110
--------------------------------------------------------------------------
________________
उत्तराषवनस्थय
॥१०॥ मानो रणागणे नो पैरिभिरुपहन्यते, इति तन्मोक्षं प्रामोति, खतंत्रस्तु पूर्वमशिक्षितो रणस्थान प्राप्तस्तैरुपहन्यते, पत्र चायं सम्प्रदायः___ तथा सेकेन भूपेन, द्वयोः क्षत्रियपुत्रयोः ॥ दत्तावधकिशोरौ द्वौ, शिक्षायै पोषणाय च ॥१॥ तत्रैकः कालयोग्यस्त-माहारैः पोषयन् शुभैः ॥ अशिक्षयद्वाजिकला, वल्गनोत्प्लवनादिकाः ॥२॥ अन्यस्त्वस्मै शुभं वस्तु, को ददातीति चिन्तयन् ॥ तुषादिकं ददौ तं च, घरट्टेऽवाहयत्सदा ॥३॥राज्ञा दत्तं च तद्योग्यं, बुमुजे खयमेव सः॥ न च वाजिकलां तस्मै, शिक्षयामास काञ्चन ! ॥ ४ ॥ अन्यदोपस्थिते युद्धे, राज्ञोक्ताविति तौ नरौ ॥ आगच्छतं युवां तूर्ण-मारुह्याचं निजं निजम् ॥५॥ ततस्तौ तुरगारूढी, प्राप्तौ भूभर्तुरन्तिकम् ॥ तदाज्ञया प्राविशता, मध्येयुद्धमुदायुधौ ॥६॥ तयोरेकः सादिचित्ता-नुवृत्त्या सञ्चरन् हयः॥ सद्यो जगाम सङ्ग्राम-पारं शिक्षागुणान्वितः ॥७॥ अन्यस्तु दुष्टशिक्षावान् , शुभशिक्षाविनाकृतः ॥ तत्रापि भ्रमिमारेभे, घरट्टकनियुक्तवत् ॥८॥ यंत्रभ्रमण भ्राम्यन्तं, तं च प्रेक्ष्य तुरङ्गमम् ॥ अशिक्षितोयमित्यन्त-विदांश्चक्रुः परे भटाः॥९॥ ततस्तत्सादिनं हत्वा, जगृहुस्तमरातयः ॥ विज्ञेया भावना चैवं, दृष्टान्तस्यास्य धीधनैः ॥१०॥ आद्यो यथाथो निजसादिपार-तंत्र्यात्समित्पारमवाप सद्यः ॥ धर्मार्थिनोप्येवमवाप्नुवन्ति, संसारपारं गुरुपारतंत्र्यात् ॥ ११॥ इति वाजिद्वयकथा ॥ अत एव च 'पुवाइंति' पूर्वाणि पूर्वोक्तप्रमाणानि वर्षाणि च चर, सततमागमोक्तक्रियां सेवख, अप्रमत्तः प्रमादपरिहर्ता, 'तम्हत्ति' तस्मात्स्वातंत्र्यविमुक्तादप्रमादाचरणादेव मुनिः क्षिप्रमुपैति मोक्षं, अत्र पूर्वाणि वर्षाणि इति च एतावदा. युषामेव चारित्रपरिणामः स्यादिति दर्शनार्थमुक्तमिति सूत्रार्थः ॥ ८॥ ननु ? यदि छन्दोनिरोधेन मुक्तिस्तन्तकाले एवायं क्रियतामित्याशङ्कानिरासार्थमाहमूलम्- स पुवमेवं न लभेज पच्छा, एसोवमा सासयवाइआणं ॥
विसीअई सिढिले आउअम्मि, कालोवणीए सरिरस्स भेए ॥ ९ ॥ व्याख्या-स इति यत्तदोर्नित्याभिसम्बन्धात् यः पूर्वमप्रमत्तो न स्यात् सोऽप्रमादात्मकं छन्दोनिरोधं 'पुत्वमेवति' एवं शब्दस्य उपमार्थत्वात् पूर्वमिव अन्त्यकालात् प्रागिव न लभेत न प्राप्नुयात् पश्चादन्त्यकालेपि, किञ्च 'एसोवमत्ति' एषोपमा इयं सम्प्रधारणा यद्वयं पश्चाद्धर्म करिष्याम इति शाश्वतवादिनां निरुपक्रमायुष्कतया शाश्वतमिवात्मानं मन्यमानानां युज्येतापि, न तु जलबुद्बुदसमानायुषामन्येषां, तथा चायमुत्तरकालेपि छन्दोनिरोधमनाप्नुवन् विषीदति, कथमहमकृतधर्मकर्मा परत्र नरकादिवेदना अनुभविष्यामीति वैक्लव्यमनुभवति, शिथिले आत्मप्रदेशान्मुश्चत्यायुषि कालेन मृत्युना उपनीते ढौकिते शरीरस्य भेदे सर्वशाटात् पृथग्भावे तस्मादादित एव प्रमादः परिहर्तव्य इति सूत्रार्थः ॥९॥ कथं पुनः पूर्वमिव पश्चादपि छन्दोनिरोधं न लभते ? इत्याहमूलम्-खिप्पं न सकेइ विवेगमेडं, तम्हा समुट्ठाय पहाय कामे ॥
समेच लोगं समया महेसी, अप्पाणुरख्खी चरमप्पमत्तो ॥ १०॥ न्याख्या-क्षिप्रं तत्क्षण एव न शक्नोति विवेकं द्रव्यतो बहिःसङ्गत्यागरूपं, भावतः कषायापोहात्मकं, एतुं गन्तु कर्तमित्यर्थः । कृतपरिकर्मा हि दूतं तत्परित्यागं कर्तमलं. न तु तदन्यः, अत्रोदाहरणं, ब्राह्मणी
तथा मेको द्विजोऽन्यत्र, गत्वा देशे महामतिः ॥ साङ्गान् वेदानधीत्यागा-त्कृतकृत्यो निजं गृहम् ॥ १॥ तस्मै चैकेन विप्रेण, सुरूपा खसुता ददे ॥ लोकाच दक्षिणाभिस्तं, वेदशं धनिनं व्यधुः ॥ २॥ ततः स स्वीकृते भूरीनलंकारानकारयत् ॥ सापि तान् परिधायास्था-भूषितैव दिवानिशम् ॥३॥ तां चेत्युवाच तत्कान्तः, कान्ते !
परिधेयाः परिष्कारा, न तु प्रतिदिनं त्वया ॥४॥ तस्करोपद्रवः प्रान्त-ग्रामे सत्र भवेशम् ॥ न चोत्तारयितुं शक्या, द्रुतमेते तदागमे ॥ ५॥ साथ माह यदा खामि-बायास्यन्तीह दस्यवः ॥ एतानुत्तारयिप्यामि, तदाहमविलम्बितम् ॥ ६ ॥ इत्युक्त्वा सा तथैवास्था-न तु तानुदतारयत् ॥ सुशिक्षामपि मन्यन्ते, दक्षंमन्या न जन्तवः ॥७॥ चौराः केचिच तां नित्यं, मण्डितां दृष्टपूर्विणः ॥ तस्या एव गृहेऽन्येधु-विविशुर्जगृहुच ताम् ॥ ८॥ नित्यं स्निग्धाशनात्पीन-पाणिपादा तदा च सा ॥ कटकाद्यपनेतुं द्राक् , नानभ्यासादभूत् प्रभुः ॥९॥ ततस्तस्याः करौ छित्त्वा, लात्वा च कटकादिकम् ॥ पाटचरा ययुस्तूर्णं, पापानां हि कुतो दया ? ॥ १०॥ यथा
Page #111
--------------------------------------------------------------------------
________________
॥ १०८ ॥
उतराध्ययनसूत्रम्
चसा प्राक् परिकर्महीना, तदापनेतुं न शशाक भूषाः ॥ कर्तुं विवेकं न तथा परोपि, क्षिप्रं प्रभुः स्यात्परिकर्महीनः ॥ ११ ॥ इति द्विजवधूकथा ॥ न च मरुदेव्युदाहरणमत्र वाच्यमाश्चर्यरूपत्वात्तस्य यत एवं तस्मात्समुत्थाय पश्चाकरिष्यामीत्यालस्यत्यागेनोद्यमं कृत्वा प्रहाय परित्यज्य कामान् इच्छामदनात्मकान् समेत्य ज्ञात्वा लोकं प्राणिसमूहं 'समयत्ति' समतया समशत्रुमित्रतया महर्षिः सन् यद्वा मह एकान्तोत्सवरूपो मोक्षस्तमिच्छतीत्येवं शीलो महषी सन्, आत्मानुरक्षी कुगतिगमनादिभ्योऽपायेभ्य आत्मनो रक्षकः चराप्रमत्तः प्रमादरहितः, इह च प्रमादपरिहारापरिहारयो रैहिकमुदाहरणं वणिग् महिला, तत्र चायं सम्प्रदायः, तथा हि
नैगमः स्वगृहे कोपि, नानाशिल्पविधायिनः ॥ मुक्त्वा कर्मकरान् वाणिज्यार्थ देशान्तरे ययौ ॥ १ ॥ तांश्च कर्मकरांस्तस्य, महिला स्वस्वकर्मसु ॥ न प्रायुक्त शुभैर्वाक्यैः, खाङ्गसंस्कारतत्परा ॥ २ ॥ न च तेषामदात्कालो- पपन्नं भोजनादिकम् ॥ सीदन्तो ययुरन्यत्र, सर्वे कर्मकर रास्ततः ॥ ३ ॥ ततस्तत्तत्कृत्यहान्या, व्यनेशत्प्रचुरं धनम् ॥ तब स्वरूपमायातो - ऽज्ञासीत्सर्व गृहप्रभुः ॥ ४ ॥ अलक्ष्मीवत्ततो गेहा - त्प्रमदां तां प्रमद्वराम् ॥ निष्काश्यान्यां निःखकन्यां सोऽवृणोद्बहुभिर्धनैः ॥ ॥ ५ ॥ तद्बन्धुश्चैवमूचे चे-दात्मानं रक्षयत्यसौ ॥ तदा परिणयाम्येना-मन्यथा तु न सर्वथा ॥ ६ ॥ तदाकर्ण्य कनी ज्ञात - परमार्था महामतिः ॥ रक्षिष्याम्यहमात्मान - मित्यूचे खजनान्निजान् ॥७॥ ततस्तां परिणीयागा - त्पुनर्देशान्तरे वणिक् ॥ नाङ्गभूषादिकं चक्रे, प्रमादं तद्वशा तु सा ॥ ८ ॥ आलापयन्ती मधुरे-रालापैः श्रवणामृतैः ॥ दासकर्मकरादींश्च, प्रायुक्त खखकर्मणि ॥ ९ ॥ प्रातराशादिकं तेषां भोजनं समये ददौ । अकालपरिहीणं त-द्वेतनं च यथोदितम् ॥ १० ॥ एवमावर्जिताः सर्वे तथा कर्मकरादयः ॥ सोद्यमं स्वखकर्माणि चक्रिरे प्रतिवासरम् ॥ ११ ॥ इत्थं प्रमादादात्मानं, रक्षन्ती सा मनखिनी ॥ नैव व्यनाशयत्किञ्चिदपि कृत्यं धनं तथा ॥ १२ ॥ गृहेशोथ गृहे प्राप्त - स्तामुदीक्ष्याप्रमादिनीम् ॥ सर्वस्वस्वामिनीं चक्रे, मुदितस्तद्गुणैर्भृशम् ॥ १३ ॥ इत्यप्रमादो महते गुणाय, भवेदिहैवापगुणाय चान्यः ॥ तस्मात्परत्रापि भवेद्गुणाया -Sप्रमाद एवेति चराप्रमत्तः ॥ १४ ॥ इति वणिक्पत्नीकथेति सूत्रार्थः ॥ १० ॥ प्रमादमूलं च रागद्वेषाविति सोपायं तत्त्यागमाह
मूलम् - मुहुं मुहुं मोहगुणे जयंतं, अणेगरूवा समणं चरंतं ।
फासा फुसंती असमंजसं च, न तेसु भिक्खु मणसा पउस्से ॥ १॥ व्याख्या - मुहुर्मुहुर्वारं वारं मोहोपकारिणो गुणा मोहगुणाः शब्दादयस्तान् जयन्तमभिभवन्तं, अनेकानि कार्कश्यकुरूपत्वादीनि रूपाणि येषां ते अनेकरूपाः श्रमणं मुनिं चरन्तं संयमाध्वनि गच्छन्तं, स्पृशन्ति खानि खानि इंद्रियाणि गृहामाणतया इति स्पर्शाः शब्दादयस्ते स्पृशन्ति, गृह्यमाणतयैव सम्बध्नन्ति, 'असमंजसं चत्ति' चशब्दस्यावधारणार्थत्वादसम असमेव अननुकूलमेव यथास्यात्तथा न तेषु भिक्षुः, 'मणसत्ति' अपेर्गम्यत्वान्मनसापि, आस्तां वाचा कायेन च, प्रद्विष्यात्, अयं भावः - अमनोज्ञशब्दादिषु कथञ्चिदिन्द्रियविषयत्वमापन्नेषु अहो एषामनिष्टत्वमिति न चिन्तयेत् न वा तान् परिहरेदिति सूत्रार्थः ॥ ११ ॥ तथा
मूलम् - मंदा य फासा बहुलोहणिज्जा, तहप्पगारेसु मणं न कुज्जा ।
रक्खज्ज कोहं विणइज माणं, मायं न सेवे पयहिज्ज लोहं ॥ १२ ॥
व्याख्या– मन्दयन्ति विवेकिनमपि जनमज्ञतां नयन्तीति मन्दाः, च समुच्चये, स्पर्शाः शब्दाद्याः, बहून् लोभयन्ति मोहयन्तीति बहुलोभनीयाः, अनेन तेषामाक्षेपकत्वमुक्तं, 'तहप्पगारेसुत्ति' अपेर्गम्यमानत्वात्तथाप्रकारेष्वपि बहुलोभनीयेष्वपि मृदुस्पर्शमधुररसादिषु मनश्चित्तं न कुर्यान्न निवेशयेत्, एवं च पूर्वसूत्रेण द्वेषस्य परिहार उक्तः, अनेन च रागस्य, स च कथं स्यादित्याह - रक्षेन्निवारयेत्क्रोधं, विनयेदपनयेन्मानमहङ्कारं, मायां परवञ्चनबुद्धिरूपां न सेवेत न कुर्यात्, 'पयहिज्जति' प्रजझालोभमभिष्वङ्गरूपं, तथा च क्रोधमानयोर्द्वेषात्मकत्वान्मायालो भयोश्च रागरूपत्वात्क्रोधादिनिग्रह एव रागद्वेषपरिहार इति सूत्रार्थः ॥ १२ ॥ अथ यदुक्तं 'तम्हा समुट्ठाय पहाय कामे' इत्यादि - तत्कदाचिच्चरकादिष्वपि स्यादिति शङ्कापोहार्थमाह
मूलम् — जे संखया तुच्छपरप्पवाई, ते पिज्जदोसाणुगया परज्झा ।
एए अहम्मुत्ति दुर्गच्छमाणो, कंखे गुणे जात्र सरीरभेओत्ति बेमि ॥ १३ ॥ ॥ इइ चउत्थमज्झयणं सम्मत्तं ॥
Page #112
--------------------------------------------------------------------------
________________
उतराष्ययनसूत्रम्
॥ १०९ ॥
व्याख्या—ये इत्यनिर्दिष्टस्वरूपाः संस्कृताः कृत्रिमशुद्धिमन्तो न तु तत्ववेदिनः, अत एव तुच्छा यदृच्छाभिधायितया निःसाराः, परप्रवादिनः परतीर्थिकास्ते प्रेमद्वेषानुगता ज्ञेया इति शेषस्तथाहि - सर्वथा सूनृते जिवापि या कदाग्रहादप्रतीतिः सा न रागद्वेषाभ्यां विनेति भावनीयं, अत एव 'परज्झत्ति' देश्यत्वात् परवशा रागद्वेषग्रहप्रस्ततया तद्वशाः, यदि ते ईदृशास्तर्हि किं कार्यमित्याह - एते अधर्महेतुत्वादधर्मा इत्यमुनोलेखेन जुगुसमाना उन्मार्गगामिनोऽमी इति तत्स्वरूपमवधारयन् न तु निन्दन्, निन्दायाः सर्वत्र निषेधात् एवं विषय किं कुर्यादित्याह - कांक्षेदभिलषेद्गुणान् ज्ञानदर्शनचारित्रादीन् जिनागमोक्तान्, कियत्कालमित्याह - यावच्छरीरभेदो देहात् पृथग्भावो मरणमिति यावत्, अनेन च जैनेष्वेव समुत्थानं कामप्रहाणं च तात्विकमन्यत्र तु न तादृशमिति सूचितमिति सूत्रार्थः ॥ १३ ॥ इति ब्रवीमीति प्राग्वत् ॥
coves vegne. १६७०३८७०
इति श्रीतपागच्छीयमहोपाध्याय श्रीविमलहर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्यभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययन सूत्रवृत्तौ चतुर्थाध्ययनं सम्पूर्णम् ॥ ४ ॥ Emememememen inimene G
॥ अथ पञ्चमाध्ययनम् ॥
उक्तं चतुर्थाध्ययनमथाकाममरणीयाख्यं पञ्चममारभ्यते । अस्य चायमभिसम्बन्ध इहानन्तराध्ययने कांगुणान् यावच्छरीरभेद इति वदता मरणं यावदप्रमादो विधेय इत्युक्तं, मरणं च कति भेदं १ किं हेयं ? किञ्चोपादेयमित्यनेन सम्बन्धेनायातमिदं ततोस्य प्रारम्भे मरणविभागो निर्युक्तिकृता प्रोक्तः संक्षेपात्तावदुच्यते । तथाहि - " आवी १ ओहि २ अंतिम ३ वलायमरणं ४ वसहमरणं च ५ ॥ अंतोसलं ६ तब्भव ७ बालं ८ तहपंडिअं ९ मीसं १० ॥१॥ छउमत्थमरण ११ केवलि १२ वेहायस १३ गिद्धपिटुमरणं च १४ ॥ मरणं भत्तपरिण्णा १५ इंगिणि १६ पाओवगमणं च १७ ॥ २ ॥” इति सप्तदशविधमरणम्, तत्र वीचिर्विच्छेदः अंतरमित्यर्थस्तदभावादवीचि, नारकतिर्यगूनरामराणामुत्पत्तिसमयात्प्रभृतिनिजनिजायुः कर्मदलिकानामनुसमयमनुभवनाद्विचटनं तत्प्रधानं मरणमवीचिमरणं १ अवधर्मर्यादा, ततश्च यानि नारकादिभवनिबन्धनतया आयुः कर्मदलिकान्यनुभूय म्रियते मृतो वा यदि पुनस्तान्येवानुभूय मरिष्यति तदा तद्द्रव्यावधिमरणं, सम्भवति हि गृहीतोज्झितानामपि कर्मदलिकानां पुनर्ग्रहणं, परिणामवैचित्र्यात् । एवं क्षेत्रादिष्वपि भावनीयं २ । अन्तेभवमन्तिकं, अयं भावः - यानि नारकाद्यायुष्कतया कर्मदलिकान्यनुभूय म्रियते मृतो वा न पुनस्तान्यनुभूय मरिष्यति तद्द्रव्यतोऽन्तिकमरणं, एवं क्षेत्रादिष्वपि वाच्यं ३ । “वलायमरणंति” वलतां संयमान्निवर्त्तमानानां दुश्वरं तपश्चरणं कर्तुं व्रतं मोक्कुञ्चाशक्नुवतां कथञ्चिदस्माकमस्मान्मुक्तिरस्तु इति ध्यायतां यन्मरणं तद्वलन्मरणं, एतच भग्नव्रतपरिणामानां मुनीनामेव स्यात् ४ । वशेन इंद्रियविषयविषयेण परवशत्वेन आर्त्ता दीपशिखावलोकनाकुलपतङ्गवदाकुलिता वशार्त्तास्तेषां मरणं वशार्त्तमरणं ५ । अन्तः शल्यं लज्जादिषशादनालोचितदुराचाररूपं येषां ते अन्तःशल्यास्तेषां मरणमन्तःशल्यमरणं, इदञ्चातीव दुष्टं यदाहुः- “एअं ससलमरणं, मरिऊण महाभए दुरंतंमि ॥ सुचिरं भमंति जीवा, दीहे संसारकंतारे ॥ ६ ॥ " तब्भवत्ति" यस्मिन् भवे साम्प्रतं प्राणी वर्त्तते तद्भवयोग्यमे वायुर्वद्धा पुनस्तत्क्षयेण यदा म्रियते तदा तद्भवमरणं, इदञ्च संख्यातवर्षायुषां नृतिरथामेव, न त्वसंख्यातवर्षायुषां नृतिरथां, देवनारकाणां च तेषां पुनरनन्तरं तद्भयाभावात् ७ । बालानां मिथ्याशामविरतसम्यग्दृशां वा मरणं बालमरणम् ८ । पण्डितानां सर्वविरतिमभ्युपगतानां मरणं पण्डितमरणम् ९ । मिश्राणां बालपण्डितानां देशविरतानां मरणं मिश्रमरणम् १० । छद्मस्थानां मतिश्रुतावधिमनःपर्यायज्ञानवतां त्रतिनां मरणं छद्मस्थमरणम् ११ । केवलिनां उत्पन्नकेवलानां मरणं केवलिमरणम् १२ । विहायसि आकाशे भवं वैहायसं, अयं भावः-ऊर्द्धं वृक्षशाखादावुद्बन्धनेन भृगुपातकूपपातशस्त्रादिभिर्वा मरणं वैहायसमरणं १३ । गृप्रैरुपलक्षणत्वाछकुनिकाशिवादिभिश्च स्पृष्टं स्पर्शनं यत्र तनुत्रस्पृष्टं, इदञ्च मृतगजादिशवान्तः प्रविश्य गृध्राद्यैरात्मानं भक्षयतः स्यात् १४ । भक्तं भोजनं तस्य, उपलक्षणत्वात् पानादेश्च । परिज्ञा, इदं मया भूरिशो भुक्तमेतद्धेतुकञ्चावद्यमिति,
Page #113
--------------------------------------------------------------------------
________________
॥१९॥
उत्तराप्पयनरम् ज्ञपरिजया ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यागो भक्तपरिज्ञा तया मरणं भक्तपरिज्ञामरणम् १५ । इंग्यते प्रतिनियतदेश एव चेष्ट्यते यत्र तदिङ्गिनीमरणं, इदञ्च चतुर्विधाहारप्रत्याख्यानवतो नियमितप्रदेशे खयमेवोद्वर्त्तनादि कुर्वतो मुनेः स्यात् १६ । पादपो वृक्षः, उपशब्दः सादृश्ये, ततः पादपमुपगच्छति सारश्यन प्राप्नोतीति पादपो. पगमनं, अयं भावः यथा पादपः पतितः सम विषममित्यचिन्तयग्निबलमास्ते परप्रयोगात्तु कम्पते, तथायमपि भगवान् यदहं प्रथमतो यत्र समे विषमे वा पतितं तत्तत्रैव स्थापयति न तु खतमलयतीति १७ । इदश्चान्त्यमरणप्रयं यद्यपि वैमानिकत्वमुक्तिलक्षणसमानफलदं, यदुक्तं-"एवं पञ्चक्खाणं, अणुपालेऊण सुविहिओ सम्मं । वेमाणिओ य देवो, हविज अहवा वि सिझेजा ॥१॥" तथापि विशिष्टविशिष्टतरविशिष्टतमधृतिमतामेवोत्तरोत्तरं सम्भवतीति विशेषात् प्रथमं कनीयः, द्वितीयं मध्यं, तृतीयं ज्येष्ठमिति ध्येयं । एषु च साध्वीनामाद्यमेव । यदाहु:"सबावि अ अजाओ, सधेवि अ पढमसंघयणवजा । सवे वि देसविरया, पच्चखाणेण उ मरंति ॥" अत्र हि प्रत्याख्यानशब्देन भक्तपरिजैव ज्ञेया । इङ्गिनीमरणं तु विशिष्टतरधृतिसंहननवतामेव स्यादित्यार्यिकानिषेधादेवावसीयते, पादपोपगमनं तु विशिष्टतमधृतिमतां वज्रर्पभनाराचसंहननवतामेव स्थादुक्तञ्च-“पढमंमि अ संघयणे, वटुंतो सेलकुडसामाणो । तेसिपि अ बुच्छेओ, चउदसपुवाण वुच्छेए ॥१॥” इत्युक्तः संक्षेपान्मरणविभागो विस्तरतस्तु बृहट्टीकातो ज्ञेयः । एषाञ्च मध्ये “धीरेण वि मरिअवं, काउरिसेण वि अवस्स मरिअई। तम्हा अवस्समरणे, वरं खु धीरत्तणे मरणं ॥१॥ संसाररंगमज्झे, धीवलसन्नद्धबद्धकच्छो उ । हतूण मोहमलं, हरामि आराहणपडागं ॥२॥" इत्यादि ध्यात्वा धीरैः पण्डितमरणमुपादेयमन्यत्तु हेयमित्यलं प्रसङ्गेन। साम्प्रतं सूत्रम मूलम्-अण्णवंसि महोहंसी, एगे तिण्णे दुरुत्तरे । तत्थ एगे महापण्णे, इमं पण्हमुदाहरे ॥१॥
व्याख्या-अर्णय इवार्णवोऽदृष्टपरपारतया भव एव तस्मिन् , महानोघः प्रवाहो भवपरम्परात्मको यत्र स महौषः तस्मिन् , एको रागद्वेषादिसहभावरहितः, तीर्ण इव तीर्णः तीरप्राप्त इत्यर्थः । दुरुत्तरे दुःखेनोत्तरितुं शक्ये भवार्णवे एव, तत्र सदेवमनुजासुरायां पर्षदि, एकस्तीर्थकरनामकर्मोदयादनुत्तरावासविभूतितया अद्वितीयः, स हि एकदा एक एव भवतीत्येवमुक्तं, महती निरावरणतया अपरिमाणा प्रज्ञा केवलज्ञानलक्षणा यस्य स तथा, इममनन्तरवक्ष्यमाणं प्रष्टव्यार्थरूपमुदाहरेदुदाहृतवानिति सूत्रार्थः ॥ १॥ तथा हिमूलम्-सन्तिमे अ दुवेठाणा, अक्खाया मारणंतिआ। अकाममरणं चेव, सकाममरणं तहा ॥२॥
व्याख्या–“संतित्ति" वचनव्यत्ययात् स्तो विद्येते, इमे प्रत्यक्षे, चः पूरणे, वे द्विसंख्ये, तिष्ठन्त्यनयोर्जन्तव इति स्थाने, आख्याते, प्राक्तनतीर्थकरैरपिकथिते । मरणमेवान्तो निजायुषः पर्यन्तो मरणान्तस्तस्मिन् भवे मारणान्तिके, ते एव नामतः प्रकाशयति, अकाममरणं वक्ष्यमाणलक्षणं, चः समुचये, एवेति पूत्तौं, सकाममरणं तथा वक्ष्यमाणमेवेति सूत्रार्थः ॥ २॥ केषां पुनरिमे ? कियद्वारं ? चेत्याहमूलम्--बालाणं अकामं तु, मरणं असइं भवे। पंडिआणं सकामं तु, उकोसेणं सई भवे ॥३॥
व्याख्या-बाला इव बालाः सदसद्विवेकविकलास्तेषां अकामं, 'तुति' तुशब्दस्य एवकारार्थत्वादकाममेव मरणमसकृद्वारंवारं भवेत्ते हि विषयाभिष्वङ्गान्मरणमनिच्छन्त एव म्रियन्ते, तत एव च भवाटवीमटन्तो भूयो भूयस्तदेव मरणमासादयन्ति, पण्डितानां चारित्रवतां सह कामनाभिलाषण वत्तेत इति सकामं सक सकामत्वञ्च मरणागमे त्रासाभावात् , तदभावश्च तादृशां मरणस्योत्सवभूतत्वात् । यदाहुः-"सञ्चिततपोधनानां, नित्यं व्रतनियमसंयमरतानाम् ॥ उत्सवभूतं मन्ये, मरणमनपराधवृत्तीनाम् ॥१॥" न तु परमार्थतस्तेषां मरणं प्रति सकामत्वं, मरणाभिलाषस्य निषिद्धत्वादुक्तं हि-“मा मा हु विचिंतेजा, जीवामि चिरं मरामि अ लडंति । जइ इच्छसि तरि जे, संसारमहोअहिमपारं ॥ १॥" तु शब्दः पूर्वापेक्षया विशेषद्योतकः, तच मरणं "उक्कोसेणंति" उत्कर्षोपलक्षितं केवलिसम्बन्धीत्यर्थः, अकेवलिनो हि संयमजीवितं दीर्घ स्पृहयेयुरपि, मुक्तिप्राप्तिरितः स्यादिति । केवलिनस्तु कृतकृत्यतया तदपि नेच्छन्ति आस्तां भवजीवितमिति तन्मरणस्यैवोत्कर्षेण सकामता । “सइंति" सकृदेकवारमेव भवेत् , जघन्येन तु शेषचारित्रिणां सप्ताष्ट वा वारान् स्यादित्याकूतमिति सूत्रार्थः ॥ ३ ॥ अथानयोयोः स्थानयोराचं स्थानमाहमूलम्-तत्थिमं पढमं ठाणं, महावीरेण देसि । कामगिद्धे जहा बाले, भिसं कूराइं कुबई ॥ ४ ॥
Page #114
--------------------------------------------------------------------------
________________
उत्तराप्ययनसूत्रम्
॥१११॥ व्याख्या-तत्रेति तयोरकाममरणसकाममरणाख्ययोः स्थानयोर्मध्ये इदं वक्ष्यमाणं प्रथम स्थान महावीरेण चरमतीर्थकृता, तत्रैको महाप्रज्ञ इति सामान्योक्तेरभिव्यक्तिनिमित्तमिदं “देसि" प्ररूपितं । किं तदित्याह-कामेषु इच्छानदनात्मकेषु गृद्धोऽभिकांक्षावान् कामगृद्धः, यथेत्युपदर्शनार्थ, बाल उक्तरूपो भृशमत्यर्थ क्रूराणि रौद्राणि प्राणि. व्यपरोपणादीनि कर्माणीति शेषः, "कुवइत्ति" करोति शक्ती सत्यां, अशक्तौ तु तन्दुलमत्स्यवन्मनसापि करोति। तानि च कृत्वा प्रक्रमादकाम एव म्रियते इति सूत्रार्थः ॥ ४ ॥ इदमेव स्पष्टयतिभूलम्-जे गिद्धे कामभोएसु, एगे कूडाय गच्छइ । न मे दिखे परे लोए, चक्खुदिट्टा इमा रई ॥५॥
व्याख्या--ग इत्यनिर्दिष्टनामा गृद्धो लम्पटः, कामौ च शब्दरूपाख्यो, भोगाश्च स्पर्शरसगन्धाराः, कामभोगास्तेषु एकः कश्चिदतिक्रूरकर्मा कूटाय गच्छति । तत्र कूटं द्रव्यतो मृगादिबन्धनं, भावतो मिथ्याभाषणादि, तस्मै प्रवर्तते इत्यर्थः । स हि मांसादिलुब्धतया मृगादिबन्धनान्यारभते, मिथ्याभाषणादीनि च सेवते, प्रेरितश्च कैश्चिद्वक्ति,। "न में" इति, न मया दृष्टः परलोको भूतभाविजन्मात्मकः, कदाचिद्विषयरतिरपि तादृश्येव स्यादित्याह, चक्षुषा दृष्टा चक्षुटेष्टा, इयं रतिः कामजनिता चित्तप्रहात्तिः तत्कथं दृष्टत्यागाददृष्टप्रार्थनयात्मानं वञ्चये ? इति तस्याशय इति सूत्रार्थः ॥ ५ ॥ पुनस्तदाशयमेव व्यअयति
( १ ) चित्तप्रसत्तिः मूलम्-हत्थागया इमे कामा, कालिआ जे अणागया। को जाणइ परे लोए, अत्थि वा नत्थि वा पुणो॥६॥
व्याख्या-हस्तागताः खाधीनतया हस्तप्राप्ता इमे प्रत्यक्षाः कामाः शब्दाद्याः, कालिका अनिश्चितकालान्तरप्राप्तयो ये अनागता भाविभवसत्काः, कथं पुनरमी अनिश्चितलाभाः? इत्याह-क इत्यत्र पुनः शब्दस्य व्यवहितस्य सम्बन्धात्कः पुनर्जानाति ? नैव कश्चिदित्यर्थः । यथा परलोकोऽस्ति वा ? नास्ति वा ? ततः सन्दिग्धे परलोके कः प्रत्यक्षान् कामान् विहाय कालिककामार्थ यतेतेति तस्याभिप्राय इति सूत्रार्थः ॥ ६॥ कश्चित्तु ज्ञातपरलोकोपि का. मांस्त्यनुमशक्त इदमाहमूलम्-जणेण सद्धिं होक्खामि, इइ बाले पगभइ । कामभोगाणुराएणं, केसं संपडिवजइ ॥ ७॥
व्याख्या-जनेन लोकेन सार्द्ध सह भविष्यामि, अयं भाषः, बहुर्जनो भोगासङ्गी तदहमपि तद्गतिं गमिष्यामि ! न हि इयान् जनो मूढ इत्यमुना प्रकारेण बालोऽज्ञः प्रगल्भते धार्यमवलम्बते । अलीकवाचालतया खयं नष्टः परानपि नाशयति । न च किम्बहुनापि जनेनोन्मार्गप्रस्थितेनेति चिन्तयति ! स चैवं कामभोगानुरागेण क्लेशमिह परत्र च सम्प्रतिपद्यते प्राप्नोतीति सूत्रार्थः ॥ ७॥ यथा चायं क्लेशं प्राप्नोति तथा प्राहमूलम्--तओ से दंडं समारभइ, तसेसु थावरेसुअ । अट्टाए व अणट्टाए, भूअग्गामं विहिंसइ ॥८॥
व्याख्या-ततः कामभोगानुरागात्स धृष्टो दण्डं मनोदण्डादिकं समारभते प्रवर्त्तयति, प्रसेषु द्वीन्द्रियादिषु, स्थावरेषु च पृथिव्यादिषु, अर्थाय वित्तप्राप्त्यादिकार्याय, अनर्थाय वा यदात्मनो मित्रादेर्वा नोपयुज्यते तस्मै निरर्थकमित्यर्थः । ननु निरर्थकमपि किं कोपि दण्डमारभते ? आरभत एव तादृशपशुपालवत् ॥
तथाहि कोप्यजापालः, संनिवेशे क्वचिद्वसन् ॥ अजाश्चारयितुं नित्य-मटतिस्म बनान्तरे ॥ १ ॥ अजाब्रजे च मध्याहे, न्यग्रोधद्रुममाश्रिते ॥ तस्य छायामुपाश्रित्य, सोप्युत्तानतयाऽखपीत् ॥ २ ॥ लघुना धनुषा मुक्तै-बंदरास्थिभिरन्वहम् ॥ वटस्य तस्य पत्राणि, छिद्रयामास चासकृत् ॥ ३॥ क्रीडापरेण तेनैवं, प्रायो विद्धाखिलच्छदः ॥ न्यग्रोधो निर्ममे नित्या-भ्यासाद्वा किं न साध्यते ? ॥ ४ ॥ तत्र चैकोन्यदा भ्राम्य-नागतो गोत्रिविद्रुतः ॥ भूपभूस्तं तथाभूतं, वटं वीक्ष्य विसिमिये ! ॥ ५॥ केनैवमस्य पर्णानि, छिद्रितान्यखिलान्यपि ? ॥ इत्यपृच्छच्च तमजापालं भूपालनन्दनः ॥ ६ ॥ सोऽवादीत्क्रीडयैतानि, छिद्रितानि मया सखे ! ॥ ततस्तस्मै बहु द्रव्यं, दत्वा राजाङ्गजो जगौ ॥ ७ ॥ मदुक्तमय॑नेत्रे त्वं, यदि स्फोटयितुं स्फुटम् ॥ प्रभूयसे तदा कार्य, समग्रं मम सिख्यति ॥ ८ ॥ स प्रोचे चेत्स पुरुषः, पार्श्ववर्ती भवेन्मम ॥ तदाहं भवतः कार्य, कर्तुं शक्नोमि नान्यथा ॥९॥ पशुपालं ततो नीत्वा, पुरमध्ये नृपात्मजः ॥ छन्नमस्थापयद्राज-मार्गासन्ने निकेतने ॥१०॥ दायादश्च निज राज-पाटिकायै विनिर्गतम् ॥ तस्यादर्शयदस्याशु, नेत्रे स्फोव्ये इति ब्रुवन् ॥ ११॥ सोपि चापविमुक्ताभ्यां, गोलिकाभ्यां तदीक्षणे ॥ पक्कस्फोटकवत्सद्यो-ऽस्फोटयत्खयमस्फुटः ॥ १२॥ ततः सम्प्राप्तसाम्राज्य-स्तमाहूय स
Page #115
--------------------------------------------------------------------------
________________
॥११२॥
उत्तराप्ययनसूत्रम् भूपभूः ॥ पशुपालमुवाचैवं, ब्रूहि कं ते वरं ददे १ ॥ १३ ॥ सोऽब्रवीद्यत्र तिष्ठामि, देहि प्रामं तमेव मे ॥ ततस्तो ददौ राजा, तदिष्टं तुष्टमानसः ॥ १४ ॥ सोऽथ ग्रामे तत्र तुम्बी-रिखूश्चावापयवहून् ॥ निष्पन्नं च गुडं तुम्नैः, साकं खादन्निदं जगौ ॥ १५ ॥ “अट्टमर्से पि सिक्खिज्जा, सिक्खिन निरत्थयं ॥ अट्टमट्टप्पसाएण, खजए गुडतुंबयं ॥ १६ ॥” इत्थं गायन प्रतिदिन-ममन्दामोदमेदुरः ॥ पशुपालः सुखं काल-मतिवाहयति स्म सः ॥ १७ ॥ यथायमर्थेन विना वटस्य, पत्राणि विव्याध दृशौ तु सार्थम् ॥ अन्योपि जन्तुर्वितनोति दण्डा-रम्भं तथा सार्थमनर्थकञ्च ॥ १८ ॥ इति पशुपालकथा ॥ दण्डमारभत इत्युक्तं, न चासौ दण्डारम्भमात्रेणावतिष्ठते, किन्तु "भृअग्गामंति" भूताः प्राणिनस्तेषां ग्रामः समूहस्तं विविधैः प्रकारैर्हिनस्ति व्यापादयति, अनेन दण्डत्रयव्यापार उक्त इति सूत्रार्थः ॥ ८॥ किमयमेतावदेव करोतीत्याहमूलम्-हिंसे बाले मुसावाई, माइल्ले पिसुणे सढे । भुंजमाणे सुरं मंसं, सेअमेअंति मन्नइ ॥९॥ __ व्याख्या-हिंस्रो हिंसनशीलः सन् , बालो मूढो, मृषावादी मिथ्याभाषणशीलः, 'माइलेति' माया परवञ्चनोपायचिन्तनं तद्वान् , पिशुनः परदोषप्रकाशकः, शठो वेषविपर्यासादिना आत्मानमन्यथाभूतं दर्शयति, मण्डिकचौरवत् । अत एव च भुआनः, सुरां मद्यं, मांसं च, श्रेयोऽतिप्रशस्यमेतदिति मन्यते, उपलक्षणत्वाद्भापते च। “न मांसभक्षणे दोषो, न मद्य न च मैथुने" इत्यादीति सूत्रार्थः ॥ ९॥ तथामुलम्-कायसा वयसा मत्ते, वित्ते गिद्धे अ इत्थिसु । दुहओ मल संचिणइ, सिसुणागुव महि ॥१०॥
व्याख्या-'कायसत्ति' सूत्रत्वात्कायेन, वचसा वचनेन, उपलक्षणत्वान्मनसा च, मत्तो दृसः । तत्र कायेन मत्तो मदान्धगजवत् यतस्ततः प्रवृत्तिमान् , यद्वा अहो ! अहं बलवान् रूपांश्चेति चिन्तयन् , वचसा खगुणान् ख्यापयन् अहो ! अहं सुखर इति वा ध्यायन् , मनसा च मदाध्मातचेताः, अहो ! अहमवधारणशक्तिमानिति वा मन्यमानो वित्ते धने गृद्धो गृद्धिमान् । चशब्दो भिन्नक्रमः, ततः स्त्रीषु च गृद्धः । तत्र वित्ते गृद्ध इत्यनेन अदत्तादानग्रहणम् तद्भावभावित्वात्तस्य । तथा खीपु गृद्ध इत्यनेन तु मेथुनासेवित्वमुक्तं, स हि स्त्रियः संसारसारभूता मन्यते वक्ति च । "सत्यं वच्मि हितं वच्मि, सारं पच्मि पुनः पुनः ॥ अस्मिन्नसारे संसारे, सारं सारालोचना ॥१॥" तदासक्तश्च मैथुन सेवत एवेति । ततः स किं कुर्यादित्याह-'दुहओत्ति' द्विधा रागद्वेषाभ्यां मलमष्टप्रकारं कर्म सञ्चिनोति बभाति, क इव किमित्याह-शिशुनाग इवालस इव मृत्तिका, स हि स्निग्धतनुतया बहीरजोभिरवगुण्ड्यते, तामेव चाश्नातीति बहिरन्तश्च मलमुपचिनोति, ततश्च खरतरदिनकरकरनिकरस्पर्शतः शुष्यनिहैव क्लिश्यते । तथायमप्युपचितकर्मवशादिहैव जन्मनि क्लिश्यते विनश्यति चेति सूत्रार्थः ॥ १०॥ इदमेव स्पष्टयतिमूलम्-तओ पुट्ठो आयंकेण, गिलाणो परितप्पइ । पभीओ परलोगस्स, कम्माणुप्पेहि अप्पणो ॥११॥
व्याख्या-'तओत्ति' स एवैकः ततो वा दण्डारम्भाधुपार्जितमलादनुस्पृष्टोऽभिभूतः, केन ? आतङ्केन आशुघातिना शूलविशुचिकादिरोगेण ग्लानो मन्दः परितप्यते, बहिरन्तश्च खिद्यते । प्रभीतः प्रकर्षण त्रस्तः 'परलोगस्सत्ति' परलोकात्, आषेत्वात्पञ्चम्यर्थे षष्ठी, कुत एवं यतः कर्म क्रियां अनुप्रेक्षते इत्येवंशीलः कमानुप्रेक्षी, कस्य? आत्मनः. स हि हिंसादिकां खचेष्टां स्मरन्मया न किञ्चिच्छुभमाचरितं ! किन्तु सदैवाजरामरवचेष्टितमिति घ्यायन् मनसि रोगेण वपुषि च खिद्यते । भवति हि विषयलोलुपमनसोपि प्रायः प्राणत्यागसमयेऽनुतापः ! यदुक्तं-“भवित्री भावानां परिणतिमनालोच्य नियतां, पुरा यद्यत्किञ्चिद्विहितमशुभं यौवनमदात् ॥ पुनः प्रत्यासन्ने महति परलोकैकगमने, तदेवैकं पुंसां व्यथयति जराजीर्णवपुषाम् ॥ १॥” इति सूत्रार्थः ॥ ११ ॥ एतदेव व्यक्तीकरोतिमूलम्-सुआ से नरए ठाणा, असीलाणंच जा गई ॥ बालाणं कूरकम्माणं, पगाढा जत्थ वेअणा।१२॥ ___ व्यख्या-श्रुतानि 'मे' मया नरके स्थानानि कुम्भीवैतरण्यसिपत्रवनादीनि, तत्किमियतापि परितप्यत इत्याहअशीलानां च दुराचाराणां या गतिर्नरकादिका सापि श्रुता, कीदृशीत्साह-बालानामज्ञानां क्रूरकर्मणां हिंसादिरौद्रकर्मकारिणां प्रगाढाः प्रकृष्टा यत्र यस्यां गतौ वेदनाः शीतोष्णाद्याः । ततश्च ममाप्येवंविधानुष्ठानस्य तादृश्येव गतिरिति ध्यायन् परितप्यत इति सूत्रार्थः ॥ १२ ॥ किञ्चमूलम्-तत्थोववाइअं ठाणं, जहा मे तमणुस्सुअं॥ अहा कम्मेहिं गच्छंतो, सो पच्छा परितप्पइ ॥१३॥ व्याख्या-तत्र नरकेषु उपपाते भवमोपपातिकं स्थानं स्थितिः यथा येन प्रकारेण स्यादिति शेषः, मे मया तदि
Page #116
--------------------------------------------------------------------------
________________
उत्तरायएनसूत्रम्
॥११३॥ त्यनन्तरोक्तमनुश्रुतमवधारितं, गुरुभ्य इति शेषः । अयं भावः-गर्भजत्वे हि गर्भावस्थानावस्थां यावच्छेदभेदादिदुःखानामन्तरमपि स्यात् , ऑपपातिकत्वे त्वन्तर्मुहर्त्तानन्तरमेव महावेदनोदय इति कुतस्तदन्तरसम्भवः १ तथा च 'अहा. कम्महिंति' यथाकर्मभिर्गमिष्यमाणगत्यनुरूपैः कर्मभिस्तीव्रतीव्रतराद्यनुभावान्वितैर्गच्छन् तदनुरूपमेव स्थानं स इति पालः पश्चादित्यायुपि हीयमाने परितप्यते, यथा धिग्मां दुष्कर्मकारिणं ! किमधुना मन्दभाग्यः करोमि ? इत्यादि शोचतीति सूत्रार्थः ॥ १३ ॥ अमुमेवार्थ दृष्टान्तद्वारा दृढयन्नाहमूलम्-जहा सागडिओ जाणं, समं हेच्चा महापह। विसमं मनमोइण्णो, अक्खे भग्गंमि सोयइ।१४। __ व्याख्या-यथा शाकटिको गंत्रीवाहकः 'जाणंति' जानन् सममुपलादिरहितं हित्वा त्यक्त्वा महापथं राजमार्ग विषमं मार्गमवतीर्णा गन्तुं प्रवृत्तोऽक्षे धुरि भने खण्डिते शोचति, धिग्मे ज्ञानं ! यदहं जाननपायमवापमिति सूत्रार्थः ॥ १४ ॥ अथोपनयमाहमूलम्-एवं धम्मं विउकम्म, अहम्म पडिवजिआ।बाले मच्चुमुहं पत्ते, अक्खे भग्गेव सोअइ ॥१५॥ __ व्याख्या-एवमिति शाकटिकवत् धर्म शुभाचारं व्युत्क्रम्य उलंघ्य अधर्म हिंसादिकं प्रतिपद्य स्वीकृत्य बालो मूढो मृत्युमुखं मरणगोचरं प्राप्तः अक्षे भग्न इव शोचति, अयं भावः- यथाऽक्षभने शाकटिकः शोचति तथायमपि मरणावस्थायामात्मानं शोचति, हा! किमेतन्मया कृतमिति सूत्रार्थः ॥ १५ ॥ शोचनानन्तरञ्च किमसी करोतीत्याहमूलम्-तओसे मरणंतंमि, बाले संतस्सई भया॥ अकाममरणं मरइ, धुत्ते वा कलिणा जिए ॥१६॥
व्याख्या-तत इत्यातकोत्पत्ती शोचनानन्तरं 'सेत्ति' स बालः, मरणमेवान्तो मरणान्तस्तस्मिन्नुपस्थिते इति शेषः, बालो रागादिव्यग्रचित्तः संत्रस्यति बिभेतीत्यर्थः । कुतः ? भयानरकगतिगमनसाध्वसात् , अनेन तस्याकामत्वमुक्तं, स च तथापि मरणान्न मुच्यत इत्याह-अकामस्यानिच्छतो मरणमकाममरणं तेन म्रियते, सूत्रे चार्षत्वात् द्वितीया, नरकश्चासा गच्छति, तत्र चासौ शोचतीति शेषः । क इव कीदृशः सन् ? धूर्त इव द्यूतकार इव, वाशब्दस्योपमार्थत्वा कलिना एकेन प्रक्रमादायेन जितः, यथा ह्ययमेकेन दायेन जितः सन्नात्मानं शोचति, तथायमप्यतितुच्छैरतुच्छसंक्लेशफलैर्मभोगैर्दिव्यसौख्यं हारितो दुःखी सन् शोचतीति सूत्रार्थः ॥ १६ ॥ प्रस्तुतमर्थ निगमयितुमाहमूलम्-एअं अकाममरणं, बालाणं, तु पवेइअं। एत्तो सकाममरणं पंडिआणं सुणेह मे ॥१७॥
व्याख्या-एतदनन्तरमेव दुःकृतकर्मणां परलोकाद्विभ्यतां यन्मरणमुक्तं तदकाममरणं बालानामेव, 'तु' शब्दस्य एवार्थत्वात् प्रवदितं प्ररूपितं तीथकरादिभिरिति शेषः। पण्डितमरणप्रस्तावनामाह-'एत्तात्ति' इतोऽकाममरणादनु सकाममरणं पण्डितानां सम्बन्धि शृणुताकर्णयत मे मम वदत इति शेष इति सूत्रार्थः ॥१७॥ यथा प्रतिज्ञातमेवाहमूलम्-मरणं पि सपुण्णाणं, जहा मे तमणुस्सुअं। विप्पसन्नमणाघायं, संजयाणं वुसीमओ ॥१८॥ . व्याख्या-'मरणमपि आस्तां जीवितमित्यपिशब्दार्थः, भवतीति गम्यते सपुण्यानां पुण्यवतां, किं सर्वमपि ? नेत्याह-यथा येनप्रकारेण मे मम कथयत इति शेषः । तदिति पूर्वसूत्रोपात्तं, अनुश्रुतमवधारितं नवद्भिरिति गम्यं, कीदृशं ? मरणमित्याह-'विप्पसन्नंति' विविधैर्भावनादिभिः प्रकारैः प्रसन्ना मरणेप्यनाकुलचेतसो विप्रसन्नास्तत्सम्बन्धि मरणमपि विप्रसन्नं, तथा न विद्यते आघातः पीडात्मकस्तादृशयतनया परप्राणिनामात्मनश्च विधिवत्संलिखितशरीरतया यस्मिंस्तदनाघातं, केषा ? पुनरिदमित्याह-संयतानां चारित्रिणां 'वुसीमओत्ति' आपत्वावश्यवन्तः वश्यान्यायत्तानि प्रस्तावादिन्द्रियाणि विद्यन्ते येषां ते वश्यवन्तस्तेषां, एतच्चात्पण्डितमरणमेव, ततोयमर्थः-यथा खेतसंयतानां वश्यवतां विप्रसन्नमनाघातं च भवति तथा नाऽन्यप्राणिनामिति सूत्रार्थः ॥ १८ ॥ किञ्चमूलम्-ण इमं सवेसु भिक्खुसु,न इमं सवेसु गारिसु।नाणासीला अगारस्था,विसमसीला य भिक्खुणो१९ - व्याख्या-नेदं पण्डितमरणं 'सधेसु भिक्खुसुत्ति' सूत्रत्वात्सर्वेषां भिक्षणां परदत्तोपजीविनां अतिनामिति यावत् , किन्तु केषाञ्चिदेवोपचितपुण्यानां भावभिक्षुणां । तथा च तद्गृहस्थानां दूरापास्तमेव, अत एवाह-नेदं सर्वेषामगारिणा, सर्वचारित्रिणामेव तत्सम्भवात् , सर्वचारित्रपरिणामे तु सति तेषा
णामेव तत्सम्भवात् , सर्वचारित्रपरिणामे तु सति तेषामपि तत्त्वतो यतित्वात् । कुत एवं ? यतो नानाशीला अनेकविधव्रता अगारस्था गृहस्था अनेकविधभङ्गकोपेतत्वाद्देशविरतः । विषमशीलाश्च विसदृशशीलाच मिक्षयो, न हि सर्वेजिनमतप्रतिपन्ना अप्यनिदानिनोऽविकलचारित्रिणो वा नियन्ते ! तर्हि क तीर्थान्तरीयाः १ इति स्त्रार्थः ॥ १९ ॥ विषमशीलतामेव भिषणां समर्थयितुमाह
Page #117
--------------------------------------------------------------------------
________________
॥ ११४ ॥
उत्तराध्ययनसूत्रम्
मूलम् - संति एगेहिं भिक्खूहिं, गारत्था संजमुत्तरा । गारत्थेहि अ सवेहिं, साहवो संजमुत्तरा ॥ २० ॥
व्याख्या - सन्ति विद्यन्ते एकेभ्यः कुप्रवचनभिक्षुभ्यः 'गारत्थत्ति' सूत्रत्वादगारस्थाः संयमेन देशविरत्यात्मकेन उत्तराः प्रधानाः संयमोत्तराः, कुतीर्थिकभिक्षवो हि जीवास्तिक्यादिरहिताः सर्वथाऽचारित्रिणश्चेति कथं तेभ्यः सम्यग्दृशो देशचारित्रिणो गृहिणः संयमोत्तरा न स्युः १ किञ्च अगारस्थेभ्यश्च सर्वेभ्य इति, अनुमतिवर्जसर्वोत्तमदेशविरतिं प्राप्तेभ्योऽपि साधवः संयमोत्तराः सम्पूर्णसंयमान्वितत्वात्तेषां । अत्र च वृद्धवादो यथा -कोपि श्राद्धः साधु पप्रच्छ, श्राद्धसाध्वोः किमन्तरमिति ? साधुरूचे मेरुसर्पपान्तरं । तदाकर्ष्याकुलीभूतः पुनः पप्रच्छ, कुलिङ्गिश्राद्धयोः किमन्तरं ? मुनिः माह तदेव, ततः प्रसादमाससादेति । उक्तञ्च - "देसिक्कदेसविरया, समणाणं सावगा सुविहिआणं ॥ सिं परपासंडा, सहमं पि कलं न अग्घंति ॥ १ ॥ " तदेवं भिक्षूणामपि तेषां चारित्राभावात् पण्डितमरणाभाव एवेति सूत्रार्थः ॥ २० ॥ ननु कुतीर्थिकभिक्षवोपि नानालिङ्गधरा एव, तत्कथं तेभ्यो गृहस्थाः संथमोत्तराः ? इति सन्देहापोहायाह
मूलम् - चीराजिणं नगिणिणं, जडी संघाडि मुंडिणं । एआई पि न ताइंति, दुःसीलं परिआगयं ॥ २१ ॥
व्याख्या - चीराणि च चीवराणि, अजिनं च मृगादिचर्म, चीराजिनं । 'नगिणिणंति' आर्पत्वान्नाग्न्यं, 'जडित्ति' भावप्रधानत्वान्निर्देशस्य जटित्वं, संघाटी वस्त्रसंहतिजनिता कंथेत्यर्थः, 'मुंडिणंति मुंडत्वं, एतान्यपि निजनिजप्रक्रि याकल्पितानि प्रतिलिङ्गान्यपि किं ? पुनर्गार्हस्थ्यमित्यपिशब्दार्थः, न नैव त्रायन्ते नरकादिदुर्गतेः, कमित्याह - दुःशीलं दुराचारं 'परिआगयंति' पर्यायागतं प्रव्रज्यापर्यायं प्राप्तं, आर्पत्वाच्च याकारस्यैकस्य लोपः । न हि कषायकलुषचेतसोऽतिकष्टहेतुरपि बहिर्वक वृत्तिर्नरकादिकुगतिनिवारणायालं ! ततो न लिङ्गधारणं वैशिष्ट्यहेतुरिति सूत्रार्थः ॥ २१ ॥ ननु ? कथं गृहाद्यभावेपि तेषां दुर्गतिरिति चेदुच्यते
मूलम् - पिंडोल एव दुस्सीले, नरगाओ न मुच्चई । भिक्खाए वा गिहत्थे वा, सुवए कमई दिवं ॥ २२ ॥
व्याख्या- 'पिंडोलएवत्ति' वा - शब्दोऽपि शब्दार्थस्ततश्च पिण्डावलगकोऽपि स्वीयाहाराभावतो भैक्ष्यसेवकोपि, आस्तां गृहादिमान्, दुःशीलो नरकात्स्वकर्मोपस्थापितात् सीमन्तकादेर्न मुच्यते । तत्र चोदाहरणं तथाविधद्रमकः
तथाहि द्रमकः कोपि पुरे राजगृहेऽभवत् ॥ स च भिक्षाकृते नित्यं, बभ्राम सकले पुरे ॥ १ ॥ वैभारगिरिपार्श्वस्थ - मुद्यानं स गतोन्यदा । उद्यानिकार्थमायातं जनं भुआनमैक्षत ॥ २ ॥ ततः स तत्र भिक्षार्थ, पर्यभ्राम्यन्मुहुर्मुहुः ॥ वदन्नुचैः स्वरं दीन - वचांसि रसलोलुपः ॥ ३ ॥ न तु कोपि ददौ तस्मै, भाग्यहीनाय किञ्चन ॥ ततः प्रद्विचित्तः स दुष्टधीरित्यचिन्तयत् ॥ ४ ॥ अमी हि कुक्षिम्भरयो, भक्षयन्त्यखिलं स्वयम् ॥ दीनाय न तु मे खल्पमपि यच्छन्ति निर्दयः ॥ ५ ॥ तदमूनुपवैभारं निविष्ठान् दुष्टचेतसः ॥ कयाचिच्छिलया तूर्ण, चूर्णयामीति चिन्त
१ पिण्डं परदत्तग्रासमवलगते सेवते इति पिण्डावलगः स एव पिण्डावलगकः ।
यन् ॥ ६ ॥ वैभारगिरिमारुथ, स क्रोधाध्मातमानसः ॥ सर्वात्मना विलग्यैकां, शिलां गुर्वीमचीचलत् ॥ ७ ॥ [ युग्मम् ] तस्यां विलुण्ठितायां द्राक्, स पृथक् स्थातुमक्षमः ॥ लुण्ठस्तया समं तस्या, एवाधस्तादुपाययौ ॥ ८ ॥ ततस्तया क्षुण्णतनुः स रौद्र-ध्यानानुबन्धी द्रमको विपद्य ॥ तमस्तमायां भुवि नारकत्वं, मध्येऽप्रतिष्ठानमवाप पापात् ॥ ९ ॥ इति द्रमककथा । ततो न भिक्षुत्वमात्रं कुगतिनिवारकं, ननु ? तर्हि तत्वतः किं सुगतिहेतुरित्याह'भिक्खाए वत्ति' भिक्षामत्ति भुंक्ते इति भिक्षादः, वा विकल्पे, अनेन व्रती प्रोक्तः, गृहस्थो वा, सुष्ठु शोभनं निरतिचारतया सम्यग्भावानुगतया च व्रतं शीलपालनात्मकं यस्येति सुत्रतः, क्रामति गच्छति दिवं देवलोकं । मुख्यतया व्रतपालनस्य मुक्तिहेतुत्वेऽपि दिवं क्रामतीति कथनं जघन्यतोऽपि देवलोकावाप्तिरितः स्यादिति सूचनार्थ, अनेन च व्रतपालनमेव तत्वतः सुगतिहेतुरिति प्रोक्तमिति सूत्रार्थः ॥ २२ ॥ अथ यैर्व्रतैर्गृहस्थोऽपि दिवं याति तान्याहमूलम् - आगारिसामाइअंगाई, सड्डी काएण फासए । पोसहं दुहओ पक्खं, एगराई न हावए ॥ २३ ॥
व्याख्या-आगारिणो गृहिणः सामायिकं सम्यक्त्वश्रुतदेशविरतिरूपं तस्याङ्गानि निःशङ्कताकालाध्ययनाणुत्रतादिरूपाणि अगारिसामायिकांगानि 'सड्डीत्ति' श्रद्धावान् कायेन उपलक्षणत्वान्मनसा वाचा च 'फासएत्ति' स्पृशति सेबते, तथा पौषधं आहारपौषधादिकं 'दुहओ पसंति' प्राकृतत्वात् द्वयोरपि सितेतररूपयोः पक्षयोः चतुर्दशीपूर्णिमादितिथिषु ‘एगराइंति' अपेर्गम्यमानत्वादेकरात्रिमपि केवलरात्रिसम्बन्धिनमपीत्यर्थः, उपलक्षणत्वाच्चैकदिनमपि
Page #118
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम्
॥ ११५ ॥
न ‘हावएत्ति' न हापयेन्न हानिं प्रापयेत्, रात्रिग्रहणं तु दिवा व्याकुलतया कर्तुमशक्ती रात्रावपि पौषधं कुर्यादिति सूचनार्थ । इह च सामायिकाङ्गत्वेनैव सिद्धे यदस्य भेदेनोपादानं तदादरख्यापनार्थमिति सूत्रार्थः ॥ २३ ॥ प्रस्तु तमेवार्थमुपसंहरन्नाह -
मूलम् — एवं सिक्खासमावण्णे, गिवासे वि सुबए । मुच्चई छविपवाओ, गच्छे जक्खसलोगयं ॥ २४॥ व्याख्या- एवमुक्तन्यायेन शिक्षया व्रतात्मिकया समापन्नो युक्तः शिक्षासमापन्नः गृहवासेप्यास्तां दीक्षापर्याय इत्य पिशब्दार्थः, सुत्रतः शोभनत्रतो मुच्यते मुक्तिमाभोति, कुत इत्याह- 'छविपवा ओत्ति' छविस्त्वक्, पर्वाणि जानुकूर्षरादीनि, तयोः समाहारे छविपर्व तद्योगादौदारिकं देहमपि छविपर्व तस्मात्ततश्च गच्छेत् यायात् यक्षा देवाः, समानो लोकोऽस्येति सलोकः तस्य भावः सलोकता सादृश्यमित्यर्थः, यक्षैः सलोकता यक्षसलोकता तां । इयं च देवगतावेव स्यादित्यर्थाद्देवगतिं । अनेन च पण्डितमरणावसरे प्रसङ्गाद्वालपण्डितमरणमुक्तमिति सूत्रार्थः ॥ २४ ॥ अथ प्रस्तुतं पण्डितमरणमेव फलोपदर्शनद्वारेणाह
मूलम् - अह जे संबुडे भिक्खू, दुण्हमन्नयरे सिआ । सवदुक्खप्पहीणे वा, देवेवावि महिड्डिए ॥ २५ ॥
व्याख्या - अथेत्युपदर्शने, यः कश्चित्संवृतः पिहितसमग्राश्रवद्वारो भिक्षुर्भावसाधुः स च द्वयोरन्यतर एकतरः स्यात्, ययोर्द्वयोरेकतरः स्यात्तावाह - सर्वाणि यानि दुःखानि क्षुत्पिपासाभीष्टवियोगानिष्टसंयोगादीनि तैः प्रकर्षेण पुनरनुत्पादलक्षणेन हीनो रहितः सर्वदुःखप्रहीणो वा स्यादिति सम्बन्धः, स च सिद्ध एव देवो वा स्यात्, अपिः सम्भावने, सम्भवति हि संहननादि वैक्लव्यान्मुक्तेरप्राप्तौ देवोऽपि स्यादिति, कीदृक् ? महर्द्धिक इति सूत्रार्थः ॥ २५ ॥ यत्रासौ देवो भवति तत्र कीदृशा आवासाः कीदृशाश्व देवा इत्याह
मूलम - उत्तराई विमोहाई, जुइमंताणुपुवसो । समाइण्णाइं जक्खेहिं, आवासाईं जसंसिण्णो ॥ २६ ॥
व्याख्या - उत्तरा उपरिवर्त्तिनोऽनुत्तरविमानाख्या विमोहा इव विमोहा अल्पवेदादिमोहनीयत्वात् द्युतिमन्तो दीप्तिमन्तः, 'अणुपुवसोत्ति' आनुपूर्व्या क्रमेण विमोहादिविशेषणविशिष्टाः, सौधर्मादिषु हि अनुत्तरविमानान्तेषु पूर्वा पूर्वापेक्षया प्रकर्षवन्त्येव विमोहत्वादीनि विशेषणानि । तथा समाकीर्णा व्याप्ता यक्षैर्देवैरावासाः, प्राकृतत्वान्नपुंसकलिङ्गत्वं सर्वत्र । देवास्तु तत्र यशखिनः श्लाघान्विताः ॥ २६ ॥ तथा—
मूलम् -- दीहाउआ इडिमंता, समिद्धा कामरूविणो । अहुणोववन्नसंकासा, भुज्जो अच्चिमालिप्पभा ॥२७॥
व्याख्या - दीर्घायुषश्चिरञ्जीविनः, ऋद्धिमन्तो रत्नादिसम्पदुपेताः, 'समिद्धा' अतिदीप्ताः, कामरूपिणः अभिलाषानुरूपरूपविधायिनः, अनुत्तरेष्वपि तच्छक्तियुक्तत्वात्, अधुनोपपन्नशंकाशास्तत्कालोत्पन्नदेवकल्पाः, अनुत्तरेषु हि वर्णत्यादि यावदायुस्तुल्यमेव स्यात्, 'भुजोत्ति' भूयांसः प्रभूता ये अर्चिर्मालिनः सूर्यास्तद्वत् भा येषां ते तथा । न त्वेकस्यार्कस्य तादृशी द्युतिरस्तीति सूत्रार्थः ॥ २७ ॥ उपसंहर्तुमाह
मूलम् - तानि ठाणाणि गच्छंति, सिक्खित्ता संजमं तवं । भिक्खाए वा गिहत्थे वा, जे संति परिनिवुआ २८॥
व्याख्या -- तान्युक्तरूपाणि स्थानानि आवासान् गच्छन्ति शिक्षित्वाऽभ्यस्य, संयमं सप्तदशभेदं, तपो द्वादशभेदं, भिक्षादा वा गृहस्था वा प्राकृतत्वाद्वचनव्यत्ययः, ये शान्त्या उपशमेन परिनिर्वृताः विध्यातकषायानलाः शान्तिपरिनिर्वृता भवन्तीति शेष इति सूत्रार्थः ॥ २८ ॥ एतच्च विज्ञाय मरणेपि महात्मानो यथाभूता भवन्ति तथाह -
मूलम् -- तेसिं सुच्चा सपुज्जाणं, संजयाणं वुसीमओ । न संतंसंति मरणंते, सीलवंता बहुस्सुआ ॥ २९ ॥ व्याख्या-तेषामनन्तरोक्तस्वरूपाणां यतीनां श्रुत्वा आकर्ण्य पूर्वोक्तस्थानावाप्तिमिति शेषः । कीदृशानामित्याहसतामिन्द्रादीनां पूज्याः सत्पूज्यास्तेषां संयतानां संयमवतां 'वुसीमओत्ति' प्राग्वत्, न संत्रस्यन्ति नोद्विजन्ते मरणान्ते उपस्थिते शीलवन्तश्चारित्रवन्तो बहुश्रुता आगमवचः श्रवणशुद्धधियः, अयं भावः - अज्ञातधार्मिकगतयोऽनुपार्जितधर्माणश्च मरणादुद्विजन्ते, यथा वाऽस्माभिर्गन्तव्यमिति, न तु निश्चितसद्गतिगमना उपार्जितधर्माणः । यदाहुः"चरिनो निरुपक्लिष्टो, धर्मो हि मयेति निर्वृतः स्वस्थः । मरणादपि नोद्विजते, कृतकृत्योस्मीति धर्मात्मा ॥ १ ॥ " इति सूत्रार्थः ॥ २९ ॥ इत्थं सकाममरणखरूपमभिधाय शिष्योपदेशमाह -
१ वश्यान्यायत्तानि प्रस्तावादिन्द्रियाणि विद्यन्ते येषां ते वश्यवन्तस्तेषाम् ॥
Page #119
--------------------------------------------------------------------------
________________
उत्तराप्ययनसूत्रम् मुलम्-तुलिआ विसेसमादाय, दयाधम्मम्स खंतिए । विप्पसीएज मेहावी, तहाभूएण अप्रणा॥३०॥
व्याख्या-तोलयित्वा परीक्ष्य, बालमरणपण्डितमरणे, विशेषच बालमरणात् पण्डितमरणस्य विशिष्टत्वं, आदाय रहीत्वा दयाधर्मस्य च, यतिधर्मस्य च, चम्य गम्यत्वात् विशेषमशेषधर्मातिशायित्वलक्षणमादाय क्षान्त्या क्षमया करजमतया विप्रसीदेत प्रसन्नतां मजेत.नत कनद्वादशवर्षसंलेखनतथाविधतपस्विवन्निजालिमहादिना कषायमबल म्वेत मेधावी मर्यादावर्ती, तथाभूतेन यथामरणकालात्पूर्वमनाकुलमना अभूत् मरणकालेऽपि तयास्थितेनात्मनो. पलक्षित इति सूत्रार्थः ॥ ३० ॥ विप्रसन्नच किं कुर्यादित्याहमूलम्-तओ काले अभिप्पए, सही तालिसमंतिए। विणइज लोमहरिसं, भेअंदेहस्स कंखए ॥३१॥
व्याख्या-ततः कपायोपशान्तेरनन्तरकाले मरणकाले अभिप्रेते अभिरुचिते, कदा च मरणमभिप्रेतं १ यदा योगा नोत्सर्पन्ति, 'सहीत्ति' श्रद्धावान् तादृशं मरणभयोत्थं अन्तिके समीपे गुरूणामिति शेषः विनयेदपनयेद्रोमहर्ष, हा ! नहं मरिष्यामीत्यभिप्रायोद्भवं रोमाञ्चं, किश्च भेदं विनाशं देहस्य कांक्षेदिव कांक्षेत्त्यकपरिकर्मतया, न तु मरणासं. शया, हेयत्वात्तस्या इति सूत्रार्थः ॥ ३१ ॥ निगमयितुमाहमूलम्-अह कालम्मि संपत्ते,आघायाय समुस्सयं। सकाममरणं मरइ,तिहमन्नयर मुणित्ति बेमि ॥३२॥
व्याख्या-अथ मरणाभिलाषानन्तरं काले मरणकाले सम्प्रासे "निष्फाइआ य सीसा, सउणी जह अंडयं पयतेणं ॥ बारस संवच्छरिसं, अह संलेहं तो करेइ ॥१॥" इत्यादिना क्रमेण समायाते, आघाताय संलेखनादिक्रमेण विनाशाय 'समुस्सयंति' स्यादिव्यत्ययात्समुच्छ्रयस्थान्तः कार्मणदेहस्य बहिरौदारिकाङ्गस्य, किं कुर्यादित्याह-सकामखेव सामिलापस्येव मरणं सकाममरणं तेन म्रियते, त्रयाणां भक्तपरिक्षेङ्गिनीपादपोपगमनानामन्यतरेण सूत्रत्वाद्विभतिव्यत्ययः सर्वत्र मुनिः साधुरिति सूत्रार्थः ॥ ३२ ॥ इति ब्रवीमिति प्राग्वत् ॥
യമായവയാകയാലയയായാൽ इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायत्रीमुनिविमलगणिशिष्योपाध्यायधी-2
2 भावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्ती पञ्चमाध्ययनं सम्पूर्णम् ॥ ५॥ H
ळमजलकन्सन्मालामाल
॥ अथ षष्ठाध्ययनम् ॥
॥ अर्हन् । उक्तं पञ्चमाध्ययनमथालनिर्ग्रन्थीयाख्यं षष्ठमारभ्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने मरणवि. भक्तिरुक्का तत्र चान्ते पण्डितमरणमुक्तं तच विद्याचरणसम्पन्नानां निर्ग्रन्थानामेव स्यात् इति तत्वरूपमनेनोच्यते इत्यनेन सम्बन्धेनायातस्यास्यादौ नियुक्तिकारोकं पञ्चनिम्रन्थखरूपं वृहद्दीकातो ज्ञेयमत्र तु सूत्रमेवानुलियते, तचेदंमूलम्-जावंतविजा पुरिसा, सबे ते दुक्खसंभवा। लुप्पंति बहुसो मूढा, संसारंमि अणंतए ॥१॥
व्याख्या-पावन्तो यत्परिमाणाः, न विद्यते विद्या तत्वज्ञानात्मिका येषां ते अविद्याः, पुरुषा नराः, सर्वे ते दुःखस्य सम्भव उत्पत्तिर्येषु ते दुःखसम्भवाः । ईशः सन्तो लुप्यन्ते दारिबादिमिर्वाध्यन्ते, बहुशोऽनेकशः मूढा हिताहितविके प्रत्यसमाः , संसारे भवे अनन्तके अन्तरहिते, अनेन निर्ग्रन्थखरूपज्ञापनार्थं तद्विपक्ष उक्त इति भावनीयं। अत्र चायं कथानकसम्प्रदायस्तयाहि
एकः कोपि पुमान् दौःस्थ्यो-पद्रुतो भाग्यवर्जितः ॥ कृप्यादि कुर्वन्नपि नो, तत्फलं किञ्चिदासदत् ॥१॥ ततो रहाद्विनिर्गस, द्रविणोपार्जनाय सः ॥ उपायान् विविधान् कुर्वन् , भूयो बनाम भूतले ॥२॥न तु किश्चिदपि स, धनमुधमवानपि ॥ अप्युद्यतैः अमिरिव, न श्रीः पुण्यं विनाप्यते ॥३॥ निष्फलनमणेनाथ, निविण्णः स
Page #120
--------------------------------------------------------------------------
________________
उतराध्ययनसूत्रम
॥ ११७ ॥
गृहं प्रति ॥ न्यवर्त्तिष्ट विनालाभ-मुद्यमो हि श्रथो भवेत् ॥ ४ ॥ स चान्यदा कचिद्वामे, निशि वासार्थमागतः ॥ तस्थौ देवकुले स्थाना-वाप्तिस्तत्रैव तादृशाम् ॥ ५ ॥ तत्र तत्रस्थिते पश्यत्येव देवकुलात्ततः ॥ विद्यासिद्धः कुम्भपाणिः, पुरुषः कोऽपि निर्ययौ ॥ ६ ॥ सोऽपि तं कुम्भमभ्यर्च्य -वादीदतिमनोरमम् ॥ कुरु वासगृहं शय्यासनभार्यादिसंयुतम् ॥ ७ ॥ तेनाथ कामकुम्भेन, तदुक्ते निर्मितेऽखिले ॥ तत्र स्थित्वाऽभुक्त भोगान्, सोऽङ्गनाभिः सहाद्भुतान् ॥ ८ ॥ सअहार प्रभाते च तत्सर्वमपि सत्वरम् ॥ तत्स्वरूपं तदखिलं, दुःस्थमर्त्यो ददर्श सः ॥ ९ ॥ दध्यौ चैवं निष्फलेन, किमायासेन मेऽमुना ॥ एनमेवाथ सेविष्ये, कामितार्थसुरद्रुमम् ॥ १० ॥ ध्यात्वेति सेवनं तस्य कुर्वन् विनयपूर्वकम् ॥ स तन्मनो वशीचक्रे, विनयाद्वा न किं भवेत् १ ॥ ११ ॥ ततः सिद्धपुमा - नूचे, ब्रूहि किं ते समीहितम् १ ॥ बिना समीहां सेवा हि, न केनापि विधीयते ॥ १२ ॥ स स्माहाहं जन्मतोऽपि, दारिद्येणास्मि विद्रुतः ॥ न चाप्नोमि धनं किश्चित् प्रयत्नैर्विविधैरपि ॥ १३॥ दौस्थ्यस्यैवापनोदाय, बम्भ्रमीमि महीतले ॥ स्त्रिग्धं मित्रमिवोपान्तं, न तु तन्मे विमुञ्चति ॥ १४ ॥ त्वाश्चोपकारिणं प्रेक्ष्य, हृद्यविद्यासुधाम्बुदम् ॥ दारि
"
ग्रीष्मसन्ताप- समुत्तप्तः श्रितोस्म्यहम् ॥ १५ ॥ तत् प्रसद्य महाभाग !, तथा कुरु यथा मम ॥ त्वद्वत्सुखोपभोगः स्यात्सन्तो माश्रितवत्सलाः ॥ १६ ॥ तच्छ्रुत्वा ध्यातवान् सिद्ध - पुमानेवमहो ! अयम् ॥ दुरवस्थापराभूतो, जायते भृशमातुरः ॥ १७ ॥ व्रतं सत्पुरुषाणाञ्च दीनादीनामुपक्रिया ॥ तदस्योपकृतिं कृत्वा करोमि सफलं जनुः ॥ १८ ॥ ध्यात्वेत्यूचे सिद्धविद्यः, किमु विद्यां ददामि ते ॥ विद्याभिमंत्रितं कुम्भ- मथवेति निगद्यताम् ॥ २० ॥ भोगाभोगोत्सुकः सोध, विद्यासाधनभीरुकः ॥ विद्याधिवासितं कुम्भ - मेव देहीत्युवाच तम् ॥ २० ॥ विद्यासिद्धस्ततस्तम्मै, सद्यस्तं कलशं ददौ || दक्षः कक्षीकृते ह्यर्थे, विलम्बं नावलम्बते ॥ २१ ॥ दुःस्थमर्त्योपि तं कुम्भ - मादायामोदमेदुरः ॥ ययौ तूर्णं निजग्राम-मिति दध्यौ च चेतसि ॥ २२ ॥ देशान्तरप्राप्तया किं, पीनयापि तया श्रिया । यां विद्विषो न पश्यन्ति, या च मित्रैर्न भुज्यते ॥ २३ ॥ इत्यसौ घटमाहात्म्यात्, कृत्वा वेश्मादि कामितं ॥ स्वच्छन्दं बुभुजे भोगान् बन्धुमित्रादिभिः समम् ॥ २४ ॥ स्वतः सिद्धेषु भोगेषु, किमेभिरिति बुद्धयः ॥ तदा कृष्यादिकर्माणि, मुमुचुस्तस्य बन्धवः ॥ २५ ॥ धेन्वादीनां पशूनाञ्च, रक्षां चक्रुर्न ते जडाः ॥ नश्यन्ति स्म ततस्तेपि, तिष्ठेद्वा किमरक्षितम् १ ॥ २६ ॥ सुखीकृतोऽमुना बन्धु - युक्तोऽहमिति सम्मदात् ॥ पीतासवोऽन्यदा स्कन्धा -हितकुम्भो ननर्त सः ॥ २७ ॥ उन्मत्तस्य करात्तस्य, विच्युतः कलशस्ततः ॥ सद्योऽभूच्छतधा भाग्य- हीनस्येव मनोरथः ॥ २८ ॥ कुम्भप्रभावप्रभवं भवनं विभवादि च ॥ ततो गन्धर्वनगर - मित्र तूर्ण तिरोदधे ॥ २९ ॥ कुम्भोत्थया सम्पदा रहिता भृशम् ॥ ततस्तेऽन्वभवद्दुःखं, सर्वेऽन्यप्रेष्यतादिभिः ॥ ३० ॥ अथ प्रागेव विद्यामग्रहीष्यत्स चेत्स्वयम् ॥ एकस्य तस्य भङ्गेऽन्य-मकरिष्यत्तदा घटम् ॥ ३१ ॥ विद्यां विना तु कलशं तादृशं कर्तु - मक्षमः ॥ नित्यं दौर्गत्यसाङ्गत्या - दत्यन्तं व्याकुलोऽभवत् ॥ ३२ ॥ यथा प्रमादादनुपात्तविद्यः, स मन्दधीर्दुःखमिहैव लेमे ॥ तथाङ्गिनोऽन्येपि लभेन्ति तत्व-ज्ञानं विना दुःखमनेकभेदम् ॥ ३३ ॥ इति विद्याहीनत्वे दुःस्थकथेति सूत्रार्थः ॥ १ ॥ यतश्चैवं ततो यत्कार्यं तदाह
प्राच्यया च
मूलम् - समिक्खं पंडिए तम्हा, पास जाइपहे बहू ॥ अप्पणा सच्चमेसिजा, मितिं भूपसु कप्पए ॥ २ ॥ व्याख्या - समीक्ष्य आलोच्य पण्डितस्तत्त्वातत्त्वविवेकनिष्णः, 'तम्हत्ति' यस्मादेवमविद्यावन्तो लुप्यन्ते तस्मात्, किं समीक्ष्येत्याह- 'पासेत्यादि' - पाशा इव पाशा अत्यन्तपारवश्यहेतवो भार्यादिसम्बन्धास्त एव तीत्रमोहोदयादिहेतुतया जातीनामेकेन्द्रियादिजातीनां पन्थानस्तत्प्रापकत्वान्मार्गाः पाशजातिपधास्तान् बहून् प्रभूतान् विद्यारहि - तानां विलुप्तिहेतून् किं कुर्यादित्याह - आत्मना स्वयं न तु परोपरोधादिना, सज्यो जीवेभ्यो हितः सत्यः संयमस्तं एषयेद्गवेषयेत्, किञ्च मैत्रीं मित्रभावं भूतेषु पृथिव्यादिप्राणिषु कल्पयेत्कुर्यादिति सूत्रार्थः ॥ २ ॥ अपरश्चमूलम् - माया पिआ ण्डुसा भाया, भज्जा पुत्ताय ओरसा। नालं ते मम ताणाय, लुप्पंतस्स सकम्मुणा ॥३॥
"
व्याख्या - पूर्वार्धे स्पष्टं, नवरं 'ण्डुसत्ति' खुषा पुत्रवधूः, 'ओरसत्ति' उरसि भवा औरसाः खयमुत्पादिता इत्यर्थः, नालं न समर्थास्तै मात्रादयो मम त्राणाय रक्षणाय लुप्यमानस्य स्वकर्मणा ज्ञानावरणीयादिनेति ॥ ३ ॥ ततश्चमूलम् - एअमहं सपेहाए, पासे समिअ दंसणे । छिंद गेहिं सिणेहं च, न कंखे पुवसंथवं ॥ ४॥
१ आत्मनेपदस्यानित्यत्वादयं प्रयोगः समर्थनीयः ॥
Page #121
--------------------------------------------------------------------------
________________
॥११८॥
उत्तराप्ययनसूत्रम् । व्याख्या-एवमनन्तरोक्तमर्थ खप्रेक्षया खबुद्ध्या 'पासेत्ति' पश्येदवधारयेत् , शमितमुपशमितं दर्शनं प्रस्तावा. मिथ्यात्वात्मकं येन स शमितदर्शनः सम्यग्दृष्टिः सन् , “छिंदत्ति' सूत्रत्वात् छिंद्यात् , गृद्धिं विषयामिष्वङ्गरूपां, सेहच खजनादिप्रेम, न नैव कांक्षेदभिलषेत् पूर्वसंस्तवं पूर्वपरिचयं, एकग्रामोषितोऽयमित्यादिकं, यतो न कोपि दुःखो. त्पत्ती अत्रामुत्र वा त्राणाय धर्म विनेति सूत्रद्वयार्थः ॥ ४ ॥ एनमेवार्थ विशेषतोऽनद्यास्यैव फलमाहमूलम्-गवासं मणिकुंडलं, पसवो दासपोरुसं । सबमेअं चइत्ता णं, कामरूवी भविस्ससि ॥५॥
व्याख्या-गावश्च अश्वाश्च गवाश्चं, अत्र गोशब्देन धेनवो वृषभाश्च गृह्यन्ते, पशुत्वेऽप्यनयोः पृथगुपादानमत्यन्तोपयोगित्वेन प्राधान्यात् , मणयश्च चन्द्रकान्ताद्याः, कुण्डलानि च कर्णाभरणानि मणिकुण्डलं, उपलक्षणं चैतत्वर्णादीनां सर्वभूषणानाञ्च। पशवोऽजैडकादयः । दासाश्च गृहजातादयः 'पोरसंति' सूत्रत्वात् पौरुषेयं च पुरुषसमूहो दासपौरुषेयं । सर्वमेवैतत् पूर्वोक्तं त्यक्त्वा हित्वा संयमाङ्गीकारेणेति भावः, कामरूपी भविष्यसि, इहैव विकरणाधनेकलब्धियोगात् परत्र च देवभवाप्तेरिति सूत्रार्थः ॥ ६ ॥ पुनर्द्वितीयगाथोक्तसत्यखरूपमेव विशेषत आहमूलम्-थावरं जंगमं चेव, धणं धन्नं उवक्खरं । पञ्चमाणस्स कम्मेहिं, नालं दुक्खाओ मोअणे॥६॥
१ अथवा-सम्यकूपकारेण इतं प्राप्तं दर्शनं सम्यक्त्वं येन स समितदर्शनः एतादृशः संयमी ॥ ग. घ व्याख्या-स्थावरं गृहारामादि, जङ्गमं पल्यादि, 'चेवत्ति' समुच्चये, धनधान्ये प्रतीते, उपस्करं गृहोपकरणं, एतानि कर्मभिः पच्यमानस्य जीवस्य नालं, न प्रभूणि दुःखाद्विमोचने इति सूत्रार्थः ॥ ६ ॥ ततश्चमूलम्-अज्झत्थं सवओ सबंदिस्स पाणे पिआयए । न हणे पाणिणो पाणे,भयवेराओ उवरए ॥७॥
व्याख्या-'अज्झत्थंति' सूत्रत्वादध्यात्मस्थं, तत्राध्यात्म मनस्तत्र तिष्ठतीति अध्यात्मस्थं, तचेह प्रस्तावात्सु. खादि सर्वत इष्टसंयोगानिष्टवियोगादिहेतुभ्यो जातमिति शेषः, सर्व सकलं 'दिस्सत्ति' दृष्ट्वा प्रियादिस्वरूपेणावधार्य, चस्य गम्यमानत्वात्प्राणांश्च जीवान् “पिआयएत्ति' प्रिय आत्मा येषां ते तथा तान् , बहुहिरण्यकोटिमूल्येनाऽभयकुमाराप्राप्तयवमात्रकालेयदृष्टान्तेन दृष्ट्वा न हन्यात् प्राणिनः प्राणान् इन्द्रियादीन् , प्राणिन इत्यत्र जातित्वादेकवचनं
१ यथा राजगृहे सभास्थितेन श्रेणिकनृपेण प्रोक्तं, सम्प्रति नगरे किं वस्तु सुलभं खादु चास्ति ? क्षत्रियाः प्रोचुर्मासं समर्घ स्वाद चास्ति । तदा अभयकुमारेण चिन्तितं, एते निर्दयाः। यथा पुनरप्येवं न जल्पेयुस्तथा कुर्याम् । ततो रात्रौ सर्वक्षत्रियगृहेषु पृथक् पृथक गत्वा अभय एवमवादीत् । भो क्षत्रियाः! राजपुत्रशरीरे महाव्याधिरुत्पन्नोस्ति! यदि मनुष्यसत्कं कालेयमांसं टंकद्वयमितं दीयते तदा स जीवति नान्यथेति वैद्यैरुक्तमस्ति । ततो यूयं राज्ञो ग्रासजीविनो भवद्भिरेवैतत्कार्य कर्त्तव्यं ।। तदा एकेनोक्तं दीनारसहस्रं गृहाण पर मां मुच्च. अन्यत्र गच्छ ! अभयेन तद्हीतम् । एवं रात्रौ प्रतिगृहं परिभ्रम्य तैर्दत्तानि बहूनि दीनारलक्षाण्यादाय प्रभाते नृपसभायां तद्धनं क्षत्रियेभ्यो दर्शितं, प्रोक्तञ्च । अहो ! गतदिने यूयमेवमवदत! यन्मांसं सुलभमिति, अद्य तु एतावता द्रव्येणापि तन्मांस मया न प्राप्तं ततो लजिता अमयेन हकिता मांसभक्षणनियमं प्रापिताश्च । अत्रार्थे श्लोकः-"स्वमांसं दुर्लभं लोके, लक्षेणापि न लभ्यते । अल्पमूल्येन लभ्येत, पलं परशरीरजम्" कीदृशः सन्नित्याह-भयं च भीतिर्वैरं च द्वेषो भयवैरं तस्मादुपरतो निवृत्तः सन्निति सूत्रार्थः ॥ ७ ॥ एवं हिंसाश्रपनिरोधमुक्त्वा शेषाश्रवनिरोधमाहमूलम्-आदाणं नरयं दिस्स, नायइज तणामवि । दोगुंछीअप्पणो पाए,दिण्णं भुंजिज भोअणं ॥८॥
व्याख्या-आदीयते इत्यादानं, धनधान्यादि, नरकहेतुत्वान्नरकं दृष्ट्वावधार्य नाददीत न गृह्णीयात्तृणमपि, आस्तां हिरण्यादि। कथं तर्हि जीवनमित्याह-'दोगुंछित्ति' जुगुप्सते आत्मानं आहारं विना धर्मधुराधरणाक्षममित्येवं शीलो जुगुप्सी, न तु रसादिलम्पटः, आत्मनः सम्बन्धिनि पात्रे, न त गृहस्थपात्रे. तत्र भानस्य पश्चात्कोदिदो पात् , दत्तं गृहस्थैरिति शेषः, मुजीत भोजनमाहारं । अनेन परिग्रहाश्रवपरिहार उक्तः, तदेवं तन्मध्यपतितस्तद्हणेन गृपते इति न्यायान्मृषावादादत्तादानमैथुनलक्षणाश्रवत्रयनिरोध उक्त एवेति सूत्रार्थः ॥ ८॥ एवं पञ्चाश्रवविरमणात्मके संयमे प्रोक्ते यथा परे विप्रतिपद्यन्ते तथा दर्शयितुमाहमूलम्-इहमेगे उ मण्णंति, अप्पञ्चक्खाय पावगं । आयरिअं विदित्ताणं, सबदुक्खा विमुच्चइ ॥९॥
व्याख्या-इह जगति एके केचित्परतीर्थिकाः, तुः पुनरर्थे, मन्यन्ते अभ्युपगच्छन्ति उपलक्षणत्वात्परूपयन्ति च, यथा अप्रत्याख्याय अनिवार्य पातकं प्राणातिपातादि 'आयरिअंति' आचारिकं निजनिजाचारमवमनुष्ठानं तदेव विदित्वा यथावदवबुध्य सर्वदुःखात् शारीरमानसाद्विमुच्यते, यदाहुः-"पञ्चविंशतितत्वज्ञो, यत्र तत्राश्रमे रतः ॥ जटी
Page #122
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् ।
॥ ११९ ॥
gust शिख वापि मुच्यते नात्र संशयः ॥ १ ॥ तेषां हि ज्ञानमेव मुक्तिकारणं, न चैतचारु, न हि रोगिणामप्यौबधादिज्ञानादेव रोगाभावः, किन्तु तदासेवनादेव, तर्हि भावरोगेभ्यो ज्ञानावरणादिकर्मभ्योपि महाव्रतात्मकपञ्चाझोपलक्षितक्रियां विना कथं मुक्तिरिति १ ते चैवमनालोचयन्तो भवदुःखाकुलिता वाचालतयैव आत्मानं स्वस्थयन्तीति ॥ ९ ॥ तथा चाह
मूलम् — भणता अकरिंता य, बंधमोक्खपइण्णिणो । वायावीरिअमेत्तेणं, समासासंति अप्पयं ॥१०॥
व्याख्या—भणन्तः प्रक्रमात् ज्ञानमेव मुक्त्यङ्गमिति ब्रुवन्तः, अकुर्वन्तश्च मुक्त्युपायानुष्ठानं, बन्धमोक्षयोः प्रतिज्ञाभ्युपगमो बन्धमोक्षप्रतिज्ञा तद्वन्तो बन्धमोक्षप्रतिज्ञिनो, विद्येते बन्धमोक्षावित्येवंवादिन एव, न तु तथानुष्ठायिनः । वाग्वीर्य वचनशक्तिर्वाचालतेति यावत्, तदेवानुष्ठानशून्यं वाग्वीर्यमात्रं तेन समाश्वासयन्ति, ज्ञानादेव षयं मुक्तिं यास्याम इति स्वस्थयन्त्यात्मानमिति सूत्रद्वयार्थः ॥ १० ॥ न च तद्वाग्वीर्य त्राणाय स्यादित्याहमूलम् - चित्ता तायए भासा, कओ विजाणुसासणं । विसण्णा पावकम्मेहिं, बाला पंडिअमाणिणो ॥ ११ ॥
व्याख्यान नैव चित्रा प्राकृतसंस्कृतादिका त्रायते रक्षति भाषा वचनात्मिका पापेभ्य इति शेषः, स्यादेतदचिन्त्यो हि मणिमंत्रौषधीनां प्रभाव इति मंत्राद्यात्मिका भाषा त्राणाय भाषिनीत्याशङ्कापोहायाह- कुतो विद्याया विचित्रमंत्रात्मिकाया अनुशासनं शिक्षणं विद्यानुशासनं त्रायते पापान्न कुतोऽपि तन्मात्रादेव मुक्तौ शेषानुष्ठानवैय
प्रसङ्ग इति भावः । ये तु विद्यानुशासनं त्राणायेत्याहुस्ते कीदृशा इत्याह- 'विसण्णत्ति ' विविधं सन्ना मनाः पापकमसु हिंसाद्यनुष्ठानेषु सततकारितयेति भावः, कुतश्चैवं ? यतस्ते बाला मूढाः पण्डितमात्मानं मन्यन्त इति पण्डितमानिनः, अयं भावः- ये बालाः पण्डितमानिनश्च न स्युस्ते स्वयं सम्यगजानानाः परं पृच्छेयुस्तदुपदेशाचा दुष्कर्माणि त्यजेयुर्न तु तेषु विषण्णा एवासीरन् ! ये तु बालाः पण्डितमानिनश्च ते तु खयमज्ञा अपि ज्ञत्वगर्यादन्यं ज्ञानिनमनाश्रयन्तो विषण्णा एव स्युरिति सुत्रार्थः ॥ ११ ॥ अथ सामान्यतयैव मुक्तिपथप्रत्यर्थिनां दोषमाह--जे केइ सरीरे मूलम् - वणे रूवे असवसो । मणसा कायवक्केणं, सवे ते दुक्खसंभवा ॥१२॥ व्याख्या - ये केचिच्छरीरे सक्ता लालनाभ्यञ्जनोद्वर्त्तनादिभिर्बद्धाग्रहाः, तथा वर्णे गौरवत्वादिके, रूपे सौन्दर्ये, च शब्दात् स्पर्शादिषु च सक्ता आसक्ताः, 'सबसोत्ति' सूत्रत्वात्सर्वथा स्वयं करणकारणादिभिः सर्वैः प्रकारैः, मनसा कथं वयं पीनदेहा वर्णादिमन्तश्च भविष्याम इति ध्यानात् कायेन रसाद्युपभोगेन, वाक्येन रसायनादिप्रश्नरूपेण, सर्वे ते ज्ञानादेव मुक्तिरित्यादिवादिनो दुःखसम्भवा इहामुत्र च दुःखभाजनमिति सूत्रार्थः ॥ १२ ॥ यथा चैते दुःखभाजनं तथा दर्शयन्नुपदेशसर्वस्वमाह
सत्ता,
मूलम् -- आवन्ना दीहमद्धाणं, संसारंमि अनंतए । तम्हा सर्व्वादिसं पस्स, अप्पमत्तो परिवए ॥ १३ ॥ व्याख्या-- आपन्नाः प्राप्ता दीर्घमनाद्यनन्तं अध्वानमिवाध्वानं, अन्यान्यभवभ्रमणरूपं मार्ग, संसारे अनन्तके अपर्यवसाने दुःखान्यनुभवन्तीति शेषः 'तम्पत्ति' यस्मादेवमेते मुक्तिमार्गवैरिणो दुःखसम्भवास्तस्मात् 'सञ्चदिसंति' सर्वदिशः प्रस्तावादशेषभावदिशोष्टादशभेदाः “पुढवि १ जल २ जलण ३ वाया ४ मूला ५ खंध ६ ग्ग ७ पोरबीआ य ८ ॥ बि ९ ति १० च ११ पणिंदितिरिआ १२ य नारया १३ देवसंघाया १४ ॥ १ ॥ संमुच्छिम १५ कम्मा १६ कम्मभूमिगनरा १७ तहंतरद्दीवा १८ ॥ भावदिसाओ दिस्सति, संसारी निअयमे आहिं ॥ २ ॥” इतिगाथाद्वयोक्ताः पश्यन् अप्रमत्तः प्रमादरहितः, यथा तेषां एकेन्द्रियादीनां विराधना न स्यान्न च तेषु पुनरुत्पत्तिर्भवति तथा परिव्रजेः संयमाध्वनि यायाः सुशिष्येति सूत्रार्थः ॥ १३ ॥ कथं परित्रजेदित्याह -
मूलम् - बहिआ उड्डमादाय, नावकंखे कयाइवि । पुत्रकम्मक्खयट्ठाए, इमं देहं समुद्धरे ॥ १४ ॥ व्याख्या - बहिर्भूतं संसारादिति गम्यते, ऊर्द्ध सर्वोपरिस्थितमर्थान्मोक्षमादाय गृहीत्वा मयैतदर्थं यतितव्यमिति निश्वित्य नावकांक्षेद्विषयादिकं नाभिलषेत् कदाचिदपि उपसर्गपरीषहाकुलिततायामपि आस्तामन्यदा । एवञ्च सत्याकांक्षाकारणं देहधारणमप्ययुक्तमित्याशङ्कापोहार्थमाह-पूर्व पूर्वकालभावि यत्कर्म तत्क्षयार्थ इमं प्रत्यक्षं देहं समुद्धरेत् उचिताहारादिभिः परिपालयेत्, तद्धारणस्य विशुद्धिहेतुत्वात्तत्पाते हि भवान्तरोत्पत्तावविरतिः स्यादुक्तञ्च - " संजमं संजमाओ अप्पाणमेव रक्खिज्जा ॥ मुञ्चति अतिवायाओ, पुणो विसोही न याविरई ॥ १ ॥ " ततो निरभिवङ्गतया शरीरोद्धरणमपि कर्त्तव्यमिति सूत्रार्थः ॥ १४ ॥ देहपालने च निरभिष्वङ्गताविधिमाह
- " सत्य
Page #123
--------------------------------------------------------------------------
________________
१२.
उचराघवनरक्षम् मूलम् - विगिंच कम्मुणो हेडं, कालखी परिबए । मायं पिंडस्स पाणस्स, कई लडूण भक्खपा॥
पाल्या-विविच्च पृथकृत्य कर्मणो ज्ञानावरणादेहेतुमुपादानकारणं मिथ्यात्वाविरत्यादिकं, कालमनुष्ठानापसरे काक्षतीत्येवं शीलः कालकांक्षी परिव्रजेदिति प्राग्वत् , मात्र यावत्या संयमनिर्वाहस्तावती ज्ञात्वेति शेषः, पिण्डल मोदनादेः, पानस्य च सौवीरादेः, खाद्यखाद्यानादानं तु यतेः प्रायस्तत्परिभोगासम्भवात् , कृतं खार्थमेव विहित गृहस्वैरिति शेषः, प्रक्रमात् पिण्डादिकमेव लम्ध्या प्राप्य भक्षयेदिति सूत्रार्थः ॥ १५ ॥ मुक्तशेषश्च म दिनान्तरमुक्तये स्थाप्यमित्याहमूलम्-सन्निहिं च न कुविजा, लेवमायाइ संजए । पक्खीपत्तं समादाय, निरविक्खो परिबए ॥१६॥
व्याख्या-सन्निधिः समयोक्त्या दिनान्तरे भोजनार्थ भक्तादिस्थापनं तं न कुर्वीत, चः पूर्वापेक्षया समुचये, लेप मात्रया यावता पात्रं लिप्यते तावन्तमपि सन्निधिं न कुर्यादास्तां पहुं, संयतो मुनिः, किमेवं पात्रायुपकरणसन्निधिरपि न कर्तव्य इत्याह-'पक्खीत्यादि' पक्षीव पक्षी, पात्रं पतद्रहादिभाजनं, उपलक्षणत्वाच्छेषोपकरणश्च समादाय गृहीत्वा निरपेक्षो निरभिलाषः परिव्रजेदयं भावः-यथा पक्षी पक्षसञ्चयमादाय याति तथायमपि पात्रा ततश्च प्रत्यहमसंयमपलिमन्यभीरुत्वात् पात्रादिसन्निधिकरणम् न दोषायेति सूत्रार्थः ॥ १६ ॥ कथं पुनर्निरपेक्षः परिव्रजेदित्याहमूलम्-एसणासमिओ लजू , गामे अणिअओ चरे । अप्पमत्तो पमत्तेहि, पिंडवायं गवेसए ॥१७॥ ___ व्याख्या-एपणायामुद्गमोत्पादनग्रहणग्रासविषयायां समित उपयुक्त एषणासमितः, अनेन निरपेक्षत्वमुक्तं, 'लजूत्ति' लज्जा संयमस्तद्वान् , ग्रामे उपलक्षणत्वान्नगरादौ च अनियतवृत्तिश्चरेत् विहरेत् , अनेनापि निरपेक्षतवोक्ता, चरंच किं कुर्वीतेत्याह-अप्रमत्तः सन् प्रमत्तेभ्यो गृहस्थेभ्यस्ते हि विषयादिसेवनासक्तत्वात्प्रमत्ता उच्यन्ते पिण्डपातं मिक्षां गवेषयदिति सूत्रार्थः ॥ १७ ॥ इत्थं संयमखरूपप्ररूपणद्वारा निर्ग्रन्थखरूपमुक्तं, न चैतमिजमतिकल्पितमित्याह
मूलम्-एवं से उदाहु अण्णुत्तरनाणी अणुत्तरदसी अणुत्तरनाणदसणधरे
____ अरहा णायपुत्ते भयवं वेसालिए विआहिएत्ति बेमि ॥१८॥ व्याख्या-एवमनेन प्रकारेण 'से' इति, स खामी 'उदाहुत्ति' उदाहतवान् उवाचेत्यर्थः । अनुत्तरज्ञानी सर्वोत्तटज्ञानवान् । तथाऽनुत्तरं सर्वोत्कृष्टं पश्यतीत्यनुत्तरदर्शी । सामान्यविशेषग्राहितया च दर्शनज्ञानयोर्भेदः । यदाहु:"जं सामण्णग्गहणं, दंसणमे विसेसि नाणंति" अनुत्तरे ज्ञानदर्शने युगपदुपयोगाभावेपि लब्धिरूपतया धारयतीत्यनुत्तरज्ञानदर्शनधरः । पूर्वविशेषणाभ्यां हि ज्ञानदर्शनयोरुपयोगस मिन्नकालतोक्का, ततधोपयोगवन्धियमपि मिन्नकालं भावीति व्यामोहः कस्यचिन्माभूदत उक्तमनुत्तरज्ञानदर्शनधर इति न पौनरुक्त्यं । अर्हन् तीर्थकरो, ज्ञात उदारक्षत्रियः स चेह सिद्धार्थस्तत्पुत्रो ज्ञातपुत्रः श्रीवर्डमानजिनः, भगवान् समचर्यादिमान् , विशालाः शिष्या यशःप्रभृतयो वा गुणा विद्यन्ते यस स वैशालिकः, 'विजाहिएति' व्याख्याता सदेवमनुजासुरायां पर्षदि धर्मस कथयितेति सूत्रार्थः ॥ १८ ॥ इति ब्रवीमीति प्राग्वत् ॥
ജനമായ ഇ
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायनीमुनिविमलगणिशिष्यो। श पाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रपती षष्ठमध्ययनं सम्पूर्णम् ॥६॥
Page #124
--------------------------------------------------------------------------
________________
उतराध्ययनसूत्रम् ।
"अथ सप्तमाध्ययनम्'
॥ १२१ ॥
641
॥ॐ॥व्याख्यातं षष्ठमध्ययनं साम्प्रतमौर श्रीयाभिधं सप्तमं प्रस्तूयते, अस्य चायं सम्बन्धः, इहानन्तराध्ययने निर्त्रत्वं उक्तं तच रसगृद्धेः परिहारादेव स्यात् तत्परिहारस्तु विपक्षे दोपदर्शनात्तच दृष्टान्तोपदर्शनद्वारा स्फुटं स्यादिति रसगृद्धिदोषदर्शकोरभ्रादिदृष्टान्तप्रतिपादकमिदमारभ्यते, इत्यनेन सम्बन्धेनायातेऽस्मिन्नध्ययने दृष्टान्तपञ्चकं वायं यदाह नियुक्तिकृत् -" उरब्भे १ कागिणि २ अंबएअ ३ ववहार ४ सायरे चेव ५ ॥ पंचेए दिहंता, ओर भीअंमि अज्झथणे ॥ १ ॥” तत्रादावुरभ्रदृष्टान्ताभिधायकमिदमादिसूत्रम्
मूलम् – जहा एसं समुद्दिस्स, कोइ पोसिज एलयं । ओअणं जवसं दिजा, पोसेज्जावि सयंगणे ॥ १ ॥
व्याख्या - यथेत्युदाहरणोपदर्शने, आदिश्यते विविधकार्येषु आज्ञाप्यते परिजनोऽस्मिन्नागत इत्यादेशः प्राचूर्णकरतं समुद्दिश्य यथाऽसौ समेष्यति समायातश्चैनं भोक्ष्यत इति विचिन्त्य कश्चित्परलोकनिरपेक्षः पोषयेत् एलकमूरणकं, कथमित्याह-ओदनं भुक्तशेषं तद्योग्य शेषान्नोपलक्षणश्चैतत् यवसं मुद्गमाषादि च दद्यात्तदग्रतो डोकयेत्, पोषयेत्, पुनर्वचनमस्यादरख्यापनार्थ, अपिः सम्भावने, संभाव्यते हि कोप्येवंविधो गुरुकर्मेति, स्वकाङ्गणे स्वकीयगृहप्राङ्गणे, अन्यत्र हि नियुक्तः कदाचिन्नौदनादि ददातीति वकाङ्गण इत्युक्तमिति सूत्रार्थः ॥ १॥ ततोऽसौ कीदृशो भवतीत्याहमूलम् - ओ से पुढे परिवूढे, जायमेए महोदरे । पीणिए विउले देहे, आएसं परिकंखए ॥ २ ॥
व्याख्या - तत इत्योदनादिभोजनात्स इत्युरभ्रः, पुष्ट उपचितमांसतया पुष्टिमान्, परिवृढः समर्थः, जातमेदा उपचितचतुर्थधातुः, अत एव महोदरो बृहज्जठरः, प्रीणितस्तर्पितो यथाकालमुपढौकिताहारादिभिरेव, विपुले विशाले देहे सति आदेशं परिकांक्षतीव परिकांक्षति । इह च उरभ्रार्भकस्य प्राघूर्णकाभिकांक्षाभावेऽपि यदेवमुक्तं तदादेशयोग्योऽसौ जात इति जनैरुज्यमानत्वात्, तद्योग्यश्च तमिच्छतीत्युपचारादुच्यते, यथा हि वराह कनी वरमनिछन्त्यपि तमिच्छतीत्युच्यते इति सूत्रार्थः ॥ २ ॥ ततश्च
मूलम्——जाव न एइ आएसे, ताव जीवइ से दुही । अह पत्तंमि आएसे, सीसं छित्तूण भुजइ ॥३॥
व्याख्या --- यावन्नेति न समायाति आदेशोऽतिथिस्तावज्जीवति प्राणान् धारयति स उरभ्रो दुःखी, वध्यमण्डनमिवास्यौदनादेरदनस्य दानं । अहेत्यादि - अथानन्तरं प्राप्ते आगते आदेशे शिरो मस्तकं छित्वा द्विधा विधाय भुज्यते तेनैव खामिना प्राघूर्णकयुक्तेनेति शेषः । अत्र चायं सम्प्रादायः
तथा हि नगरे कापि, गृहस्थः कोऽपि निष्क्रियः ॥ उरभ्रबालकं कश्चित् पुपोषाऽतिथिहेतवे ॥ १ ॥ मुग्धत्वमञ्जुलाकारं, कृतकर्णावचूलकम् ॥ खपिताङ्गं हरिद्रादि - रागालङ्कृतभूषनम् ॥ २ ॥ तचातिपीनवपुषं गृहाचिपतिबालकाः ॥ क्रीडाप्रकारैर्विविधैः क्रीडयाञ्चक्रुरन्वहम् ॥ ३ ॥ [ युग्मम् ] तञ्च दृष्ट्वा लाल्यमानमुत्कोपः कोऽपि तर्णकः ॥ विमुक्तं गोदुहा मात्रा, गोपितं न पपौ पयः ॥ ४ ॥ लिहती तं ततः सेहा-देनुः पप्रच्छ वत्सकम् ॥ कुतो हेतोरिदं दुग्धं, न पिवस्यद्य नन्दन ! ॥ ५ ॥ सोऽवादीद्भोजनै रम्यैः, सर्वेऽस्मत्खामिनन्दनाः ॥ उरभ्रं पोषयन्त्येनं, लालयन्ति च पुत्रवत् ॥ ६ ॥ मन्दभाग्याय जयं तु, न काले पावयन्त्यपः ॥ न च यच्छन्ति पूर्णानि, शुष्काण्यपि तृणान्यहो ! ॥ ७ ॥ पक्कि भेदेन तन्मात-र्मनो मे दूयते भृशम् ! ॥ अत एव च न क्षीर--मय सद्यः पिवाम्यहम् ॥ ६ ॥ तच्छ्रुत्वा गौर्जगौ वत्स !, किमत्रार्थे विषीदसि ? ॥ उरपोषणं होत - दातुरार्पणसन्निभम् ॥ ९ ॥ रोगिणाऽभ्यर्थ्यमानं हि निश्चितासन्नमृत्युना ॥ यथा पध्यमपथ्यं वा, सर्व तस्मै प्रदीयते ॥ १० ॥ ज्ञेयं वत्स ! तथैवेद - मुरभ्रस्यापि पोषणम् ॥ लप्स्यते नियतं मृत्यु - मागतेऽभ्यागते सौ ॥ ११ ॥ शुष्कस्तोकतृणावाप्ति-रप्यसौ शोभना ततः ॥ उपद्रवविनिर्मुक्तैः सुचिरं जीव्यते यया ॥ १२ ॥ जनन्येत्युदितः प्रेम्णा, वर्णकः स्तन्यमापिवत् ॥ प्राघूर्णकाः समाजग्मु - स्वत्स्वामिसदनेऽन्यदा ॥ १३ ॥ तसुरभ्रं ततो हत्वा गृहेशस्तानभोजयत् ॥ निघ्नन्ति हि परान् खल्पा-यापि स्वार्थाय निर्दयाः १ ॥ १४ ॥ तञ्च वा इन्यमान - ममानं मीतमानसः ॥ नापान्मातुः पयः साय - मायातायाः स तर्णकः ॥ १५ ॥ दुग्धापाननिदानं च, पृष्टो मात्राऽजवीदिति ॥ मातरद्य कुतोप्यत्रा - ऽऽययुः प्राघूर्णका घनाः ॥ १६ ॥ ततो व्यात्ताननः कृष्ट-जिह्वाप्रो
Page #125
--------------------------------------------------------------------------
________________
॥१२२॥
उत्तराषवनवम् विलेषणः ॥हतोऽस्मस्लामिना दीनः, स मेपो पिखरं रसन् । ॥ १७ ॥ तां दशा सख पाई, न प पास
सहे ॥ भवन्ति मृदुचित्ता हि, परदुःखेन दुःखिताः। ॥ १८ ॥ धेनुर्जगी सुत । तदैव मया तवोक्त-पूर्णायुसोचमिहातुरदानदेश्यम् ॥ तत्तस्य दुःखमपहाय पूर्ति विधाय, मां प्रश्रुतामनुगृहाण ग्रहाण दुग्धम् ॥ १९ ॥ इत्पुरता स्टान्त इति सूत्रार्थः ॥ ३ ॥ एवं स्टान्तमुक्त्वा तमेवानुवदन् दार्शन्तिकयोजनामाहमूलम्-जहा खलु से उरब्भे, आएसाए समीहिए । एवं बाले अहम्मिढे, ईहइ नरयाउअं ॥४॥ . व्याख्या-यथा येन प्रकारेण खलु निधये स इति पूर्वोक्तखरूप उरन आदेशाय प्रापूर्णकार्य समीहितोऽसापादेशाय भावीति कल्पितः सन् आदेशं परिकांक्षतीत्यनुवर्तते, एवमनेनैव न्यायेन वालो मूढः, अधर्मः पापमिटो वस्खासौ अधर्मेष्टः, यहा अतिशयेनाधर्मोऽधर्मिष्टः, ईहते काम्छति तदनुकूलाचरणेन नरकायुकं नरकजीवितमिति सूत्रार्थः ॥ ४ ॥ उक्तमेवार्थ प्रपञ्चयन् सूत्रत्रयमाहमूलम्-हिंसे बाले मुसावाई, अद्धाणमि विलोवए। अन्न दत्तहरे तेणे, माई कन्नु हरे सढो ॥५॥
इस्थीविसयगिद्धे अ, महारंभपरिग्गहे । मुंजमाणे सुरं मंसं, परिवूढे परं दमे ॥६॥
अयकक्करभोई अ, तुंदिल्ले चिअलोहिए । आउ नरए कंखे, जहा एसव एलप ॥७॥ व्याख्या-हिंस्रः खभावत एव प्राणिघातकः, बालोज्ज्ञः, सपावादी असत्यभाषकः, अध्वनि मार्गे प्रजतो जवानिति शेषः, विविधं सर्वखहरणादिना लुम्पतीति विलोपकः, अन्यैरदत्तं हरतीति अन्यादत्तहरः, स्तेनो ग्रामपुराविड चौर्येण कल्पितवृत्तिः, मायी वञ्चनैकचित्तः, 'कं नु हरेति' कमिति कस्वार्थ नु वितर्के हरिष्यामीत्यभ्यवसायी कंनुहरः, शठो वक्राचारः ॥५॥ स्त्रीषु विषयेषु च गृद्धः, षः समुचये, महानपरिमित आरम्भो मूरिजन्तूपमर्दको न्यापारः परिग्रहश्च धनधान्यादिसञ्चयो यस्य स तथा, भुजानः खादन् सुरां मधं मांसं, परिवृढः पुष्टमांसशोणित. तया नानाक्रियासमर्थः, अत एव परंदमोऽन्येषां दमयिता ॥६॥ अजस्य छागस्य कर्करं यद्भक्ष्यमाणं कर्करायते तह प्रस्तावादतिपक्कं मांसं तद्भोजी, अत एव तुन्दिलो वृहजठरः, चितलोहितः पुष्टशोणितः, शेषधातूपचयोपलक्षणमेतत् , आयुर्जीवितं नरके सीमन्तकादौ कांक्षतीव कांक्षति, तद्योग्यकारम्भितया कमिव क इवेत्याह-'जहा एस व एलएत्ति' आदेशमिव यथा एडकः प्रोक्तरूपः । इह च हिंसेत्यादिना सार्घश्लोकद्वयेनारम्भरसगृद्धी प्रोक्त, आउअमित्यादिना श्लोकार्धेन तु दुर्गतिप्राप्तिरूपोपाय उक्त इति सूत्रत्रयार्थः ॥७॥ अथ साक्षादैहिकापायं सूत्रद्वयेनाहमूलम्-आसणं सयणं जाणं, वित्तं कामे अभुजिआ। दुस्साहडं धणं हिच्चा, बहु संचिणिआरयं ॥८॥
तओ कम्मगुरू जंतू, पञ्चप्पन्नपरायणे । अएव आगयाएसे, मरणंतमि सोअई ॥९॥ व्याख्या-आसनं, शयनं, यानं वाहनं, वित्तं, कामांध शब्दादीन् , भुक्त्वोपभुज्य, दुःखेन संहियते मील्यते इति दुःसंहतं धनं हित्वा पूताचसययेन, बहु प्रभूतं सचित्योपायं रजोऽष्टप्रकार कर्म ॥ ८ ॥ ततः कर्मसञ्चयानन्तरं कर्मगुरुः कर्मभारितो जन्तुः, प्रत्युत्पन्नं वर्तमानं तस्मिन् परायणस्तत्परः प्रत्युत्पन्नपरायणः । “एतावानेव लोकोऽयं यावानिन्द्रियगोचरः" इति नास्तिकमतानुसारितया परलोकनिरपेक्ष इत्यर्थः । 'अएबत्ति' अजः पशुः स चोह प्रक्रमादुरभ्रस्तद्वत् । 'आगयाएसेत्ति' सूत्रत्वात् आदेशे प्राघुर्णके आगते सति, अनेन प्रपञ्चितवेदिविनेयानुप्रहायोक्तमप्युरनरष्टान्तं स्मारयति, किमित्याह-मरणरूपः अन्तः अवसानं मरणान्तस्तस्मिन् शोचति । अयं भावःययाऽऽदेशे समागते उरभ्रः शोचति तथाऽयमपि, धिग्मां! विषयन्यामोहितमतिमुपार्जितगुरुकर्माणं ! हा! केदानी मया गन्तव्यमित्यादि प्रलापतः खिद्यते, नास्तिकसापि प्रायस्तदा शोकसम्भवादिति सूत्रद्वयार्थः ॥ ९॥ ऐहिकमपायमुक्त्वा पारमविकमाहमूलम्-तओ आउपरिक्खिणे, चुआ देहा विहिंसगा।आसुरीअं दिसं बाला, गच्छंति अवसा तमं॥१०॥
न्याख्या-ततः शोचनान्तरं 'भाउति' आयुषि तवसम्बन्धिनि जीविते परिक्षीणे सर्वथा क्षयगते च्युतो अटो देहाद्विहिंसको विविधैः प्रकारैः प्राणिघातकः 'आसुरीअंति' असुरा रौद्रकर्मकर्मठास्तेषामियं जासुरी तां दिशं भावदिशं नरकगतिमित्यर्थः, बालो अज्ञो गच्छति अवशः परवशः, सर्वत्र बहुवचननिर्देशस्तु एक एव नैतानः किन्तु भूयांस इति सूचनायें, 'तमंति' तमोयुक्तां गतिविशेषणश्चैतत्, यदुक्तं-निबंधयारतमसा, वबगयगहचंदसूर
Page #126
--------------------------------------------------------------------------
________________
उत्तराप्ययनसूत्रम्
॥१२३॥ णक्खत्ता ॥ निरया अणंत विअणा, पणद्वसदाइविसया य ॥ १॥ इति सूत्रार्थः ॥ १०॥ सम्प्रति काकिण्याम्रदृष्टान्तद्वयमाह
मूलम्-जहा कागणिए हेडं, सहस्सं हारए नरो॥अपत्थं अंबगंभुच्चा, राया रजंतु हारए ॥ ११ ॥ व्याख्या-यथेति दृष्टान्तोपदर्शने काकिण्या रूपकाशीतितमभागरूपायाः 'हेउंति' हेतोः कारणात्सहनं दशशतात्मकं दीनाराणामिति गम्यते, हारयेन्नरः पुमान् । इहासौ सम्प्रदायः
तथा हि दुर्गतः कोऽपि, भ्रामं भ्रामं महीतले ॥ उपायैर्विविधैर्निष्क-सहस्रं समुपार्जयत् ॥ १॥ ववले सह सार्थेन, तदादाय गृहं प्रति ॥ जन्मभूमिर्जन्मिनां हि, नान्यदेशेऽपि विस्मरेत् ॥ २॥ विधाय काकिणीरेक-रूपकस्य स चाध्वनि ॥ एकैकां काकिणीं नित्यं, व्ययतिस्माऽशनादिना ॥ ३ ॥ अन्यदा काकिणीमेकां, विस्मार्य कापि सोऽचलत् ॥ दूरंगतश्चतां स्मृत्वा, चेतसीति व्यचिन्तयत् ॥ ४ ॥ काकिण्येकावशिष्टा मे, विस्मृता भोजनास्पदे ॥ इतस्तृतीयदिवसे, लप्स्ये चाहं गृहं निजम् ॥ ५॥ तदेककाकिणीहेतो-रन्यरूपकभेदनम् ॥ प्रातर्भावीति तामेव, व्याघुट्य द्रुतमानये ॥ ६ ॥ ध्यात्वेति क्वापि सङ्गोप्य, स द्रव्यनकुलं द्रुतम् ॥ न्यवर्तिष्ट विमूढा हि, खल्पार्थ भूरिहारिणः ! ॥ ७ ॥ गोप्यमानश्च तं द्रव्य-नकुलं कोऽपि दृष्टवान् ॥ तसिन् गते तु तं हत्वा, ततस्तूर्ण म नष्टवान् ॥८॥ सोऽथ तद्विस्मृतिस्थान-मवाप्सो दुःस्थपूरुषः ॥ तत्रागतेन केनापि, हृतां न प्राप काकिणीम् ॥९॥ ततोऽसौ द्रव्यनकुल-स्थापनस्थानमागतः ॥ नापश्यत्तत्र तमपि, धूर्तधाम्नीव सूनृतम् ॥ १० ॥ कृच्छालन्धे ततस्तस्मिन् , धने नष्टे म निर्धनः ॥ प्राप्तप्रणष्टनयन, इवोचैर्दुःखमासदत् ॥ ११ ॥ ततः स दुःखातिशयाद्विमूढमना निजं धाम जगाम निःस्वः ॥ अल्पस्य हेतोबहुहारितं खं, निनिन्द चाऽऽपत्तटिनीनिममः ॥ १२ ॥ इति काकिणीदृष्टान्तः॥ __ तथा 'अपत्थंति' अपथ्यमाम्रफलं भुक्त्वा राजा राज्यं नृपत्वं तुरवधारणे भिन्नक्रमश्च ततो हारयेदेव, सम्भव
येव हि तस्यापथ्यभोजिनो राज्यहारणमित्यक्षरार्थः, भावार्थस्तु सम्प्रदायादवसेयः, स चायम्__तथा हि पार्थिवः कोऽपि, सहकारफलप्रियः॥बहूनि बुभुजे तानि, रसनारसलोलुपः॥ १॥ तेभ्योऽजीर्णमभूत्तस्म, ततो जज्ञे विसूचिका ॥ अजीर्णं खलुः सर्वेषां, रोगाणामादिकारणम् ॥ २॥ ततस्तं विविधोपायै-रचिकित्संश्चिकित्सकाः, ॥ नीरोगत्वे च जाते ते, प्रोचुरेवं महीपतिम् ॥ ३॥ रोगोयमधुनास्माभिः, शमितोपि कथञ्चन ॥ पुनश्चूतफलाखादे, भावी मृत्युप्रदो द्रुतम् ॥ ४॥ तैरित्युक्तो नृपो दध्यौ, सत्सु माकन्दशाखिषु ॥ नाहं शक्ष्यामि हातुं तत्-फलानि रसलम्पटः ॥ ५॥ ध्यात्वेत्यच्छेदयत्सा-न्माकन्दान् विषये निजे ॥ आत्महेतोर्विमूढा हि, बहूनासुपपातकाः! ॥ ६॥ अन्यदा प्राभृतायातो, द्वावश्वौ वक्रशिक्षितौ ॥ आरुह्य भूपसचिवौ, वाहकेल्यांप्रजग्मतुः ॥७॥ वल्गाकर्षणतस्तूर्ण, चलन्तौ तौ च वाजिनौ ॥ अरण्यं निन्यतुर्देश-मुल्लंघ्य नृपमंत्रिणौ ॥ ८॥ तयोश्च श्रान्तयोस्तत्र, स्वयं संस्थितयोर्नृपः ॥ उत्तीर्य धीसखसखः, प्रविशक्वापि कानने ॥९॥ वार्यमाणोप्यगायेन, तत्र चूततरोस्तले ॥ निपद्य पक्कपतिता- न्यस्पृशत्तत्फलानि सः ॥ १० ॥ तानि चादाय जिघन्तं, मंत्रीत्यूचे महीधवम् ॥ अपथ्याहारतो जन्तु-विनश्यति विषादिव ॥ ११ ॥ तदर्शनं स्पर्शनश्चा-प्राणश्चैषां न तेऽर्हति ॥ स्त्रीणामिवैषां स्पदिौ, मनःस्थैर्य हि नो भवेत् ॥ १२ ॥ स्थैर्याभावे च भोगोऽपि, स्यादेषां जीवितापहः ॥ तत्किम्पाकफलानीव, साज्यान्येतान्यपि प्रभो ! ॥ १३ ॥ तेनेत्युक्तोऽपि को दोषः १, स्यादेभिरिति चिन्तयन् ॥ बुभुजे तानि भूपो हि, दुस्त्यजा रसगृद्धता ! ॥ १४ ॥ सुप्तसिंह इव दण्डघट्टना-दुत्थितो लघु ततः फलाशनात् ॥ आमयः स नृपतिं व्यनाशय-न्न बपथ्यनिघसः शुभावहः ॥ १९ ॥ इत्यपथ्याम्रफलाशने नृपदृष्टान्त इति सूत्रार्थः ॥ ११॥ एवं दृष्टान्तद्वयमभिधाय दान्तिकयोजनामाहमूलम्-एवं माणुस्सगा कामा, देवकामाणमंतिए।सहस्सगुणिआ भुजो, आउंकामा य दिविआ ॥१२॥
व्याख्या-एवमिति काकिण्याम्रकसदृशा मनुष्याणाममी मानुष्यकाः कामा विषया देवकामानामन्तिके समीपे किमित्येवमत आह-सहस्रगुणिताः सहस्रलक्षणेन गुणकारेण गुणिता दिव्यकामा इति सबन्धः, भूयो बहून् वारान् मनुष्यायुःकामापेक्षया इति शेषः, आयुर्जीवितं कामाश्च शब्दादयो दिविभवा दिव्यास्त एव दिव्यका अनेन चैते
१ मंत्रिसहितः ॥
Page #127
--------------------------------------------------------------------------
________________
॥१२४॥
उत्तराप्ययनसूत्रम् पामतिभूयस्त्वं सूचयन् कार्षापणसहस्रराज्यतुल्यतामाह । इह च पूर्व 'देवकामाणमंतिएत्ति' काममात्रोपादानेऽपि 'आउं कामा य दिग्विा' इत्यत्र यदायुपोप्यादानं तत्तत्रत्यायुप्कादीनामपि मनुष्यजीविताद्यपेक्षयातिभूयस्त्वख्यापनार्थमिति सूत्रार्थः ॥ १२ ॥ मनुष्यकामानामेव काकिण्याम्रफलोपमतां भावयितुमाह-- मूलम्-अणेगवासानउआ, जा सा पण्णवओ ठिई। जाणि जीति दुम्मेहा, ऊणे वाससयाऊए ॥१३॥ ___ व्याख्या-अनेकानि बहूनि तानि चेहासंख्येयानि वर्षाणां वत्सराणां नयुतानि संख्याविशेषा अनेकवर्षनयुतानि, प्राकृतत्वात्सकारस्याकारः । नयुतानयनोपायस्त्वयं-"चतुरशीतिवर्षलक्षा पूर्वाङ्गं, तच पूर्वाङ्गेन गुणितं पूर्व । पूर्व चतुरशीतिलक्षाहतं नयुताऊं, नयुताङ्गमपि चतुरशीतिलक्षाहतं नयुतमिति" । का नामैवमुच्यते इत्याह-जा सेति' प्रज्ञापकः शिष्यान् प्रत्याह-या सा भवतामस्माकञ्च प्रतीता। 'पण्णवओत्ति' प्रकृष्टं ज्ञानं प्रज्ञा सा विद्यते यस्यासौ प्रज्ञावान् , न च क्रियाविकलं ज्ञानं प्रकृष्ट स्यादिति प्रज्ञाशब्देन क्रियाप्याक्षिप्यते, ततश्च प्रज्ञावतो ज्ञानक्रियावतः स्थितिवभवायुर्लक्षणा अधिकृतत्वादिव्यकामाश्च भवन्तीति शेषः, यान्यनेकवर्षनयुतानि दिव्यस्थितेर्दिव्यकामानां च विषयभूतानि जीयन्ते हारयन्ति तद्धेतुभूतानुष्ठानाकरणेनेति भावः । दुर्मेधसो दुर्मतयो विषयविवशाः प्राणिन इति गम्यते, क पुनस्तानि हारयन्तीत्साह-ऊने वर्षशतायुषि, प्रभूते खायुषि प्रमादादेकवारं हारितान्यपि पुनरय॑न्ते, अस्मिंस्तु संक्षिप्तायुष्येकदापि हारितानि हारितान्येव, श्रीवीरखामितीर्थे च प्रायो न्यूनवर्षशतायुषः एव प्राणिन इत्येवमुच्यते । अयं चेह समुदायार्थः, गुरुः शिष्यानुद्दिश्योपदिशति, असंख्यवर्षनयुतानि कोऽर्थः पल्योपमसागरोपमाणि ज्ञानक्रियावतो मुनेर्देवलोकेषु स्थितिः प्रक्रमात्कामाश्च सर्वोत्कृष्टा भवन्तीत्यस्माकं जिनवरः श्रद्दधतां प्रतीतमेवास्ति । दुर्मेधसस्तु इहये खल्पायुषि तुच्छकामभोगेषु लोलुपा धर्माकरणेन तां स्थिति तान् कामांश्च हारयन्तीति । दृष्टान्तदाान्तिकयोजना त्वेवं, मनुष्याणामायुर्विषयावातिखल्पतया काकिण्याम्रफलोपमाः, सुराणामायुःकामाश्चातिप्रचुरतया कार्षापणसहस्रराज्यतुल्यास्ततो यथा द्रमको राजा वा काकिण्याम्रफलकते कार्षापणसहस्रं राज्यं च हारितवानेवमेतेऽपि दुर्धियोऽल्पतरमनुष्यायुः कामार्थ प्रभूतान् देवायुः कामान् हारयन्तीति सूत्रार्थः ॥ १३ ॥ सम्प्रति व्यवहारोदाहरणमाह-- मूलम्-जहा य तिण्णि वण्णिआ, मूलं चित्तूण निग्गया। एगोत्थलहए लाभ, एगो मूलेण आगओ ॥१४॥
व्याख्या-यथेति निदर्शनोपनिदर्शने, चशब्दः पूर्वोक्तदृष्टान्तापेक्षया समुच्चये, त्रयो वणिजः मूलं नीवीं गृहीत्वा निर्गताः खस्थानात् स्थानान्तरं प्रति प्रस्थिता इष्टस्थानं गताच, तत्र च गतानामेको वाणिज्यकलाकलितः, अत्र एतेषु मध्ये लभते लाभं विशिष्टद्रव्योपचयात्मकं, एकस्तेष्वेवाऽन्यतरो यस्तथा नातिनिपुणो नाप्यत्यन्तानिपुणः स मूलधनेन यावद्गृहान्नीतं तावतैवोपलक्षित आगतः खस्थानं प्राप इति सूत्रार्थः ॥ १४ ॥ तथामूलम्-एगो मूलंपिहारित्ता, आगओ तत्थ वाणिओ। ववहारे उवमा एसा, एवं धम्मे विआणह ॥१५॥
व्याख्या-एकोऽन्यतरः प्रमादपरो घूतमद्यादिष्वत्यन्तमासक्तः मूलमपि हारयित्वा नाशयित्वा आगतः प्राप्तः खस्थानमिति शेषः, तत्र तेषु मध्ये वणिगेव वाणिजः, अत्र च सम्प्रदायःतथा हि पुर्या काप्येको, बभूवेभ्यो महाधनः ॥ सम्प्राप्तयौवनास्तस्य, जज्ञिरे नन्दनास्त्रयः॥१॥ तेषां सहस्रं
दत्वा प्रत्येकमेकदा ॥ तद्भाग्यादिपरीक्षार्थ-मित्युवाच स नैगमः॥२॥ गत्वा पृथक पुरीविते-नेयता व्यवहत्य च ॥ कालेनैतावताऽऽगम्यं, युष्माभिः सकलैरिह ॥ ३॥ ततस्ते तद्धनं लात्वा, गत्वा चान्यान्यनीति ॥ पृथक् पृथक् पत्तनेषु, तस्थुः सुस्थितचेतसः ॥ ४ ॥ तेष्वेकोऽचिन्तयत् प्रेषीत् , परीक्षार्थ पिता हि नः ॥ तोषणीयः स तद्भूरि-धनोपार्जनया मया ॥५॥ चञ्चापुरुषकल्पो हि, पुमर्थासाधकः पुमान् ॥ पुमर्थेषु च सर्वेषु, प्रधानं गृहिणां धनम् ॥६॥ तदपार्जनयोग्यं च. वयो मे वर्ततेऽधना ॥ द्वितीयमेव हि वयो, द्रविणोपार्जने क्षमम् ॥७॥ यदुक्तं-"प्रथमे नार्जिता विद्या, द्वितीये नार्जितं धनम् ॥ तृतीये न तपस्तप्तं, चतुर्थे किं करिष्यति ॥८॥" विमृश्येति घूतमध-वेश्यादि व्यसनोज्झितः ॥ यथोचितं व्ययन् वित्त-मदनाच्छादनादिना ॥ ९॥ व्यापार विविधं कुर्वन् , अनर्वाणं स वाणिजः ॥ उपार्जयबहु द्रव्यं, व्यापारो हि सुरद्रुमः ॥ १०॥ द्वितीयोऽचिन्तयद्वित्त-मस्ति भूयस्तरं हि नः ॥ विनार्जना भुज्य
तु तत्क्षीयते क्षणात ॥ ११॥ तन्मया रक्षता मूलं, भोक्तव्यं धनमर्जितम् ॥ ध्यात्वेति नातिभूयांसं, स
१ उत्तमम् ।
Page #128
--------------------------------------------------------------------------
________________
॥ १२५ ॥
उत्तराध्ययनसूत्रम् वाणिज्योद्यमं व्यधात् ॥ १२ ॥ विशिष्टाहारवसन - गन्धमाल्यविभूषणैः ॥ व्ययति स्माऽखिलं वित्तं स च नित्यमुपार्जितम् ॥ १३ ॥ दध्यौ तृतीयो दुर्बुद्धिः, संख्यातुमपि दुःशकम् ॥ पर्याप्तमस्ति नो गेहे, वित्तं वारीव वारिधौ ॥ १४ ॥ तथापि वार्धकावृद्धो, वर्धमानस्पृहाकुलः ॥ सुदूरे प्राहिणोदस्मा - नपस्मारो गुणानिव ॥ १५ ॥ तद्द्रव्योपार्जनोपायान्, हित्वा संक्लेशकारकान् ॥ भोक्ष्येऽहं नीविकावित्त-मेव वह्निरिवेन्धनम् ॥ १६ ॥ ध्यात्वेति तद्धनं धूत - वेश्यामद्यामिषादिभिः ॥ गन्धमाल्याङ्गरागैश्चा- चिरात्सर्वं व्यनाशयत् ॥ १७ ॥ अथो यथोक्तकालान्ते, ते त्रयः स्वगृहं ययुः ॥ तेष्वाद्यं तत्पिता तुष्टः, सर्वस्वस्वामिनं व्यधात् ॥ १८ ॥ द्वितीयं तु सुतं गेह-व्यापारेषु नियुतवान् ॥ स चान्नादि सुखं लेभे न तु श्रीकीर्तिगौरवम् ॥ १९ ॥ छिन्नमूलं तृतीयं तु, खसौधान्निरकाशयत् ॥ स च भूयस्तरं दुःखं लेभेऽन्यप्रेष्यतादिभिः ॥ २० ॥ केप्याहुर्वणिजोऽभूवं-स्त्रयो वाणिज्यतत्पराः ॥ तेष्वेको भाग्यवान् लब्ध-लाभोऽमोदत बन्धुयुक् ॥ २१ ॥ लाभव्ययी मूलयुतोऽपरस्तु, बभूव भूयो व्यवहर्तुमुत्कः ॥ लाभं विना मूल भोगी, लेभे तृतीयस्तु भुजिष्यभावम् ॥ २२ ॥ इति वणिक्त्रयदृष्टान्तः ॥
अथ दृष्टान्तोपनयप्रस्तावकं सूत्रपश्चार्धमनुत्रियते, व्यवहारे व्यापारे उपमा एषाऽनन्तरोक्ता, एवं वक्ष्यमाणन्यायेन धर्म धर्मविषये एनामेवोपमां विजानीतेति सूत्रार्थः ॥ १५ ॥ कथमित्याह -
मूलम् - माणुसतं भवे मूलं, लाभो देवगई भवे । मूलच्छेएण जीवाणं, नरगतिरिक्खत्तणं धुवं ॥ १६ ॥
व्याख्या—मानुषत्वं मनुजजन्म भवेन्मूलमिव मूलं, खर्गापवर्गाद्युत्तरोत्तरलाभहेतुत्वात् । तथा लाभ इव लाभ नरजन्मापेक्षया विषयसुखादिभिर्विशिष्टत्वाद्देव गतिर्देवत्वावाप्तिर्भवेत्, मूलच्छेदेन नरगतिहान्यात्मकेन जीवानां नारकत्वं च ध्रुवं निश्चितं इदमिह पारम्पर्यम् - " यथा केपि त्रयः संसारिणो जीवा नरत्वं प्राप्ताः तेष्वेको मार्दवार्जवा - दिगुणाढ्यो मध्यमारम्भपरिग्रहवान् मृत्वा मूलरक्षकवणिग्वत् कार्षापणसहस्रस्थानीयं नृत्वमेव लेभे । द्वितीयस्तु सम्यक्त्वचारित्रादिगुणान्वितः सरागसंयमालब्धलाभवणिग्वलाभतुल्यां देवगतिं प्राप्तः । तृतीयस्तु हिंसामृषावादादिसावद्ययोगयुक्तश्छिन्नमूलवणिग्वत् मूलच्छेददेश्यां नरकतिर्यग्गतिमाससादेति सूत्रार्थः ॥ १६ ॥ मूलच्छेदमेव स्पष्टयतिमूलम् - दुहओ गइ बालस्स, आवई वहमूलिआ । देवत्तं माणुसत्तं च, जं जिए लोलया सढे ॥ १७ ॥
व्याख्या- 'दुहओत्ति' द्विधा गतिः प्रक्रमान्नरकगतितिर्यग्गतिरूपा बालस्य रागद्वेषाकुलस्य स्यादिति गम्यते । तत्र च गतस्य 'आवइत्ति' आपत् स्यात्, सा च कीदृशीत्याह - बधस्ताडनं मूलमादिर्यस्याः सा तथा, मूलशब्दाच छेदभेदगारारोपणादिपरिग्रहः । लभन्ते हि प्राणिनो नरकतिर्यक्षु त्रिविधा वधाद्यापदः, किमित्येवमत आह-देवत्वं मानुषत्वं च यज्जितोपहारितः 'लोलया सढेत्ति' लोलता मांसादिलाम्पट्यं तद्योगाज्जीवोपि लोलतेत्युक्तः, शठो विश्वस्तजनवञ्चकः, इह लोलताशब्देन पञ्चेन्द्रियवधादिकमुपलक्षते, ततोऽनेन नरकहेतुरुक्तः, यदुक्तं - "महारंभयाए महापरिग्गहियाए कुणिमाहारेणं पंचिंदिअवहेणं जीवा निरयाउअं निअच्छंतित्ति” शठ इत्यनेन तु शाख्यमुक्तं तच्च तिर्यगतिहेतु:, यदाहु:- “तिरिआउ गूढहिअओ, सढो ससलो समज्जिणइत्ति” अयं चात्र भावार्थ:- यतोऽयं बालो नरकतिर्यग्गतिहेतुभ्यां लोलताशाठ्याभ्यां देवत्वनरत्वे हारितस्ततोऽस्य द्विविधैव गतिः सम्भवतीति सूत्रार्थः ॥१७॥ पुनर्मूलच्छेदमेव स्पष्टयति
मूलम् - ओ जिए सई होइ, दुविहं दुग्गइं गए । दुल्लहा तस्स उम्मग्गा, अद्धाए सुचिरादवि ॥ १८ ॥
व्याख्या - ततो देवत्वनरत्वाभावात् 'जिएत्ति' सर्व वाक्यं सावधारणमिति न्यायाज्जित एव हारित एव 'सइंति' सदा भवति द्विविधां नरकतिर्यगुरूपां दुर्गतिं गतः, कुतश्चैवं १ यतो दुर्लभा तस्य बालस्य 'उमग्गत्ति' सूत्रत्वादुन्मज्जा नरकतिर्यग्गतिनिर्गमनरूपा अद्धायामनागतकाले सुचिरादपि प्रभूतायामपि बाहुल्यापेक्षया चैवमुक्तं, अन्यथा हि केचिदेकभवेनैव तत उद्धृत्य मुक्तिमपि लभन्त इति सूत्रार्थः ॥ १८ ॥ इत्थं पश्चानुपूर्व्या मूलहारिणि पूर्वमुपनयमुपदर्श्य मूलप्रवेशिनि तदुपदर्शनायाह
मूलम् — एवं जिअं सपेहाए, तुलिआ बालं च पंडिअं । मूलिअं ते पवेसंति, माणुसं जोणिमिंति जे ॥ १९ ॥
व्याख्या— एवं उक्तनीत्या जितं देवत्वनरत्वे हारितं बालं 'सपेहाएत्ति' सम्प्रेक्ष्य सम्यगालोच्य, तथा तोलयित्वा गुणदोषवत्तया परिभाव्य बालं पण्डितं च मौलिकं मूलधनं ते मूलप्रवेशकवणिक्सदृशाः प्रवेशयन्ति ये मानुषां योनिमायान्ति, बालत्वं त्यक्त्वा तदुचितपांडित्या सेवनादिति सूत्रार्थः ॥ १९ ॥ कथं मनुष्ययोनिमायान्तीत्याह
Page #129
--------------------------------------------------------------------------
________________
११२६ ॥
उत्तराप्षयनवम् मूलम्-वेमायाहि सिक्खाहिं, जे नरा गिहिसुव्वया।उविति माणुपं जोणिं, कम्मसच्चा हु पाणिणो ॥२०॥
व्याख्या-विमात्राभिर्विविधपरिणामाभिः शिक्षाभिः प्रकृतिभद्रकत्वादेरभ्यासरूपाभिः, उक्तञ्च-"चउहि ठाणेटिं जीवा मणुस्साउअं निबंधंति, तंजहा-पगतिभद्दयाए, पगतिविणीअयाए, साणुकोसयाए, अमच्छरिअयाएत्ति"ये नराः गृहिणश्च ते सुव्रताश्च धृतसत्पुरुषत्रता गृहिसुव्रताः, सत्पुरुषव्रतश्च लौकिका अप्येवमाहुः-"विपधुपैः खे पदमनुविधेयं च महता, प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम् ॥ असन्तो नाभ्यर्थ्याः सुहृदपि न यान्यस्तनुधनः, सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ १॥" आगमोक्तवतधारणं त्वेषां न सम्भवति, देवगतिहेतुस्वात्तस्य । यत्तदोर्नित्याभिसम्बन्धात् ते उपयान्ति प्राप्नुवन्ति मानुषी योनि, किमित्येवमत आह-'कम्मेत्यादि । यस्मात् सत्यान्यवन्ध्यफलानि कर्माणि ज्ञानावरणीयादीनि येषां ते सत्यकर्माणः, सूत्रत्वायत्यये कर्मसत्याः प्राणिनः इति सूत्रार्थः ॥ २०॥ अथ लब्धलाभोपनयमाहमूलम् जेसिं तु विउला सिख्खा, मूलिअंते अइथिआ।सीलवंता सविसेसा,अदीणा जंति देवयं ॥२१॥
व्याख्या-येषां तु विपुला निःशङ्कितादिरूपदर्शनाचारादिविषयत्वेन विस्तीर्णा शिक्षा ग्रहणासेवनात्मिकास्तीति शेषः, मौलिकं मूलधनरूपं मानुषत्वं ते नराः 'अहत्थिअत्ति' अतिक्रम्योलंघ्य शीलवन्तः, अविरतसम्यग्दृष्ट्यपेक्षया सदाचारवन्तः, विरताविरतापेक्षया त्वणुव्रतवन्तो विरतापेक्षया पुनर्महात्रतादिमन्तः, सह विशेषेण उत्तरोत्तरगुणप्रतिपत्तिरूपेण वर्तन्ते इति सविशेषाः, अत एवाऽदीनाः, कथं वयममुत्र भयिष्यामः ? इति वैक्लव्यविकलाः, यान्ति देवतां देवत्वं ऐदंयुगीनजनापेक्षया चेत्थमुक्तं, विशिष्टसंहननादिसामग्रीसद्भावे तु मोक्षमपि यान्तीति सूत्रार्थः ॥ २१॥ उक्तमर्थ निगमयनुपदेशमाह-- मूलम् –एवमदीणवं भिक्खुं, आगारि च विआणिआ। कहं नु जिच्चमेलिक्खं,जिच्चमाणोन संविदे॥२२॥
व्याख्या-एवमुक्तन्यायेन लाभान्वितं अदीनवन्तं दैन्यरहितं मिर्धा मुनिमगारिणं च गृहस्थं विज्ञाय विशेषण तथाविधशिक्षावशाद्देवनरगतिप्राप्तिरूपेण ज्ञात्वा कथं केन प्रकारेण नु वितर्के 'जिचंति' सूत्रत्वात् जीयेत हारयेद्विवेकी विषयकषायादिभिरिति शेषः । 'एलिक्खंति' ईदृशं देवत्वादिलक्षणं लाभ, कथं च जीयमानो हार्यमाणो न 'संविदेत्ति' सूत्रत्वान्न संवित्ते न जानीते ? अपि तु संवित्त एव, संविदानश्च यथा न जीयते तथा यतेतेति भावः इति सूत्रार्थः ॥ २२॥ समुद्रदृष्टान्तमाह-- मूलम्-जहा कुसग्गे उदगं, समुद्देण समं मिणे। एवं माणुस्सगा कामा, देवकामाणमंतिए ॥२३॥
व्याख्या-यथेति दृष्टान्तोपन्यासे, कुशाग्रे दर्भकोटौ यदुदकं जलं तत्समुद्रेण समुद्रजलेन समं मिनुयात्, अयं भावः-यथा कोप्यज्ञः कुशाग्रबिन्दुमादाय समुद्रजलमियदेवास्ति नाधिकमिति मानं कुर्यात् , न च कुशाग्रजलसमुद्रजलयोस्तुल्यत्वमस्ति । एवं मानुष्यकाः कामा देवकामानामन्तिके समीपे, अयमाशयो यद्यपि का मनुष्यकामान् देवकामोपमान् मन्यत, परं कुशाग्रजलबिन्दुसमुद्रवन्मनुष्यदेवकामानां महदेवान्तरमिति सूत्रार्थः॥२३॥ उक्तमेवार्थ निगमयन्नुपदेशमाहमूलम्-कुसग्गमित्ता इमे कामा, संनिरुद्धम्मि आउए।कस्स हेडं पुरा काउं, जोगक्खेमं न संविदे॥२४॥
व्याख्या-कुशाप्रमात्रा दर्भाग्रस्थितजलवदत्यल्पा इमे कामा मनुष्यसम्बन्धिनो भोगास्तेऽपि न पल्योपमादिमाने दीर्घ आयुषि, ततः 'कस्स हेउंति' प्राकृतत्वात् कं हेतुं किं कारणं 'पुराकाउंति' पुरस्कृत्याश्रित्य, अलब्धस्स लामो योगो लब्धस्य पालनं क्षेमस्तयोः समाहारे योगक्षेमं, अप्राप्सविशिष्टधर्मावाप्तिं प्राप्तस्य च तस्य पालनं न संवित्ते न जानाति जन इति शेषः, अयं भावः-योगक्षेमाज्ञाने हि भोगाभिष्वङ्ग एव हेतुर्मनुष्यभोगाच धर्मप्रभावप्रभवदिव्य भोगापेक्षयाऽत्यल्पाः ततस्तत्त्यागतो भोगाभिलाषिणापि धर्म एव यतनीयमिति सूत्रार्थः ॥ २४ ॥ इत्यं दृष्टान्तपञ्चकमुक्तं, तत्र चादौ उरभ्रदृष्टान्तेन भोगानामायतावपायबहुलत्वमुक्त, अपायबहुलमपि यत्र तुच्छ न तत्परिहर्तुं शक्यत इति काकिण्याम्रफलदृष्टान्ताभ्यां तत्तुच्छत्वं दर्शितं, तुच्छमपि लाभच्छेदात्मकन्यवहारामिझतया आय व्ययतोलनानिपुण एव त्यक्तुं शक्त इति वणिग्व्यवहारदृष्टान्तः, आयव्ययतोलना च कथं कार्येति समुद्रदृष्टान्तस्तत्र च दिन्यकामानामन्धिजलोपमत्वमुक्त, तथा च तेषामुपार्जनं महानायोऽनुपार्जनं तु महान् व्यय इति तत्वतो दर्शितमिति ध्येयं । इह च योगक्षेमासंवेदने कामानिवृत्त एव स्यादिति तस्य दोषमाह
Page #130
--------------------------------------------------------------------------
________________
उत्तराप्ययनसूत्रम्
॥१७॥ मूलम्-इह कामा निअट्टस्स, अत्तहे अवरज्झइ। सोच्चा नेआउअंमग्गं, जं भुजो परिभस्सइ ॥ २५॥
व्याख्या-इहेति मनुष्यत्वे जिनमते वा प्राप्ते इति शेषः, कामेभ्योऽनिवृत्तोऽनुपरतः कामानिवृत्तस्तम्य आत्मनोऽर्थ आत्मार्थः स्वर्गादिरपराध्यति, अनेकार्थत्वाद्धातूनां भ्रश्यति । कुतश्चैवमित्याह-श्रुत्वा उपलक्षणत्वात्प्रतिपद्य च नैयायिकं न्यायोपपन्नं मार्ग रत्नत्रयरूपं मुक्तिमार्ग, यद्यस्माद्भूयः पुनः परिभ्रश्यति, कामनिवृत्तिं प्रतिपन्नोऽपि गुरुकर्मत्वात्ततः प्रतिपतति । ये तु श्रुत्वापि न प्रतिपन्नाः, श्रवणं वा येषां नास्ति तेऽपि कामानिवृत्ता एवेति माव इति सूत्रार्थः ॥ २५ ॥ यस्तु कामेभ्यो निवृत्तस्तस्य गुणमाहमूलम्-इह कामनिअदृस्स, अत्तहे नावरज्झइ । प्रइदेहनिरोहेणं, भवे देवित्ति मे सुअं ॥ २६ ॥
व्याख्या-इह कामेभ्यो निवृत्तः कामनिवृत्तस्तस्यात्मार्थः स्वर्गादि पराध्यति न प्रश्यति, कुतः पुनरेवं ? यतः पूतिः कुथितो देह औदारिकं शरीरं तस्य निरोधोऽभावः पूतिदेहनिरोधस्तेन कामनिवृत्तो भवेहेवः सौधर्मादिकल्पवासी । उपलक्षणत्वात् सिद्धो वा । इत्येतन्मया श्रुतं परमगुरुभ्य इति शेष इति सूत्रार्थः ॥ २६ ॥ तदनु यदसौ प्राप्नोति तदाहमूलम्-इड्डी जुइ जसो वण्णो, आउं सुहमणुत्तरं । भुजो जत्थ मणुस्सेसु, तत्थ से उववजइ ॥ २७ ॥
व्याख्या-ऋद्धिः वर्णादिका, धुतिः शरीरकान्तिः, यशः पराक्रमकृता प्रसिद्धिः, वर्णो गाम्भीर्यादिगुणोत्था श्लाघा, गौरत्वादिर्वा, आयुर्जीवितं, सुखं यथेष्टविषयावाप्तिः, अनुत्तरं सर्वोत्कृष्टमिदञ्च सर्वत्र योज्यते । एतानि यत्र येषु मनुष्येषु भवन्ति प्राच्यम्य भूयःशब्दस्येह योगात् भूयः पुनस्तत्र तेषु स उपपद्यते जायते इति सूत्रार्थः ॥ २७ ॥ एवञ्च कामानिवृत्त्या यस्यात्मार्थो विनश्यति स पालः, इतरस्तु पण्डित इत्यर्थादुक्तं, सम्प्रति सूत्रत्रयेण पुनस्तयोः स्वरूपमुपदोपदेशमाहमूलम्-बालस्स पस्स बालतं, अहम्मं पडिवजिआ।चिच्चा धम्मं अहम्मिहे, नरएसु उववजह ॥२८॥
व्याख्या-बालस्य मूढस्य पश्य बालत्वं, किं तदित्याह-अधर्म विषयासक्तिरूपं प्रतिपद्याङ्गीकृत्य त्यक्त्वा धर्म भोगत्यागरूपं 'अहम्मिटेत्ति' प्राग्वन्नरके उपलक्षणत्वादन्यत्र दुर्गती उपपद्यते ॥ २८ ॥ तथा-- मूलम्-धीरस्स पस्स धीरत्तं, सबधम्माणुवत्तिणो।चिच्चा अधम्मं धम्मिहे, देवेसु उववज्जइ ॥ २९ ॥
व्याख्या-धिया राजते इति धीरो बुद्धिमान् , परीषहाद्यजय्यो वा धीरस्तस्य पश्य धीरत्वं, सर्वधर्म क्षान्त्यादिरूपमनुवर्तते तदनुकूलाचरणेन स्वीकरोतीत्येवंशीलो यः स सर्वधर्मानुवर्ती तस्य सर्वधर्मानुवर्तिनः । धीरत्वमेवाहसक्त्वा अधर्म भोगाभिष्वङ्गरूपं 'धम्मिटेत्ति' इष्टधर्मा देवेषूपपद्यते ॥ २९ ॥ ततः किं कर्तव्यमित्याहमूलम्-तुलिआ णं बालभावं, अबालंचेव पंडिए। चइऊण बालभावं, अबालं सेवए मुणिनि बेमि॥३०॥
॥इइ सत्तमज्झयणं सम्मत्तं ॥ व्याख्या-तोलयित्वा बालभावं बालत्वं, 'अवालंति' भावप्रधानत्वान्निर्देशस्य अबालत्वं, चः समुच्चये, 'एवेति' सूत्रत्वादनुखारलोपः, ततश्च एवमनन्तरोक्तन्यायेन पण्डितस्तत्त्वज्ञः त्यक्त्वा बालभावं 'अबालंति' अबालत्वं सेवते मुनिरिति सूत्रत्रयार्थः ॥ ३० ॥ इति ब्रवीमीति प्राग्वत् ॥
യറ്റുയാറുള്ളൂ इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्यायश्री
भावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ सप्तमाध्ययनं सम्पूर्णम् ॥ ७॥
Page #131
--------------------------------------------------------------------------
________________
॥१२८॥
उत्तराप्ययनसूत्रम्
"अथाष्टमाध्ययनम्"
व्याख्यातं सप्तममध्ययनं, अथ कपिलमुनिप्रणीतत्वेन कापिलीयाख्यमष्टममारभ्यते, अस्य चाय सम्बन्धोऽनन्तराध्ययने रसगृद्धित्याग उक्तः, स च निर्लोभस्यैव स्यादित्यत्र निर्लोभत्वमुच्यते, इत्यनेन सम्बन्धेनायातस्याऽस्स प्रस्ताबनार्थमादी कपिलमुनिचरितमुच्यते । तत्रायं सम्प्रदायः
तथाहि पुर्या कौशाम्यां, जितशत्रुमहीशितुः ॥ पुरोधाः काश्यपाहोऽभू-विद्याम्भोनिधिपारगः ॥१॥ यशखिनी यशा नानी, तस्यासीत्प्राणवलभा ॥ अजनिष्ट तयोः सूनुः, क्रमेण कपिलाभिधः ॥२॥ कपिलेच शिशावेष, विपदे काश्यपोऽन्यदा ॥ कालः कालमकालं वा, न हि मृत्योरपेक्षते ॥३॥ मृते तस्मिनपोऽन्यस्मिन् , पुरोहितपदं न्यधात् ॥ अस्तङ्गते रवी तेजः, प्रदोष इव दीपके ॥ ४ ॥ हयारूढं धृतच्छत्रं, तं नूतनपुरोहितम् ॥ गच्छन्तमन्यदापश्य-धशा भूरिपरिच्छदम् ॥ ५॥ तद्दर्शनानिलोद्भूत-भूरिदुःखानलार्दिता ॥ सारं स्मारं निजं कान्तं, रुरोद विवशा यशा ॥ ६ ॥ कपिलोऽपि निजामम्बां, रुदतीं वीक्ष्य दुःखितः ॥ रुदनित्यवदन्मात-स्त्वं रोदिषि कुतोऽनि
॥ साऽवादीदस्य विप्रस्य, या सम्पत् पुत्र! वर्तते ॥ साऽभवत्त्वत्पितुः सर्वा, गता च त्वयि निर्गुणे॥८॥ सत्यपि त्वयि पुत्रे यत्, क्रमायाताऽप्यऽगाद्रमा ॥ ततोऽहं दुःखिता कुर्वे, रोदनं नन्दनाऽन्वहम् ॥ ९॥ सुतः प्रोचे ब्रूहि मात-विद्याभ्यासाय पाठकम् ॥ यथा तदन्तिकेऽधीत्य, भवामि गुणवानहम् ॥ १०॥ यशाऽशंसन्न कोऽप्यत्र, भवन्तं पाठयिष्यति ॥ यो हि त्वां पाठयेत्तस्मै, कुप्यन्नन्यपुरोहितः॥११॥ तद्वत्स ! गच्छ श्रावस्ती, तत्रास्ति त्वत्पितुः सुहृत् ॥ इन्द्रदत्तद्विजः प्राज्ञः, स हि त्वां पारयिष्यति ॥ १२ ॥ ततः स गत्वा श्रावस्ती-मिन्द्रदत्तं प्रणम्य च ॥ आत्मानं ज्ञापयित्वोचे, ताताऽध्यापय मामिति ॥ १३ ॥ उपाध्यायोऽभ्यधावत्स !, युक्तस्तेऽसौ मनोरथः ॥ विशेषं नाहं कञ्चित् , पश्यामि पशुमूढयोः॥ १४ ॥ किन्तु ते भोजनं दातुं, निःसत्वादक्षमोऽस्म्यहम् ॥ तद्विना च कथं नित्य-मखिन्नस्त्वं पठिष्यसि ? ॥ १५ ॥ भ्रातुष्पुत्राय ते विद्यार्थिने प्राघुर्णकाय च ॥ भोज्यदानेऽप्यशक्तोऽस्मि, तन्मे दुःखायते भृशम् ! ॥ १६ ॥ अलपत्कपिलस्तात !, कृतं चिन्तनयाऽनया ॥ भिक्षावृत्त्या करिष्येऽहं, प्रत्यहं प्राणधारणम् ॥ १७ ॥ उवाच पाठको भिक्षा-वृत्त्याऽध्येतुं न शक्ष्यते ॥ तदेहि तव भुक्यथै, प्रार्थये कञ्चिदीश्वरम् ॥ १८ ॥ इत्युक्त्वा स समं तेन, शालिभद्रेभ्यमन्दिरम् ॥ जगाम कुअर इव, कलभेन समं सरः ॥१९॥ ॐभूर्भुवःस्खरित्यादि-गायत्रीमंत्रवादिनम् ॥ दत्ताशिषं तमिभ्योऽपि, किं कार्यमिति पृष्टवान् ॥ २०॥ ऊचे द्विजोऽमुं मन्मित्र-पुत्रमध्येतुमागतम् ॥ भोजय प्रत्यहं ज्ञानो-पष्टम्भो हि महाफलः ॥ २१ ॥ सहर्ष शालिभद्रेण, तद्वाक्ये खीकृतेऽन्वहम् ॥ पपाठ पाठकोपान्ते, भुक्त्वा तद्धानिमाणवः ॥ २२ ॥ भोक्तुगतस्य तद्गहे, कपिलखानुवासरम् ॥
१ अल्पवयस्कः । दाखका तरुणी भोज्यं, शोभनं पर्यवेषयत् ॥ २३ ॥ तस्य विद्याभिरात्मानं, भोज्यैरङ्गश्च पुष्णतः ॥ उदमूद्यौवनं दाक्ष्या-रोजीवनजीवनम् ॥ २४ ॥ हास्यशीलो द्विजः सोऽथ, तस्यां दास्यामरज्यत ॥ यौवनं हि विकाराणां, सर्वेषामादिकारणम् ॥ २५ ॥ तया च रक्तया साकं, कपिलोऽरमताऽनिशम् ॥ तदेकचित्ता तश्चैव-मूचे दास्यन्यदा रहः ॥ २६ ॥ त्वमेव मे प्रियः किन्तु, निःखोऽसीत्यपरं नरम् ॥ सेवे वखादिहेतो- ते कोपः प्रजायते ॥२७॥ अन्वमन्यत निर्मन्यु-स्तत्रार्थे कपिलोऽपि ताम् ॥ तस्यां पुर्याश्चान्यदाऽऽसी-दासीनामुत्सवो महान् ॥ २८ ॥ तदा च प्रेक्ष्य ता दासी-मुद्विमा कपिलो द्विजः ॥ कुतस्तवारतिरिति, पप्रच्छ मेहमोहितः ॥ २९॥ साऽवादीदद्य दासीना-मुत्सवः समुपस्थितः ॥ न च मे पत्रपुष्पादे-मूल्यं किञ्चन वियते! ॥ ३०॥ तद्विना तु सखीमध्ये, लभिप्येऽहं विगोपनाम् ॥ सश्रियो हि स्त्रियो निःखां, हीलयन्ति सखीमपि ॥ ३१ ॥ तच्छ्रुत्वा कपिलोप्यन्त-रघृताऽधृतिमुच्चकैः ॥ याति स्थानान्तरं दुःखं, प्रीत्या वारीव कुल्यया ॥ ३२ ॥ ततस्तमवदद्दासी, सुन्दर ! त्वं विषीद मा॥ अत्रास्ति श्रेष्ठिषु श्रेष्ठो, धनाख्यो धनदोपमः ॥ ३३ ॥ यस्तं प्रबोधयेत्सुसं, स तस्मै स्वर्णमाषको ॥ ददातीति निशाशेषे, याहि त्वं तस्य मन्दिरे ॥ ३४ ॥ कल्पकाले च कल्याणिन् , कान्तैः कल्याणभाषितैः ॥ प्रबोधयेस्तं राजीवमिवार्कः कोमलैः करैः ॥ ३५ ॥ इत्युक्त्वा कश्चिदन्यः प्राग, मा यासीदिति शङ्कया ॥ औत्सुक्याज्ञातकाला सा, निशीथे प्रजिघाय तम् ॥ ३६ ॥ स च राजनरैश्चौर, इति बद्धः पथि ब्रजन् ॥ प्रसेनजिन्महीजानेः, पुरः प्रातरनी
Page #132
--------------------------------------------------------------------------
________________
उत्तराप्ययनसूत्रम्
॥१२९॥ बत ॥ ३७ ॥ राज्ञा पृष्टश्च वृत्तान्तं, सर्व सत्यं जगौ निजम् ॥ तच्छुत्वेत्यभ्यधाद्भपः, कृपारसमहोदधिः ॥ ३८॥ यन्मार्गयसि तत्तुभ्यं, ददामि वद कामितम् ॥ स्वामिन् विचार्य याचिष्ये, प्रोवाचेति ततो द्विजः ॥ ३९ ॥ सोऽय राज्ञाभ्यनुज्ञातो, गत्वाऽशोकवनान्तरे ॥ दध्यौ वस्त्रादिकं भावि, न हि माषद्वयेन मे ॥४०॥ तत्सुवर्णशतं याचे, यद्वा तेनापि नो भवेत् ॥ गृहयानादि तनिष्क-सहस्रं प्रार्थये नृपात् ! ॥ ४१॥ यद्वा तेनापि नापत्य-विवाहादि भविष्यति ॥ तलक्षं प्रार्थये दातुः, सत्त्वे किं स्तोकयानया ॥ ४२ ॥ उद्धारो बन्धुदीनादे-लक्षेणापि न सम्भवी ॥ सम्पदां च फलं बन्धु-दीनादीनामुपक्रिया ॥ ४३ ॥ कोटि कोटिशतं कोटि-सहस्रं वा तदर्थये ॥ तस्येति ध्यायतः पुण्य-वशादियमभून्मतिः॥४४॥ माषद्वितयमूलस्या-प्यहो लोभमहीरुहः ॥ विस्फूर्जितं यत्कोटीनां, लामेऽप्युरः प्रवर्धते ! ॥ ४५ ॥ लोभः खल्पोऽपि लाभेना-ऽम्भोजनालमिवाम्भसा ॥ वृद्धिं यातीत्यलं तेन, सन्तोषसुखदस्युना ॥४६॥ विदेशं मातृनिर्देशा-द्विद्यार्थमहमागतः ॥ सापि नोपार्जिता किन्तु, व्यसनं महदर्जितम् ! ॥४७॥ मातुगुंरोश्च वाक्यानि, कुलाचारं च लुम्पता ॥ मया विषयगृद्धेन, कर्मानहमिदं कृतम् ! ॥४८॥ विषवद्विषमोदकविषयैस्तदलं. मम ॥ ध्यायन्नित्यादिसंवेगा-जातिस्मृतिमवाप सः ॥ ४९ ॥ खयंबुद्धः खयं कृत्वा, लोचं मूर्धनि शुद्धधीः ॥ देवतादत्तलिङ्गो द्राग, राज्ञोऽभ्यर्णे जगाम सः ॥ ५० ॥ विमृष्टं किमिति स्पष्टं, पृष्टो राज्ञा विशिष्टधीः॥ निजां मनोरथश्रेणी, निवेद्येत्यवदन्मुनिः ॥५१॥ यथा लाभस्तथा लोभो, लाभाल्लोभः प्रवर्धते ॥ माषद्वयाश्रितं कार्य, कोव्यापि न हि निष्ठितम् ! ॥ ५२ ॥ तन्निशम्य नृपस्तुष्टो-ऽवादीन्मुञ्च प्रतं द्रुतम् ॥ ददामि कोटीमपि ते, मुंश्व भोगान् यथासुखम् ! ॥५३॥ मुनिः माह कृतं द्रव्य-रसारैर्निस्पृहस्य मे ॥ जातो निर्ग्रन्थ एवाह, धर्मलाभोऽस्तु भूपते ! ॥ ५४ ॥ इत्युक्त्वा भूभुजोऽभ्यर्णा-निर्गत्योपं तपश्चरन् ॥ विचरन् भुवि षण्मास्या-केवलज्ञानमाप सः॥५५॥ __ इतश्च योजनान्यष्टा-दश सर्वत्र विस्तृता ॥ अटव्येकाऽभवद्राज-गृहाभिधपुराध्वनि ॥ ५६ ॥ तत्र चेत्कटदासाख्या-चौराः पञ्चशतीमिताः ॥ बलभद्रादयोऽभूवन् , पाताले पन्नगा इव ॥ ५७ ॥ विज्ञाय प्रतिबोधाी-स्तांश्च वि. ज्ञानचक्षुषा ॥ तेषामुपकृति कर्तु, तत्रारण्ये ययौ यतिः ॥ ५८ ॥ तमायान्तं द्रुमारूढो-पश्यदेको मलिम्लुचः ॥ आयाति श्रमणः कोपी-त्यन्येषाञ्च न्यवेदयत् ॥ ५९ ॥ अस्मानवगणय्यैव, समेत्ययमिति कुधा ॥ गृहीत्वा ते मुनि निन्यु-रुपसेनापतिं द्रुतम् ॥ ६०॥ ऊचे सेनापतिः क्रीडां, कुर्मोऽनेनेति चिन्तयन् ॥ साधो ! त्वं नृत्य नृत्येति, ततो यतिरदोऽवदत् ॥ ६१ ॥ वाद्यं नृत्यस्य हेतुस्त-द्वादकश्च न विद्यते ॥ तन्नृत्यं स्यात्कथं ? कार्य, न हि स्यात्कारणं विना ॥ ६२ ॥ वादितेष्वथ तालेषु, चौराणां पञ्चभिः शतैः ॥ ध्रुवकानुचकैर्गाय-अनर्त कपिलो मुनिः ॥ ६३ ॥ तद्यथा-"अधुवे असासयंमि, संसारंमि उ दुक्खपउराए ॥ किं नाम होज तं कम्मयं, जेणाहं दुग्गइं न गच्छेजा ॥६४॥ प्रतिध्रुवमिमं गायन, ध्रुवं कपिलकेवली ॥ जगौ सूरीन् ध्रुवान् शान्त-रसपीयूषसागरान् ॥६५॥ एतदध्ययनं जज्ञे, तैरेव ध्रुवकैर्धवम् ॥ शास्त्रत्वं प्रतिपद्यन्ते, वचस्सिपि हि तादृशाम् ॥ ६६ ॥ तेषु चाचं ध्रुवं श्रुत्वा, केप्यबुध्यन्त दस्यवः ॥ केचित्त्वन्य केचिदन्य-तरं तदपरे परम् ॥ ६७ ॥ इत्थं मुनीन्द्रः प्रतियोध्य तूर्ण-मदीक्षयत्पञ्चशतानि चौरान् ॥ विहृत्य पृथ्व्यां सुचिरं क्रमाव, बभूव निर्वाणपुराधिवासी ॥ ६८॥ इत्युक्तः सम्प्रदायः, साम्प्रतं सूत्रं प्रस्तूयते, तच्चेदं
मूलम्-अधुवे असासयंमि, संसारम्मि उ दुक्खपउराए ।
किं नाम होज तं कम्मयं, जेणाहं दुग्गइं न गच्छेजा ॥१॥ व्याख्या-कपिलो हि भगवान् खयं बुद्धश्चौरप्रतिबोधार्थ प्रथमममुं ध्रुवं जगौ। ध्रुवकलक्षणञ्चेदं-"ज गिजइ पुर्व चिअ, पुणो पुणो सबकत्वबंधेसु ॥ धुवयंति तमिह तिविहं, छप्पाय चउप्पयं दुपयं ॥१॥ ति" अत्र 'अधुवेत्ति' ध्रुव एकास्पदप्रतिबद्धः स्थिर इत्यर्थः, न तथा अध्रुवस्तस्मिन् संसार इति सम्बन्धः । भ्रमन्ति ह्यत्र सर्वस्थानेषु जन्तवः यदुक्तं-"रङ्गभूमिर्न सा काचि-च्छुद्धा जगति विद्यते ॥ विचित्रैः कर्मनेपथ्य-यंत्र जीवन नाटितम् ॥१॥" तथा अशाश्वते कालतोप्यनिये, अशाश्वतं हि सर्वमिदं राज्यादि, यदुक्तं-"चलं राज्यैश्वर्य धनकनकसारः परिजनो, नृपाद्वा वालभ्यं चलममरसौख्यं च विपुलं ॥ चलं रूपारोग्यं बलमिह चलं जीवितमिदं, जनो दृष्टो यो वै जनयति सुखं सोपि हि चलः ॥ १॥" संसारे भवे प्रचुरकाणि प्रभूतानि दुःखानि शारीरमानसानि यत्र स तथा, प्राकृतत्वाच न्यत्यये 'दुक्खपउराएत्ति' किमिचि प्रश्ने, नामेति वाक्यालङ्कारे, भवेत्तत् कर्मैव कर्मकमनुष्ठानं ? येन कर्मणा हेतुभूतेन
Page #133
--------------------------------------------------------------------------
________________
॥१३॥
उत्तराप्ययनसूत्रम् अहं दुर्गतिं नरकादिकां 'न गच्छेजत्ति' न गच्छेयं । अत्र च तस्य भगवतः संशयाभावेऽपि दुर्गतिगमनामावेपि । यदेवमुक्तं तत्प्रतिवोधनीयपूर्वसङ्गतिकापेक्षमिति सूत्रार्थः॥१॥ एवञ्च भगवतोद्गीते तालान् कुट्टयद्भिश्चौरेच प्रत्यु. द्वीतेऽस्मिन् ध्रुवके पुनर्भगवानाह
मूलम्-विजहित्तु पुवसंजोगं, न सिणेहं कहिचि कुविज्जा ।
__ असिणेह सिणेहकरेहि, दोसपओसेहिं मुञ्चए भिक्खु ॥२॥ व्याख्या-विहाय त्यक्त्वा पूर्वसंयोगं. पूर्वपरिचितानां मातापित्रादिखजनानामुपलक्षणत्वाइनस्य च सम्बन्ध, न अहमभिष्वङ्ग कचिद्वाऽभ्यन्तरे वा परिग्रहे कुर्वीत कुर्यात् , तथा च को गुणः १ इत्याह, अस्नेहः प्रतिवन्धरहितः प्राकृतत्वाद्विसर्गलोपः, स्नेहकरेष्वपि पुत्रकलत्रादिषु आस्तामन्येषु, अपिश्चात्र लुप्तो द्रष्टव्यः, दोषाश्च इहैव मनस्तापादयः, प्रदोषाश्च परत्र नरकप्राप्त्यादयो दोषप्रदोषास्तैर्मुच्यते त्यज्यते भिक्षुरिति सूत्रार्थः ॥२॥ पुनर्यदसौ कृतवास्तदाह
मूलम्-तो णाणदंसणसमग्गो, हिअनिस्सेअसाए सबजीवाणं।
तेसिं वि मोक्खणहाए, भासई मुणिवरो विगयमोहो ॥३॥ व्याख्या-'तोत्ति' ततोऽनन्तरं भाषते मुनिवर इति सम्बन्धः, स च कीदृश इत्याह । ज्ञानदर्शनाभ्यां प्रस्तावा. केवलाभ्यां समग्रः समन्वितः, किमर्थ भाषते ? इत्याह । 'हिअनिस्सेअसाएत्ति' सूत्रत्वात् हितो भावारोग्यहेतुत्वात् पथ्यो यो निश्रेयसो मोक्षस्तस्मै तदर्थ, केषां ? सर्वजीवानां, 'तेसिंति' चस्स गम्यत्वात्तेषाञ्च पञ्चशतचौराणां विमोक्षणार्य भाषते वक्ति वर्तमान निर्देशस्तत्कालापेक्षया मुनिवरो विगतमोहः क्षपितमोहनीयकर्मा। इह च 'हिमनिस्सेअसाए सबजीवाणमित्यनेनैव चरितार्यत्वेऽपि तेसिं विमोक्खणहाएत्ति' यत् पुनरभिधानं तत्तदा भगवतस्तानेवोद्दिश्य प्रवृत्तिरिति प्राधान्यख्यापनार्थमिति सूत्रार्थः ॥ ३॥ यचासौ भाषते तदाहमूलम्-सवं गंथं कलहंच, विप्पजहे तहाविहं भिक्खू। सबेसु कामजाएसु,पासमाणोन लिप्पई ताई ॥४॥
व्याख्या-सर्वमशेषं अन्यं वायं धनादिकं आन्तरं मिथ्यात्वादिकं परिग्रहं, कलहहेतुत्वाकलहः क्रोधलं, च शब्दान्मानादींच, आन्तरग्रन्थरूपत्वेऽप्येषां पृथक ग्रहणं बहुदोपताख्यापनार्थ, 'विप्पजहेत्ति' विप्रजयात्त्यजेत् , तथाविधं कर्मबन्धहेतुं धर्मोपकरणमपीत्यभिप्रायः । भिक्षुर्मुनिः ततश्च किं स्थादित्याह, सर्वेषु कामजातेषु शब्दादिविषयसमूहेषु 'पासमाणोत्ति' पश्यन् अत्यन्तकटुकं तदोषमिति शेषः, न लिप्यते न सज्यते ताइचि' त्रायते रक्षयात्मानं दुर्गतेरिति त्रायीति सूत्रार्थः ॥ ४ ॥ इत्थं ग्रन्थत्यागे गुणमुक्त्वा व्यतिरेके दोषमाह
मूलम्-भोगामिसदोसविसन्ने, हिअनिस्सेअसबुद्धिविवज्जत्थे ।
बाले अ मंदिए मूढे, बज्झई मच्छिआ व खेलंमि ॥५॥ व्याख्या-मोगा एव रद्धिहेतुत्वादामिषं भोगामिषं, तदेवात्मदूषणाहोषो मोगामिषदोषस्तस्मिन् विविधं समो निममो भोगामिषदोषविषण्णः, हिते निश्रेयसे मोक्षे बुद्धिस्तल्लाभोपायविषया मतिविपर्यस्ता विपर्ययवती यस स हितनिश्रेयसबुद्धिविपर्यस्तः, बालबाज्ञः, मैदिएत्ति' सूत्रत्वान्मन्दो धर्मकरणम्पसलसः, मूढो मोहाकुलितचेताः मध्यते श्लिष्यतेऽर्थात् ज्ञानावरणादिकर्मणा मक्षिकेव श्लेष्मणि रजसेति गम्यते । अयं भावः-यथाऽसौ तद्भन्धेनाकृप्यमाणा खेले मजति, ममा च रेवादिना बध्यते, एवं जीवोपि भोगामिषममः कर्मणेति सूत्रार्थः ॥ ५॥ ननु ययेवं कर्मबन्धहेतवो भोगासहि किं न सर्वेऽपि तांस्त्यजन्तीत्याह
मूलम्-दुपरिश्चया इमे कामा, नो सुजहा अधीरपुरिसेहि।
अह संति सुबया साहू, जे तरंति अतरं वणिआ वा ॥६॥ व्याख्या-दुष्परित्यजा दुःखेन परित्यक्तुं शक्या इमे प्रत्यक्षाः कामा शब्दाद्याः नो नैव 'सुजहत्ति' आषत्वात्सुहानाः सुत्सजाः, कैः १ अधीरपुरुषै ! असात्विकनरैः, यह दुःपरित्यजा इत्युक्त्वा पुनर्न सुजहा इत्युक्तं तदत्यन्तदुस्त्यजत्वख्यापकं, अधीरग्रहणात्तु धीरैः सुत्यजा एवेत्युच्यते, अत एवाह "अहेत्यादि' अथेति वाक्यान्तरोपन्यासे, सन्ति विद्यन्ते, सुब्रता निष्कलङ्कव्रताः साधवो ये तरन्ति अतिकामन्ति अतरं तरीतुमशक्यं भवमित्यर्थः । वणिज इव, वाशब्दस्य इवार्थत्वात् । यथा हि वणिजोऽतरं नीरषिं यानपात्रादिना तरन्ति एवमेतेऽपिप्रतादिना भवमिति ।
Page #134
--------------------------------------------------------------------------
________________
उत्तराप्ययनसूत्रम् उक्तं च-विषयगणः कापुरुष, करोति वशवर्तिनं न सत्पुरुषम् ॥ बनाति मशकमेव हि, लूतातन्तुर्न मातङ्गम् ॥१॥" इति सूत्रार्थः ॥ ६ ॥ किं सर्वेऽपि साधवोऽतरं तरन्ति ? उत नेत्याह
मूलम्-समणामु एगे वयमाणा, पाणवहं मिआ अयाणंता ।
मंदा निरयं गच्छंति, बाला पाविआहिं दिहीहिं ॥७॥ व्याख्या-श्रमणाः स्मो वयमित्येके केचनान्यतीर्थिका वदमानाः खाभिप्रायं दीपयन्तः, 'दीप्तिज्ञानयनविमत्युपसम्भाषोपमंत्रणे वद इत्यात्मनेपदम् । प्राणवधं प्राणघातं मृगा इव मृगा मूढत्वात् अजानन्तः ! के प्राणिनः ? के वा तेषां प्राणाः १ कथं वा वधः? इत्यनवबुध्यमानाः । अनेन प्रथमव्रतमपिन विदन्ति आस्तां शेषाणीति सूचितं, अत एव मन्दा इव मन्दा मिथ्यात्वमहारोगाकुलिताः 'निरयं' नरकं गच्छन्ति, बाला निर्विवेकाः पापिकाभिः पापहेतुमिरष्टिभिर्दर्शनाभिप्रायरूपाभिः "ब्रह्मणे ब्राह्मणमालभेत, इन्द्राय क्षत्रं, मरुज्यो वैश्य, तपसे शुद्र" तथा-“यस्य बुदिर्न
त, हत्वा सर्वमिदं जगत् ॥ आकाशमिव पङ्केन, नासौ पापेन लिप्यते ॥१॥" इत्यादिकाभिर्दयादमवावामिः, तेषां च नरकं गच्छतां वेषादिकं न त्राणाय स्याद्यदुक्तं-"चर्मवल्कलचीराणि, कूर्चमुण्डशिखाजटाः ॥ न व्यपोहन्ति पापानि, शोधको तु दयादमौ ॥ १॥” इति सूत्रार्थः ॥७॥ अत एवाह
मूलम्-न हु पाणवहं अणुजाणे, मुच्चिज कयाइ सबदुक्खाणं ।
एवं आरिएहिं अक्खायं, जेहिं इमो साहुधम्मो पण्णत्तो ॥ ८॥ व्याख्या-न हु नैव प्राणवधं मृषावादादेरुपलक्षणश्चैतत्, 'अणुजाणेत्ति' अपेढुंसस्य दर्शनादनुजानन्नपि आस्तां कुर्वन् कारयन् वा मुच्येत त्यज्येत कदाचित् क्वापि काले 'सच्चदुक्खाणंति' सुव्यत्ययात्सर्वदुःखे, शारीरमानसैः क्लेशैः, ततो हिमादिनिवृत्ता एव श्रमणा भवं तरन्तीति तत्वम् । न चैतन्मयैवोच्यत इत्याह, एवमुक्तनीत्या आयैस्तीर्थकरादिमिराख्यातं कथितं, यैरायरसौ साधुधर्मो हिंसानिवृत्त्यादिः प्रज्ञप्तः प्ररूपित इति सूत्रार्थः ॥ ८ ॥ साधुधर्ममेवाहमूलम्-पाणे अ नाइवाइज्जा, से समिएत्ति वुच्चइ ताई। तओ से पावयं कम्मं, निजाइ उदगं व थलाओ९ __ व्याख्या-प्राणान्नातिपातयेत् , चकारात्कारणानुमत्योर्निषेधमाह । मृपावादादिपरिहारोपलक्षणश्चैतत् । किमिति प्राणान्नातिपातयेदित्याह, 'सेत्ति' यः प्राणान्नातिपातयति स समितः समितिमान् इत्युच्यते । किं भूतः सन्नित्याह, पायी अवश्यं प्राणित्राता, समितत्वेपि को गुणः १ इत्याह, ततः समितात् ‘से इति' अथ पापदं अशुभ कर्म निर्याति निर्गच्छति, उदकमिव स्थलादत्युनतरढभूप्रदेशादिति सूत्रार्थः ॥ ९॥ यदुक्तं प्राणान्नातिपातयेदिति तदेव स्पष्टयति
मूलम् जगनिस्सिएहिं भूएहि, तसनामहिं थावरेहिं च ।
नो तेसिमारभे दंडं, मणसा वयसा कायसा चेव ॥ १०॥ व्याख्या-जगनिश्रितेषु लोकाश्रितेषु भूतेषु जन्तुषु, प्रसनामसु प्रसनामकर्मोदयवत्सु द्वीन्द्रियादिषु, स्थावरेषु पृथिव्यादिषु, चः समुचये, नो नैव तेषु आरभेत कुर्याद्दण्डं वधात्मकं 'मणसा वयसा कायसा चेवत्ति' सूत्रत्वात् मनसा वचसा कायेन 'चेवत्ति' समुच्चये, इदमिह तात्पर्य-“सधेवि दुक्खमिरू, सधेवि सुहाभिलासिणो सत्ता ॥ सधेवि जीवणपिआ, सचे मरणाओ बीहंति ॥ १॥” इति मत्वा न कस्यापि हिंसां कुर्यादिति सूत्रार्थः ॥ १०॥ उक्ता मूलगुणा अथोत्तरगुणा वाच्यास्तेषु चैषणासमितिः प्रधानेति तामाह
मूलम्-सुद्धेसणाओ नच्चा णं, तत्थ दृविज भिक्खू अप्पाणं ।
जायाए घासमेसिजा, रसगिद्धे न सिआ भिक्खाए ॥ ११ ॥ व्याख्या-शुद्धा निर्दोषा एषणा उद्गमोत्पादनाद्याः शुद्धैषणास्ता ज्ञात्वा तत्र स्थापयेन्निवेशयेद्भिक्षुर्मुमुक्षुरात्मानं, किमुक्तं भवति ? अनेषणीयत्यागेन शुद्धमेव गृह्णीयात्तदपि किमर्थम् ? इत्याह-'जायाएत्ति' यात्रायै संयमनिर्वाहाम् , 'घासंति' प्रासमेषयेद्वेषयत् । एषणाशुद्धमप्यादाय कथं भोक्तव्यमिति प्रासैषणामाह- रसेषु निग्धमधुरादिषु
Page #135
--------------------------------------------------------------------------
________________
॥१२॥
उत्तराप्ययनसूत्रम् गृद्धो गृद्धिमान् न स्यान्न भवेदिक्षाधेऽनेन रागत्याग उक्तो, पोपलक्षणश्चैतनतश्च गगद्वेषविमुक्तो भुञ्जीतेति सूत्रार्थः ॥ ११ ॥ रसागृद्धश्च यत्कुर्यात्तदाहमूलम्-पंताणि चेव सेविजा,सीअपिंडं पुराणकुम्मासं। अदु बक्कस पुलागं वा,जवणट्ठाए निसेवए मथु॥१२
व्याख्या-प्रान्तान्येव नीरसान्येव सेवेत भुजीत, कानि पुनः प्रान्तानीत्याह-शीतपिण्डं शीताहारं, शीतोऽपि शाल्यादिपिण्डः सरस एव स्यादत आह-पुराणाः प्रभूतवर्षधृताः कुल्माषा राजमापास्तान , एते हि पुराणा अत्यन्तप्तयो नीरसा भवन्तीति तद्रहणं, उपलक्षणञ्चैतत् पुराणमुद्गादीनां 'अदु' इत्यथवा 'नकसं' मुद्रादिनहि. कानिष्पन्नमनं, पुलाकमसारं वलचनकादि, वा समुच्चये । 'जवणटाएत्ति' यापनार्थ देहनिर्वाहार्थ निषेवेत भुजीत, मन्युश्च बदरादिचूर्ण, चस्य गम्यमानत्वात् अतिरूक्षतया चास्य प्रान्तत्वं । इह च यापनार्थमित्यनेनैतत्सूचितं, यदि तेन शरीरयापना स्यात्तदा तदेव सेवेत, यदि तु वातोद्रेकादिना तद्यापनैव न स्यात् तदा गच्छगतो मुनिः सरसमपि सेवेत । जिनकल्पिकादिर्गच्छनिर्गतस्त प्रान्तादीन्येव सेवेत, तस्य तारशानामेवादानानुज्ञानात् । पुनः क्रिया. मिधानं तु न सकृदेतानि सेवेत, किन्तु सर्वदापीति सूचनार्थमिति सूत्रार्थः ॥ १२ ॥ शुद्धेषणाविपर्यये दोषमाह
मूलम्-जे लक्खणं च सुविणं च, अंगविजं च जे पउंजंति।।
___न हु ते समणा वुच्चंति, एवं आयरिएहिं अक्खायं ॥ १३ ॥ व्याख्या- ये मुनयो लक्षणं शुभाशुभसूचकं पुरुषादिलक्षणं तत्प्रतिपादकं शास्त्रमपि लक्षणं, “अस्थिवर्थाः सुखं मांसे. त्वचि भोगाः स्त्रियोऽक्षिषु ॥ गती यानं खरे चाज्ञा, सर्व सत्वे प्रतिष्ठितम् ॥१॥" इत्यादिकं । खप्नं च खास शुभाशुभसूचकं शास्त्रं, “अलङ्कृतानां द्रव्याणां, वाजिवारणयोस्तथा ॥ वृषभस्य च शुक्लस्य, दर्शने प्राप्नुयायशः ॥१॥" तथा-"मूत्रं वा कुरुते खने, पुरीषश्चापि लोहितम् ॥ प्रतिबुख्येत यः सोऽर्थ-नाशं प्राप्नोति निभितम् ॥१॥" इत्यादिकं । अझविद्यां च शिरःप्रभृत्यङ्गस्फुरणतः शुभाशुभसूचिका, “सिरफुरणे किर रजं, पिअमेलो होइ बाहुफ
। अच्छिफरणंमि अपिअं. अहरे पिअसंगमो होई॥१॥" इत्यादिकां । प्रणवमायावीजादिवर्णविन्यासात्मिकां वा । चकारः सर्वत्र वाशब्दार्थः, ये प्रयुअते व्यापारयन्ति, पुनर्ये इति ग्रहणं लक्षणादिभिः पृथक् सम्बन्धसूचनार्थ, ततश्च प्रत्येकमपि लक्षणादीनि ये प्रयुञ्जते, न तु समस्तान्येव, 'न हु' नैव ते श्रमणा उच्यन्ते । इह च पुष्टालम्बनं विना तयापारणे एवमुच्यते, अन्यथा करवीरलताभ्रमकतपखिनोऽपि तथात्वापत्तेः, एवं आचामेराख्यातं कथितमिति सूत्रार्थः ॥ १३ ॥ तेषां फलमाह
मूलम्-इह जीविअं अनिअमेत्ता, पन्भट्ठा समाहिजोएहिं ।
ते कामभोगा रसगिद्धा, उववजति आसुरे काए ॥ १४ ॥ व्याख्या-इह जन्मनि जीवितमसंयमजीवितं अनियम्य द्वादशविधतपोविधानादिना अनियंत्र्य प्रभ्रष्टाः प्रच्युताः समाधिचित्तस्वास्थ्यं तत्प्रधाना योगाः शुभमनोवाकायच्यापाराः समाधियोगास्तेभ्यः तेऽनन्तरोक्काः कामभोगेषु पूर्वोकेषु रसेषु मधुरादिषु च गृद्धा लोलुपाः काममोगरसगृद्धाः, मोगान्तर्गतत्वेपि रसानां पृथग्रहणमतिखहेतुवल्यापकं, उपपद्यन्ते जायन्ते आसुरे असुरसम्बन्धिनि काये निकाये, एवंविधा हि किश्चित्कष्टानुष्ठानमनुतिष्ठन्तोऽपि विराधकत्वादसुरेष्वेवोत्पधन्ते इति सूत्रार्थः ॥ १४ ॥ ततोऽपि व्युतास्ते किं प्राप्नुवन्तीत्याहमूलम्-तत्तोवि उवट्टित्ता, संसारं बहुं अणुपरिअडंति।बहुकम्मलेवलित्ताणं, बोही होई सुदुल्लहो तेसिं१५
व्याख्या-ततोपि असुरनिकायादुद्धृत्य निर्गत्य संसारं भवं 'बहु' विस्तीर्ण अनुपर्यटन्ति सातत्येन परिभ्रमन्ति, किश्च बहुकर्मलेपलिप्तानां बोधिः प्रेस जिनधर्मावाप्तिः भवति सुदुर्लभोऽतिशयेन दुष्प्रापः तेषां, ये लक्षणादि प्रयुजते । यतथैवमतो नोत्तरगुणविराधना कार्येति सूत्रायः ॥ १५ ॥ ननु किमेते जानन्तोऽप्येवं लक्षणादि प्रयुञ्जते ? उच्यते-लोभवशादत एव तदाकुलस्यात्मनो दुष्पूरत्वमाह--
मूलम्-कसिणंपि जो इमं लोगं, पडिपुण्णं दलेज इक्कस्स ।
तेणावि से न संतुस्से, इइ दुप्पूरए इमे आया ॥ १६ ॥ व्याख्या-कृत्वमपि सकलमपि यः सुरेन्द्रादिरिमं प्रत्यक्षं लोकं प्रतिपूर्ण धनधान्यादिभृतं 'दलेजत्ति' दद्यात् 'इकस्सचि' एकस्मै कस्मैचिदाराधकाय तेनापि धनादिपूर्णलोकदायकेनापि स लुब्धो न सन्तुन्येत् , अनेन दायकेन
Page #136
--------------------------------------------------------------------------
________________
उत्तराप्ययनसूत्रम्
१९३॥ मम परिपूर्णता कृतेति न सन्तुष्टिमाप्नुयात् । यदुक्तं-“न वहिस्तृणकाष्ठाये-नंदीभिर्वा महोदधिः ॥ न चैवात्मार्थसारेण, शक्यस्तर्पयितुं क्वचित् ॥ १॥ इत्यमुना प्रकारेण दुःखेन पूरयितुं शक्यो दुष्पूरः सएव दुष्पूरकः 'इमेत्ति' असं प्रत्यक्ष आत्मा जीवस्तदिच्छायाः पूरयितुमशक्यत्वादिति सूत्रार्थः ॥ १६ ॥ असन्तोषे वविदितं हेतुमाहमूलम्-जहा लाहो तहा लोहो, लाहा लोहो पवडइ । दोमासकयं कजं, कोडीएवि न निहि ॥ १७॥
व्याख्या-यथा लामो द्रव्यप्राप्तिः तथा लोभो मूर्छा भवतीति शेषः, किमेवमित्याह- यतो लाभालोमः प्रवर्धते, यथा यथा लाभस्तथा तथा लोभः प्रवर्धत इत्यर्थः । कुतश्चैवमित्याह-द्वाभ्यां माषाभ्यां कृतं द्विमाषकृतं कार्य प्रयोजन दास्याः पुष्पताम्बूलमूल्यरूपं कोट्यापि दीनाराणां न निष्ठितं न निष्पन्न, उत्तरोत्तरविशेषाभिलाषादिति सूत्रार्थः ॥ १७ ॥ द्विमाषकृतं च कार्य स्त्रीमूलमिति तत्परिहारोपदेशमाह
मुलम्-णो रक्खसीसु गिज्झिज्जा, गंडवच्छासु णेगचित्तासु।।
जाओ पुरिसं पलोभित्ता, खेलंति जहा वा दासे हिं ॥ १८ ॥ व्याख्या-नो नैव, राक्षस्य इव राक्षम्यः श्रियस्तासु, यथा हि राक्षस्यो रक्तसर्वखमपकर्षन्ति जीवितं च प्राणिनामपहरन्ति, एवमेता अपि तत्वतो हि ज्ञानादीन्येव जीवितं, ज्ञानादीनि च ताभिरपहियन्त एवेत्येवमुक्तं । 'गिझिजत्ति' गृध्येदभिकांक्षावान् भवेत्, कीरशीषु ? 'गंडवच्छासुत्ति' पिशितपिण्डरूपत्वाद्गण्डे इव गण्डे कुचौ वक्षसि यासां तास्तथा तामु, वैराग्योत्पादनार्थश्चेत्थमुक्त । अनेकान्यनेकसंख्यानि चञ्चलतया चित्तानि गासां तास्तथा तासु, उक्तञ्च-"हृद्यन्यद्वान्यन्यत् ,कर्मण्यन्यत् पुरोऽथ पृष्ठेऽन्यत् ॥ अन्यत्तव मम चान्यत् , स्त्रीणां सर्वे किमप्यन्यत् ॥१॥" याः स्त्रियः पुरुषं कुलीनमपि प्रलोभ्य त्वमेव मे शरणं त्वमेव च मे प्रिय इत्यादिकाभिर्वाग्भिर्विप्रतार्य खेलन्ति क्रीडन्ति 'जहावत्ति' वाशब्दस्यैवकारार्थत्वात् यथैव दासैरहि याहि मा वायासीरित्यादिभिः क्रीडाभिर्दासमिव पुरुषं प्रवर्तयन्यो विलसन्तीति सूत्रार्थः ॥ १८ ॥ पुनस्तासामेवातिहेयतां दर्शयन्नाह
मूलम्-नारीसु नो पगिज्झिज्जा, इत्थी विप्पजहे अणगारे ।
धम्मं च पेसलं णच्चा, तत्थ ठविज भिक्खू अप्पाणं ॥ १९ ॥ व्याख्या-नारीषु नो नैव प्रगृध्येत् प्रशब्दः प्रारम्भे, ततो गृद्धिमारभेतापि न, किं पुनः कुर्यादिति भावः । 'इत्यित्ति' स्त्रियो 'विप्पजहेति' विप्रजयात् त्यजेत् , पूर्व नारीग्रहणान्मानुष्य एवोक्ता, इह तु देव तिर्यसम्बन्धिन्योपि त्याज्या उक्ता इति न पीनरुत्तयं । अनगारो मुनिः, किं पुनः कुर्यादित्याह-'धम्म चत्ति' चशब्दस्यावधारणार्थत्वात् धर्ममेव ब्रह्मचर्यादिरूपं पेशलमत्र परत्र चैकान्तहितत्वेनाऽतिमनोकं ज्ञात्वावबुध्य तति धर्म स्थापवेद्भिक्षुर्मुनिगत्मानमिति सूत्रार्थः ॥ १९ ॥ अध्ययनार्थोपसंहारमाह
मूलम्-इति एस धम्मे, अक्खाए कविलेणं च विमुद्धपण्णेणं ।
___ तरिहिंति जे काहिंति, तेहिं आराहिअ दुवेलोगत्ति बेमि ॥२०॥ व्याख्या-इत्यनेन प्रकारेण एष पूर्वोक्तो धर्मो मुनिधर्म आख्यातः कथितः, केनेत्याह-कपिलेनेति पूर्वसङ्गतिकवादमी मवचनं प्रतिपद्यन्तामित्यात्मानमेव निर्दिशति, चः पूत्तौं, विशुद्धप्रज्ञेन निर्मलज्ञानेन । अथार्थसिद्धिमाह'तरिहंतित्ति' तरिष्यन्ति भवाब्धिमिति शेषः, के ? इत्याह-ये नराः करिष्यन्ति प्रक्रमादमुं धर्म, अन्यच, तैराराधितो द्वौ लोको इहलोकपरलोकरूपौ, इह महाजनपूज्यतया परत्र च खर्गापवर्गादिप्राप्तिरिति सूत्रार्थः ॥ २०॥ इति प्रवीमीति प्राग्वत् ॥
യറുകയായ
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायत्रीमुनिविमलगणिशिष्यो-नि पाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ अष्टमाध्ययनं सम्पूर्णम् ॥ ८॥S
Page #137
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम्
॥ अथ नवमाध्ययनम् ॥
॥ अर्हम् ॥ उक्तमष्टमाध्ययनं, अथ नमिप्रव्रज्याख्यं नवममारभ्यते, अस्य चायमभिसम्बन्धोनन्तराध्ययने निर्लोभत्वमुक्तं, निर्लोभवेहापि शक्रादिपूज्यः स्यात्तदुपदर्शनायेदमुच्यते, इत्यनेन सम्बन्धनायातस्यास्य प्रस्तावनार्थं नमिचरितं तावदिहावश्यं वाच्यम् । यथाचायं प्रत्येकबुद्धस्तथान्येपि करकण्डादयस्त्रयः प्रत्येकबुद्धास्तत्समकालखर्गच्यवनदीक्षोपादानकेवलज्ञानमहानन्दपदभाजो बभूवुर्यद्वक्ष्यति, “करकंडू कलिंगेसु, पंचालेसु अ दुम्मुहो ॥ नमी राया विदेहेसु, गंधारेमु अ नग्गर ॥ १ ॥ त्ति" ततः प्रसङ्गात्तचरितान्यपीहोच्यन्ते ।
॥ १३४ ॥
तत्रादौ वृषभं वीक्ष्य, प्रतिबुद्धस्य धीनिधेः ॥ करकण्डुमहीजाने-श्चरितं वच्मि तद्यथा ॥ १ ॥ अत्रैव भरते चम्पा -नगर्यां गुरुविक्रमः ॥ भूपोभूगुणरत्नाना - मुदधिर्दधिवाहनः ॥ २ ॥ पुत्री चेटकभूभर्तुः, शीलादिगुणसेबधिः ॥ राज्ञी तस्याभवत्पद्मावती पद्मा हरेषि ॥ ३ ॥ भुआना भूभुजा साकं, भोगाभोगान् यथासुखम् ॥ बभूव सा क्रमादन्त - नी पत्नी महीपतेः ॥ ४ ॥ कृतपार्थिवनेपथ्या, धृतच्छत्रा धराभृता । विहराम्यहमारामे, पट्टेभस्कन्धमाश्रिता ॥ ५ ॥ इत्यभूद्दोह दस्तस्याः, काले गर्भानुभावतः ॥ तस्यापूर्णे च सा कार्श्य, कृष्णपक्षेन्दुवदधौ ॥ ६॥ [ युग्मम् ] ततः पृथ्वीभृता पृष्टा, महिषी कार्यकारणम् ॥ जगौ तं दोहदं राज्ञः, प्रमोदद्रुमदोहदम् ॥ ७ ॥ ततो भूपस्तया साक-मारुह्य जयकुञ्जरम् ॥ स्वयं तदुपरि छत्रं दधत्पूर्णेन्दुसुन्दरम् ॥ ८ ॥ सानन्दं पौरपौरीभिः, प्रेक्ष्यमाणो बलान्वितः ॥ प्रावृट्कालप्रवेशेन, रम्यमाराममासदत् ॥ ९ ॥ [ युग्मम् ] तदा च नव्यपाथोद - पाथः सङ्गमसम्भवः ॥ गन्धः प्रादुरभूद्भूमेः सुरभिर्नासिकन्धयः ॥ १० ॥ तच गन्धं समाधाय, ध्यायन् विन्ध्याचलाटवीम् ॥ व्यालः काल इवोत्तालः, कान्तारं प्रत्यधावत ॥ ११ ॥ व्यावर्तमानो विक्रान्तै- भूयोभिरपि स द्विपः ॥ कदाग्रहादिव शठो, गमनान्न न्यवर्तत ॥ १२ ॥ कुर्वाणैर्विविधोपायान् स्वल्यमानोपि मानवैः ॥ न तस्थौ सिन्धुरः सिन्धु-पूरः शरणैरिव ॥ १३ ॥ विहस्तेषु ततस्तेषु, पश्यत्स्वेव स हस्तिराट् ॥ पश्यतोहरवद्रूप - राज्ञ्यौ हत्वा वनेऽनयत् ॥ १४ ॥ तत्र प्रेक्ष्य क्षमापालो, दूरादेकं वटद्रुमम् | देवीमूचे गजो श्लेष, गन्ताऽमुष्य तरोरधः ॥ १५ ॥ तत्र चास्मिन् गते सद्यः, शाखां न्यग्रोधशाखिनः ॥ गृह्णीयास्त्वं ग्रहीष्येत -च्छाखामहमपि प्रिये ! ॥ १६ ॥ आवां ततो गमिष्यावो, गजं हित्वा निजं पुरं ॥ अन्यथा त्वावयोर्भावी, वनेस्मिन् कोप्युपद्रवः ॥ १७ ॥ प्रतिपन्नाप्यदो वाक्यं, वटस्याधो गते गजे ॥ तच्छाखाग्रहणायालं, नाभूद्राज्ञी चिरक्रिया ॥ १८ ॥ क्ष्मापस्तु दक्षस्तच्छाखा - मालम्व्योदतरद्वटात् ॥ प्राणप्रियामपश्यंश्च, व्यलापीदिति दुःखितः ॥ १९ ॥ अयि कांते ! कदा भावी ?, सङ्गमः पुनरावयोः ॥ अमुना रिपुरूपेण, करिणा वञ्चितोस्मि हा ! ॥ २० ॥ त्वद्वियोगोद्भवं दुःखं, दावाभेरपि दुःसहम् ॥ असोढपूर्व दयिते !, सहिष्येहं कियच्चिरम् १ ॥ २१ ॥ दुःखमेतद् घटेम्भोधि-रिव माति न मे हृदि ॥ तत्किं कुर्वे ? क गच्छामि १, पुरः कस्य ब्रवीमि वा १ ॥ २२ ॥ इत्यादि विलपन् दुःख - भरभङ्गुरमानसः ॥ दन्तिपादानुसारेण ययौ चम्पापुरीं नृपः ॥ २३ ॥ राज्ञः प्रियां तु तां दन्ती, निन्ये निर्मानुषाटवीम् ॥ पिपासाविवशस्तत्रा - विशच्चैकं महासरः ॥ २४ ॥ बाऔं सुरभवत्तत्र, क्रीडति द्विरदे शनैः ॥ उत्ततार ततो राज्ञी, कुरङ्गीव महागिरेः ॥ २५ ॥ सरस्तीर्त्वा च हंसीव, पुलिनोद्देशमागता ॥ पश्यन्ती परितोपश्य - दरण्यानीं भयप्रदाम् ॥ २६ ॥ यूथच्यूतकुरङ्गीव, ततः सात्यर्थमातुरा ॥ मुक्तकण्ठं रुरोदोचे - रोदयन्ती खगानपि ॥ २७ ॥ कथञ्चिद्धैर्यमालम्व्य, दध्यौ चैवं नृपाङ्गना || दुष्कर्मदोषतो शाप - दियमापतिता मम ॥ २८ ॥ न चातिचिकणः कर्म-मलो रोदनसम्भवैः ॥ विनेतुं शक्यते नीर - स्तदलं, रोदनेन मे । ॥ २९ ॥ किञ्चास्मिन् गहने व्याघ्र - सिंहादिश्वापदाकुले ॥ उपद्रवोपि कोपि स्यात्, तत् प्रमादं जहाम्यहम् ॥ ३० ॥ इति ध्यात्वा कृतचतुः - शरणा सा महाशया ॥ क्षमयित्वाखिलान् सत्त्वान्, निन्दित्वा दुरितं निजम् ॥ ३१ ॥ साकारानशनं कृत्वा - ऽरण्यनिस्तरणावधि || स्मरन्ती प्रकटं पञ्च परमेष्ठिनमस्त्रियाः ॥ ३२ ॥ मध्वानं निजपुर्याश्च, दिग्मूढत्वादजानती ॥ गन्तुं प्रववृते काञ्चिद्दिशमुद्दिश्य सत्वरम् ॥ ३३ ॥ [ त्रिभिर्विशेषकम् ] रङ्गता च सा प्रेक्ष्य, तत्र कञ्चनतापसम् ॥ पिप्रियेऽन्तः पयः प्राप्य, पिपासुरिव जङ्गले ॥ ३४ ॥ कृताभिवादन ताश, पप्रच्छेति स तापसः ॥ मातः ! कुत इहायासी - स्त्वं देवीव मनोरमा ॥ ३५ ॥ अहं चेटकराट्रपुत्री, दधिवाहनराड्वधूः ॥ इहानीता द्विपेनेति, स्ववृत्तं साप्यवोचत || ३६ || अहं चेटकभूभर्तुर्बान्धवोस्मि महाशये !
Page #138
--------------------------------------------------------------------------
________________
उतराष्ययनसूत्रम्
॥ १३५ ॥
तम्मा भैषीर्मा कृथाभ, शोकं नीचजनोचितम् ॥ ३७ ॥ इत्युक्त्वा तापस श्रेष्ठ - स्तस्यै वनफलान्यदात् ॥ आतिथ्यं इतिथेः श्रीणामनुसारेण जायते ॥ ३८ ॥ पारेर्णवं पोत इव, नीत्वा पारेवनं च ताम् ॥ दर्शयन् बसतो प्रामानित्युवाच तपोनिधिः ॥ ३९ ॥ सीरकृष्टां भुवं नैवा - कामामो वयमित्यहम् ॥ नायास्यामि पुरस्त्वं तु, निर्भयातः परं ब्रजेः ॥ ४० ॥ देशो दन्तपुरस्यायं, दन्तवक्रोऽत्र भूपतिः ॥ गत्वा पुरेत्र चम्पायां, गच्छेः सार्थेन संयुता ॥ ४१ ॥ इत्युदित्वा न्यवर्तिष्ठ, शिष्टात्मा तापसाग्रणीः ॥ सापि दन्तपुरे प्राप्ता, साध्वीनामन्तिके ययौ ॥ ४२ ॥ कृतप्रणामां विधि- त्ताश्च पार्थिवकामिनीम् ॥ श्राद्धे ! त्वं कुत आयासी - रित्यपृच्छत् प्रवर्त्तिनी ॥ ४३ ॥ साप्युवाच निजां बार्ता, बिना गर्भ यथास्थिताम् ॥ स्मृतानुभूतदुःखा च जज्ञेश्रुक्लिन्नलोचना ॥ ४४ ॥ ततः प्रवर्त्तिनी प्रोचे, मा खिद्यस्व महाशये ! ॥ कर्मणां हि परीणामो ऽप्रतिकार्यः सुरैरपि ॥ ४५ ॥ " किञ्च - " वातोद्धूतध्वजप्रान्त - चञ्चलैश्वर्यशर्मणि ॥ चलेष्टजनसङ्गेस्मिन् भवे सौख्यं न किञ्चन ॥ ४६ ॥ जन्मरोगजराशोक - मृत्युदौः स्याद्युपद्रवैः ॥ व्याकुलेत्र भवे दुःख - मेव प्रायो भवेद्विशाम् ॥ ४७ ॥ यचेह स्यात्सुखं किञ्चि-द्विषयाद्युपभोगजम् ॥ दुःखानुषङ्गातदपि दुःख एव निमज्जति ॥ ४८ ॥ यत एव च संसारो, दुःखानामेकमास्पदम् ॥ प्रपद्यन्ते मोक्षमार्ग - मत एव विवेकिनः ॥ ४९ ॥ इति तद्देशनां श्रुत्वा, विरक्ता साददे व्रतम् ॥ पृष्टाप्याचष्ट नो गर्भ, चारित्रादानशङ्कया ॥५०॥ गर्भवृद्धौ च साध्वीभिः, पृष्टा किमिदमित्यसौ ॥ सत्यमूचे ततस्तास्तां, साध्वीं गुतमरक्षयन् ॥ ५१ ॥ गर्भकाले च सम्पूर्णे, शय्यान्तरगृहस्थिता ॥ असूत सुतरलं सा, मणिं रोहणभूरिव ॥ ५२ ॥ ततो गृहीत्वा तं बालं, गत्वा प्रेतवनेऽमुचत् ॥ तत्तातनाममुद्राङ्कं रत्नकम्बलवेष्टितम् ॥ ५३ ॥ द्रष्टुं तद्ब्राहकं साथ, तञ्च त्रातुमुपद्रवात् ॥ प्रच्छन्नं संस्थिताद्राक्षी-दृशा प्रेमासृतार्द्रया ॥ ५४ ॥ तत्रायातस्तदा प्रेत-वनेशोऽपत्यवर्जितः ॥ जगृहे तं निजगृहे, नीत्वा पत्न्यै च दत्तवान् ॥ ५५ ॥ तस्यावकर्णक इति, सानन्दः सोभिधां व्यधात् ॥ आर्यापि तद्गृहं वीक्ष्य, जगामोपाश्रयं निजम् ॥ ५६ ॥ क्व गर्भ इति साध्वीभिः, पृष्टा चेत्यवदन्मृषा ॥ मृतः सुतो मया जातः, स च त्यक्तः क्वचिततः ॥ ५७ ॥ साध्व्योपि सरलाः सर्वा - स्तत्तथा प्रतिपेदिरे ॥ बालस्तु ववृधे तस्य, सौधे पङ्क इवाम्बुजम् ॥५८॥ वत्सं गौरिव तं बालं, ध्यायन्ती सा तु संयता ॥ जगाम प्रत्यहं प्रेत- वनपालस्य धामनि ॥ ५९ ॥ तत्पया च समं प्रेम, चक्रे सम्भाषणादिभिः ॥ अलालयच्च तं बाल-महो ! मोहोतिदुर्जयः ॥ ६० ॥ अवाप यच्च भिक्षायां, शोभनं मोदकादिकम् ॥ तद्वालायार्पयत्सोपि, तस्यां रागं दधौ ततः ॥ ६१ ॥ जन्मतस्तस्य देहे च, रूक्षकण्डूरभूद्भृशम् ॥ स च वृद्धिङ्गतो बालैः, समं क्रीडन्नदोवदत् ॥ ६२ ॥ अहं वो नृपतिस्तस्मा-धूयं दत्त करं मम ॥ बालाः प्रोचुः करस्थाने, ब्रूहि किं ते प्रदीयते १ ॥ ६३ ॥ स प्रोचे चण्डकण्डूको, मां कण्डूयध्वमुच्चकैः ॥ करणानेन तुष्टोस्मि कृतं तदपरैः करैः ॥ ६४ ॥ ततस्तस्याभिधां बालाः, करकण्डूरिति व्यधुः ॥ गुणक्रियादिभिर्नाम, नवीनमपि जायते ॥ ६५ ॥ किञ्चित्प्रौढत्वमापन्नः, श्मशानं च ररक्ष सः ॥ तदेव हि कुले तस्मिन् गीयते कार्यमुत्तमम् ॥ ६६ ॥ हेतोः कुतश्विदायाती, श्मशाने तत्र चान्यदा ॥ द्वौ मुनी वंशजालान्त - दण्डमेकमपश्यताम् ॥ ६७ ॥ तयोरेको यतिर्दण्ड- लक्षणज्ञो महामतिः । तं वंशं दर्शयन्नेव - मवादीदपरं मुनिम् ॥ ६८ ॥ यावता वर्धते चत्वा - - लान्यपराण्ययम् ।। तावत्प्रतीक्ष्य यो येन-मादत्ते स भवेन्नृपः ॥ ६९ ॥ तच साधुवचो वृक्ष - निकुआन्तरवर्तिना ॥ तेन मातङ्गपुत्रेण, द्विजेनैकेन च श्रुतम् ॥ ७० ॥ ततो वंशस्य तस्याधः, खनित्वा चतुरङ्गुलम् ॥ छित्त्वा प्रछन्नवृत्त्या तं, वाडवो दण्डमाददे ॥ ७१ ॥ तच प्रेक्ष्य द्विजेनात्तं, करकण्डुः क्रुधा ज्वलन् ॥ आछिद्य जगृहे को वा, राज्यलक्ष्मीं न कांक्षति ? ॥ ७२ ॥ ततस्तं करणे नीत्वा दण्डं देहीत्यवग् द्विजः ॥ स प्रोचेऽसौ श्मशाने मे, जातस्तन्न ददामि ते ॥ ७३ ॥ विप्रोवोचदनेनैव कार्य मे वर्त्तते ततः ॥ अस्य स्थानेन्यमादाय, दण्डमेनं प्रदेहि मे ॥ ७४ ॥ तेनेत्युक्तोपि तं दण्डं, करकण्डुरनर्पयन् ॥ कुतोऽमुं न ददासीति, पृष्टः कारणिकैस्तदा ॥ ७५ ॥ बालोब्रवीत्सुरस्येव दण्डस्यास्य प्रभावतः ॥ भविष्यामि नृपो नूनं, तदस्यामुं ददे कथम् १ ॥ ७६ ॥ ततो विहस्य तं बाल - मेवं कारणिका जगुः ॥ राज्यावासौ द्विजस्यास्य, ग्राममेकं त्वमर्पयेः ॥ ७७ ॥ तत्प्रपद्य निजं धाम, करकण्डुर्ययौ द्रुतम् ॥ द्विजोप्यन्यान् द्विजानेव— मूचे गत्वा खमास्पदम् ॥ ७८ ॥ दण्डं ममापि जग्राह, बलाच्चाण्डालबालकः ॥ ततः कथञ्चित्तं हत्वा दण्डमादद्महे वयम् ॥ ७९ ॥ कथमप्येतदाकर्ण्या-वकर्णकपिता ततः ॥ पत्नीपुत्रान्वितोनश्य - त्सुतरक्षाकृते क्षणात् ॥ ८० ॥ गत्वा च काञ्चनपुरे, ते त्रयोपि पुराद्वहिः ॥ कुत्रापि सुषुपुः
Page #139
--------------------------------------------------------------------------
________________
॥ १३६ ॥
उत्तराप्यमनस्त्रम्
श्रान्ताः,
खापो हि श्रमभेषजम् ॥ ८१ ॥ तदा च नगरे तत्रा-पुत्रो राजा व्यपद्यत । ततोधिवासयामासु सुरखं मंत्रिपुङ्गवाः ॥ ८२ ॥ तुरङ्गोऽपि भ्रमंस्तेषां सुप्तानामन्तिके ययौ ॥ तच प्रदक्षिणी चक्रे, बालं देवमिवास्तिकः ॥ ८३ ॥ तञ्च तेजखिनं श्रेष्ठ – लक्षणं वीक्ष्य नागराः ॥ तुष्टा जयारवं चक्रु- स्तूर्यनिर्घोषमिश्रितम् ॥ ८" ।। ध्यानेन तेन विध्वस्त- प्रमीलः सोथ बालकः ॥ जृम्भायमाण उत्तस्था - वारुरोह च तं हयम् ॥ ८५ सूर्यध्वनिप्रतिध्वाना - पूर्णद्यावाक्षमान्तरः ॥ पौरैः परीतः परित-स्तारापतिरिवोडुभिः ॥ ८६ ॥ युक्तः पितृभ्यां नगरे, प्रविशन् स च वाडवैः ॥ अरोषि मातङ्ग इति, मातङ्ग इव शूकरैः ॥ ८७ ॥ [ युग्मम् ] ततो गृहीत्वा तं दण्डं, करकण्डुः पुरोकरोत् ॥ तस्य राज्यप्रदाने हि स एव प्रतिभूरभूत् ॥ ८८ ॥ निर्मितो ज्वलनेनेवा-ज्वलद्दण्डस्तदा चसः ॥ तच प्रेक्ष्य द्विजा भीता, नेशुः शरमिव द्विकाः ॥ ८९ ॥ पुरे प्रविष्टो राज्ये चा-भिषिक्तो धीसखादिभिः ॥ सोथ राजा सजातीया- न्मातङ्गान्विदधे द्विजान् ॥ ९० ॥ उक्तञ्च - "दधिवाहनपुत्रेण राज्ञा च करकण्डुना ॥ वाटधानकवास्तव्या -श्वाण्डाला ब्राह्मणीकृताः ॥ ९१ ॥” तस्यावकर्णक इति, त्यक्त्वाद्यं नाम नीरसम् ॥ बालोतमेव तत्प्रोचुः, करकण्डुरिति प्रजाः ॥ ९२ ॥ प्राप्तराज्यञ्च तं श्रुत्वा, दण्डच्छेदी स वाडवः । आगत्योवाच राजन्मे, देहि ग्रामं तदोदितम् ॥ ९३ ॥ कं ग्रामं ते ददामीति, राज्ञोकः स पुनर्जगौ ॥ चम्पायां मे गृहं तस्मा - तदेशे ग्राममर्पय ॥ ९४ ॥ ततो लेखं लिलेखैवं, करकण्डुनरेश्वरः ॥ दधिवाहनभूपालं, प्रति निष्प्रतिमो गुणैः ॥ ९५ ॥ “तथाहि—” खस्ति श्रीकाञ्चनपुरा-त्करकण्डुर्महीपतिः ॥ सम्भाषते नृपं चम्पा -धिपं श्रीदधिवाहनम् ॥ ९६ ॥ परमात्मप्रभावेण, कल्याणमिह विद्यते । श्रीमद्भिरपि तद्ज्ञाप्यं खशरीरादिगोचरम् ॥ ९७ ॥ किञ्चास्मै ब्राह्मणायैको, ग्रामो देयः समीहितः ॥ दास्ये वो रुचितं ग्रामं, नगरं वा तदास्पदे ॥ ९८ ॥ इदं कार्य ध्रुवं कार्य, नात्र कार्या विचारणा ॥ मूल्यावाप्तौ विमर्शो हि, व्यर्थ एवेति मङ्गलम् ॥ ९९ ॥ लेखमेनं समादाय, विप्रश्चम्पापुरी गतः ॥ आस्थानस्थस्य भूपस्य, पाणिपद्मातिथिं व्यधात् ॥ १०० ॥ तद्वाचनहविर्होम - दीसक्रोधहुताशनः ॥ तमित्यूचे धराधीशो, भ्रकुटीविकटनानः ॥ १ ॥ रे ! मातङ्गस्य किं तस्य, खजातिरपि विस्मृता १ ॥ अनात्मज्ञोलिखलेख, यो ममोपरि दुष्टधीः ॥ २ ॥ लेखेनानेन तं नीच -मस्पर्श्य स्पृष्टपूर्विणा ॥ अहं मलीनतां नीतो ऽज्ञानाद्वा किं न जायते १ ॥ ३ ॥ रे विप्र ! याहि याहि त्वं, नोचेन्मातङ्गलेखदः ॥ यास्यसि त्वं पतङ्गत्वं, मत्कोपज्वलनेधुना ॥ ४ ॥ तेनेत्युक्तो द्विजो गत्वा, तदूचे करकण्डवे ॥ क्रोधाध्मातस्ततः सोपि, यात्राभेरीमवीवदत् ॥ ५ ॥ चतुरङ्गचमूचक्र - र्भुवमाच्छादयन्निव ॥ जगाम चम्पानगरीं, सर्वतस्तां रुरोध च ॥ ६ ॥ वीराणामुत्सव इवा- नन्ददायी ततोन्वहम् ॥ पुरस्थायिबहिः स्थायि - सैन्ययोरभवद्रणः ॥ ७ ॥ ताच पद्मावती साध्वी, वार्ता श्रुत्वेत्यचिन्तयत् ॥ अज्ञानेन पितापुत्रौ कुरुतः समरं मिथः ॥ ८ ॥ भूयसां प्राणिनां नाशो, दाववहाविवाहवे ॥ तयोर्नरकदो भावी, तद्गत्वा शमयामि तम् ॥ ९ ॥ इति ध्यात्वा मुख्यसाध्वी - मापृच्छध च महासती ॥ करकण्डुसमीपेगा - त्सोप्युत्थाय ननाम ताम् ॥ १० ॥ साथ तस्मै रहः प्रोच्य, प्राच्यं वृत्तान्तमात्मनः ॥ इत्याख्यत्तव माताहं, पिता च दधिवाहनः ॥ ११ ॥ तसातेन समं युद्धं, न युक्तं ते महामते ! ॥ कुलीना हि न लुम्पन्ति, गुरूणां विनयं कचित् ॥ १२ ॥ तच्छ्रुत्वा तेन पृष्टौ तावूचतुः पितरावपि ॥ पुत्रो नः पालितोसि त्वं सम्प्राप्तः प्रेतकानने ॥ १३ ॥ साध्वीवाक्ये ततो जात - प्रत्ययोपि स पार्थिवः ॥ दर्पान्नापासरज्जन्या-द्राजन्यानां सौ बहुः ॥ १४ ॥ आर्या ययौ ततो मध्ये- पुरं राज्ञो गृहे द्रुतम् ॥ ताश्चोपालक्षयश्चेव्यः प्रणेमुश्च ससम्भ्रमम् ॥ १५ ॥ दिष्टया दृष्टाद्य मातस्त्व-मियत्कालं क च स्थिता ॥ चिरात्किं दर्शनं दत्तं किमिदं स्वीकृतं व्रतम् १ ॥ १६ ॥ इत्याद्युच्चैर्वदन्त्यस्ता, रुरुदुश्च मुहुर्मुहुः । इष्टानां दर्शने जीर्ण-मपि दुःखं नवायते ! ॥ १७ ॥ तं च कोलाहलं श्रुत्वा तत्रायातो धराधिपः ॥ तां प्रणम्यासनं दत्वा, क गर्भ इति पृष्टवान् ॥ १८ ॥ राजन् ! गर्भः स एवायं येनेयं वेष्टिता पुरी ॥ तयेत्यु काश्च स प्रापा - नन्दं वाचामगोचरम् ॥ १९ ॥ उत्कण्ठोत्कर्षपानीया - पूर्णमानसमानसः ॥ सुतेन तेन सङ्गन्तुं गन्तुं प्रववृते नृपः ॥ २० ॥ समायान्तं समाकर्ण्य, करकण्डुनृपोपि तम् ॥ अभ्यागात् पादचारेण, पादयोश्चापतत्पितुः ॥ २१ ॥ पितापि तं नतं दोर्भ्या-मादाय परिषखजे ॥ तदङ्गसङ्गपीयूषै-निजं निर्वापयन् वपुः ॥ २२ ॥ भूपाब्धेः पश्यतस्तस्या-दृष्टपूर्व सुतोडुपम् ॥ ललंघे लघु हृत्कूल - मुद्वेलैः प्रमदोदकैः ॥ २३ ॥ तञ्चाभ्यषिञ्चदङ्कस्थं नृपः प्राक् सम्मदाश्रुभिः ॥ राज्याभिषेकनीरैश्च, पश्चासिंहासनस्थितम् ॥ २४ ॥ इति चावोचदायुष्मन् !, राज्यमेतत्क्रमागतम् ॥ पालनीयं तथा
Page #140
--------------------------------------------------------------------------
________________
उत्तराप्पयनसूत्रम्
११ ॥ कोका, यथा नैव स्मरन्ति माम् ॥ २५ ॥ नियोज्येमा राज्यभार-धुरां त्वयि धुरन्धरे ॥ धाखे धर्मधुरा युक्त-मिद हि समये विदाम् ॥ २६ ॥इत्युक्त्वा व्रतमादत्त, नृपः सद्गुरुसन्निधी॥करकण्डुधराधीश-कृतनिष्क्रमणोत्सवः ॥२७॥
अथ प्रतापदापानि-ध्वस्तवेरियशोद्रुमः॥ करकण्डनृपो राज्य-द्वयं सनयमन्वशात् ॥ २८॥ स चोशिः खमाबेन, भृशं वल्लभगोकुलः॥ खीचके तानि भूयासि, यादांसीव पयोनिधिः ॥ २९॥ स चान्यदा गतः कापि, गोकुले जलदात्यये । सुरभीः सौरभेयांश्च, तर्णकांश्च विलोकयन् ॥ ३०॥ गौरं गौरीगुरुगिरेः, शृङ्गाद्गङ्गाजलातात् ॥ एकं तर्णकमद्राक्षी-मुग्धं निग्धतनुच्छविम् ॥ ३१ ॥ जातप्रेमा ततस्तस्मिन् , भूमान् गोदुहमूचिवान् ॥ एतन्मातुः पयोस्यैव, देयं दोह्या तु नैव सा ॥ ३२ ॥ किञ्च वृद्धिं गतस्यास्य, मञ्चित्तानन्ददायिनः ॥ अन्यासामपि धेनूनां, पायनीयं पयोन्वहम् ॥३३॥ गोपालोऽपि महीपाल-वचनं प्रतिपद्य तत् ॥ तथैव विदधे को या, राज्ञामाज्ञां विलुम्पति ॥ ३४ ॥ सोथ वत्सो वर्धमानः, स्पर्धमानः शशिविपा ॥ पलोपचयदुर्लक्ष्य-कीकसः प्राज्यविक्रमः ॥ ३५ ॥ शोभमानोसकूटेन, कूटेनेवावनीधरः ॥ तीक्ष्णाप्रवर्तुलोत्तुङ्ग-शृङ्गस्तारुण्यमासदत् ।। ३६ ॥ [ युग्मम् ] तथा भूतं च तं मापो, कृपभैरपरैः समम् ॥ क्रीडयायोधयत्तं तु, नाजैपीत्कोपि शाङ्करः ॥ ३७॥ कालान्तरे च भूपालो, गतो गोकुलमीक्षितुम् ॥ घट्टयमानं पडकायै-र्ददर्शकं जरद्वम् ॥ ३८॥ महोक्षः स महावीर्यः, केत्यपृच्छच्च गोदु
१ हिमाद्रेः । हम् ॥ सोवादीद्देव ! वृषभः, स एवायं जरातुरः ॥ ३९ ॥ तन्निशम्य नृपोध्यासी-दध्यासीनः शुभाशयम् ॥ अहो । अनित्यता सर्व-भायानां वचनातिगा ॥ ४०॥ बलिनोपि बलीवर्दा, नेशुईप्सा अपि द्रुतम् ॥ यस्य हम्भारवेण ज्या-टकारेणेव पक्षिणः॥४१॥ चलदोष्ठो गलदृष्टि-नष्टौजा विश्रसावशात् ॥ सोऽधुना पडकैः क्लृप्तां, सहते परिघट्टनाम् ! ॥ ४२ ॥यद्रूपं पश्यतां नेन्दु-दर्शनेप्यादरोऽभवत् ॥ सोप्यद्य तनुते दृष्टो, जुगुप्सा हा पुरीपवत् !॥४३॥ तद्विक्रमवयोरूप-विभुत्वविभवादिकम् ॥ वीक्ष्यतेध्यक्षमेवैत-पताकाञ्चलचञ्चलम् ! ॥ ४४ ॥ सत्यप्येवं जनो मोहा-ज जानाति यथास्थितम् ॥तत्तमेव निगृह्णामि, गृह्णामि जनुषः फलम् ॥४५॥ध्यात्वेति कृत्वा खयमेव लोचं, विभ्रन्मुनेर्वेषममर्त्यदत्तम् ॥ प्रत्येकबुद्धः प्रतिबुद्धजीवी, भुवि व्यहार्षीत्करकण्डराजः ॥ ४६॥ [ इति करकण्डनृपकथा ॥१॥ ] __ अथ प्रत्येकबुद्धस्य, बुद्धस्येन्द्रध्वजेक्षणात् ॥ राज्ञो द्विमुखसंज्ञस्य, कथां वक्ष्यामि तद्यथा ॥१॥ पाञ्चालदेशतिलके, पुरे काम्पिल्यनामनि ॥ यवाभिधोभवद्भूपो, हरिवंशाब्धिचन्द्रमाः ॥२॥ तस्यासीगुणमालाढ्या, गुणमालाहया प्रिया ॥ तया समं नृपो भोगान्, भुआनः कालमत्यगात्॥३॥अन्यदा च गुणास्थान-मास्थानस्थःस पार्थिवः॥ देशान्तरागतं दूत-मिति पप्रच्छ कौतुकात् ॥ ४॥ राज्येन्येषां विद्यमानं, मद्राज्ये किं न विद्यते ? ॥ दूतोपादीत्तव विभो !, नास्ति चित्रसभा शुभा ॥५॥ ततः कार्यविदाकार्य, नृपतिः स्थपतीन् जगौ ॥ चित्रसत्रसभा चित्र-समा मे क्रियतामिति ॥ ६॥ प्रमाणमादेश इति, प्रोच्य तेपि शुभे क्षणे ॥ प्रारेभिरे भुवः खातं, सभान्यासविधित्सया ॥७॥ पञ्चमे च दिने तस्मा-तलातेजसा ज्वलन् ॥ मौलिः प्रादुरमूद्रन-मयो रविरिवार्णवात् ॥८॥ तत स्थपतयस्तुष्टा-स्तमाचक्षुः क्षमाभृते ॥ सोत्साहः सोत्सवं सोपि, तत्रागत्य तमाददे ॥९॥ अपूजयच स्थपति-प्रभृतीन् वसनादिभिः॥ तेपि चित्रसभां खल्प-कालेनैव वितेनिरे ॥१०॥ भित्तिन्यस्तैर्मणिगणै-र्नित्यालोकां विमानवत् ॥ देवीभिरिव माणिक्य-पुत्रिकाभिरधिष्ठिताम् ॥ ११ ॥ माणिक्यतोरणैः शक्र-चापैरिव विराजिताम् ॥ पञ्चवर्णमणिव्यूह-रचनाञ्चितकुट्टिमाम् ॥ १२ ॥ सभा सुधर्मा मत्तोपि, किं रम्येति समीक्षितुम् ॥ उचैः कृतं मौलिमिव, शिखरं गुरु विभ्रतीम् ॥ १३ ॥ विचित्रचित्ररचना-चित्रीयितजगत्रयीम् ॥ आह्वयन्तीमिवामान्, खोशायै चलङ्कजैः ॥ १४ ॥ प्रविश्य तां समां भूमि-बल्लभः शोभने दिने ॥ आरोपयन्निजे मौलौ, तं दिव्यं मौलिमुत्सवः ॥ १५॥ [पञ्चभिः कुलकम् ] तस्य मौलेर्महिमाभू-द्राज्ञस्तस्थाननद्वयम् ॥ रावणस्य या हार-प्रभावेण दशाननी ॥ १६ ॥ ततो द्विमुख इत्यूचे, तस्य नामाखिलैर्जनैः ॥ क्रमाच नृपतेस्तस्य, तनयाः सप्त जज्ञिरे ॥ १७ ॥ गुणमाला ततो दघ्यो, सुतेष्वेतेषु सत्खपि ॥ एकां छेकां विना पुत्री, मन्ये जन्म निरर्थकम् ॥ १८ ॥ लक्ष्मीरिव सुतापि स्था-काचित्पित्रोः शुभावहा ॥ ततस्तत्प्राप्तये कञ्चि-देवमाराधयाम्यहम् ॥ १९ ॥ध्यात्वेति मदनाख्यस्य, सा यक्षसोपयाचितम् ॥ चक्रे सुतार्थ खल्पं हि, सर्व गौरवमभुते ॥ २०॥ ततस्तस्याः सुताप्येका, जज्ञे सौन्दर्यसेवधिः ॥ मन्दारमजारीप्राप्ति-खनदर्शनसूचिता ॥ २१ ॥ ततो राज्ञा मुदा चक्रे, तस्या जन्ममहो महान् ॥ दत्तं
Page #141
--------------------------------------------------------------------------
________________
॥ १३८ ॥
उत्तराध्ययनसूत्रम
महाविभूत्या च यक्षस्वाप्युपयाचितम् ॥ २२ ॥ दत्ता मदनयक्षेण, मअरीखप्रसूचिता ॥ इति तामवदत्ताती, नाम्ना मदनमअरी ॥ २३ ॥ क्रमाश्च वर्द्धमाना सा, कल्पवलीव नन्दने ॥ जगन्मनोहरं प्राप, यौवनं रूपपावनम् ॥ २४ ॥ आदर्शादिषु संक्रान्तात्, तदीयप्रतिबिम्बतः ॥ अन्यत्र नाभवत्तस्या, रूपस्यानुकृतिः कचित् ॥ २५ ॥ इतश्वोज्जयनी भर्तु- धण्डप्रद्योत भूभृतः ॥ दूतः केनापि कार्येण, काम्पिल्यनगरं ययौ ॥ २६ ॥ स च प्रत्यागतोबन्ती - मिति प्रद्योतमब्रवीत् ॥ खामिन् । काम्पिल्यनाथस्य, जातमस्ति मुखद्वयम् ॥ २७ ॥ राज्ञाथ कथमित्युक्ते, सोवादीत्तस्य भूपतेः ॥ मौलिरेकोस्ति तस्मिंश्चा-रोपिते स्यान्मुखद्विकम् ॥ २८॥ तच्छ्रुत्वा स नृपो जात-लोभः कोटीरहेतवे ॥ वाग्मिनं प्राहिणोहूतं, पार्श्वे द्विमुखभूभुजः ॥ २९ ॥ ततः स गत्वा नत्वा च पाञ्चालाधीशमब्रवीत् ॥ चण्डप्रतापः श्रीचण्ड - प्रद्योतस्तेऽवदत्यदः ॥ ३० ॥ मुखद्वयकरं मौलि - रलं मे प्रेषयेद्द्रुतम् ॥ नोचेद्रणाय प्रगुणो, भवेः किं भूरिभाषितैः १ ॥ ३१ ॥ ततोवादीन्नृपो दूत !, यदि प्रद्योत भूधवः ॥ दत्ते मे याचितं किञ्चित्, तदाहमपि तं ददे ॥ ३२ ॥ किं वः प्रार्थ्यमिति प्रोक्ते, दूतेन क्ष्माधवोऽभ्यधात् ॥ रदांशुनिकरोन्मिश्र - स्मितबिच्छुरिताधरः ॥ ३३ ॥ गन्धद्विपोऽनलगिरि-रभिंभीरू रथोत्तमः । राज्ञी शिवाभिधा लोह - जंघः संदेशहारकः ॥ ३४ ॥ स्वराज्यसाराण्येतानि, दीयन्ते तेन चेन्मम ॥ तदा मयापि मुकुटो, राज्यसारः प्रदीयते ! ॥ ३५ ॥ गत्वा दूतोपि तत्सर्व, प्रद्योताय न्यवेदयत् ॥ ततो दिदीपे तस्योच्चैः, कोपो वायोरिवानलः ॥ ३६ ॥ ततो भेरीं प्रयाणार्थं, प्रवाद्योज्जयनीपतिः ॥ चचाल प्रति पाञ्चालं, चलयन्नचलां बलैः ॥ ३७ ॥ पूरयन्तो दिशः सर्वा, बृंहितैर्गर्जितैरिव ॥ धारासारैरिव रसां, सिञ्चन्तो मदवारिभिः ॥३८॥ खर्णादिभूषणैर्विद्युद्दण्डैरिव बिराजिताः ॥ लक्षद्विकं द्विपा रेजु - सत्सैन्येऽब्दा इषाम्बरे ॥ ३९ ॥ [ युग्मम् ] पञ्चायुतानि तुरगा - स्त्वराधरितवायषः ॥ तत्सेनां भूषणानीवाम्बुजनेत्रां व्यभूषयन् ॥ ४० ॥ आयुक्तवाजिनो नाना-विधैः प्रहरणैर्भूताः ॥ शताङ्गा विंशतिशती - मितास्तत्र विरेजिरे ॥ ४१ ॥ तद्वलं प्रबलं चक्रु - ि क्रमक्रमशालिनाम् ॥ कृतवैरिविपत्तीनां पत्तीनां सप्त कोटयः ॥ ४२ ॥ सज्जया सज्जयार्थिन्या, संयुतः सेनयाऽनया ॥ पाञ्चालसन्धिमच्छिन्नैः, प्रयाणैः स नृपो ययौ ॥ ४३ ॥ तञ्चायान्तं चरैर्ज्ञात्वा द्विमुखोपि महाबलः ॥ जयेच्छुराजयेऽगच्छत्, सीनि देशस्य संमुखः ॥ ४४ ॥ दुर्भेदं गरुडव्यूहं, चण्डप्रद्योतपार्थिवः ॥ खसैन्ये विदधे वार्धिव्यूहं द्विमुखराट् पुनः ॥ ४५ ॥ उत्साहितेषु वीरेषु, रणनिखाननिखनैः ॥ अथ प्रववृते युद्धं, सैन्ययोरुभयोर्मिथः ॥ ४६ ॥ तदा च शस्त्रसङ्गोत्थ-स्फुलिङ्गकणवर्षणैः ॥ वीराः केपि दिवाप्युल्का - पातोत्पातमदर्शयन् ॥ ४७ ॥ लघुइस्ता भटाः केपि, मुमुचुर्बिशिखांस्तदा ॥ तदादानधनुर्न्यासा - कर्षणादिष्वलक्षिताः ॥ ४८ ॥ निस्त्रिंशैर्निशितैः केषि, कुम्भिकुम्भानभेदयन् ॥ तुङ्गानि शैलशृङ्गाणि, तडिद्दण्डैरिवाम्बुदाः ॥ ४९ ॥ केचिद्भटोत्तमा भिन्न- देहा अप्यभिमानिभिः ॥ घातव्यथां न विविदुः, सम्परायपरायणाः ॥ ५० ॥ दण्डैरखण्डयन् केपि, विपक्षान् केपि मुङ्गरैः ॥ सशस्यांश्चक्रिरे शल्यैः केचित्केचित्तु शक्तिभिः ॥ ५१ ॥ एवं रणे जायमाने, कालरात्रिनिभे विशाम् || मौलेस्तस्य प्रभावेणा - जय्यो भूद्विमुखो नृपः ॥ ५२ ॥ तत्सैन्येन ततोपास्तं, प्रद्योतस्याखिलं बलम् ॥ विदुद्राव द्रुतं भानु-धाना धाम विधोरिव ॥ ५३ ॥ तदा चोज्जयनीनाथं, नश्यन्तं द्विमुखो द्रुतम् ॥ जग्राह शशकग्राहं, क्रौञ्चबन्धं बबन्ध च ॥ ५४ ॥ तं गृहीत्वाविशद्भूमा - नुत्पताकं निजं पुरम् ॥ सानन्दं वन्दिभिरिब, पौरैः कृतजयारवः ॥ ५५ ॥ न्यधापयच्च निविडं, निगडं तत्पदात्नयोः ॥ महानपि जनो लोभात्, कां कां नापदमञ्जत १ ॥ ५६ ॥ प्राप्तोपि दुर्दशां देवान्मा नृपः खिद्यतामयम् ॥ इति तं सुखितं चक्रे, भूपः खानादनादिना ॥ ५७ ॥ राज्ञेोभ्यर्णे सभास्थस्य, प्रद्योतोप्यन्वहं ययौ ॥ न्यवीविशद्विशामीशो - ऽर्धासने तञ्च गौरवात् ॥ ५८ ॥
अन्यदा च सुतां राज्ञो दृष्ट्वा मदनमअरीम् ॥ प्रद्योतो जातगाढानु - रागो भूद्वाढमाकुलः ॥ ५९ ॥ ध्यायतस्तस्य तां सृष्टेः, सारं सारङ्गलोचनाम् ॥ नागान्निद्रा निशीर्ष्यालुः, कामिनीवापरा रतेः ॥ ६० ॥ स्मरोन्मादसमुद्भूत-चिम्तादाघज्वरार्दितः ॥ पुष्पतल्पेपि सुप्तोसौ, स्वास्थ्यं नाप मनागपि ॥ ६१ ॥ वर्षायितां च तां रात्रिं, कथञ्चिदतिबाह्य सः ॥ प्रातः सभां ययौ तञ्चो- द्वीनं वीक्ष्याब्रवीन्नृपः ॥ ६२ ॥ अद्य ते विद्यते राजन्!, किं पीडा कापि रोगजा १ ॥ हेमन्तेब्जमिव म्लान -मास्त्रं ते कथमन्यथा ! ॥ ६३ ॥ पृष्टोप्येवं प्रतिवचः, प्रद्योतो न ददौ यदा ॥ दातिन्याकुलो भूपः सनिर्बन्धमदोवदत् ॥ ६४ ॥ राजन् ! प्रतिबचो देहि, निवेदय निजां व्यथाम् ॥ अब्रुवाणे त्वयि कर्थ, भाविनी तत्त्रतिक्रिया १ ॥ ६५ ॥ ततः स दीर्घ निःश्वस्य, जगौ लब्बां विहाय च ॥ न व्याधिर्वायते
Page #142
--------------------------------------------------------------------------
________________
उचराष्पयनसूत्रम्। राजन् !, बाधते किन्तु मां स्मरः ॥ ६६ ॥ तचदिच्छसि मे क्षेम, तदा मदनमअरीम् ॥ देहि पुत्रीं निजां मर्स, नो चेद्वह्नौ विशाम्यहम् ॥ ६७ ॥ द्विमुखोपि ददौ तस्मै, निजां पुत्रीं महामहैः ॥ ताश्चावाप्य निजं जन्म, सोपि धन्यममन्यन ॥६८॥ व्यसृजहिमुखस्तं चा-न्यदा दत्वा हयादिकम् ॥ प्रद्योतोपि ततोयासी-पुरीमुजयनीं मुदा ॥६९॥
उपस्थिते शक्रमहे-ऽन्यदा च द्विमुखो नृपः ॥ नागरानादिशच्छक-ध्वजः संस्थाप्यतामिति ॥ ७० ॥ ततः पटु ध्वजपटं, किङ्किणीमालभारिणम् ॥ माल्यालिमालिनं रत्न-मौक्तिकावलिशालिनम् ॥ ७१॥ वेष्टितं चीवरवरै-नान्दीनिर्घोषपूर्वकम् ॥ द्रुतमुत्तम्भयामासुः, पौराः पौरन्दरं ध्वजम् ॥ ७२॥ [युग्मम् ] अपूजयन् यथाशक्ति, तं च पुष्पफलादिभिः ॥ पुरस्तस्य च गीतानि, जगुः केपि शुभखराः ॥ ७३ ॥ केचित्तु ननृतुः केचि-दुचैर्वाद्यान्यवादयन् ॥ अर्थितान्यर्थिनां केपि, ददुः कल्पद्रुमा इव ॥७४ ॥ कर्पूरमिश्रघुसृण-जलाच्छोटनपूर्वकम् ॥ मिथः केचित्तु चूर्णानि, सुरभीणि निचिक्षिपुः ॥७५॥ एवं महोत्सवैरागा-त्पूर्णिमा सप्तमे दिने ॥ तदा चापूजयद्भूरि-विभूत्या भूधवापि तम् ॥ ७६ ॥ सम्पूर्ण चोत्सवे वस्त्र-भूषणादि निजं निजम् ॥ आदाय काष्ठशेष त, पाराः पृथ्व्यामपातयन् ॥ ७७ ॥ परेधुस्तञ्च विण्मूत्र-लिप्तं कुस्थानसंस्थितम् ॥ आक्रम्यमानं बालाद्यै-भूपोऽपश्यद्वहिर्गतः॥७८॥ ततः संवेगमापन्नो दध्यौ चैवं धराधिपः॥ य एवं पूज्यमानोऽभू-त्सर्वैर्लोकैर्गतेऽहनि ॥ ७९ ॥ स एवाद्य महाकेतुः, प्राप्नोत्रोतां विडम्बनाम् ॥ दृश्यते क्षणिकत्वं तत्, क्षणिकानामिव श्रियाम् ॥ ८०॥ आयाति याति च क्षिप्रं. या सम्पत्सिन्धुपुरवत् ॥ पाशुलायामिव प्राज्ञ-स्तस्यां को नाम रज्यते ॥८१॥ त्यक्त्वा विडम्बनप्राया. तदेनां राज्यसम्पदम ॥ श्रये निःश्रेयसकरी. शमसाम्राज्यसम्पदम् ॥८२॥ ध्यात्वेति विध्यातममत्ववहिः, कत्वा स्वयं लोचमुपात्तदीक्षः॥प्रत्येकबुद्धो द्विमुखः सुपर्व-वितीर्णलिङ्गो व्यहरत् पृथिव्याम्॥८३॥ [इति श्रीद्विमुखनृपकथा ॥२॥] __ अथ प्रत्येकबुद्धस्य, नमिनानो महात्मनः ॥ बलयात् प्रतिबुद्धस्य, तृतीयस्य कथां ब्रुवे ॥१॥ तथा खत्रैव भरते. देशे मालवकाभिधे ॥ आसीहासीकृतखर्ग, सुदर्शनपुरं पुरम् ॥ २॥ तत्रासीच्छत्रुवित्रासी, राजा मणिरथाभिधः ॥ युगबाहुस्तदनुजो, युवराजोऽभवत्सुधीः ॥ ३॥ सौन्दर्येणातिवर्येण, जयन्ती जयवाहिनीम् ॥ जिनवाणीसुधापान-ध्वस्ताज्ञानहलाहला ॥ ४॥ निश्चलं शैलरेखाव-दधती शीलमुत्तमम् ॥ युगबाहोश्च मदन-रेखासंज्ञाऽभवप्रिया
५॥[युग्ममा तस्या गणामताप्रणे-श्चन्द्रोज्वलयशोद्युतिः ॥ सुतश्चन्द्रयशाश्चन्द्र, इवानन्दप्रदोऽभवत् ॥६॥ भ्रातृजायां तां च दृष्ट्वा-ऽन्यदा मणिरथो नृपः ॥ इत्यन्तश्चिन्तयामास, व्यथितो मान्मथैः शरैः ॥७॥ यदि भोगान्न भुजेह-मनयागनया समम् ॥ अवकेशिद्रुमस्येव, तदा मे निष्फलं जनुः ॥ ८॥ कथं पुनर्विनारागं, स्वादस्याः सङ्गमो मम ॥ नखेकपक्षया प्रीत्या, कामिनां कामितं भवेत् ! ॥९॥ तदस्याः प्रणयोत्पत्ते-रुपायान् रचयाभ्यहम्॥ पश्चाद्विज्ञाय तद्भावं, करिष्यामि यथोचितम् ॥ १० ॥ ध्यात्वेति तस्मै ताम्बूल-पुष्पभूषांशुकादिकम् ॥ प्रैषीहास्या समं काम-विवशानामहो ! कुधीः ॥११॥ सा तु ज्येष्ठप्रसादोय-मिति ध्यात्वा तदाददे ॥ अथान्यदा नृपोवादी-द्विजने तामिति खयम् ॥ १२ ॥ त्वद्रूपं प्रेक्ष्य रक्तं मां, पुमांसं खीकरोषि चेत् ॥ सुन्दरि : त्वां तदा कुर्वे, खामिनी राज्यसम्पदाम् ॥ १३ ॥ सा प्रोचे स्त्रीत्वपण्ढत्व-हीनस्य भवतः खतः ॥ पुंस्त्वमस्त्येव तत्कस्मा-न्मया न प्रतिपद्यते ॥ १४ ॥ त्वद्धातुर्युवराजस्य, पन्या मे राज्यसम्पदः ॥ खाधीना एव सन्तीति, शून्यमेतत्प्रलोभनम् ॥ १५ ॥ किञ्च खीकुर्वते मृत्यु-मपि सन्तो महाशयाः ॥ लोकद्वयविरुद्धं तु, न चिकीर्षन्ति जातुचित् ! ॥१६॥ अन्योच्छिष्टान्नवच्छिष्टाः, परामपि पराङ्गनाम् ॥ नेच्छन्ति किं पुनः पुत्री-तुल्यां प्रातुर्लघोः स्त्रियम् ॥ १७ ॥ परनारीरिएंसापि, रावणस्येव दुःखदा ॥ महतामपि जायेत, तन्महाराज! मुञ्च ताम् ॥ १८॥ तच्छत्वा दुष्टधीकूपो, भूपोन्तर्ध्यातवानिति ॥ युगबाहुर्भवेद्याव-तावन्नेच्छति मामसौ ॥ १९ ॥ तद्विसम्भण तं हत्वा, ग्रहीयेहं बलाद{ ॥ स भ्रातापि रिपुन, योऽस्याः सङ्गेन्तरायकृत् ॥२०॥ इति ध्यात्वा स पापात्मा, भ्रातुश्छिद्राण्यमार्गयत् ॥ कामभूतातुराणां हि, सुत्यजं लेहचीवरम् ॥ २१ ॥ मदना तु न तां वाता, जगाद युगवाहवे ॥ निवृत्तो मदिरा ज्येष्ठो, दुर्भावादिति जानती ॥ २२ ॥ सा चान्यदा विधुं खमे, दृष्ट्वा पत्ये न्यवेदयत् ॥ सोप्यूचे चन्द्रवद्विधा-नन्दिनं लप्स्यसे सुतम् ॥ २३ ॥ ततः प्रमुदितखान्ता, सुतगर्भ बभार सा ॥ पारिजाततरोर्वीज-मिव मेरुवसुन्धरा ॥ २४ ॥ पूजयामि जिनान् साधून् , शृणोमि जिनसङ्कथाः ॥ इत्यभूहोहदस्तस्याः, काले गर्भानुभावतः ॥ २५॥ तसिंग दोहदे पूर्णे, गर्भः स ववृधे सुखम् ॥ अथान्यदा वसन्त -रागाद्रागिजनप्रियः ॥ २६ ॥ मलया.
Page #143
--------------------------------------------------------------------------
________________
॥१४॥
उत्तराप्पयनसूत्रम् मिलशैलूष-प्रयोगारन्धनर्तनाः ॥ दधलीनटील-त्पलबोलासिहस्तकाः ॥ २७ ॥ माकन्दमजरीपुख-मधुगुलर लिब्रजम् ।। कोकिलध्वनिमंत्रास्त-मानिनीमानकुप्रहम् ॥ २८ ॥ पुष्पिताशोकतिलक-लवङ्गबकुलाकुलम् ॥ विले. रकुसुमस्रस्त-परागल्लिनभूतलम् ॥ २९ ॥ क्रीडासक्तप्रियायुक्त-व्यक्तकिन्नरसेवितम् ॥ पोरगौरपौरखी-गीतानीतमृगग्रजम् ॥ ३० ॥ वसन्तसङ्गमाद्रम्य-मुधानं रन्तुमुद्यतः ॥ प्रमदात्प्रमदायुक्तो युगवार्ययो तदा ॥३१॥
पञ्चभिः कुलकम 1 दिनं च नानालीलामि-रतिवास स निश्यपि ॥ तत्रैवास्थादल्पतंत्रो, रम्भावेश्मनि चालपीत् ॥ ३२ ॥ तदा मणिरयो दध्यौ, खल्पतंत्रो ममानुजः ॥ निशान्यासतमोघोरे, बायोधानेऽद्य तिष्ठति ॥३३॥ तत्तत्र गत्वा तं हत्वा, पूरयिष्यामि कामितम् ॥ ध्यात्वेति खङ्गमादाय, ययावुद्यानमुद्यतः ॥ ३४ ॥ यामिकानिति चाप्राक्षी-धुगबाहुः क विद्यते ? ॥ रम्भागृहेत्र सुतोस्ती-त्यूचिरे तेपि सम्भ्रमात् ॥ ३५ ॥ मा भूदातुर्वनस्थखो-प. द्रवः कश्चिदित्यहम् ॥ इहागामिति सजल्पन् , सोपि रम्भागृहेऽविशत् ॥ ३६ ॥ ससम्भ्रमं समुत्याय, नमन्तं स्मार चानुजम् ॥ भ्रातात्र निशि स्थातुं, युक्तमागच्छ तत्पुरे ॥ ३७ ॥ उल्लंघ्या नामजस्थाज्ञा, तातस्पेवेति चिन्तयन् ॥ युगबाहुस्ततो याव-त्पुरे गन्तुं प्रचक्रमे ॥ ३८ ॥ तावत्पापापकीर्त्यादि-भयमुत्सृज्य दुर्मतिः ॥ प्रीवायामसिना भूप-स्तं विश्वस्तं जघान सः ! ॥ ३९ ॥ प्रहारवेदनाक्रान्ते, तसिंच पतिते भुवि ॥ अहो। अक्षत्रमक्षत्रं, पूष. कारेति तत्प्रिया ॥४०॥ ततो दधाविरे कृष्ट-मण्डलायोटा नटाः। किमेतदस्तीत्यूचाना-नित्यूचे तांश्च भूपतिः ॥४१॥ मत्करात्पतितः खगः, प्रमादात्तदलं मिया ॥ तेनेत्युक्ते च तेऽजानन्, सर्व तस कुचेष्टितम् ॥१२॥ ततो मणिरथं दूर-मप सार्य बलेन ते ॥ युगबाहोः खरूपं तत्, तत्पुत्राय न्यवेदयन् ॥४३॥ सोपि शोकाकुलो वैवान् , समाहूयागमहने ॥ प्रणकर्माणि यत्नेन, पितुथाकारयत्कृती ॥४४॥ क्षणान्तरे च निधेष्टो, नष्टवाग्मीलितेक्षणः ॥ युगवाहुरभूद्रक्त-निर्गमात्पाण्डुविग्रहः ॥४५॥ ततो ज्ञात्वा तमासन्न-मृत्यु धीरा मृदुखरम् ॥ प्रोचे मदनरेखेति, सत्कर्णाभ्यर्णमाश्रिता ॥ ४६ ॥ धीर ! धीरत्वमादृत्य, चेतःखास्थ्यमुरीकुरु ॥ कस्याप्युपरि रोष च, मा कास्त्विं धियांनिधे । ॥ ४७ ॥ सहख व्यसनं घेद-भागतं निजकर्मणा ॥ अपराध्यति जन्तोर्हि, निजं कमेव नापरः ॥ ४८ ॥ उक्तञ्च-"जं जेण कयं कम्मं, अन्नभवे इहभवे अ सत्तेणं ॥ तं तेण वेइअवं, निमित्तमित्त परो होइ ॥४९॥" किश्चाईत्सिद्धनिर्ग्रन्थ-धर्माणां शरणं कुरु ॥ जीवहिंसादीनि पाप-स्थानान्यष्टादश त्यज ॥५०॥ महामते ! गृहाण त्वं, परलोकाध्वशम्बलम् ॥ शल्यवहुःखदानिन्द, दुराचारान् पुराकृतान् ॥५१॥ धमयखापराघच, सर्वेषां प्राणिनां प्रभो ! ॥ तत्कृतानपराधांच, क्षमस त्वमपि खयम् ॥५२॥ नाशयेनिजमेवार्थ, देषस्तस्माद्विमुश्च तम्॥ सुहदो मम सर्वेपि, जीवा इति विभावय ॥५३॥ देवं सर्वज्ञमहन्तं, गुरुंच गुणिनो मुनीन् । धर्म जिनप्रणीतं च, यावजीवमुरीकुरु ॥ ५४ ॥ जीवहिंसानृतस्तेया-प्रमचर्यपरिप्रहान् ॥ त्रिविधं त्रिविधेन त्वं, प्रत्याख्याहि महामते ! ॥५५॥ धनखजनमित्रादा-बभिष्वङ्गश्च मा कृथाः ॥ न हि प्राणभतां तानि, भवेयुः शरणं भवे ॥ ५६ ॥ धर्मो धनं सुहद्वन्धु-रिति चान्तर्विभावय ॥ दुःखहत्सुखदाता च, यत्स एवात्र जन्मिनाम् ॥ ७ ॥ इदानी मुञ्च सावध-माहारश्च चतुर्विधम् ॥ उच्छासे चरमे देह-मपि व्युत्सृज धीर ! हे ॥ ५८ ॥ स्मृतेन वेष पापोपि, जन्तुः स्थानियतं सुरः । परमेष्ठिनमस्कार-मंत्र तं स्मर मानसे ॥ ५९॥ इत्यादि तद्वचः सर्ष, खमौलिरचिताअलिः ॥ युगवाहुः प्रतिपेदे, विपेदे च क्षणान्तरे ॥ ६०॥ पञ्चमे सुरलोके च, शक्रतुल्यः सुरोऽभवत् ॥ महो! मही
महीयान महिमा. धर्मस्य घमणेरपि ॥६१॥ ततः प्रववृते चन्द्र-यशाः क्रन्दितुमुन्मनाः॥दच्यो मदनरेखा तु, धीरधीरिति चेतसि ॥ २॥ धिग् विग् लोममिवानर्थ-मूलं रूपमिदं मम ॥ बढीक्ष्य क्षुब्धचित्तेन, राज्ञा मातापि मारितः॥ ६३ ॥ असारस्यास्य रूपस, हेतोः क्षणविनाशिनः ॥ घिद कृतं तेन मूढेन, किमकार्यमिदं हहा ! ॥ ६४ ॥ अथायं पापकृच्छीला-पायं कर्ता बलान्मम ॥ तदर्थमेवानर्थोय-मनेन विहितोऽस्ति यत् ॥६५॥ सिंहस्य केसराः सत्याः, शीलं फणिपतेर्मणिः ॥ प्राणेषु सत्सु नो हर्तु, शक्यन्ते किन्तु केनचित् ॥ ६६ ॥ बतिष्ये परलोकार्थ, तद्गत्वा नीवृदन्तरे ॥ नो चेन्मे पुत्रमप्येतं, हनिष्यति स दुष्टधीः! ॥६७ ॥ ध्यात्वेति सा महासत्वा, निशीथे निरगात्ततः ॥ अलक्षिता चन्द्रयशो-मुख्यैः शोकांशुकावृतैः ॥ ६८ ॥ पूर्वाममिव्रजन्ती च, भूरि दुःखभरातुरा ॥ प्रातः प्रापाटवीमेकां, नैकापदसधुलाम् ॥ ६९ ॥ तत्र यान्ती च मध्याहे, प्रापदेकं महासरः ॥ मुखादि तत्र प्रक्षाल्य, प्राणवृत्तिं व्यधात्फलैः ॥ ७० ॥ साकारानशनं कृत्वा, साथ मार्गश्रमाकुला ॥
Page #144
--------------------------------------------------------------------------
________________
॥१४॥
उत्तरायगनसूत्रम्। तथपोहाय तत्रैवा-रण्ये रम्भागृहेऽखपीत् ॥ ७१ ॥ क्रमान पग्रिनीनाथे, रागवत्यपरागते ॥ तहुःखादिव सङ्कोच-माश्रिते पमिनीकुले ॥ ७२ ॥ रविकण्ठीरवाभावा-निःशकं. भुवने वने ॥ विहरत्सु तमःपुज-कुआरेषु निरन्तरम् ॥ ७३ ॥ उडुपूजृम्भमाणेपु, निशावल्लीसुमेष्विव ॥ निशावियुक्ते चक्राङ्ग-चके क्रन्दति दारुणम् ॥ ७४ ॥ तमोमिव्याप्तिगहनी-भूते च गहनान्तरे ॥ रात्रिोतेत्यवहिता, सा बभूव महासती ॥ ७५ ॥ [ चतुर्भिः कलापकम् ] तदा च व्याघ्रसिंहादि-गुजितैयूंकघूत्कृतैः ॥ घोणिघोणारवाल-फूत्कृतैः फेरुफेत्कृतैः ॥ ७६ ॥ विभ्यती सा नमस्कार-मंत्रं सस्मार मानसे ॥ स हि सर्वाखवस्थासु, सहायो हेतुमन्तरा ॥ ७७॥ [युग्मम् ] अर्धरात्रे च तत्कुक्षा-वुत्पेदे भूयसी व्यथा ॥ मार्गश्रमभयोद्भत-गर्भसञ्चलनोद्भवा ॥ ७८ ॥ सुषुवे साथ कृच्छेण, सुतं लक्षणलक्षितम् ॥ तत्स्पर्धयेव पूर्वापि, बालार्क सुषुवे तदा ॥ ७९ ॥ तयोरेव तदा जज्ञे, बालयोरुपमा मिथः ॥ सचक्रानन्दिनोस्तेज-खिनोः कोमलपादयोः ॥ ८० ॥ कन्धरालम्बितयुग-बाहुनामाकमुद्रिकम् ॥ तं बालं तत्र मुक्त्वाथ, रत्नकम्बलवेष्टितम् ॥ ८१॥ खं मनो रक्षकमिव, तत्समीपे विमुच्य सा ॥ यगौ सरसि वासांसि, क्षालयामास तत्र च ॥८२॥ [ युग्मम् ] मज्जनाय प्रविष्टां च, तटाके तां जलद्विपः ॥ धावन् करेण जग्राह, बकोट: शफरीमिव ॥ ८३ ॥ उच्चैरुल्लालयामास, तां स कन्दुकलीलया ॥ आयाति दुर्दशायां हि, खाजन्यादिव दुर्दशा ॥ ८४ ॥ पतन्तीमम्बरात्तां च, नेत्रकैरवकौमुदीम् ॥ विद्याधरोऽग्रहीनन्दी-श्वरद्वीपं ब्रजन् युवा ॥ ८५ ॥ वैताब्धे तेन नीना च, रुदती सा तमत्रवीत् ॥ गतरात्रौ महाभाग !, प्रसूतास्मि सुतं वने ॥८६॥ तं च रम्भागृहे मुक्त्वा स्नानार्थ सरसीं गता ॥ जलद्विपेनोत्क्षिप्ताहं, पतंती भवताऽऽददे ॥ ८७॥ तत् श्वापदेन केनापि, स बालो मारयिष्यते ॥ आहारविरहाद्यद्वा, खयमेव मरिष्यति ! ॥ ८८ ॥ तन्मे पुत्रप्रदानेन, प्रसादं कुरु सुन्दर ! ॥ तमिहानय तत्राशु, नय मां वा नयाश्रय !॥ ८९ ॥ उवाच खेचरश्चेन्मां, रमणं प्रतिपद्यसे । तदा सदा दास इवा-5s देशकारी भवामि ते ॥ ९०॥ किश्चात्र शैले गान्धार-देशे रत्नावहे पुरे ॥ श्रेणिद्वयप्रभुरभू-मणिचूडाभिधो नृपः ॥९१॥ तस्य पुत्रोस्मि कमला-वतीकुक्षीसमुद्भवः ॥ नाना मणिप्रभो भूरि-महाविद्याबलान्वितः ॥ ९२ ॥ अन्यदा मत्पिता श्रेणि-द्वयराज्यं प्रदाय मे ॥ चारणश्रमणोपान्ते, विरक्तो व्रतमाददे ॥९३॥ क्रमाञ्च विहरनत्रा-ऽऽगतः सोऽभूगतेऽहनि ॥ चैत्यानि वन्दितुं नन्दी-श्वरे चाध गतोऽधुना ॥९४ ॥ तञ्च नन्तुं ब्रजस्तत्र, त्वां पतन्तीं विहायसः ॥ कल्पवल्लीमिवानन्द-दायिनीमहमाददे ॥ ९५ ॥ ततो यथा रक्षिता त्वं, पतनोपद्रवान्मया ॥ मदनोपद्रवाद्भद्रे !, तथा त्वमपि रक्ष माम् ॥ ९६ ॥ अन्यच त्वत्सुतं पाहा-पहृतो मिथिलापतिः॥ निरपत्योऽग्रहीत्पद्म-रथराट् पर्यटन् वने ॥ ९७ ॥ क्षणान्मिलितसैन्यश्च, गत्वा पुर्या तमार्पयत् ॥ महिष्याः पुष्पमालायाः, सापि तं पाति पुत्रवत् ॥ ९८॥ प्रज्ञप्तीविद्यया ह्येत-न्मयोक्तं तच्च नान्यथा ॥ तत्प्रसीद शुचं मुञ्च, सफलीकुरु यौवनम् ॥ ९९ ॥ मां विधायाधिपं सर्व-खेचरीणां भवेश्वरी ॥ दृशा वाचा च मां रक्तं, सम्भाव सुलोचने ! ॥ १०० ॥ तदाकर्ण्य सती दध्यौ, विपाकः कर्मणामहो! ॥ अन्यान्यव्यसनाऽङ्कर-पूधात्री गवामि यत् । ॥१.१॥ विहाय पुत्रसाम्राज्य-परिच्छदधनादिकम् ॥ यत्रातुं निरगा भङ्ग-स्तस्येहाप्युपतिष्ठते । ॥१०२॥ तत् प्राणिनामपुण्यानां, गरीयानप्युपक्रमः ॥ दुःखायैव भवेत्किं वा, पौरुषं विमुखे विधौ १ ॥ १०३ ॥ यदुक्तं-"छित्त्वा पाशमपास्य कूटरचनां भक्त्वाबलाद्वागुरां ॥
पर्यन्ताग्निशिखाकलापजटिलान्निर्गत्य दूरं वनात् ॥ व्याधानां शरगोचरादपि जवादुत्प्लुत्य धावन्मृगः ।
कूपान्तः पतितः करोतु विधुरे किं वा विधी पौरुषम् ? ॥ १०४ ॥" सत्यप्येवं मया शीलं, नैव त्याज्यं कथञ्चन ॥ पीडनव्यसनेपीक्षु-माधुर्य किं विमुञ्चति ? ॥ १०५ ॥ अयश्च मदनोन्मादो-न्मत्तो वेत्ति न किञ्चन ॥ तदुपायेन केनामुं, दुर्बोध बोधयाम्यहम् ॥ १०६ ॥ अस्य व्याक्षेपहेतोर्वा, कालक्षेपं करोम्यहम् ॥ स हि प्रशस्थत प्रा-रशुभे समुपस्थिते ॥ १०७ ॥ ध्यात्वेति साभ्यधाहक्ष !, नीत्वा नन्दीपरेऽद्य माम् ॥ देवान् वन्दय तत्राहं, करिष्यामि तव प्रियम् ॥ १०८ ॥ ततः स तां विमानस्थां, हृष्टो नन्दीश्वरेऽनयत् ॥ तत्र चाहद्गृहाः सन्ति, द्वापञ्चाशदनश्वराः ॥ १०९ ॥ दीर्धेषु योजनशतं, तदर्धे पृथुलेषु च ॥ चैत्येषु तेषु
Page #145
--------------------------------------------------------------------------
________________
॥ १४२ ॥
उचराप्यमनस्त्रम्
तुझेषु, योजनानि सिसतिम् ॥ ११० ॥ चतुर्विशं शतं सन्ति, प्रतिमाः शाश्वताईताम् ॥ सर्वरत्नमयाः वच-कु व्रतसमुच्छ्रयाः ॥ १११ ॥ [ युग्मम् ] ततो विमानादुत्तीर्य, मदनाखेचरौ मुदा ॥ पूजापूर्वमत्रन्देतां, ऋषभाधान जिनोत्तमान् ॥ ११२ ॥ चतुर्ज्ञानघरं तं च मणिचूडमहामुनिम् ॥ तावुभावपि वन्दित्वा यथौचित्वं न्यकदताम् ॥ ११३ ॥ ततो ज्ञानेन विज्ञाय, मदनाचरितं मुनिः ॥ धर्मे मणिप्रमायेति, समयाईमुपादिशत् ॥ ११४ ॥ - च परत्र-निदानं सम्पदां पदम् ॥ पालनीयं यथाशक्ति, सर्वतो देशतोऽथवा ॥ ११५ ॥ सर्वखीणां परित्यागे, सर्वतो ब्रह्म कथ्यते ॥ परनारीनिषेधे तु तदुक्तं देशतो जिनैः ॥ ११६ ॥ ततो यः सकला नारी- विहातुं न प्रभुवेत् ॥ तेनापि पररामा तु, त्याज्या नरकदायिनी ॥ ११७ ॥ नरः परस्त्रियां रक्तः, क्षणिकं सुखमीक्षते ॥ न तु तत्सङ्गमोत्पन्न-मनन्तं दुःखमायतौ ॥ ११८ ॥ परस्त्रीसेवनात्सौख्य-मभिकांक्षति यो जडः ॥ विषवल्लीफलाखादास हि वाञ्छति जीवितम् ! ॥ ११९ ॥ तत्कलङ्ककुलस्थानं, कीर्तिवलीकुठारिका ॥ हेया पराङ्गनाऽवश्यं, नरकाध्वप्रदीपिका ॥ १२० ॥ श्रुत्वेति खेचरो बुद्धः, क्षमयित्वा स तां जगौ ॥ अथ त्वमसि जामिर्मे, ब्रूहीष्टं किं करोमि ते ॥ १२१ ॥ सापि प्रीतात्रवीद्धातः !, सर्वमिष्टं त्वया कृतम् ॥ इदं दर्शयता तीर्थ, वच्मि तत्किमतः परम् ॥ १२२ ॥ अथ मे लघुपुत्रस्य, वृत्तान्तं कथय प्रभो ! ॥ तयेत्युक्तो मुनिः प्रोचे, शृणु भद्रे ! समाहिता ॥ १२३ ॥ इहैव जम्बूद्वीपे प्राग् - विदेहावनिमण्डने ॥ विजये पुष्कलावत्यां पुरे श्रीमणितोरणे ॥ १२४ ॥ जज्ञेऽमितयशाची, तस्य पुष्पवती प्रिया ॥ तयोश्चास्तां सुतौ पुष्प- शिखरलशिखाभिधौ ॥ १२५ ॥ [ युग्मम् ] राज्यं चतुरशीतिं स - पूर्वलक्षाः प्रपाल्य तौ ॥ प्रात्राजिष्टां भवोद्विनौ, चारणश्रमणान्तिके ॥ १२६ ॥ चारित्रं पालयित्वा च, पूर्वलक्षाणि पोडश ॥ अभूतामच्युते कल्पे, शक्रसामानिकौ सुरौ ॥ १२७ ॥ द्वाविंशतिं सागराणि, तत्र जीवि - तमुत्तमम् ॥ दिव्यैः सुखैर्नवनवे - रतिवाह्य च्युतौ च तौ ॥ १२८ ॥ धातकीखण्डभरते, हरिषेणार्धचक्रिणः ॥ समुद्रदत्तादेवीजा-वभूतां तनयावुभौ ॥ १२९ ॥ [ युग्मम् ] आद्यः सागरदेवाहो - ऽपरः सागरदत्तकः ॥ दृढसुत्रतसार्वान्ते, दान्तौ प्रात्रजतां च तौ ॥ १३० ॥ तृतीये चाहि सुध्यानौ, तडित्पातेन मारितौ ॥ जातौ शुक्रे सुरौ सप्त- दशसागरजीवितौ ॥ १३१ ॥ द्वाविंशस्यार्हतो नेमे-र्ज्ञानोत्पत्तिमहोत्सवम् ॥ विधातुं तौ गतौ देवा - विति प्रभुमपृच्छताम् ॥ १३२ ॥ इतो भवाश्च्युतावावां, कुत्रोत्पत्स्याव हे प्रभो ! ॥ स्वाम्यूचेनैव भरते, मिथिलाख्यास्ति सत्पुरी ॥ १३३ ॥ तत्पतेर्युवयोरेको, जयसेनस्य नन्दनः ॥ भावी सुदर्शनपुरे, युगबाहोः परः पुनः ॥ १३४ ॥ तत्वतस्तु युवां तत्र, पितापुत्रौ भविष्यथः ॥ इत्यईद्वाक्यमाकर्ण्य, तौ देवौ जग्मतुर्दिवम् ॥ १३५ ॥ तयोश्चैकच्युतः पूर्व, विदेहाभिधनीवृति ॥ मिथिलायां महापुर्या, जयसेनस्य भूपतेः ॥ १३६ ॥ महिष्या वनमालायाः, कुक्षौ समवतीर्णवान् ॥ क्रमाज्जातं च तं प्रोचे, नाम्ना पद्मरथं नृपः ॥ १३७ ॥ [ युग्मम् ] यौवनस्थं च तं राजा, राज्ये न्यस्याददे व्रतम् ॥ ततः पद्मरथो राज्यं, शास्ति शस्तपराक्रमः ॥ १३८ ॥ द्वितीयस्तु सुरश्युत्वा भद्रे ! तव सुतोऽभवत् ॥ तञ्च रम्भागृहे मुक्त्वा, यावत्त्वं सरसीं गता ॥ १३९ ॥ तावत्तत्रागतः पद्म-रथोश्वापहृतो भ्रमन् ॥ तं प्रेक्ष्य प्राग् भवप्रेम्णा, प्रमोदाद्वैतमासदत् ॥ १४० ॥ दुःस्थो निधिभिव सेहा - धावद्राजा तमाददे ॥ तावत्तत्सैन्यमप्यागा-तत्र वाजिपदानुगम् ॥ १४१ ॥ गजारूढस्ततो राजा पुर्या गत्वा तमार्पयत् ॥ महिष्याः पुष्पमालाया - चक्रे जन्मोत्सवं तथा ॥ १४२ ॥ पुण्यवांस्ते सुतो भद्रे !, ससुखं तत्र वर्धते ॥ सन्निधिः सन्निधिस्थायी, पुण्यं हि प्राणिनां भवे ॥ १४३ ॥ एवं मुनौ वदत्येव, मणिस्तम्भविभूषितं ॥ किङ्किणीजालमुखरं, रुचिन्यञ्चितभास्करम् ॥ ॥ १४४ ॥ शोभितं तोरणैर्द्वार - मुखपत्रलतोपमैः ॥ लम्बमानोड्डुमालाभ - मुक्तादामविराजितम् ॥ १४५ ॥ उन्तुङ्गशिखरं सूर्य-ध्वानापूर्णदिगन्तरम् ॥ रम्यं विमानं तत्रैक-मन्तरिक्षादवातरत् ॥ १४६ ॥ [ त्रिभिर्विशेषकम् ] तस्माच्च निरगादेकः, सुरो भासुरभूषणः ॥ अमरीनिकरप्रोक्त-जयशब्दो महामहाः ॥ १४७ ॥ स त्रिः प्रदक्षिणीकृत्य, मदनामादितोऽनमत् ॥ मुनिं तु पश्चादानम्य, यथास्थानमुपाविशत् ॥ १४८ ॥ निरीक्ष्यानुचितं तच दूनचेता मणिप्रभः ॥ इत्युवाचामरं वाचा, न्यायपादपकुल्यया ॥ १४९ ॥ सुरैर्नरवरैश्चात्र, नीतयो हि प्रवर्तिताः ॥ त एव चेता लुम्पन्ति, तदान्येषां किमुच्यते १ ॥ १५० ॥ कलितं सकलैः साधु-गुणैर्दोषैर्विनाकृतम् ॥ मुक्त्वा मुनिम देव !, किं त्वया प्राग् नताङ्गना ॥ १५१ ॥ सुरोऽब्रवीदिदं सत्यं शृणु किं त्विह कारणम् ॥ आसीत्सुदर्शनपुरे, राजा मणिरथाभिधः ॥ १५२ ॥ तेन स्वभ्रातृजायार्थ, युगबाहुर्निजोऽनुजः ॥ शिरोधावसिना जम्ने, वसन्ते
Page #146
--------------------------------------------------------------------------
________________
उचराणवनस्लम
॥१४॥ विपिने खितः ॥ १५३॥ स च कण्ठगतमाणो-ऽनया मदनरेखया ॥ निमितः प्रापितच, जैनधर्म विपनवान् ॥ १५४ ॥ दशार्णवायुर्देवोऽभू-द्रसलोके हरिप्रमः ॥ स चाहं पुण्यनैपुण्या-मेनां द्रक्षुमिहागमम् ॥ १५५ ॥ पर सम्यक्त्तवमूलं श्री-जिनधर्ममियं सुधीः ॥ प्राग्भवे प्रापयन्मा त-धर्माचार्यों ससौ मम ॥ १५६ ॥ यदुक्त-"जो बेन सुद्धधम्ममि ठाविजो संजएण गिहिणा वा ॥ सो चेव तस्स जायइ धम्मगुरू धम्मदाणाजो ॥ १५७ ॥" मत एव मया पूर्व, नतासौ धर्मसेवधिः ॥ निशम्येति मनसेवं, चिन्तयामास खेचरः ॥ १५८ ॥ बहो। बीजेनधर्मस, प्रभावो भुवनातः॥ सौल्यं ददाति निःसंख्यं, भणमात्रं श्रितोपि यः । १५९ ॥ सुरोष मदनामूचे, किं कुहं तवेहितम् ॥ सावादीत्तत्त्वतोभीष्टं, कर्तुं नो यूयमीधराः ॥ १६० ॥ यन्मे जन्मजरामृत्यु-रोगादिरहितं हितम् ॥ मुक्तिसौख्यं प्रियं तच, खोयमेनैव सिध्यति ॥ ११ ॥ तयापि मां सुरप्रष्ठ 1, मिथिलावा नव दुतम् ॥ परलोकहितं कुर्वे, यथा वीक्ष्य सुताननम् ॥ १६२ ॥ ततो देवेन सा निन्ये, मिथिलानगरी क्षणात् ॥ जन्मदीक्षाकेवलानां, स्थानं मलीनमीशयोः ॥ १६३ ॥ तत्र पूर्व जिनान्नत्वा, जग्मतुर्मदनासुरौ ॥ साध्वीनां सन्निधी ताथ, प्रणम्याग्रे न्यषीदताम् ॥ १६४ ॥ ततः साध्व्योऽभ्यधुमें, यलब्ध्वा मानुषं मवम् ॥ धर्माधर्मविपाकम, ज्ञात्वा धर्मो विधीयताम् ॥ १६५ ॥ विघटन्ते हि जीवानां, धनभूघनबन्धवः ॥ धर्मस्तु नो विघटते, कदापि श्रीजिनोदितः॥१६६ ॥ इत्यादिदेशनाप्रान्ते, मदनामवदत्सुरः ॥ एहि यावो राजगेहे, द्रष्टुं सुतमुखाम्बुजम् ॥१६७॥ सावीदय मे प्रेम्णा, कृतं दुःखौघदायिना ॥ भवे हि भ्राम्यतां कस्को, नाभूद्वन्धुः परोऽथवा ॥ १६८ ॥ तदहीप्याम्यहं दीक्षां, त्वं तु खाभीष्टमाचर ॥ तयेत्युक्ते सुरो नत्वा, साध्वीस्ताच ययौ दिवम् ॥ १६९ ॥ साध्वीनामन्तिके तासां, प्राणाजीत्सापि शुद्धधीः ॥ सुव्रतेत्यभिधां प्राप्ता, दुस्तपं च न्यधात्तपः ॥ १७ ॥
इतश्च तस्य बालस्य, प्रभावणाखिला द्विषः ॥ नेमुः पमरथं देव-महिमेव दुमा जिनम् ॥ १७१ ॥ ततस्तुष्टो नृपस्तस्य, नमिरित्यभिधां व्यधात् ॥ कृत्वा महोत्सवं तुल्यं, महत्त्वयोचितं श्रियाम् ॥ १७२ ॥ साधुधर्मः समितिमि-रिव धात्रीभिरन्वहम् ॥ पञ्चभिः संरक्ष्यमाणः, क्रमाद्धिं चमार सः ॥ १७३ ॥ किश्चिदृद्धिं च सम्प्रास-चटुलैश्चलनैश्चलन् ॥ ब्रुवंश्च मन्मनालापै-विधं विश्वममोदयत् ॥ १७४ ॥ अष्टमे वत्सरे तं च, कलाग्रहणहेतवे ॥ निनायोपकलाचार्य, भूपो भूयोभिरुत्सवैः ॥ १७५ ॥ सोय प्रज्ञासुराचार्यः, कलाचार्यान्तिके पठन् ॥ एकशो दर्शिता एव, जग्राह सकलाः कलाः ॥ १७६ ॥ क्रमाष यौवनं प्रासो, लावण्यजलवारिधिः ॥ अकाम्यत स देवीमि-रपि विश्वमनोहरः ॥ १७७ ॥ यासां रूपं प्रेक्षमाणा, जितदेवागनागणम् ॥ मन्ये सर्वेपि गीर्वाणा, निर्निमेषदृशोऽभवन् ॥ १७८॥ इक्ष्वाकुवंशजा राज-कन्याथातर्यशालिनीः ॥ अष्टोत्तरसहस्रं ताः, क्षमापस्तेनोदवाहयत् ॥ १७९ । [ युग्मम् ] मघवानिव देवीमिः, समं तामिः समं सुखम् ॥ मुजानो गमयामास, कालं कञ्चिनिमेषवत् ॥ १८ ॥ अन्यदा च नर्मि राज्ये, न्यख पारयो नृपः ॥ वैराग्यातमादाय, क्रमानाप परम्पदम् ॥ १८१॥ ततो नमिनृपो राज्यं, न्यायेनापालयत्तथा ॥ अन्यावशब्दो व्यर्थोभू-द्वाच्याभावायथा भुवि ॥ १८ ॥
इतश्च यस्यां दोषायां, न्यहन्मणिरथोऽनुजम् ॥ तस्यामेवाहिना दष्टो, मृत्वा तुर्यां ययौ भुवम् ॥ १८३ ॥ राज्ये बस ततश्चन्द्र-यशसं सचिवादयः ॥इयोः सोदरयोदेहे, समं सञ्चस्करुस्तयोः ॥ १८४ ॥ ततश्चन्द्रयशा भूपो, नीतिवल्लीपयोधरः ॥ पितेव पालयामास, प्रजाः प्राज्यपराक्रमः ॥ १८५ ॥ अन्यदा च नमे राज्ञो, राज्यसारः सितद्विपः ॥ उन्मूल्यालानमुन्मत्तो-उचलद्विन्ध्याचलम्प्रति ॥ १८६ ॥ सुदर्शनपुरोपान्ते, प्रजन्तं तच दन्तिनम् ॥ अपश्यंश्चन्द्रयशसो, वासालीखस सेवकाः ॥ १८७ ॥ तद्विपोयं यातीति, ते नृपाय न्यवेदयन् ॥ भूपोपि तं चिराखिन्नं, पुरे प्रावीविशबिजे ॥ १८८ ॥ तत्रस्थं कुअरं तच, ज्ञात्वा चरनरैनमिः ॥ तन्मार्गणाय तत्रैक, प्रेषीत्सन्देशहारकम ॥ १८९॥ सोपि गत्वावदचन्द्र-यशसं धतसौष्ठवः॥ वक्ति त्वां मन्मुखेनेति, राजनमिमहीपतिः॥१९॥ गृहीतोस्ति त्वया त-हस्ती यः स तु मामकः ॥ तदेनं प्रेषयः सद्यो, नान्यदीयं हि सुस्थिरम् ॥ १९१ ॥ ऊचे चन्द्रयशा दूत !, जगाद किमिदं नमिः ॥ मागितानि हि रखानि, दीयन्ते न हि केनचित् ॥ १९२ ॥ भवन्ति न च कलापि, नासा तान्यतितामि भोः ! ॥ प्रामाणि किन्तु बलिभि-रिमोग्या हि भूरियम् ॥ १९३ ॥ तां चन्द्रचससो पाचं, दूतो गत्वाऽवदन्नमेः ॥ कोपाटोपात्ततः सोपि, यात्रानकमवादयत् ॥ १९४ ॥ प्रत्यवन्तीन् प्रतले,
Page #147
--------------------------------------------------------------------------
________________
॥१४४॥
उत्तरायवनस्वम् कलितः प्रबलैबेलैः ॥ प्रत्यनीकनृपानीक-मकराकरकुम्भभूः ॥ १९५ ॥ तचायान्तं चरैख़त्वा, चन्द्रभूपोप्यमित्रजन् ॥ विरु द्वविहगैर्जानि-पुरुषैरिव वारितः ॥ १९६ ॥ ततस्तं सचिवाः प्रोचुः, पुरं पिहितगोपुरम् ॥ कृत्वा तिष्ठ प्रभो! पचा-करिष्यामो यथोचितम् ॥ १९७ ॥ चन्द्रोपि तत्तथा चक्रे, नमिवागत्य तत्पुरम् ॥ बलेनावेष्टयद्विष्वग्, भोगे. नेव निधि फणी ॥ १९८ ॥ तच श्रुत्वा जनश्रुत्या, सुव्रतार्या न्यचिन्तयत् ॥ इमौ जनक्षयं कृत्वा, मास्म यातामघोगतिम् ॥ १९९ ॥ तदेनौ बोधयामीति, ध्यात्वाऽऽपृच्छप महत्तराम् ॥ साध्वीभिः संयुता सागा-समीपे नमिभूभुजः ॥ २०॥ तां प्रणम्यासनं दत्वा, नमिर्भुवि निविष्टवान् ॥ आर्यापि धर्ममाख्याय, तमेवमवदत्सुधीः ॥ २०१॥ राजन्नसारा राज्यश्री-भॊगाश्चायतिदारुणाः ॥ गतिः पापकृतां च सा-नरके दुःखसङ्घले ॥ २०२॥ तद्विमुच्चाहवं को हि, ज्येष्ठमात्रा सहाहवः १ ॥ नर्मि प्रोचे कथमयं, स्थान्मम ज्येष्ठसोदरः१ ॥२०३ ॥ ततः साध्वी जगौ तस्मै, स्ववृत्तान्तं यथास्थितम् ॥ नमिस्तथाप्यहङ्कारा-त्रामुचद्विग्रहाग्रहम् ॥ २०४ ॥ साथ मध्ये पुरं चन्द्र-यशःपार्थे ययौ द्रुतम् ॥ सोपि तां प्रत्यभिज्ञाय, ननामाश्रुजलाविलः ॥ २०५॥ दत्वाथ विष्टरं तरी, क्षितिनाथे क्षितौ स्थिते ॥ तां शुद्धान्तजनोप्येत्या-नमद्वाष्पायितेक्षणः ॥२०६ ॥ अथ चन्द्रयशाः साध्वी-मित्यचे गद्दाक्षरम। अङ्गीकृतं त्वया मातः !, किमिदं दुर्धरं व्रतम् ? ॥ २०७॥ सान्याथ खीयवृत्तान्ते, तस्मै तस्मिन्निवेदिते ॥ सहोदरः स मे कास्ती-त्यपृच्छत्तां स पार्थिवः ॥ २०८ ॥ आर्या जगाद येन त्वं, रोधितोसि स तेऽनुजः ॥ तदाकर्ण्य महानन्द-मविन्दत महीधवः ॥ २०९॥ ययौ च सोदरं द्रष्टु-मुत्सुकः सोऽतिसत्वरम् ॥ नेहातिरेकपाथोदशान्तदर्पदवानलः ॥ २१० ॥ तञ्चायान्तं निशम्यागा-बमिराजोपि संमुखः ॥ भून्यस्तमस्तकः पादा-वग्रजस्य ननाम च ॥ २११ ॥ तश्चानमन्तं चन्द्रोपि, दोामादाय सादरम् ॥ परिरभे दृढं नेहा-देकीकुर्वन्निवात्मना ॥ २१२ ॥ महोत्सवैर्महीयोभि-स्तञ्च प्रावीविशत्पुरे ॥ मन्यमानो निजं जन्म, कृतार्थ भ्रातृसङ्गमात् ॥ २१३ ॥ तञ्च क्रमागते राज्ये, न्यस्य चन्द्रयशा नृपः ॥ परिव्रज्यामुरीकृत्य, विजहार वसुन्धराम् ॥ २१४ ॥ पाकशासनवञ्चण्ड-शासनोथ नमिर्नृपः ॥ न्यायाम्बुजारुणो राज्य-द्वयमन्वशिषञ्चिरम् ॥ २१५ ॥ अथान्यदा तस्य देहे, दाहोभूदतिदुःसहः ॥ भूपो नाप रति कापि, व्याधिना तेन बाधितः ॥ २१६ ॥ चिकित्सा
याधेश्चक्रश्चिकित्सकाः॥ तास्त तत्राभवन्मढे. हितशिक्षा इबाफलाः॥२१७॥ ततो वेद्यः परित्यको-ऽसाध्योयमितिवादिभिः ॥ खर्भानुरिव शीतांशु, स रोगोऽपीडयन्नृपम् ॥ २१८ ॥ तदा च चन्दनरसै, राज्ञः किञ्चिदभूत्सुखम् ॥ इति तं सकला राज्यो, नित्यं खयमघर्षयन् ॥ २१९ ॥ तद्वाहुकङ्कणगण-रणत्कारमहारवः ॥ राज्ञो रोगातुरस्याभू-त्कर्णाघातकरो भृशम् ॥ २२०॥ शोकार्तस्य मृदङ्गादि-नादवन्मम रोगिणः ॥ दुःखाकरोति शब्दोय-मिति राजा जगौ ततः ॥ २२१ ॥ तच्चाकर्ण्य क्रमाद्रायो, राज्ञः सौख्यकृते खयम् ॥ एकैकमेकशेषाणि, करणान्युदतारयन् ॥ २२२ ॥ एकैकं तत्तु कल्याण-हेतवे दधिरे करे ॥ तदा च नाभवत्कोला-हलश्चन्दनघर्षणे ॥२२३॥ नृपोवादीत्ततो यन्न, श्रूयते कङ्कणध्वनिः ॥ तन्मन्ये चन्दनं देव्यो, न घर्षन्ति प्रमद्वराः ॥ २२४ ॥ मंत्री प्रोचे प्रभो ! देव्यः, सर्वा घर्षन्ति चन्दनम् ॥ परमेकाकिभावेन, शब्दायन्ते न कङ्कणाः ॥ २२५ ॥ तदाकर्ण्य नृपो दध्यो, शान्तमोहो महाशयः ॥ बहूनां सङ्गमे दोषः, स्यादेकस्य तु न कचित् ॥ २२६ ॥ वलयानामपि मियो, घर्षणं वसतामभूत् ॥ एकाकिनां तु तन्नैव, तेषां सम्प्रति जायते ॥ २२७ ॥ सङ्गस्तदखिलो दुःख-कारणं प्राणिनां भवे ॥ एकत्वं तु महानन्द-हेतुः स्यात्सङ्गवर्जनात् ॥ २२८ ॥ तच्छाम्येदयं दाह-स्तदाहं व्रतमाददे ॥ ध्यायन्निति प्रसुतो दाग, निद्रासुखमवाप सः॥ २२९ ॥ तस्यां कार्तिकराकायां, रात्री तस्स महीपतेः ॥ दाहः पाण्मासिकः सद्यो-ऽशाम्यत्पुण्यप्रभावतः ॥ २३ ॥ प्रभाते च तनूभूत-तन्द्रः खने ददर्श सः ॥ आत्मानं मेरुमौलिस्थ-सिते. मस्कन्धमाश्रितम् ॥ २३१ ॥ तूर्यनादैः प्रबुद्धोय, हृष्टो नमिरचिन्तयत् ॥ अहो ! मया प्रधानोद्य, दृष्टः खप्नो महाफलः ॥ २३२ ॥ किश्चाहमीदृशं शैलं, इष्टपूर्वीति भावयन् ॥ जातिस्मरणमासाद्य, सोज्ञासीदिति शुद्धधीः ॥२३॥ पूर्व नरभवे दीक्षा-मादाय त्रिदिवं गतः ॥ जिनजन्मोत्सवे मेरु-मद्राक्षमहमीदृशम् ॥ २३४ ॥ ततः स विध्वस्तविमोहजालो, विधाय लोचं खयमात्तदीक्षः ॥ प्रत्येकबुद्धो विबुधप्रदत्त-वेषो व्यहान्निमिराट् पृथिव्याम् ॥ २३५ ॥ इति श्रीनमिराजर्षिकथा ॥३॥ कथाशेषं त्वमूष्य सूत्रसिद्धमिति सूत्रमिहैव व्याख्यायते, तच्चेदं
१ घर्षणं भूयसामभूत् । इति ग. घ. पुस्तके ॥
Page #148
--------------------------------------------------------------------------
________________
॥१४५॥
उत्तराप्ययनवम् मूलम्-चइऊण देवलोगाओ, उबवण्णो माणुसंमि लोगंमि ।
उवसंतमोहणिज्जो, सरइ पोराणि जाइं ॥१॥ ब्याख्या-च्युत्वा देवलोकात् शुक्राभिधखर्गात् , उत्पन्नो मानुष्यके लोके मनुष्यभवे, उपशान्त अनुदितं मोहनीयं दर्शनमोहनीयात्मकं यस्य स उपशान्तमोहनीयः, स्मरति पुराणामेव पौराणिकी चिरन्तनी जाति जन्म, वर्तमाननिर्देशस्त्वत्र सर्वत्र तत्कालापेक्षया इति सूत्रार्थः ॥ १॥ ततः किमित्याहमूलम्-जाइं सरित्तु भयवं, सहसंबुद्धोअणुत्तरे धम्मे । पुत्तं ठवित्तु रजे, अभिनिक्खमई नमीराया ॥२॥
व्याख्या-जातिं स्मृत्वा, भगशब्दस्य धैर्यसौभाग्यमाहात्म्ययशोवैराग्यैश्चर्यसूर्यपुण्यप्रयनस्त्रीचिहादिवाचकत्वेनानेकार्थत्वेपि भगशब्दोत्र घटमाने धैर्यादावर्थे वर्त्तते, ततो भगवान् धैर्यादिमान् ‘सहत्ति' खयमेव सम्बुद्धो न त्वन्येन प्रतिबोधितः, केत्याह-अनुत्तरे सर्वोत्कृष्टे धर्मे चारित्रधर्मे, पुत्रं स्थापयित्वा राज्ये अभिनिष्क्रामति प्रव्रज्यामादचे नमिनामा राजेति सूत्रार्थः ॥ २॥ किं कृत्वाभिनिष्क्रामतीत्याहमूलम्-सो देवलोगसरिसे, अंतेउरवरगओवरे भोए । अँजित्तु नमी राया, बुद्धो भोगे परिचयइ॥३॥
व्याख्या-स पूर्वोक्तो देवलोकसदृशान् , इह देवलोकशब्देन देवलोकस्था भोगा लक्ष्यन्ते, मञ्चाः क्रोशन्तीत्यादौ मञ्चशब्देन मञ्चस्थपुरुषवत् । ततो देवलोकस्थभोगतुल्यान् 'अंतेउरवरगओत्ति' वरान्तःपुरगतो वरान् प्रधानान् मोगान् मनोजशब्दादीन् भुक्त्वानुभूय नमी राजा बुद्धो विज्ञाततत्त्वो भोगान् परित्यजति, पुनर्भोगग्रहणं विस्मरपशीलविनयानुग्रहार्थमिति सूत्रार्थः ॥ ३ ॥ किञ्च
मूलम्-मिहिलं सपुरजणवयं, बलमोरोहं च परिअणं च सवं ।
चिच्चा अभिनिक्खंतो, एगंतमहिडिओ भयवं ॥४॥ व्याख्या-मिथिलां मिथिलाभिर्धा नगरी सह पुरैरन्यनगरैर्जनपदेन च वर्तते या सा तथा तां, बलं हस्त्यादिचतुरङ्ग, अवरोधश्चान्तःपुरं, परिजनं परिवारं, सर्व निरवशेषं त्यक्त्वा विहाय अभिनिष्क्रान्तः प्रव्रजितः एकान्तं द्रव्यतो विजनमुद्यानादि, भावतस्तु “एकोहं नास्ति मे कश्चि-नाहमन्यस्य कस्यचित् ॥ न तं पश्यामि यस्याहं, नासौ दृश्योस्ति यो मम ॥१॥” इति भावनया एक एवाहमित्यन्तो निश्चय एकांतस्तमधिष्ठित आश्रितो भगवान् इति सूत्रार्थः ॥ ४ ॥ तदा च यदभूत्तदाह
मूलम्-कोलाहलगब्भू, आसी मिहिलाइ पत्वयंतंमि ।
तइआ रायरिसिम्मि, नमिम्मि अभिनिक्खमंतंमि ॥ ५॥ व्याख्या-कोलाहलो विलापादिकलकलः, स एव कोलाहलकः, स भूतो जातो यर्मिस्तत्कोलाहलकभूतं, आसीदभूमिथिलायां सर्व गृहारामदेवकुलादीति गम्यते । प्रव्रजति प्रव्रज्यामाददाने तदा तस्मिन्काले, राजा चासो राज्यावस्थापेक्षया, ऋषिश्च तत्कालापेक्षया राजर्षिस्तस्मिन्नमौ अभिनिष्क्रामति गृहान्निर्गच्छति सतीति सूत्रार्थः ॥५॥ अत्रान्तरे च यदभूत्तदाहमूलम्-अब्भुटि रायरिसिं, पवजाठाणमुत्तमं । सक्को माहणरूवेण, इमं वयणमब्बवी ॥६॥
व्याख्या-अभ्युत्थितमभ्युद्यतं राजर्षि प्रव्रज्यैव स्थानमाश्रयो ज्ञानादिगुणानां प्रव्रज्यास्थानं तस्मिन्नुत्तमे श्रेष्ठे, सूत्रत्वाद्विभक्तिव्यत्ययः, शक्र इन्द्रो माहनरूपेण द्विजवेषेणाऽऽगत्येति शेषः, तदाहि तदाशयं परीक्षितुकामः शक्रः खयमागादिति । ततः स इदं वक्ष्यमाणं वचनमब्रवीदिति सूत्रार्थः ॥ ६ ॥ यदब्रवीत्तदाहमूलम्-किं नु भो अज मिहिलाए, कोलाहलगसंकुला। सुच्चंति दारुणा सहा, पासाएसु गिहेसुअ॥७॥ ___ व्याख्या-किमिति प्रश्ने, नु इति वितर्के, भो! इत्यामंत्रणे, अघ मिथिलायां पुर्या कोलाहलकेन बहलकलकलरूपेण सकुला व्याप्ताः कोलाहलकसकुलाः श्रूयन्ते ? दारुणा हृदयोद्वेगकराः, शब्दा विलापाक्रन्दादयः, प्रासादेषु, रहेषु तदितरेषु, च शब्दात्रिकचतुष्कचत्वरादिषु चेति सूत्रार्थः ॥७॥ ततश्चमूलम्-एअमहं निसामित्ता, हेऊकारणचोइओ। तओ नमिरायरिसी, देविंदं इणमब्बवी ॥८॥
Page #149
--------------------------------------------------------------------------
________________
॥१४६॥
उचराप्पयनदधम् व्याख्या--एतमनन्तरोक्तमर्थे निशम्य, हतुः पञ्चावयवाक्यरूपः, कारणचान्ययानुपपत्तिमात्र, ताम्यां चोदितः प्रेरितो हेतुकारणचोदितः, इह च हेतुकारणे कोलाहलकसङ्कलाः शब्दाः श्रूयन्ते इत्यनेनैव सूचिते, तथा हि-अयुक्तमिदं तव निष्क्रमणमिति प्रतिज्ञा १ । आक्रन्दादिदारुणशब्दहेतुत्वादिति हेतुः २ । यद्यदाक्रन्दादिदारुणशब्दहेतुस्तत्तवर्मापिनामयुक्तं, यथा प्राणातिपातादिरिति दृष्टान्तः ३ । आफन्दादिदारुणशब्दहेतुधेदं तव निष्क्रमणमित्युपनयः ४ । तस्मादयुक्तमेवेदं तव निष्क्रमणमिति निगमनमिति ५। पञ्चावयवमनुमानवाक्यमिह हेतुः । आक्रन्दादिदारुणशम्दहेतुत्वं त्वनिष्क्रमणस्यायुक्तत्वं विना नोपपद्यते इत्येतावन्मात्रं तु शेषावयवविवक्षारहितं कारणं, अनयोः पृथगुपादानं तु साधनवाक्यवैचित्र्यरचनार्थमिति ध्येयं । 'तओत्ति' ततः प्रेरणानन्तरं नमिराजर्षिदेवेन्द्रमिदमब्रवीदिति सूत्रार्थः ॥ ८॥ यदवादीत्तदाहमूलम्--मिहिलाए चेइए वच्छे, सीअच्छाए मणोरमे । पत्तपुप्फफलोवेए, बहूर्ण बहुगुणे सया ॥९॥
ब्याख्या-मिथिलायां पुरि, चितिरिह प्रस्तावात् पत्रपुष्पाधुपचयस्तत्र साधु चित्यं चित्यमेव चैत्यमुद्यानं तस्मिन् 'वच्छेत्ति' सूत्रत्वादृक्षो विद्यत इति शेषः । कीदृशः ? इत्याह-शीतच्छायः शीतलच्छायो मनोरमो मनोरमाभिधः पत्रपुष्पफलोपेतो बहूनां प्रक्रमात् खगादीनां बहुगुणः फलादिभिर्भृशमुपकारी सदा सर्वकालं, एकारश्चात्र सूत्रे सर्वत्र मागधभाषानुसरणात् ज्ञेय इति सूत्रार्थः ॥९॥ तत्र किमित्याहमूलम्-वाएण हीरमाणंमि, चेइअंमिमणोरमे । दुहिआ असरणा अत्ता, एए कंदति भो ! खगा ॥१०॥ ___ व्याख्या-वातेन वायुना ह्रियमाणे इतस्ततः क्षिप्यमाणे 'चेइअंमित्ति' चितिरिहेष्टकादिचयस्तत्र साधुर्योग्यो वा चित्यः स एव चैत्यस्तस्मिन् कोऽर्थोऽधोबद्धपीठिके उपरि चोच्छूितपताके मनोरमे मनोहरे तस्मिन् वृक्ष इति शेषः । दुःखं जातं येषां ते दुःखिताः, अशरणास्त्राणरहिता अत एवार्ताः पीडिता एते प्रत्यक्षा क्रन्दन्ति आक्रन्दान् कुर्वन्ति भो! इत्यामंत्रणे खगाः पक्षिणः । इह च किमद्य मिथिलायां दारुणाः शब्दाः श्रूयन्त इति यत्स्वजनाक्रन्दनमुक्तं तत्खगाक्रन्दनप्रायमात्मा च वृक्षकल्पस्तत्वतो हि खल्पकालमेव सहावस्थानेन उत्तरकालं च खगतिगामितया द्रुमाश्रितखगोपमा एवामी खजनादयः । उक्तञ्च-"यद्वद्रुमे महति पक्षिगणा विचित्राः, कृत्वाश्रयं हि निशि यान्ति पुनः प्रभाते । तद्वजगत्यसकृदेव कुटुम्बजीवाः, सर्वे समेत्य पुनरेव दिशो भजन्ते ॥ १॥ इति" ततथाक्रन्दादिदारुणशब्दानां मनिष्क्रमणहेतुकत्वमसिद्धं, खखकार्यहेतुकत्वात्तेषां । आह च-"आत्मार्थ सीदमानं खजनपरिजनो रौति हाहारवार्तो, भार्या चात्मीयभोगं गृहविभवसुखं खं वयस्याश्च कार्यम् । क्रन्दन्त्यन्योन्यमन्यस्त्विह हि बहुजनो लोकयात्रानिमित्तं, यो वा यस्माच किञ्चिन्मृगयति हि गुणं रोदितीष्टः स तस्मै ॥१॥" तथा च सलि भवदुक्ते हेतुकारणे असिद्धे एवेति सूत्रार्थः ॥१०॥ मूलम्-एअम निसामित्ता, हेऊकारणचोइओ। तओ नर्मि रायरिसिं, देविंदो इणमब्बवी ॥११॥ ___ व्याख्या-एनमर्थ निशम्य हेतुकारणयोः पूर्वोक्तयोश्चोदितोऽसिद्धे भवदुक्ते हेतुकारणे इत्युपपत्या प्रेरितो हेतुकारणचोदितः, ततो नर्मि राजर्षि देवेन्द्र इदमब्रवीदिति सूत्रार्थः ॥ ११ ॥ मूलम्-एस अग्गी अ वाऊ अ, एअं डज्झइ मंदिरं । भयवं अंतेउरं तेणं, कीसणं नाव पिक्खह १२
व्याख्या-एष प्रत्यक्षोऽमिश्च वायुश्च एतत्प्रत्यक्षं दह्यते मन्दिरं गृहं तवेति शेषः, अमिवायू च तदा शक एवादर्शयदिति वृद्धाः, हे भगवन् ! 'अंतेउरतेणंति' अन्तःपुराभिमुखं 'कीसत्ति' कस्मात् 'ण' वाक्यालंकारे नावप्रेक्षसे नावलोकसे ? यद्यदात्मीयं तत्तत्रातव्यं, आत्मीयञ्चेदं तवान्तःपुरादीति सूत्रार्थः ॥ १२ ॥ मूलम्-एअमहं निसामित्ता, हेउकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ १३ ॥ व्याख्या-स्पष्टं नवरं हेतुकारणचर्चा इहोत्तरत्र च बृहट्ठीकातोवसेयेति ॥ १३ ॥
मूलम्-सुहं वसामो जीवामो, जेसिं मो नत्थि किंच णं ।
मिहिलाए डज्झमाणीए, न मे डज्झइ किंच णं ॥ १४ ॥ व्याख्या-सुखं यथा खादेवं वसामस्तिष्ठामः जीवामः प्राणान् धारयामः येषां 'मोचि' अस्माकं नास्ति किंचन पस्तुजातं यतः-“एकोहं न च मे कश्चित् , खः परो वापि विद्यते । यदेको जायते जन्तु-म्रियते चैक एव हि॥१॥
Page #150
--------------------------------------------------------------------------
________________
उत्तराप्षयनवम्
॥१४७॥ इति" न किञ्चिदन्तःपुरादि मदीयमस्ति यत्रातव्यं स्यात् , अत एव मिथिलायां दसमानायां न मे दसते किचन खल्पमपीति सूत्रार्थः ॥ १४ ॥ इदमेव भावयितुमाहमूलम्-चत्तपुत्तकलत्तस्स, निवावारस्स भिक्खुणो । पिन विजए किंचि, अप्पिअंपिन विजए॥१५॥
व्याख्या-त्यक्तपुत्रकलत्रस्य निर्व्यापारस्य मुक्तकृष्यादिक्रियस्य मिक्षोः प्रियमिष्टं न विद्यते किञ्चिदल्पमपि, अप्रियमपि अनिष्टमपि न विद्यते । एतेन यदुक्तं नास्ति मे किञ्चनेति तत्समर्थितमिति सूत्रार्थः ॥ १५॥ एवमपि सुखेन वसनं जीवनं कथं स्थादित्याहमूलम् -बहुं खु मुणिणो भई, अणगारस्स भिक्खुणो। सबओ विप्पमुक्कस्स, एगंतमणुपस्सओ ॥१६॥
व्याख्या-बहु भूरि खु निश्चये मुनेर्भद्रं सुखं अनगारख भिक्षोरपि सत इति शेषः । कीदृशस्य मुनेरित्याह-सर्वतो वासाभ्यन्तरपरिग्रहादिप्रमुक्तस्य । एक एवाहमित्यन्तो निश्चय एकान्तस्तं अनुपश्यतः पर्यालोचयत इति सूत्रार्थः ॥१६॥ मूलम्-एअमटं निसामित्ता, हेऊकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥१७॥ मूलम् -पागारं कारइत्ता णं, गोपुरहालगाणिअ। ओसूलगसयग्घीओ, तओ गच्छसि खत्तिआ॥१८॥
व्याख्या-प्राकारं वप्रं कारयित्वा गोपुराट्टालकानि च । तत्र गोपुराणि प्रतोलीद्वाराणि, गोपुरग्रहणमर्गलाकपाटोपलक्षणं, अकानि च वप्रकोष्ठकोपरिवर्तीनि रणकरणस्थानानि । 'ओसूलगत्ति' खातिकाः, 'सयग्धीओत्तिशतन्यो यंत्ररूपाः, तत एवं सर्व निराकुलीकृत्य 'गच्छसित्ति' विभक्तिव्यत्ययाद्गच्छ हे क्षत्रिय !। हेतूपलक्षणञ्चेदं, यो यः क्षत्रियः स्यात् स स पुररक्षां कुर्वीत, यथा भरतादिः, क्षत्रियश्च भवानिति सूत्रार्थः ॥ १८ ॥ मूलम्-एअमहं निसामित्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी॥ १९ ॥ मूलम्-सद्धं च नगरं किच्चा, तव संवरमग्गलं । खंतीनिऊणपागारं, तिगुत्तं दुप्पधंसगं ॥ २० ॥
व्याख्या-श्रद्धां तत्वरुचिरूपां सर्वगुणाधारतया नगरं पुरं कृत्वा विधाय, अनेन च प्रशमसंवेगादीनि गोपुराणि कृत्वेत्युपलक्ष्यते । तपोऽनशनादि बाह्यमेवेह ग्राह्यं, तत्प्रधानः संवरस्तपःसंवरस्तं, अर्गलामित्युपलक्षणत्वादर्गलाकपाट कृत्वा शान्ति क्षमा, निपुणं श्रद्धाप्रत्यनीकस्यानन्तानुबन्धिकोपस्य रोधकत्वेन वैरनिवारणं प्रति कुशलं प्राकारं कृत्वा, उपलक्षणश्चैपा मानादिरोधकानां मार्दवादीनां । 'तिगुत्तंति' तिसृभिरट्टालकोत्सूलकशतघ्नीस्थानीयाभिर्मनोगुप्त्यादिगुप्तिभिर्गुप्तं दुष्प्रधर्षकं परैर्दुरभिभवं, वप्रविशेषणान्येतानि । अनेन प्राकारं कारयित्वेत्यादेः प्रतिवचनमुक्तं ॥ २० ॥ सम्प्रति तु सत्सु प्राकाराहालकेष्ववश्यं योद्धव्यं तच्चायुधेषु वैरिषु च सत्तेव स्यादत आह- . मूलम्-धणुं परकम किच्चा, जीवं च इरिअं सया। धिइं च केअणं किच्चा, सच्चेणं पलिमंथए ॥२१॥
व्याख्या-धनुः कोदण्डं पराक्रमं जीववीर्योल्लासरूपं उत्साहं कृत्वा, जीवां च प्रत्यंचां च र्यामीर्यासमिति, उपलक्षणत्वाच्छेषसमितीश्च कृत्वा सदा । धृति च धर्माभिरतिरूपां केतनं शृङ्गमयधनुर्मध्ये काष्ठमयमुष्टयात्मकं कृत्वा, तत्केतनं सत्येन मनःसत्यादिना स्त्रायुस्थानीयेन 'पलिमंथएत्ति' बनीयात् ॥ २१ ॥ ततः किमित्याहमूलम्-तवनारायजुत्तेणं, भित्तूणं कम्मकंचुअं । मुणिविगयसंगामो, भवाओ परिमुच्चई ॥ २२ ॥
व्याख्या-तपः षड्विधमाभ्यन्तरं तदेव नाराचो लोहमयो बाणस्तद्युक्तेन प्रक्रमाद्धनुषा भित्वा विदार्य कर्मकञ्चुकं कर्मग्रहणेन चात्मवोद्धतो वैरी भवतीत्युक्तं भवति, वक्ष्यति च"अप्पा मित्तममित्तं च, दुपटिअसुपट्ठिएत्ति” मुनिः साधुः कर्मभेदे जेयस्य जितत्वात् विगतसंग्रामो यस्य स विगतसंग्रामः भवात् संसारात् परिमुच्यते । अनेन सूत्रत्रयेण प्राकारं कारयित्वेत्यादिसूत्रस्य सिद्धसाधनतोक्तेति सूत्रत्रयार्थः ॥ २२ ॥ मूलम्-एअमहं निसामित्ता, हेउकारणचोइओ। तओ नर्मि रायरिसिं, देविंदो इणमब्बवी ॥ २३ ॥ मूलम्-पासाए कारइत्ताणं,वद्धमाणगिहाणि अ। वालग्गपोइआओअ,तओ गच्छसि खत्तिआ!॥२४॥
व्याल्पा-प्रासादान् कारयित्वा वर्धमानगृहाणि चानेकधा वास्तुशास्त्रोक्तानि 'वालग्गपोईआओत्ति' देशीभाषया वलभीय कारयित्वा, अशेषरचनाविशेषोपलक्षणश्चैतत् , ततो गच्छ क्षत्रिय ! । अनेन यः प्रेक्षावान् स सति सामर्थ्य गृहादि कारयति, प्रेक्षावांच भवानिति सूचितमिति सूत्रार्थः ॥ २४ ॥
Page #151
--------------------------------------------------------------------------
________________
॥१४॥
उचराप्ययनस्त्रम् मूलम्-एअमट्ठ निसामित्ता, हेउकारणचोइओ । तओ नमी रायरिसी, देविंदं इणमब्बवी ॥२५॥ मूलम्-संसयं खलु सो कुणइ, जो मग्गे कुणइ घरं । जत्थेव गंतुमिच्छिज्जा, तत्थ कुविज सासयं ॥२६॥
व्याख्या-संशयं सन्देहं खलु निश्चये स कुरुते यथा कदाचिन्मे गमनं न भवेदपीति यो मार्गे कुरुते गृहं, गमननिमये हि तत्करणायोगात् । ननु गमननिश्चये कुतो मार्गे गृहं न क्रियते इत्याह-यत्रैव वाञ्छितप्रदेशे गन्तुमिच्छेत् 'तत्थेति' सावधारणत्वाद्वाक्यस्य तत्रैव कुर्वीत खस्यात्मना आश्रयः खाश्रयस्तं, ततोऽयमर्थः-इदं तावदिहावस्थान मार्गावस्थानप्रायं तदिह गृहादि न क्रियते, यत्तु जिगमिषितमस्माभिर्मुक्तिपदं तदाश्रयविधाने च प्रवृत्ता एवं वयमिति सिद्धसाधनमेतदपीति सूत्रार्थः ॥ २६ ॥ मूलम्-एअमढे निसामित्ता, हेउकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥२७॥ मूलम्-आमोसे लोमहारे अ, गठिभेए अतकरे।नगरस्स खेमं काऊणं, तओ गच्छसि खत्तिआ! २८
व्याख्या-आसमन्तात् मुष्णन्तीत्यामोषाश्चौरास्तान् , लोमहारा ये निर्दयतया खविघातशङ्कया च जन्तून् हत्वैव सर्वखं हरन्ति तांश्च, ग्रन्थिभेदा ये घुर्घरककर्तिकादिना प्रन्थिं मिन्दन्ति तांथ, तथा तस्करान् सर्वदा चौर्यकारिणो निवार्येति शेषः । नगरस्य क्षेमं कृत्वा ततो गच्छ क्षत्रिय ! अनेन च यो न्यायी नृपः स चौरादीनिगृह्णाति, न्यायी नूपश्च त्वमिति सूचितमिति सूत्रार्थः ॥ २८॥ मूलम्-एअम निसामित्ता, हेऊकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥ २९ ॥ मूलम्-असई तु मणुस्सेहि, मिच्छादंडो पजुज्जए।अकारिणोत्थ वज्झंति, मुच्चइ कारगोजणो ॥३०॥
व्याख्या-असकृदनेकधा तुरेवकारार्थे, ततोऽसकृदेव मनुष्यैर्नर्मिथ्या व्यलीकोऽनपराधिष्वपि अज्ञानाभिनिवेशादिभिर्दण्डो देशत्यागविग्रहनिग्रहादिः प्रयुज्यते व्यापार्यते, कथमित्याह-अकारिण आमोषणादेरविधायिनोऽत्रेत्यस्मिन् लोके बध्यन्ते निगडादिभिः, मुच्यते कारको विधायकः प्रक्रमादामोषणादेरेव जनो लोकः । अनेन च यदुक्तं प्रागामोषकादीनिवार्य नगरस्य क्षेमं कृत्वा गच्छेति तत्र तेषां ज्ञातुमशक्यतया क्षेमकरणमप्यशक्यमुक्तमिति सूत्रार्थः मूलम्-एअमहं निसामित्ता, हेऊकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बवी॥ ३१ ॥ व्याख्या-प्राग्वन्नवरमियद्भिः प्रश्नः स्वजनान्तःपुरपुरप्रासादनृपधर्मविषयः किमस्य रागोस्ति नवेति परीक्ष्य
ति द्वेषाभावपरीक्षाये विजिगीपुतामूलत्वाद्वेषस्य तामेव परीक्षितुमनाः शक्र इदमवदत् ॥ ३१॥ मूलम्-जे केइ पत्थिवा तुम्भ, न नमंति नराहिवा। वसे ते ठावइत्ताणं, तओ गच्छसि खत्तिआ !॥३२॥
न्याख्या-ये केचित् पार्थिवा नृपास्तुभ्यं न नमन्ति हे नराधिप ! हे राजन् ! वशे आत्मायत्तौ तान् नृपान् स्थापयित्वा वशीकृत्येत्यर्थः, ततो गच्छ क्षत्रिय ! । अनेन च यः समर्थो राजा सोऽनमनृपान् नमयति, समर्थपार्थिवश्व त्वमिति सूचितमिति सूत्रार्थः ॥ ३२॥ मूलम्-एअमटुं निसामित्ता, हेउकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवो ॥ ३३ ॥ मूलम्-जो सहस्सं सहस्साणं, संगामे दुजए जिणे ।एगं जिणिज अप्पाणं, एससे परमो जओ॥३४॥
व्याख्या-यः सहस्रं सहस्राणां दशलक्षात्मकं प्रक्रमात् सुभटसम्बन्धि संग्रामे दुर्जये जयेदभिभवेत् , स चेदेकं जयेदात्मानमनाचारप्रवृत्तमिति गम्यते । एषोनन्तरोक्तः ‘से इति' तस्य जेतुः सुभटदशलक्षजयात् परमः प्रकृष्टो जयः, अनेन चात्मन एवातिदुर्जयत्वमुक्तम् ॥ ३४ ॥ ततश्चमूलम्-अप्पाणमेव जुज्झा हि, किं ते जुज्झेण बज्झओ। अप्पाणमेव अप्पाणं, जइत्ता सुहमेहए ॥३५॥
व्याख्या-'अप्पाणमेवत्ति' द्वितीयायास्तृतीयार्थत्वादात्मनैव सह युध्यख, किं १ न किञ्चिदित्यर्थः, ते तव युद्धेन बाबत इति बायपार्थिवानाश्रित्य, एवञ्च 'अप्पाणमेवत्ति' आत्मानं 'जइत्तत्ति' जित्वा सुखं ऐकान्तिकं मुक्तिसुखरूपमेधते प्रामोति ॥ ३५ ॥ कथमात्मन्येव जिते सुखावासिरित्याहमूलम् -पंचिंदिआणि कोहं, माणं मायं तहेव लोभं च । दुजयं चेव अप्पाणं, सबमप्पे जिए जिअं॥३६॥
व्याख्या–पञ्चेन्द्रियाणि श्रोत्रादीनि क्रोधो मानो माया तथैव लोमश्च 'दुजयं चेवत्ति' दुर्जयं इति विशेषणं सर्वत्र सम्बध्यते, चः समुचये, एवः पूर्ती, अतति गच्छति अनेकान्यज्यवसायान्तराणीति आत्मा मनः, नपुंसकनि
Page #152
--------------------------------------------------------------------------
________________
उत्तराम्ययनसूत्रम्
॥१४९॥ देशस्त सर्वत्र सूत्रत्वात् , सर्वमेतदिन्द्रियादि उपलक्षणत्वान्मिथ्यात्वादि च आत्मनि जीवे जिते जितं, ततो वाखारिजयमुपेक्ष्यात्मन एव जये प्रवृत्तोस्म्यहमिति सूत्रत्रयार्थः ॥ ३६ ॥ मूलम्-एअमहं निसामित्ता, हेउकारणचोइओ। तओ नर्मि रायरिसिं, देविंदोइणमब्बवी ॥३७॥
न्याख्या-स्पष्टं, नवरमेतावता तस्स रागद्वेषाभावं निश्चित्याधुना जिनधर्मस्थैर्य परीक्षितुमिन्द्र इदमवादीत् ॥३७॥ मूलम्-जइत्ता विउले जपणे, भोइत्ता समणमाहणे।दच्चा भुच्चा य जहाय, तओ गच्छसि खत्तिआ! ३८ __ व्याख्या--'जइत्तत्ति' याजयित्वा विपुलान् विस्तीर्णान् यज्ञान् , भोजयित्वा श्रमणब्राह्मणान् , दत्वा द्विजादिभ्यो गोभूमिखर्णादि, भुक्त्वा च मनोज्ञशब्दादीन् , इष्ट्वा च स्वयं यागान् , ततो गच्छ क्षत्रिय ! अनेन यद्यत् प्राणिप्रीतिकरं तत्तद्धर्माय, विप्रादिप्राणिप्रीतिकरश्च यागादि इति सूचितमिति सूत्रार्थः ॥ ३८॥ मूलम्-एअमहं निसामित्ता, हेउकारण चोईओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥३९॥ मूलम्-जा सहस्सं सहस्साणं,मासे मासे गवं दए। तस्सावि संजमो सेओ,अदितस्सावि किंचणं॥४०॥
व्याख्या-यः सहस्रं सहस्राणां दशलक्षाणीत्यर्थः, मासे मासे गवां दद्यात्, तस्याप्येवंविधदातुरपि संयमो हिंसाद्याश्रवविरमणात्मकः श्रेयानतिप्रशस्यः, अददतोपि किञ्चन खल्पमपि वस्तु । एवञ्च संयमस्य प्रशस्यतरत्वं वदता यज्ञादीनां सावधत्वमर्थात् ज्ञापितं । यदुक्तं याज्ञिकैः-“षट् शतानि नियुज्यन्ते, पशूनां मध्यमेहनि ॥ अथमेधस्य वचना-न्यूनानि पशुभित्रिभिः ॥ १॥" ततः पशुहिंसात्मकत्वात्सावद्या एव यागाः। तथा दानान्यपि अशनादीनां धर्मोपकरणानाञ्च धर्माय भवन्ति, वर्णगोभूम्यादीनां तु दानानि प्राण्युपमर्दहेतुत्वात्सावधान्येव सावचत्वाञ्च यागादीनि न प्राणिप्रीतिकराणीतिभाव इति सूत्रार्थः ॥४०॥ मूलम्-एअमटुं निसामित्ता, हेउकारणचोइओ। तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥४१॥
व्याख्या-प्राग्वन्नवरं जिनधर्मस्थैर्यमवधार्य व्रतं प्रति दाढ्य परीक्षितुमिदमाचचक्षे हर्यश्वः॥४१॥ मूलम्-घोरासमं चइत्ता णं, अन्नं पत्थेसि आसमं। इहेव पोसहरओ, भवाहि मणुआहिवा ! ॥ ४२ ॥
व्याख्या-घोरोत्यन्तदुरनुचरः सचासावाश्रमश्च घोराश्रमो गार्हस्थ्यं, तस्यैवाल्पसत्वैर्दुष्करत्वात् । उक्तञ्च"गृहाश्रमपरो धमो, न भूतो न भविष्यति ॥ पालयन्ति नराः शूराः, क्लीबाः पाषण्डमाश्रिताः॥ अन्यं प्रार्थयसे ? आश्रमं दीक्षालक्षणं, नेदं हीनसत्वोचितं भवाशां युक्तं । तर्हि किं युक्तमित्याह-इहास्मिन्नेव गृहाश्रमे स्थित इति गम्यते, पोषधोऽष्टम्यादितिथिषु व्रतविशेषस्तत्र रतः पौषधरतो भव हे मनुजाधिप । अणुप्रताधुपलक्षणश्चैतत्, अस्यैवोपादानं तु पौषधदिनेष्यवश्यम्भावात्तपोनुष्ठानख्यापकं । इह च यद्यद्घोरं तत्तद्धर्माधिनाऽनुष्ठेयं, घोरथायं गृहाश्रम इति घोरपदेन सूचितमिति सूत्रार्थः ॥ ४२ ॥ मूलम् --एअमढे निसामिसा, हेउकारण चोइओ। तओ नमी रायरिसी, देविंदं इमामब्बवी ॥४३॥ मूलम्-मासे मासे उ जो बालो,कुसग्गेणं तु भुंजए।न सो सुअक्खायधम्मस्स,कलं अग्घइ सोलसिं॥४४॥ __व्याख्या-मासे मासे एव तुशब्दस्यैवकारार्थत्वान्नत्वर्धमासादौ यः कश्चिद्धालो निर्विवेकः कुशाग्रेणैष दर्भाग्रेणैव मुंक्ते, न तु कराकुल्यादिभिः । न नैव स तादृशतपोनुष्ठायी, सुष्टु शोभनः सर्वसावधविरतिरूपत्यादाख्यातस्तीर्थकरैः कथितः खाख्यातो धर्मो यस्य स खाख्यातधर्मो मुनिः तस्य कला भागमति अर्हति षोडशी षोडशांशसमोपि न स्यादितिभावः । ततो यत्वाख्यातं न स्यात् तद्घोरमपि धर्मार्थिना नानुष्ठेयं, आत्मघातादिवत् । खाख्यातश्च मुख्यतया मुनिधर्म एव, न तु गृहाश्रमस्ततो गृहाश्रमादयमेव श्रेयानिति । ननु ? पूर्वसूत्रे इहैव 'पोसहरओ भवाहीति' वाक्येन देशविरतेः कर्तव्यता शक्रेणोक्ता, देशविरतश्च बालपण्डित उच्यते, 'समणोवासया मालपंडिआ' इति वचनात्, तत्कथमिह बालशब्देन देशविरतो व्यपदिष्ट इतिचेदुच्यते-देशविरतस्य बालपण्डितत्वे सत्यपि एकादशाविरतिमत्तापेक्षया बाल्यांशस्य प्राधान्यविवक्षयवमुक्तं सम्भाव्यते । दृश्यते हि समये साखादनवतां ज्ञानांशवत्त्वेऽपि तत्प्राधान्यविवक्षया ज्ञानित्वव्यपदेश इति सूत्राथेः ॥४४॥ मूलम्-एअमह निसामित्ता, हेउकारणचोइओ । तओ नमि रायरिसिं, देविंदो इणमब्बवी ॥४५॥ न्याख्या-पुनर्नीरागतामेव परीक्षितुमदोऽवददिन्द्रः ॥ ४५ ॥
Page #153
--------------------------------------------------------------------------
________________
॥१५॥
उत्तराप्ययनसूत्रम् मूलम्-हिरणं सुवण्णं मणिमुत्तं, कसं दूसं च वाहणं ।
कोसं वड्डावइत्ता णं, तओ गच्छसि खत्तिआ !॥ ४६॥ व्याख्या-हिरण्यं घटितवर्ण, सुवर्ण ततोऽन्यत् , मणयश्चन्द्रनीलाद्या मुक्ताश्च मौक्तिकानि मणिमुक्तं, काख कांस्यभाजनादि, दूष्यं वस्त्रं, चकारः खगतानेकभेदसूचकः, वाहनं रथाश्वादि, कोशं भाण्डागारं, वर्धयित्वा पूर्ति नीत्वा ततो गच्छ क्षत्रिय ! अयं भावः-यो यः साकांक्षः स स धर्मानुष्ठानायोग्यः, साकांक्षश्च भवान्, आकांक्षणीयखर्णादिवस्तूनां सम्पूर्णत्वाभावादिति सूत्रार्थः ॥ ४६॥ मूलम्-एयमझु निसामित्ता, हेउकारणचोइओ। तओ नमी रायरिसी, देविंदं इणमब्बवी ॥१७॥ मूलम्-सुवण्णरुप्पस्स उ पव्वया भवे, सिआ हु केलाससमा असंखया ।
नरस्स लुद्धस्स न ते हिं किंचि, इच्छा हु आगास समा अणंतिआ ॥४८॥ व्याख्या-सुवर्ण च रूप्यं च सुवर्णरूप्यं तस्य, तुः पूर्ती, पर्वताः पर्वतप्रमाणा राशयः ‘भवेत्ति' भवेयुः स्यात्कदाचित् , हुरवधारणे भिन्नक्रमश्च, ततः कैलाससमा एव, न तु लघुगिरिप्रमाणाः, कैलासश्चात्र मेरुरिति वृद्धाः, तेप्यसंख्यकाः संख्यारहिता न तु द्वित्राः, नरस्य लुब्धस्य न तैः ताशैरपि खर्णरूप्यपर्वतैः किञ्चिदपि खल्पमपि परितोषकारणं स्यादिति गम्यं । कुत इत्याह-इच्छा अभिलाषो हुरिति यस्मात् आकाशेन समा आकाशसमा अनन्तिका अन्तरहिता। उक्तश्च-"न सहस्राद्भवेत् तुष्टि-ने लक्षान्न च कोटितः॥न राज्यान्नैव देवत्वा-नेन्द्रत्वादपि देहिनाम् ॥ १॥” इति ॥४८॥ तथामूलम्-पुढवी साली जवा चेव, हिरणं पसुभिस्सह। पडिपुण्णं नालमेगस्स, इइ विज्जा तवं चरे॥४९॥
व्याख्या-पृथ्वी भूमिः, शालयो लोहितशाल्यादयः, ययाः प्रतीताः, चः शेषधान्यसमुच्चयार्थः, एवोऽवधारणे भिन्नक्रमोऽने योक्ष्यते, हिरण्यं, सुवर्ण, रूप्याद्युपलक्षणमेतत् , पशुभिर्गवादिभिः सह प्रतिपूर्ण समस्तं नैव अलं समर्थ प्रक्रमादिच्छापूर्तये एकस्य जन्तोरिति शेषः । इत्येतत्पूर्वोक्तं 'विजत्ति' विदित्वा तपो द्वादशविधं चरेत्तत एव निःस्पृहतयेच्छापूर्ति सम्भवादनेन च सन्तोष एवाकांक्षापोहे क्षमो न तु वर्णादीत्युक्तं । ततः सन्तुष्टस्य मे खर्णादौ साकांक्षत्वमेव नास्तीति तद्वर्धनोधमो दूरापास्त एवेति सूत्रद्वयार्थः ॥ ४९ ॥ मूलम्-एयम निसामित्ता, हेउकारणचोइओ। तओ नमिं रायरिसिं, देविंदो इणमब्बवी ॥ ५॥ मूलम्-अच्छेरगमब्भुदए, भोए चयसि पत्थिवा! । असंते कामे पत्थेसि, संकप्पेण विहण्णसि ॥५१॥ _ व्याख्या-आश्चर्यमिदं वर्त्तते यत् त्वमेवंविधोपि 'अम्भुदएत्ति' अडतकानाश्चर्यरूपान् भोगान् सजसि हे पार्थिव ! तथाऽसतोऽविद्यमानान् कामान् प्रार्थयसे। तदप्याचर्यमिति सम्बन्धः । अथवा कस्तवात्र दोष ? सङ्कल्पेनोत्तरोत्तरभोगाभिलाषरूपेण विकल्पेन विहन्यसे बाध्यसे, अनन्तत्वादेवं विधसङ्कल्पस्य । परं यो विवेकी स प्राप्तान् कामानप्राप्तकामाकांक्षया न त्यजेद्विवेकी च भवानिति सूत्रार्थः ॥५१॥ मूलम्-एअमहं निसामित्ता, हेउकारणचोइओ। तओ नमी रायरिसी, देविदं इणमब्बवी ॥५२॥ मूलम्-सल्लं कामा विसं कामा, कामा आसी विसोवमा।कामे पत्थेमाणा, अकामा जति दुग्गइं॥५३॥
म्याख्या-शल्यमिव शल्पं कामाः शब्दादयः, विषमिव विषं कामा, कामा आशीविषोपमाः, आशीविषः सर्पस्तदुपमाः। किञ्च कामान् प्रार्थयमाना अपेर्गम्यत्वात् प्रार्थयमाना अपि अकामा इष्यमाणकामाभावाचान्ति दुर्गति, ततः कथं तत्परिहार आचर्य ? असद्भोगप्रार्थनमपि यद्भवता सम्भाषितं तदप्ययुक्तं, मुमुक्षूणां कचिदपि कांक्षाया अभावात् । उक्तं हि-"मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमः" इति ॥ ५३॥ कथं पुनः कामान् प्रार्थयमाना दुर्गतिं यान्तीत्साहमूलम्-अहे वयइ कोहेणं, माणेणं अहमा गई। माया गइपडिग्घाओ, लोहाओ दुहओ भयं ॥५४॥
व्याख्या-अधो नरकगतौ व्रजति क्रोधेन, मानेन अधमा गतिः, 'मायत्ति' सुव्यत्ययान्मायया गतेः प्रस्तावासगतेः प्रतिषातो विनाशो गतिप्रतिघातो, लोभात् 'दुहओत्ति' द्विप्रकारमैहिकं पारत्रिकं च भयं, स्वादिति सर्वच
Page #154
--------------------------------------------------------------------------
________________
उत्तराप्ययनसूत्रम् ।
॥१५॥ गम्यं । कामेषु च प्रार्थ्यमानेष्ववश्यं भाविनः क्रोधादयते चशा इति कथं न तत् प्रार्थनया दुर्गतिरिति सूत्रद्वयार्थः ॥५४ ॥ इत्थमनेकैरप्युपायैस्तं क्षोभयितुमशक्तः शक्रः किमकरोदित्याह
मूलम्-अवउज्झिऊण माहणरूवं विउरूविऊण इंदत्तं ।
वंदइ अभित्थुणंतो इमाहिं महुराहिं वग्गूहि ॥ ५५ ॥ व्याख्या-अपोय त्यत्तवा ब्रामणरूपं 'विउरूविऊणत्ति' विकृत्य इन्द्रत्वं उत्तरवैक्रियमिन्द्ररूपं वन्दते नमति अभिष्टुवन् स्तुतिं कुर्वन् इमाभिर्वक्ष्यमाणाभिर्मधुराभिर्मनोहराभिर्वाग्भिर्वाणीभिरिति सूत्रार्थः ॥ ५५ ॥ तथा हि
मूलम्-अहो ते निजिओ कोहो, अहो ते माणो पराजिओ।
अहो ते निरकिआ माया, अहो ते लोहो वसीकओ ॥ ५६ ॥ व्याख्या-अहो ! इति विस्मये ते त्वया निर्जितः क्रोधः, यतस्त्वमनमनपवशीकरणाय प्रेरितोपि न क्षुभितः । तथा अहो ! ते मानः पराजितो यस्त्वं मन्दिरं दसत इत्याधुक्तोपि कथं मयि जीवतीदं स्यादिति नाहकृति कृतवान् ! अहो ! ते निराकृता माया, यस्त्वं पुररक्षाहेतुषु मायाजन्येषु प्राकाराहालकोत्सूलकादिषु मनो न विन्यस्तवान् ! तथाऽहो! ते लोभो वशीकृता यस्त्वं हिरण्यादिवर्द्धनाय नोदितोपि इच्छाया आकाशसमत्वमेवाभिहितवान् ! ।। ५६ ॥ तथामूलम्-अहो ते अजवं साहु, अहो ते साहु महवं । अहो ते उत्तमा खंती, अहो ते मुत्ति उत्तमा॥५७॥
व्याख्या- स्पष्टं, नवरमार्जवं मायाभावः, साधु शोभनं, मार्दवं मानाभावः, क्षान्तिः क्रोधाभावः, मुक्तिर्निर्लोभतेति सूत्रद्वयार्थः ॥ ५७ ॥ इत्थं गुणैः स्तुत्वा फलोपदर्शनद्वारेण स्तुतिमाहमूलम्-इहंसि उत्तमो भंते, पेच्चा होहिसि उत्तमो।लोगुत्तमुत्तमं ठाणं, सिद्धिं गच्छसि नीरओ॥५८॥
व्याख्या-इहास्मिन् लोके असि वर्तसे उत्तमः उत्तमगुणान्वितत्वात् , हे भदंत ! हे पूज्य ! 'पेचत्ति' प्रेस परलोके भविष्यसि उत्तमः, कथमित्याह-'लोगुत्तमुत्तमंति' लोकस्य उत्तमोत्तमं अतिशयप्रधानं लोकोत्तमोत्तमं स्थानं, किं तदित्याह-सिद्धिं मुक्तिं 'गच्छसित्ति' सूत्रत्वाद्गमिष्यसि, नीरजा निष्कर्मेति सूत्रार्थः ॥ ५८ ॥ उपसंहरतिमूलम्-एवं अभित्थुणंतो,रायरिसिं उत्तिमाइ सद्धाए।पायाहिणं कुणंतो, पुणो पुणो वंदए सक्को॥५९॥ न्याख्या-एवमुक्तन्यायेन अभिष्टुवन् राजर्षि उत्तमया श्रद्धया प्रदक्षिणां कुर्वन् पुनः पुनवेन्दते प्रणमति शक्रः॥५९॥
मूलम्-तो वंदिऊण पाए, चकंकुसलक्खणे मुनिवरस्स।
__ आगासेणुप्पइओ, ललिअचवलकुंडलतिरीडी ॥ ६०॥ व्याख्या-ततस्तदनन्तरं वन्दित्वा पादौ चक्राशलक्षणो मुनिवरस्य आकाशेन उत्पतितः खर्गाभिमुखं गतः ललिते च ते सविलासतया चपले चञ्चलतया ललितचपले तादृशे कुण्डले यस्य स ललितचपलकुण्डलः सचासौ किरीटी च मुकुटवान् ललितचपलकुण्डलकिरीटीति सूत्रार्थः ॥ ६०॥ शक्रेणैवं स्तूयमानः स मुनिः किमुत्कर्ष व्यधादुत नेत्याहमूलम् नमी नमेइ अप्पाणं, सक्खं सक्केण चोइओ। चइऊण गेहं वइदेही,सामण्णे पज्जुवडिओ ॥६१॥
व्याख्या-नमिर्नमयति खतत्त्वभावनया प्रहं करोत्यात्मानं खं नतूत्सेकं नयति । उक्तञ्च-"संतगुणकित्तणेणवि पुरिसा लज्जति जे महासत्ता ॥ इअरा पुण अलिअपसंसणेषि हिअए न मायंति ॥१॥" किम्भूतो नमिः ? साक्षाप्रत्यक्षीभूय शक्रेण चोदितःप्रेरितः त्यक्त्वा गेहं 'पइदेहित्ति' सूत्रत्वाद्विदेही विदेहदेशाधीशः श्रामण्ये पर्युपस्थितः उद्यतो न तु तत्प्रेरणयापि धर्माद्विच्युतोऽभूदिति भाव इति सूत्रार्थः॥११॥ अथामुष्य मुनिमुख्यस्य दृष्टान्तेनोपदेशमाह
मूलम्-एवं करिंति संबुद्धा, पंडिआ पविअक्खणा।
विणिअहति भोगेसु, जहा से नमी रायरिसित्ति बेमि ॥ ६२ ॥ व्याख्या-एवमिति यथामुना नमिनामा मुनिना निश्चलत्वं कृतं तथाऽन्येपि कुर्वन्ति, कीरशाः १ संबुद्धा अवगततत्वाः, पण्डिता निश्चितशास्त्रार्थाः, प्रविचक्षणा अभ्यासातिशयाक्रियाम्प्रति प्रवीणाः, ताशाश्च सन्तो विनिवर्तन्ते
Page #155
--------------------------------------------------------------------------
________________
॥ १५२ ॥
उत्तराष्ययनसूत्रम्
उपरमन्ते 'भोगेत्ति' भोगेभ्यो यथा स नमी राजर्षिस्तेभ्यो निवृत्त इति ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥ ६२ ॥ इति समाप्तोऽध्ययनसूत्रार्थः, अथ प्रक्रान्तशेषं प्रस्तूयते तवेदं
अथ नग्गतिसंज्ञस्य, सम्बुद्धस्याम्रपादपात् ॥ तुर्यप्रत्येकबुद्धस्य, कथां वक्ष्यामि तद्यथा ॥ १ ॥ अत्रैव भरतक्षेत्रे, देशे गान्धारसंज्ञके ॥ श्रीपाण्डुवर्धनपुरे, राजा सिंहरथोऽभवत् ॥ २ ॥ अन्यदा तस्य भूभर्त्तु-द्वयश्वावुत्तरापथात् ॥ उपायने समायातौ शत्रवाजिविजित्वरौ ॥ ३ ॥ तयोर्मध्ये बभूवैक- स्तुरङ्गो वक्रशिक्षितः । तमारोहन्नृपो देवा - द्वितीर्यं तु तदङ्गजः ॥ ४ ॥ ततः सैन्यान्वितो राजा, निर्गत्य नगराद्वहिः ॥ वाहकेलीगतो वाह-वाहनार्थ प्रचक्रमे ॥ ५ ॥ प्रकृष्टां तद्गतिं द्रष्टुं, कशया प्राहरच्च तम् ॥ ततः स तुरगः सिन्धु-पूरादप्यचलङ्कृतम् ॥ ६ ॥ तं रक्षितुं नृपो वल्गा - माचकर्ष यथा यथा । तथा तथा हयो जज्ञे, जवनः पवनादपि ॥ ७ ॥ गच्छन्नेवं योजनानि, द्वादशातिगतो हयः ॥ तमरण्येऽनयन्नद्याः, पूरस्तरुमिवोदधौ ॥ ८ ॥ आकृष्याकृष्य निर्विण्णो, वल्गां तत्रामुचन्नृपः ॥ तुरङ्गमोपि तत्रैव, तस्थौ तत्क्षणमात्मना ॥ ९ ॥ ततस्तं वाजिनं ज्ञात्वा, भूशको वक्रशिक्षितम् ॥ बद्धा कापि द्रुमे भ्राम्यन्, प्राणवृत्तिं व्यधात्फलैः ॥ १० ॥ रात्रिवासाय चारूढो, गिरिमेकं महीपतिः ॥ ददर्शकं दर्शनीयं प्रासादं सप्तभूमिकम् ॥ ११ ॥ तस्य मध्ये प्रविष्टश्वा - द्राक्षीदेकां मृगेक्षणाम् ॥ रूपलावण्यतारुण्य - तिरस्कृतरतिश्रियम् ॥ १२ ॥ ससम्भ्रमं समुत्थाय, प्रमोदभरमेदुरा ॥ ददौ साप्यासनं तस्मै, सोऽपि तस्मिन्नुपाविशत् ॥ १३ ॥ मिथस्तावन्वरज्येतां, क्षणाहूतीकृतेक्षणौ ॥ अन्योन्यदर्शनोद्भूत - लेहावेशहतत्रपौ ॥ १४ ॥ कासि त्वं १ सुभगे ! किञ्च तिष्ठस्येकाकिनी बने ? ॥ अथेति भूभुजा पृष्टा, सोत्कण्ठं सैवमब्रवीत् ॥ १५ ॥ भवनेस्मिन्वेदिकायां, पूर्वमुद्वह मां प्रभो ! ॥ पश्चास्वस्थमनाः सर्व, वक्ष्ये वृत्तान्तमात्मनः ॥ १६ ॥ तत्कर्णामृतमाकर्ण्य, वाक्यं तस्या धराधिपः ॥ सरसं भोजनं प्राप्य, बुभुक्षुरिव पिप्रिये ॥ १७ ॥ भवने तत्र सानन्दं प्रविष्टश्च जिनालयम् ॥ सोऽपश्यत्तस्य तु पुरो, वेदिकां शुभबेदिकाम् ॥ १८ ॥ ततो नत्वा जिनं सन्ध्या-समये वेदिकां गतः ॥ गान्धर्वेण विवाहेनो-विशस्तामुदुवाह सः ॥ १९ ॥ aat are गवा, विलासैर्विविधैः सुखम् ॥ अतिवाह्य निशां प्रातस्तौ जिनेन्द्रं प्रणेमतुः ॥ २० ॥ राज्ञः सिंहासनस्थस्यो-पविष्टार्धासने मुदा ॥ साथ राज्ञी जगौ राजन् ! वार्ता मे श्रूयतामिति ॥ २१ ॥
अत्रैव भरतक्षेत्रे, शालिलक्ष्मीविभूषिते ॥ क्षितिप्रतिष्ठितपुरे - ऽभवद्विजितशत्रुराट् ॥२२॥ स चान्यदा सभामेकां, कारयित्वा मनोहराम् ॥ सर्वा चित्रकर श्रेणी-माहूयैवमवोचत ॥ २३ ॥ यावन्ति वो गृहाणि स्यु- र्भागैस्तावन्मितैरियम् ॥ चित्रणीया सभा चित्रै - श्वित्रैश्वित्रैकहेतुभिः ॥ २४ ॥ प्रमाणमाज्ञेत्युक्त्वाथ, नैके चित्रकृतोपि ताम् ॥ आरेभिरे चित्रयितुं, करस्तेषां स एव हि ॥ २५ ॥ तत्र चैको जरी चित्र - करश्चित्राङ्गदाभिधः ॥ अचित्रयत्सभां नित्य-मसहायः सुतोज्झितः ॥२६॥तस्य चैकाभवत्पुत्री, नाम्ना कनकमंजरी ॥ रूपयौवनचातुर्य- कलासर्वस्वसेवधिः ॥ २७ ॥ सा प्रत्यहं सभास्थस्य, गत्वा भक्तमदात् पितुः ॥ स तु तस्यामागताया - मगान्नित्यं वहिर्भुवि ॥ २८ ॥ अन्येद्युर्भक्तमादाय, प्रस्थिता सा जनाकुले ॥ राज्यमार्गे ययौ याव - त्कनी मन्थरगामिनी ॥ २९ ॥ तावत्तत्र जवेनाद्रि - वाहिनीपूरजिष्णुना ॥ वाहयन्तं हयं भूप-मश्ववारं ददर्श सा ॥ ३० ॥ ततो भीता प्रणष्टा सा, गते तत्र सभामगात् ॥ सभक्तामागतां तां च, वीक्ष्य वृद्धो बहिर्ययौ ॥ ३१ ॥ तस्य पुत्री तु तत्रस्था, कौतुकात्कुट्टिमेऽलिखत् ॥ विविधैर्वर्णकैरेकं, केकिपिच्छं यथास्थितम् ॥ ३२ ॥ अत्रान्तरे सभां द्रष्टुं तत्रायातो महीपतिः ॥ तत्केकिपिच्छमादातुं चिक्षेप करमअसा ॥ ३३ ॥ तत्पिच्छं तत्करे नागा- न्नखभङ्गस्त्वजायत । प्रवृत्तिर्हि विना तत्त्व-ज्ञानं स्यान्निष्फला नृणाम् ॥ ३४ ॥ ततो विलक्षं क्ष्मापालं, वीक्षमाणमितस्ततः ॥ सविलासं विहस्येति, प्रोचे कनकमअरी ॥ ३५ ॥ मञ्चको हि त्रिभिः पादैः, स्थितो न भवेदिति ॥ पश्यन्त्यास्तुर्यपादं मे, तुर्यमूर्खोऽमिलद्भवान् ॥ ३६ ॥ केऽन्ये त्रयः कथञ्चाहं, तुर्यः ? इत्यवनीभृता ॥ पृष्टा सा पुनरित्यूचे, तं राजानमजानती ॥ ३७ ॥ अहं चित्राङ्गदाहस्य, वृद्धचित्रकृतः सुता ॥ इहस्थस्य पितुर्हतो - रायान्यादाय भोजनम् ॥ ३८ ॥ रहसा भूयसा वाहं, वाहयन्तं चतुष्पथे ॥ अद्यैकं मर्त्यमद्राक्षं स मूर्खः प्रथमो मतः ॥ ३९ ॥ [ युग्मम् ] राजमार्गो हि बालस्त्री - वृद्धाद्यैः सङ्कुलो भवेत् ॥ इति तत्र जवेनाश्वान्, वाहयन्ति न धीधनाः ॥ ४० ॥ निर्दयः स तु तत्रापि, रंहसा वाहयन् हयम् ॥ खट्टायामादिमः पादः, कथ्यते बालशाग्रणीः ! ॥ ४१ ॥ द्वितीयस्तु महीपालो - ऽविज्ञातपरवेदनः ॥ शिल्पिनां वेश्मतुल्यांशै - र्योऽदाचित्रयितुं सभाम् ॥ ४२ ॥ सन्ति चित्रकृतोऽनेके - ऽन्येषु सर्वेषु वेश्मसु ॥ मम तातस्तु निष्पुत्रो, दुःस्थो वृद्धश्व विद्यते ॥ ४३ ॥
Page #156
--------------------------------------------------------------------------
________________
उत्चराप्ययनसूत्रम्
॥१५॥ तस्याप्यन्यैः सह समं, भूपो भार्ग प्रकल्पयन् ॥ द्वितीयः प्रोच्यते मूढ-स्तृतीयस्तु पिता मम ! ॥ ४४ ॥ स हि पूर्वार्जितं सर्व, बुभुजे चित्रयन् सभाम् ॥ विनार्जनां भुज्यमानं, वित्तं हि स्यात्कियचिरम् ? ॥ ४५ ॥ अथ यत्किञ्चिदादाया-गतायां मयि भोजनम् ॥ स याति देहचिन्तायै, न तु पूर्व करोति ताम् ॥ ४६॥ ततश्च शीतलीभूतं, तद्भोज्यं विरसं भवेत् ॥ सदन्नेपि हि शीते स्या-द्वैरस्यं किं पुनः परे ? ॥४७॥ तादृशं च विधायान्नं, भुआनो मत्पितानिशम् ॥ तृतीयः प्रोच्यते जाल्म-श्चतुर्थस्तु भवान्मतः ! ॥ ४८ ॥ आगमो हि कदाप्यत्र, न सम्भवति केकिनाम् ॥ तत्स्यात्कौतस्कुतः पात-स्तत्पिच्छस्पेह कुट्टिमे ? ॥ ४९ ॥ अयात्रापि तदानीतं, स्यात्केनापीति चेत्तदा ॥ तस्य प्राग् निर्णयः कार्य-स्तद्रोमस्फुरणादिना ॥ ५० ॥ तं विना तु क्षिपन् पाणि-मसिंस्त्वं मूढ एव हि ! ॥ ततोवादीन्नृपः सत्य-महं पादस्तुरीयकः ॥ ५१ ॥ दध्यौ च भूपतिरहो !, अस्या वचनचातुरी ॥ अहो बुद्धिरहोरूपमहो लावण्यमद्धतम् ॥५२॥ पाणौकृत्य तदेनां खं, करोमि सफलं जनुः ॥ ध्यायन्निति निजं धाम, रुत्सुकः ॥ ५३॥ तातं प्रभोज्य तस्याञ्च, गतायां खगृहे नृपः ॥ प्रैषीचित्राङ्गदाभ्यणे, श्रीगुप्ताभिधधीसखम् ॥५४॥ तेनार्थितः पार्थिवार्थ, कनी कनकमअरीम् ॥ चित्राङ्गदोवदद्युक्त-मदः किन्त्वस्मि निर्धनः ॥ ५५ ॥ तद्विवाहोत्सवं राज्ञः, पूजाश्च विदधे कथम् ? ॥ दुःस्थानां खुदरापूर्ति-रपि कृच्छ्रेण जायते ! ॥ ५६ ॥ सचिवेनाथ तद्वाक्ये, राज्ञः प्रोक्ते नृपोप हि ॥ धनधान्यहिरण्याथै-स्तस्य गेहमपूरयत् ॥ ५७ ॥ शुभे चाह्नि महीशस्ता-मुपयेमे महामहैः ॥ ददौ च तस्यै प्रासाद, दासाधं च परिच्छदम् ॥ ५८ ॥ तस्य राज्ञोऽभवन् राज्यो, बहुलास्तासु चान्वहम् ॥ भूपतेसिसौधेगा-देकैका खखवारके ॥ ५९॥ तस्मिन्दिने तु भूपेना-दिष्टा कनकमंजरी ॥ ययौ दास्या समं राज्ञो, गेहं भूषणभूषिता ॥ ६० ॥ तत्रागमयमाना सा, नृपं तस्थौ तु विष्टरे ॥ राज्यागते च विनय-मभ्युत्थानादिकं व्यधात् ॥६१ ॥ भूपेऽथ सुप्ते शय्याया-मेवं मदनिकाभिधा ॥ पूर्वसङ्केतिता दासी, जगौ कनकमंजरीम् ॥ ६२ ॥खामिनि! त्वं कथां हि, काश्चित्कौतुककारिणीम् ॥ सा प्रोचे राज्ञि निद्राणे, कथयिष्यामि तामहम् ॥ ६३ ॥ तच्छृत्वा भूधवो दध्या-वस्थाश्चातुर्यपेशले ॥ वचने श्रूयमाणे हि, शर्करा कर्करायते ॥ ६४ ॥ ततोऽनया वक्ष्यमाण-माख्यानमहमप्यहो ! ॥ शृणोमीति नृपो ध्यायन् , सुष्वापालीकनिद्रया ॥६५॥ अथोचे मदना देवि !, सुप्तो राट् कथ्यतां कथा ॥ साऽवदत्सावधाना त्वं, शृणु तां वच्मि तद्यथा ॥६६॥ श्रीवसंतपुरे श्रेष्ठी, वरुणाख्यो दृषन्मयम् ॥ अचीकरदेवकुल-मेकमेककरोच्छ्रयम् ॥ ६७ ॥ तत्र देवकुले देवं, चतुर्हस्तं न्यधत्त सः॥ तदाकर्ण्य जगौ जात-कोतुका मदनेति ताम् ॥ ६८॥ एकहस्ते सुरगृहे, चतुर्हस्तः सुरः कयम् ? ॥ मातीति संशयं छिन्धि, स हि खाद्कुरुते हदि ॥ ६९ ॥ देवी माहाधुनायाति, निद्रा मे तत्परेचवि ॥ इदं वक्ष्यामि ते को हि, निद्रासुखमुपेक्षते ? ॥७॥ एवमस्त्विति जल्पन्ती, ततोऽगान्मदना गृहम् ॥ अथो यथोचितस्थाने-ऽस्खपीत्कनकमंजरी ॥७१ ॥ भूपस्त्वचिन्तयदियं, वार्ता सङ्गच्छते कथम् ? ॥ तस्या रहस्यं पृच्छामि, तदेनामधुनैव हि ॥७२॥ यद्वा वक्ष्यत्यसो जाल्म-मस्मिन् प्रश्ने कृते हि माम् ॥ अ/दिता च वार्ता स्या-द्वल्लभातोपि वलभा॥७३॥ श्वस्त नेपि दिने दास्से, तदस्या एव वारकम् ॥ यथार्थकथिता वार्ता, श्रूयते खयमेव सा ॥ ७४ ॥ ध्यात्वेत्यदान्नृपस्तस्यै, द्वितीयेप्यहि वारकम् ! । तथैव राज्ञि सुप्से ता-मदो मदनिकाऽवदत् ! ॥ ७५ ॥ तामोक्तां कथां ब्रूहि, तयेत्युक्ते च साऽब्रवीत् ॥ देवश्चतुर्भुजः सोऽभू-न तु तन्मानभूघनः ॥ ७६ ॥ अथाख्याहि कथामन्या-मेवं मदनयोदिता ॥ राज्ञी जगौ वने कापि, रक्ताशोकद्रुमोऽभवत् ॥ ७७ ॥ शाखाशताकुलस्यापि, तस्य छाया तु नाभवत् ॥ जगाद मदना तस्य, छाया न स्यात्तरोः कथम् ? ॥७८ ॥ साख्यत्तन्द्राकुलास्मीति, कल्ये वक्ष्याम्यदस्तव ॥ ततस्तस्यै ददौ भूप-स्तृतीयेप्यहि वारकम् ॥ ७९ ॥ प्राग्वन्मदनया पृष्टा, साथ प्रोचे महाशया ॥ तरोस्तस्याभवच्छाया-ऽधस्तादूर्धन्तु नाऽभवत् ॥८॥ आख्यानमन्यदाख्याही-त्युक्ता मदनया पुनः ॥ सावादीत् क्वाप्यभूदामे, कोपि दासेरपालकः ॥ ८१ ॥ तस्य चैको महाकायो, रवणोन्तर्वणं चरन् ॥ एकं बबूलमद्राक्षीत् , फलपुष्पभराकुलम् ॥ ८२ ॥ ततः स तं द्रुममभि-ग्रीवां प्रासारयन्मुहुः ॥ पत्रमात्रमपि प्राप, न तु तस्य महातरोः ॥ ८३ ॥ जातकोपस्ततस्तस्य, द्रुमस्यो क्रमेलकः ॥ विण्मूत्रे व्यसृजत्को वा, कदर्येभ्यो न कुप्यति ? ॥ ८४ ॥ मदनाख्यन्मुखेनापि, यं न प्राप महाद्रुमम् ॥ तस्योपरि शकृन्मूत्रे, स दासेरो व्यधात्कथम् ? ॥ ८५ ॥राज्ञी जगाविदं कल्ये, वक्ष्ये निद्रामि साम्प्रतम् ॥ तुर्येप्यहि ततो राजा, तस्यै वारकमार्पयत् ॥ ८६॥ ततो दात्या तया पृष्टा, प्रोचे कनकमंजरी ॥ बबूलः स हि कूपेभू-तत्तं प्सातुं
Page #157
--------------------------------------------------------------------------
________________
॥ १५४ ॥
उत्तराध्ययनसूत्रम्
स नाशकत् ॥ ८७ ॥ प्राग्वत्कथान्तरं पृष्टा, तया सा चैवमत्रवीत् ॥ भूपेन क्वापि केनापि, गृहीतौ द्वौ मलिम्लुचो ॥ ८८ ॥ मञ्जूषा निहितौ तौ च नृपो नद्यामवाहयत् ॥ दयार्द्रचेता न पुन - मारयामास तो स्वयम् ॥ ८९ ॥ यान्तीं नदीजले वीक्ष्य, तां पेटां केप्यकर्षयन् ॥ तां समुद्घाट्य ते चैव-मपृच्छंस्तौ विनिर्गतौ ॥ ९० ॥ युवयोः क्षिप्तयोरत्र, जज्ञिरे कति वासराः १ ॥ अद्य तुर्य दिनमिति तयोरेकोब्रवीत्तदा ॥ ९१ ॥ कथं तुर्यमहर्ज्ञात-मिति पृष्टा भुजयया ॥ देव्यूचे व इदं वक्ष्ये, निद्राकालो ह्युपस्थितः ॥ ९२ ॥ पञ्चमेपि दिने राज्ञा, कौतुकाहत्तवारका ॥ तथैव दास्या पृष्टा चे-त्यूचे कनकमंजरी ॥ ९३ ॥ तृतीयज्वरवानासी - दित्यज्ञासीत्स तं दिनम् ॥ इत्युक्त्वा सा कथामन्यां दास्या पृष्ठैवमब्रवीत् ॥ ९४ ॥ जज्ञिरे बहुला राज्ञ्यो, राज्ञः कस्यापि कुत्रचित् ॥ तासु चैकाभवत्तस्य, स्वप्राणेभ्योप वल्लभा ॥ ९५ ॥ राज्ञीनां शङ्कयान्यासां, कलादैर्भूगृहस्थितैः ॥ स च तस्याः कृते छन्न-मलङ्कारानकारयत् ॥ ९६ ॥ को हि कालोधुनास्तीति, कलादांस्तांश्च कौतुकात् ॥ कोप्यपृच्छत्तदा चैको, रात्रिरस्तीत्यभाषत ॥ ९७ ॥ तत्र रात्रिः कथं ज्ञाते-त्युक्ता राज्ञी भुजिष्यया ॥ प्रोचे प्रमीलाभ्येतीति, वक्ष्येऽनेद्युरिदं तव ॥ ९८ ॥ षष्ठप्यहि नृपप्राप्त - चारका साथ तां जगौ । भूगृहेपि निशान्धत्वा-त्स क्षपां ज्ञातवानिति ॥९९॥ कथान्तरञ्च पृष्टैवं, साख्यत्कस्यापि भूपतेः ॥ पेटां भूषणसपूर्णा, निद्रां कोप्यढौकयत् ॥ १०० ॥ तस्यां चानुद्घाटिताया - मेवापश्यन्नृपोऽखिलान् ॥ तन्मध्यस्थानलंकारा - न्दास्याख्यत्स्यादिदं कथम् १ ॥ १०१ ॥ राज्ञी स्माह तवेदं वो, वदिष्यामि शयेऽधुना ॥ प्राप्ता च वारकं प्राग्व-चेट्या पृष्टेवमभ्यधात् ॥ १०२ ॥ बभूव पेटिका सा हि खच्छस्फटिकनिर्मिता ॥ तत्तस्यां पिहितास्याया - मपि भूषा ददर्श राट् ॥१०३॥ आख्यानैरीदृशैर्यावत्, षण्मासान् सा नरेश्वरम् ॥ व्यमोहयत्ततः सोभू-तस्यामेव रतो भृशम् ॥ १०४॥ नृपाङ्गजा अप्यन्यास्तु, राज्ञीर्नाजल्पयन्नृपः ॥ ततस्ताः कुपिता नित्यं तस्यारिछद्राण्यमार्गयन् ॥ १०५ ॥ ऊच्चै - वमयं भूपो - Sनया नूनं वशीकृतः ॥ कुलीना अपि नस्त्यक्त्वा, यदस्यामेव रज्यते ॥ १०६ ॥ चित्रकूत्तनया सा तु, सुधीर्मध्यंदिनेन्वहम् ॥ स्थित्वा गर्भगृहे हित्वा वस्त्रभूषा नृपार्पिताः ॥ १०७ ॥ आमुच्य पितृसत्कानि, वस्त्राण्याभरणानि च । एकाकिनी खमात्मान – मेवमुचैरबोधयत् ॥ १०८ ॥ [ युग्मम् ] रे जीव ! मा मदं कार्षी- र्मा विधा ऋद्धिगौरवम् ॥ मा विस्मार्षीर्निजां पूर्वावस्थां प्राप्तोपि सम्पदम् ॥ १०९ ॥ अलङ्कारास्त्रपुमया, जीर्णानि वसनानि च ॥ निजानीमानि जानीहि सर्वमन्यत्तु भूपतेः ॥ ११० ॥ तद्दर्पमपहाय त्व- मात्मन् ! शान्तमना भव ॥ यथा सुचिरमेतासां पदं भवसि सम्पदाम् ॥ १११ ॥ अन्यथा तु नरेन्द्रस्त्वां गृहीत्वा गलकन्दले || निष्काशयिष्यति गृहातू, कुथिताङ्गीं शुनीमिव ॥ ११२ ॥ तच तचेष्टितं दृष्ट्वा, दुष्टास्तुष्टा छलान्विषः ॥ इत्युचिरेऽपरा राज्ञ्यो, जनेशं विजने स्थितम् ॥ ११३ ॥ यद्यपि त्वं प्रभोऽस्मासु, निःस्नेहोसि तथापि हि ॥ रक्षामस्त्वां वयं विघ्नात्, स्त्रियो हि पतिदेवताः ॥ ११४ ॥ त्वत्प्रिया सा हि कुरुते, कार्मणं किञ्चिदन्वहम् ॥ तया वशीकृतस्त्वं तु न जानासि तदप्यो ! ॥ ११५ ॥ अथ राज्ञा कथमिद - मित्युक्तास्ताः पुनर्जगुः ॥ यदि प्रत्येषि न तदा त्वं निरूपय केनचित् ॥ ११६ ॥ सा हि स्थित्वापवरके, पिधाय द्वारभन्वहम् ॥ कृत्वा कुवेषं मध्याह्ने, किञ्चिन्मुणमुणायते ! ॥ ११७ ॥ तन्निशम्य नृपस्तत्र, गतस्तद्वीक्षितुं स्वयम् ॥ प्राग्यत्स्वनिन्दां कुर्वत्या - स्तस्याः शुश्राव तां गिरम् ॥ ११८ ॥ ततस्तुष्टो नृपोध्यासी-दहो ! अस्याः शुभा मतिः ॥ अहो विवेकच्छेकत्व - महो मानापमाननम् ! ॥ ११९ ॥ मदोन्मत्ता भवन्त्यन्ये, खल्पायामपि सम्पदि ॥ असौ तु सम्पदुत्कर्ष, सम्प्राप्तापि न माद्यति ! ॥ १२० ॥ तदस्याः सन्ति सर्वेपि, गुणा एवेति निश्चितम् ॥ राज्ञ्यस्त्वेता गुणमपि, दोषं पश्यन्ति मत्सरात् । ॥ १२१ ॥ उक्तञ्च – “जाड्यं हीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवम् ॥ शूरे निर्घृणता ऋजौ विमतिता दैन्यं प्रियालापिनि ॥ तेजखिन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे ॥ तत्को नाम गुणो भवेत्स गुणिनां यो दुर्जनैर्नाङ्कितः १ ॥ १२२ ॥ ध्यात्वेति भूपतिस्तुष्टः, पट्टराज्ञीं चकार ताम् ॥ गुणैर्महत्वमाप्नोति, जनो न तु कुलादिभिः ॥ १२३ ॥ नृपो विमलचन्द्राख्य- सूरिपार्श्वे स चान्यदा ॥ समं कनकमअर्या, श्राद्धधर्ममुपाददे ! ॥ १२४ ॥ साथ चित्रकृतः पुत्री, क्रमान्मृत्वा दिवं ययौ ॥ अविराधितधर्माणः, सुरेष्वेव प्रजन्ति हि ॥ १२५ ॥ वैताढ्ये तोरणपुरे, दृढशक्तिमहीपतेः ॥ सुता कनकमालाख्या, जज्ञे वर्गाच्युता तु सा ॥ १२६ ॥ तां प्राप्तयौवनां प्रेक्ष्य, रूपाढ्यां मोहितोन्यदा ॥ हत्वानैषीदिह गिरौ, खेचरो वासवाभिधः ॥ १२७ ॥ विद्यया विहिते सद्यः, प्रासादेस्मिन् विमुच्य ताम् ॥ स व्यधाद्वेदिकामेनां यावदुद्रोदुमुद्यतः ॥ १२८ ॥ तावदत्रागतस्तस्या, अग्रजस्तां गवषयन् ॥ योद्धुमाहास्त कनक - तेजास्तं खेचरं क्रुधा ॥ १२९ ॥ विद्या
Page #158
--------------------------------------------------------------------------
________________
उतराध्ययनस्त्रम्
॥ १५५ ॥
बलोर्जितौ युद्धं कुर्वन्तौ तुल्यविक्रमौ ॥ तावन्योन्यप्रहारेण, सद्योभूतां यमातिथी ॥ १३० ॥ खं तद्विनाशकी - नाशं, निन्दन्ती वीक्ष्य तौ मृतौ ॥ चिरं रुरोद कनक-माला भ्रातृशुचाकुला ॥ १३१ ॥ तदा चात्रागतो वानमन्तराख्यः सुरोत्तमः ॥ वत्से ! त्वं मम पुत्रीति, प्रेम्णा यावदुवाच ताम् ॥ १३२ ॥ सुतामन्वेषयंस्ताव - दृढशक्तिरिहाययौ ॥ ततः कनकमालां द्राक्, शबरूपां सुरोकरोत् ॥ १३३ ॥ अथ तान् पतितान् पृथ्व्यां, खपुत्रीपुत्रवासबान् ॥ विपन्नान् वीक्ष्य संविग्नो, दृढशक्तिरचिन्तयत् ॥ १३४ ॥ वासवेन सुतो नूनं, जने तेन च वासवः ॥ सुता तु वासवेनैव, मार्यमाणेन मारिता ॥ १३५ ॥ तत्संसारेत्र दुःखाढ्ये, कृती को नाम रज्यते १ ॥ ध्यात्वेति प्राब्रजद्विद्या - घरराजस्तदैव सः ॥ १३६ ॥ मायां हृत्वा ततो देवः, समं कनकमालया ॥ ननाम श्रमणं सोऽपि किमेतदिति पृष्टवान् १ ॥ १३७ ॥ अथोक्ते भ्रातृपञ्चत्वो- दन्ते कनकमालया ॥ मया शबत्रयं दृष्टं, कथमित्यवदन्मुनिः ? ॥ १३८ ॥ सुरोथाचीकथन्माया, मयासौ तव दर्शिता ! ॥ मुनिः स्माह कुतो हेतो- र्माया मे दर्शिता त्वया १ ॥ १३९ ॥ देवोवादीत्तत्र हेतुं, दृढशक्तिमुने! शृणु ॥ क्षितिप्रतिष्ठितपुरे, जज्ञे विजितशत्रुराट् ॥ १४०॥ स च चित्रकृतः पुत्रीं, नाना कनकमंजरीम् ॥ उपयेमेन्यदा सा च परमश्राविकाभवत् ॥ १४१ ॥ तया पञ्चनमस्कारा - दिना नियामितो मृतः ॥ तत्पिता चित्रकृद्वान -मन्तराख्यः सुरोभवत् ॥ १४२ ॥ सोहमत्राधुनायातोऽपश्यं शोकाकुलामिमाम् ॥ उत्पन्नभूरिप्रेमा चो-पयोगमवधेरदाम् ॥१४३॥ असौ मे प्राग्भवसुते -त्यज्ञासिषमहं ततः ॥ त्वाञ्च तत्क्षणमायान्तं, निरीक्ष्यैवमचिन्तयम् ॥१४४॥ पित्रा सहासौ मंत्रीति, भावी मे विरहोनया ॥ ध्यात्वेत्यदर्शयमिमां, मायया ते शवोपमाम् ॥ १४५ ॥ त्वां च प्रत्रजितं प्रेक्ष्य, माया द्राक् संहृता मया ॥ तन्मे दुश्चेष्टितमिदं, सोढव्यं सुमुने ! त्वया ॥ १४६ ॥ धर्मतया त्वमुपकर्तासि तत्कुतः १ ॥ इत्थमात्थेति सअल्पन्नुत्पपात मुनिस्ततः ॥ १४७ ॥ तदा कनकमालापि, श्रुत्वा वृत्तान्तमात्मनः ॥ प्राप्ता जातिस्मृतिं सद्यो, ददर्श प्राग्भवं निजम् ॥ १४८ ॥ मत्पितायमिति प्रेम, सुरे सा तत्र बिभ्रती ॥ तात ! को मे बरो भावी यप्राक्षीत्तं दिवौकसम् ॥ १४९ ॥ सुरोथावधिना ज्ञात्वा प्रोचे प्राच्यस्तव प्रियः ॥ राजा विजितशत्रुः स, देवीभूय च्युतो दिवः ॥ १५० ॥ दृढसिंह महीनेतुः सुतः सिंहरथाह्वयः ॥ जातोस्ति मेदिनीभर्ता, भर्त्ता भावी स ते सुते ! ॥ १५१ ॥ [ युग्मम् ] तत्सङ्गो मे कथमिह, भावीत्युक्तस्तया पुनः १ ॥ सुरोवादीदिहागन्ता, वाजिनापहृतो हि सः ॥ १५२ ॥ तदुद्वेगं विहाय त्व- मिह तिष्ठ यथासुखम् ॥ अहं त्वदादेशकारी, स्थास्यामि तव सन्निधौ ॥ १५३ ॥ इत्युक्त्वा सपरीवारः, प्रासादेऽस्थादिहामरः ॥ तस्थौ कनकमा - लापि, तदभ्यर्णे सुरीवृता ॥ १५४ ॥ स्वामिन् । कनकमालां तां मामवेहि गुणोदधे ! ॥ स देवस्तु ययौ मेरुं, चैत्यनत्यै गतेऽहनि ॥ १५५ ॥ ततस्त्वमपराह्ने मत्पुण्याकृष्ट इहागमः ॥ मन्मनोनयनाम्भोज - विभासनविभाकरः ॥ १५६ ॥ मया तूत्कण्ठया ताता-गमं यावत्प्रतीक्षितुम् ॥ अशक्तया त्वया साकं, स्वयमात्मा विवाहितः ।। १५७ ॥ एष खामिन् स्ववृत्तान्तो मया तुभ्यं निवेदितः ॥ इति तद्वाक्यमाकर्ण्य, जातिं सस्मार पार्थिवः ॥ १५८ ॥ अत्रान्तरे सुरवधू - युतस्तत्रागतः सुरः ॥ प्रणेमे भूभुजा सोपि, तमुच्चैरभ्यनन्दयत् ॥ १५९ ॥ ततो विवाहवृत्तान्ते, प्रोक्ते कनकमालया ॥ त्यर्थं मुदितो देव-श्विरं भूपमवार्तयत् ॥ १६० ॥ दिव्यं भोज्यं च मध्याह्ने, सभार्यो बुभुजे नृपः ॥ इत्थं स्थित्वा मासमेकं, सोन्यदेत्यवदत्प्रियाम् ॥ १६१ ॥ अरक्षकं भोज्यमिव द्विका राज्यं मम द्विषः ॥ उपद्रोष्यन्ति तद्भन्तु - मनुमन्यस्व मां प्रिये ! ॥ १६२ ॥ सावदत्स्त्वत्पुरं दूरे, पादचारेण तत्कथम् ॥ इतो यास्यसि तत्र त्वं ततो वात्रागमिष्यसि ? ॥ १६३ ॥ तत्प्रज्ञसीं महाविद्यां गृहाण त्वं मदन्तिकात् ॥ ततो राजा गृहीत्वा तां विधिपूर्वमसाधयत् ॥ १६४ ॥ अगाच्च व्योममार्गेण, प्रियां पृष्ट्वा निजं पुरम् ॥ लोकैः पृष्टश्च सकलं, यथावृत्तमचीकधत् ॥ १६५ ॥ ततः कृतोत्सवाः पौराः, प्रोचुरेवं सविस्मयाः ॥ अहो ! भूमीविभोर्भाग्या-भ्युदयो भुवनाद्भुतः ॥ १६६ ॥ सम्पदामास्पदेप्यन्ये विन्दन्ति विपदं विशः ॥ असौ तु भाग्यवान् व्याप-दास्पदेप्याप सम्पदम् ॥ १६७ ॥ भृप्रियस्तु प्रियां ध्यायन् पञ्चमेहि ययौ नगम् ॥ दिनानि कतिचित्तत्र, स्थित्वायासीत्पुनः पुरे ॥ १६८ ॥ एवं मुहुर्मुहुः शैले, व्रजन्तं तं नृपं प्रजाः ॥ नगेस्मिन् गतिरस्येति, नाम्ना नग्गतिमूचिरे ॥ १६९ ॥ तं चान्यदा गतं तस्मिन्नद्रावित्यवदत्सुरः ॥ आदेशं खप्रभोः कर्तुं यास्याम्यहमितोधुना ॥ १७० ॥ यद्यप्येनां विहायाहं, कापि नो गन्तुमुत्सहे ॥ अनुलंध्यां प्रभोराज्ञां तथाप्युलंघये कथम् ॥ १७१ ॥ कालक्षेपश्च मे भूयान् भविता तत्र भूपते ! ॥ इतः स्थानाच्च नान्यत्र, सुता मे लप्स्यते रतिम् ॥ १७२ ॥ तद्यथैकाकिनी न स्या- दसौ
Page #159
--------------------------------------------------------------------------
________________
॥१५६॥
उत्तराप्ययनसूत्रम् कार्य तथा त्वगा ॥ मद्वियोगेन्यथा दुःख-मस्या भूरि भविष्यति ॥ १७३ ॥ इत्युदीर्य गते देवे, तस्या धृतिकृते नृपः ॥ अकारयन्नगे तत्र, नगरं नव्यमुत्तमम् ॥ १७४ ॥ प्रलोभ्य लोकांश्चानेकान् , पुरे तत्र न्यवासयत् ॥ चैत्यान्यचीकरत्तेषु, जिनार्चाश्च न्यवीविशत् ॥ १७५ ॥ ग्रामान् सहस्रशस्तत्रा-रण्ये चावासयन्नृपः। तच राज्यद्वयं सम्यक, शशा. सोदप्रशासनः ॥ १७६ ॥ न्यायेन पालयन् राज्यं, क्रीडन् कनकमालया ॥ जिनांश्च पूजयन्नित्यं, स त्रिवर्गमसाधयत् ॥ १७७ ॥ सोथ कार्तिकराकाया-मन्यदा सैन्यसंयुतः ॥ नरेन्द्रो नगराद्राज-पाटिकायै विनिर्यया ॥ १७८ ॥ तदा च पल्लवातानं, मञ्जरीपुअपिजरम् ॥ माकन्दमेकमद्राक्षी-च्छत्राकारं सदाफलम् ॥ १७९ ॥ चूतस्य तस्य कान्तस्य, मङ्गलार्थमिलापतिः ॥ आददे मजरीमेकां, शेपामिव सुधाभुजः ॥ १८० ॥ सैन्यलोकास्ततः सर्वे, पत्रपल्लवमारीः॥ आदाय दारुशेष तं, सहकारं वितेनिरे ॥ १८१ ॥ गत्वारामं निवृत्तोथ, तत्रायातः क्षणान्तरे ॥ आम्रः कम्रः स कुत्रेति, राजा पप्रच्छ मंत्रिणम् ॥ १८२ ॥ मंत्रिणा च तरौ तस्मिन्, काष्ठशेपे प्रदर्शिते ॥ ईदृशोसी कथमभू-दित्यपृच्छत् पुनर्नृपः ॥ १८३॥ उवाच सचिवो वाचं, खामिन्नस्य महातरोः ॥ जगृहे मजरी पूर्व-मेका युष्माभिरुत्तमा ॥ १८४ ॥ इत्यमुं सैनिकाः सर्वे, पत्रपुष्पफलादिकम् ॥ गृहीत्वा चक्रुरश्रीकं, धनिनं तस्करा इव ॥ १८५ ॥ तदाकर्ण्य नृपो दध्यौ, चञ्चलत्वमहो! श्रियाम् ॥ यत्तादृशोप्यसौ चूतः, क्षणान्निःश्रीकतां ययौ ! ॥ १८६ ॥ यदव तुष्टि कुत्पूर्व, स्यात्तदेव क्षणान्तरे ॥ जायतेऽनीदृशं वान्ति-समय भोजन यथा!॥ १८७॥ यथा हि बुद्धदाटोपः, सन्ध्यारागश्चन स्थिरः ॥ सम्पदोपि तथा सर्वा, न स्थिरा इति निश्चितम् ॥१८८ ॥ यस्तु मोहेन जानाति, बालिशः सम्पदं स्थिराम् ॥ शाश्वतीं मन्यते मन्दः, स हि सौदामिनीमपि ॥ १८९ ॥ ततो दुष्कर्मतामिस्र-तमिस्राकल्पयानया॥ आयतौ दुःखदायिन्या, कृतं मे राज्यसम्पदा ॥१९०॥ एवं विमृश्यातसाधुधर्मः, प्रत्येकवुद्धश्चतुरश्चतुर्थः ॥ गान्धारराड़ नग्गतिनामधेयः, पृथ्व्यां व्यहार्षीत्सुरदत्तवेषः ॥ १९१ ॥ इति नग्गतिनृपकथा ॥ ४ ॥ ततश्च
राज्येषु न्यस्य पुत्रांस्ते, चत्वारोप्यातव्रताः ॥ क्षितिप्रतिष्ठितपुरे, विहरन्तोन्यदा ययुः॥१॥ तत्र चाभूचतुद्वार-मेकं यक्षनिकेतनम् ॥ तस्मिंश्च व्यन्तरो मूर्ति--स्थितः पूर्वामुखोभवत् ॥ २ ॥ करकण्डमुनिस्तत्र, पूर्वद्वारा प्रविष्टवान ॥ अपाचीसंमुखद्वारा, द्विमुखश्च महामुनिः॥३॥ पराङ्मखः कथं साधो-स्तिष्ठामीति विचिन्तयन् ।। तदापरं व्यधाद्यक्षो, दक्षिणाभिमुखं मुखम् ॥ ४ ॥ नमिस्तु पश्चिमद्वारा, प्राविशद्यक्षमन्दिरे॥ ततोपि वदनं प्राग्यतृतीयमकरोत्सुरः ॥ ५॥ नग्गतिस्त्वविशत्तत्रो-त्तरद्वारा गुणोत्तरः ॥ यक्षश्चक्रे ततोप्यास्य, ततश्चाभूचतुर्मुखः ॥६॥ करकण्डोस्तु सा रूक्ष-कण्डूदेहे तदायभूत् ॥ ततः स कण्डूयनकं, लात्वाऽकण्डूयत श्रुतिम् ॥ ७ ॥ तेन सङ्गोप्यमानं च, तद्वीक्ष्य द्विमुखोब्रवीत् ॥ त्यक्तं राज्यादि चेत्सर्वं, तदादः सञ्चिनोपि किम् ? ॥ ८॥ तेनेत्युक्तोोपे नो किञ्चित् , करकण्डुर्यदावदत् ॥ तदा द्विमुखराजा, नमिसाधुरदोभ्यधात् ॥९॥ त्यक्तराज्यादिकार्यापि, निग्रेन्थोपि भवान् खयम् ॥ करोति कार्य चेदन्य-दोपप्रेक्षणलक्षणम् ॥ १० ॥ किमर्थं तर्हि राज्यस्थो-धिकृतान् कृतवान् भवान् ॥ परापराधवीक्षायै, क्रियन्ते हि नियोगिनः॥ ११॥ इदानीं तु नियोगित्वं, निःसङ्गस्योचितं न ते ॥ तच्छ्रुत्वा नमिमित्यूचे, नग्गतिर्गतदुर्गतिः ॥ १२॥ यदि सर्व विहाय त्वं, मोक्षायोद्यच्छसे मुने ! ॥ तदा किमर्थमन्यस्य, निन्दां वितनुषे वृथा ? ॥ १३ ॥ करकण्डुरथाचख्यौ, मोक्षाकांक्षिपु भिक्षुषु ॥ वारयन्नहितं साधु-निन्दकः कथ्यते कथम् ? ॥ १४ ॥ या रोषात्परदोषोक्तिः, सा निन्दा खलु कथ्यते ॥ सा तु कस्यापि नो कार्या, मोक्षमागर्गानुसारिभिः ॥ १५॥ हितवुद्ध्या तु या शिक्षा, सा निन्दा नाभिधीयते ॥ अत एव च सान्यस्य, कुप्यतोपि यते ॥ १६ ॥ यदार्ष-"रूसऊ वा परो मा वा विसं वा परिअत्तउ ॥ भासिअवा हिआ भासा सपक्खगुणकारिआ ॥ १७ ॥" अनुशिष्टिमिमां शिष्टा-मुदितां करकण्डुना ॥ ते त्रयोप्युररीचकु-विजहुश्च यथारुचि ॥ १८ ॥ पुष्पोत्तरविमानात्ते, चत्वारोपि सहच्युताः ॥ सहोपात्तव्रता मोक्षं, सहैवासादयन् क्रमात् ॥ १९ ॥ इति प्रत्येकबुद्धानां, चतुर्णा शमशालिनाम् ॥ सम्प्रदायानुसारेण, चरितं परिकीर्तितम् ॥ २०॥ कल्याणकारि नरकारि विकारहारि, प्रत्येकबुद्धचरितं दुरितापहारि ॥ इत्थं निशम्य शगशाखिघनानुकारि, भव्या भजन्तु सुकृतं भुवनोपकारि ॥ २१ ॥ इति समाप्ता प्रसङ्गागता प्रत्येकबुद्धवक्तव्यता ॥
AADASPANDAARADDITIOPARDSDARSDADAGDAMDADERSTAGDAMPIPARADIO DADAPAEDABADODARASDAEDIA ६ इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्पगणिमहोपाध्यायश्रीमुनिविमलगणिशिप्यभुजिष्योउपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्ती नवमाध्ययनं सम्पूर्णम् ॥९॥ Wamanraoravancorpoom apco m 6050dsapanesapacropsocore
Page #160
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम्
॥ अथ दशमाध्ययनम् ॥
॥ १५७ ॥
॥ अर्हम् ॥ व्याख्यातं नवमाध्ययनं, सम्प्रति द्रुमपत्रकाख्यं दशममारभ्यते, अस्यचायं सम्बन्धः, इहानन्तराध्ययने धर्मम्प्रति निष्कम्पत्वमुक्तं, तच्चानुशासनादेव स्यादिति अनुशासनाभिधायकमिदमारभ्यते, अनेन सम्बन्धेनायातस्यास्याध्ययनस्य प्रस्ताबनार्थ गौतमं प्रति श्रीमहावीरेणेदमुक्तमिति इहोपयोगिनी गौतमवक्तव्यता तावत्काचिदुच्यते । तथा हि
अत्राभूद्भरतक्षेत्रे, खर्लक्ष्मीनिर्जितालका ॥ समग्रनगरीप्रष्ठा, पृष्ठचम्पाभिधा पुरी ॥ १ ॥ तस्यां सालमहासालनामानौ सोदरावुभौ ॥ राजराजिगुणौ राज- युवराजौ बभूवतुः ॥ २ ॥ जामिर्यशोमती संज्ञा, पिठरो भगिनीपतिः ॥ गागिलिर्भागिनेयश्चा- मेयबुद्धिस्तयोरभूत् ॥ ३ ॥ तस्याञ्च पुर्यामन्येद्यु - विहरन् जगदीश्वरः ॥ श्रीवीरः समवासाप - द्भव्याम्भोजनभोमणिः ॥ ४ ॥ ततः सालमहासालौ, सार्व वन्दितुमुद्यतौ ॥ महर्षा जग्मतुः प्राज्य- प्रमोदभरमेदुरौ ॥ ५ ॥ जिनं नत्वा च सद्भक्त्या यथास्थानं न्यषीदताम् ॥ सर्वज्ञोपि जगौ धर्म, संसाराम्भोधितारकम् ॥ ६ ॥ तमाकर्ण्य विरक्तात्मा, जिनं नत्वा गृहं गतः ॥ राज्यमेतद्गृहाणेति, सालः सोदरमत्रवीत् ॥ ७ ॥ सोवादीन्मम राज्येन कृतं दुर्गतिदायिना ॥ प्रत्रजिष्याम्यहमपि भवोद्विग्नस्त्वया समम् ॥ ८ ॥ जामेयं गागिलिं राज्ये स्थापयित्वा महोत्सवैः ॥ ततः सालमहासालौ, प्रात्राजिष्टां जिनान्तिके ॥ ९ ॥ विहरन्तौ च तौ नित्यं, श्री वीरस्वामिना समम् ॥ एकादशाङ्गीमन्यूनां, पेठतुः शुद्धधीनिधी ॥ १० ॥ अन्यदा प्रस्थितं चम्पा, प्रति राजगृहात् पुरात् ॥ प्रभुं सालमहासालौ, प्रणिपत्येत्यवोचताम् ॥ ११ ॥ नगर्या पृष्टचम्पायां, प्रतिवोधयितुं निजान् ॥ स्वामिन्नावां यियासावो, यद्यनुज्ञां प्रयच्छसि ॥ १२ ॥ अमूढलक्ष्यो भगवां - स्ततस्तौ गौतमान्वितौ ॥ आदिशत्तां पुरीं गन्तुं पि तत्र ययुः क्रमात् ॥ १३ ॥ तत्र काञ्चनपाथोजे, निविष्टो नाकिनिर्मिते ॥ श्रीगौतमश्चतुर्ज्ञानी, प्रारंभे धर्मदेशनाम् ॥ १४ ॥ श्रुत्वा गागलिभूपोपि, तमायातं समातुलं ॥ यशोमतीपिठरयुग्, ययौ वन्दितुमुत्सुकः ॥ १५ ॥ हर्षोत्कर्षोल्लसद्रोम - हर्षो नत्वाथ तान्नुपः ॥ उपविश्य यथास्थान - मश्रौपीद्धर्मदेशनाम् ॥ १६ ॥ संसारासारतासारां, ताञ्चाकर्ण्य विरक्तधीः ॥ गागलिर्नगरीं गत्वा - ङ्गजं राज्ये न्यवीविशत् ॥ १७ ॥ पितृभ्यां सहितः प्राज्ये - रुत्सवै - श्वाददे व्रतम् ॥ गौतमस्वामिपादान्ते, दान्तात्मा मेदिनीपतिः ॥ १८ ॥ ततः सालमहासाल - गागल्यादिभिरन्वितः ॥ गणी गन्तुं जिनाभ्यर्णे ऽचलचम्पापुरीं प्रति ॥ १९ ॥ तदा सालमहासाला - वित्यचिन्तयतां मुदा ॥ यद्भवात्तारि - तान्येता - न्येतद्भव्यमभूद्भृशम् ॥ २० ॥ तदा च दध्युरित्यन्त - गगल्याद्या अपि त्रयः ॥ अहो ! सालमहासालावस्माकमुपकारिणौ ॥ २१ ॥ एताभ्यां हि वयं पूर्व, राज्यश्रीभाजनीकृताः ॥ इदानीं तु महानन्द - प्रापकं प्रापितुं व्रतम् ॥ २२ ॥ इत्यादिध्यान दावाभि - ध्वस्त कल्मषभूरुहः ॥ मुक्तिमन्दिरनिश्रेणिं, क्षपकश्रेणिमाश्रिताः ॥ २३ ॥ मोहमत्तेभपञ्चत्व-पञ्चास्या मार्ग एव ते । चञ्चत्प्रपञ्च पञ्चापि पञ्चमज्ञानमासदत् ! ॥ २४ ॥ ॥ युग्मम् ] जिना - भ्यर्ण गतास्तेथ, गौतमखामिना समम् ॥ प्रदक्षिणीकृत्य जिनं, जग्मुः केवलिपदि ॥ २५ ॥ ततस्तान् गौतमः प्रोचे - ऽनभिज्ञा इव भोः ! कथम् १ ॥ यूयं यात समायात, वन्दध्वं भुवनप्रभुम् ॥ २६ ॥ जिनान्माऽऽशातयेत्युक्तः, श्रीवीरेणाथ गौतमः ॥ तत्क्षणं क्षमयित्वा ता-निति दध्यौ निजे हृदि ॥ २७ ॥ दुर्भगं हरिणाक्षीव, भजतेद्यापि मां न हि ॥ केवलज्ञानलक्ष्मीस्त - त्किं सेत्स्यामि नवाथवा १ ॥ २८ ॥ इति चिन्तयतः श्रीम-दिन्द्रभूतिगणेशितुः ॥ असौ सुराणां संलापः, कर्णजाहमगाहत ॥ २९ ॥ जिनेनाद्योदितं यो हि, जिनान्नमति भूचरः ॥ स्खलन्ध्याष्टापदं गत्वा स हि तद्भवसिद्धिकः ॥ ३० ॥ इति देववचः श्रुत्वा - ऽष्टापदं गन्तुमुद्यतः ॥ पप्रच्छ गौतमः सार्व - सार्वभौमं कृताञ्जलिः ॥ ३१ ॥ ततस्तापसबोधाय, तस्य स्थैर्याय च प्रभुः ॥ तत्र गन्तुं तमादिक्ष-दमोघाज्ञा हि पारगाः ॥ ३२ ॥ निधानं सर्वलब्धीनां, ततः श्रीगौतमप्रभुः ॥ भक्त्याभिवन्द्य तीर्थेशं, प्रतस्थेष्टापदं प्रति ॥ ३३ ॥
इतश्च कोडिन्नदिन्न - सेवालास्तापसास्त्रयः ॥ तापसानां पञ्चशत्या, प्रत्येकं परिवारिताः ॥ ३४ ॥ मुक्तिरष्टापदारोहा - द्विशामीति विभोर्वचः ॥ श्रुत्वा जनाननात्पूर्व, प्रस्थिताः सन्ति तं प्रति ॥ ३५ ॥ [ युग्मम् ] उपवासतपास्तेषु, प्रथमः सपरिच्छदः ॥ कन्दादिभोजनो भेजे, तस्याद्रेरादि मेखलाम् ॥ ३६ ॥ षष्ठकारी द्वितीयस्तु, पक्कपत्रादि
Page #161
--------------------------------------------------------------------------
________________
॥ १५८ ॥
उतराध्ययनसूत्रम्
मोजनः ॥ द्वितीयां मेखलां प्राप, सतंत्रस्तस्य भूभृतः ॥ ३७ ॥ तृतीयस्त्वष्टमतपाः, शुष्कशेवालपारणः ॥ तस्याद्रेः सपरीवार - स्तृतीयां प्राप मेखलाम् ॥ ३८ ॥ न तु कोपि गिरेस्तस्य, क्लिश्यमानोप्यगांच्छिरः ॥ गम्यं गरुत्मतो मेरु
किं यान्ति केकिनः १ ॥ ३९ ॥ अथ ते तापसाः सर्वे, खतेजोविजितारुणम् ॥ आयान्तं गौतमं प्रेक्ष्या - चिन्तयन्निति विस्मिताः ! ॥ ४० ॥ तपःकृशाङ्गा अपि नो, यत्रारोढुं क्षमा वयम् ॥ गरिष्ठकायस्तत्राय-मारोक्ष्यति कथं यतिः १ ॥ ४१ ॥ उचैर्मुखेषु तेष्वेवं चिन्तयत्स्वेव गौतमः ॥ जङ्घाचारणलब्ध्यार्क - रश्मीनालम्ब्य सञ्चरन् ॥ ४२ ॥ तूर्ण तेषामुपर्यागा-त्क्षणाच्चागाददृश्यताम् ॥ जवनैः पवनैः प्रेर्यमाणो मेघ इवोच्चकैः ॥ ४३ ॥ [ युग्मम् ] तापसास्ते तु तं प्रोच्चैः, प्रशंसन्तो व्यचिन्तयन् ॥ अस्य शिष्या भविष्यामो ऽमुष्मादुत्तरतो गिरेः ॥ ४४ ॥ गौतमस्तु गतः शैल-मौलौ भरतकारितम् ॥ हृतावसादं प्रासादं, दर्शनीयं ददर्श तम् ॥ ४५ ॥ मानवर्णान्वितानादि - जिनादीन् स्थापनाजिनान् ॥ ननाम नित्यप्रतिमा - प्रतिमांस्तत्र च प्रभुः ॥ ४६ ॥ साक्षादिव जिनांस्तांश्च, दर्श दर्श प्रमोदभाक् ॥ सन्तुष्टावातिसन्तुष्ट - चेता इति गणाधिपः ॥ ४७ ॥ “ जगचिंतामणि जगनाह जगगुरु जगरक्खण, जगवंधव जगसत्थवाह जागभावविअक्खण || अट्ठावयसंठविअरूव कम्मट्ठ विणासण, चउवीसं वि जिणवर जयंतु अप्पडिहयसासण ॥ ४८ ॥ इति स्तुत्वा च नत्वा च चैत्यान्निर्गत्य गौतमः ॥ उवास रात्रिवासाया - ऽशोकोऽशोकतरोस्तले ॥ ४९ ॥
१ शाश्वतप्रतिमातुल्यान् ॥
इतश्च धनदः शक्र - दिक्पालो नन्तुमर्हतः ॥ तत्रायातो जिनान्नत्वा, ववन्दे गणिनं मुदा ॥ ५० ॥ देशनायां गणेशोपि, तत्वत्रयनिरूपणे ॥ इति साधुगुणानूचे, गुरुतत्वं प्ररूपयन् ॥ ५१ ॥ " महाव्रतधरास्तीत्र- तपः शोपितविग्रहाः ॥ अन्तप्रान्ताशनास्तुल्य- शत्रुमित्रा जितेन्द्रियाः ॥ ५२ ॥ निष्कषाया महात्मानः साधवो गुरवः स्मृताः ॥ तारयन्ति परं ये हि, तरन्तः पोतवत्स्वयम् ! ॥ ५३ ॥ [ युग्मम् ]" तछ्रुत्वा गणिगात्रं च वीक्ष्यातिमृदु पीवरम् ॥ श्रीदो दध्यौ विसंवादि, वचोस्य स्ववपुष्यपि ॥ ५४ ॥ अन्तप्रान्ताशनत्वे हि, नेदृक् स्यादङ्गसौष्ठवम् ॥ इति वैश्रमणः किञ्चि - जहास विकसन्मुखः ! ॥ ५५ ॥ ततो ज्ञात्वा तदाकूतं चतुर्ज्ञानी जगौ प्रभुः ॥ ध्यानमेव प्रमाणं स्यात्, तनुत्वं न तनो पुनः ॥ ५६ ॥ अस्य संशयपङ्कस्य, क्षालनाय जलोपमम् ॥ श्रीपुण्डरीकाध्ययनं, शृणु वित्तेश ! तद्यथा ॥ ५७ ॥ विजये पुष्कलावत्यां, विदेहावनिमण्डने ॥ नगर्यां पुण्डरीकियां, महापद्मनृपोभवत् ॥ ५८ ॥ तस्य पद्माबतीराज्ञी - कुक्षिजौ सुन्दराकृती ॥ पुण्डरीककण्डरीका - भिधौ पुत्रौ बभूवतुः ॥ ५९ ॥ तस्यां नगर्यामन्येद्युः, स्थविराः समवासरन् ॥ उद्याने नलिनवने, त्रिदशा इव नन्दने ॥ ६० ॥ तान् प्रणम्य महापद्मः श्रुत्वा धर्म विरकधीः ॥ गत्वा पुर्या पुण्डरीकं, न्यधाद्राज्ये महामहः ॥ ६१ ॥ कण्डरीकञ्च संस्थाप्य, यौवराज्येग्रहीतम् ॥ पुण्डरीक महाराज - कृतदीक्षामहो नृपः ॥ ६२ ॥ अधीत्य सर्वपूर्वाणि, क्रमात्सम्प्राप्तकेवलः ॥ मासिकानशनेनागा-त्स राजर्षिः परं पदम् ॥ ६३ ॥ अथान्येद्युः पावयन्तो, धरां चरणरेणुभिः ॥ त एव स्थविरास्तत्र, भूयोपि समवासरन् ॥ ६४ ॥ तांश्च श्रुत्वाऽऽगतान् हृष्टः, पुण्डरीकः प्रणम्य च ॥ निशम्य देशनां सम्यक्, श्राद्धधर्ममुपाददे ॥ ६५ ॥ कण्डरीattaraar, श्रुत्वा धर्ममदोवदत् ॥ आदास्येहं भवोद्विद्मः प्रव्रज्यां युष्मदन्तिके ॥ ६६ ॥ तद्यावद्भूपमापृच्छयागच्छाम्यहमिह प्रभो ! ॥ तावत्पूज्यैरिह स्थेयं, कुर्वाणैर्मय्यनुग्रहम् ॥ ६७ ॥ प्रतिबन्धं मा कृथास्त्व - मित्युक्तो गुरुभिस्ततः ॥ कण्डरीको द्रुतं गत्वा पुर्यामित्यग्रजं जगी ॥ ६८ ॥ मया गुरोर्जिनयचो, लब्धमब्धेरिवामृतम् ॥ आरोग्यमिव वैराग्यं, तत्प्रभावान्ममाभवत् ॥ ६९ ॥ तद्युष्माभिरनुज्ञातो, व्रतमादातुमुत्सहे ॥ नृजन्म हारयेत्को हि, प्रमादेन रलवत् १ ॥ ७० ॥ पुण्डरीकोऽब्रवीन्मास्मा-धुनाकार्षीर्ब्रतग्रहम् । राज्यं ददामि ते भुंक्ष्व, भोगान् गृडाम्यहं व्रतम् ॥ ७१ ॥ कण्डरीको भ्यवाद्भोगै, राज्येन च कृतं मम ॥ प्रतमेव हि मेभीष्टं, बुभुक्षोरिव भोजनम् ॥७२॥ पुण्डरीकोवदद्वत्स !, साधुधर्मोतिदुष्करः ॥ त्याज्यानि प्रतिनां पाप - स्थानान्यष्टादश ध्रुवम् ॥ ७३ ॥ ब्रह्मव्रतं च धर्तव्यं, दुर्धरं सुरशैलवत् ॥ मनो निधेयं सन्तोषे, विधेयं च गुरोर्वचः ॥ ७४ ॥ बाहुभ्यां वार्द्धितरण - मिव तदुकरं व्रतम् ॥ त्वञ्चातिसुकुमारोसि, शीतोष्णादिव्यथासहः ॥ ७५ ॥ दीक्षादानं ततो वत्स !, साम्प्रतं साम्प्रतं न ते ॥ भुक्तभोगो व्रताभोग - मङ्गीकुर्या यथासुखम् ॥ ७६ ॥ कण्डरीकोलपत् क्लीव - नराणां दुष्करं व्रतम् ॥ परलोकार्थिनां धीर- पुंसां तन्नैव दुष्करम् ॥ ७७ ॥ तन्मे दत्त प्रतानुज्ञां द्रुतमित्यनुजो वदन् ॥ भूभुजा व्रतमादातुं कथमप्यन्वमन्यत ॥ ७८ ॥ कण्डरीकस्ततः प्राज्ये - रुत्सवैर्ब्रतमाददे ॥ अधीत्यैकादशाङ्गानि, तपस्तेपे च दुस्तपम् ॥ ७९ ॥
Page #162
--------------------------------------------------------------------------
________________
उच्तराष्ययनसूत्रम्
॥ १५९ ॥
अथान्यदा तस्य तना-वन्तप्रान्ताशनादिभिः ॥ दाहज्वरादयो रोगा, बभूवुरतिदुःसहाः ॥ ८० ॥ अनाचारैर्यश इवा - मयैः पीडामयैश्च तैः ॥ तत्तनुस्तनुतां भेजे, वैवर्ण्य चाहि चन्द्रवत् ॥ ८१ ॥ पुनरप्यन्यदा तत्र, कण्डरीकेण संयुताः ॥ त एवादसहस्रेण, स्थविरा: समवासरन् ॥ ८२ ॥ तान्निशम्यागतो भूपो, नत्वा शुश्राव देशनाम् ॥ कण्डरीकं नमन् भूरि-रोगं तद्वपुरैक्षत ॥ ८३ ॥ राजाथ स्थविरानूचे, प्रासुकैर्भेषजादिभिः ॥ चिकित्सां कारयिष्यामि, कण्डरीकमहामुनेः ॥ ८४ ॥ तद्यूयं मे यानशाला - मलङ्कुरुत सूरयः । ॥ इत्युक्ता भूभृता तेपि तत्र गत्वा - बतस्थिरे ॥ ८५ ॥ चिकित्सका नृपादिष्टा, विविधैरौषधादिभिः ॥ कण्डरीकं क्रमाच्चकु - र्निरामयकलेवरम् ॥ ८६ ॥ ततो भूजानिमापृच्छय, स्थविरा व्यहरंस्ततः ॥ श्रमणानां हि नैकत्र, स्थितिरायतिशोभना ॥ ८७ ॥ कण्डरीकस्तु नाचाली-द्राजभोज्येषु गृद्धिमान् ॥ जिह्वेन्द्रियं हि जीवानां, मनोवदुर्जयं स्मृतम् ॥ ८८ ॥ तच ज्ञात्वा पुण्डरीकस्तत्रागत्यानमच्छ्रािः ॥ तं त्रिप्रदक्षिणीकृत्या - वादीदवं कृताञ्जलिः ॥ ८९ ॥ धन्यस्त्वं कृतकृत्यस्त्वं, त्वया सफलितं जनुः ॥ सन्त्यज्य राज्यभार्यादि, सर्वे यत्स्वीकृतं व्रतम् ! ॥ ९० ॥ अहं त्वधन्यो निःसारं भूरिदुःखजलार्णम् ॥ रिपुतस्करदायादा - धीनं विद्युल्लताचलम् ॥ ९१ ॥ विपाककटुकानित्यं, विषयाखादसुन्दरम् ॥ अप्यवश्यं परित्याज्यं, राज्यं न त्यक्तुमीश्वरः ॥ ९२ ॥ [ युग्मम् ] इत्येकशो नृपेणोक्तः, स मुनिर्मोनमाश्रयत् ॥ द्विस्त्रिरुक्तस्तु मन्दाक्ष - विलक्षो व्यहरत्ततः ।। ९३ ।। किञ्चित्कालं व्यहार्षीच, गुरुभिः सममुन्मनाः ॥ दुरावेश इवासाध्यः, प्राणिनां हि दुराशयः ॥ ९४ ॥ अन्यदा तु व्रतोद्विद्मः परिभ्रष्टशुभाशयः ॥ कण्डरीको गुरून् मुक्त्वा, जगाम नगरीं निजाम् ॥ ९५ ॥ तत्र भूपगृहोपान्त - स्थितोशोकतरोरधः ॥ न्यषीदद्गतसर्वख इव चिन्ताशताकुलः ॥ ९६ ॥ तदा च पुण्डरीकस्य, धात्री तत्र समागता ॥ शोकाम्भोनिधिमग्नं तं दृष्ट्वा राज्ञे न्यवेदयत् ॥९७॥ ततो गुणोपि दोषाय, जात इत्यवधारयन् ।। सान्तःपुरपरीवारो, भूपस्तत्राययौ द्रुतम् ॥ ९८ ॥ तं त्रिप्रदक्षिणीकृत्य, नत्वा चोवाच पूर्ववत् ॥ सत्वधान्मौनमेवैकं, दुष्टग्रहगृहीतवत् ॥ ९९ ॥ भूयो भूयोभ्यधात्को हि, हित्वा खर्नरकं श्रयेत् ॥ काचखण्डमुपादत्ते, को वा त्यक्त्वा मरुन्मणिम् ? ॥ १०० ॥ प्राज्यं साम्राज्यमुत्सृज्य, को वा वाञ्छति निःखताम् ॥ को वा मुक्त्वा व्रतं भोगान्, कांक्षति क्षणभङ्गुरान् ॥ १०१ ॥ सत्यप्येवं यदि स्यात्ते, भोगेच्छा तर्हि कथ्यताम् ॥ ददात्यनुचितं वस्तु, प्रार्थनामन्तरा हि कः ? ॥ १०२ ॥ भोगवाञ्छा ममास्तीति, हित्वा व्रीडां व्रती जगौ ॥ ततस्तस्मै नृपो राज्यं, पापभारमिवार्पयत् ॥ १०३ ॥ लोचं कृत्वा चतुर्यामं, धर्म च प्रतिपद्य सः ॥ कण्डरीकात्साधु लिङ्गं, सुखपिण्डमित्राददे || १०४ ॥ गुरूपान्ते परित्रज्य, भोक्ष्येहमिति निश्चयी ॥ सोचालीद्दिशमुद्दिश्य, तत्पादाम्भोजपाविताम् ॥ १०५ ॥ कण्डरीकस्तु तत्रैव, दिने सुवहुभोजनम् ॥ चखादादृटकल्याण, इवोचैर्गृद्धिमुद्वहन् ॥ १०६ ॥ प्रणीतमतिमात्रं तन्मन्दाग्नस्तस्य भोजनम् ॥ अजीर्यमाणं विदधे, वेदनामतिदारुणाम् ॥ १०७ ॥ पापोयमिति नीरागैः, सचिवाद्यैरुपेक्षितः ॥ सोथ व्यथानदीपूरे, प्लवमानो व्यचिन्तयत् ॥ १०८ ॥ सम्प्राप्तव्यसनं नाथ - मुपेक्षन्तेत्र ये जडाः ॥ विपक्षेभ्योतिरिच्यन्ते, सेवका अपि ते ध्रुवम् ॥ १०९ ॥ ततोहं यदि जीवामि, तदोपेक्षा वेधायिनः ॥ सपुत्रपौत्रान् मंत्र्यादीन् घातयाम्यखिलानपि ! ॥ ११० ॥ रौद्रध्यानमिति ध्यायन्, क्रूरस्तन्दुलमत्स्यवत् ॥ राज्यादौ मूर्च्छितो बाढ़, जम्बाल इव शूकरः ॥ १११ ॥ सोभूद्विपद्य ज्येष्ठायु-र्नारकः सप्तमावनी || अन्ते हि याशी बुद्धिस्तादृश्येव गतिर्भवेत् ॥ ११२ ॥
"
पुण्डरीकोथ सम्प्राप्य, गुरून् धर्म प्रपद्य च ॥ शीतरूक्षारसाहारै-वकाराष्टमपारणम् ॥ ११३ ॥ तैश्वाहारैरभूत्तस्य, देहसन्देहकृद्यथा ॥ तथापि स्थैर्यमास्थाय स राजर्षिरदोवदत् ॥ ११४ ॥ नमोह द्वयो भगवद्भ्यः, सम्प्राप्तेभ्यः परम्पदम् ॥ सिद्धेभ्यः स्थविरेभ्यश्च, साधुभ्यश्च नमो नमः ॥ ११५ ॥ गुरूपान्ते मया पूर्व - मुपात्तास्ति चतुव्रती ॥ इदानीमपि संसारार्णवनावं श्रयामि ताम् ॥ ११६ ॥ जिनादीनामदीनोहं, शरणं स्वीकरोमि च ॥ प्रान्ते चाभीष्टमप्येत - द्वथुत्सृजामि निजं वपुः ॥ ११७ ॥ कृतकृत्य इति प्राप्य, पञ्चत्वं स महामुनिः ॥ त्रयस्त्रिंशत्सागरायुः, सर्वार्थ त्रिशोभवत् ॥ ११८ ॥ ततश्च्युत्वा विदेहेषु, प्राप्य नृत्यं स सेत्स्यति ॥ स्वयंवरा भवेत्सिद्धिः, प्राणिनां हि सधर्मणाम् ॥ ११९ ॥ तस्मात्कृशत्वपीनत्वे, नो हेतू पुण्यपापयोः ॥ कारणे तु तयोः श्रीद !, ध्याने एक शुभाशुभे ॥ १२० ॥ कृशोपि पश्य दुर्ध्याना - त्कण्डरीको ययावधः ॥ पुष्टोपि पुण्डरीकस्तु, शुभध्यानात्सुरोभवत् ॥ १२१ ॥ अहो ! खामी ममाकृत - मज्ञासीदिति विस्मितः ॥ धनदो जातसंवेग-स्तं नत्वा ह्याश्रयं ययौ ॥ १२२ ॥ श्रीदसा
Page #163
--------------------------------------------------------------------------
________________
॥१६॥
उत्तराप्ययनसूत्रम् मानिको वज्र-खामिजीवस्तदा मुदा ॥ सम्यक्त्वं प्राप तं चान्ये, भापन्ते जृम्भकामरम् ॥ १२३ ॥ स च पञ्चशती. मानं, तदध्ययनमग्रहीत् ॥ नत्वा च गणिनं पुण्या-शयः स्वाश्रयमाश्रयत् ॥ १२४ ॥ प्रभाते च गणी नत्वा, जिनेन्द्रानुत्तरन् गिरेः ॥ प्रोचे तैम्तापसस्त्वं नो, गुरुः शिष्याश्च ते वयम् ॥ १२५ ॥ गौतमः माह युष्माक-मस्माकं च गुरुर्जिनः ॥ ते प्रोचुः किमु युप्माक-मप्यन्यो विद्यते गुरुः ? ॥ १२६ ॥ गणी जगाद सर्वज्ञः, सुरासुरनमस्कृतः ॥ जितरागो जयति मे, गुरुवीरो जगद्गुरुः ।। १२७॥ तदाकण्य प्रमुदिता-स्ते सर्वे तापसोत्तमाः ॥ देवार्पितयति वेपाः, प्राजजन् गौतमान्तिके ॥ १२८ ॥ तैश्च साधं चलन् भिक्षा-काले जातेथ तान् गणी ॥ किं भोजनं युष्मदर्थमानयामीति पृष्टवान् ? ॥ १२९ ॥ प्राज्यैः पुण्यगुरुरसौ, प्राप्तो वाञ्छितदायकः ॥ तदद्य हृद्यैरशनै-स्तर्पयामः क्षुधानलम ! ॥१३०॥ इति ते मुदिताः सर्वे-प्यूचिरे त्वत्प्रसादतः ॥ परमात्मन् ! भवतु नः, परमानेन पारणम् ॥१३॥ ततो गतो गणी पार्श्व-ग्रामे केनापि भक्तितः ॥ खण्डाज्यपायसैः प्राज्यैः, प्रासुकैः प्रत्यलम्भ्यत ॥ १३२ ॥ पतद्वहस्तदापूर्ण-स्तत्पाणी दिद्युते तदा ॥ पूर्णेन्दुरिव तद्वक्र-लीलां शिक्षितुमागतः ! ॥ १३३ ॥ अथायान्तं करस्थैकपात्रं तं प्रेक्ष्य साधवः ॥ इति ते चिन्तयन्नूनं, पश्चादेष्यति पायसम् ॥ १३४ ॥ इयता त्वमुना नो नो, भावीनि तिलकान्यपि ॥ यद्वाचिन्त्यप्रभावेस्मिन् , कृतं चिन्तनयानया॥ १३५ ॥ प्रभुस्त्वागत्य विधिव-त्परिपाट्या निवेश्य तान् ॥ अभोजयद्यथाकामं, पायसं परिवपयन् !॥ १३६ ॥ अक्षीणमहानसया, लब्ध्या तत्पात्रसंस्थितम् ॥ नाक्षयत्पायसं ताव-दपि वा रिवोदकम् ॥ १३७ ॥ एकोत्तरा पञ्चशती, तदा शेवालभक्षिणाम् ॥ इति दध्यात्रहो भाग्यमस्माक मुदितोदितम् ! ॥१३८॥ आश्रयं सर्वलब्धीना-मोपधीनाभिवाद्रिराट् ॥प्रवर्तकः सन्मार्गाणां, तटिनीनामिवाम्वुदः ॥ १३९ ॥ प्रशास्ता शस्तशास्त्राणां, दिग्देशानामिवार्यमा ॥ यशोभिश्च महोभिश्च, न्यञ्चयंश्चन्द्रभास्करौ ॥ १४०॥ सिद्धिपुर्याः सार्थवाहो, लोकोत्तरगुणाकरः ॥ यदयं मिलितः स्वामी, कृपारसमहोदधिः ॥ १४१ ॥ [ त्रिभिर्विशेपकम् ] किञ्च प्रसादादस्यैव, लब्धो बोधिः मुदुर्लभः ॥ जगचिन्तामणिः श्रीमान् , वीरस्वामी च नंस्यते ॥ १४२ ॥ दिदानी भवाम्भोधि-रस्माभिस्तीण एव हि ॥ व्याप्तो जन्मजरारोग-मरणादिजलोमिभिः ॥१४३ ॥ इत्यादि ध्यानमाहात्म्या-द्भाना एव ते क्षणात् ॥ सौहित्यमिव सम्प्रापुः, केवलज्ञानमुज्ज्वलम्॥१४४॥ अथ सर्वेषु तप्तेष गणेशो बुभुजे स्वयम् ॥ तान् विस्मितान् सहादाय, भूयोपि प्राचलत्पुरः ॥ १४५ ॥ क्रमात्समवसरण-समीपभुवमीयुषाम् ॥ दिन्नादीनां प्रातिहार्य-लक्ष्मीमाप्तस्य पश्यताम् ॥ १४६ ॥ एकोत्तरपञ्चशती-मितानां पष्ठकारिणाम् ॥ उत्पेदे केवलज्ञानं, पूर्वोक्तध्यानयोगतः ॥ १४७ ॥ [ युग्मम् ] तावतामेव कोडिन्न-प्रमुखानां तु तत्क्षणम् ॥ सर्व पश्यतां जज्ञे, पञ्चमज्ञानसङ्गमः ॥ १४८ ॥ अथ प्रदक्षिणीचक्रे, तैवृतो गणभृजिनम् ॥ ग्रहबजैः परिवृतः, सुमेरुमिव चन्द्रमाः॥ १४९ ॥ तांश्चैवमब्रवीद्वीक्ष्य, ब्रजतो जिनपर्पदि ॥ भो भो ! यूयमिहायात, नमत त्रिजगद्गुरुम ॥ १५० ॥ जिनान्माऽऽशातयेत्युक्त-स्ततो भगवता गणी ॥ मिथ्यादुष्कृतपूर्व तान् , क्षमयित्वेत्यचिन्तयत् ॥ १५१॥ गुरुकर्मा ह्यहं नास्मिन् , भवे प्राप्स्यामि निर्वृतिम् ॥ अमी मद्दीक्षिता धन्या-स्तत्कालोत्पन्नकेवलाः ॥ १५२ ॥ कुर्वाणमेवमधृति-मिन्द्रभूतिगणाधिपम् ॥ इति माह महावीर-खामी विश्वकवत्सलः ॥ १५३॥ अष्टापदात्सिद्धिरिति, किं ग्राह्यं दैवतं वचः ॥ यद्वा जिनानामायुष्मन् !, जिनानामिति सोप्यवक् ॥ १५४ ॥ प्रभुः स्माहाधृति तन्मा-कार्षीः स्नेहा यदङ्गिनाम् ॥ भवन्ति सुण्ठद्विदल-चर्मोर्णाकटसन्निभाः ॥ १५५ ॥ चिरन्तनात्परिचयात् , तवोर्णाकटसन्निभः ॥ प्रणयो वर्त्ततेस्मासु, प्राप्यते तन्न केवलम् ॥ १५६ ॥ यो हि वित्तवधूज्ञाति-रागत्यागनिबन्धनम् ॥ रागोहद्गुरुधर्मादौ, प्रशस्तः कथितो जिनैः ॥ १५७ ॥ सोप्यायुष्मन् ! यथाख्यातं, प्रतिबध्नाति संयमम् ॥ रविं विना दिनमिव, तं विना नहि केवलम् ॥ १५८ ॥ गते त्वस्मदते रागे, ध्रुवं ते भावि केवलम् ॥ आवामितध्युतौ तुल्यौ, भविष्यावो धृतिं कुरु ॥ १५९ ॥ इत्थमुदीर्य तदा हितशिक्षा, तस्य मुनिप्रकरस्य च दातुं ॥ अध्ययनं द्रुमपत्रकसंज्ञं, स्माह जिनो जगतीहितमेतत् ॥ १६० ॥ इत्युक्ता प्रस्तावना, साम्प्रतं सूत्रमनुस्रियते, तच्चेदम्
मूलम्-दुमपत्तए पंडुअए जहा, निवडइ राइगणाणमच्चए ।
एवं मणुआण जीवि, समयं गोअम ! मा पमायए ॥१॥ व्याख्या-द्रुमो वृक्षस्तस्य पत्रं पर्ण द्रुमपत्रं तदेव द्रुमपत्रकं, 'पंडुअएत्ति' आपत्वात् पाण्डुरकं कालपरिणामात्तथाविधरोगादेर्वा जातश्वेतभावं, यथा येन प्रकारेण निपतति शिथिलवृन्तवन्धनत्वाद्भश्यति । 'राइगणाणंति' रात्रि
Page #164
--------------------------------------------------------------------------
________________
उचराप्ययनक्षम्
॥१६॥ गणानां दिनगणाविनामावित्वाद्रात्रिंदिवसमूहानां, अत्यये अतिक्रमे 'एवंति' एवंप्रकारं मनुष्याणामुपलक्षणत्वात्सर्वजीवानां जीवितमायुः, तदपि हि रात्रिदिनगणानामतिक्रमे यथास्थित्या अध्यवसायादिकृतोपक्रमेण वा अश्यतीत्येवमुच्यते । यतश्चैवमतः समयमपि आस्तामावलिकादि, अपेर्गम्यमानत्वात् , हे गौतम ! हे इन्द्रभूते। मा प्रमादीर्मा प्रमादं कृथाः, शेषशिष्योपलक्षणञ्चेह गौतमग्रहणं, सर्वेषामनुशासनार्थत्वादस्य । अत्र पाण्डुरकपदाक्षिसं यौवनस्याप्यनित्यत्वं प्रकटयितुं नियुक्तिकारो गाथात्रयमाह-“परिअट्टिअलायण्णं, चलंतसंधि मुअंतबिंटागं ॥ पत्तं वसणप्पत्तं, कालप्पत्तं भणति गाहं ॥१॥" परिवर्तितं कालपरिणामादन्यथाकृतं लावण्यं सौकुमार्यादिरूपमस्येति परिवर्तितलावण्यं, तथा चलत्सन्धि, अत एव 'मुअंतबिंटागंति' मुञ्चन्तं त्यजन्तं यस्य तत्तथा पतदित्यर्थः । पत्रं पर्ण, व्यसनमापदं प्राप्त व्यसनप्राप्त, कालं प्रक्रमात्पतनप्रस्ताव प्रासं कालप्राप्त, भणति गाथां पल्लवान् प्रतीति शेषः ॥ १॥ तामेवाह-"जह तुम्हे तह अम्हे, तुम्भे वि अ होहिआ जहा अम्हे ॥ अप्पाहेइ पडतं, पंडुअपत्तं किसलयाणं ॥२॥" यथेति सादृश्ये ततो यथा यूयं सम्प्रति किसलयभावं प्राप्ताः स्निग्धत्वादिगुणैर्गर्वमुद्वहथ अस्मांश्चोपहसथ तथा वयमप्यतीतदशायामभवाम, तथा यूयमपि भविष्यथ यथा वयं विवर्णविच्छायतयोपसहनीयानीति भावः । 'अप्पाहेइत्ति' पुत्रस्य पितेव हितमुपदिशति, पतत्पाण्डुपत्रं किसलयानां ॥ २॥ ननु किमेवं पाण्डुपत्रपल्लवानामुल्लापः सम्भवति ? येनैवमुच्यत इत्याह-"नवि अत्थि नवि अ होही उलावो किसलपंडुपत्ताणं ॥ उवमा खलु एस कया, भविअजणविबोहणटाए ॥ ३॥" स्पष्टा । यथा चेह किसलयानि पाण्डुपत्रेणानुशिष्यन्ते तथान्योपि यौवनगर्वितोऽनुशासनीयः। “तथा चोक्तं वाचकमुख्यैः-"परिभवसि किमिति लोकं, जरसा परिजर्जरीकृतशरीरम् ॥ अचिरात्त्वमपि भविष्यसि, यौवनगर्व किमुद्वहसि ॥१॥" तदेवं जीवितयौवनयोरनित्यतां ज्ञात्वा प्रमादो न विधेय इति सूत्रार्थः ॥ १॥ भूयोप्यायुष एवानित्यत्वमाह
मूलम्-कुसग्गे जह ओसबिंदुए, थोवं चिट्टइ लंबमाणए।
एव मणुआण जीविअं, समयं गोयम मा पमायए ॥ २॥ व्याख्या-कुशाग्रे यथा अवश्यायबिन्दुकः शरत्कालभाविश्लक्ष्णवर्षबिन्दुः, खार्थे कप्रत्ययः, स्तोकमल्पं कालमिति शेषः, तिष्ठति लम्बमानको मनाग् निपतन् । बद्धास्पदो हि कालान्तरमपि क्षमतेत्येवं विशिष्यते, एवमनुजानामीत्यादि प्राग्वदिति सूत्रार्थः ॥ २ ॥ उक्तार्थमुपसंहरन्नुपदेशमाहमू-इइ इत्तरिअंमि आउए, जीविअए बहुपञ्चवायए। विहुणाहि रयं पुरेकडं,समयं गोयम मा पमायए ३
व्याख्या-इत्युक्तन्यायेन इत्वरे खल्पकालभाविनि “एति उपक्रमहेतुभिरनपवर्त्यतया यथावद्धं तथैवानुभवनीयतां गच्छतीति आयुः" तच्चैवं निरुपक्रममेव तस्मिन् , तथा अनुकम्पितं जीवितं जीवितकं, च शब्दस्य गम्यत्वातसिंच, अर्थात् सोपक्रमायुषि, बहवः प्रभूताः प्रत्यपाया नाशहेतवोऽध्यवसायादयो यस्मिंस्तत्तथा तस्मिन् । अनेन चानुकम्प्यत्वे हेतुः सूचितः, एवञ्चोक्तरूपद्रुमपत्रदृष्टान्तजलबिन्दुदृष्टान्ताभ्यां मनुजायुर्निरुपक्रमं सोपमं च तुच्छमित्यतोस्थानित्यतां ज्ञात्वा 'विहुणाहित्ति' विधुनीहि जीवात् पृथकुरु, रजः कर्म, 'पुरेकडंति' पुरा तत्कालापेक्षया पूर्व कृतं विहितं तत् विधुननोपायमाह-समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ ३॥ न च पुनर्तृत्वावाप्ती धर्मोधमा करिष्यत इति ध्येयं, यतः
मूलम्-दुलहे खलु माणुसे भवे, चिरकालेणवि सबपाणिणं ।
. गाढा य विवाग कम्मुणो, समयं गोयम मा पमायए ॥४॥ व्याख्या-दुर्लभो दुष्प्रापः खलुर्विशेषणे, अपुण्यानामिति विशेषयति, मानुषो मनुष्यसम्बन्धीभवो जन्म, घिरकालेनापि प्रभूतकालेनापि, आस्तां खल्पकालेनेत्यपिशब्दार्थः, सर्वप्राणिनां सर्वजीवानां । कुत इत्याह-गाढा विनाशयितुमशक्याः, च इति यस्मात् , विपाका उदयाः कर्मणां नरगतिविघातिप्रकृतिरूपाणां, यत एवमतः समयमपीसादि प्राग्वदिति सूत्रार्थः ॥ ४ ॥ कथं पुनर्मनुजत्वं दुर्लभमिति सूत्रदशकेनाहमूलम्-पुढविकायमइगओ, उक्कोस जीवो उ संवसे ।कालं संखाईयं, समयं गोयम मा पमायए॥५॥
व्याख्या-पृथिवीकायमतिगतः प्राप्तः 'उकोसंति' उत्कर्षतो जीवः, तुः पूरणे, संवसेत्तद्रूपतयैवावतिष्ठते, कालं संस्पातीतं असंख्पेयोत्सर्पिण्यवसर्पिणीरूपं, अतः समयमपीत्यादि प्राग्वत् ॥५॥
Page #165
--------------------------------------------------------------------------
________________
॥१६२॥
उत्तराप्ययनसूत्रम् मूलम्-आउक्कायमइगओ, उक्कोसं जीवो उ संवसे। कालं संखाईयं, समयं गोयम मा पमायए ॥६॥ मूलम्-तेउकायमइगओ, उक्कोसंजीवो उसंवसे। कालं संखाईअं, समयं गोअम मा पमायए ॥७॥ मूलम्-वाउकायमइगओ, उक्कोसं जीवो उ संवसे। कालं संखाईअं, समयं गोयम मा पमायए ॥८॥
व्याख्या-इदं सूत्रत्रयं पृथ्वीसूत्रवव्याख्येयम् ॥ ६ ॥७॥८॥ मूलम्-वणस्सइकायमइगओ,उकोसं जीवो उ संवसे।कालमणंतं दुरंतं,समयं गोयम मा पमायए ॥९॥
व्याख्या-इदमपि प्रागवत् , नवरं-अनन्तं अनन्तोत्सर्पिण्यवसर्पिणीरूपं, साधारणापेक्षश्चैतत् । दुष्टः अन्तोऽस्खेति दुरन्तस्तं,एतदपि साधारणापेक्षमेव । ते खत्यन्ताल्पबोधत्वेन तत उद्धृत्ता अपि न प्रायो विशिष्टं मानुषादिभवमामुवन्ति ९॥ मू-बेइंदिअकायमइगओ, उक्कोसंजीवो उसंवसे। कालं संखिज्जसपिण,समयं गोयम मा पमायए १० तेइंदियकायमइगओ, उक्कोसं जीवो उ संवसे।कालं संखिज्जसण्णिअं, समयं गोयम मा पमायए ११ चउरिंदियकायमइगओ, उक्कोसं जीवो उ संवसे। कालं संखिजसण्णिअं, समयं गोयम मा पमायए १२ व्याख्या-इदमपि सूत्रत्रयं स्पष्टं,नवरं-कालं संखिजसण्णिअंति'संख्येयसंज्ञितं संख्यातवर्षसहस्रात्मकम् ।१०।११।१२। मूलम्-पंचिंदियकायमइगओ, उक्कोसंजीवो उसंवसे। सत्तट्ठभवग्गहणे, समयं गोयममा पमायए १३
व्याख्या–पञ्चेन्द्रिया उत्तरत्र देवनारकयोरभिधास्यमानत्वान्मनुष्यत्वस्य च दुर्लभतया प्रक्रान्तत्वात्तिर्यञ्च एवेह गृह्यन्ते, 'सत्तट्टत्ति' सप्त वा अष्ट वा सप्ताष्टानि भवग्रहणानि जन्मोपादानानि, तत्र सप्त भवाः संख्यातायुषि, अष्टमस्त्वसंख्यातायुषीति ॥१३॥ मूलम्-देवे नेरइए अइगओ,उक्कोसं जीवो उ संवसे। इक्विकभवग्गहणे,समयं गोयम मापमायए १४
व्याख्या-देवान्नैरयिकांश्चातिगत उत्कर्षतो जीवः संवसेत् एकैकभवग्रहणं, अतः समयमपि गौतम ! मा प्रमादीरिति सूत्रदशकार्थः ॥ १४ ॥ उक्तमेवार्थमुपसंहरन्नाहमूलम्-एवं भवसंसारे, संसरइ सुभासुभेहिं कम्महिं।जीवोपमायबहुलो,समयं गोयम मा पमायए १५
व्याख्या-एवमुक्तन्यायेन भवास्तिर्यगादिजन्मान्येव संसारो भवसंसारस्तस्मिन् , संसरति पर्यटति, शुभाशुभैः कर्मभिः पृथ्वीकायादिभवहेतुभिः, जीवः प्रमादबहुलोऽतः समयमपीत्यादि प्राग्वदिति सूत्रार्थः ॥ १५ ॥ इत्थं नृत्वदौर्लभ्यमुक्तमथ तदवाप्तावपि उत्तरोत्तरगुणा दुर्लभा एवेति सूत्रपञ्चकेनाहमू-लद्भूणवि माणुसत्तणं,आरिअत्तं पुणरवि दुल्लहाबहवे दसुआ मिलक्खुआ,समयं गोयम मा पमायए१६
व्याख्या-लब्ध्वापि कथंश्चिन्मानुषत्वं, आर्यत्वं, मगधाचार्यदेशोत्पत्तिरूपं पुनरपि भूयोपि दुर्लभं । कृत एवमित्साह-यतो बहवो दस्यवो देशप्रत्यन्तवासिनश्चौराः, 'मिलक्खुअत्ति' म्लेच्छा अव्यक्तवाचो यदुक्तं आर्य वधार्यते, ते च शकयवनादिदेशोद्भवाः । येषु धर्माधर्मगम्यागम्यभक्ष्याभक्ष्यादिज्ञानविकलेषु पशुप्रायेष्ववाप्यापि मानुष्यं जन्तुर्न कञ्चिदप्यर्थ साधयतीति । अतः समयमपीत्यादि प्राग्वत् ॥ १६ ॥
मूलम् लभ्रूणवि आरिअत्तणं, अहीणपंचिंदिअया हु दुल्लहा ।
विगलिंदिअया हु दीसइ, समय गोयम मा पमायए ॥ १७ ॥ व्याख्या-इत्थमतिदुर्लभमप्यार्यत्वं लब्ध्वा अहीनपञ्चेन्द्रियता हुरवधारणे भिन्नक्रमश्च ततो दुर्लमैव, कुता ? इलाह-विकलानि रोगादिभिरुपहतानीन्द्रियाणि येषां ते तथा तद्भावो विकलेन्द्रियता, हुरितिनिपातो निपातानामनेकार्थत्वाबाहुल्यवाचकस्ततश्च यतो बाहुल्येन विकलेन्द्रियता दृश्यते, इत्यहीनपञ्चेन्द्रियता दुर्लभैवेति। समयमित्यादि प्राग्वत् ॥१७॥
मूलम्-अहीणपंचंदिअत्तंपि से लहे, उत्तमधम्मसुई हु दुल्लहा ।
कुतित्थिनिसेवए जणे, समयं गोयम मा पमायए ॥ १८ ॥
Page #166
--------------------------------------------------------------------------
________________
उत्तराप्ययनसूत्रम् व्याख्या-कथमप्यहीनपञ्चेन्द्रियत्वमपि स जन्तुर्लभेत,तथाप्युत्तमधर्मश्रुतिस्तत्वश्रवणात्मिका, हुरवधारणे मिन्नकमच. ततो दर्लभैव । किमिति? यतः कुतीर्थिनिपेवकः शाक्यादिपाखण्डिपयेपासको जनो लोकः कतीथिनो हि लाभाद्यार्थिनो यदेव प्राणिनां प्रियं तदेवोपदिशन्ति, तत्तीर्थकराणामप्येवंविधत्वात् । उक्तञ्च-"सत्कारयशोलाभा-र्थिमित्र मूटैरिहान्यतीर्थकरैः ॥ अवसादितं जगदिदं, प्रियाण्यपध्यान्युपदिशद्भिः । १।” इति सुकरैव तेषां सेवा, तत्सेविना च कुत उत्तमधर्मश्रुतिः १ ततः समयमित्यादि प्राग्वत् ॥ १८॥
मूलम् लभ्रूणवि उत्तमं सुई, सदहणा पुणरवि दुल्लहा।
मिच्छत्तनिसेवए जणे, समयं गोअम मा पमायए ॥ १९ ॥ व्याख्या लग्भ्वापि उत्तमां श्रुतिं जिनप्रणीतधर्मश्रवणरूपां, श्रद्धानं तत्त्वरुचिरूपं पुनरपि दुर्लभं । तत्र हेतुमाहमिथ्यात्वमतत्वे तत्वमिति प्रत्ययः तन्निषेवते यः स मिथ्यात्वनिषेवको जनोऽनादिभवाभ्यासाद्गुरुकर्मत्वाच प्रायस्तत्रैव प्रवृत्तेरतः समयमित्यादि प्राग्वत् ॥ १९ ॥
मूलम्-धम्मपि हु सहंतया, दुल्लहया कारण फासया।
इह कामगुणेसु मुच्छिआ, समयं गोअम मा पमायए ॥ २० ॥ व्याख्या-धर्म प्रस्तावात्सर्वज्ञोक्तं, अपिभिन्नक्रमः, हुक्यिालङ्कारे, ततः 'सद्दहतयत्ति' श्रद्दधतोपि कर्तुमभिलषतोपि दुर्लमकाः कायेन अङ्गेन स्पर्शकाः कर्तारः, हेतुमाह-इह जगति कामगुणेषु शब्दादिपु मूछिता गृद्धा जन्तव
1:, प्रायेण हि रोगिणामपथ्यमिवाहितकारिणोप्यनुकूला विषयाः प्राणिनां प्रियाः स्युरित्यतो दुरापां धर्मसामग्रीमवाप्य समयमपि गौतम ! मा प्रमादीरिति सूत्रपञ्चकार्थः ॥ २०॥ किञ्च सति देहसामर्थ्य धर्मस्पर्शनेति तदनित्यताकथनेनाप्रमादोपदेशं सूत्रपट्केनाहमूलम्-परिजूरइ ते सरीरयं,केसा पंडुरया हवंति तेसे सोअबले अहायइ, समयं गोअम मा पमायए २१
म्याख्या--परिजीर्यति सर्वप्रकारैर्वयोहानिमनुभवति ते तव शरीरमेव जरादिभिरभिभूयमानतया अनुकम्प्यमिति शरीरकं । केशाः पाण्डुरकाः, पूर्व जनमनोनयनहारिणोत्सन्तं श्यामा अपि भूत्वा साम्प्रतं वयःपरिणामात् शुक्ला भवन्ति ते तव पुनस्ते शब्दोपादानं भिन्नवाक्यत्वाददुष्टं । तथा 'से इति' तत् यत् पूर्वमभूत् श्रोत्रबलं कर्णबलं दूरादपि शब्दोपादानरूपं,चः समुच्चये,हीयते जरातः खयमपैति। अतःशारीरसामर्थ्यस्यास्थिरत्वात्समयमित्यादि प्राग्वत् २१ मूलम्-परिजूरइ ते सरीरयं,केसा पंडुरया हवंतितेोसे चक्खुबले अहायई,समयं गोअममा पमायए २२ मूलम्-परिज़रइ ते सरीरयं,केसा पंडुरया हवंतिते।से घाणबले अहायई,समयं गोअम मा पमायए २३ मूलम्-परिजूरइते सरीरयं,केसा पंडुरया हवंतिते।से जिब्भबले अहायई,समयं गोअममा पमायए२४ मूलम्-परिजूरइते सरीरयं,केसापंडुरया हवंति ते।से फासबले अहायई,समयं गोअममा पमायए२५ मूलम्-परिजूरइते सरीरयं,केसा पंडुरया हवंतिते।से सबबले अ हायई,समयं गोअम! मा पमायए२६
व्याख्या-इदमपि सूत्रपञ्चकं प्राग्यन्नयं, नवरं 'सबलेत्ति' सर्वेषां करचरणाद्यवयवानां बलं वखव्यापारसामर्थ्य इह च प्रथमं श्रोत्रोपादानं तद्भावे शेषेन्द्रियाणां सद्भावेन पटुतरत्वेन च प्राधान्यादिति सूत्रषद्कार्थः ॥ २६ ॥ जरातः शरीराशक्तिरुक्ता, अथ रोगेभ्यस्तामाह
मूलम्-अरई गंडं विसूईआ, आयंका विविहा फुसंति ते।
विवडइ विद्धंसइ ते सरीरयं, समयं गोयम मा पमायए ॥ २७ ॥ व्याख्या-अरतिर्वातादिजनितश्वित्तोद्वेगः, गंडं गडः, विसूचिका अजीर्णविशेषः, आतङ्काः सद्योघातिनो रोगविशेषाः, विविधा बहुप्रकाराः स्पृशन्ति ते तव शरीरमिति शेषः । ततश्च 'विवडइत्ति' विशेषेण पतति बलोपचयादपैति, विध्वस्खति जीवमुक्तमधः पतति ते शरीरकमतो यावज्जरा रोगाश्च गात्रं न जर्जरयन्ति तावत्समयमित्यादि
Page #167
--------------------------------------------------------------------------
________________
॥ १६४ ॥
उत्तराध्ययनसूत्रम्
प्राग्वत् । केशपाण्डुरत्वादि जराचिहं, रोगाश्व, यद्यपि गौतमे न सम्भवन्ति, तथापि तन्निश्रयाशेषशिष्यप्रतिबोधार्थत्वाददुष्टमिदमिति सूत्रार्थः ॥ २७ ॥ अथ यथा अप्रमादो विधेयस्तथाह
मूलम् - वुच्छिंद सिणेहमप्पणो, कुमुअं सारइअं वा पाणिअं । से सबसिणेहवजिए, समयं गोअम मा पमायए ॥ २८ ॥
व्याख्या - व्युच्छिद्धि अपनय लेहं मद्विषयमभिष्वङ्गं, आत्मनः स्वस्य, किमिव किं ? कुमुदमिव चन्द्रविकासिकमलfee 'सारइअंति' सूत्रत्वाच्छरदिभवं शारदं, वाशब्द उपमार्थो भिन्नक्रमश्च प्राग् योजितः, पानीयं जलं, ततभ कुमुदं यथा प्रथमं जलमनमपि जलं विहाय वर्त्तते, तथा त्वमपि विरसं सृष्टमपि मद्विषयं स्नेहं छिंद्धि, छित्वा 'से' इति ततः सर्वस्नेहवर्जितः सन् समयमपि गौतम मा प्रमादीः । इह च शारदपदोपादानं शारदजलस्येव स्नेहस्याप्यतिमनोरमत्वसूचनार्थमिति सूत्रार्थः ॥ २८ ॥ किञ्च
मूलम् - चिच्चा धणं च भारिअं पवइओ हि सि अणगारिअं । मावतं पुणोवि आविए, समयं गोयम मा पमायए ॥ २९ ॥
व्याख्या—त्यक्त्वा परिहृत्य धनं चतुष्पदादि च शब्दो भिन्नक्रमस्ततो भार्या च त्यक्त्वा, प्रव्रजितः प्रतिपन्नो हिर्यस्मात् ‘सित्ति' सूत्रत्वादकार लोपे असि वर्त्तसे अनगारितां मुनित्वं, अतो मा वान्तं उद्गीर्ण पुनरपि भूयोपि 'आविपत्ति' आपिबेः । किन्तु समयमित्यादि प्राग्वदिति सूत्रार्थः ॥ २९ ॥ कथं वान्तापानं न स्यादित्याहमूलम् - अवउज्झिअ मित्तबंधवं, विउलं चेव धणोहसंचयं ।
मा बिइअं गवेसए, समयं गोअम मा पमायए ॥ ३० ॥
व्याख्या—अपोल मुक्त्वा मित्राणि च बान्धवाश्च मित्रबान्धवं विपुलं विस्तीर्ण, चः समुच्चये, एवः पूत, धनस्य कनकादिद्रव्यस्य ओघः समूहः तस्य सञ्चयः कोशो धनौघसञ्चयस्तं, मा तत् मित्रादिकं द्वितीयं पुनः स्वीकारार्थमिति शेषः, गवेषय अन्वेषय । श्रामण्याश्रयणे हि तत्त्यक्तमिति वान्तोपमं भूयोपि तद्भवेषणे च वान्तापानमेव स्यादि· त्यभिप्रायः, किन्तु समयमित्यादि प्राग्वदिति सूत्रार्थः ॥ ३० ॥ इत्थं ममत्वोच्छेदार्थमुक्त्वा दर्शनशुद्ध्यर्थमाहमूलम् -नहु जिणे अज्ज दीसई, बहुमए दीसई मग्गदेसिए ।
संपइ आउए पहे, समयं गोअम मा पमायए ॥ ३१ ॥
व्याख्या–नहु नैव जिनोऽर्हन् अद्यास्मिन् काले दृश्यते, यद्यपीति गम्यं, तथापि 'बहुमएत्ति' बहुमतः पन्थाः स च द्रव्यतो नगरादिमार्गो भावतस्तु ज्ञानादिरूपो मुक्तिमार्गः, इह च भावमार्ग एव गृसते, ततथ मुक्तिमार्गो दृश्यते । कीदृशः १ इत्याह- ' मग्गदेसिएत्ति' मार्ग्यमाणत्वान्मार्गो मोक्षस्तस्य 'देसिएत्ति' सूत्रत्वाद्देशकः प्रापको मार्गदेशकः । अयं भावः– यद्यप्यधुनार्हन्नास्ति परं तदुपदिष्टो मार्गस्तु दृश्यते । न चेदृशोयमतीन्द्रियार्थदर्शिनं जिनं विना सम्भवतीत्यसन्दिग्धचेतसो भाविनोपि भव्या न प्रमादं विधास्यन्ति, ततः सम्प्रति अधुना सत्यपि मयीति भावः । नैयायिके निश्चितमुक्त्याख्यलाभप्रयोजने पथि मार्गे केवलानुत्पत्तिसंशयेन समयमपि गौतम ! मा प्रमादीरित्थञ्च व्याख्या सूत्रस्य सूचकत्वादीति सूत्रार्थः ॥ ३१ ॥ तथा
मूलम् - अवसोहिआ कंटगापहं, उइण्णोसि पहं महालयं ।
गच्छसि मग्गं विसोहिआ, समयं गोयम मा पमायए ॥ ३२ ॥ व्याख्या — अवशोध्य परिहृत्य 'कण्टगापहंति' आकारोऽलाक्षणिकः, कण्टकाश्च द्रव्यतो बुबूलकण्टकाद्याः, भावतश्वरकादिदर्शनानि, इह च भावकण्टकैरेवाधिकारः, तैराकुलः पन्थाः कण्टकपथस्तं, ततश्च अवतीर्णोसि अनुप्रविटोसि पन्थानं सम्यग्दर्शनादिकं भावमार्ग 'महालयंति' महान्तं, कश्चिदवतीर्णोपि मार्ग न गच्छेदत आह- गच्छसि यासि मार्ग, न पुनः स्थित एवासि, सम्यग्दर्शनादेरुत्सर्पणेन मार्गगमनप्रवृत्तत्वाद्भवतः । किं कृत्वा १ विशोष्य निश्चित्य मार्गमेवेति प्रक्रमः, तदेवं प्रवृत्तः सन् समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ ३२ ॥ उक्ता मार्गतिपत्तिस्तत्प्रत्तिपत्तौ च कस्याप्यनुतापोपि स्यादिति तं निराकर्तुमाह
Page #168
--------------------------------------------------------------------------
Page #169
--------------------------------------------------------------------------
________________
उचराप्पयनस्त्रम्
165A न्यासे, ततः किं पुनस्तिष्ठसि ? तीरमागतः प्राप्तः । भावतो हि अर्णयो भवः कर्म षा, स च द्विविधोपि त्वया तीर्णप्राय एवेति कथं तीरं प्राप्तोपि औदासीन्यं भजसे ? नैवेदं तवोचितमिति भावः । किन्तु 'अभितुरत्ति' आभिमुख्येन वरख शीनो भव, पारं परतीरं, भावतो मुक्तिपदं 'गमित्तएत्ति' गन्तुं। ततय समयमित्यादि प्राग्वदिति सूत्रार्थः॥३४॥ न च मम पारप्राप्तियोग्यता नास्तीत्यपि ध्येयं, यतः
मूलम्-अकलेवरसेणिमूसिआ, सिद्धिं गोअम लोअं गच्छसि ।
खेमं च सिवं अणुत्तरं, समयं गोअम मा पमायए ॥३५॥ व्याख्या-न विद्यते कलेवरं वपुर्येषां ते अकलेवराः सिद्धास्तेषां श्रेणि उत्तरोत्तरशुभाध्यवसायरूपां आपकणि 'ऊसिमत्ति' उच्छ्रित्य उत्तरोत्तरसंयमस्थानावाप्त्या उच्छ्रितामिव कृत्वा हे गौतम ! त्वं सिद्धिं सिद्धिसंज्ञं लोकं 'गच्छसित्ति' विभक्तिव्यत्ययाद्गमिष्यसि, कीदृशं ? सिद्धिलोकमित्याह-क्षेमं परचक्रादिभयहीनं, चः समुपये, शिवमशेषदुरितोपशान्तिकलितं, अनुत्तरं सर्वोत्कृष्टं, ततः समयमित्यादि प्राग्वदिति सूत्रार्थः ॥३५॥ अथ निगमयन्नुपदेशसर्वस्खमाह
मूलम् -बुद्धे परिनिबुडे चरे, गाम गए नगरे व संजए।
संतिमगं च वूहए, समयं गोअम मा पमायए ॥ ३६ ॥
व्याख्या-बुद्धो ज्ञातहेयादिविभागः, परिनिर्वृतः कषायामिशान्त्या शीतिभूतः सन् चरेरासेवख संयममिति शेषः, 'गामत्ति' विभक्तिलोपात् प्रामे गतः स्थितो नगरे वा उपलक्षणत्वादरण्यादिषु वा सर्वत्रापि नीराग इति भावः, संयतः सम्यकपापस्थानेभ्यो निवृत्तः शान्तिमार्ग मुक्तिमार्ग, च शब्दो भिन्नक्रमस्ततो बृहयेच भन्यजनेभ्य उपदेशनाददि नयेः, ततः समयमपि गौतम मा प्रमादीरिति सूत्रार्थः ॥३६॥ इत्थं जिनोतमाकर्ण्य गौतमो यदकात्तिदाह
मूलम् बुद्धस्स निसम्म भासिअं, सुकहिअमट्टपओवसोहिअं।
रागं दोसं च छिंदिआ, सिद्धिं गई गए भयवं गोयमेत्ति बेमि ॥ ३७॥ व्याख्या-बुद्धस्य केवलालोकालोकितलोकालोकखरूपस्य श्रीवर्धमानखामिनो निशम्याकर्ण्य भाषितं वचः, सुषु
मादर्शनादिप्रकारेण कथितं, अत एवार्थप्रधानानि पदानि अर्थपदानि तैरुपशोभितं, रागद्वेषं च कित्ता सिद्धिं गतिं गतो भगवान् गौतमः प्रथमगणधर इति सूत्रार्थः ॥ ३७॥ इति ब्रवीमीति प्राग्वत् ॥ १०॥
യായാമറയ इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्यायश श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ दशमाध्ययनं सम्पूर्णम् ॥१०॥ कलललललललललललललललललललल
சலம்
Page #170
--------------------------------------------------------------------------
________________
उतराष्ययनसूत्रम्
मूलम् — अबले जह मारवाहए, मा मग्गे विसमेऽवगाहिआ ।
पच्छा पच्छाणुतावए, समयं गोअम मा पमायए ॥ ३३ ॥
ब्याख्या—अबलो देंहसामर्थ्यहीनो यथेत्यौपम्ये भारवाहकः, मा निषेधे 'मग्गेत्ति' मार्ग 'विसमेत्ति' विषमं जयare प्रविश्य त्यक्ताङ्गीकृतभारः सन्निति गम्यं, पश्चात्तत्कालानन्तरं, पश्चादनुतापकः पश्चात्तापकरोभूदिति शेषः । अयं मःमः --यथा कश्चिद्दुःस्थो देशान्तरं गतो बहुभिरुपायैः खर्णादिकमुपार्ज्य खगृहमागच्छन्नतिभीरुतया वस्त्वन्तरान्तहितं स्वर्णादिकं खशिरस्यारोप्य कतिचिद्दिनानि समुत्पाट्य क्वचिदुपलादिसङ्कुले पथि अहो अहमनेन भारेणाकान्त इति तमुत्सृज्य गृहमागतोत्यन्तनिर्धनतयानुतप्यते, किं मया निर्भाग्येन त्यक्तमिति । एवं त्वमपि प्रमादेन त्यक्तसंबमभारः सन्नेवंविधो मा भूः, किन्तु समयमित्यादि प्राग्वदिति सूत्रार्थः ॥ ३३ ॥ अथाल्पं तीर्ण बहु च तरणीयमिलभिप्रायेणोत्साहभङ्गो मा भूदित्याह
मूलम् - तिष्णोहुसि अण्णवं महं, किं पुण चिट्ठसि तीरमागओ । अभितुर पारं गमित्तए, समयं गोयम मा पमायए ॥ ३४ ॥
॥ १६५ ॥
व्याख्या
- 'तिण्णोहुसित्ति' तीर्ण एवासि, अर्णवमिवार्णवं संसारं महान्तं गुरुं किमिति प्रश्ने, पुनरिति वाक्योपम्यासे, ततः किं पुनस्तिष्ठसि ? तीरमागतः प्राप्तः । भावतो हि अर्णवो भवः कर्म वा, स च द्विविधोपि त्वया तीर्णप्राय एवेति कथं तीरं प्राप्तोपि औदासीन्यं भजसे १ नैवेदं तवोचितमिति भाषः । किन्तु 'अभितुरत्ति' आभिमुख्येन त्वरख शीघ्रो भव, पारं परतीरं, भावतो मुक्तिपदं 'गमित्तएत्ति' गन्तुं । ततश्च समयमित्यादि प्राग्वदिति सूत्रार्थः ॥ ३४ ॥ न च मम पारप्राप्तियोग्यता नास्तीत्यपि ध्येयं, यतः -
मूलम् — अकलेवरसेणिमूसिआ, सिद्धिं गोअम लोअं गच्छसि ।
खेमं च सिवं अणुत्तरं, समयं गोअम मा पमायए ॥ ३५ ॥
म्याख्या- न विद्यते कलेवरं वपुर्येषां ते अकलेवराः सिद्धास्तेषां श्रेणिं उत्तरोत्तरशुभाध्यवसायरूपां क्षपकश्रेणि 'ऊसिअन्ति' उच्छ्रित्य उत्तरोत्तरसंयमस्थानावात्या उच्छ्रितामिव कृत्वा हे गौतम ! त्वं सिद्धिं सिद्धिसंज्ञं लोकं 'गच्छसित्ति' विभक्तिव्यत्ययाद्गमिष्यसि कीदृशं ? सिद्धिलोकमित्याह-क्षेमं परचक्रादिभयहीनं, चः समुच्चये, शिवमशेषदुरितोपशान्तिकलितं, अनुत्तरं सर्वोत्कृष्टं, ततः समयमित्यादि प्राग्वदिति सूत्रार्थः ॥ ३५ ॥ अथ निगमयन्नुपदेशसर्वखमाहमूलम् — बुद्धे परिनिबुडे चरे, गाम गए नगरे व संजए ।
संतिमग्गं च वूहए, समयं गोअम मा पमायए ॥ ३६ ॥ ॥ अथैकादशमध्ययनम् ॥
॥ अर्हम् ॥ उक्तं दशममध्ययनं, अथ बहुश्रुतपूजाख्यमेकादशमारभ्यते । अस्य चायं सम्बन्धः, इहानन्तराध्ययनेऽप्रमादार्थमनुशिष्टिरुक्ता, सा च विवेकिनैव सम्यगवधार्यते, विवेकश्च बहुश्रुतपूजातो भवतीत्यत्र बहुश्रुतपूजोच्यते, इत्यनेन सम्बन्धेनायातस्य अस्येदमादिमं सूत्रम् -
मूलम् -संजोगा विप्प मुक्कस्स, अणगारस्स भिक्खुणो । आयारं पाउकरिस्सामि, आणुपुत्रिं सुणेह मे ॥१॥
व्याख्या– संयोगाद्विप्रमुक्तस्यानगारस्य भिक्षोः, आचारमुचितविधिं बहुश्रुतपूजारूपं, प्रादुष्करिष्यामि जानुपूर्व्या क्रमेण शृणुत मे मम वदत इति शेष इति सूत्रार्थः ॥ १ ॥ इह हि बहुश्रुतपूजा प्रक्रान्ता, बहुश्रुतखरूपञ्चाबहुश्रुतखरूपे प्ररूपिते सुखेनैव ज्ञायत इति तत्स्वरूपं तावदाह
मूलम् — जे आवि होइ निविज्जे, थद्धे लुद्धे अणिग्गहे । अभिक्खणं उल्लवई, अविणीए अबहुस्सु ॥२॥
व्याख्या—यः कश्चित् ; चापिशब्दौ भिन्नक्रमावग्रे योक्ष्येते, भवति निर्विद्यः सम्यक्शास्त्रावगमविनाकृतः, अपि शब्दस्येह सम्बन्धात्सविद्योपि यः स्तब्धोऽहङ्कारी, लुब्धो रसादिषु गृद्धः, न विद्यते निग्रह इन्द्रियमनोनिरोधात्म
Page #171
--------------------------------------------------------------------------
________________
॥१६६॥
उत्तराप्ययनसूत्रम् कोऽस्येयनिग्रहः, अभीक्ष्णं पुनः पुनः उत् प्राबल्येनासम्बद्धभाषितादिरूपेण लपति वक्कि उल्लपति, अविनीतच विनयरहितः, 'अबहुस्सुएत्ति' यत्तदोर्नित्याभिसम्बन्धात्सोऽबहुश्रुत उच्यते इति शेषः । इह व सविद्यस्याप्यपहुश्रुतत्वं बहुश्रुतत्वफलाभावादिति ध्येयं, एतद्विपरीतस्तु बहुश्रुत इति सूत्रार्थः ॥२॥ अथेशमबहुश्रुतत्वं बहुश्रुतत्वश कथं स्यादित्याहमूलम्-अह पंचहि ठाणेहिं, जेहिं सिक्खा न लब्भई।थंभा कोहा पमाएणं, रोगेणालस्सएण य॥३॥
व्याख्या-अथेत्युपन्यासे, पञ्चभिः स्थानैः प्रकारैर्यवेक्ष्यमाणैः शिक्षा ग्रहणासेवनात्मिका न लभ्यते तैरीशमबहुश्रुतत्वं प्राप्यत इति शेषः । केः पुनः सा न लभ्यते । इत्याह-स्तम्भात् मानात् , क्रोधात् कोपात् , प्रमादेन मचादिना, रोगेण गलत्कुष्टादिना, आलस्येनानुत्साहात्मना, शिक्षा न लभ्यत इति प्रक्रमः । पशब्दः समस्ताना व्यस्तानाश्चैषां हेतुत्वं द्योतयति ॥ ३॥ एवमबहुश्रुतत्वहेतूनुक्त्वा बहुश्रुतत्वहेतूनाहमूलम्-अह अहहिं ठाणेहि, सिक्खासीलेत्ति वुच्चइ ।अहस्सिरे सया दंते, न य मम्ममुदाहरे ॥४॥
व्याख्या-अथाष्टभिः स्थानैः शिक्षा शीलयत्यभ्यस्यतीति शिक्षाशील इति उच्यते, जिनादिभिरिति शेषः । तान्येवाह-'अहस्सिरेत्ति' अहसनशीलो न सहेतुकमहेतुकं वा हसन्नेवास्ते, सदा सर्वकालं दान्त इन्द्रियनोइन्द्रियदमवान् , न च मर्म परापभाजनकारि उदाहरेत् उच्चारयेत् ॥ ४ ॥ मूलम्-नासीले न विसीले अ, न सिआ अइलोलए।अक्कोहणे सच्चरए, सिक्खासीलेत्ति वुच्चइ ॥५॥ __ व्याख्या-न नैव अशीलः सर्वथाशीलविकलः, न विशीलो न विरूपशीलोऽतीचारकलुषितव्रतः, न स्यान्न भवेदतिलोलुपोऽत्यन्तं रसलम्पटः, अक्रोधनः क्षमावान् , सत्यरतस्तथ्यवचनासक्तः, 'सिक्खासीलेत्ति' इत्येवमनन्तरोक्तगुणवान् शिक्षाशील इत्युच्यत इति सूत्रत्रयार्थः ॥५॥ किश्चाबहुश्रुतत्वबहुश्रुतत्वयोरविनयविनयावेव मूलहेतू ततो यैः स्थानैरविनीतो यैश्च विनीतस्तानि दर्शयितुमाहमूलम्-अह चउदसहिं ठाणेहिं, वदृमाणे उ संजए । अविणीए वुच्चई सो उ, निवाणं च न गच्छइ ॥६॥ ___ व्याख्या-अथेति प्राग्वत् , चतुर्दशसु स्थानेषु, सूत्रे सप्तम्यर्थे तृतीया सूत्रत्वात् , वर्तमानस्तिष्ठन् , तुः पूरणे, संयतो मुनिरविनीत इत्युच्यते, 'सो उत्ति' स पुनरविनीतो निर्वाणं मोक्षं न गच्छति ॥ ६॥ चतुर्दशस्थानान्याहमूलम्-अभिक्खणं कोही हवइ, पबंधं च पकुबई । मित्तिजमाणो वमइ, सुअं लभ्रूण मजइ ॥ ७॥ __ व्याख्या-अभीक्ष्णं पुनः पुनः क्रोधी भवति, सहेतुकमहेतुकं वा कुप्यन्नेवास्ते १ । प्रबन्धं च कोपस्यैवाविच्छेदरूपं 'पकुवइत्ति' प्रकर्षण करोति, कुपितः सन्ननेकैरपि सान्त्वनैर्नोपशाम्यति २ । 'मित्तिजमाणोत्ति' मित्रीयमाणोपि मित्रं ममायमस्त्वितीप्यमाणोपि अपे सस्य दर्शनाद्वमति सजति, प्रस्तावान्मैत्री, अयं भावः-यदि कोपि साधुर्धामिकतया वक्ति, यथाहं तव पात्रलेपादि कार्य कुर्वे इति, ततोसौ प्रत्युपकारभीरुतया प्रतिवक्ति, ममालमनेनेति । यद्वा कृतमपि कृतघ्नतया न मन्यते इति वमतीत्युच्यते ३ तथा 'सुअंति' अपेर्गम्यत्वात् श्रुतमप्यागममपि लब्ध्वा माद्यति, दर्प याति । श्रुतं हि मदापहं, स तु तेनापि रप्यतीति भावः ४ ॥७॥ मूलम्-अवि पावपरिक्खेवी, अवि मित्तेसु कुप्पइ । सुप्पिअस्सावि मित्तस्स, रहे भासइ पावगं ॥८॥
व्याख्या-अपिः सम्भावने, पापैः कथञ्चित्समित्यादिषु स्खलितलक्षणैः परिक्षिपति निन्दतीत्येवंशीलः पापपरिक्षेपी, आचार्यादीनामिति शेषः । गुरूणां समित्यादौ स्खलितलक्षणं पापं पुरस्कृत्य तानिंदतीत्यर्थः ५ । अपिभिन्नक्रमस्ततो मित्रेभ्योपि सुहृयोपि कुप्यति क्रुध्यति, सूत्रे सप्तमी चतुर्थ्यर्थे ६ । तथा सुप्रियस्याप्यतिवल्लभस्थापि मि. प्रस्य रहसि एकान्ते भाषते, पापमेव पापकं, अग्रतः प्रियं वक्ति पृष्ठतस्तु प्रतिसेवकोयमित्यादिकं तदोषमेवाविकरोतीति भावः ७॥८॥ मूलम्-पइण्णवाई दुहिले, थद्धे लुद्धे अणिग्गहे। असं विभागी अविअत्ते, अविणीएत्ति वुच्चई ॥९॥
व्याख्या-प्रतिज्ञया इदमित्थमेवेत्येकान्तवादरूपया वदनशीलः प्रतिज्ञावादी, यद्वा प्रकीर्णमसम्बद्धं वदतीति प्रकीर्णवादी ८। 'दुहिलेत्ति' द्रोहणशीलो द्रोग्धा, मित्रस्यापीति शेषः ९ । स्तब्धस्तपस्व्यहमित्यायहकृतिमान् १० । लुब्धो भोज्यादिष्वमिकांक्षावान् ११ । अनिग्रहः प्राग्वत् १२। असंविभागी आहारादिकं प्राप्यातिगर्द्धनो नान्यस्मै
Page #172
--------------------------------------------------------------------------
________________
उत्तराप्पयनसूत्रम् सस्पमपि यच्छति, किन्त्वात्मानमेव पोषयति १३ । 'अविअचेति' अप्रीतिकरो दृश्यमानो माष्यमाणो वा सर्वसाप्वप्रीतिमेयोत्पादयति १४ । एवंविधदोपान्वितोऽविनीत इत्युच्यते इतिनिगमनम् ॥९॥ इत्यमविनीतस्थानाम्युक्त्वा विनीतस्थानान्याहमूलम्-अह पण्णरसहिं ठाणेहिं. सुविणीएत्ति वुच्चई ।नीआवित्ती अचवले, अमाई अकुऊहले॥१०॥ __ व्याख्या-अथ पंचदशभिः स्थानः सुष्टु शोभनो विनीतो विनयान्वितः सुविनीत इत्युच्यते, तान्येवाह-'नीवित्तीत्ति' नीचमनद्धतं यथास्यादेवं वर्तत हत्येवंशीलो नीचवर्ती, गुरुष न्यगवृत्तिमान यदक्तंनी मिर्ज गरे ठाणं, नीयं च आसणाणि अ॥ नीअं च पाए वंदिजा, नीअं कुजा य अंजलिं ॥१॥" तथा न चपलोऽचपलस्तत्र चपलो गतिस्थानभाषाभावभेदाचतुर्धा । तत्र गतिचपलो द्रुतद्रुतचारी, स्थानचपलो यस्तिष्ठन्नपि हस्तादिभिश्चलनेवास्ते, भाषाचपलोऽसदसभ्यासमीक्ष्यादेशकालप्रलापिभेदाचतुर्धा । तत्रासदविद्यमानमस्ति खपुष्पमित्यादि, असभ्यं खरपरुषादि, असमीक्ष्यानालोच्य प्रलपन्तीत्येवंशीला असदसभ्यासमीक्ष्यप्रलापिनस्त्रयः, अदेशकालप्रलापी तु चतुर्थों योऽतीते कार्ये वक्ति, यदीदं तत्र देशे काले वाऽकरिष्यत्तदा सुन्दरमभविष्यदिति । भावचपलस्तु सः, यः प्रस्तुते सूत्रेऽर्थे वाऽसमाप्त एवान्यद् गृह्णाति २ । अमायी, न मनोज्ञमाहारादिकमवाप्य गुर्वादिवञ्चकः ३ । अकुतूहलो नेन्द्रजालादिकौतुकविलोकनतत्परः ४ ॥१०॥ मूलम् अप्पं चाहिक्खिवइ, पबंधं च न कुबई । मित्तिज्जमाणो भयइ, सुअं लटुं न मजइ ॥ ११ ॥
व्याख्या-अत्राल्पशब्दोऽभाववाची, ततश्चाल्पमिति नैव कञ्चनाधिक्षिपति तिरस्करोति ५ । प्रबन्धश्च कोपाविच्छेदरूपं न करोति ६ । मित्रीयमाणः पूर्वोक्तन्यायेन भजते, मित्रीयितारमुपकुरुते, प्रत्युपकारम्प्रत्यशक्तो वा कृतघ्नो न स्यात् ७ । श्रुतं लब्ध्वा न माद्यति, किन्तु मददोषपरिज्ञानात्सुतरामेव नमति ८॥ ११॥ मूलम् न य पावपरिक्खेवी, न य मित्तेसुकुप्पई। अप्पिअस्सावि मित्तस्स, रहे कल्लाण भासई ॥१२॥
व्याख्या-न च पापपरिक्षेपी, पूर्वोक्तरूपः ९ । न च कथञ्चित्सापराधेभ्योपि मित्रेभ्यः कुप्यति १० । अप्रियस्थापि मित्रस्य रहसि कल्याणं भाषते, अयं भावः मित्रमितिय प्रतिपन्नः स यद्यप्यपकृतिशतानि कुरुते तथाप्येकमपि तत्कृतमुपकारमनुस्मरन् न रहस्यपि तदोषं वक्ति । आह च-“एकसुकृतेन दुष्कृत-शतानि ये नाशयन्ति ते धन्याः, न त्वेकदोषजनितो, येषां रोषः शतकृतघ्नः॥१॥” इति ॥ ११ ॥१२॥ मूलम्-कलहडमरवजए, बुद्धे अभिजाइगे। हिरिमं पडिसलीणे, सुविणीएत्ति वुच्चई ॥ १३ ॥
व्याख्या-कलहश्च वाचिको विग्रहः, डमरञ्च पाणिघातादिजं तद्वर्जकः कलहडमरवजकः १२ । बुद्धो बुद्धिमानेतच सर्वत्रानुगम्यत एवेति न प्रकृतसंख्याविरोधः । अभिजातिं कुलीनतां गच्छति जात्यवृषभ इवोत्क्षिप्तभारनि. बहणादित्यभिजातिगः १३ । ह्रीमान् लज्जावान् , स हि कलुषाशयत्वेप्यकार्यमाचरन् लज्जते १४ । प्रतिसंलीनो गुरुपार्थेऽन्यत्र वा स्थितो न हि कार्य विना यतस्ततश्चेष्टते १५ । प्रस्तुतमुपसंहरति, 'सुविणीएत्ति' स एवंविधगुणान्वितः सुविनीत इत्युच्यते इति सूत्राष्टकार्थः ॥ १३॥ यश्चैवं विनीतः स कीहक् स्यादित्याहमूलम्-वसे गुरुकुले णिचं, जोगवं उवहाणवं। पिअंकरे पिअंवाई, से सिक्खं लडुमरिहई ॥ १४ ॥
न्याख्या-वसेत्तिष्ठेगुरुकुले गच्छे नित्यं सदा गुर्वाज्ञोपलक्षणश्चैतत्ततो यावजीवमपि गुर्वाज्ञायामेव तिष्ठेदित्यर्थः । योगो व्यापारो धर्मस्य तद्वान् , उपधानमनोपानाध्ययनादौ यथायोगमाचाम्लादिस्तपोविशेषस्तद्वान् , प्रियङ्करः कथञ्चित्केनचिदपकृतोपि न तत्प्रतिकूलं करोति, किन्तु ममैव कर्मणोऽसौ दोष इति ध्यायन् अप्रियकारिण्यपि प्रियमेव चेष्टत इत्यर्थः । अत एव 'पिअंवाइत्ति' केनचिदप्रियमुक्तोपि प्रियमेव वदतीत्येवंशीलः प्रियंवादी । आह च"करयलमलिअस्स वि दमणयस्स महमहइ पेसलो गंधो । तविअस्सवि सज्जणमाणुसस्स महुरा समुल्लावा ॥१॥' तथा चास्य को गुणः १ इत्याह-स एवंविधगुणवान् शिक्षा शास्त्रार्थग्रहणतदासेवनादिरूपां लन्धुमवाप्तुमर्हति योग्यो भवति, न तु तद्विपरीतोऽविनीतः। यश्च शिक्षा लभते स बहुश्रुतोऽपरस्त्वबहुश्रुत इति भाव इति सूत्रार्थः ॥ १४ ॥ एवं सविपक्षं बहुश्रुतं सप्रपञ्चमभिधाय तस्यैव स्तुतिद्वारेण पूर्वप्रतिज्ञातं तत्प्रतिपत्तिरूपमाचारमाहमूलम्-जहा संखमि पयं निहित्तं,दुहओवि विरायइ। एवं बहुस्सुए भिक्खू , धम्मो कित्ती तहा सुयं १५ व्याख्या-यथेति दृष्टान्ते, शंखे पयो दुग्धं निहितं न्यस्तं 'दुहओवित्ति' खसम्बन्ध्याश्रयसम्बन्धिगुणद्वयलक्षणेन
Page #173
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम्
प्रकारद्वयेनापीत्यपिशब्दार्थः, विराजते शोभते, तत्र हि तन्न कलुषीभवति, न चाम्लतां भजते, नापि च परिश्रवति, एवमनेन प्रकारेण बहुश्रुते 'भिक्खुत्ति' भिक्षौ मुनी, धर्मो मुनिधर्मः कीर्त्तिः श्लाघा, तथा श्रुतमागमो विराजते इति सम्बन्धः । अयं भावः - यद्यपि धर्मकीर्त्तिश्रुतानि निरुपलेपतादिगुणेन स्वयं शोभावन्ति तथापि मिध्यात्वादिकालुष्यापगमान्नैर्मल्यादिगुणैः शंख सदृशे बहुश्रुते स्थितान्याश्रयगुणेन विशेषात् शोभन्ते, न च तत्र तानि मालिन्यमन्य भावं हानिञ्च कदाचित् प्रयान्तीति सूत्रार्थः ॥ १५ ॥ पुनर्बहुश्रुतस्तवमेवाह
॥ १६८ ॥
मूलम् — जहा से कंबोआणं, आइपणे कंथए सिआ । आसे जवेण पवरे, एवं भवइ बहुस्सुए॥ १६ ॥
व्याख्या -- यथा स इति प्रसिद्धः, काम्बोजानां कम्बोजदेशोद्भवानां अश्वानां मध्ये आकीर्णो गुणैरिति शेषः, कन्थकः प्रधानोऽश्वो यः किल दृषच्छकलभृतकुतपनिपातध्वनेर्न संत्रस्यति, स्यात् भवेदश्वो जवेन वेगेन प्रवरः प्रधानः, एवमित्युपनये, तत ईशो भवति बहुश्रुतः, जैना हि मुनयः परतीर्थिकेभ्यः सकलगुणैः काम्बोजा इवान्याश्वेभ्यो विशिष्यन्ते, अयं त्वाकीर्णकन्थका श्ववत्तेभ्योप्यधिकः शीलादिगुणैः प्रवर इति सूत्रार्थः ॥ १६ ॥
मूलम् — जहाइण्णसमारूढे, सूरे दढपरकमे । उभओ नंदिघोसेणं, एवं भवति बहुस्सु ॥ १७ ॥
व्याख्या -यथा आकीर्ण जात्यादिगुणोपेतमश्वं समारूढोऽध्यासितः आकीर्णसमारूढः शूरश्वारभटो दृढपराक्रमो गाढबल: ‘उसओत्ति' उभयतो वामतो दक्षिणतश्च नान्दीघोषेण द्वादशतूर्यनिनादेन उपलक्षितो भाति, एवं भवति बहुश्रुतः । अयं भावः - यथैवंविधः शूरो न केनाप्यभिभूयते, न चान्यस्तदाश्रितस्तथायमपि जिनागमाश्वमाश्रितो दसपरवादिदर्शनेपि चात्रस्तस्तज्जयम्प्रति समर्थ उभयतश्च दिनरात्र्योः खाध्यायघोषात्मकेन नान्दीघोषेणोपलक्षितो सैरपि परैर्न पराभूयते, न च तदाश्रितोन्योपीति सूत्रार्थः ॥ १७ ॥
मूलम् - जहा करेणुपरिकिण्णे, कुंजरे सहिहायणे । बलवंते अप्पडिहए, एवं भत्रति बहुस्सुए ॥ १८ ॥
व्याख्या -- यथा करेणुपरिकीर्णो हस्तिनीभिः परिवृत्तः कुअरो हस्ती षष्टिहायनः षष्टिवर्षप्रमाणः तस्य ह्येतावत्कालं यावत्प्रतिवर्ष बलोपचयस्ततस्तदपचय इत्येवमुक्तं, अत एव च 'बलवंतेति' बलं वपुःसामर्थ्यमस्यास्तीति बलवान्, अप्रतिहतो न मदोत्कटैरपि परगजैः पराङ्मुखीक्रियते, एवं भवति बहुश्रुतः, सोपि हि करेणुभिरिव औत्पत्तिक्यादिबुद्धिभिर्विविधविद्याभिश्च वृतः पष्टिहायनतया स्थिरमतिरत एव च बलवत्तया अप्रतिहतो भवति, न हि दर्शनोपहन्तृभिः प्रतिहन्तुं शक्यत इति सूत्रार्थः ॥ १८ ॥
मूलम् - जहा से तिक्खसिंगे, जायखंधे विरायई । वसहे जूहा हिवई, एवं भवइ बहुस्सुए ॥ १९ ॥
व्याख्या --- यथा स तीक्ष्णशृङ्गी निशितविषाणः जातोऽत्यन्तमुपचितः स्कन्धोस्येति जातस्कन्धः, समस्ताङ्गोपाङ्गोपचयोपलक्षणञ्चैतत् विराजते वृषभो यूथाविपतिर्गोसमूहखामी सन् एवं भवति बहुश्रुतः । सोपि परपक्षक्षोदकतया तीक्ष्णाभ्यां खशास्त्रपरशास्त्ररूपाभ्यां शृङ्गाभ्यां शोभितो गच्छादिगुरुकार्यधुराधरणधुरीणतया च जातस्कन्ध इव जातस्कन्धः । अत एव यूथस्य साध्वादिसमूहस्याधिपतिराचार्यत्वं गतः सन् विराजते इति सूत्रार्थः ॥ १९ ॥ मूलम् - जहा से तिक्खदाढे, उदग्गे दुप्पहंसए । सीहे मिआण पवरे, एवं भवइ बहुस्सुए ॥ २० ॥
व्याख्या -यथा स तीक्ष्णदंष्ट्र उदग्र उत्कट अत एव 'दुप्पहंसपत्ति' दुष्प्रधर्षकोऽन्यैः पराभवितुमशक्यः सिंहः केसरी मृगाणामारण्यजन्तूनां प्रवरो भवति, एवं भवति बहुश्रुतः । अयमपि हि परपक्षभेदकत्वात्तीक्ष्णदंष्ट्रादेश्यैनैगमादिनयैः प्रतिभादिगुणोदग्रतया च दुरभिभव इत्यन्यतीर्थ्यानां मृगतुल्यानां प्रवर एवेति सूत्रार्थः ॥ २० ॥ मूलम् - जहा से वासुदेवे, संखचक्कगदाधरे । अप्पडिहयबले जोहे, एवं भवइ बहुस्सुए ॥ २१ ॥
व्याख्या- यथा स वासुदेवः, शंखं पाञ्चजन्यं, चक्रं सुदर्शनं, गदां च कौमोदकीं, धरतीति शङ्खचक्रगदाधरः । अप्रतिहतबलः अस्खलितसामर्थ्यः, अयं भावः - एकं सहजसामर्थ्यवानन्यच्च तथाविधायुधान्वित इति योधः सुभटः, एवं भवति बहुश्रुतः । सोपि ह्येकं सहजप्रतिभाप्रागल्भ्यवानपरञ्च शंखचक्रगदातुल्यैः सम्यग्ज्ञानदर्शनचा रित्रैरुपेत इति योधः कर्मवैरी पराभवं प्रतीति सूत्रार्थः ॥ २१ ॥
मूलम् — जहा से चाउरंते, चक्कवट्टी महिड्डिए । चउदसरयणा हिवई, एवं भवइ बहुरसुए ॥ २२ ॥
Page #174
--------------------------------------------------------------------------
________________
उच्तराष्ययनसूत्रम्
॥ १६९ ॥
त्र्याख्या—- यथा स चतुर्भिर्हयगजरथनरात्मकैः सैन्यैरन्तः शत्रुविनाशरूपो यस्य स तथा, चक्रवर्ती षट्खण्डभरताधिपो महर्द्धिको दिव्यलक्ष्मीवान्, चतुर्दश च तानि रत्नानि च चतुर्दशरत्नानि तानि चामूनि - " सेणावर १ गा हाई २, पुरोहि ३ गय ४ तुरय ५ वहुई ६ इत्थी ७ । चक्कं ८ छत्तं ९ चम्मं १०, मणि ११ कागिणि १२ खग्ग १३ दंडो १४ अ । १ । त्ति” तेषामधिपतिः खामी चतुर्दशरलाधिपतिः । एवं भवति बहुश्रुतः, सोपि हि दानादिभिचतुर्भिर्धर्मैरन्तः कर्मवैरिणामस्येति चतुरन्तः, ऋद्धयश्चामपौषध्याद्या महत्य एवास्य भवन्ति, सम्भवन्ति च चतुर्दशरोपमानि पूर्वाणि तस्येति सूत्रार्थः ॥ २२ ॥
मूलम् — जहा से सहस्सक्खे, वज्जपाणी पुरंदरे । सक्के देवाहिवई, एवं भवई बहुस्सु ॥ २३ ॥
व्याख्या -- यथा सहस्राक्षः सहस्रलोचनः, कथमिति चेदुच्यते, इन्द्रस्य हि पंच मंत्रिशतानि वन्नेत्राणां च सहस्रं इन्द्रकार्य एव व्याप्रियते इति, यद्वा यदन्ये नेत्राणां सहस्रेण पश्यन्ति तदसौ द्वाभ्यां नेत्राभ्यां साधिकं पश्यतीति सहस्राक्ष इत्युच्यते इति सम्प्रदायः । तथा वज्रं प्रहरणविशेषः पाणावस्येति वज्रपाणिः, लोकोक्त्या च असुराणां पूर्दारणात् पुरन्दरः, शक्रो देवाधिपतिरेवं भवति बहुश्रुतः । सोपि श्रुतज्ञानेन सकलातिशयनिधानेन लोचनसहस्रेणेव जानीते, ईदृशस्य च प्रशस्यलक्षणतया वज्रलक्षणमपि पाणौ सम्भवतीति वज्रपाणिः, पूः शरीरमप्युच्यते तच दुस्तपतपोनुष्ठानेन दारयति कृशीकरोतीति पुरन्दरः, दृढधर्मतया चायं सुरैरपि पूज्यत इति तत्प तिरप्युच्यत इति सूत्रार्थः ॥ २३ ॥ मूलम् — जहा से तिमिरविद्धंसे, उत्तिद्वंते दिवायरे । जलंते इव तेएणं, एवं भवइ बहुस्सुए ॥ २४ ॥
व्याख्या -- यथा स तिमिरविध्वंसस्तमः स्तोम विनाशकः उत्तिष्ठन्नुद्गच्छन् दिवाकरः सूर्यः, स हि ऊर्द्ध नभोभागमाक्रामन् भृशं तेजस्वितां भजते न त्ववतरन्नित्येवं विशिष्यते, ज्वलन्निव ज्वालां मुञ्चन्निव तेजसा महसा, एवं भवति बहुश्रुतः । सोपि हि अज्ञानध्वान्तविध्वंसी संयमस्थानेषु शुद्धशुद्धतमाद्यध्यवसायत उत्सर्पस्तपस्तेजसा ज्वलन्निव भवतीति सूत्रार्थः ॥ २४ ॥
मूलम् — जहा से उडुवइ चंदे, नक्खत्तपरिवारिए । पडिपुण्णे पुण्णमासीए, एवं भवइ बहुस्सुए ॥२५॥ व्याख्या- यथा स पौर्णमास्याः पूर्णिमायाः उडुपतिर्नक्षत्राधिपश्चन्द्रो नक्षत्रैरश्विन्यादिभिरुपलक्षणत्वाद्रहतार काभिश्च परिवारितः, पतिरपि कश्विदेकाक्येव स्यान्मृगपतिवदिति उडुपतिरित्युक्तेऽपि नक्षत्रपरिवारित इत्युक्तं, प्रतिपूर्णः सकलकलाकलितः, एवं भवति बहुश्रुतः । सोपि नक्षत्रकल्पानां साधूनां पतिस्तत्परिवारितः सकलकलाकलितत्वेन प्रतिपूर्णश्च स्यादिति सूत्रार्थः ॥ २५ ॥
मूलम् - जहा से सामाइ आणं, कोट्टागारे सुरक्खिए । नाणा धन्नपडिपुण्णे, एवं भवइ बहुस्सुए ॥ २६ ॥
व्याख्या -यथा स ' सामाइआणंति' समाजं समूहं समवयन्तीति सामाजिकाः समूहवृत्तयो लोकास्तेपां कोष्ठागारो धान्याश्रयः सुष्ठु प्राहरिकपुरुषादिव्यापारणद्वारेण रक्षितश्चरमूषकादिभ्य इति सुरक्षितः, नाना अनेकप्रकाराणि धान्यानि शाल्यादीनि तैः प्रतिपूर्णो भृतो नानाधान्यप्रतिपूर्णः, एवं भवति बहुश्रुतः । सोपि सामाजिकानामिव गच्छ्वासिनामुपयोगिभिर्नानाधान्योपमैरङ्गोपाङ्गप्रकीर्णकादिभेदैः श्रुतज्ञानविशेषैः प्रतिपूर्णः प्रवचनाधार
तया सुरक्षितश्च परवादिरोगादिभ्यो भवति । उक्तं हि - " जेण कुलं आयत्तं तं पुरिसं आयरेण रक्खेह ॥ न हु तुंमि विणट्ठे, अरया साहारया हुंति । १ । त्ति" सूत्रार्थः ॥ २६ ॥
मूलम् — जहा सा दुमाण पवरा, जंबू नाम सुदंसणा । अणाढिअस्स देवस्स, एवं भवइ बहुस्सुए ॥२७॥
व्याख्या -यथा सा द्रुमाणां प्रवरा जम्बूर्नाम्नाभिधानेन सुदर्शना, न हि यथेयममृतफला देवाद्याश्रयश्च तथान्यः कोपि द्रुमोस्ति, द्रुमत्वं फलव्यवहारश्चास्यास्तत्प्रतिरूपतथैव, वस्तुतस्तु पार्थिवतयोक्तत्वात्, सा च कस्येत्याह- अनातस्य अनाहतनाम्नो देवस्य जम्बूद्वीपाधिपतेर्व्यन्तरसुरस्य आश्रयतया सम्बन्धिनी, एवं भवति बहुश्रुतः । सोपि हि अमृतफलोपमश्रुतान्वितो देवानामपि पूज्यतयाभिगम्यः शेषद्रुमोपमसर्वसाधुषु च प्रवर इति सूत्रार्थः ॥ २७ ॥ मूलम् - जहा सा नईण पवरा, सलिला सागरंगमा । सीआ नीलवंतप्पवहा, एवं भवइ बहुस्सुए ॥२८॥
व्याख्या -- यथा सा नदीनां प्रवरा सलिला नदी सागरं समुद्रं गच्छतीति सागरङ्गमा समुद्रपातिनी, न तु क्षुद्र दीवदन्तरा विशीर्यते इत्यर्थः । शीता नात्री नीलवान्मेरोरुत्तरदिशि वर्षधरस्ततः प्रवहतीति नीलवत्प्रवहा, एवं भवति बहुश्रुतः । सोपि हि सरित्समानामन्यमुनीनां वरेण्यो निर्मलजलकल्पश्रुतज्ञानान्वितः सागरदेश्यां मुक्तिमेव
Page #175
--------------------------------------------------------------------------
________________
॥१७॥
उत्तराप्ययनस्त्रम् गच्छति, तदानुष्ठान एव तस्य प्रवृत्तेः । न हि तस्य विवेकिनो देवत्वादिवाञ्छा, तथा च कथमस्यान्तरावस्थानं स्यात् । तस्य च महाभागस्य नीलवत्कल्पादुच्छ्रितोच्छ्रितकुलादेव प्रसूतिरिति सूत्रार्थः ॥ २८॥ मूलम्-जहा से नगाण पवरे, सुमहं मंदरे गिरी। नाणोसहिपजलिए, एवं भवइ बहुस्सुए ॥ २९ ॥
व्याख्या-यथा स नगानां प्रवरः सुमहानत्यन्तं गुरुर्मन्दरो गिरिमरुपर्वतःनानौषधिभिरनेकसमहिमवनस्पतिभिः प्रकर्षण ज्वलितो दीप्तो नानौषधिप्रज्वलितः, औषधयो यतिशायिन्यो दीपिका इव प्रज्वलन्त्य एव स्युस्ततो गिरिरपि प्रज्वलन्निव स्यात् , एवं भवति बहुश्रुतः । सोपिश्रुतमहिनात्यन्तं स्थिरोऽपरशैलकल्पान्यसाध्वपेक्षया प्रवरोऽन्धकारेऽपि प्रकाशनिदानामर्षोषध्यादिलब्धिसहितश्च स्यादिति सूत्रार्थः ॥२९॥ किंबहुना ?मूलम्-जहा से सयंभुरमणे, उदही अवखओदए । नाणारयणपडिपुण्णे, एवं भवइ बहस्सुए ॥३०॥
व्याख्या-यथा स खयम्भूरमण उदधिः समुद्रः, अक्षयमविनाशी उदकं जलं यत्र स, तथा नानारलैमेरकतादिभिः प्रतिपूर्णो नानारत्नप्रतिपूर्णः, एवं भवति बहुश्रुतः। सोपि ह्यक्षयसम्यगज्ञानोदको नानातिशयरत्नाढ्यश्च भवतीति सूत्रार्थः ॥ ३० ॥ अथोक्तगुणानुवादेन फलोपदर्शनेन च तस्यैव माहात्म्यमाह
मूलम्-समुद्दगंभीरसमा दुरासया, अचक्किआ केणई दुप्पधंसया।
सुअस्स पुण्णा विउलस्स ताइणो, खवित्तु कम्मं गइमुत्तमं गया ॥ ३१ ॥ व्याख्या-'समुद्दगंभीरसमत्ति' आपत्वाद्गाम्भीर्यणालब्धमध्यात्मकेन गुणेन समा गाम्भीर्यसमाः, समुद्रस्य गाम्भीयसमाः समुद्रगाम्भीर्यसमाः, समुद्रवद्गम्भीरा इत्यर्थः । 'दुरासयत्ति' दुःखेनाश्रीयन्ते पराभववुझ्या केनापीति दुरा
केता अत्रस्ताः केनचित् परीषहपरवाद्यादिना, तथा दुःखेन प्रधय॑न्ते केनापीति दुष्प्रधर्षकाः, 'सुअस्स पुण्णा विउलस्सत्ति' सुपव्यत्ययात् श्रुतेनागमेन पूर्णा भृता विपुलेन अङ्गानङ्गप्रविष्टादिभेदैविस्तीर्णेन बहुश्रुता इत्यर्थः । त्रायिणः त्रातारः, स्वस्य परस्य दुर्गतिपाताद्यपायेभ्यः । क्षपयित्वा विनाश्य कर्म ज्ञानावरणादि गतिमुतमां मुक्तिरूपां गताः प्राप्ता उपलक्षणत्वादच्छन्ति गमिष्यन्ति च । इहैकवचनप्रक्रमेपि वहुवचननिर्देशो व्याप्तिप्रदर्शनायेति सूत्रार्थः ॥ ३१ ॥ इत्थं बहुश्रुतगुणवर्णनरूपां पूजामुक्त्वा शिष्योपदेशमाहमलम-तम्हा सुअमाहिद्विजा, उत्तिमदगवेसएजेणप्पाणं परं चेव.सिद्धिं संपाउणिजासित्ति बेमि॥३२॥
व्याख्या-तम्हत्ति' यस्मादमी मुक्तिगमनावसाना बहुश्रुतस्य गुणास्तस्मात् श्रुतमागममधितिष्ठेत् , अध्ययनश्रषणचिन्तनादिना श्रयेत, उत्तमः प्रधानोऽर्थो मोक्ष एव तं गवेषयत्यन्वेपयतीत्युत्तमार्थगवेषकः, येन श्रुताश्रयणेनात्मानं परञ्चव सिद्धिं मुक्तिं सम्प्रापयेदिति सूत्रार्थः ॥ ३२॥ इति ब्रवीमीति प्राग्वत् ॥
FASEASRHARASTRATDASTEASPASTERSTANTDATEINDSEIGRAPAREPARASRADIREPARASPARSDAPASTOARDERDASTDASTITPATRADIODAGRANDIDIODE द इति श्रीतपागच्छीयोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्याश्रवोपाध्याय
श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ एकादशमध्ययनं सम्पूर्णम् ॥ ११॥ davas cavasyaorasveerpooranvasyamarapannamannaanana
n d90008 ॥ अथ द्वादशमध्ययनम् ॥
2500
॥ अहम् ॥ उक्तमेकादशमध्ययनमधुना हरिकेशबलमुनिवक्तव्यतानिबद्धं हरिकेशीयाख्यं द्वादशमारभ्यते। अस्स चायममिसम्बन्धः, इहानन्तराध्ययने बहुश्रुतपूजोक्ता, इह तु बहुश्रुतेनापि तपसि यतनीयमिति ख्यापनार्थ तपःसमृद्धिर्वर्ण्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य प्रस्तावनार्थ हरिकेशबलचरितं तावदुच्यते । तथा हि
मथुरायां महापुर्या, शंखनामा महीधवः ॥ भुक्त्वा राज्यं विरक्तात्मा, परिव्रज्यामुपाददे ॥१॥ क्रमाद्गीत प्राप्तो, विहरन् वसुधातले ॥ सोगाद्रजपुरं भिक्षा-निमित्तं तत्र चाविशत् ॥ २॥ एका रथ्या हुतवह-रथाहा तत्र चाभवत् ॥ सा हि ग्रीष्मार्कसन्तप्ता, तप्तायस्पात्रतां दधौ ॥३॥ ताश्चातिगन्तुं पादाभ्यां, मुसुरोपमवालुकाम् ॥ नाभत्कोपि प्रभुवे-वालुकामिव निम्नगाम्॥४॥ यश्चाज्ञानाजनस्तस्या.रथ्यायां प्रविशत्तदास द्राक म्रिये भज्यमान इवोच्छलन् ॥५॥ ताञ्च प्राप्तो भ्रमन् साधुर-सञ्चारां समीक्ष्य सः॥ पप्रच्छासन्नसौधस्थं, सोमदेवपुरोघसम् ॥ ६॥ मार्गेणानेन गच्छामि, न वेति बद सन्मते !॥ न यज्ञातस्वरूपेणा-ध्वना गच्छन्ति धीधनाः ॥७॥ दन्दह्यमानं मार्गेऽस्मिन् , विलुठन्तमितस्ततः॥ पश्याम्येनमिति विष्टः, सोप्यूचे गम्यतामिति ॥८॥ ततस्तेनैव मार्गेण, गन्तुं प्रववृते व्रती ॥ तन्महिना स मार्गोऽभू-सलिलादपि शीतलः॥९॥ पुरोहितोपि तं द्रष्टु-मारोह
Page #176
--------------------------------------------------------------------------
________________
उचराप्ययनसूत्रम्
॥१७॥ देहकुट्टिमम् ॥ तचोपयुक्तं तत्रापि, यान्तमद्रुतमैक्षत ॥ १०॥ ततः स विस्मितो विप्र-स्तस्मिन्मार्गे ययौ खयम् ॥ तुषारशीतलस्पर्श, तश्च वीक्ष्येत्यचिन्तयत् ॥ ११ ॥ पापेन पापकर्मेदं, किमहो विहितं मया ! ॥ करीषानिसमस्पर्श, मार्गसौ यत्प्रवेशितः ॥ १२ ॥ अहो ! अस्य तपः शक्ति-र्यदध्या तारशोप्यसौ ॥ सुधारसैः सिक्त इव, प्राप शैलं वचोतिगम् ! ॥ १३ ॥ तस्मान्महाप्रभावोयं, महात्मा श्रमणाग्रणीः ॥ वन्दनीयो जगद्वन्धः, शमामृतमहोदधिः ॥ १४ ॥ इति ध्यात्वा नवाम्भोद-सिक्तस्तापमिवाचलः ॥ उद्विरन् खमनाचार-मनमत्तं मुनिं द्विजः ॥ १५ ॥ ततस्तस्मै शंखसाधुः, साधुधर्ममुपादिशत् ॥ तदाकोरवैराग्यः, पर्यत्राजीत्सुरोहितः ॥ १६ ॥ जातिरूपमदौ चक्रे, स व्रतं पालयनपि ॥ मदो हि प्राणिनां मत्त- गजेन्द्र इव दुर्जयः ॥ १७ ॥ तौ च प्रान्तेप्यनालोच्य, मदौ मृत्वा दिवङ्गतः ॥ समं सुरीभिर्बुभुजे, भोगान् पुण्यद्रुपलवान् ॥ १८ ॥ [ इतश्च ]
मृतगङ्गातीरवासी, चपचानामधीश्वरः ॥ बलकोहाख्यजातीनां, बलकोट्टाभिधोऽभवत् ॥ १९ ॥ तस्याभूतामुमे गौरी-गान्धारीसंज्ञके प्रिये ॥ सोथ देवश्चयुतः खर्गा-द्रौर्याः कुक्षाववातरत् ॥ २० ॥ वसन्तसङ्गसम्भूतप्रभूतनवपल्लवम् ॥ खप्ने गौरी तदाऽपश्य-त्सहकारमहीरुहम् ॥ २१ ॥ तथा पृष्टः स्वप्नफल-मित्यूचे खान
कः ॥ खग्नेनानेन भद्रे! त्वं, सुतं श्रेष्ठमवाप्स्यसि ॥ २२ ॥ साथ तुष्टा दधौ गर्भ-मर्मश्च सुषुवे क्रमात् ॥ बलकोट्टस्ततस्तस्य, बल इत्यभिधां व्यधात् ॥ २३ ॥ स हि जातिमदात्याच्या-लेभे जन्माधमे कुले ॥ रूपदर्पाच वैरूप्यं, खेषामपि विषादकृत् ! ॥ २४ ॥ स च भण्डनशीलोऽन्या-सहनः कटुवाक्पटुः ॥ उद्वेजकोऽभूत्सर्वेषां, वर्धमानो विषद्रुवत् ॥ २५ ॥ खजनेष्वन्यदाऽऽपान-गोष्ठीस्थेषु मधूत्सवे ॥ डिम्भरूपैः समं भण्ड-चेष्टां चक्रे मुहुर्बलः ॥ २६ ॥ ततः स सर्वैरापाना-भोजनादिव कुन्तलः ॥ बहिष्कृतो वलो बालो, बाढं दुरमनायत ॥ २७ ॥ तदा च निर्गतस्तत्रा-अनपुअद्युतिः फणी ॥ जघ्ने द्राक् श्वपचैर्दुष्ट-विषोऽयमिति भाषिभिः ॥ २८॥क्षणान्तरे च तत्रागा-नागो दीपकजातिजः ॥ मुमुचे स तु चाण्डालै-निर्विषोयमिति खयम् ॥ २९ ॥ तन्निरीक्ष्य बलो दध्यौ, खदोषैरेव जन्तवः ॥ लभन्ते विपदं खीय-गुणैरेव च सम्पदम् ॥ ३० ॥ सदोषत्वादेव सर्वे, बाधन्ते बन्धवोपि माम् ॥ त्यज्यते मलवत्प्राज्ञै-र्दोषवानगजोपि हि ॥ ३१ ॥ मारितः सविषः सर्पो, निर्विषस्तु न मारितः ॥ तदोषविषमुत्सृज्य, निर्विषत्वं श्रयाम्यहम् ॥३२ ॥ ध्यायन्नित्यादि तत्कालं, प्राप्तो जातिस्मृतिं बलः ॥ नरदेवभवौ प्राच्यौ, स्मृत्वा संवेगमासदत् ॥ ३३ ॥ अहो ! मदस्य दुष्टत्व-मिति चान्तर्विभावयन् ॥ मुनीनामन्तिके धर्म, श्रुत्वा व्रतमुपाददे ॥ ३४ ॥ तप्यमानस्तपस्तीनं, विहरन् सोन्यदा ययौ ॥ वाराणसी पुरी धर्म-विहङ्गममहाद्रुमः ॥ ३५ ॥ तत्राभूत्तिन्दुकोद्याने, गण्डीतिन्दुकयक्षराट् ॥ तमनुज्ञाप्य तचैत्ये, तस्थौ खस्थमना मुनिः ॥ ३६॥ तर प्रेक्ष्य गुणाम्भोधिं, यक्षस्तत्रान्वरज्यत॥ परोपि प्रियते हार, इव चारुगुणो हृदि ॥ ३७॥ सेवमानो मुनिं तश्चा-निशं हंस इवाम्बुजम् ॥ कदाचिदपि नान्यत्र, यक्षराजो जगाम सः ॥ ३८ ॥ तत्रायातोन्यदा यक्षः, कश्चिदन्यवनस्थितः॥ नाधुना दृश्यसे किं त्य-मिति पप्रच्छ तिन्दुकम् ॥ ३९ ॥ महात्मानममुं साधु, सेवे मित्राहमन्वहम् ।। इति सम्प्रति तेऽभ्यर्ण, नागच्छामीति सोप्यवक् ॥४०॥ सोथ तचरितं वीक्ष्य, सम्बुद्धस्तिन्दुकं जगौ ॥ कृतार्थस्त्वं यदुद्याने, वसत्येष महामुनिः॥४१॥ ममोद्यानेपि यतयः, सन्ति भूयांस ईदृशाः ॥ तदेहि तत्र गच्छावो, भजावस्तानपि क्षणम् ॥ ४२ ॥ तिन्दुकोथ ययौ तेन, यक्षेण सह तदनम् ॥ विकथानिरतांस्तांच, निरीक्ष्यैवमभाषत ॥४३॥ स्त्रीभक्तराजदेशानां, जायन्त इह सङ्कथाः॥ रम्यं महर्षिणा तेन, यामस्तिन्दुकमेव तत् ॥ ४४ ॥ सुकरं मुण्डमौलित्वं, सुकरं वेषधारणम् ॥ बाया क्रियापि सुकरा, समाधानं तु दुष्करम् ! ॥ ४५ ॥ इत्युक्त्वा स प्रतिगतस्तत्रैवारज्यताधिकम् ॥ आम्रमिष्टतरं निम्बे, बनुभूते भवेद्भशम् ॥ ४६ ॥ अहो! धर्मस्य माहात्म्यं, यदाराध्योपि भूस्पृशाम् ॥ यक्षः सिपेवे तं साधु-मपि श्वपचवंशजम् ! ॥ ४७ ॥ राज्ञः कोशलिकाख्यस्य, सुता भद्राभिधाऽन्यदा॥ ययौ पूजयितं यक्षं. तचैत्ये सपरिच्छदा ॥४८॥ सा प्रदक्षिणयन्ती च, यक्षं तं मुनिमैक्षत ॥ मलालतवपूर्वस्त्रं. कुरूपं शुष्कभूषनम् ॥ ४९ ॥ अहो ! निन्धखरूपोसौ, सर्वथापीति सा ततः ॥ थूचकार विमूढा हि, तत्वं पश्यन्ति नान्तरम् ॥ ५० ॥ ततो रुष्टेन यक्षेण, सा कनी विवशीकृता ॥ असमअसमाख्यातु-मारेमे दुष्टचेष्टिता ॥५१॥ सा विषण्णेन तंत्रेण, निन्ये नृपनिकेतनम् ॥ नृपोपि तां तथा वीक्ष्य, विषादाद्वैतमासदत् ॥ ५२॥ राज्ञाथ कारिता वैद्य-मांत्रिकादिप्रतिक्रियाः ॥ मोघास्तत्राभवन् सर्वाः, सक्रिया इव दुर्जने ॥ ५३ ॥ किकर्तव्यवि
Page #177
--------------------------------------------------------------------------
________________
॥१७॥
उचराप्पयनसूत्रम्। मूढेऽथ, जाते राज्ञि सधीसखे ॥ पात्रमेकमधिष्ठाय, यक्षोध्यक्षमदोवदत् ॥ ५४ ॥ निन्दा निदानं दुःखाना, यन्मुनेनिर्मितानया ॥ तद्यदीयं दीयतेऽस्मै, तदा मुश्चामि नान्यथा ॥ ५५ ॥ जीवत्वसाविति मापः, प्रत्यपद्यत तहचः ॥ ततः सा सुस्थतां प्राप, तमोमुक्तेव चन्द्रिका ॥ ५६ ॥ साथ राज्ञाभ्यनुज्ञाता, सतंत्रागात्सुरालयम् ॥ महत्तरीमिमादिष्टा. निश्यगान्मुनिसनिधी ॥ ५७॥ तश्च साधुं प्रणम्योचे, स्वामिन् । पाणिं गृहाण मे ॥ म्याह व्रती कृतं भद्रे !, वार्तयाप्यनया मया ! ॥ ५८ ॥ न ये स्त्रीभिः सहेच्छन्ति, वासमप्येकसमनि ॥ कुर्वन्ति पाणिग्रहणं, तासां ते श्रमणाः कथम् १ ॥ ५९ ॥ नारीष्वशुचिपूर्णासु, मुक्तिस्त्रीसङ्गमोत्सुकाः ॥ अवेयकादिसुरव-द्रज्यन्ते नो मह. र्षयः ।६०॥ श्रुत्वेति वलमाना सा, व्यूढा यक्षेण साधा ॥ आच्छाद्य शमिनो रूपं, रूपान्तरविधायिना ॥६॥ मुहुर्मुहुर्मुने रूपं, दिव्यं रूपञ्च दर्शयन् ॥ यक्षो विडम्बयामास, तां कनीमखिलां निशाम् ॥ ६२ ॥ प्रभाते च मुनिन त्वा-मिच्छतीत्यामरं वचः ॥ श्रुत्वा सा विमनास्तात-गेहेऽगात्सपरिच्छदा ॥ ६३ ॥ ताञ्चायान्तीं वीक्ष्य रक्तो, रुद्रदेवपुरोहितः॥ ज्ञाततत्पूर्ववृत्तान्तः, पृथ्वीकान्तमदोऽवदत् ॥ ६४ ॥ खामिन्नसौ मुनिवधू-स्त्यक्ता तेनेति साम्प्रतम् ॥ द्विजानां कल्पते देवा-र्चकानामिव तद्वलिः ॥६५॥ युज्यतेऽथैवमेवेति, ध्यात्वा भूपोपि तां सनीम् ॥ तस्मायेव ददौ गौरी-मिवेशाय हिमाचलः ॥ ६६ ॥ मुनिवान्तामपि प्राप्य, तां जहर्ष पुरोहितः ॥ क्षुद्रो प्रसारमप्याप्य, वस्तु वेवास्थि मोदते ! ॥ ६७ ॥ अथ भोगसुखं तया समं, बुभुजे भूरि मुदा पुरोहितः ॥ स च यज्ञवधू विधाय तां, नृपपुत्री मखमन्यदा व्यधात् ॥ ६८ ॥ इत्युक्तः सम्प्रदायः । सम्प्रदायशेषं तु सूत्रसिद्धमिति सम्प्रति मूत्रमेवानुत्रियते । तदम्मूलम्-सोवागकुलसंभूओ, गुणुत्तरधरो मुणी । हरिएसबलो नामं, आसि भिक्खू जिइंदिओ॥१॥
व्याख्या-श्वपाककुलं चाण्डालवंशस्तत्र सम्भूत उत्पन्नः श्वपाककुलसम्भूतः, उत्तरान् प्रकृष्टान् गुणान् ज्ञानादीन् धरतीति उत्तरगुणधरः, सूत्रे तु पूर्वापरनिपातः प्राकृतत्वात् , मुनिः साधुः, श्वपाककुलोत्पन्नोपि कश्चित्सवासादिना पूर्व मेतार्य इवान्यथापि प्रतीतः स्यादत आह-हरिकेशो हरिकेश इति चाण्डाल इति सर्वत्र प्रतीतो बलो नाम बलाभिधः, आसीद्भिक्षुर्जितेन्द्रिय इति सूत्रार्थः ॥ १॥ स कीदृशः किञ्च चकारेत्याहमूलम्--इरिएसणभासाए, उच्चारेसमिईसु अ। जओ आयाणनिक्खेवे, संजओ सुसमाहिओ ॥२॥
व्याख्या-र्या च एषणा च भाषा च उच्चारश्च ईर्येषणाभाषोच्चाराः, एकारस्तूभयत्रापि सूत्रेऽलाक्षणिकः । तत्रोचारः पुरीषं, तत् परिष्ठापनमपीहोचार उक्तः, उपलक्षणश्चैतत् प्रश्रवणादिपरिष्ठापनस्य, तद्विषयाः समितयः सम्यक्प्रवर्तनरूपा ईषणाभाषोचारसमितयस्तासु यतो यत्नवान् । प्राच्यचशब्दस्य भिन्नक्रमत्वादादाननिक्षेपे ५ पीठफलकादिग्रहणस्थापने च यतः । किम्भूतः सन्नित्याह- संयतः संयमयुक्तः, सुसमाहितः सुष्टु समाधिमानिति सूत्रार्थः ॥ २॥ मूलम्-मणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ। भिक्खट्ठा बंभइजमि, जण्णवाडमुवडिओ॥३॥ ___ व्याख्या--मनो गुप्तमशुभाध्यवसायेभ्यो निवृत्तमस्येति मनोगुप्तः, एवं वाग्गुप्तः, कायगुप्तश्च, जितेन्द्रियः पुनरसोपादानमतिशयख्यापकं, "भिक्खट्टत्ति' भिक्षार्थ 'वंभइजंमित्ति' ब्रह्मणां ब्राह्मणानां इज्या यजनं यस्मिन् स अमेज्यस्तस्मिन् , 'जण्णवाडंति' यज्ञपाटे उपस्थितः प्राप्त इति सूत्रार्थः ॥ ३ ॥ तदा चमूलम्-तं पासिऊणमेजतं, तवेण परिसोसिअं । पंतोवहिउवगरणं, उवहसंति अणारिआ ॥४॥
व्याख्या-तं बलमुनि 'पासिऊणंति' दृष्ट्वा 'एजंतंति' आयान्तं, तपसा षष्ठाष्टमादिना परिशोषितं कृशीकृतं, तथा प्रान्तो जीर्णत्वमालिन्यादिना असार उपधिर्वर्णकल्पादिरौधिकः, उपकरणञ्च दण्डकादि औपग्रहिकं यस्य स प्रान्तोपध्युपकरणस्तं, उपहसन्त्यनार्या अशिष्टा इति सूत्रार्थः ॥ ४ ॥ कथं पुनरनार्याः कथञ्चोपाहसन्नित्साहमूलम्--जाईमयपडित्थद्धा, हिंसगा अजिइंदिआ । अबंभचारिणा बाला, इमं वयणमब्बवी ॥५॥
व्याख्या-जातिमदेन ब्राह्मणा वयमित्यादिरूपेण प्रतिस्तब्धाः जातिमदप्रतिस्तब्धाः, हिंसकाःप्राणिप्राणापहारिणः, अजितेन्द्रियाः, अत एव अब्रह्मचारिणो मैथुनसेविनः । वर्ण्यते हि तन्मते मैथुनमपि धर्माय-"धार्थ पुत्रकामस्य, खदारेअभिकारिणः ॥ ऋतुकाले विधानेन, तत्र दोषो न विद्यते ॥ १॥" तथा "अपुत्रस्य गति स्ति, खर्गो नैव च नैव च ॥
Page #178
--------------------------------------------------------------------------
________________
उतराध्ययनसूत्रम्
तस्मात्पुत्रमुखं दृष्ट्वा, पश्चात्स्वर्गे गमिष्यति ॥ २ ॥ " इत्यादिकथनादत एव बाला बालक्रीडाकल्पेष्वग्निहोत्रादिषु प्रवृत्तत्वात् इदं वक्ष्यमाणं वचनं 'अम्बवित्ति' अब्रुवन्निति सूत्रार्थः ॥ ५ ॥ किं तदित्याह -
मूलम् — कयरे आगच्छइ दित्तरुवे, काले विकराले फोक्कनासे । ओमचेलए पंसुपिसायभूए, संकरसं परिहरिअ कंठे ॥ ६ ॥
व्याख्या- ' कयरेत्ति' कतरः, एकारः प्राकृतत्वात्, आगच्छति, दीप्तरूपो बीभत्साकारः, कालो वर्णतः, विकरालो दन्तुरत्वादिना भीषणः, 'फोक्कत्ति' देशीपदं, ततश्च फोक्का अग्रे स्थूला उन्नता च नासाऽस्येति फोकनासः । अवमचेलो निकृष्टचीवरः, पांशुना रेणुना पिशाच इव भूतो जातः पांशुपिशाचभूतः, पिशाचो हि लोके दीर्घश्मश्रुनखरोमा, पांशुगुण्डितश्च रूढस्ततः सोपि निष्प्रतिकर्मतया रजोदिग्धतया चैवमुच्यते । तथा 'संकर दूसंति' संकरस्तृणभम्म गोमयादिराशिरुत्कुरुडिकेतियावत्, तस्य दूष्यं वस्त्रं संकरदूष्यं तत्र हि यदतीवनिकृष्टं निरुपयोगि स्यात्तदेव लोकैरुत्सृज्यते, ततस्तत्प्रायं वस्त्रं परिधृत्य निक्षिप्य कण्ठे गले । स हि अनिक्षिप्तोपधितया खमुपकरणमादायैव भ्रमतीत्येवमुक्तमिति सूत्रार्थः ॥ ६ ॥ इत्थं दूरादागच्छन्नुक्तः, आसन्नं चैनं किमूचुरित्याह
मूलम् —- कयरे तुमं इअ अदंसणिजे, का एव आसा इह मागओसि ।
ओमचेलगा पंसुपिसायभूआ, गच्छ खलाहि किमिह ट्ठिओसि ? ॥ ७ ॥
. व्याख्या -कतरस्त्वं [ पाठान्तरे च 'को रे !' त्वं ? तत्राधिक्षेपे 'रे' शब्दः ] 'इअति' इति अमुना प्रकारेणादर्शनीयोऽद्रष्टव्यः, ‘का एवत्ति' कया वा 'आसाइहमागओसित्ति' प्राकृतत्वादेकारलोपो मकारश्चागमिकस्तत आशया वाळया इह यज्ञपाटे आगतः प्राप्तोसि वर्त्तसे ? अवमचेलक ! पांशुपिशाचभूत ! पुनरनयोर्ग्रहणमत्यन्तनिन्दासूचकं, गच्छ व्रज 'खलाहित्ति' देशी भाषया अपसर अस्मद्दृष्टिपथादिति शेषः । किमिह स्थितोसि त्वं १ नैवेह त्वया स्थेयमिति सूत्रार्थः ॥ ७ ॥ एवमधिक्षिप्ते साधौ शान्ततया किञ्चिदजल्पति तत्सान्निध्यकारी गण्डीतिन्दुकक्षो यच्चक्रे तदाह
मूलम् - जक्खो तहिं तिंदुरुक्खवासी, अणुकंपओ तस्स महामुणिस्स ।
पच्छायइत्ता निअयं सरीरं, इमाई वयणाई उदाहरित्था ॥ ८ ॥
॥ १७३ ॥
व्याख्या - यक्षः 'तर्हिति' तस्मिन्नवसरे इति शेषः, तिन्दुकवृक्षवासी, तिन्दुकवनमध्ये हि महांस्तिन्दुकवृक्षस्तत्रासौ वसति, तस्यैव च तरोरधस्तात्तचैत्यं, तत्र स यतिस्तिष्ठतीति वृद्धाः । अनुकम्पकोऽनुकूलप्रवृत्तिः, कस्येत्याह- तस्य हरिकेशबलस्य महामुनेः, प्रच्छाद्य आवृत्य निजकं स्वकीयं शरीरं मुनिदेह एव प्रविश्य स्वयमनुपलक्ष्यः सन्नित्यथेः, इमानि वक्ष्यमाणानि वचनानि 'उदाहरित्थत्ति' उदाहृतवानिति सूत्रार्थः ॥ ८ ॥ तान्येवाह
मूलम् - समणो अहं संजओ बंभयारी, विरओ धणपयणपरिग्गहाओ ।
परप्पवित्तस्स उ भिक्खकाले, अन्नस्स अट्ठा इह मागओम्हि ॥ ९॥
व्याख्या - श्रमणः साधुरहं, संयतः सम्यगुपरतः पापव्यापारेभ्य इति शेषः, अत एव ब्रह्मचारी, तथा विरतो निवृत्तो धनपचनपरिग्रहात्, तत्र धनं चतुष्पदादि, पचनमाहारपाकः, परिग्रहो द्रव्यादिमूर्च्छा, अत एव परस्मै परार्थ प्रवृत्तं निष्पन्नं परप्रवृत्तं, तुशब्दोऽवधारणे, ततः परप्रवृत्तस्यैव, न तु मदर्थ निष्पन्नस्य, भिक्षाकाले अन्नस्य अशनस्य 'अट्टत्ति' अर्थाय इह यज्ञपाटे आगतोस्मीति सूत्रार्थः ॥ ९ ॥ अथ ते कदाचिदित्थं ब्रूयुर्यन्नात्र किञ्चित्कस्मैचिद्दीयत इत्याह
मूलम् - विअरिजइ खज्जइ भुज्जइ अ, अन्नं पभूअं भवयाणमेअं ।
जाणा मे जायणजीविणोत्ति, सेसावसेसं लहऊ तवस्सी ॥ १० ॥
व्याख्या - वितीर्यते दीयते दीनादिभ्यः, खाद्यते खण्डखाद्यादि, भुज्यते च भक्तसूपादि, अन्नमशनं, प्रभूतं भूरि, भवतां युष्माकं सम्बन्धि, एतत्प्रत्यक्षं । तथा जानीतावगच्छत 'मेत्ति' मां 'जायणजीविणोत्ति' याचनजीवितं याचनेन जीवनशीलं, सूत्रे च द्वितीयार्थे षष्ठी, इत्यतो हेतोः शेषावशेषमुद्धरितादप्युद्धरितं, अन्तप्रान्तमित्यर्थः,
Page #179
--------------------------------------------------------------------------
________________
॥ १७४ ॥
उत्तराध्ययनस्त्रम्
छमता तपखी यतिरिति सूत्रार्थः ॥ १० ॥ इति यक्षेणोक्ते द्विजा एवं स्माहुः
मूलम् - उवक्खर्ड भोअण माहणाणं, अत्तट्ठियं सिद्धमिहेगपक्खं ।
नहु वयं एरिसमन्नपाणं, दाहामु तुग्भं किमिहं ठिओसि ? ॥ ११ ॥
व्याख्या - उपस्कृतं संस्कृतं भोजनं माहनानां ब्राह्मणानां 'अत्तद्विअंति' आत्मार्थे भवं आत्मार्थिकं, ब्राह्मणैरपि स्वयमेव भोज्यं न त्वन्यस्मै देयं किमिति १ यतः सिद्धं निष्पन्नं इह यज्ञे एकः पक्षो ब्राह्मणरूपो यस्य तदेकपक्षं, अयं भावः - यदत्रोपस्क्रियते न तद्ब्राह्मणव्यतिरिक्ताय दीयते, विशेषतस्तु शूद्राय । यत उक्तं- "न शूद्राय मतिं दद्यानोच्छिष्टं न हविः कृतम् ॥ न चास्योपदिशेद्धर्म, न चास्य व्रतमादिशेत् ॥ १ ॥” यतश्चैवमतो न तु नैव वयमीदृशं उक्तरूपं अन्नपानं दास्यामस्तुभ्यं किमिह स्थितोसीति सूत्रार्थः ॥ ११ ॥ यक्षः प्राह
मूलम् - थलेसु बीआई वर्पति कासगा, तहेव निन्नेसु अ आससाए ।
एआइ सद्धाइ दलाहि मज्झं, आराहए पुण्णमिणं खु खित्तं ॥ १२ ॥ व्याख्या - स्थलेपूचभागेषु बीजानि मुद्रादीनि वपन्ति 'कासगत्ति' कर्षकाः कृषीवलाः, तथैव स्थलवदेव निम्नेषु च नीचभूभागेषु 'आससाएत्ति' आसंशया यदि भूयसी दृष्टिस्तदा स्थलेषु फलप्रासिरथ स्तोका तदा निम्नेषु इत्येवंरूपया वाया एतया कर्षकाशंसाकल्पया श्रद्धया 'दलाहित्ति' ददध्वं महां, अयं भावः - यद्यपि यूयं निम्नक्षेत्रतुल्यमात्मानं मन्यध्ये, माञ्च स्थलतुल्यं, तथापि मह्यमपि दातुमुचितं, न चैवं दत्तेपि न फलावाप्तिरिति ध्येयमित्याह - 'आराइए पुण्णमिणं खुत्ति' खुशब्दस्य एवकारार्थस्य भिन्नक्रमत्वादाराधयेदेव साधयेदेव, नात्रान्यथाभावः, पुण्यं शुभमिदं दृश्यमानं क्षेत्रं दानस्थानं, पुण्यसस्यप्ररोहहेतुतया आत्मानमेव एवं स्माहेति सूत्रार्थः ॥ १२ ॥ इति यक्षेणोक्ते ते स्माद्दुः
मूलम् - खेत्ताणि अम्हं विइआणि लोए, जहिं पकिण्णा विरुहंति पुण्णा । जे माणा जाइविजोववेआ, ताइं तु खित्ताइं सुपेसलाई ॥ १३ ॥
व्याख्या - क्षेत्राणि अस्माकं विदितानि ज्ञातानि, सन्तीति शेषः, लोके जगति 'जहिंति' वचनव्यत्ययाद्येषु क्षेत्रेषु प्रकीर्णानि दत्तानि, अशनादीनीति शेषः, विरोहन्ति जन्मान्तरे प्रादुर्भवन्ति पूर्णानि समस्तानि, न चाहमपि तन्मध्यवत्येवेति त्वया ध्येयं, यतो ये ब्राह्मणाः, जातिश्च ब्राह्मणजातिरूपा, विद्या च चतुर्दशविद्यास्थानात्मिका, ताभ्यां 'उबवेअत्ति' उपपेताः अन्विताः जातिविद्योपपेताः, 'ताइं तुत्ति' तान्येव क्षेत्राणि सुपेशलानि शोभनानि, न तु भवादृशानि शूद्रजातीनि विद्याविकलानि । यदुक्तं - "समम श्रोत्रिये दानं द्विगुणं ब्राह्मणत्रुवे ॥ सहस्रगुणमाचार्ये, अनन्तं वेदपारगे ॥ १ ॥” इति सूत्रार्थः ॥ १३ ॥ यक्षः स्माह—
मूलम् — कोहो अ माणो अ वहो अ जेसिं, मोसं अदत्तं च परिग्गहो अ । ते महणा जातिविज्जाविहीणा, ताइं तु खित्ताई सुपावगाई ॥ १४ ॥
व्याख्या — क्रोधश्च, मानश्च च शब्दान्मायालोभौ च वधश्च येषामिति प्रक्रमाद्भवतां ब्राह्मणानां 'मोसंति' मृषा अलीकभाषणं, अदत्तं अदत्तादानं, चशब्दान्मैथुनं च, परिग्रहश्च गोभूम्यादि स्वीकारोस्तीति सर्वत्र गम्यते, ते इति क्रोधाद्युपेता यूयं जातिविद्याविहीनाः । कथमिति चेदुच्यते - क्रियाकर्मविभागेन हि चातुर्वर्ण्यव्यवस्था । यदुक्तं"एकवर्णमिदं सर्व, पूर्णमासीद्युधिष्ठिर ! ॥ क्रियाकर्मविभागेन, चातुर्वर्ण्य व्यवस्थितम् ॥ १ ॥ ब्राह्मणो ब्रह्मचर्येण, यथा शिल्पेन शिल्पिकः ॥ अन्यथा नाममात्रं स्या - दिन्द्रगोपककीटवत् ॥” न चेदृशी क्रिया ब्रह्मचर्यात्मिका कोपाधुपेतेषु युष्मासु तत्वतः सम्भवत्यतो न तावज्जातिसम्भवः, तथा विद्यापि सम्यग्ज्ञानात्मिका न सम्भवत्येव भवत्सु, अज्ञानज्ञापकेषु बालक्रीडाप्रायेष्वग्निहोत्रादिषु प्रवृत्तिदर्शनात् किञ्च सम्यग्ज्ञानस्य फलं विरतिरेव, ज्ञानस्य फलं विरतिरिति वचनात् न च युष्मासु विरतिसम्भवोस्ति, तद्भावे च ज्ञानं सदप्यसदेवेति स्थितं । 'ताई तुत्ति' तुखधारणे भिन्नक्रमश्च ततस्तानि भवद्विदितानि द्विजरूपाणि क्षेत्राणि सुपापकान्येव, न तु सुपेशलानि, कोपादिपापस्थानकलितत्वेनातिशयपापहेतुत्वादिति सूत्रार्थः ॥ १४ ॥ अथ कदाचित्ते ब्रूयुर्वेदविद्याविदो वयं ब्राह्मणजातयश्च तत्कथं जातिविद्याविहीना इत्यब्रवीरित्याह
Page #180
--------------------------------------------------------------------------
________________
उचराप्पयनस्वम्
॥१५॥ मूलम्-तुम्भेत्थ भो भारधरा गिराणं, अहं न याणाह अहिज वेए ।
__ उच्चावयाई मुणिणो चरंति, ताई तु खित्ताई सुपेसलाई ॥ १५ ॥ बाख्या-यूयं 'इत्यत्ति' अत्र लोके भो इत्यामंत्रणे, भारधरा भारवहा गिरां वाचां प्रक्रमाद्वेदसम्बन्धिनीनां मारह तासां भूयस्त्वमेव, कुतो भारधराः १ इति चेदुच्यते-यतः अर्थमभिधेयं न जानीय, 'अहिजत्ति' अपेर्गम्बवादधीत्यापि वेदान् , अथ चेदर्थ जानीय तदा "न हिंस्यात्सर्वभूतानि" इत्यादिवेदवाचामर्थ विदन्तोपि किमर्षे पशुहिंसात्मकान् यागान् कुरुथ ? तत्करणे तु तत्त्वतो वेदविद्याविदोपि भवन्तो न स्युः, तत्कथं जातिविद्यासम्पनत्वेन क्षेत्रभूताः स्युः ? कानि तर्हि क्षेत्राणि ? इत्याह-'उच्चावयाइंति' उधान्युत्तमानि अवचान्यधमानि उचावचानि, गृहाणीति शेषः, मुनयश्चरन्ति भिक्षार्थ पर्यटन्ति, न तु युष्मद्वत्पचनाद्यारम्भप्रवृत्ताः ! त एव तत्त्वतो वेदार्थ विदन्ति, तत्रापि भिक्षावृत्तेरेव समर्थितत्त्वात् , तथा च वेदान्तानुवादिनः-"चरेन्माधुकरी वृत्ति-मपि म्लेच्छकुलादपि ॥ एकान्नं नैव भुञ्जीत, बृहस्पतिसमादपि ॥१॥" ततस्तान्येव मुनिलक्षणानि क्षेत्राणि सुपेशलानीति सूत्रार्थः ॥ १५ ॥ इत्थमध्यापकं यक्षेणाधिक्षिप्तं वीक्ष्य तच्छात्राः स्माहुः
मूलम्-अज्झावयाणं पडिकूलभासी, पभाससे किं नु सगासि अम्हं ।
__ अवि एअं विणस्सउ अन्नपाणं, न य णं दाहामु तुमं निअंठा ॥ १६ ॥ व्याख्या-अध्यापकानां उपाध्यायानां प्रतिकूलभाषी सन् त्वं प्रभाषसे प्रकर्षण ब्रूषे, किमिति क्षेपे, नुरित्यक्षमायां, ततश्च धिग् भवन्तं, न वयं क्षमामहे यदेवं भवान् ब्रूते सकाशे पार्थेऽस्माकं । अपिः सम्भावने, एतत्प्रत्यक्षं विनश्यतु कुथितादिभावं प्राप्नोतु अन्नपानं, न च नैव 'ण' वाक्यालङ्कारे 'दाहामुत्ति' दास्यामस्तव निर्ग्रन्थ ! निष्किश्वन ! गुरुप्रत्यनीको हि भवानिति भाव इति सूत्रार्थः ॥ १६ ॥ यक्षः स्माह
मूलम्-समईहिं मज्झं सुसमाहिअस्त, गुत्तीहिं गुत्तस्स जिइंदिअस्स ।
___ जइ मे न दाहित्य अहेसणिजं, किमज जण्णाण लहित्थ लाभं ॥ १७ ॥ व्याख्या-समितिभिर्यासमित्यादिभिर्मयं सुसमाहिताय सुष्टुसमाधिमते, गुप्तिभिर्मनोगुप्त्यादिभिर्गुसाय, जितेन्द्रियाय, यदि मे मयं, पूर्वोक्त 'मज्झंति'पदस्य व्यवहितत्वात्पुनर्मे इति ग्रहणमदुष्टं, न दास्यथ, अथेत्युपन्यासे, एषणीयं एषणाविशुद्धमन्नादि तर्हि किं न किंचिदित्यर्थोऽध यज्ञानां 'लहित्थत्ति' सूत्रत्वाल्लप्स्यध्वे प्राप्स्यथ ? लामं पुण्यप्राप्तिरूपं । पात्रदानादेव हि विशिष्टपुण्यप्राप्तिरन्यत्र तु तादृशफलाभावादीयमानस्य हानिरेव । यदुक्तं-"दधिमधुपतान्यपात्रे, क्षिप्तानि यथाशु नाशमुपयान्ति ॥ एवमपात्रे दत्तानि, केवलं नाशमुपयान्ति ॥१॥” इति सूत्रार्थः ॥१७॥ एवं तेनोक्ते यदध्यापकः स्माह तदाह
मूलम्-के इत्थ खत्ता उवजोइआ वा, अज्झावया वा सह खंडिएहिं ।
एअं तु दंडेण फलेण हंता, कंठमि चित्तूण खलेज जो णं ॥ १८॥ व्याख्या के 'इत्यत्ति' अत्रास्मिन् स्थाने क्षत्राः क्षत्रियजातयः, 'उवजोइअत्ति' उपज्योतिषोऽग्निपार्थवर्तिनो महानसिका इत्यर्थः, अध्यापकाः पाठकाः, सर्वत्र वा विकल्पे, 'सहेति' युक्ताः खण्डिकैः छात्रैः सन्तीति शेषः, ये किमित्याह-एतं मुनि दण्डेन यष्टयादिना, फलेन बिल्वादिना, यद्वा दण्डेन कूर्पराभिघातेन, फलेन मुष्टिप्रहारेणेति वृद्धाः, 'हंतत्ति' हत्वा ताडयित्वा, ततश्च कण्ठे गले गृहीत्वा 'खलेजत्ति' स्खलयेयुनिष्काशयेयुः, 'जोत्ति' वचनव्यत्ययात् ये ‘णमिति' वाक्यालङ्कार इति सूत्रार्थः ॥ १८ ॥ तदा च तत्र यदभूत्तदाह
मूलम्-अज्झावयाणं वयणं सुणित्ता, उद्धाइआ तत्थ बहू कुमारा ।
दंडेहिं वेत्तेहिं कसेहिं चेव, समागया तं इसिं तालयंति ॥ १९ ॥ व्याख्या-अध्यापकानां पाठकानां वचनं श्रुत्वा उद्धाविता वेगेन धावितास्तत्र बहवः कुमाराश्छात्रादयः, ते हि अहो! क्रीडनकमागतमिति रभसतो दण्डैवेशदण्डाद्यैर्वेत्रर्जलवंशरूपैः कशैश्चैव वनविकारैः समागता मिलितास्त्र ऋषि मुनि ताडयन्तीति सूत्रार्थः ॥ १९ ॥ तदा च
Page #181
--------------------------------------------------------------------------
________________
उत्तराप्पयनस्वम् मूलम्- रणो तहिं कोसलिअस्स धूआ, भदत्ति नामेण अणिदिअंगी।
तं पासिआ संजयं हम्ममाणं, कुद्धे कुमारे परिनिववेइ ॥ २०॥ व्याख्या-राज्ञो नृपतेस्तत्र यज्ञपाटे कोशलायां भवः कौशलिकलस्य 'धूअत्ति' सुता भद्रेति नामा अनिन्दिताजी मनोजदेहा तं हरिकेशवलं पासित्ति' दृष्ट्वा संयतं तस्यामप्यवस्थायां हिंसादेर्निवृत्तं, हन्यमानं क्रुद्धान कुमारान् परिनिर्वापयति क्रोधामिविध्यापनेन शीतीकरोतीति सूत्रार्थः॥२०॥साच तान्निर्वापयन्ती तस्य प्रभावमतिनिःस्पृहताचाह
मूलम्-देवाभिओगेण निओइएणं, दिण्णासु रण्णा मणसा न झाया।
____ नरिंददेविंदभिवंदिएणं, जेणामि वंता इसिणा स एसो ॥ २१ ॥ व्याख्या-देवस्थाभियोगो बलात्कारो देवाभियोगस्तेन नियोजितेन व्यापारितेन 'दिण्णासत्ति दत्तास्मि अहं राज्ञा प्रक्रमात्कौशलिकेन तथापि 'मणसत्ति' अपेर्गम्यमानत्वान्मनसापि चित्तेनापि न ध्याता न कामिता येनेति सम्बध्यते, नरेन्द्रदेवेन्द्राभिवन्दितेन येनारम्यहं वान्ता त्यक्ता ऋषिणा साधुना स एष युष्माभिः कदर्थयितुमारब्धस्ततोऽनुचितमेतदिति सूत्रार्थः ॥ २१ ॥ इममेवाथै समर्थयितुमाह
मूलम्-एसो हु सो उग्गतवो महप्पा, जिइंदिओ संजओ बंभयारी।
जो मे तया निच्छइ दिजमाणिं, पिउणा सयं कोसलिएण रण्णा ॥ २२ ॥ व्याख्या-'एसो हु सोत्ति 'एष एव स उग्रतपा अत एव महात्मा जितेन्द्रियः संयतो ब्रह्मचारी च, यो 'मेत्ति' मां तदा नेच्छति दीयमानां पित्रा जनकेन खयं आत्मना न त्वन्यप्रेषणादिना कौशलिकेन राज्ञेति सूत्रार्थः ॥२२॥ इत्यं निःस्पृहतामुक्त्वा पुनर्माहात्म्यमाह
मूलम्-महाजसो एस महाणुभागो, घोरबओ घोरपरक्कमो अ।
___ मा एअं हीलह अहीलणिजं, मा सवे तेएण भे निदहिजा ॥ २३ ॥ व्याख्या-महायशा एष मुनिमहानुभागोऽतिशयाचिन्त्यशक्तिः, घोरवतो धृतदुर्धरमहाव्रतः, घोरपराक्रमश्च कषायादिवैरिजयम्प्रति रौद्रसामर्थ्यः, यतश्चायमीदृशस्ततो मा एनं मुनि हीलयत अहीलनीयं, किमिति ? यतो मा सर्वांस्तेजसा तपोमाहात्म्येन भवतो निर्धाक्षीत् भस्मसात्कार्षीत् , अयं हि रुष्टो भस्मसादेवकुर्यादिति भाव इति सूत्रार्थः ॥ २३ ॥ तदा च मा भूदस्या वचो विफलमिति यक्षो यचके तदाह
मूलम्-एताई तीसे वयणाई सुच्चा, पत्तीइ भद्दाइ सुभासिआई।
इसिस्स वेआवडिअट्टयाए, जक्खा कुमारे विनिवारयति ॥ २४ ॥ व्याख्या-एतानि पूर्वोक्तानि वचनानि तस्याः श्रुत्वा पल्या भार्याया रुद्रदेवपुरोहितस्येति शेषः, भद्रायाः सुभाषितानि सूक्तानि वचनानीति योज्यते, ऋषयावृत्त्यार्थ यक्षा यक्षपरिवारस्य बहुत्वाद्वहुवचनं, कुमारान् विनिपारयन्ति, उपद्रवान् कुर्षतो निराकुर्वन्तीति सूत्रार्थः ॥ २४ ॥ कथं निवारयन्तीत्याह
मूलम्-ते घोररूवा ठिअ अंतलिक्खे, असुरा तहिं तं जणं तालयंति ।
ते भिन्नदेहे रुहिरं वर्मते, पासित्तु भद्दा इणमाहु भुजो ॥ २५ ॥ व्याख्या--ते यक्षा घोररूपा रौद्राकारधारिणः 'ठिअत्ति' स्थिता अन्तरिक्षे नभसि असुरा आसुरभा तस्मिन् यज्ञपाटे तं उपद्रवकरं जनं ताडयन्ति, ततश्च तान् कुमारान् मिन्नदेहान् विदारिताकान् यक्षप्रहारैरिति गम्यं, तथा रुधिरं वमतो दृष्ट्वा भद्रा इदं वक्ष्यमाणं 'आहुत्ति'वचनव्यत्ययादाह ब्रूते, भूयः पुनरिति सूत्रार्थः॥२५॥ तद्यथामु०-गिरि नहेहिं खणह, अयं दंतेहिं खायह । जायते पाएहिं हणह, जे भिक्खं अवमन्नह ॥ २६ ॥
व्यख्या-गिरि नखैः खनथ, इह सर्वत्रेवार्थो द्रष्टव्यस्ततः खनथेव खुनथ, तथा अयो लोहं दन्तैः खादथ, जाततेजसं अमिं पादैहन्यथ ताडयथ, ये यूयं भिक्षु प्रक्रमादेनं अवमन्यध्वे अवधीरयथ, अनफलत्वाद्विपमानखेति सूत्रार्थः ॥ २६ ॥ कथमिदमित्याह
मूलम् आसीविसो उग्गतवो महेसी, घोरवओ घोरपरकमो अ।
अगणिं व पक्खंद पयंगसेणा, जे भिक्खुअं भत्तकाले वहेह ॥ २७ ॥
Page #182
--------------------------------------------------------------------------
________________
उचराप्ययनसूत्रम् ।
॥ १७७॥
व्याख्या - आशीर्विष आशीर्विषलब्धिमान् शापानुग्रहसमर्थः, कुत इत्याह-यतोसी उग्रतपा महर्षिर्घोरतो पोरपराक्रमश्च ततश्च 'अगणिवत्ति' अ िवहिं वाशब्द इवार्थो भिन्नक्रमश्च ततः प्रस्कन्दथेव आक्रामथेव, केव १ 'पगंगसेणति' इवशब्दस्य गम्यत्वात् पतङ्गसेनेव शलभ श्रेणिरिव, यथा हि सा तमाक्रामन्ती सद्यो नाशमभुते तथा यूबमपीति भावः, ये यूयं भिक्षुकं भक्तकाले भोजनावसरे, तत्र हि दीनादीनामवश्यं देयमिति शिष्टाचारः, यूयं तु केवलं न दत्तेति न, किन्तु तत्रापि 'वहेहत्ति' विध्यथ ताडयथेति सूत्रार्थः ॥ २७॥ इत्थं तन्माहात्म्यमावेद्य कृत्यो पदशमाह - मूलम् — सीसेण एअं सरणं उवेह, समागया सबजणेण तुब्भे ।
जइ इच्छह जीविअं वा धणं वा, लोअंपि एसो कुविओ डहेजा ॥ २८ ॥ व्याख्या - शीर्षेण मूर्द्धा एतं मुनिं शरणं त्राणमुपेताभ्युपगच्छत, शिरोनमनपूर्व त्वमेव नः शरणमिति प्रतिपद्य - ध्वमिति भावः । समागताः मिलिताः सर्वजनेन सह यूयं यदीच्छत जीवितं वा धनं वा, अस्मिन् हि कुपिते नापरं जीवितादिरक्षाक्षमं शरणमस्ति, कुत इत्याह-यतो लोकमपि जगदप्येष कुपितो दहेदिति सूत्रार्थः ॥ २८ ॥ अथोपाध्यायस्तान् यादृशान् दृष्ट्वा यदकरोत्तदाह
मूलम् — अवहेडिअपिट्ठस उत्तमंगे, पसारिआबाहुअकम्मचिट्ठे ।
निब्भेरितच्छे रुहिरं वमंते, ऊडुंमुहे निग्गयजीहनेते ॥ २९ ॥
ते पासिआ खंडिअ कट्टभूए, विमणो विसण्णो अह माहणो सो । इसिं पसादेति सभारिआओ, हीलं च निंदं च खमाह भंते ! ॥ ३० ॥
व्याख्या -- अवहेठितानि अधोनमितानि 'पिट्ठत्ति' पृष्ठं यावत्सन्ति शोभनानि उत्तमाङ्गानि शिरांसि येषां ते अवहेठितपृष्ठसदुत्तमाङ्गाः, मध्यमपदलोपी समासस्तान्, प्रसारिता बाहवो येषां ते तथा, कर्माण्यग्नौ समित्क्षेपादीनि तद्विया चेष्टा कर्मचेष्टा, न विद्यते कर्मचेष्टा येषां ते तथा ततः कर्मधारये प्रसारितबाहूकर्मचेष्टास्तान्, 'निभेरियत्ति ' प्रसारितान्यक्षीणि नयनानि येषां ते तथा तान्, रुधिरं वमतः, 'उहंमुहेत्ति' उर्द्धमुखान् निर्गतजिह्वानेत्रान् ॥ २९ ॥ 'ते पासिआ इति' तान् दृष्ट्वा 'खंडिअत्ति' खण्डिकान् छात्रान् काष्ठभूतान् अत्यन्तनिश्चेष्टतया काष्ठकल्पान्, विमना विचित्तो विषण्णः कथमंमी सज्जा भविष्यन्तीति विषादं प्राप्तः, अथेति दर्शनानन्तरं ब्राह्मणः स इति रुद्रदेवाख्यः ऋषिं प्रसादयति सभार्याको भार्यायुक्तः कथमित्याह- हीलां चावज्ञां, निंदां च दोषोद्भावनरूपां, क्षमध्वं भदन्तेति सूत्रार्थः ॥ ३० ॥ पुनः प्रसादनामेवाह
मूलम् - बालेहिं मूढेहिं अयाणएहिं, जं हीलीआ तस्स खमाह भंते ! । महप्पसाया इसिणो हवंति, न हु मुणी कोवपरा हवंति ॥ ३१ ॥
व्याख्या--- बालैः शिशुभिर्मूढैः कषायोदयाद्विचित्ततां गतैरत एवाज्ञैर्हिताहितविवेकविकलैर्यत् ही लिताः 'तस्सत्ति' सूत्रत्वात् तत् क्षमध्वं भदन्त ! न हामी शिशवो मूढाः सतां कोपार्हाः, किन्त्वनुकम्पार्हा एव । यदुक्तं - "आत्महममर्यादं, मूढमुज्झितसत्पथम् ॥ सुतरामनुकम्पेत, नरकार्चिष्मदिन्धनम् ॥ १ ॥” किश्च महाप्रसादा ऋषयो भवन्ति, 'न हुत्ति' न पुनर्मुनयः कोपपरा भवन्तीति सूत्रार्थः ॥ ३१ ॥ मुनिराह
मूलम् - पुचि इहि च अणागयं च, मणप्पओसो न मे अत्थि कोई ।
जक्खा हु वेआवडिअं करेन्ति, तम्हा हु एए निहया कुमारा ॥ ३२ ॥ व्याख्या- - पूर्व च पुरा, इदानीञ्चाधुना, अनागते च भविष्यति काले, मनःप्रद्वेषो न मे अस्ति, उपलक्षणत्वादासीद्भविष्यति च, कोपीत्यल्पोपि । तर्हि कथममी ईदृशा जाताः १ इत्याह- यक्षाः 'हुरिति' यस्माद्वैयावृत्त्यं कुर्वन्ति, तस्मात् हुरवधारणे, ततस्तस्मादेव हेतोरेते प्रत्यक्षा निहताः कुमाराः, न तु मम प्रद्वेषोऽत्र हेतुरिति सूत्रार्थः ॥ ३२ ॥ ततस्तद्गुणाकृष्टचित्ता उपाध्यायादय इदमाहुः
मूलम् - अत्थं च धम्मं च विआणमाणा, तुब्भे गवि कुप्पह भूइपण्णा । तुब्भं तु पाए सरणं उवेमो, समागया सबजणेण अम्हे ॥ ३३ ॥
Page #183
--------------------------------------------------------------------------
________________
॥१७८॥
उचराष्पयनसूत्रम् । ब्याख्या-अर्थे च शास्त्राणामभिधेयं, धर्म च यतिधर्म क्षान्त्यादिकं विजानन्तो विशेषेणावगच्छन्तो यूयं नापि मैव कुप्यथ, 'भूइपण्णत्ति' भूतिमङ्गलं १ वृद्धिः २ रक्षा ३ वेति वृद्धाः, ततो भूतिमङ्गलं सर्वमङ्गलोत्तमत्वेन, वृद्धि पद्धिविशिष्टत्वेन, रक्षा वा सर्वप्राणिरक्षकत्वेन, प्रज्ञा बुद्धिर्येषां ते भूतिप्रज्ञाः, अत एव 'तुम्भं तुत्ति' युष्माकमेव पादौ शरणं उपेमः खीकुर्मः समागताः सर्वजनेन वयमिति सूत्रार्थः ॥ ३३ ॥ तथामूलम्-अच्चेमु ते महाभाग!, न ते किंचि न अच्चिमो। जाहि सालिमं कूर, नाणावंजणसंजुअं॥३४॥
व्याख्या-अर्चयामः पूजयामः 'ते' इति सुबूव्यत्ययात्त्वां हे महाभाग ! न नैव ते तव किञ्चिचरणरेण्वादिकमपि नार्चयामः, तथा भुंश्व इतो गृहीत्वा 'सालिमंति' शालिमयं शालिनिष्पन्नं कूरं ओदनं नानाव्यअनैर्दध्यादिभिः संयुतमिति सूत्रार्थः ॥ ३४ ॥ अन्यच्च
मूलम-इमं च मे अस्थि पभूअमन्नं, तं भुंजसू अम्हमणुग्गहट्ठा।
बाढंति पडिच्छइ भत्तपाणं, मासस्स उ पारणए महप्पा ! ॥ ३५ ॥ व्याख्या-इदं च प्रत्यक्षत एव दृश्यमानं मे मम अस्ति प्रभूतं भूरि अन्नं मण्डकखण्डखाद्यादि भोजनं तद्धव अस्माकमनुग्रहार्थे, एवं तेनोक्ते मुनिराह-बाढमेवं कुर्म इतीत्येवं ब्रुवाण इति शेषः, प्रतिच्छति द्रव्यादिभिः शुद्धमिति गृह्णाति भक्तपानं 'मासस्स उत्ति' मासस्यैव मासक्षपणस्यैवान्ते इति गम्यं, पार्यते पर्यन्तः क्रियते निय. मस्थानेनेति पारणं, तदेव पारणकं, भोजनमित्यर्थः, तस्मिन्महात्मेति सूत्रार्थः ॥३५॥ तदा च तत्र यदभूत्तदाह
मूलम्-तहिअं गंधोदयपुप्फवासं, दिवा तहिं वसुहारा य वुहा।
पहयाओ दुंदुहीओ सुरेहि, आगासे अहो दाणं च घुटं ॥ ३६ ॥ व्याख्या-'तहिति' तत्र यज्ञपाटे गन्धोदकं च पुष्पाणि च गन्धोदकपुष्पाणि तेषां वर्षे वर्षणं गन्धोदकपुष्पवर्षे सुरैरिति सम्बन्धात्कृतमिति गम्यते, नपुंसकलिङ्गनिर्देशश्चेह वर्षशब्दस्य पुनपुंसकलिङ्गत्वात् । दिव्या श्रेष्ठा 'तहिति' तत्र वसु द्रव्यं तस्य धारा सततनिपातजनितासंततिर्वसुधारा, सा च वृष्टा पातिता सुरैरिति पहापि योज्यते । तथा प्रहता दुन्दुभयो देवानकाः सुरैः । तथा तैरेवाकाशे अहो ! इत्याश्चर्ये कोन्यः किलेवं दानं दातं शक्तः १ इत्यहोदानं च घुष्टं संशब्दितमिति सूत्रार्थः ॥ ३६ ॥ तच प्रेक्ष्य विस्मिता विप्रा अप्येवमाहुः
मूलम्-सक्खं खुदीसइ तवोविसेसो, न दीसई जाइविसेसु कोई।
___ सोवागपुत्तं हरिएससाहुँ, जस्सेरिसा इड्डि महाणुभागा ॥ ३७॥ व्याख्या-'सक्खं खुत्ति' खुशब्दोऽवधारणे, ततः साक्षादेव दृश्यते तपसो विशेषो माहात्म्यं तपोविशेषः, न नैव रश्यते जातिविशेषो जातिमाहात्म्यरूपः कोपि खल्पोपि । कुतः १ इत्याह-यतः श्रपाकपुत्रं हरिकंशसाधु पश्यतेति शेषः, यस्येशी हश्यमानरूपा ऋद्धिर्देवसान्निध्यलक्षणा संपन्महानुभागा सातिशयमाहात्म्या। जा विशेषे हि सति द्विजातीनामस्माकमेव देवाः सान्निध्यं विदध्युरिति सूत्रार्थः ॥ ३७ ॥ अथ स एव मुनिस्तानुपशान्तमिथ्यात्वानिव पश्यन्निदमाह
मूलम्-किं माहणा जोईसमारभंता, उदएण सोहिं बहिआ विमग्गह ।
जं मग्गहा बाहिरिनं विसोहिं, न तं सुदिहं कुसला वयंति ॥ ३८॥ व्याख्या-किमिति क्षेपे, ततो न युक्तमिदं हे माहनाः ब्राह्मणाः ! ज्योतिरमिस्तं समारभमाणाः प्रस्तावामार्ग कुर्षन्त इत्यर्थः, उदकेन जलेन शोध विशुद्धिं 'बहिअत्ति' बायां विमार्गयथान्वेषयथ । किमेवमुपदिश्यते १ इत्याहपपूर्ण मार्गयथ बायां मानादिबायहेतुजां विशुद्धिं निर्मलतां न तत् सुदृष्टं सुष्टु प्रेक्षितं कुशलास्तत्त्वविदो बदन्तीति सूत्रार्थः ॥ ३८ ॥ एतदेव स्पष्टयति
मूलम्-कुसं च जूवं तणकट्ठमग्गिं, सायं च पायं उदयं फुर्सता ।
पाणाई भूआई विहेडयंता, भुजोवि मंदा पकरेह पावं ॥ ३९ ॥
Page #184
--------------------------------------------------------------------------
________________
उत्तराप्ययनसूत्रम्
॥१७॥ व्याख्या-कुशं च दर्भ, यूपं यज्ञस्तम्भ, तृणं च वीरणादि-काष्ठं च इन्धनादि, तृणकाष्ठं । अनि वहिं, सर्वत्र प्रतिगृहन्त इति शेषः । सायं सन्ध्यायां, चशब्दो भिन्नक्रमस्ततः 'पायति' प्रातश्च प्रभाते उदकं जलं स्पृशन्त आचमनादिषु परामृशन्तः 'पाणाइंति' प्राणिनो द्वीन्द्रियादीनुदकादौ भूतान् तरून् पृथिव्याधुपलक्षणश्चैतत् विहेठमानाः विविधं बाधमानाः भूयोपि पुनरपि न केवलं पुरा किन्तु शुद्धिकालेपि जलानलादिजीवोपमर्दनेन मन्दा जडाः सन्तः प्रकुरुथ प्रकर्षण उपचिनुथ पापमशुभकर्म । अयं भावः-कुशला हि कर्ममलविगमात्मिकां तात्त्विकीमेव शुद्धि मन्यन्ते, भवदभिमते यागनाने च यूपादिपरिग्रहजलस्पर्शादिभिर्जन्तूपमर्दहेतुतया प्रत्युत कर्ममलोपचयनिबन्धने एव, तत्कथं तद्धतुकशुद्धिमागेणं सुदृष्टं विदो वदेयुः? आह च वाचकमुख्यः-"शोचमाध्यात्मिकं त्यक्त्व शुद्ध्यात्मकं शुभम् ॥ जलादिशौचं यत्रेदं, मूढविस्मापनं हि तत् ॥ १॥” इति सूत्रार्थः ॥ ३९ ॥ इत्थं तद्वाचा जातसन्देहास्ते यागमाश्रित्यैवमप्राक्षुः
मूलम्-कहं चरे भिक्खु वयं जयामो, पावाई कम्माइं पणोल्लयामो।
___अक्खाहि णो संजय जक्खपूइआ, कहं सुइडं कुसला वयंति ॥४०॥ घ्याख्या-कथं केन प्रकारेण 'चरेत्ति' सूत्रत्वाचरामो यागार्थ प्रवर्तामहे वयं, हे भिक्षो ! तथा यजामो यागं कुर्मः १ कथमिति योगः, पापान्यशुभानि कर्माणि 'पणुलयामोत्ति' प्रणुदामः प्रेरयामो येनेति गम्यते, आख्याहि कथय नोऽस्माकं संयत यक्षपूजित ! । यो यस्मद्विदितः कर्मप्रणोदनोपायो यागः स तु युष्माभिपित इति भवन्त एवापरं यागमुपदिशन्त्विति भावः । ततः कथं खिष्टं शोभनयजनं कुशला वदन्तीति सूत्रार्थः ॥ ४० ॥ मुनिराह
मूलम्-छज्जीवकाए असमारभंता, मोसं अदत्तं च असेवमाणा।
परिग्गहं इथिओ माण मायं, एअं परिणाय चरंति दंता ॥ ४१ ॥ व्याख्या-पड्जीवकायान् पृथिव्यादीन् असमारभमाणा अनुपमर्दयन्तः, 'मोसंति' मृषां अलीकं, अदत्तं च अदत्तादानमसेवमानाः, 'परिग्गहं' मूछों, स्त्रियो मानं माया तत्सहचरात्कोपलोभौ च एतदनन्तरोक्तं परिज्ञाय ज्ञपरिज्ञया दुष्कर्मनिबन्धनमिति ज्ञात्वा प्रत्याख्यानपरिज्ञया च प्रत्याख्याय चरन्ति यागे प्रवर्तन्ते दान्ताः । यतश्च दान्ता एवं चरन्ति ततो भवद्भिरप्येवं चरितव्यमिति सूत्रार्थः ॥४१॥ अनेन कथं चरामो यागायेति प्रश्नसोचरमुक्तं, अथ कथं यजाम इति द्वितीयप्रश्नस्योत्तरमाह--
मूलम्-सुसंवुडा पंचहिं संवरेहिं, इह जीविअं अणवकंखमाणा ।
वोसहकाया सुइचत्तदेहा, महाजयं जयइ जण्णसिहं ॥ ४२ ॥ व्याख्या-सुसंवृताः स्थगिताश्रवद्वाराः पञ्चभिः संवरैः प्राणातिपातविरमणादिवतः, इहेत्यस्मिन्मनुष्यजन्मनि,
जीवितं प्रस्तावादसंयमजीवितमनवकांक्षन्तोऽनिच्छन्तः, अत एव व्युत्सृष्टकायाः परीषहोपसर्गसहिष्णुतया त्यक्तकायाः, शुचयोऽकलुषव्रतास्ते च ते त्यक्तदेहाचात्यन्तनिष्प्रतिकर्मतया शुरित्यक्तदेहाः, महान् जयः कर्मारिपराजयरूपो यत्र स महाजयस्तं 'जयइत्ति' वचनव्यत्ययाद्यजन्ति यतय इति गम्यं । ततो भवन्तोप्येवं यजन्तां 'जण्णसिटुंति' प्राकृतत्वात् श्रेष्ठयज्ञं श्रेष्ठशब्देन च एतद्यजनं खिष्टं कुशला वदन्ति, एष एव च कर्मप्रणोदनोपाय इति सूचितमिति सूत्रार्थः ॥ ४२ ॥ अथ यद्ययं यज्ञः श्रेष्ठस्तदा, यजमानस्य कान्युपकरणानि को पा यजनविधिः १ इति ते प्रश्नयामासुः--
मूलम्के ते जोई किं व ते जोइठाणं, का ते सुआ किं व ते कारिसंगं ।
एहा य ते कयरा संति भिक्खू , कयरेण होमेण हुणासि जोइं ॥ ४३ ॥ व्याख्या-'के इति' किं ते तव ज्योतिरमिः १ किंवा ते तय ज्योतिःस्थानं ! यत्राग्निर्निधीयते, कास्ते खुचो घृतादिक्षेपिका दर्व्यः १ किं वा ते करीष एवाङ्गं अनलोद्दीपनहेतुः करीषाङ्गं ? येनामिः सन्धुक्ष्यते, एधाश्च समिघो यामिरमिः प्रज्वाल्यते ते तव कतराः काः ? 'संतित्ति' चस्य गम्यत्वाच्छान्तिश्च दुरितोपशमहेतुरध्ययनपद्धतिः ? कतरेति प्रक्रमः, हे भिक्षो ! कतरेण होमेन हवनविधिना जुहोषि ? आहुतिभिस्तर्पयसि ? ज्योतिरमिं । षड्जीवकायारम्भनिषेधे अस्मदिष्टो होमस्तदुपकरणानि च पूर्व निषिद्धानि तत्कथं तव यज्ञसम्भवः ? इति सूत्रार्थः॥४३॥ मुनिराह
Page #185
--------------------------------------------------------------------------
________________
॥१०॥
उत्तरायवनस्त्रम् मूलम्-तवो जोई जीवो जोइठाणं, जोगा सुआ सरीरं कारिसंग ।
कम्मे एहा संजमजोगसंती, होमं हुणामि इसिणं पसत्यं ॥ ४४ ॥ व्याख्या-तपो वासाभ्यन्तरभेदभिन्नं ज्योतिरमिस्तस्यैव कर्मलक्षणभावेन्धनदाहकत्वात् , जीवो ज्योतिःस्थान तपोज्योतिषस्तदाश्रितत्वात् , योगा मनोवाकायाः सुचस्तैर्हि शुभव्यापाराः स्नेहस्थानीयास्तपोज्वलनप्रज्वलनहेतवस्तत्र संस्थाप्यन्त इति, शरीरं करीषांग तेनैव हि तपोज्योतिरुद्दीप्यते तद्भावभावित्वात्तपसः, कर्म एधास्तस्यैव सपसा मस्पीभवनात् , संयमयोगाः संयमव्यापाराः शान्तिः, सर्वजीवोपद्रवापहारित्वात्तेषां, तथा 'होमंति' होमेन जुहोमि तपोज्योतिरिति शेषः, ऋषीणां मुनीनां सम्बन्धिना 'पसत्यंति' प्रशस्तेन जीवघातरहिततया विवेकिभिः शाषितेन सम्यक चारित्ररूपेणेति भावः । अनेन च कतरेण होमेन जुहोषि ज्योतिरिति प्रत्युक्तमिति सूत्रार्थः ॥४४॥ इत्यं यजखरूपं ज्ञात्वा सानखरूपं पृच्छन्तस्ते इदं स्माहुः
मूलम्-के ते हरए के अ ते संतितित्थे, कहिंसि हाओ व रयं जहासि ।
अक्खाहि णो संजयजक्खाइआ, इच्छामु नाउं भवओ सगासे ॥ ४५ ॥ व्याख्या-कस्ते तव हृदो नदः १ 'के अ तेत्ति' किं च ते शान्त्यै पापोपशमार्थ तीर्थ ? 'कहिंसि पहाओ वत्ति' वाशब्दस्य भिन्नक्रमत्वात्कस्मिन्वा सातः शुचीभूतो रज इव रजः कर्म जहासि त्यजसि ? गम्भीराशयो हि त्वं, तकिमस्माकमिव तवापि हृदतीर्थमेव शुद्धिस्थानमन्यद्वेति न विद्म इति भावः । आचश्व वद नोऽस्माकं संयतयक्षपूजित! इच्छामो ज्ञातुं भवतः सकाशे समीपे इति सूत्रार्थः ॥ ४५ ॥ मुनिराह
मूलम्-धम्मे हरए बंभे संतितित्थे, अणाइले अत्तपसन्नलेसे ।
जहिंसि पहाओ विमलो विसुद्धो, सुसीतिभूओ पजहामि दोसं ॥ ४६॥ व्याख्या-धर्मः अहिंसादिरूपो हदस्तस्यैव कर्मरजोपहारित्वात् , ब्रह्मेति ब्रह्मचर्य शान्तितीर्थ, तदासेवने हि सकलमलमूलं रागद्वेषावुन्मूलितावेव, तदुन्मूलने च न पुनर्मलसम्भव इति, सत्याधुपलक्षणं चैतत्तथा चाह"ब्रमचर्येण सत्येन, तपसा संयमेन च॥ मातकर्षिर्गतः शुद्धिं, न शुद्धिस्तीर्थयात्रया ॥१॥" किं च भवदिष्टती
नि प्राणिपीडाहेतुतया प्रत्युत मलोपचयनिमित्तानीति कुतस्तेषां शुद्धिहेतुता ? यदुक्तं-“कुर्याद्वर्षसहस्रं तु, अहन्यहनि मजनम् ॥ सागरेणापि कृच्छ्रेण, वधको नैव शुद्ध्यति ॥१॥" हृदशान्तितीर्थे एव विशिनष्टि, अनाबिले मिथ्यात्वगुप्सिविराधनादिभिरकलुषे, अत एवात्मनो जीवस्य प्रसन्ना मनागप्यकलुषा लेश्या पीताद्यन्यतरा यस्मिंस्तदात्मप्रसन्नलेश्यं तस्मिन् धर्महदे ब्रह्माख्यशान्तितीर्थे च 'जहिंसित्ति' यस्मिन् सात इव सातो विमलो भावमलरहितः, अत एव विशुद्धो गतकलङ्कः, सुशीतीभूतो रागाधुत्तप्तिमुक्तः प्रजहामि प्रकर्षेण त्यजामि दूषयरि आत्मानं विकृति नयतीति दोषः कर्म।तदेवं ममापि हृदतीर्थे एव शुद्धिस्थानं, परमीशे एवेति सूत्रार्थः॥४६॥ निगमयितुमाह
मूलम्-एअं सिणाणं कुसलेहिं दिटुं, महासिणाणं इसिणं पसत्थं ।
जहिंसि णाया विमला विसुद्धा, महारिसी उत्तमठाणं पत्तत्ति बेमि ॥४७॥ व्याख्या-एतदनन्तरोक्तं सानं कुशलैदृष्टं, इदमेव च महालानं, न तु युष्मत्प्रतीतमस्यैव सकलमलापहारित्वात् , अत एव ऋषीणां प्रशस्तं प्रशंसास्पदं न तु जलनानवत् सदोषतया निधं, अस्यैव फलमाह-'जहिंसित्ति' सुव्यत्ययात् येन लाता विमला विशुद्धा इति प्राग्वत् , महर्षय उत्तमस्थानं मुक्तिरूपं प्राप्ता गता इति ब्रवीमीति प्राग्वदिति सूत्रार्थः ॥ ४७ ॥ एवं द्विजेषु मुनिमुपसम्पन्नेषु यक्षेण प्रगुणीकृताश्छात्राः ततस्तत्कालोचितधर्मदेशनया विप्रान प्रतिबोध्य साधुः खस्थानमाययौ ययौ च क्रमान्मुक्तिम् ॥ യമൂല്യ
മായ इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्याश्रयोपाध्याय-12 मा श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ द्वादशमध्ययनं सम्पूर्णम् ॥ १२॥ S ಎಕನಕನಹಳಹಳಿಹಾಕಲು
Page #186
--------------------------------------------------------------------------
________________
उत्तराप्ययनसूत्रम्
॥ अथ त्रयोदशमध्ययनम् ॥
000000000
॥ अहम् ॥ व्याख्यातं द्वादशमध्ययनं, अथ प्रयोदशमारभ्यते । अस्य चायमभिसम्बन्धः, इहानन्तराज्ययने तपसि यनो विधेय इत्युक्तं, तपः कुर्वता च निदानं त्याज्यमिति निदानदोषं चित्रसम्भूतोदाहरणेन दर्शयितुं चित्रसम्भूतीयाख्यमिदमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्येदमादौ सूत्रत्रयम्
मूलम्-जाई पराजिओ खल, कासि निआणं तु हत्थिणपुरंमि ।
चुलणीइ बंभदत्तो, उववन्नो पउमगुम्माओ ॥१॥ न्याख्या-जात्या प्रक्रमाचाण्डालाख्यजात्या पराजितः पूर्वभवे पराभूतो जातिपराजितः, खलुक्यालद्वारे 'कासित्ति' अकार्षीनिदानं चक्रवर्तिपदप्राप्तिर्मे भूयादित्येवं रूपं, तुः पूत्तौं, हस्तिनापुरे नगरे । तदनु च चुलन्यां प्रसदत्त उपपन्न उत्पन्नः पद्मगुल्मान्नलिनीगुल्मविमानाच्युत्वेति शेषः। चुलन्यां ब्रह्मदत्त उत्पन्न इत्युक्तं, सच केत्साह
मूलम्-कंपिल्ले संभूओ चित्तो, पुण जाओ पुरिमतालंमि ।
सिटिकुलंमि विसाले, धम्मं सोऊण पवईओ ॥२॥ व्याख्या-काम्पील्ये काम्पील्यनाम्नि नगरे सम्भूतः प्राग्भवे सम्भूताभिधः, चित्रस का वार्तेत्याह-चित्रः पुनजर्जातः पुरिमताले पुरिमतालपुरे श्रेष्ठिकुले विशाले पुत्रपौत्रादिभिर्विस्तीर्णे, प्राप्तयौवनश्च तथाविधाचार्यसमीपे धर्म श्रुत्वा प्रबजितः ॥ २ ॥ ततः किमित्याह
मूलम्-कंपिल्लंमि अ णयरे, समागया दोवि चित्तसंभूआ।
सुहदुक्खफलविवागं, कहंति ते इक्कमिकस्स ॥३॥ व्याख्या-काम्पील्ये च नगरे समागतौ मिलितो द्वावपि चित्रसम्भूतो पूर्वभवनामा सुखदुःखफलविपाकं सुखतदुष्कृतकर्मानुभवरूपं कथयतस्तौ 'एकमेकस्सत्ति' एकैकस्य अन्योन्यं, सर्वत्र वर्तमाननिर्देशतत्कालापेक्षयेति सूत्र प्रयाक्षरार्थो भावार्थस्तु कथानकादवसेयस्तत्र चायं सम्प्रदायः। तथाहिअस्ति पुरंसाकेतं, सङ्केतनिकेतनं शुभश्रीणाम् । तत्र मुनिचन्द्रोऽभू-पश्चन्द्रावतंससुतः॥१॥ स च सागरचन्द्रगुरोः, पार्थे प्रव्रज्य भवविरक्तमनाः ॥ देशान्तरे विहर्तु, गुरुणा सममन्यदाचालीत् ॥ २॥ भिक्षार्थमथ कापि, प्रामे गतवति महामुनी तस्मिन् ॥ सार्थेन समं चेलु-गुरवः स तु सार्थवियुतोऽभूत् ॥३॥ तमटन्तमटव्यन्तः, क्षुत्तृष्णाबाधितं तृतीयदिने॥प्रति
रुबन्धव इव, चत्वारो वल्लवाश्चतुराः॥४॥प्रत्युपकर्तुमिवोचे, तेभ्यो वाचंयमोपि जिनधर्मम् ॥ तं श्रुत्वा सम्बुद्धाः, प्रवत्रजुस्तेपि भवभीताः॥५॥ तेषु च धर्मजुगुप्सा-मुभौ व्यधता व्रतप्रभावाच ॥ दिवि देवत्वं प्रासौ. ततश्युती चायुषि क्षीणे ॥ ६ ॥ दशपुरनगरे शाण्डिल्य-विप्रदास्याः सुतौ युगलजातौ ॥ जातौ तौ जयवयाः, प्राकृतनि. न्दाविपाकवशात् ॥ ७ ॥ तौ सम्प्राप्तौ तारुण्य-मन्यदा क्षेत्ररक्षणाय गतौ ॥ सुषुपतुरधो वटतरो-निरगात्तत्कोटराच फणी ॥ ८॥ तेन च दष्टे दुष्टे-नैकस्मिंस्तं गवेषयन् भुजगम् ॥ अपरोप्यदंशि तेनैव, भोगिना पूर्वरिपुणेव ॥९॥ तौ चाप्राप्तचिकित्सौ, विपद्य कालिञराचलोपान्ते ॥ हरिणीकुक्षिप्रभवौ, सजातौ युग्मजौ हरिणौ ॥१०॥ मेहात् सह विहरन्तौ, मुक्तैकशरेण मृगयुणा तौ च ॥ व्यापादितौ वराको, क्षिसाशनिना घनेनेव ॥ ११॥ अथ सृतगङ्गातटिनी-तटस्थहंसीसुतावभूतां तौ ॥ बाल्यादपि भ्रमन्ती, सममेव दृढानुरागेण ॥ १२ ॥ जालेन तौ निवघ्या-न्यदाऽवधीजालिको गलं भक्त्वा ॥ विषवल्लेरिव दारुण-महो ! फलं धर्मनिन्दायाः॥ १३॥ अथ तो वाणारखां, प्रभूतवित्तस्य भूतदत्तस्य ॥ तनयावुभावभूतां, श्वपचपतेश्चित्रसम्भूतौ ॥ १४ ॥ वाणारस्यां च तदा, बभूव शंखाभिधो धराधिपतिः ॥ तस्य च दुर्मतिसचिवः, सचिवोऽभून्नमुचिरिति नाना ॥ १५ ॥ अपराधे सच महति, प्रछन्नवधाय भूतदत्ताय ॥ दत्तोऽन्यदा नृपतिना, तं चेत्यूचे श्वपचनाथः ॥ १६ ॥ त्वां जीवयामि यदि मे, पुत्रौ पाठयसि भूमिगेहस्थः ॥ नमुचिरपि प्रतिपेदे, तदपि वचो जीवितव्यकृते ॥ १७ ॥ अध्यापयच सततं, कला विचित्राः स चित्रसम्भूतौ ॥ मातङ्गपतेः पत्नी-मनुरक्तामरमयञ्च कुधीः ॥ १८ ॥ तचावबुद्ध्य रुष्टे, अपचपतौ
Page #187
--------------------------------------------------------------------------
________________
॥१८॥
उत्तराप्पयनस्वम् हन्तुमुद्यते नमुचिम् ॥ त्वरितमनाशयतामुप-कारित्वावित्रसम्भूतौ ॥ १९ ॥ निर्गत्य ततो नमुचि-द्रुतं ययौ हस्तिनापुरे नगरे ॥ तत्र च सनस्कुमार-चक्री तं धीसखं चक्रे ॥ २०॥
इतश्च रूपमनिन्द्यं, लावण्यमद्भुतं यौवनं च तौ नव्यम् ॥ प्राप्ती श्वपचसुतौ स्मर-मधुसमयाविव युती बमतुः ॥२१॥ वीणावेणुकलक्कण-सम्बन्धसुबन्धुरं च तो गीतम् ॥ गायन्तौ नृत्यन्तौ, जगतोपि मनो व्यपाहरताम् ॥ २२ ॥ अन्येयुः पुरि सखां, मधूत्सवः प्रववृते महः प्रबरः ॥ तत्राविगीतगीता, विनिर्ययुः पौरचयः ॥२३॥ निरगाव चचरी तत्र, चित्रसम्भूतयोरपि प्रवरा ॥ तत्र च जगतुर्गीतं, किन्नरमदहारि तो स्फीतम् ॥ २४ ॥ आकर्व कर्णमधुरं, तद्गीतं विश्रामणममत्रम् ॥ त्यक्तान्यचञ्चरीकाः, पौराः पौर्यश्च तत्र ययुः ॥ २५ ॥ सर्वस्मिन्नपि लोके, तद्गीतगुणेन मृगवदाकृष्टे ॥ गातारोन्ये भूपं, व्यजिज्ञपन्नित्यमर्षवशात् ॥ २६ ॥ मातंगाभ्यां खामिन् !, गीतेनाकृष्य पौरलोकोयम् ॥ सकलोपि कृतो मलिन-स्तत इत्यलपनृपः कोपात् ॥ २७ ॥ पुयों प्रवेष्टुमनयो-नों देयं वेश्मनीष कुर्कुरयोः ॥-तत आरभ्य वृकाविव, तौ दूरमतिष्ठतां पुर्याः ॥ २८ ॥ तस्यां च पुरि प्रवरे, प्रवृत्तवति कौमुदीमहेऽ. नेयुः ॥ उलंघ्य नृपतिवचनं, प्राविशतामजितकरणी तौ ॥ २९ ॥ विहितावगुण्ठनी तौ, छन्नमटन्तौ महं च पश्यन्तौ ॥ क्रोष्टुरवैः क्रोष्टारा-विव गानोत्को प्रजागीतैः ॥ ३० ॥ अवगणितभूपमीती, अगायतामतिमनोहरं गीतम् ॥ तच निशम्य जनास्ती, परिवब्रुमेक्षिका मधुवत् ॥ ३१॥ [युग्मम् ] कावेताविति लोकेकृष्टावगुण्ठनावथ तौ ॥ उपलक्षितौ नृपाज्ञा-विलोपकत्वादृशं निहती ॥ ३२ ॥ नश्यन्तौ पश्यन्ती, दीनं भयवि.
लौ म्खलत्पादौ ॥ लोकैश्च हन्यमानौ, कथमपि तौ निर्गतौ पुर्याः ॥ ३३ ॥ गम्भीरोधानं च, प्राप्तौ ताविति मिथो व्यचिन्तयताम् ॥ धिग् नौ कुलदोषहतान् , रूपकलाकौशलादिगुणान् ॥ ३४ ॥ धातव इव क्षयरुजा, दोषे. णानेन दूषिता हि गुणाः ॥ जाता विपत्तये नौ, पत्तय इव भेदिता द्विषता ॥ ३५ ॥ व्यसनैरिव नौ व्यसनं, जज्ञे कुलदोषदूषितैर्हि गुणैः । स च सहचारी वपुष-स्तत्त्याज्यं रज इवेदमपि ॥ ३६ ॥ ध्यात्वेति मर्तुकामौ, यान्तौ प्रति दक्षिणामुभायपि तौ ॥ दूरं गतौ महीधर-मपश्यतामेकमतितुङ्गम् ॥ ३७॥ तं चारोहन्ती तौ, भृगुपातचिकीर्षया श्रमणमेकम् ॥ ध्यानस्थममानगुणं, प्रेक्ष्य प्रोचैर्मुदमधत्ताम् ॥ ३८ ॥ छायातरुमिव पथिकौ, तं प्राप्यापगतसकल. सन्तापां ॥ तावनमतां वमन्तौ, प्राग् दुःखमिवाश्रुजलदम्भात् ॥ ३९ ॥ ध्यानं समाप्य मुनिना, कुत आयातो युवामितकि पृष्टौ ॥ प्राकाशयतां खाशय-मुक्त्वा निजवृत्तमखिलं तौ ॥४०॥ तत इत्यूचे श्रमणो, विलीयते देह एव भृगुपातात् ॥ न तु पातकं ततोऽसौ, न युज्यते दक्षयोर्युवयोः ॥४१॥ दुःखानां बीजमघं, तपसैव क्षीयते न मरणेन ॥ तदिदं हेयं देहं, सफलीक्रियतां तपश्चरणैः ॥ ४२ ॥ ग्लानाविव वैद्यवच-स्तत्साधुवचः प्रपद्य तौ सद्यः ॥ प्राबजतां तत्पार्थे, क्रमादभूतां च गीतार्थों ॥ ४३ ॥ षष्ठाष्टमादितपसा, क्रशयन्तौ विग्रहं समं पापैः ॥ मूर्ती तपःशमाविव, सममेव विजहतुर्भुवि तौ ॥४४॥ विहरन्तौ तौ जग्मतु-रन्येधुर्हस्तिनापुरे नगरे ॥ बहिरुद्यानस्थी तत्र, चेरतुर्दश्चरं च तपः ॥ ४५ ॥ सम्भूतमुनिनगरे, मासक्षपणस्य पारणेऽन्येयुः ॥ भिक्षार्थमटन् ददृशे, दुरात्मना नमुचि सचिवेन ॥ ४६॥ मातङ्गसुतः सोयं, मम वृत्तं वक्ष्यतीति साशङ्कः ॥ निष्काश्यतां पुरादय-मित्यूचे निजमटानमुचिः ॥४७॥ यमदूतैरिव चण्डे-तैलेकुटादिप्रहारदानपरैः ॥ विधुरीकृतोष साधु-द्रुतं न्यवर्तत ततः स्थानात् ॥४८॥ निर्गञ्छन्नपि स मुनि-नमुचिमटैन मुमुचे यदाऽपदयैः ॥ शान्तोपि चुकोप तदा, स्यादुष्णं जलमपि खनलात् ॥४९॥ तबदनानिरगादय, धूमस्तोमः समन्ततः प्रसरन् । तदनु च तेजोलेश्या, ज्वालापटलैर्नमास्पृशती ॥ ५० ॥ तद्वीक्ष्य समयकौतुक-मेयुः पौरा मुनि प्रसादयितुम् ॥ आयासीत्पुरनाथः, सनत्कुमारश्च चक्रिवरः ॥५१॥ नत्वा चैवमवोचत, भगवन्नेतन्न युज्यते भवतः ॥ दग्धः कृशानुनापि हि, नागुरुरुद्भिरति दुर्गन्धम् ॥ ५२ ॥ क्रियतामस्मासु कृपा, संहियतामाशु कोपफलमेतत् ॥ व्यभिचरति सतां कोपः, फले खलानामिव लेहः ॥ ५३॥ उक्तं च"न भवति भवति च न चिरं, भवति चिरं चेत् फले विसंवदति॥कोपः सत्पुरुषाणां, तुल्यः स्नेहेन नीचानाम् ॥५४॥" तन्मुंच मुंच कोपं, नीचजनोचितमनंचितं मुनिमिः ॥ इत्युक्तोपि न यावत् , प्रससाद स साधुरतिकुपितः ॥ ५५ ॥ तावत्तत्रायातः, चित्रस्तं न्यतिकरं जनात् श्रुत्वा ॥ इत्यूचे भ्रातस्त्यज, रोषमिमं चरणतनदहनम् ॥ ५६ ॥ देशोनपूर्वकोट्या, यदर्जितं भवति विमलचारित्रम् ॥ तदपि हि कषायकलुषो, हारयति यतिर्मुहूर्तेन ॥ ५७ ॥ सुलमा हि पालसङ्गा-दाक्रोशापातमरणधर्मगमाः ॥ एषु च यथोत्तरस्सा-भावे मनुते मुनिामम् ॥ ५८ ॥ अपकृतिकारिषु
Page #188
--------------------------------------------------------------------------
________________
उत्तराप्पयनसूत्रम्
॥१८॥ कोपः, क्रियते चेत्कोप एव स क्रियताम् ॥ यो हरति धर्मवित्त, दत्ते चानन्तदुःखमरम् ॥ ५९॥इत्यादिचित्रवाक्यैः, भुतानुगामिमिरशामि तत्कोपः ॥ पाथोघरपायोभि-गिरिदावानल इव प्रबलः ॥ ६ ॥तं चोपशान्तमनसं, प्रणम्य कोका ययुर्निजं स्थानम् ॥ तौ च श्रमणौ जग्मतु-उद्यानं दध्यतुश्चैवम् ॥ ६१ ॥ आहारार्थ प्रतिगृह-मटगिरासापते न्यसनमुथैः ॥ गात्रं चैतद्गत्वर-माहारेणापि कृतपोषम् ॥ ६२ ॥ तत्कृतसंलेखनयो-राहारैरावयोः कृतमिदानीम् ॥ इति तो चतुर्विधाहा-रमनशनं चक्रतुः कृतिनौ ॥ ६३ ॥ कः पर्यभून्मयि नृपे, सति यतिमिति पृच्छतो जनान् राज्ञः ॥ केनाप्यूचे नमुचि-स्तमथ नृपोऽनन्धयत्कुपितः ॥ ६४ ॥ पुनरप्येवं माऽन्यो, मान्यानपमानयविति महीमान् ॥ पुरमध्येनानैषी-दुपमुनि त दस्युमिव बद्धम् ॥ ६५ ॥ तो चावन्दत भूपो-जहरयन्निव मेदिनीं मुकुटकिरणः ॥ तं चानन्दयतां चारु-धर्मलाभाशिषा श्रमणौ ॥ ६६ ॥ लभतामपराधी वः,खकर्मफलमयमिति ब्रुवन्नृपतिः॥ शमिनारदर्शयदयो-पस्थितमरणं नमुचिसचिवम् ॥ ६७॥ मोक्तव्य एव राज-नयमित्युदितस्ततो नृपस्ताभ्याम् ॥ निर्वास्य पुरादमुच-गुरुवचनाध्यमपि तं द्राक् ॥ ६८ ॥ तौ नन्तुमथायासी-खीरनं चक्रिणः सुनन्दाख्या ॥ देवीभिरिवेन्द्राणी, वृता सपनीभिरखिलाभिः ॥ ६९ ॥ तस्याश्च प्रणताया, वेणिलतास्पर्शमनुभवन् सद्यः ॥ सम्भूतोभूद्रक्तो-ऽनङ्गस्यापि प्रबलताहो ! ॥ ७० ॥ दध्यो चैवं यस्या, वेणिस्पर्शोपि सृजति सुखमतुलम् ॥ तस्या नलिनास्थायाः, कायस्पर्शस्य का वातो? ॥ ७१॥ अन्तःपुरमन्तःपुरयुक्त, राजनि गतेथ तो नत्वा ॥ सम्भूतमुनिर्विदधे, निदानमिति कामरागान्धः ॥ ७२ ॥ अतिदुष्करस्य यदि मे, तपसः स्यात्फलममुष्य किमपि तदा ॥ स्त्रीरत्नस्य खामी, भूयासं भाविनि भवेऽहम् ॥ ७३ ॥ तच श्रुत्वा चित्रो, दध्यौ मोहस्य दुर्जयत्वमहो !॥ विदितागमोपि निपतति, यदयं संसारवारिनिधौ ॥ ७४ ॥ तद्बोधयाम्यमुमिति, प्रोचे चित्रः करोपि किं ? भ्रातः ! ॥ तपसोमुष्माकिमिदं, कामयसे तृणमिव घुमणेः १ ॥ ७५ ॥ क्षणिकाक्षणिकान् कांक्षति, भोगानपहाय निवृतिसुखं यः ॥ स हि काचसकलमुररी-करोति सुररत्नमपहाय ! ॥ ७६ ॥ तहुःखनिदानमिदं, मुंच निदानं विमुह्यसि कृतिन् । किम् ?॥ इत्युक्तोपि स मुमुचे, न निदानं धिग् विषयतृष्णाम् ॥ ७७ ॥ तावथ पूर्णायुष्को, सौधर्मे निर्जरावजायेताम् ॥ चित्रस्ततच्युतोभू-दिभ्यसुतः पुरिमतालपुरे ॥ ७८॥ सम्भूतोपि व्युत्वा, काम्पील्यपुरे महर्द्धिभररुचिरे ॥ चुलनीकुक्षिप्रभवो, अमनृपस्याभवत्तनयः ॥ ७९ ॥ तस्य चतुर्दशसुखम-सूचितागामिसम्पदो मुदितः ॥ विदधे सोत्सवमभिधां, ब्रसनृपो ब्रह्मदत्त इति ॥ ८०॥ ववृधे सोय कुमारः, सितपक्षशशीव शुभकलाशाली ॥ जगदानन्दं जनयन् , वचोमृतेनातिमधुरेण ॥ ८१॥ अभवन् वयस्य भूपा-चत्वारो अक्षणोय तेष्वाधः ॥ कटकः काशीशोऽन्यः, कणेरुदत्तो गजपुरेशः ॥ ८२॥ दीर्घच कोशलेश-चम्पानाथश्च पुष्पचूलनृपः ॥ सामान्यमिव व्यक्तिषु, तेषु नेहोमबधापी ॥ ८३ ॥ पञ्चापि ब्रह्माधा-तेन्योन्यं विरहमक्षमाः सोढुम् ॥ एकैकपुरे न्यवसन् , प्रतिवर्षे संयुतः क्रमशः ॥ ८४ ॥ काम्पील्यपुरेऽन्येषुः, सममायातेषु तेषु परिपाया ॥ असनृपस्य कदाचि-च्छिरोव्यथा दुस्सहा जज्ञे ॥५॥ जातद्वादशवर्षे, न्यसांके ब्रह्मदत्तमय सुहृदाम् ॥ सोचे कारयितव्यं, राज्यमिदमनेन युष्माभिः ॥ ८६ ॥ इत्युक्त्वा राज्ञि मृते, कृत्वा तत्प्रेतकर्म तत्सुहृदः॥ दध्युमित्रस्य सुतः, शैशवमवगाहते यावत् ॥ ८७ ॥ तावद्राज्यमिदं रक्षजीयमारक्षकैरिवास्माभिः ॥ इति दी रक्षार्थ, मुक्त्वाऽन्ये खखनगरमगुः ॥ ८८ ॥ दीर्घोथ राज्यमखिलं, बुभुजेडरक्षकमिवोदनं काकः ॥ मार्जारो दुग्धमिवा-वैषीकोशं च चिरगूढम् ॥ ८९ ॥ मध्ये शुद्धान्तमगा-दनर्गलः पूर्व परिचयादनिशम् ॥ रहसि च चुलनीदेवी-मवायनर्मनिपुणगिरा ॥९० ॥ सोथावमत्स लोकं, ब्रह्मनृपतिसौहदं कुलाचारम् ॥ अरमयदनिशं चुलनी-महो ! अजय्यत्वमक्षाणाम् ॥ ९१ ॥ प्रहिलापटमिव मुमुचे, चुलन्यपि प्रेम रमणविषयं द्राक् ॥ तौ च सुखं भुजानी, नाज्ञासिष्टां दिनान् प्रजतः ॥९२ ॥ तच तयोर्दुश्चरितं, ब्रह्मनृपस्य द्वितीवमिव हदयम् ॥ ज्ञात्वा सचिवो धनुरिति, दध्यौ सद्बुद्धिजलजलधिः ॥ ९३ ॥ कुरुतामकार्यमेत-चुलनी जातिख मावचपलमतिः ॥ न्यासेर्पितमपि सकलं, दीर्घो विद्रवति तदयुक्तम् ॥ ९४ ॥ तदसौ किमपि विदध्या-द्भूपभुवोपि व्यलीकमतिदुष्टः ॥ नीचो हि पोषकसा-प्यात्मीयः स्यान्न भुजग इव ॥ ९५ ॥ ध्यात्वेति ज्ञापयितुं, तत्सकलं सेवितुं कुमारं तम् ॥ वरधनुसंज्ञं निजसुत-मादिशदतिनिपुणमतिविभवम् ॥ ९६ ॥ तेनाथ तयोश्चरिते, निवेदिते ब्रससुस्तदसहिष्णुः ॥ अन्तःपुरान्तरगम-बढ़ा द्विककोकिले कुपितः ॥ ९७ ॥ वध्याविमौ यथा वर्ण-सङ्करादीशः परोर्पि तथा ॥ हन्तव्यो मे निश्चित-मित्युच्चैस्तत्र चावादीत् ॥ ९८ ॥ काकोहं त्वं च पिकी-त्यावां खलु हन्तुमिच्छति
Page #189
--------------------------------------------------------------------------
________________
॥ १८४ ॥
उतराध्ययनसूत्रम्
सुतस्ते ॥ तत इति दीर्घेणक्ति, देव्यूचे शिशुगिरा का भीः १ ॥ ९९ ॥ भद्रकरेणुमृगेभौ, नीत्वा तत्रान्यदा तथैव पुनः ॥ नृपभूः प्रोचे तच, श्रुत्वा दीर्घावदबुलनीम् ॥१००॥ शृणु सुभगे सुतवाणीं, साभिप्रायां हलाहलप्रायाम् ॥ देव्यवदद्भवतु तथाप्यनेन किं जायते शिशुना १ ॥ १०१ ॥ हंस्या सममन्येद्यु - बेकमादायावरोधमायातः ॥ नृपभूरुबाच नैवं, कस्याप्यनयं सहिष्येऽहम् ॥ १०२ ॥ तत इत्यवदद्दीर्घः, शृणु देवि । शिशोः सुतस्य वचनमिदम् ॥ अनुमापयति मनःस्थं, कोपं यद्धूम इव वहिम् ॥ १०३ ॥ वृद्धिं गतो हि भावी, सुखविघ्नायावयोरसौ नियतम् ॥ तदयमुदयन्निवामय, उच्छेद्यः शिशुरपि दुरात्मा ! ॥ १०४ ॥ देव्यूचे राज्यधरं, हन्मि कथं तनयमौरसं स्वामिन्! ॥ पशवोपि प्राणानिव, निजान्यपत्यानि रक्षन्ति ॥ १०५ ॥ भूयोप्यूचे दीर्घो, रिपुमेवावेहि सुतममुं सुतनो ! ॥ तत्किं मुसि मयि सति, बहवस्तव भाविनस्तनयाः ॥ १०६ ॥ तदथ प्रतिपद्योचे, चुलनी रतरागलुप्तसुतमोहा ॥ केनोपायेनास्मि-न्निहते वचनीयता न स्यात् ॥ १०७ ॥ दीर्घोब्रवीत्कुमारो विवाह्यतां तस्य वासगृहदम्भात् ॥ गूढप्रवेशनिर्गम-मेकं लाक्षागृहं कार्यम् ॥ १०८ ॥ तत्र च सवधूकेस्मिन् सुप्ते रात्रौ हुताशनो ज्वाल्यः ॥ इति तौ विमृश्य जतुगृह-मारम्भयतामसारमती ॥ १०९ ॥ वृत्वा ब्रह्मसुतार्थ, पुष्ववतीं पुष्पचूलनृपतिसुताम् ॥ सामग्रीं च समग्र, विवाहसक्तामकारयताम् ॥ ११० ॥ जतुगृहरचनादथ धनु- सचिवो दुष्टं तयोर्विदन् भावम् ॥ ब्रह्मभुवो हितमिच्छुर्गत्वाख्यद्दीर्घनृपमेवम् ॥ १११ ॥ अस्ति सुतो मे वरधनु-नामा युष्मन्निदेशकरणचणः ॥ तदहं जरी चिकीर्षे, परलोकहितं क्वचिद्गत्वा ॥ ११२ ॥ कुर्यात्कमप्यनर्थ, गतः परत्रायमिति घृताशङ्कः ॥ दीर्घः कृतावहित्थ - स्तमित्यवोततो दम्भात् ॥ ११३ ॥ त्वामन्तरा हि राज्यं, न भाति नभ इव विना निशानाथम् ॥ तदलं परत्र गमनैः, कुरुधर्ममिव दानाद्यम् ॥ ११४ ॥ गङ्गातटेथ कृत्वा, सद्बुद्धिः सत्रमण्डपं मंत्री ॥ दीनादीनां दानं ददौ यथाकाममनादेः ॥ ११५ ॥ प्रत्ययित नरैर्दानो - पकारमानैर्वशीकृतैः सचिवः ॥ द्विक्रोशां च सुरङ्गा-मचीखनज्जतुगृहं यावत् ॥ ११६ ॥ वार्त्ता तां च छन्नं न्यवेदयत् पुष्पचूलभूपतये ॥ सोपि ततो दासेरीं, प्रैषीदुहितुः पदे रुचिराम् ॥ ११७ ॥ भूषणभृतेति सुपरिच्छदेति तां नृपसुतां जनो मेने ॥ उत्तेजिता मणियुता, कनकमिवाभाति 'रीतिरपि ॥ ११८ ॥ गणिकाप्रेमेव मनो, बाह्यं कृत्वा महोत्सवं चुलनी ॥ तामथ पुरे प्रविष्टां व्यवाहयद्ब्रह्मदत्तेन ॥ ११९ ॥ लोकं विसृज्य तनयं प्रेपीदथ सनुषं जतुगृहे सा ॥ सोपि वधूवरधनुयुग्, विसृष्टतंत्रो ययौ तस्मिन् ॥ १२० ॥ तस्य च गतेर्द्धरात्रे, वार्त्ताभिः सचिवसूनुरचिताभिः ॥ तत्राज्वलयज्ज्वलनं, जतुवेश्मनि निजनरैवलनी ॥ १२१ ॥ दीर्घचुलन्योरपयश, इव धूमो व्यानशेऽथ भूवलयम् ॥ तत्स्पर्द्धयेव परित - स्तत्सदनं व्यापदनलोपि ॥ १२२ ॥ सम्भ्रान्तोथ कुमारः, किमेतदिति मंत्रिनन्दनमपृच्छत् ॥ सोप्यब्रवीदिदं खलु, चुलनीदुश्चेष्टितं निखिलम् ॥ १२३ ॥ सत्रं याबत्पित्रा, तदिह सुरङ्गा कृतास्ति पातुं त्वाम् ॥ तद्वारमितः प्रविश, प्रकाश्य पाणिप्रहारेण ॥ १२४ ॥ छन्नमुदन्तममुं मम,
9
१ पित्तलम् ।
पिता न्यवेदयदतस्तव श्वसुरः ॥ प्रैषीहासीमेनां तत् प्रतिबन्धं विमुंचास्याः ॥ १२५ ॥ तेनेत्युक्तो नृपभू-भूपुटमास्फोटय पाणिघातेन ॥ सुहृदा समं सुरंगां, विवेश योगीव भूविवरम् ॥ १२६ ॥ प्राप्तौ च सुरंगान्ते, तुरगावारुह्य मंत्रिणा दत्तो ॥ तौ जग्मतुः कुमारौ, पंचाशद्योजनानि द्राक् ॥ १२७ ॥ तत्र च विहाय वाहौ, गुरुमार्गातिक्रमश्रमेण मृतौ ॥ क्रोष्टुकसंज्ञमगातां, ग्रामं तौ पादचारेण ॥ १२८ ॥ स्माहाथ भूपभूरिति, मां पीडयतः सखे ! क्षुधोदन्ये ॥ क्षणमिह तिष्ठ खामि-न्नित्यूचे तं च सचिवसुतः ॥ १२९ ॥ किंचिच्च विचार्य दिवा - कीर्ति ग्रामात्ततः समाकार्य ॥ तौ वपनमकारयतां, चूडामात्रं त्वधारयताम् ॥ १३० ॥ सन्ध्याभ्राणीव रवि - श्वेतरुची धातुरक्तवसनानि ॥ - धाय न्यक्षिपता, खकण्ठयोर्ब्रह्मसूत्रं तौ ॥ १३१ ॥ वरधनुरथभूपभुवः, श्रीवत्सालङ्कृतं हृदयपट्टम् ॥ चतुरङ्गुलपट्टेन, प्यधादहो ! रिपुभयं प्रबलम् ॥ १३२ ॥ वेषान्तरमिति कृत्वा, ग्रामान्तस्तौ गतौ द्विजः कश्चित् ॥ भोजनकृते न्यमंत्रय - दभोजयच्चातिगौरवतः ॥ १३३ ॥ अथ मूर्ध्नि ब्रह्मभुवोऽक्षतान् क्षिपन्ती द्विजप्रिया प्रमदात् ॥ सितवसनयुगं कन्यां, चोपानिन्येऽप्सरः कल्पाम् ॥ १३४ ॥ ऊचेऽथ वरधनुः किं ददास्यमूमस्य निष्कलस्य बटोः १ ॥ नश्यति नयतिरुचिरां, हारलतां कोपि करभगले ! ॥ १३५ ॥ तत इत्यवदद्विप्रो, 'बन्धुमती' संज्ञका मम सुतासौ ॥ अस्याश्व वरश्वत्री, भावीत्युक्तं निमित्तज्ञैः ॥ १३६ ॥ पट्टाच्छादितहृदयो, भुंक्ते यस्तव गृहे समित्रस्तम् ॥ जानीया दुहितुर्बर-मिति तैरेव च मम प्रोक्तम् ॥ १३७ ॥ योग्याय सुविद्यामिव, ददे तदेनां कनी महममुष्मै ॥ प्राणप्रियां
Page #190
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम्
॥ १८५ ॥
सुतां खलु यच्छामि यथातथा न सखे ! ॥ १३८ ॥ तामथ परिणीय कनीं नृपभूः स्थित्वा च तत्र तां रजनीम् ॥ सद्भावं भार्यायै, प्रोग्य समित्रोचलत्प्रातः ॥ १३९ ॥ दूरग्रामं च गतौ, शुश्रुवतुस्ताविदं जनश्रुत्या ॥ सर्वेऽध्वानो रुद्धा, दीर्घेण ब्रह्मदत्तकृते ॥ १४० ॥ प्राणत्राणकृते तौ, गच्छन्तावुत्पथेन तच्छ्रुत्वा ।। प्रापतुरटवीमेका, तत्र च नृपभूरमूत्तृषितः ॥ १४१ ॥ तमथ वटाधो मुक्त्वा, द्रुतं गतो वरधनुः कृते पयसः ॥ उपलक्ष्य दीर्घपुरुषैः सायं रुरुधेच जगृहे च ॥ १४२ ॥ सोथ पलायनसंज्ञां, ब्रह्मभुवो व्यधित हन्यमानस्तैः ॥ तूर्ण ततः कुमारो, ननाश पारद इवाज्ञातः ॥ १४३ ॥ वेगाद्वजंश्च पतितः, कान्तारे धूर्त्तचित्त इव गहने । विरसफलानि स बुभुजे, दुरवस्थायां हि किमभक्ष्यम् ॥ १४४ ॥ भ्राम्यंश्चैकं तापस-महि तृतीये ददर्श नृपतिसुतः ॥ प्रवहणमिवान्धिपतित-स्तं च प्राप्याधिकं मुमुदे ॥ १४५ ॥ कुत्रास्ति भदन्ताना - माश्रम इति तं वदन्तमथ स मुनिः ॥ नीत्वाश्रममुपकुलपति, निन्ये व्रतसुमिव सद्यः ॥ १४६ ॥ तं च प्रणतं प्रणया-दित्यलपत्कुलपतिः कृपाजलधिः ॥ कस्त्वं किमिहायासी - वयोरपि दुर्गमे गहने १ ॥ १४७ ॥ नृपभूस्ततः स्ववृत्तं स्माह यथावृत्तमखिलमपि तस्मै ॥ तच्च श्रुत्वा कुलपति-रित्यवदत्प्रमदगद्गदगीः ॥ १४८ ॥ ब्रह्मनृपस्य भ्राता, लघुरहमस्मि त्वदीयतातस्य ॥ तत्प्राप्तोसि खगृहं तिष्ठ सुखं वत्स ! मा मैषीः ॥ १४९ ॥ तेनेति बाढमुदितो, मुदितस्तत्राश्रमे कुमारोऽस्थात् ॥ आगाच्च जलदकालः, काल इव निदाघदाइस्य ॥ १५० ॥ तमथ पितृव्यः प्रेम्णा, सविशेषमपाठयत्कलाः सकलाः ॥ पात्रे दत्ता श्रीवि, विद्या हि स्यादनन्तफला ॥ १५१ ॥ जातेथ शरत्काले, कन्दादिकृते वनं ययुर्मुनयः ॥ ब्रह्मसुतोपि समं तैर्ययौ निषिद्धोपि कुलपतिना ॥ १५२ ॥ तत्र च फलकुसुमभरै - र्नमितानमितान् स भूरुहः पश्यन् ॥ वनगजमेकमपश्य-धुवराजमिवाद्रिराजस्य ॥ १५३ ॥ तस्यानुपदमयासी - न्निवार्यमाणोपि तापसैर्नृपभूः ॥ तेनाहूतः सद्यो, ववले व्यालोपि रोषान्धः ॥ १५४ ॥ तटिनीपूरमिव द्रुतमायान्तं तं च वञ्चयितुं मनसा || प्रक्षिप्तमुत्तरीयं, क्रीडारसिकेन भूपभुवा ॥ १५५ ॥ तत्तु करेण गृहीत्वा प्राक्षिपदन्तर्नभः कुधा कुम्भी ॥ निपतच्च ततो नृपभू-- स्तदाददे वञ्चितद्विरदः ॥ १५६ ॥ क्रीडाभिरिति क्रीडति, तस्मिन् करिणा समं कृताटोपः ॥ जलधाराभिर्जलदः, शरैरिवोपाद्रवत्तमिभम् ॥ १५७ ॥ तस्मिंस्ततः प्रणष्टे, द्विपे कुमारोपि जातदिग्मोहः ॥ भ्राम्यन्नितस्ततः शैल - निम्नगामुत्ततारैकाम् ॥ १५८ ॥ तस्याश्च तटे नगरं पुराणमुद्वसमुदीक्ष्य पतितगृहम् ॥ तत्र प्रविशन्नकं, वंशकुडंगं ददर्श घनम् ॥ १५९ ॥ तत्पार्श्वे फलकासी, दृष्ट्वा शस्त्रप्रियोऽगृहीनृपभूः ॥ तं वंशकुडंगं चा- सिनाच्छिनत्तत्परीक्षायै ॥ १६० ॥ तस्माद्विनिर्गतमथ, स्फुरदधरपुटं स्फुटं समीक्ष्य शिरः ॥ सम्भ्रान्तो ब्रह्मसुतः, सम्यगवालोकयद्यावत् ॥ १६९ ॥ उद्धद्धांत्रेर्धूमं पित्रतः कस्यापि तावदतिपीनम् ॥ दृष्ट्वा कबन्धमुचै - खापदनुतापसन्तापम् ॥ १६२ ॥ निर्मन्तुरपि हतोयं, हा ! विद्यासाधको मया कश्चित् ॥ तन्मां क्रीडारसिकं, धिगिति निनिन्दायमात्मानम् ॥ १६३ ॥ पुरतो गच्छंश्चैकं प्रासादं सप्तभूमिकमपश्यत् ॥ अतिनन्दनेन परितः, परीतमुद्यानवलयेन ॥ १६४ ॥ साक्षाद्दिवीव तस्मिन्नारूढो निर्जरीमिव सुरूपाम् ॥ कुवलयदलविपुलाक्षी-मद्राक्षीत्कन्यकामेकाम् ॥ १६५ ॥ सोथ शुभे । कासि त्वं तिष्ठसि वा कथमिहेत्यपृच्छत्ताम् १ ॥ घृतसाध्वसा ततः सा-ऽप्यदोऽवदद्गद्गदैर्वचनैः ॥ १६६ ॥ वृत्तान्तोस्ति महान्मे, तद्वद कोसि त्वमिह किमायासीः १ ॥ इति तद्विरास मुदितो, वचनेनायोजयद्वदनम् ॥ १६७ ॥ पाञ्चालपतेर्ब्रस - प्रभोः सुतो ब्रह्मदत्तनामाहम् ॥ इति सोवादीद्यावन्मुदिता सा तावदुत्तस्थौ ॥ १६८ ॥ नयनाअलितो गलितैः, सा प्रमदा प्रमदबाष्पसलिलभरैः ॥ रचयन्ती पाद्यमिव, न्यपतच्च तदङ्घ्रिनलिनयुगे ॥ १६९ ॥ अत्राणयात्र मयका, दिष्टया शरणं शरण्य ! लब्धस्त्वम् ॥ इति च वदन्ती रुदन्ती, सुदती साश्वासी भूपभुवा ॥ १७० ॥ पृष्टा च का ? त्वमिति सा, प्रोचेऽहं पुष्पचूलभूजानेः ॥ त्वन्मातुलस्य तनया, तुभ्यं दत्तास्मि पुष्पवती ॥ १७१ ॥ परिणयदिनोत्सुकां रम-माणामारामदीर्घिकापुलिने ॥ हृत्वाऽन्येद्युर्विद्या-धराधमो मामिहानषीत् ! ॥ १७२ ॥ कालमियन्तं बन्धुजन - विरहदावाग्भितप्तगात्राहम् ॥ त्वदृष्ट्याऽमृतवृष्ट्या, क्लिन्ना निर्वापिताद्य विभो ! ॥ १७३ ॥ क गतोस्ति १ स मे रिपुरिति, पृष्टा सा नृपसुतेन पुनरवदत् ॥ तेन किल पठितसिद्धा - ऽर्पितास्ति मे शाङ्करी विद्या ॥ १७४ ॥ सा हि स्मृता विधत्ते, परिच्छदीभूय कृत्यमखिलमपि ॥ विनयत्युपद्रवं मे, पृष्टा चाख्याति तद्वार्त्ताम् ॥ १७५ ॥ तां पृष्ट्वेदं वच्मीत्युक्त्वा स्मृत्वा च
तां 'पुनः साख्यत् ॥ येनाहृतास्मि नाट्यो-न्मत्तः स हि खेचरो नाम्ना ॥ १७६ ॥ मम तेजोऽसहमानो, मुक्त्वा विद्याकृते धामनि माम् ॥ विद्यां साधयितुमगा- द्वंशकुडने स्वयं गहने ॥ १७७ ॥ तस्योपदो धूमं पिबतो
Page #191
--------------------------------------------------------------------------
________________
॥१८६॥
उचराष्पयनसूत्रम् विधाय सेत्स्यति खामिन् ! ॥ विद्याबलोर्जितबलः, परिगेष्यति मा ततः स कुधीः ॥ १७८ ॥ अब तधन्यतिकरे, तेनोक्ते साधु कृतमिति ब्रुवती ॥ मुमुदे भृशं कनी सा, प्रियलाभादप्रियोच्छेदात् ॥ १७९ ॥ अथ तामुदुम कन्या, गान्धर्वविवाहरचनया नृपभूः ॥ रमयन् विविधैः सुरत-स्तां क्षणदां क्षणमियाक्षपयत् ॥ १८० ॥ प्रातच खेचरी, ध्वनिमवनिधवाङ्गजोऽम्बरे श्रुत्वा ॥ वियति भवति कस्सायं, ध्वनिरिति पप्रच्छ पुष्पवतीम् १ ॥ १८ ॥ सा प्रोचे प्रिय ! नाट्यो-न्मत्तास्त्वद्रिपोरिमे जामी ॥ भ्रातुः कृते विवाहो-पस्करमादाय सकलमपि ॥ १८२ ॥ 'खा' 'विशाखिका' ऽऽख्ये, खेचरकन्ये मुधा समायातः॥ कार्य ध्यातमितरथा, दैवेन सन्यथा घटितम् ।। १८३ ॥[युग्मम्] तत्तावदपसर त्वं, यावत्सङ्कीर्ण तव गुणान् प्रगुणान् ॥ जानाम्यनयोर्भावं, त्वयि रागविरागयोः खामिन् । ॥१४॥ रागे चलयिष्यामि, ध्वजमरुणं वीक्ष्य तं त्वमागच्छेः ॥ रागामावे तु सितं, त ञ्च प्रेक्ष्यान्यतो गच्छेः ॥ १८५॥ अमयोपि ततो नृपभू-स्तस्थौ गत्वान्यतस्तदनुवृत्त्या ॥ अथ पुष्पवती श्रेतं, चलयामास क्षणात् केतुम् ॥ १८६ ॥ च प्रेक्ष्य कुमारः, शनैः शनैः प्रस्थितोऽन्यतो गन्तुम् ॥ उलंध्य वनं दुर्गम-मेकमविन्दत सरः सायम् ॥ १८७ ॥ तत्र मात्वा सलिलं, निपीय पीयूषसरसमथसरसः ॥ निर्गत्य ब्रमसुत-स्तटमुत्तरपश्चिमं भेजे ॥ १८८ ॥ तत्र च कन्या काश्चि-त्समीक्ष्य जलदेवतामिवाभ्यक्षाम् ॥ सफलं जन्म ममाभू-दद्येति नृपाङ्गजो दध्यौ ॥ १८९ ॥ तदर्शनामृतरसं, पायं पायं व्यपायविकलं सः॥प्रीष्मे पयः पिबन्मरु-पान्थ इव प्राप नो तृप्तिम् ॥ १९० ॥ सापि च तं पश्यन्ती, कटाक्षविक्षेपदक्षचक्षुाम् ॥ दास्या समं च किञ्चि-दूदन्त्यगादन्यतः कन्या ॥ १९१ ॥ तन्मार्गदत्तदृष्टिः, प्रास्थित यावत्ततोन्यतो नृपभूः ॥ सा दास्याऽऽगात्तावत्, पटयुगताम्बूलकुसुमधरा ॥ १९२ ॥ तच प्रदाय तस्मै, जगौ त्वया या सरस्तटे दृष्टा ॥ निजचित्तमिव तयेदं, प्रेषितमस्ति प्रभो! तुभ्यम् ॥ १९३॥ प्रोक्तं च तया यदसी, सुभयः पितृमंत्रिमन्दिरे नेयः ॥ स हि वेत्ति सकलमुचितं, तत्रागच्छ प्रभो ! तत्त्वम् ॥ १९४ ॥ सोथागमत्सह तया, सदनं सचिवस्य नागदत्तस्य ॥ अभ्युत्तस्थौ सोपि, तमतिथिं चिरमिलितमिष्टमिव ॥ १९५ ॥ प्रहितोस्ति वो गृहसौ, सुभगः श्रीकान्तया नृपतिपुत्र्या ॥प्रोच्येति ययौ दासी, भेजे सचिवोपि तं प्रमुवत् ॥ १९६ ॥ दोषात्यये च निन्ये, राजकुले धीसखः कुमारं तम् ॥ भूपोपि तमर्यादिभि-रुपतस्थे तरणिमिव बालम् ॥ १९७ ॥ आतिथ्यमिदं क्रियते, तवातिथेरिति वदन्नथ मापः ॥ तस्मै ददौ सुतां ता-मुदुवाह मुदा कुमारोपि ॥ १९८ ॥ अज्ञातकुलस्सैकाकिनोपि दत्तासि मे कथं पित्रा? ॥ इत्यन्यदा रहसि तां, रमयन् पप्रच्छ नृपतिसुतः ॥ १९९ ॥ सावादीजनको मे, वसन्तपुरराजशबरसेनसुतः ॥ उन्मीलितः खराज्या-द्रोत्रिभिरागादिमा पल्लीम् ॥ २०॥ मिल्लान् विधाय वशगानत्रलान् सबलवाहनस्तिष्ठन् ॥ प्रामादिलुण्टनैः खं, पुष्णाति परिच्छदं तातः ॥ २०१॥ तनयचतुष्कस्योपरि, पितु
१ विघ्नरहितम् ॥ रिह वसतः सुतास्म्यहं जाता ॥ देव्यां श्रीमत्यां सुर-वल्लीव सुमेरुवसुधायाम् ॥ २०२॥ मां प्रासयौवनां चावदत् पिता मम नृपा द्विषो निखिलाः ॥ तदिहस्था वीक्ष्य परं, निवेदयेर्मे मनोभीष्टम् ॥ २०३ ॥ पश्याम्यखिलान् पान्थां-स्ततोन्वहमिह स्थिता सरस्तीरे ॥ त्वां च प्रापं सुरतरु-मिव दुष्प्रापं प्रचुरपुण्यैः ॥ २०४ ॥ इति किंचिदनापृच्छया-ऽर्पितास्म्यहं तुभ्यमीश ! तातेन ॥ उदितस्तयेति मुदित-श्चिक्रीड तया समं नृपभूः ॥२०५॥ पल्लीशः सोन्येधु-मिं हन्तुं जगाम सैन्ययुतः ॥ तेन सह भूपभूरपि, गत्वाब्जसरस्तटे तस्थौ ॥ २०६ ॥ ग्रामेथ लुण्ट्यमाने, पपात वरधनुरुपेत्य तत्क्रमयोः ॥ आलम्ब्य च तत्कण्ठं, विमुक्तकण्ठं रुरोदोच्चैः ॥ २०७ ॥ ब्रह्मात्मजेन वचनैरमृतद्रवसोदरैरथाश्चास्य ॥ पृष्टो वरधनुरूचे, खवृत्तमिति गद्गदैर्वचनैः ॥ २०८ ॥ मुक्त्वा तदा वटाध-स्त्वामम्भोर्थ गतोहमजसरः ॥ किञ्चिदपश्यं तजल-मब्जदलपुटेन जगृहे च ॥ २०९ ॥ वलितश्च दीर्घपुरुषै-रुदायुधैर्हतहतेति जल्पद्भिः ॥ सन्नद्धै रुद्घोहं, हंसः काकैरिव कठोरैः ॥ २१० ॥क १ ब्रह्मदत्त इति तैः, पृष्टश्चाब्रवमहं न वेनीति ॥ गाढमथ ताडितस्तै-रवदं व्याघ्रण जग्ध इति ॥ २११ ॥ दर्शय तं देशमथे-त्युक्तो भ्राम्यन्नितस्ततो दम्भात् ॥ त्वदर्शनपथमेत्य, व्यधां पलायनकृते संज्ञाम् ॥ २१२ ॥ खमुखे तु परिव्राजक-दत्तां गुटिकां ततोऽक्षिपं क्षिप्रम् ॥ तस्याः प्रभावतो गत-चेष्टस्त्यक्तोस्मि मृत इति तैः ॥ २१३ ॥ तेषु च गतेषु दूरं, कृष्ट्वा गुटिका मुखात्त्वदर्थमटन् ॥ प्रामं कमपि गतोहं, कश्चिदपश्यं परिवाजम् ॥ २१४ ॥ सोप्यवददवनतं मां, वसुभागाहोस्मि तव पितुर्मित्रम् ॥
Page #192
--------------------------------------------------------------------------
________________
उतराष्यवनसूत्रम
॥ १८७ ॥
तहि वरधनो ! त्वं कुत्रास्ति ब्रह्मदत्त इति १ ॥ २१५ ॥ विश्वस्य तस्य विश्वां त्वार्त्ता सूनृतामहमवोचम् ॥ दुःखाविष्टः स ततः, पाश्चात्यं वृत्तमित्यूचे ॥ २१६ ॥ दग्धे तदा जतुगृहे, दीर्घः प्रातर्ददर्श शबमेकम् ॥ तां सत्र सुरंगों, तुरगपदानि च पुरस्तस्याः ॥ २१७ ॥ नष्टौ युवां धनुधिया, ज्ञात्वा कुपितस्ततो नृपस्तस्मै ॥ प्रत्याशमश्ववा - रान, युष्मन्निग्रहकृते प्रैषीत् ॥ २१८ ॥ नष्टो धनुरिति जननीं, तवाक्षिपत् श्वपचपाटके दीर्घः ॥ सा नरकावास हुवा-नुभवति तत्र व्यथाः प्रचुराः ॥ २१९ ॥ तेनोदन्तेनोचे - दुःखोपरिजायमानदुःखार्त्तः ॥ उद्धर्त्तु व्यसनाच्धेfart काम्पील्यनगरमगाम् ॥ २२० ॥ तत्र च कपालिरूपं कृत्वाटं श्वपचपाटके कपटात् ॥ तस्मिन् भ्रमणनिदानं, लोकैः पृष्टोत्रवं चैवम् ॥ २२९ ॥ मातङ्गीविद्यायाः, साधनविधिरयमिति भ्रमाम्यत्र ॥ तत्रैवमटन मैत्रीमकामारक्षकेण समम् ॥ २२२ ॥ कुरुतेऽभिवादनमसौ, कौण्डीन्यमहात्रतीसुतसुहृत्ते ॥ इत्यन्यदा च जननी-मवोचमारक्षकमुखेन ॥ २२३ ॥ गुटिकायुतमपरदिने, मातुरदां मातुलिङ्गमभिगम्य ॥ तद्भक्षणेन साजनि, निश्चेष्टा काष्ठमूर्त्तिरिव ॥ २२४ ॥ आरक्षकोथ राज्ञे, गत्वोचे तां मृतां ततो नृपतिः ॥ तां संस्कर्त्तु प्रैषी-गुत्यानथ तेपि
गुः ॥ २२५ ॥ सम्प्रति संस्कारेऽस्याः कृते महान् भाव्युपद्रवो भवताम् ॥ नृपतेश्चेत्युदितास्ते, मया यथागतमगुर्भीताः ॥ २२६ ॥ आरक्षकं चावोचं, साहाय्यं चेत्करोषि तदमुष्याः ॥ कुणपेन लक्षणवता, मंत्रमहं साधयाम्येकम् ॥ २२७ ॥ तत्प्रतिपन्नेन समं तेन समादाय सायमहमम्बाम् ॥ गत्वा दूरं पितृवन - गुरुमण्डलमालिखं दम्भात् ॥ २२८ ॥ शून्यं विधिं च कञ्चिद्विधाय दातुं बलिं पुरसुरीणाम् ॥ प्रेप्यारक्षं गुटिका - मार्पयमपरामहं मातुः ॥ २२९ ॥ अथ तत्क्षणमुत्तस्था - वपगतनिद्रेव लब्धसंज्ञा सा ॥ आवेद्य खं तामथ, निवार्य रुदतीं ततोचलयम् ॥ २३० ॥ मुक्त्वा कच्छग्रामे, तातसुहृद्देवशर्म वेश्मनि ताम् ॥ त्वामन्वेष्टुं भ्राम्य-न्निहागमं भाग्ययोगेन ॥२३१॥ नाथ ! त्वयानुभूतं सुखदुःखं यत्ततःपरं वद तत् ॥ तेनेत्युक्तोवादी-त्वं वृत्तं ब्रह्मदत्तोपि ॥ २३२ ॥ अथ कोप्यागत्योचे, ताविति भो ! दीर्घनृपभटा ग्रामे ॥ युष्मत्समरूपाङ्कित - पटयुगदर्शनपरा ब्रुवते ॥ २३३ ॥ ईदृशरूपी पुरुषौ ष्टी कापीति तन्निशम्याहम् ॥ कथयामि वामथ युवां, यथोचितं तनुतमात्महितम् ॥ २३४ ॥ प्रोच्येति गते तस्मिन्नश्यन्तौ तावरण्यमध्येन ॥ क्रमयोगात्कौशाम्बी - पुर्या उपवनमुपागाताम् ॥ २३५ ॥ तत्र पणीकृतलक्षं, चरणायुधरणमपश्यतां धनिनोः ॥ बुद्धिलसागरदत्ता - भिधयोः शस्त्रायितांघ्रिनखम् ॥ २३६ ॥ तत्र च बुद्धिलचरणा - युधेन जात्येपि कुक्कुटेऽन्यस्मिन् ॥ भने वरधनुरसम - असाऽसहः सागरमदोऽवक् ॥ २३७ ॥ जात्योपि कुक्कुटोसो, भनस्तव सागरामुनापि कथम् १ ॥ तद्यदि वदसि तदाहं विलोकयाम्येनमादाय ॥ २३८ ॥ सोथ जगौ भ्रातस्त्वं, प्रसद्य मयि सद्य एव पश्येदम् ॥ मानापगमो व्यथयति, मामन्तर्न तु धनापगमः ॥ २३९ ॥ वरधनुरथ तं पश्यन् ददर्श तच्चरणयोरयः सूचीः ॥ तच ज्ञात्वा तं द्रुत-मुपेत्य बुद्धिल इति प्रोचे ॥ २४० ॥ यदि मे छद्म न वक्ष्यसि, लक्षार्द्ध तव तदा प्रदास्येहम् ॥ तेनेत्युक्तो वरधनु-रूचे तद्रहसि भूपभुवे ॥ २४१ ॥ सूचीः कृष्ट्वा स ततस्तं सागरकुकुटेन योजितवान् ॥ अपसूचिकं च बुद्धिल - कुक्कुटमपरो द्रुतमजैषीत् ॥ २४२ ॥ तुष्टोय सागरस्ता - वारोप्य रथं वमन्दिरमनैषीत् ॥ खगृह इव तद्गृहे ता - वपि तस्थतुरुचितलीलाभिः ॥ २४३ ॥ बुद्धिलदासस्तत्रा-गतोन्यदा वरधनुं रहसि नीत्वा ॥ प्रोचे यत्तव कथितं, लक्षार्द्ध बुद्धिलेन तदा ॥ २४४ ॥ तत्स्थाने तेनासौ, हारः प्रहितोस्ति चतुरयुतमूल्यः ॥ इत्थं प्रोच्य करण्डं दत्वा च यथागतः सोगात् ॥ २४५ ॥ वरधनुरपि गत्वा तन्निवेद्य निखिलं करण्डमुद्घाट्य || मौक्तिकरुचिजितसितरुचि - मदीदृशन्नृपभुवे हारम् ॥ २४६ ॥ हारे हारिणि तत्राव - लम्बितं लेखमात्मनामाङ्कम् ॥ दृष्ट्वा नृपभूः सुहृदं, कस्यासौ लेख इत्यूचे ॥ २४७ ॥ को वेत्ति कस्यचिदयं, त्वत्समनाम्नस्तवाथवा भावी ॥ तेनेत्युदितो गाढो-त्सुकोभवद्भूपभूर्ज्ञातुम् ॥ २४८ ॥ लेखं तमथो वरधनु - रुन्मुद्रयति सा नलिनमिव तरणिः ॥ आर्यामेकां लिखितां, तत्र ददर्शालिपंक्तिमिव ॥ २४९ ॥ सा चेयं - " यद्यपि जनोर्थ्यते सौ, जनेन संयोगजनितयत्वेन ॥ त्वामेव हि रत्नवती, तथापि मानयितुमभिलषति ॥ २५० ॥” भावार्थोऽस्या ज्ञेयः, referre araat विचिन्तयति ॥ आगाद्वितीयदिवसे, तदन्तिके तापसी वत्सा ।। २५१ ॥ आशीर्वाद दत्वा बिस्वा कुमुमाक्षतानि शिरसि तयोः ॥ नीत्वान्यतो वरधनुं, निगद्य किञ्चिच्च सापि ययौ ॥ २५२ ॥ आगतमथ सुहृदं नृप - पुत्रः प्रोचेनया किमुक्तमिति १ ॥ सोऽवददयाचदेषा, प्रतिलेखं प्राच्यलेखस्य ॥ २५३ ॥ श्रीब्रह्मदत्त
१-४०००० ॥
Page #193
--------------------------------------------------------------------------
________________
॥१८८॥
उत्तराप्ययनसूत्रम् नामा-तितो यसौ लेख इति वद त्वं मा॥ को ब्रह्मदत्त इति ? सा, मयानुयुक्तेति पुनरवदत् ॥ २५४ ॥ अत्रास्ति श्रेष्ठिसुता, 'रत्नवती'नाम सुन्दरीरत्नम् ॥ आवाल्यादपि सा म-य्यनुरक्ता प्राप तारुण्यम् ॥२५५॥ तामन्यदा विमनसं, दृष्ट्वा गत्वा तदन्तिकमवोचम् ॥का ते चिन्तेति ? ततो, मामिति तत्परिजनोवादीत् ॥ २५६ ॥ अस्या हि दौर्मनस्ये, भूयांसि दिनानि जज्ञिरे मातः!॥ अथ पृष्टा सा पुनरपि, जगौ न किमपि हिया यावत् ॥ २५७ ॥ अवदत्तावत्तस्याः, प्रियङ्गुलतिकाह्वया प्रियवयस्या ॥ न हि वक्ति लजयासौ, तदहं ते वच्मि मातरिदम् ॥ २५८ ॥ भ्रातुबुद्धिलनाम्नः, सागरनाम्नश्च ताम्रचूडरणे ॥ इयमुपवनं गतेकं, कुमारमुत्तमतममपश्यत् ॥ २५९ ॥ ईदृश्यभूत्ततोसौ, तयेति कथिते स्मरव्यथाक्रान्ताम् ॥ निश्चित्य तामवोचं, सद्भावं ब्रूहि मे वत्से ! ॥२६०॥ अथ कथमपि साप्यूचे, मातर्यस्ते प्रियङ्गलतयोक्तः॥ स ब्रह्मदत्तनामा, पतिने वेन्मे तदा मरणम् ॥२६१॥ घटयिष्ये तव कामितमित्यधृति मा कृथा वृथा वत्से ! ॥ तत इति मयोदिता सा, किंचित्स्वस्थेति पुनरूचे ॥२६२॥ भाव्यखिलमीहितं मे. मातव्या इव प्रसादात्ते ॥ तस्मै ज्ञापयितुमद-स्तदपि क्रियतामुपायोयम् ॥ २६३॥ क्षिप्त्वा करण्डमध्ये, हारममुं युतमनेन लेखेन ॥ प्रेषय तस्मै क्षिप्रं, व्यपदेशाद्बुद्धिलभ्रातुः ॥ २६४ ॥ तन्नाम्ना दत्तममुं, लास्यति सद्योन्यथा तु लाति न वा ॥ लक्षार्द्ध युक्तमभू-त्तत्सुहृदो वुद्धिलेन तदा ॥ २६५ ॥ प्रोच्येति तया दत्तौ, हारो लेखश्च दासहस्तेन ॥ प्रहितौ मया गतेहनि, तत्प्रतिलेखोर्प्यतामधुना ॥ २६६ ॥ उक्तवेति तस्थुषी सा, त्वत्प्रतिलेखे मयार्पिते तु ययौ ॥ आर्या तत्र च लेखे, लिखितासौ वर्तते खामिन् । ॥ २६७॥"उचितत्वाद्वरधनुना, सुहृदोक्तो ब्रह्मदत्तनामापि ॥ स्त्रीरत्नं रनवती-मिच्छति गोविन्द इव कमलाम् ॥ २६८॥" श्रुत्वेति मित्रवचनं, तां द्रष्टुं भूपभूरभूदुत्कः ॥ अन्येधुराकुलतया, वरधनुरागत्य तं प्रोचे ॥ २६९ ॥ अत्रावामन्वेष्टुं, प्रहिता दीर्पण सन्ति निजपुरुषाः॥ तद्वचनादत्रत्यो, नृपोपि तदुपक्रमं कुरुते ॥ २७०॥ तत्किं कर्तव्यमिति, ध्यायन्तौ सागरोऽवनिगृहे तौ॥ क्षिप्त्वा जुगोप निधिव-द्रविरप्यपराम्बुधावविशत् ॥ २७१ ॥ निशि निर्गममिच्छन्तौ, तौ रथमारोप्य कमपि पन्थानम् ॥ नीत्वा सागरदत्तो, ववले बाष्पायिताक्षियुगः ॥२७२॥ तावथ पुरः प्रयान्तौ, शस्त्राढ्यरथस्थितां वने वनिताम् ॥ दशतुरियती वेला, किंवा लग्नेति जल्पन्तीम् ॥ २७३॥ कायावां वेत्सि च कथ-मिति पृष्टा नृपभुबाथ सावादीत् ॥ धनसञ्चयाधिनाथः, श्रेष्ठ्यासीदिह धनप्रवरः ॥ २७४ ॥ अष्टानां तनयाना-मुपर्यहं तस्य नन्दनाभूवम् ॥ प्राप्ता च यौवनं ना-पश्यं कंचिद्वरं प्रवरम् ॥ २७५ ॥ स्थितमस्मिन्नद्याने, तदर्थमाराधयं ततो यक्षम् ॥ सोपि हि भक्त्या तुष्टः, प्रत्यक्षीभूय मामवदत् ॥ २७६ ॥श्रीब्रह्मदत्तनामा, चक्री वत्से ! तव प्रियो भावी ॥ स्वामिन् ! स कथं ज्ञेयो, मयेति पृष्टः स पुनरूचे ॥२७७ ॥ यः सागरवुद्धिलयो-रायास्यति कुक्कटाहवे स सखा ॥ विश्वमनोहररूपः, श्रीवत्सी स त्वया ज्ञेयः ॥ २७८ ॥ स च मच्चैत्यसमीपे, प्रथमं ते मेलितान्यतो गच्छन् ॥ इति यक्षगिरा
१ भूमिगृहे ॥ खामिन् !, जानामि त्वामहं नियतम् ॥ २७९ ॥ तन्मे मन इव रथममु- मारोह विमो ! द्रुतं तयेत्युदितः ॥ रब. मारुह्य समित्रः, क्क १ गम्यमिति तां जगौ नृपभूः ॥ २८० ॥ साख्यन्मगधपुरे मम, वसति पितृव्यो धनावहःश्रेष्ठी ॥ स हि कर्ता प्रतिपत्तिं, प्रचुरां तत्तत्र गम्यमितः ॥ २८१॥ इति रत्नवतीवचना-त्सुहृदा सूतेन वाहयन् वाहान् ॥ प्रापाटवीं कुमारः, कौशांबीविषयमुलंध्य ॥ २८२ ॥ तत्र सुकण्टककण्टक-संज्ञौ चौराधिपौ प्रबलसैन्यौ ॥ तं रुरुधतुरपहर्तु, रथादि विशिखान् प्रवर्षन्तौ ॥ २८३ ॥ चापमुपादाय ततः, प्रहरन्नृपनन्दनः शरप्रकरैः ॥ तहस्युबलमनाशय-दहर्पतिस्तम इवांशुभरैः ॥ २८४ ॥ तमथोचे सचीवसुतः, श्रान्तोसि रणेन तद्रथेत्रैव ॥ खपिहि क्षणं ततः सो-ऽप्यशेत सह रत्नवत्या द्राग् ॥ २८५ ॥ प्रातश्चैकां तटिनी, प्राप्यातिष्ठन् हयाः खयं श्रान्ताः ॥ तत्र च जागरितो ना-पश्यत्सुहृदं रथे नृपभूः ॥ २८६ ॥ भावी जलाय गत इति, मुहुर्मुहुरशब्दयत्कुमारस्तम् ॥ न त्वाप प्रतिवचनं, सद्वचनं नीचवदन इव ॥ २८७ ॥ न्याकुलचेताः स ततो, बाष्पजलाविलशा दिशः पश्यन् ॥ रक्ताभ्यक्तमपश्यत् , सन्दनवदनं नरेन्द्रसुतः ॥ २८८ ॥ हाऽहं हत इति जल्पं-स्ततोऽपतन्मूछितो रथोत्सङ्गे ॥ अधिगतसंज्ञस्तु भृशं, व्यलपत्कुत्रासि १ मित्रेति ॥ २८९ ॥ तमथाख्यद्रनवती, प्रभो! सखा ज्ञायते न हि मृतस्ते ॥ तत्तस्सेदममङ्गल-मुचितं पाचापि नो कर्तुम् ॥ २९० ॥ नूनमपृष्ट्वापि त्वां, त्वत्कार्यायैव स हि गतो भावी ॥ स्थाने गतास्तु शुद्धिं, तस नरैः कारयिष्यामः ॥ २९१ ॥ परमिह गहने स्थातुं, नो चिरमुचितं यमोपवनकल्पे ॥ इति तद्विरा स तुरगा-बुर
Page #194
--------------------------------------------------------------------------
________________
॥ १८९ ॥
उतराध्ययनसूत्रम् नगादप्रतो व्यनः ॥ २९२ ॥ उल्लंघ्यानुप्या-मपि तामटवीं ययौ स मगधानाम् ॥ सीमग्रामं भवतति-मतील मोक्षं मुमुक्षुरिव ॥ २९३ ॥ तत्र ग्रामसभास्थो, ग्रामपतिः प्रेक्ष्य तं रुचिररूपम् ।। पुरुषोत्तमोयमिति हृदि, निरणैषीगृहमनैषीच ॥ २९४ ॥ किं भृशमुद्विग्न इवा-सीत्यथ तेनोदितो वदन्नृपभूः ॥ चौरैः सह कुर्वन् रण - मगाइयस्सो मम कापि ॥ २९५ ॥ तस्य प्रवृत्तिमधुना, नेष्ये तन्मा कृथास्त्वमुद्वेगम् ॥ तत इत्युक्त्वा ग्रामा-धिपोऽटवीं तामबजगाई ॥ २९६ ॥ आगत्य चैवमवद - द्वनेत्र मनुजो न कोप्यदर्शि मया ॥ किन्तु शरोसौ प्राप्तः, प्रहारपतितो रुधिरलिप्तः ॥ २९७ ॥ श्रुत्वेति हतो वरधनु- वश्यमिति सोभवद्धृशं व्यग्रः ॥ रविरप्यस्ताद्रिमगा - तदुःखं द्रष्टुमसह इव ॥ २९८ ॥ यामे तुर्येध निशो, ग्रामे न्यपतन् मलिम्लुचो बहवः ॥ तांस्तु बभअ कुमार - स्ततोsस्तुवंस्तं जनास्तुष्टाः ॥ २९९ ॥ पृष्ट्वाथ ग्रामपर्ति, चलितः सोगात्क्रमेण राजगृहम् ॥ रत्नवर्ती च व्यमुच - तद्वाशे तापसाबसथे ॥ ३०० ॥ प्रविशन् स्वयं च नगरं, सदनगषाक्षस्थिते युवत्यौ द्वे ॥ नृपभूर्ददर्श ते अपि, सविलासमवोचतामिति तम् ॥ ३०१ ॥ सस्नेहमपि जनं य-त्यक्त्वागास्त्वं तदा तदुचितं किम् १ ॥ सोवादीत्कः स्निग्धो, जनः कदा चात्यजमहं तम् १ ॥ ३०२ ॥ एहि प्रसीद विष्टर- माश्रय विश्राम्य विश्रमदृशा नः ॥ ताभ्यामथेति कथिते, विवेश तद्वेश्मनि कुमारः ॥ ३०३ ॥ स्नानाशनादिभक्तिं कृत्वा ते तस्य विष्टरगतस्य ॥ इत्यूचतुरिह भरते, वैताढ्याहोस्ति रजतगिरिः ॥ ३०४ ॥ शिवमन्दिरमिति नगरं, विराजते तस्य दक्षिणश्रेण्याम् ॥ तत्र नृपो ज्वलनशिखः, प्रिया च विद्युतस्य ॥ ३०५ || नाट्योन्मत्ताख्यसुता - नुजे तयोः प्राणवल्लभे पुत्र्यौ ॥ अभवाव वलेभावां, क्रमेण खंडाविशाखाये ॥ ३०६ ॥ निजसौधकुट्टिमस्थः, सुहृदाभिशिखेन सह सृजन् गोष्ठीम् ॥ व्रजतोऽष्टापदममरान् ददर्श गगनेऽन्यदा तातः ॥ ३०७ ॥ नन्तुं ततो जिनेन्द्रा- नावां सुहृदं च तं सहादाय ॥ अष्टापदमौलिस्थं, चैत्यं सोगाद्विमानस्थः ॥ ३०८ ॥ तत्र च जैनीः प्रतिमाः, प्रदक्षिणीकृत्य विधिवदभ्यर्च्य || अनमाम मानवर्णान्विता वयं मणिमयाः सर्वाः ॥ ३०९ ॥ चैत्याच निर्गता द्वौ, चारणशमिनावशोकवृक्षाधः ॥ प्रेक्ष्य प्रणम्य शुश्रुम, धर्मकथां षयममृतकल्पाम् ॥ ३१० ॥ अथ पप्रच्छाभिशिखः, को अनयोः कन्ययोः प्रियो भावी ? ॥ तौ ज्ञानिनाववदतां सोदर ममुयोर्हनिष्यति यः ॥ ३११ ॥ वचनेन तेन तातो, म्लानिमगाद्दुर्दिनेन दिनकरवत् ॥ आवामपि वैराग्यासदैवमवदाव निजतातम् ॥ ३१२ ॥ अधुनैव देशनायां संसारासारता श्रुताऽस्माभिः ॥ तद्विषयसुखेनैवं विधेन पर्याप्तमस्माकम् ॥ ३१३ || प्रावर्त्तावहि सोदर - रक्षायै तत्प्रभृत्य निशमावाम् ॥ स त्वन्यदैक्षताटन्, पुष्पवतीं पुष्पधूलसुताम् ॥ ३१४ ॥ तद्रूपापहृतमना - स्ततः स द्रुतमपाहरजडधीः ! ॥ तत्तेजोऽसहमानो, विद्यां साधयितुमगमच ॥ ३१५ ॥ यदभूततः परं त-धूयं खयमेव वित्थ सकलमपि ॥ अथ चाख्यत्पुष्पवती, तदावयोः सोदरविनाशम् ॥ ३१६ ॥ शोकं च व्यपनिन्ये ऽस्माकं धर्मानुगैर्मधुरवाक्यैः ॥ शङ्करविद्याशक्त्या, ज्ञात्वास्मद्वृत्तमिति च जगौ ॥३१७॥
१ हे वल्लभ ! आवामिति छेदः ॥
स्मरतं युवां गुरुगिरा-मिहागतं ब्रह्मदत्तमथ वृणुतम् ॥ न हि जातुचिद्विघटते, ज्ञानिवचो ग्रावरखेय ॥३१८॥ तत्खीकृतमावाभ्यां, राभस्यवशेन सा तु सितकेतुम् ॥ प्राचीचलत्ततस्त्वं हित्वा वामन्यतो गतवान् ॥ ३१९ ॥ नागास्त्वं तत्र यदा, त्वामन्वेष्टुं ततो वनानीं ताम् ॥ चिरमावां सम्भ्रान्ते, भ्रान्ते न तु ललित ! मिलितस्त्वम् ॥ ३२० ॥ तदनु दनुजमनुजामर-जेता नेता व नौ समेतासौ १ ॥ इति पृष्टाया विद्या - देव्या वचनादिहैवावाम् ॥ ३२१ ॥ अस्मत्पुण्याकृष्टो, दृष्टस्त्वं चेह तद्विभो ! त्वरितम् ॥ पुष्पवतीवत्पाणौ - कृत्य कृतार्थय जनुरिदं नौ ॥ ३२२ ॥ गान्धविवाहेनो- दुवाह ते अपि ततो नरेन्द्रसुतः ॥ रममाणः सह ताभ्यां निमेषमिव तां निशां व्यनयत् ॥ ३२३ ॥ स्थातव्यं पुष्पवती - पार्श्वे तावत्सुखं खलु युवाभ्याम् ॥ यावन्मे राज्याप्तिः, स्यादित्युक्त्वा च ते व्यसृजत् ॥ ३२४ ॥ ओमित्युक्त्वा गतयो -स्तयोस्तिरोभूद्गृहादि तत्सकलम् ॥ रत्नवतीमन्वेष्टुं ततो ययावाश्रमे नृपभूः ॥ ३२५ ॥ तत्र च तां सोऽपश्यन्, नरमेकमपृच्छदिति शुभाकारम् ॥ दृष्टा कापीह वशा, त्वया गतदिनेऽद्य वा प्रवरा ॥ ३२६ ॥ तेन च किं रत्नवती - कान्तस्त्वमसीति सादरं पृष्टः १ ॥ ओमित्यवदन्नृपभू-स्ततः स मुदितः पुनः प्रोचे ॥ ३२७ ॥ सा रुदती सो दृष्टा, का त्वं किं रोदिषीति च मयोक्ता ॥ किंचिदवोचत याव-तावद् ज्ञाता खदौहित्री ॥ ३२ ॥ गत्वा च पितृव्याया - ऽज्ञपयं तस्यास्ततः स मुदितस्ताम् ॥ खगृहेनयद्भवन्तं त्वविन्दतान्वेषयन्नपि नो ॥ ३२९ ॥ अद्यापि
१ वचनात् इह ऐव आवामितिच्छेदः ॥
Page #195
--------------------------------------------------------------------------
________________
उतराध्ययनसूत्रम्
शुभमभूद्य-न्मिलितस्त्वमिति ब्रुवन्नृपसुतं सः ॥ निन्ये धनावहगृहे, तं दृष्ट्वा सोपि बहु मुमुदे ॥ ३३० ॥ सोत्सवमय रत्नवतीं, व्यवाहयन्नृपभुवा सह श्रेष्ठी ॥ मृतकार्यमन्यदा वर - धनोरुपाक्रंस्त नृपतिसुतः ॥ ३३१ ॥ लुब्धत्वावेशवशा- द्विजेषु कुर्वत्सु भोजनमतृप्त्या ॥ तत्रागत्यावादी - द्वरधनुरिति विप्रवेषधरः ॥ ३३२ ॥ यदि मे दत्तादनमिह, साक्षाद्वरघनोर्भवति नूनम् ॥ तच्चाकर्ण्य कुमार-स्ससम्भ्रममगाद्वहिर्गेहात् ॥ ३३३ ॥ तं च प्रविलोक्य दृढं परिरम्यानन्दबाष्पजलपूरैः ॥ त्रपयन्निव गेहान्त - नीत्वा पप्रच्छ तद्वार्त्ताम् ॥ ३३४ ॥ सोवादीत्त्वयि सुप्ते, द्रुमान्तरस्थेन तस्करेण तदा । इपुणा हतोहमपतं, मुव्यन्तरधां च गहनान्तः ॥ ३३५ ॥ तेषु च गतेषु दस्युषु, मीन इवान्तर्जलं तरुगणान्तः ॥ अन्तर्हितश्चरन्नह - मापं ग्रामं तमतिकृच्छ्रात् ॥ ३३६ ॥ ग्रामपतेस्त्वद्वार्त्ता, ज्ञात्वा चागममिह क्रमेणाहम् ॥ त्वां चाद्राक्षं दिष्ट्या, सुखप्तमिवेहितार्थकरम् ॥ ३३७ ॥ अथ भूपसुतोऽवादी - द्विना पुरुषकारमेवमावाभ्याम् ॥ स्थातव्यं नश्यद्भयां, दस्युभ्यामिव कियत्कालम् ! ॥ ३३८ ॥ प्रादुर्भवनोपायं चिन्तयतोरिति तयोरथान्येद्युः ॥ रममाणाखिललोको, मधूत्सवः प्रववृते त्वत्र ॥ ३३९ ॥ द्विरदस्तदा च मत्तः, स्तम्भं भक्त्वापशृंखलो नृपतेः ॥ निरगात्रासितलोक - स्ततश्च भूयानभूत्तुमलः ॥ ३४० ॥ व्यालस्तु कनीं कांचि - न्नितम्बवक्षोजभारमन्दगतिम् ॥ भयवेपमानवपुषं वीक्ष्याधावद्रहीतुं द्राक् ॥ ३४१ ॥ धीरः कोपि धरायां, यद्यस्ति तदा स पातु मां सद्यः ॥ मृत्योरिव मत्तेभादस्मादिति सा तदाक्रन्दत् ॥ ३४२ ॥ तस्यां शरणार्थिन्यां विलपत्यामितकि दीनवदनायाम् ॥ हाहारवं प्रकुर्वति, जने च तत्परिजने च भृशम् ॥ ३४३ ॥ तत्क्षणमेत्य ब्रह्मा- जो गजं हक्कयाम्बभूवोच्चैः ॥ सोपि ततस्तां त्यक्त्वा, दधाव तं प्रति रुपा परुषः ॥ ३४४ ॥ [ युग्मम् ] प्राक्षिपदथोत्तरीयं तस्य पुरो ब्रह्मनन्दनस्तं च ॥ तत्र प्रहर्तुमवनत-मारोहद्दन्तदत्तांघ्रिः ॥ ३४५ ॥ वचनक्रमाङ्कुश करै-स्तं च वशीकृत्य हस्तिनं सद्यः ॥ स्तम्भे वबन्ध नीत्वा, कृतस्तुतिर्जयजयेति जनैः ॥ ३४६ ॥ तत्रागतोथ भूप-स्तं तत्तेजश्च वीक्ष्य विस्मितवान् ॥ कोयं छन्नो रविरुत, हरिः शशी वेति चापृच्छत् १ ॥ ३४७ ॥ तद्वृत्तेथ पितृव्येन, रलवत्या निवेदिते नृपतिः ॥ सोत्सवमष्टौ खसुता, दिश्रिय इव दत्तवांस्तस्मै ॥ ३४८ ॥ ताः परिणीय मुहूर्त्ते, शुभेऽवसत्तत्र भूपभूः ससुखम् ॥ तं चान्येद्युर्जरती, समेत्य काचिज्जगादैवम् ॥ ३४९ ॥ वैश्रवणाख्यो वैश्रवण-देश्यसंपत्पुरेत्र वसतीभ्यः ॥ वार्द्धे श्रीरिव तस्य, श्रीमत्याह्वास्ति वरतनया ॥ ३५० ॥ सा च यदा मत्तेभा-दमोचि भवता तदा समीक्ष्य त्वाम् ॥ चित्रलिखितेव दृष- दुल्लिखितेवाभूत्त्वदेकमनाः || ३५१ || कथमपि च परिजनेना- नीता सद्मनि न भोजनं कुरुते ॥ न खपिति न च क्रीडति, पश्यति च त्वन्मयं विश्वम् ॥ ३५२ ॥ पृष्टाथ मया धात्र्या, सा प्रोचे येन रक्षितास्मि गजात् ॥ स हि नरमणिर्न रमणो, यदि मे स्यात्स्थातदा मरणम् ॥ ३५३ ॥ तद् ज्ञापितोथ तस्या - स्तातो मां प्राहिणोत्तव समीपे ॥ तदरक्षि यथा व्याला- द्रक्ष तथा मन्मथादपि ताम् ॥ ३५४ ॥ तामपि ततः कुमारः, परिणिन्ये सोत्सवं शुभे दिवसे ॥ वरधनुरपि नन्दाहा - मुदुवाह सुबुद्धिसचिवसुताम् ॥ ३५५ ॥ अथ तौ तत्र वसन्तौ प्रथितौ पृथ्यां गुणैरजायेताम् ॥ वाणारसीं प्रति ततः, सोत्साही प्रास्थिपातां च ॥ ३५६ ॥ आयान्तं ब्रह्मसुतं ज्ञात्वा वाणारसीपतिः कटकः ॥ अभ्येत्य सोत्सवं निज-गृहमनयद्रराजमिव ॥ ३५७ ॥ निजतनयां कटकवतीं, चतुरंगं कटकमुत्कटं कटकः ॥ प्रकटं विसङ्कटमदा-द्वनं च तस्मै मुदितचेताः ॥ ३५८ ॥ अथ तद्दुताहूता, धनुसचिवकणेरुदत्तचम्पेशाः ॥ भगदत्तचन्द्रसिंहा-दयः परेप्याययुर्भूपाः ॥ ३५९ ॥ वरधनुमथ सेनान्यं कृत्वा तैः परिवृतो नृपैर्नृपभूः ॥ प्रति काम्पील्यं प्रास्थित, दीर्घ दीर्घायने नेतुम् ॥ ३६० ॥ दीर्घप्रहितो दूतोऽथागत्यैवं जगाद कटकादीन् ॥ दीर्घेण समं सख्यं त्यक्तुं युक्तं न वः प्राच्यम् ॥ ३६१ ॥ ते प्रोचुर्ब्रअयुताः, पञ्चवयस्याः पुरा भवाम वयम् । ब्रह्मणि तु गते खर्गे, मैत्रीं प्राग् दीर्घ एव जहाँ ॥ ३६२ ॥ यद्ब्रह्मणोपि पुत्रे, राज्ये च त्रातुमर्पिते दीर्घः ॥ चिरमकृत कर्म वैशस - मनुतिष्ठति नान्त्यजोपि हि तत् ! ॥ ३६३ ॥ तद्गत्वा वद दीर्घ, यदेत्यसौ ब्रह्मसूततो नश्य ॥ यदि वा भवाजिसज्जो, दूतं प्रोच्येति ते व्यसृजन् ॥ ३६४ ॥ काम्पील्यमथ प्राप्य, ब्रह्मसुतोऽनवरतप्रयाणैर्द्राग् ॥ सैन्यै रुरोध परितो, नीरैर्नीरधिरिव द्वीपम् ॥ ३६५ ॥ चुलनी तदा विरक्ता, गत्वा पूर्णाप्रवर्तिनीपार्श्वे ॥ प्रत्रज्य तपस्तीत्रं, विधाय निर्वृत्तिमगात्क्रमतः ॥ ३६६ ॥ दीर्घोपि पुरान्निरगा-द्रणार्थमवलमध्य साहसं सबलः । युद्धं ततः प्रववृते, परस्परं सैन्ययोरुभयोः ॥ ३६७ ॥ भग्नमथ ब्रह्मभुवो, बलेन निजबलमुदीक्ष्य दीर्घनृपः ॥ योढुमढौकत गर्जन्, घन इव मुञ्चन् शरासारम् ॥ ३६८ ॥ तं च प्रेक्ष्य कुमारः, स्वयमागाद् योद्मुसुषितरोषः ॥ प्राज्यवलौ तौ च मिथः, शस्त्रैः शस्त्राणि चिच्छिदतुः ॥ ३६९ ॥ ब्रह्मसुतस्याथ करे, तदाययों चक्रमक
॥ १९० ॥
Page #196
--------------------------------------------------------------------------
________________
उचराणवनस्वम् व नमसः ॥ स तु तेन दुमफलमिष, दीशिरोऽपातयत् पृथिव्याम् ॥ ३७० ॥ जयतादयमुदयदयो, द्वादशचक्रीति पादिनो देवाः ॥ तच्छिरसि कुसुमवृष्टिं, तदा व्यधुः समवसरण इव ॥ ३७१ ॥ पौरैः पितेव दृष्टो, बन्दिभिरिव जयजयेति वचनपरैः ॥ सोत्सवमविशचक्री, काम्पील्यं त्रिदिवमिव मघवा ॥ ३७२ ॥ नृपतिः प्राक् परिणीताः, पनीरानाययत्ततः सकलाः ॥ भरतक्षेत्रं चाखिल-मसाधयत्प्रबलबलकलितः ॥ ३७३ ॥ तस्याथ नृपैर्निखिलै-रभिषेको द्वादशाब्दिको विदधे ॥ सोथागमयत्समयं, समयमिव समं सुखं विलसन् ॥ ३७४ ॥ अन्येधुर्षरगीतं, सङ्गीतं तख पश्यतः शस्यम् ॥ कृतचित्रपुष्पचित्रं, ददौ कुसुमकन्दुकं दासी ॥ ३७५ ॥ तं प्रेक्ष्य चक्रवर्ती, दृष्टः कापीशो मयेत्यन्तः ॥ कुर्वन्नुहं स्मृत्वा, पञ्चभवान्मूछितो न्यपतत् ॥ ३७६ ॥ सम्भ्रान्तैः सामन्तैः, सिक्तश्चन्दनरसैर्गतः खा. स्थ्यम् ॥ सौधर्मेऽद्राक्षमहं, कन्दुकमीशमिति स बुबुधे ॥ ३७७ ॥ पूर्वभवभ्राता मे, कथमथ मिलतीति चिन्तयंचक्री ॥ तं ज्ञातुममुं चक्रे, सार्धश्लोकं शुचिश्लोकः ॥ ३७८ ॥ “तथाहि-["दासा दसण्णे आसी, मिआ कालिंजरे नगे। हंसा मयंगतीराए, सोवागा कासिभूमीए ॥१॥ देवा य देवलोगंमि, आसि अम्हे महिड्डिआ"] पूर. यति यो द्वितीयं, श्लोकं तस्मै ददामि राज्यार्धम्॥ इति चाघोषयदुः, पुरेऽखिले प्रतिदिनं चक्री ॥३७९॥ राज्यार्थी चक्रे तं, श्लोकं साधं जनोऽखिलः कण्ठे ॥ पूरितवान्न तु कश्चि-द्विपश्चिदपि पश्चिमश्लोकम् ॥ ३८० ॥ इतश्च
१ पूरितवान्न तु कश्चि-पश्चिममर्द्ध द्वितीयस्य ॥ इति “घ” संज्ञकपुस्तके ॥ जीवश्चित्रस्य महेभ्य-नन्दनः पुरिमतालसंज्ञपुरे ॥जातिस्मरणाद् ज्ञात्वा, पूर्वभवानाददे दीक्षाम् ॥ ३८१ ॥ प्रामादिषु विहरंस्तं, सदलं श्लोकं निशम्य लोकेभ्यः ॥ प्राग्भवबान्धवबोधन-कृते स काम्पील्यनगरमगात् ॥ ३८२ ॥ तत्रारामे नाना, मनोरमे संस्थितः स साधुस्तम् ॥ सार्धे श्लोकं श्रुत्वा-रघट्टिकमुखाददोऽवादीत् ॥ ३८३॥ [“इमा जो छडिआ जाई, अन्नमन्नण जा विणा" ] इति तेनोक्तमधीत्या-रघट्टिकः श्लोकपश्चिमदलं तत् ॥ गत्वा सपदि नृपाने, श्लोकयुगलमब्रवीत् सकलम् ॥ ३८४ ॥ स्नेहावेशान्मूछों, गतस्ततोऽपतदिलापतिरिलायाम् ॥ तच प्रेक्ष्यानमा-ऽशनिपातमिवाक्षुभत् परिषत् ॥ ३८५ ॥ जातेशी दशा दः, प्रभोगिरास्येति परिजनः कोपात् ॥ तमथारपट्टिकं मुहु-रताडयत् पार्णिघातायैः ॥ ३८६ ॥न मयायमपूरि ततो, मा मां ताडयत यूयमिति विलपन् ॥ मुक्तः स कोस्य पूरक, इति पृष्टश्चाब्रवीदेवम् ॥ ३८७ ॥ श्लोकमपूरयदपरं, मुनिर्मदरघट्टनिकटभूमिष्ठः ॥ प्रापमहं तु व्यसनं, मुधैव राज्यस्पृहामहिलः ॥ ३८८ ॥ अथ चन्दनरसपूरैः, संसिक्तो व्यक्तचेतनश्चक्री ॥ विज्ञातमुनिवरागम-वृत्तः सेहोलसञ्चित्तः ॥ ३८९ ॥ दत्वारपट्टिकाय, घुम्नं बहु पारितोषिकं सद्यः ॥ सान्तःपुरपरिवारः, सोत्कण्ठोऽगात्तदुधानम् ॥ ३९ ॥ युग्मम् ] नत्वा च तं मुनिवरं, बाष्पजलाप्लुतविलोचनश्चक्री ॥ निषसाद यथास्थानं, प्राच्यनेहाधिकस्नेहः ॥ ३९१॥ [ इह ब्रह्मदत्तहिण्डिमाश्रित्य श्रीउत्तराध्ययनसूत्रनिर्युक्तौ कश्चिद्विशेषो दृश्यते, स तु तत एवावधार्यः ] इत्युक्तश्चित्रसम्भूतयोः पूर्ववृत्तान्ताख्यानेन सूत्रत्रयभावार्थः ॥३॥ तयोर्मियः सम्भाषणं तु सूत्रसिद्धमिस्पधुनाऽवशिष्यमाणं तदेव व्याख्यायते । तत्र चक्री यदूचे सत्सबन्धपुरस्सरं सूत्रचतुष्केनाहमूलम्-चकवट्टी महिड्डीओ, बंभदत्तो महायसो। भायरं बहुमाणेणं, इमं वयणमब्बवी ॥४॥
व्याख्या-चक्रवर्ती महर्द्धिको ब्रह्मदत्तो महायशाः प्रातरं पूर्वभवसोदरं बहुमानेन मानसप्रतिबन्धेन इदं वक्ष्यमाणवचनमब्रवीत् ॥४॥ तद्यथामूलम्-आसिमो भायरा दोवि, अन्नमन्नवसाणुगा । अन्नमन्त्रमणुरता, अन्नमन्नहिएसिणो ॥५॥
न्याख्या-आसिमोत्ति' अभूवाऽऽवां प्रातरौ छावपि अन्योन्यपरस्परं 'वसाणुगत्ति' वशं आयत्ततां अनुगच्छनो गौ तावन्योन्यवशानुगौ, अन्योन्यवशवर्तिनावित्यर्थः । तथा अन्योन्यमनुरक्तौ अतीव नेहवन्ती, अन्योन्यं हितेषिणी मिथः शुभाभिलाषिणी, पुनःपुनरन्योन्यग्रहणं तु तुल्यचिचतातिशयख्यापनार्थ, मकारश्च सर्वत्रालाक्षणिकः ॥५॥ के पुनर्मवेषित्थमावामभूवेत्साह-. मूलम् दासा दसण्णे आसि, मिआ कालिंजरे नगे।हंसा मयंगतीराए, सोवागा कासिभूमिए ॥६॥
न्याख्या-दासौ दशाणे दशार्णदेशे 'आसित्ति' अमूव, मृगौ कालिंजरे कालिंजरनानि नगे, हंसौ मृतगङ्गातीरे, बपाको चाण्डालौ काशीभूमी काश्यभिधाने जनपदे ॥६॥
Page #197
--------------------------------------------------------------------------
________________
॥ १९२ ॥
उतराष्ययनसूत्रम्
मूलम् - देवाय देवलोगम्मि, आसि अम्हे महिड्डिया । इमा णो छट्टिआ जाई, अन्नमन्त्रेण जा विणा ॥७॥
व्यख्या - देवौ च देवलोके सौधर्माहे 'आसित्ति' अभूव 'अम्हेत्ति' आवां महर्द्धिकौ, न तु किल्विषकत्वादिना निन्द्यौ, 'इमा णोति' इयं आवयोः षष्टिका जातिः कीदृशी येत्याह- 'अन्नमन्नेणनि' अन्योन्येन परस्परेण या बिना, वा परस्परसाहित्यरहितेति भाव इति सूत्रचतुष्कार्थः ॥ ७ ॥ इत्थं चक्रिणोके मुनिराह
मूलम् - कम्मा निआणप्पगडा, तुमे राय ! विचिंतिआ । तेसिं फलवित्रागेणं, विप्पओगमुवागया ॥८॥
व्याख्या – कर्माणि ज्ञानावरणादीनि निदानं साभिष्वङ्गप्रार्थनारूपं तेन प्रकृतानि प्रकर्षेण रचितानि निदानप्रक तानि निदानवशनिबद्धानीत्यर्थः, त्वया राजन् ! विचिन्तितानि, तद्धेतुभूतार्त्तध्यानाभिध्यानेन कर्माण्यपि तथोच्यन्ते । तेषां कर्मणां फलं चासौ विपाकश्च शुभाशुभजनकत्वलक्षणः फलविपाकस्तेन विप्रयोगं विरहमुपागतौ प्राप्तौ । जयं भावः - यत्तदा त्वया मन्निषिद्धेनापि निदानं कृतं, तस्य फलमेतद्यदावयोस्तथाभूतयोरपि वियोग इति सूत्रार्थः ॥८॥ एवं वियोगहेतुं ज्ञात्वा चक्री पुनः प्रश्नयितुमाह
मूलम् - सच्च सोअप्पगडा, कम्मा मए पुरा कडा । ते अज परिभुंजामो, किं नु चित्तोवि से तहा ॥९॥ व्याख्या—सत्यं मृषाभाषात्यागरूपं, शौचं च निर्मायमनुष्ठानं, ताभ्यां प्रकटानि ख्यातानि सत्यशौचप्रकटानि क र्माणि प्रक्रमाच्छुभानुष्ठानानि मया पुराकृतानि यानीति शेषः, तान्यद्य अस्मिन्दिने शेषतद्भवकालोपलक्षण चैतत् 'परि-, आमोत्ति' परिभुंजे तद्विपाकोपनतस्त्रीरत्नादिभोगद्वारेण वेदये यथाहमिति गम्यते, किमिति प्रश्ने, नु इति वितर्के, चित्रोपि चित्रनामापि ? कोर्थो ? भवानपि 'से' इति तानि तथा परिभुंक्ते ? अपि तु न परिभुंक्ते, भिक्षुकत्वाद्भवतः । तथा च किं तव तानि मया सहोपार्जितानि शुभकर्माणि विफलानि जातानीत्याशय इति सूत्रार्थः ॥ ९ ॥ इत्थं चत्रिणोक्ते खखरूपं मुनिराह -
मूलम् -- सवं सुचिणं सफलं नराणं, कडाणकम्माण न मुक्खु अत्थि । अहिं कामेहि अ उत्तमेहिं आया ममं पुण्ण फलोववेए ॥ १० ॥
व्याख्या - सर्व सुचीर्ण शोभनमनुष्ठितं तपःप्रभृतीति गम्यते, सफलं नराणामुपलक्षणत्वात् शेषप्राणिनां च, किमिति यतः कृतेभ्योऽर्थादवश्यवेद्यतया रचितेभ्यः कर्मभ्यो न मोक्षो मुक्तिरस्ति, ददति हि तानि निजं फलमवश्यमिति भावः । प्राकृतत्वाच्चेह विभक्तिव्यत्ययः, न च वाच्यं त्वयैवात्र व्यभिचार इत्याह- अर्थेद्रव्यैः कामैश्च शब्दादिभिः, उत्तमैः प्रधानैरुपलक्षितः सन्नात्मा “ममंति” ममापि "पुण्णफलोववेएत्ति” अत्र 'उप' 'अप' 'इत' इति - शब्दत्रयस्थापने पृषोदरादित्वादपशब्दस्याकारलोपे 'उपपेत' इति द्रष्टव्यं ततश्च पुण्यस्य शुभकर्मणः फलं पुण्यफलं तेनोपतो युक्तः, पुण्यफलोपपेतोऽभूदिति शेषः ॥ १० ॥ ततश्च
मूलम् - जाणासि संभूअ महाणुभागं, महिड्डिअं पुण्णफलोववेअं ।
चित्तंपि जाणाहि तहेव रायं, इड्डी जुई तस्सवि अप्पभूआ ॥ ११ ॥
व्याख्या—जानासि अवबुध्यसे यथा त्वमात्मानमिति शेषः, हे सम्भूत ! पूर्वभवे सम्भूताभिधानमहानुभागं बृहन्माहात्म्यं महर्धिकं चक्रवर्त्तिपदानात्या सातिशयसम्पद्युक्तं, अत एव पुण्यफलोपपेतं चित्रमपि जानीहि तथैव तादृशमेव हे राजन् ! किमित्येवमत आह-ऋद्धिः सम्पत्, द्युतिर्दीप्तिस्तस्यापि जन्मान्तरनाम्ना चित्राभिधानस्य ममापीति भावः, शब्दो यस्मादर्थे, ततो यस्मात्प्रभूता बही बभूवेति शेषः, गृहस्थभावे ममाप्येवंविधत्वादेवेति भावः ॥ ११ ॥ यदि तवाप्येवंविधा सम्पदभूत्तदा कथं प्रव्रजितः १ इत्याह
मूलम् — महत्थरूवा वयणप्पभूआ, गाहाणुगीआ नरसंगमज्झे ।
जं भिक्खुणो सीलगुणोववेआ, इहज्जयंते समणोम्हि जाओ ॥ १२ ॥ व्याख्या— महार्थरूपा अनन्तद्रव्यपर्यायात्मकतया बह्नर्थखरूपा, वचनेनाप्रभूता वचनाप्रभूता, स्वल्पाक्षरेत्यर्थः । कासौ ? गीयते इति गाथा, सा चेहार्थाद्धर्माभिधायिनी सूत्रपद्धतिः, अनुलोमं श्रोतुरनुकूलं गीता कथिता अनुगीता । अनेन श्रोत्रनुकूलैव देशना कार्येति ख्यापितं भवति । केत्याह- नरसङ्घमध्ये, न तु कोणके प्रविश्येति भावः,
Page #198
--------------------------------------------------------------------------
________________
उचराप्ययनरम्
॥१९॥ वां गाथां श्रुत्वेति शेषः, भिक्षयो मुनयः शीलं चारित्रं, गुणो ज्ञानं, ताभ्यामुपपेताः शीलगुणोपपेता इस जिनप्रवचने यतन्ते यत्नवन्तो भवन्ति, सोपस्कारत्वात्सूत्रस्य, सा मयापि श्रुता, ततः श्रमणोऽस्मि अहं जातो न त दुःखदग्धत्वादिति भाव इति सूत्रत्रयार्थः ॥ १२ ॥ एवं मुनिनोक्ते चक्री खसम्पदा निमंत्रयितुमाह
मूलम्-उच्चोदए महु कक्के अ बंभे, पवेइआ आवसहा य रम्मा।
इमं गिहं चित्तधणप्पभूअं, पसाहि पंचालगुणोववेअं॥ १३ ॥ व्याख्या-उच्चोदयो मधुः कैः चशब्दान्मध्यो प्रेमा चेति पञ्च प्रधानाः प्रासादाः प्रवेदिता मम वकिपुरःसरेरुपनीता इत्यर्थः, आवसथाश्च शेषा भवनप्रकारा रम्या रमणीयाः, एते तु यत्रैव चक्रिणे रोचते तत्र भवन्तीति वृद्धाः। किञ्च इदं प्रत्यक्षं गृहमवस्थितिप्रासादरूपं प्रभूतं बहु, चित्रं विविधमाश्चर्यकारिवा, धनमस्मिन्निति प्रभूतचित्रधनं, प्राकृतत्वात्पूर्वापरनिपातः, प्रशाधि पालय उपभुक्ष्वेति भावः । पाञ्चाला नाम देशस्तस्मिन् गुणा इन्द्रियोपकारिणो रूपादयस्तैरुपपेतमन्वितं पाञ्चालगुणोपपेतं, अयं भावः-पाञ्चालेषु यानि श्रेष्ठवस्तूनि तानि ग्र्याण्यस्मिन् गृहे सन्ति, पाञ्चालानां तदातिसमृद्धत्वात्पाञ्चालग्रहणं, अन्यथा हि भरतेपि यद्विशिष्टं वस्तु तत्तदा तद्गृह एव आसीत् ॥ १३ ॥ किञ्च
मूलम्- नट्टेहिं गीएहि अ वाइएहि, नारीजणाई परिवारयंतो।
___भुंजाहि भोगाई इमाई भिक्खू , मम रोअइ पवज्जा हु दुक्खं ॥ १४ ॥ व्याख्या-"नदेहिति" नृत्यैर्गीतैश्चस्य भिन्नक्रमत्वाद्वादित्रैश्च नारीजनान् परिवारयन् परिवारिकुर्वन् भुंव भोगानिमान् प्रत्यक्षान् सूत्रत्वात्सर्वत्र लिङ्गव्यत्ययः, हे भिक्षो ! । इह च यद्गजतुरङ्गादीन् विहाय स्त्रीणामेवाभिधानं तत् बीलोलुपत्वात्तस्य, तासामेव चात्यन्ताक्षेपकत्वज्ञापनार्थ, किमित्येवमत आह-मह्यं रोचते प्रतिभाति प्रव्रज्या हुरवधारणे भिन्नक्रमश्च ततो दुःखमेव, न मनागपि सुखमिति भाव इति सूत्रद्वयार्थः ॥ १४ ॥ एवं चक्रिणोक्ते मुनिः किं व्यधादित्याह__ मूलम्- तं पुवनेहेण कयाणुरागं, नराहिवं कामगुणेसु गिद्धं ।
___ धम्मस्सिओ तस्स हि आणुपेहि, चित्तो इमं वयणमुदाहरित्था ॥ १५ ॥ व्याख्या-तं ब्रह्मदत्तं पूर्वस्नेहेन कृतानुरागं नराधिपं कामगुणेषु विषयेषु गृद्धं, धर्माश्रितो धर्मस्थितस्तस्येति चक्रिणो हितानुप्रेक्षी हिताकांक्षी चित्रश्चित्रजीवमुनिरिदं वचनं वाक्यमुदाहृतवानिति सूत्रार्थः ॥ १५ ॥ तदेव दर्शयतिमूलम्-सवं विलवि गीअं, सवं नर्से विडंबिअं । सवे आहारणा भारा, सवे कामा दुहावहा ॥१६॥
व्याख्या सर्व विलपितं विलपितकल्पं निरर्थकतया रुदितयोनितया च गीतं ! मत्तबालादिगीतदत् , सर्व नृत्यं विडम्बितं विडम्बनाप्रायं ! यक्षाविष्टपीतोन्मत्ताद्यङ्गविक्षेपवत् , सर्वाण्याभरणानि भारास्तत्त्वतो भाररूपत्वात्तेषाम् ।
तथा हि कस्यचित् श्रेष्ठि-सुतस्य श्रेष्ठिसम्पदः ॥ वर्यसौन्दर्यचातुर्या, प्रिया प्राणप्रियाभवत् ॥१॥ हे सुषे । सौधमध्यात्त्वं, शिलापुत्रकमानय ॥ तामित्यूचेऽन्यदा श्वश्रूः, खयं कृत्यपरायणा ॥२॥ महाभारमहं मात-स्तमुछोढुं न हीश्वरी ॥ इति सा माह तच्छुत्वा, विममर्शेति तत्पतिः ॥३॥ देहरक्षापराऽलीको-त्तरमेषा ददौ शठा ॥ तत्तथा शिक्षयाम्येना, नैवं कुर्याद्यथा पुनः ॥ ४ ॥ ध्यात्वेति तं दृषद्गोलं, वर्णनावेष्ट्य सर्वतः ॥ तत्खरूपमजानत्यास्तस्याः सोऽन्येधुरार्पयत् ॥५॥ सापि तुष्टा तमादाय, विदधे कण्ठभूषणम् ॥ विमुखन्ति खरूपेण, बाखेनैवाल्पमेधसः ॥ ६ ॥ ततोऽन्यदा तत्पतिस्ता-मित्यप्राक्षीदयि प्रिये ! ॥ इदं भूषणमुद्वोढुं, भवत्या शक्यते न वा ? ॥७॥ साऽवादीत्किमियन्मात्र-मियतोपि चतुर्गुणान् ॥ सुखं सुवर्णालङ्कारा-नुद्वहेहं प्रदत्त चेत् !॥ ८॥ स्मित्वा माह ततः कान्तो, यं शिलापुत्रकं तदा ॥ न त्वमुद्वोढुमीशाभूः, करेण क्षणमप्यरे ! ॥९॥ वर्णावृतः स एवासौ, कण्ठेन प्रियते सुखम् ॥ खपुत्र इव वात्सल्या-जातु नोत्तार्यते हृदः ॥१०॥ खल्पस्यापि सुवर्णस्य, तदहो महिमा महान् ॥ गिरिषद्गुरुरप्येष, येनासीत्तूलवल्लघुः ॥ ११॥ तेनेत्युक्ता शठत्वं मे, भर्ना ज्ञातमिति हिया ॥ वीक्षामास विलक्षा सा, क्षमा प्रत्युत्तराक्षमा ॥ १२॥ स भाररूपोपि चिरं यथाऽश्मा, मोहात्तयालोठ्यत कण्ठपीठे ॥ भूषास्तथान्या
Page #199
--------------------------------------------------------------------------
________________
॥१९॥
उत्तराप्ययनस्त्रम् अपि मारभूता, वहन्ति लोका विगलद्विवेकाः ॥ १३ ॥ इति श्रेष्ठिसुतवधूकथा ॥ तथा सर्वे कामा दुःखावहा मृगा. दीनामिवायतौ दुःखदायित्वान्नरकहेतुत्वाचेति ॥ १६ ॥ तथा
मूलम्बालाभिरामेसु दुहावहेसु, न तं सुहं कामगुणेसु रायं !।
विरत्तकामाण तवोधणाणं, जं भिक्खुणं, सीलगुणे रयाणं ॥ १७ ॥ न्याख्या-बालानां मुढानां अभिरामा मनोहरा बालाभिरामास्तष दःखावहेष दाखप्रापकेष न तत्सखं कामगणेषु मनोजशब्दादिषु सेव्यमानेष्वपि हे राजन् ! किं तदित्याह-यत्सुखं "विरत्तकामाणंति" कामविरक्तानां तपोषनानां भिषणां शीलगुणे रतानां स्यादिति शेष इति सूत्रद्वयार्थः ॥ १७ ॥ अथ धर्मफलोपदर्शनेनोपदेष्टुमाह
मूलम्-नरिंद जाई अहमा नराणं, सोवागजाई दुहओ गयाणं।
जहिं वयं सब जणस्स वेसा, वसीअ सोवागनिवेसणेसु ॥ १८ ॥ न्याख्या-हे नरेंद्र ! चक्रवर्त्तिन् ! जातिरधमा निकृष्टा नराणां मध्येऽभूदिति शेषः, श्रपाकजातिं “दुहओत्ति"द्वयोरप्यावयोर्गतयोः, अयं भावः-यदाऽऽवां श्रपाकजातावुत्पन्नौ तदावयोः सर्वजनगर्हिता जातिरासीत, कदाचित्ताप्राप्यापि ज. न्यत्रोषितौ स्यातामित्याह-यस्यां वयमित्यावां,प्राकृतत्वाद्वहुवचनं,सर्वजनस्य द्वेष्यावप्रीतिकरौ“वसीअत्ति"अवसाव उपिताविति यावत् , श्रपाकनिवेशनेषु चाण्डालगृहेषु ॥१८॥ कदाचित्तत्रापि कलाविशेषादिना अहीलनीयो स्यातामित्याह
मूलम्-तीसे अ जाईइ उ पाविआए, वुच्छा मु सोवागनिवेसणेसु ।
सबस्स लोगस्स दुगुंछणिज्जा, इहं तु कम्माइं पुरेकडाई ॥ १९ ॥ न्याख्या-तस्यां च जातो अपचसम्बन्धियां, तुर्विशेषणे, ततश्च शेषजातिभ्यः कुत्सितत्वं विशिष्टि, पापैव पापिका कुत्सिता तस्यां 'वुच्छत्ति' उषितौ 'मु' इत्यावां श्रपाकनिवेशनेषु सर्वस्य लोकस्य जुगुप्सनीयौ हीलनीयौ 'इहंति' अस्मिन् जन्मनि, तुः पुनरर्थः, तत इह पुनः कर्माणि शुभानुष्ठानानि 'पुरे कडाइंति' पुराकृतानि शुभजात्यादेर्निबन्धनमिति शेषः, ततो जातप्रत्ययैः पुनरपि तदर्जनायैव यत्नः कार्यो न तु विषयाभिष्वङ्गव्याकुलैरेव स्थेयमित्याशयः ॥ १९॥ एतदेव दर्शयति
मूलम् सो दाणिसिं राय महाणुभागो, महिडिओ पुण्णफलोववेओ।
चइत्तु भोगाइं असासयाई, आयाणहेऊ अभिनिक्खमाहि ॥ २०॥ पाख्या-'स' इति यः सम्भूतमुनिः पूर्वमासीत् स त्वं 'दाणिसिंति' इदानीं राजा महानुभागो महर्दिकः पुण्यफलोपपेतच सन् दृष्टफलत्वेनाभिनिष्क्रामेति सम्बन्धः, किं कृत्वेत्साह-त्यत्तवा भोगानशावतान् , आदीयते शमते सद्विवेकैरित्यादानश्चारित्रधर्मस्ततोरभिनिष्काम आभिमुख्येन प्रव्रज, न हि गृहस्थतायां सर्वचारित्रसम्भव इति सूत्रत्रयार्थः ॥ २०॥ इत्थमकरणे को दोषः १ इत्याहमूलम्-इह जीवीए राय असासयंमि, धणिअं तु पुण्णाई अकुबमाणो।
से सोअई मचुमुहोवणीए, धम्मं अकाऊण परम्मि लोए ॥ २१ ॥ व्याख्या-इह जीविते मनुष्यसम्बन्धिन्यायुषि राजन्नशाश्वते अस्थिरे 'धणिअंतुत्ति' अतिशयेनैव न तु केतुप्रान्तपपश्चलतामात्रेण, पुण्यानि शुमानुष्ठानान्यकुर्वाणः 'सेत्ति' स पुण्यानुपार्जको जन्तुः शोचति पश्चात्तापं विधत्ते, मृत्युमुखं मरणावसरमुपनीतस्तथाविधकर्मभिरुपढौकितो मृत्युमुखोपनीतः सन् धर्ममकृत्वा 'परम्मित्ति' चस्स गम्यत्वात्, परसिंघ लोके जन्मान्तररूपे गत इति शेषः, नरकादौ हि असमासातवेदनार्दितः शशिनृपवत्किं मया तदैव पुण्यं न कृतमिति खिद्यत एवाधर्मकारीति सूत्रार्थः ॥ २१॥ न च मृत्युमुखोपनीतस्य परत्र वा दुःखादितस्य खजनादवसाणाय भाविन इत्याह
मूलम्-जहेह सीहो व मिअं गहाय, मन्चू नरं नेइ हु अंतकाले।
___ न तस्स माया व पिआ व भाया, कालंमि तम्मि सहरा भवंति ॥ २२ ॥ व्याख्या-यथेत्यौपम्ये इहलोके सिंहो मृगारिति पूरणे मृगं हरिणं गृहीत्वा प्रक्रमात्परलोकं नयतीति सम्बन्धः, एवं मृत्युर्यमो नरं मानवं 'नेइ हुत्ति' नयत्येव, अन्तकाले आयुःक्षयावसरे, न च तस्य मृत्युना नीयमानस माता
Page #200
--------------------------------------------------------------------------
________________
उत्तराध्ययनसूत्रम् .
॥ १९५ ॥
या पिता वा भ्राता वा काले तस्मिन् जीवितान्तरूपे, अंशं प्रक्रमाज्जीवितस्य भागं धारयन्ति, मृत्युना नीयमानं रक्षन्तीत्यंशधरा भवन्ति, यथा हि नृपादौ खजनसर्वस्वं हरति स्वधनदानात्स्वजनैस्तद्रक्ष्यते नैवं खजीवितांशदानेन तज्जीवितं धार्यते इति भावः ॥ २२ ॥ न च जीवितारक्षणेपि दुःखांशहारिणो भाविन इत्यपि ध्येयमित्याह
मूलम् — न तस्स दुक्खं विभयंति नाइओ, न मित्तवग्गा न सुआ न बंधवा । इको सयं पञ्चणु होइ दुक्खं, कत्तारमेवं अणुजाई कम्मं ॥ २३ ॥
व्याख्या- न तस्य मृत्युना नीयमानस्य दुःखं शारीरं मानसं वा विभजन्ते विभागीकुर्वन्ति जातयो दूरवर्तिनः वजनाः, न मित्रवर्गाः सुहत्समूहाः, न सुताः पुत्राः, न बान्धवा निकटवर्त्तिनः खजनाः, किन्तु एकः स्वयं प्रत्यनुभवति वेदयते दुःखं, किमिति ? यतः कर्तारमेव अनुयाति कर्म ॥ २३ ॥ इत्थमशरणभावनामुक्त्वा एकत्व भावनामाहमूलम् - चिच्चा दुपयं च चउप्पयं च खितं गिहं धण्ण धन्नं च सवं । सकम्मप्पबीओ अवसो पयाइ, परं भवं सुंदर पावगं वा ॥ २४ ॥
व्याख्या - त्यक्त्वा द्विपदं च भार्यादि, चतुष्पदं च हस्त्यादि, क्षेत्रमिक्षुक्षेत्रादि, गृहं धवलगृहादि, धनं कनकादि, धान्यं च शाल्यादि सर्व, स्वकर्मैवात्मनो द्वितीयं यस्य स खकर्मात्मद्वितीयः, अवशोऽखतंत्रः, प्रयाति परमन्यं भवं जन्म सुन्दरं स्वर्गादिकं, पापकं वा नरकादिकं स्वकृतकर्मानुरूपमिति भावः ॥ २४ ॥ अथ जीवत्यक्तशरीरस्य का वार्त्तेत्याह
मूलम् - तं इक्कगं तुच्छसरीरगं से, चिईगयं दहिअ उ पावगेणं ।
भजा य पुत्तोवि अ नायओ वा, दायारमन्नं अणुसंकसंति ॥ २५ ॥
व्याख्या - तदिति यत्तेन त्यक्तं एककं अद्वितीयं तुच्छमसारं शरीरकं तुच्छशरीरकं से तस्य सम्बन्धि चितिगतं चिताप्रासं दग्ध्वा तुः पूरणे पावकेनाग्निना भार्या च पुत्रोपि च ज्ञातयश्च दातारमन्यं अनुसंक्रामन्ति उपसर्पन्ति, ते हि गृहमनेनापावनमिति तद्वहिर्निष्काश्य, ज्वलनादिना च भस्मसात्कृत्वा, कृत्वा च लौकिककृत्यानि, आक्रंद्य च कतिचिद्दिनानि पुनः खार्थसिद्ध्यै अन्यमनुवर्त्तन्ते, न तु तद्वार्त्तामपि पृच्छतीत्याशय इति सूत्रचतुष्कार्थः ॥ २५ ॥ किञ्च -
मूलम् — उवनिज्जइ जीविअमप्पमायं, वण्णं जरा हरइ नरस्स रायं । पंचाल या वयणं सुणाहि मा कासि कम्माई महालयाई ॥ २६ ॥
व्याख्या - उपनीयते ढौक्यते प्रक्रमान्मृत्यवे तथाविधकर्मभिर्जीवितं अप्रमादं प्रमादं विनैव अवीचिमरणेनेति वर्ण सुस्निग्धच्छायात्मकं जरा हरति नरस्य हे राजन् ! यतश्चैवमतः पाञ्चालराज ! वचनं शृणु, किन्तदित्याहमा कार्षीः कर्माणि महालयानि अतिशयमहान्ति पञ्चेन्द्रियवधादीनीति सूत्रार्थः ॥ २६ ॥ एवं मुनिनोक्ते चक्री स्लाह
भावः,
मूलम् - अहंपि जाणामि जहेह साहू, जं मे तुमं साहसि वक्कमेअं ।
भोगा इमे संगकरा हवंति, जे दुच्चया अज्जो ! अम्हारिसेहिं ॥ २७ ॥
व्याख्या -- अहमपि जानामि तथेति शेषः, यथा येन प्रकारेण इह जगति साधो ! यन्मे मम त्वं साधयसि कथयसि वाक्यमुपदेशरूपं वचः एतदनन्तरोक्तं, तत्किं भोगान्न जहासीत्याह - भोगा इमे प्रत्यक्षाः सङ्गकराः प्रतिबन्धोत्पादका भवन्ति, ये दुस्त्यजा आर्य ! अस्मासैर्गुरुकर्मभिरिति सूत्रार्थः ॥ २७ ॥ किञ्च -
मूलम् — हत्थिणपुरंमि चित्ता, दहूणं नरवई महिडिअं । कामभोगेसु गिद्धेणं, निआणमसुहं कडं ॥ २८ ॥ तस्स मे अप्पडिकंतस्स, इमं एआरिसं फलं । जाणमाणेवि जं धम्मं, कामभोगेसु मुच्छिओ ॥ २९ ॥ [जुयलं]
व्याख्या - हस्तिनापुरे हे चित्र ! प्राग्भवे चित्राहृमुने ! दृष्ट्वा नरपतिं सनत्कुमारसंज्ञं तुर्यचक्रिणं महर्द्धिकं कामभोगेषु एद्धेन मयेति शेषः, निदानमशुभमशुभानुबन्धि कृतम् ॥ २८ ॥ 'तस्सत्ति' सुबूव्यत्ययात्तस्मान्निदानान्मे ममाप्रतिक्रान्तस्याऽप्रतिनिवृत्तस्य तदा हि त्वया बहुतेपि न मन्मनसो निवृत्तिरभूदितीदं एतादृशं अनन्तरवक्ष्यमाणरूपं फलं कार्य जातमिति शेषः, यत्कीदृशमित्याह-जानन्नपि यदहं धर्मं श्रुतधर्मादिकं कामभोगेषु मूच्छितो गृद्धः तदेतत्कामभोगेषु मूर्च्छनं मम निदानस्य फलमिति सूत्रद्वयार्थः ॥ २९ ॥ पुनर्निदानफलमेवोदाहरणेन दर्शयितुमाह
मूलम् - नागो जहा पंकजलावसण्णो, दहुं थलं नाभिसमेइ तीरं ।
एवं वयं कामगुणेसु गिद्धा, न भिक्खुणो मग्गमणुवयामो ॥ ३० ॥
Page #201
--------------------------------------------------------------------------
________________
॥१९६॥
उत्तराप्ययनसूत्रम् व्याख्या-नागो हम्ती यथेत्यौपम्ये, पङ्कप्रधानं जलं पङ्कजलं तत्रावसन्नो निमग्नः सन दृष्ट्वा स्थलं न नैवामिसमेति प्राप्नोति तीरं पारं, अपर्गम्यत्वात्तीरमपि आस्तां स्थलमिति भावः । एवं वयं कामगुणेषु गृद्धा न भिक्षोः साधोर्मार्ग सदाचाररूपं अनुव्रजामोऽनुसराम इति सूत्रार्थः ॥ ३० ॥ पुनरनित्यतां दर्शयितुं मुनिराह
मूलम्-अच्चेइ कालो तरंति राईओ, नयावि भोगा पुरिसाण निच्चा ।
__उविच्च भोगा पुरिसं चयंति, दुर्म जहा खीणफलं व पक्खी ॥ ३१ ॥ व्याख्या-अत्येति अतिकामति कालो यथायुष्ककालः, किमिति ? यतस्त्वरन्ते शीघ्रं गच्छन्ति रात्रयो रजन्यो दिनोपलक्षणश्चैतत्ततोऽनेनायुपोऽस्थिरत्वमुक्तं, उक्तञ्च-"क्षणयामदिवसमास-च्छलेन गच्छन्ति जीवितदलानि ॥ इति विद्वानपि कथमिह, गच्छसि निद्रावशं रात्री ॥ १॥" न च भोगा अपि अपेरत्र सम्बन्धात् पुरुषाणां नित्याः शा. श्वताः, यत उपेत्य स्वप्रवृत्त्या न तु पुरुपाभिप्रायेण भोगाः पुरुपं त्यजन्ति, कमिव क इवेत्साह- द्रुमं यथा क्षीणफलं, वेत्यौपम्ये भिन्नक्रमच, ततः पक्षिण इव विहगा इव फलोपमानि हि पुण्यानि ततस्तदपगमे क्षीणफलं वृक्षमिव पुरुषं पक्षिण इव भोगा मुञ्चन्तीति सूत्रार्थः ॥ ३१॥ यत एवमतः
मूलम्-जइ तंसि भोगे चइउं असत्तो, अज्जाइं कम्माइं करेहि रायं ।
धम्मठिओ सवपयाणुकंपी, तो होहिसि देवो इओ विउव्वी ॥ ३२ ॥ व्याख्या-यदि त्वमसि भोगांस्त्यक्तुमशक्तः ततः किमित्याह-आर्याणि शिष्टजनोचितानि कर्माणि कार्याणि कुरु हे राजन् ! धर्मे प्रक्रमाद्हस्थधर्मे सम्यग्दृष्टयाद्याचारलक्षणे स्थितः सन् सर्वप्रजानुकम्पी समस्तप्राणीदयापरः, ततः किं फलमित्याह-तत आर्यकर्मकरणाद्भविष्यसि देवो वैमानिक इतोऽस्मान्मनुष्यभवादनन्तरं 'विउवित्ति' वैक्रियशरीरवानिति सूत्रार्थः ॥ ३२ ॥ एवमुक्तोपि यदासौ न किञ्चित्प्रत्यपद्यत तदा मुनिः स्माह
मूलम्-न तुज्झ भोगे चइऊण बुद्धी, गिद्धोसि आरंभपरिग्गहेसु।
मोहं कओ इत्तिओ विप्पलावो, गच्छामि रायं आमंतिओसि ॥ ३३ ॥ व्याख्या-न नैव तव भोगानुपलक्षणत्वादनार्यकर्माणि च त्यक्तुं बुद्धिः, गृद्धः प्रसक्तोसि वर्त्तसे आरम्भपरिग्रहेषु सावद्य व्यापारेषु सचित्ताचित्तादिवस्तुखीकारेषु च, मोघं निष्फलं यथा भवति तथा कृत एतावान् विप्रलापो विविधन्यर्थवचनविन्यासलक्षणः, सम्प्रति तु गच्छामि राजन् ! आमंत्रितोसि धातूनामनेकार्थत्वात् पृष्टोसि गन्तुमिति शेषः । तव हि जीवितानित्यतादर्शनादिभिर्बहुभिः प्रकारैरनुशिष्यमाणस्यापि न मनागपि वैराग्यमभूदित्यविनेयत्वादुपेक्षैव वरीयसीति भाव इति सूत्रार्थः ॥ ३३॥ इत्थमुक्त्वा गते मुनी ब्रह्मदत्तस्य यदभूतदाह
मूलम्-पंचालरायावि अ बंभदत्तो, साहुस्स तस्सा वयणं अकाउं ।
अणुत्तरे भुंजिअ कामभोगे, अणुत्तरे सो नरए पविहो ॥ ३४ ॥ ‘पंचालरायाविअत्ति' अपिः पुनरर्थे, चः पूरणे, ततः पाञ्चालराजः पुनर्बह्मदत्तः साधोस्तस्य वचनमकृत्वा गुरुकर्मतया वतन्दुलवदत्यन्तदुर्भदत्वात् , अनुत्तरान् सर्वोत्तमान् भुक्त्वा कामभोगान् , अनुत्तरे सकलनरकज्येष्ठे अप्रतिछाने इत्यर्थः, स ब्रह्मदत्तो नरके प्रविष्टः । तदनेन निदानस्स नरकान्तं फलमुपदर्शितं भवतीति सूत्रार्थः ॥ ३४ ॥ यथा चायं नरके प्रविष्टस्तथा तत्कथावशिष्टा इहोच्यते । तथाहि___ तमबोध्यतमं हित्वा, सद्वैद्य इवापटुं निकटमरणम् ॥ विजहार यतिर्भूमी-पतिरपि राज्यं चिरं बुभुजे ॥३९२॥ तं चान्यदा द्विजः पूर्व-संस्तुतोऽभ्येत्य कोप्यदोवादीत् ॥ भुंक्षे यदात्मना त-प्रदेहि में भोजनं चक्रिन् ! ॥३९३॥ ऊचे नृपो मदन्नं, दुर्जरमन्यस्य सृजति चोन्मादम् ॥ विप्रो जगाद धिक् त्वां, कदर्यमन्नप्रदानेपि ॥ ३९४ ॥ सकुटुम्बमथ नरेन्द्र-स्तं निजमोजनमभोजयत्कोपात् ॥ अथ तस्याविरभूनिशि, मदनोन्मादो भृशं तस्मात् ॥ ३९५ ॥ अनपेक्षितनिजजननी-जामिजनीव्यतिकरस्ततो विप्रः । ससुतोपि प्रावर्त्तत, रते सुरामत्त इव विकलः ! ॥ ३९६ ॥ प्रातस्तु लजया स, द्विजो गृहजनश्च तस्य नान्योन्यम्॥ दर्शयितमास्यमशकन , मशकपटलमलिनमवसादात ॥३९७॥ अनिमित्तारातिर्मा, सकुटुम्नमहीलयन्महीशोऽसौ ॥ इति चिन्तयन्नमर्या-नगरान्निरगात्ततो विप्रः ॥ ३९८ ॥ तेन भ्रमताथ बहिः, पशुपालोऽदर्शि दर्शिताश्चर्यः ॥ कर्करिकाभिः पिप्पल-दलपटलं छिद्रयन् दूरात् ॥ ३९९ ॥ मत्कार्य कर्तुमसौ, क्षम इति निमित्य वाडवः स ततः ॥ इत्यूचे तं सन्मान-दानवचनैर्वशीकृत्य ॥ ४०० ॥ राजपथे यो
Page #202
--------------------------------------------------------------------------
________________
उतराध्ययनसूत्रम्
॥ १९७॥
"
द्विरदे, स्थितः सितछत्रचामरो ब्रजति । प्रक्षिप्य गोलिके त्वं, तस्य दृशौ स्फोटयेः क्षिप्रम् ॥ ४०१ ॥ तत्प्रतिपद्य जडत्वात् स्थित्वा कुब्यान्तरे दृशौ नृपतेः । सह मुक्तगोलिकाभ्यां, सोपि समं स्फोटयामास ॥ ४०२ ॥ पशुवत्पशुपालः सोथ, हन्यमानोङ्गरक्षकैर्दृत्वा ॥ राज्ञेऽपकारिणं तं द्विजमाख्यत्कुमतिदानरिपुम् ॥ ४०३ ॥ तदवेत्य नृपः कुपित-स्तं विप्रं पुत्रमित्रबन्धुयुतम् ॥ व्यापादितवान् सद्यः, कोपो महतां हि नो विफलः ॥ ४०४ ॥ अपरान् पुरोहितादी - नपि निखिलान्नगरवासिनो विप्रान् ॥ सोऽघातयद्रुषा क नु रोषान्धानां विवेकमतिः १ ॥ ४०५ ॥ सचिवं चैवमोचत, भृत्वा स्थालं द्विजन्मनां नयनैः ॥ स्थापय मम पुरतोन्वह-महं यथा तानि मृद्नामि ! ॥ ४०६ ॥ राज्ञस्तस्य तमाशय-मवेत्य सचिवोपि शुभमतिः क्रूरम् ॥ आपूर्य श्लेष्मातक- फलैः पुरोऽस्थापयत्स्थालम् ॥ ४०७ ॥ तदथ स्थालं नृपतिः, पस्पर्श मुहुर्मुहुः खपाणिभ्याम् ॥ रमणीरत्नस्पर्शा - दपि तत्स्पर्शेऽधिकं मुमुदे ॥ ४०८ ॥ द्विजनेत्रघिया तानि च फलानि निर्दयममर्दयन्मुदितः ॥ न च तत्स्थालं पुरतो ऽपासारयदनिशमपलज्जः ॥ ४०९ ॥ इत्थं प्रवर्द्धमाना - ऽशुभपरिणामो दिनं दिनं प्रति सः ॥ अतिगमयति स्म षोडश, वर्षाण्यविरतविषयतर्षः ॥ ४१० ॥ सर्वा - युषाथ नृपतिः शरदां शतानि, सप्तातिवाय विषयामिषलोलुपात्मा ॥ उत्कृष्टजीवितमुपार्ज्य तमस्तमायां, रौद्राशयादजनि नैरयिकः क्षमायाम् ॥ ४११ ॥ इत्युक्तो ब्रह्मदत्तकथावशिष्टांशः, सम्प्रति प्रसङ्गतचित्रवक्तव्यतामाह
मूलम् - चित्तोवि कामेहिं विरत्तकामो, उदतचारित्ततवो महेसी ।
अणुत्तरं संजमपालइत्ता, अणुत्तरं सिद्धिगइं गयत्ति बेमि ॥ ३५ ॥
व्याख्या - चित्रोपि चित्रः पुनः कामेभ्यो विरक्तकामो निवृत्ताभिलाषः उदात्तं प्रधानं चारित्रं सर्वविरतिरूपं तपश्च द्वादशविधं यस्य स तथा, महर्षिः अनुत्तरं संयमं सप्तदशभेदं पालयित्वा अनुत्तरां सर्वलोकाकाशोपरिवर्त्तिनीं सिद्धिं गतिं गतः प्राप्त इति सूत्रार्थः ॥ ३५ ॥ इति ब्रवीमीति प्राग्वत् ॥ १३ ॥
gggg
P
इति श्रीतपागच्छीय महोपाध्याय श्रीविम लहर्षगणिमहोपाध्याय श्री मुनिविमलगणिशिष्य भुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययन सूत्रवृत्तौ त्रयोदशमध्ययनं सम्पूर्णम् ॥ १३ ॥ meninininininenem
॥ अथ चतुर्दशमध्ययनम् ॥
॥ रेँ नमः ॥ व्याख्यातं त्रयोदशमध्ययनं, अधुनेषुकारीयाख्यं चतुर्दशमारभ्यते । अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने मुख्यतया निदानदोष उक्तः, प्रसङ्गान्निर्निदानतागुणश्च, अत्र पुनर्मुख्यतया स एवोच्यते, इत्यनेन सम्बम्भेनायातस्यास्येदमादौ सूत्रत्रयम् -
मूलम् — देवा भवित्ताण पुरे भवंमि, केई चुआ एगविमाणवासी । पुरे पुराणे उसुआरनामे, खाए समिद्धे सुरलोअरम्मे ॥ १ ॥ सकम्मसेसेण पुराकएणं, कुलेसुदग्गेसु अ ते पसूआ । निविण्णसंसारभया जहाय, जिनिंदमग्गं सरणं पवण्णा ॥ २ ॥ पुमत्तमागम्म कुमार दोवि, पुरोहिओ तस्स जसा य पत्ती । विसालकित्ती अ तहेसुआरो, राईत्थ देवी कमलावई अ ॥ ३ ॥
ब्वाख्या - देवा भूत्वा पूर्वभवे केचिदनिर्दिष्टनामानश्चयुताः खर्गादिति शेषः, एकस्मिन् पद्मगुल्मनानि विमाने
Page #203
--------------------------------------------------------------------------
________________
॥ १९८ ॥
उतराध्ययनसूत्रम्
बसन्तीत्येवंशीला एकविमानवासिनः, पुरे नगरे पुराणे चिरन्तने 'इषुकार' नाम्नि ख्याते प्रसिद्धे समृद्धे सुरलोकरम्मे ॥ १ ॥ खमात्मीयं कर्म पुण्यप्रकृतिरूपं तस्य शेष उद्धारितं स्वकर्मशेषस्तेन पुराकृतेन कुलेषु उदग्रेषु उबेषु, चः पूरणे, ते शते ये देवा भूत्वा च्युतास्ते प्रसूता उत्पन्नाः । 'निविणत्ति' आर्पत्वान्निर्विण्णा उद्विग्नाः संसारभयात् 'जहायति' त्यक्त्वा भोगादीति शेषः, जिनेन्द्रमार्ग तीर्थङ्करोक्तं मुक्तिपथं शरणं अपायरक्षाक्षमं आश्रयं प्रपन्नाः अभ्युपगताः ॥ २॥ सेषु कः किंरूपो जिनेन्द्रमार्ग प्रपन्न इत्याह- पुंस्त्वं पुरुषत्वमागम्य 'कुमारति' कुमारौ अकृतपाणिग्रहणौ द्वौ, अपिः पूरणे, मुलभवोधिकतयाऽन्येषां च बोधिलाभ हेतुतया प्राधान्यख्यापनार्थमनयोः पूर्वमुपादानं । पुरोहितो 'भृगु' नामा तृतीयः, तस्य 'यशा' च नाम्ना पत्नी चतुर्थः, विशालकीर्तिश्व विस्तीर्णयशाश्च तथा 'इषुकारो' नाम राजा पंचमः 'इत्यचि' अत्रैव भत्रे देवीति प्रधानभार्या, प्रक्रमात्तस्यैव राज्ञः 'कमलावती' च नाना षष्ठ इति सूत्रत्रयार्थः ॥ ३ ॥ अथैतेषु कुमारयोर्यथा जैनमार्गावाप्तिर्जाता तथा दर्शयितुमाह
मूलम् - जाईज रामचुभयाभिभूआ, बहिंविहाराभिणिविठ्ठचित्ता । संसारचक्कस विमोक्खणट्टा, दगुण ते कामगुणे विरता ॥ ४ ॥ पिअपुत्तगा दोणिवि माहणस्स, सकम्मसीलस्स पुरोहिअस्स । सरितु पोराणि तत्थ जाई, तहा सुचिण्णं तवसंजमं च ॥ ५ ॥
व्याख्या - जाति जरामृत्युभयाभिभूतौ वहिः संसाराद्विहारः स्थानं वहिर्विहारः स चार्यान्मोक्ष एव तस्मिन्नमिनिविष्टं बद्धाग्रहं चित्तं ययोस्तौ तथा, संसारचक्रमिव संसारचक्रं, तस्यविमोक्षणार्थ त्यागार्थ दृष्ट्वा साधूनिति शेषः । सावनन्तरोक्तौ कामगुणे कामगुणविषये विरक्तौ ॥ ४ ॥ 'पिअपुत्तगत्ति' प्रियो वल्लभौ पुत्रावेव पुत्रकौ, प्रियौ च तौ yant च प्रियपुत्रौ द्वावपि माहनस्य द्विजस्य स्वकर्मशीलस्य यजनाद्यनुष्ठानरतस्य पुरोहितस्य शान्तिकर्तुः 'सरिसुति' स्मृत्वा पौराणिकीं चिरन्तनीं तत्रेति सन्निवेशे जातिं जन्म जातिस्मरणं प्राप्येत्यर्थः ॥ तथा सुचीर्ण निदानादिनानुपहतत्वेन सम्यक् सेवितं तपः संयमं च स्मृत्वा कामगुणे विरक्ताविति योग इति सूत्रद्वयार्थः ॥ ५ ॥ ततस्तौ यदका तदाह
मूलम् — ते कामभोगेसु असज्जमाणा, माणुस्सएसुं जे आवि दिना । मोक्खाभिकखी अभिजायसड्डा, तायं उवागम्म इमे उदाहु ॥ ६ ॥ व्याख्या - तौ पुरोहितसुतौ कामभोगेषु 'असज्ज माणत्ति' असजन्तौ सङ्गमकुर्वन्तौ मानुष्यकेषु मनुष्यसम्बन्धिषु ये चापि दिव्या देवसम्बन्धिनस्तेषु चेति प्रक्रमः, मोक्षाभिकांक्षिणी अभिजात श्रद्धा उत्पन्नतत्त्वरुची तातं पितरमुपागम्येदं वक्ष्यमाणं 'उदाहुत्ति' उदाहरतां उक्तवन्ताविति सूत्राक्षरार्थः ॥ ६ ॥ भावार्थस्त्वेषां सूत्राणां कथानकादवसे यस्तत्सम्प्रदायश्चायं, तथाहि
चित्रसम्भूतयोः पूर्व-भवे यौ सुहृदावुभौ ॥ अभूतां बेलवौ साधु-सेवाध्वस्त विपलवौ ॥ १ ॥ तावपि व्रतमाराध्या-भवतां भासुरौ सुरौ ॥ त्रतं हि चेन्न मोक्षाय, तर्हि स्वर्गाय जायते ॥ २ ॥ क्षितिप्रतिष्ठितपुरे, तावभूतां तत*युतौ ॥ सोदराविभ्यतनयौ, सुन्दरावाश्विनाविव ॥ ३ ॥ इभ्यपुत्रास्तयोस्तत्र, चत्वारोऽन्यमहर्द्धिकाः ॥ जज्ञिरे सुहृदः पुण्य - शालिनां सुलभा हि ते ॥ ४ ॥ उपभुज्य चिरं भोगांस्ते षडप्यन्यदा मुदा ॥ श्रुत्वा धर्म गुरूपान्ते, प्राव्रजन् विजितेन्द्रियाः ॥ ५ ॥ पालयित्वा चिरं दीक्षा-मधीत्य विविधं श्रुतम् ॥ विधायानशनं प्रान्ते, ते विपद्य महर्षयः ॥ ६ ॥ विमाने पद्मगुल्माहे, प्रथमत्रिदिवस्थिते ॥ जज्ञिरे त्रिदशश्रेष्ठा - चतुःपल्योपमायुषः ॥ [ युग्मम् ] तत्रापि विविधैर्भोगै-रतिवाशायुरात्मनः ॥ गोपजीवामरौ मुक्त्वा ऽच्यवन्त प्राक्सुराः परे ॥ ८ ॥ तेष्वेकः कुरुदेशोर्वी-ललनामौलिभूषणे ॥ इषुकारपुरे भूमा-निषुकाराभिधोऽभवत् ॥ ९ ॥ अन्यस्तु तस्य राज्ञोऽभून्महिषी कमलावती ॥ सर्वाङ्गसुभगा भूमीं- गतेव जैयवाहिनी ॥ १० ॥ तस्यैवासी तृतीयस्तु, पुरोधा भृगुसंज्ञकः ॥ पुरोधसोऽभवद्भार्या, तुरीवस्तु यशाभिधा ॥ ११ ॥ पुरोहितस्य तस्याभूकालेपि न यदाङ्गजः ॥ तदा तचिन्तयात्यन्त-मन्तः स व्याकुलोभवत् ॥ १२ ॥ दध्यौ चेत्यनिशं चित्ता-नन्दनान्नन्दनान् विना ॥ सौधं शून्यमिवाभाति, विना वृक्षान् वनं यथा ॥ १३ ॥ दैवज्ञपृच्छां देवोप-याचितानि च सोन्वहम् ॥ व्यधात् पुत्रार्थमार्त्तो हि, देवादीन् बहु सेवते ॥ १४ ॥
१ गोपौ । २ इन्द्राणी |
Page #204
--------------------------------------------------------------------------
________________
उचराप्षयनसूत्रम् इतब ती गोपजीव-देवावधिनान्यदा ॥ भूगोः पुत्रौ भविष्याव, इति ज्ञात्वा महाशयौ ॥ १५॥ निम्रन्थरूप नि माय, भृगोः सौधे समयतुः ॥ तो प्रेक्ष्य मुदितः मोपि, प्राणमद्रमणीयुतः ॥ १६ ॥ [ युग्मम् ] श्रुत्वा तद्देशनां श्राद्ध-धर्म च प्रतिपद्य सः ॥ इति पप्रच्छ हे पूज्यौ !, पुत्रा मे भाविनो न वा १ ॥ १७ ॥ तावूचतुः सुतौ द्वीते, माविनौ तौ च सन्मती ॥ शिशुत्व एव प्रवज्यां, विश्वपूज्यां ग्रहीष्यतः ॥ १८ ॥ नान्तरायस्तदा कार्यः, प्रव्रज्यां गृहतोस्खयोः ॥ तौ हि प्रबजितौ लोकं, प्रभूतं बोधयिष्यतः ॥ १९ ॥ इत्युक्त्वा तो गतौ देवा-वन्यदा च ततध्युतौ ॥ गर्ने पुरोषसः पल्या, यशाया अवतरतुः ॥ २०॥ ततः सभार्यों गत्वाऽस्था-द्रामे कापि पुरोहितः॥ आजन्मापि मुनीन्मास्त्र-पश्यतां मत्सुताविति ॥ २१॥ अथ क्रमाद्यशाऽसूत, सुतयुग्मं मनोरमम् ॥ ववृधाते च तो बालो, सत्र पचाविव हदे ॥२२॥ देवादिहागतान्साधू-मास्म सङ्गच्छतां सुतौ॥ तत्सङ्गमे हि चारित्रं, दुतमैतौ ग्रहीयतः॥२२॥ ध्यात्वेति मोहतिमिरा-पास्तविज्ञानलोचनौ ॥ इत्यशिक्षयतां पुत्री, यशाभृगुपुरोहितौ ॥ २४ ॥"हे पुत्रौ।येी बतयो, मुण्डा दण्डादिधारिणः ॥ शनैर्नीचर्दशो दम्भा-द्विचरन्ति बका इव ॥ २५ ॥ गृहीत्वा डिम्मरूपाणि, ते विनिम्नन्ति सत्वरम् ॥ राक्षसा इव तन्मांसं, भक्षयन्ति च निर्दयाः ॥ २६ ॥ तधुवाभ्यां न गन्तव्यं, तेषां पार्य कदाचन ॥ विस्रम्भश्च न कर्तव्य-स्तेषां विस्रग्धघातिनाम् ॥ २७ ॥" पितृभ्यां मोहमूढाभ्यां, शायौ ताविति शिबितौ ॥ क्रीडन्तौ जग्मतुः खैरं, बहिर्मामात्ततोन्यदा ॥ २८ ॥ समीक्ष्यागच्छतो मार्ग-प्रतिपन्नान्मुनींश्च तौ ॥ वटमारोहतां नंष्ट्वा, वित्रस्तौ विहगाविव ॥ २९ ॥ दैवाटस्य तस्याधः, साधवोपि समागताः ॥ उपचक्रमिरे भोकुं, पूर्वोपात्ताशनादिकम् ॥ ३० ॥ तच्च स्वाभाविकं वीक्ष्य, वटस्थौ तौ कुमारकौ ॥ दध्यतुर्भक्तमेवामी, भुजते न पुनः पलम् ॥ ३१ ॥ तत्पित्रोर्वचनं तस्मा-देषु सङ्गच्छते कथम् ? ॥ दोपश्चायमसंस्ताभ्या-मुक्तोऽमीषां किमावयोः १ ॥ ३२ ॥ किञ्चावामीदृशान् कापि, श्रमणान् दृष्टपूर्विणौ ॥ ध्यायन्ताविति तौ प्रायां, जाति सस्मरतुर्निजाम् ॥३३॥ ब्रामण्यं प्राकृतं स्मृत्वा, सम्बुद्धौ दध्यतुभ तौ ॥ पितृभ्यां वञ्चितावावा-महो! मोहान्मृषोक्तिभिः ॥३४॥ध्यायन्तौ सावेवमुत्तीर्य तस्मा-न्यग्रोधद्रोस्तान्मुनीन्द्रांश्च नत्वा ॥ गत्वा खीयं सौधमभ्येत्य ताता-ऽभ्यर्ण चञ्चवर्णमित्यभ्यधत्ताम् ॥ ३५ ॥ इत्युक्तः सम्प्रदायः, सम्प्रदायशेषतु सूत्रसिद्धमिति तदेवाथ व्याख्यायते । तत्र यथा तौ तातमूचतुस्तपाह
मूलम्-असासयं दद्दुमिमं विहारं, बहुअंतरायं न य दीहमाउं ।
तम्हा गिहंसी न रई लभामो, आमंतयामो चरिसामु मोणं ॥ ७॥ प्याख्या-अशावतमनित्यं दृष्ट्वा इमं प्रत्यक्षं विहारं मनुष्यत्वेनावस्थानं, बहवः अन्तराया रोगादयो यत्र तहन्तरायं, न च नैव दीर्घमायुर्जीवितं सम्प्रति पल्योपमाघायुषोऽभावात् , यत एवं तस्माद्गृहे न रतिं लभावहे, अत एषामंत्रयावः पृच्छाव आवां चरिष्यावो मौनं संयममिति सूत्रार्थः ॥ ७॥ एवं ताभ्यामुक्ते
मूलम्-अह तायओ तस्थ मुणीण तेसिं, तवस्स वाघायकर वयासि।
इमं वयं वेदविदो वयंति, जहा न होई असुआण लोगो ॥ ८॥ म्याख्या-अथानन्तरं तात एव तातकः तत्र तस्मिन्नवसरे मुन्योर्भावतः प्रतिपन्नमुनिमावयोस्तयोः कुमारयोः तपस उपलक्षणत्वादशेषधर्मानुष्ठानस्य च व्याघातकरं वचनमिति शेषः 'वयासित्ति' अवादीत् , तदेव दर्शयति । इमा पाचं वेदविदो वदन्ति, यथा न भवति असुतानामपुत्राणां लोकः परलोकः, तं विना पिण्डदानाधमावे गत्याधमापात् । तथा च वेदवचः-"अनपत्यस्य लोका न सन्तीति" अन्यैरप्युक्तं-"पुत्रेण जायते लोक, इसेषा वैदिकी श्रुतिः॥ जप पुत्रस्य पुत्रेण, वर्गलोके महीयते ॥१॥" इति ॥ ८॥ यत एवं तस्मात्
मूलम्-अहिज वेए परिविस्स विप्पे, पुत्ते परिठ्ठप्प गिहंसि जाया।
भुच्चाण भोए सह इत्थिआहिं, आरएणगा होह मुणी पसत्था ॥९॥ व्याख्या-अधीत्य वेदान् , परिवेष्य भोजयित्वा विप्रान् , पुत्रान् परिष्ठाप्य निवेश्य गृहे, हे जातौ पुत्रौ ! तथा भुक्त्वा
इति वाक्यालङ्कारे, भोगान् सह स्त्रीमिः, आरण्यको अरण्यवासितापसत्रतधारिणौ 'होहत्ति' भवतं युवा मुनी प्रशस्ताविति सूत्रद्वयार्थः ॥ इत्यं तेनोक्ते कुमारौ यदकाष्र्टी तदाह
Page #205
--------------------------------------------------------------------------
________________
॥२०॥
उचराषवनवम् मूलम्-सोअग्गिणा आयगुणिधणेणं, मोहानिला पजलणाहिएणं ।
संतत्तभावं परितप्पमाणं, लालप्पमाणं बहुहा बहुं च ॥ १०॥ पुरोहिअं तं कमसोऽणुणितं, निमंतयंतं च सुए धणेणं।
जहकम कामगुणेहिं चेव, कुमारगाते पसमिक्ख वकं ॥ ११ ॥ व्याख्या-शोकामिना पुत्रविरहसम्भावनोद्भवशोकवह्निना, किंभूतेन ? आत्मनो गुणा आत्मगुणा अनादिकालसहचरितत्वाद्रागादयस्ते इन्धनमुद्दीपकतया यस्य स तथा तेन, मोहानिलादज्ञानवायोः 'पजलणाहिएणंति' सूत्रत्वादधिकं प्रज्वलनं यस्य स तथा तेन, सन्तप्तः भावः अन्तःकरणमस्येति सन्तप्तभावस्तं, अत एव परितप्यमानं समतापमानं, लालप्यमानं पुनः पुनर्दीनवचांसि लपन्तं, बहुधाऽनेकप्रकारं बहु च प्रभूतं यथा स्यात्तथा ॥ १०॥ पुरोहितं तमिति प्रक्रान्तं 'कमसोत्ति' क्रमेणानुनयन्तं स्वाभिप्रायेण प्रज्ञापयन्तं निमंत्रयन्तं च, सुतौ धनेन यथाक्रम कामगुणैश्चैव मनोजशब्दाद्यैः कुमारको तौ प्रसमीक्ष्य प्रकर्षेण मोहाच्छादितमतिमालोक्य वाक्यं वक्ष्यमाणं उक्त. वन्ताविति शेषः ॥ ११ ॥ किं तदित्याह--
मूलम्-वेआ अहीआ न हवंति ताणं, भुत्ता दिआ निति तमंतमेणं ।
___ जाया य पुत्ता न हवंति ताणं, को नाम ते अणुमन्निज एअं ॥ १२ ॥ व्याख्या-वेदा अधीता न भवन्ति त्राणं शरणं, तत्पठनमात्राहुर्गतिपातरक्षणासिद्धेः । उक्तं हि-“अकारणमधीयानो, ब्रामणस्तु युधिष्ठिर ! ॥ दुष्कुलेनाप्यधीयन्ते, शीलं तु मम रोचते ॥ १॥ शिल्पमध्ययनं नाम, वृत्तं प्रामणलक्षणम् ॥ वृत्तस्थं ब्राह्मणं प्राहु-र्नेतरान् वेदजीवकान् ॥ २॥" तथा 'भुत्तति' अन्तर्भूतणिगर्थत्वाद्भोजिता द्विजा नयन्ति तमसोपि यत्तमस्तमस्तमम्तस्मिन् अतिरौद्रे रौरवादिके नरके इत्यर्थः, णमिति वाक्यालकारे, ते हि मोजिता कुमार्गप्ररूपणपशुवधादावेव प्रवर्त्तन्ते, ततः पात्रबुद्ध्या तेषां भोजनं नरकहेतुरेवेति कुतस्तेषां निस्तारकत्वं ? तथा जाताश्च पुत्रा न भवन्ति त्राणं नरकादौ पततामिति शेषः । उक्तञ्च वेदानुगैरपि-“यदि पुत्राद्भवेत्स्वर्गो, दानधर्मो न विद्यते ॥ मुषितस्तत्र लोकोयं, दानधर्मो निरर्थकः ॥ १॥ बहुपुत्रा दुली गोधा, ताम्रचूडस्तथैव च ॥ तेषां च प्रथमं स्वर्गः, पश्चाल्लोको गमिष्यति ॥ २॥" यतश्चैवं ततः को नाम ? न कोपीत्यर्थः, ते तव अनुमन्येत अनुजानीयात्सविवेक इति गम्यते एतत्पूर्वोक्तं वेदाध्ययनादीति ॥ १२॥ तथा--
मूलम्-खणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अनिगामसुक्खा ।
... संसारमोक्खस्स विपक्खभूआ, खाणी अणत्याण उ कामभोगा ॥ १३ ॥ व्याख्या-क्षणमात्रसौख्या बहुकालं दुःखं नरकादिविपयं येभ्यस्ते बहुकालदुःखाः, प्रकामदुःखा अतिशयितदुःखा अनिकाममौख्या अप्रकृष्टसुखाः, संसारमोक्षस्य विपक्षभूताः, खानिराकरोऽनर्थानां, तुरेवकारार्थो भिन्नक्रमच, ततः खानिरेव कामभोगाः ॥ १३ ॥ अनर्थखनित्वमेव स्पष्टयितुमाह
मूलम्-परिवयंते अनिअत्तकामे, अहो अराओ परितप्पमाणे ।
अन्नप्पमत्ते धणमेसमाणे, पप्पोति मधु पुरिसे जरं ज ॥ १४ ॥ व्याख्या-परिव्रजन् विषयसुखलाभार्थमितस्ततो भ्राम्यन् अनिवृत्तकामोऽनुपरताभिलाषः सन् 'अहो अ राओचि' आर्षत्वाचस्य च भिन्नक्रमत्वादह्नि रात्रौ च परितप्यमानस्तत्प्राप्त्यै समन्ताचिन्तामिना दह्यमानः, अन्ये खजनास्तदर्थे प्रमत्तस्तत्कृत्यासक्तचेता अन्यप्रमत्तो धनं एषयन् विविधोपायैर्गवेषयमाणः, 'पप्पोतित्ति' प्राप्नोति मृत्यु पुरुषो जरांच॥ १४॥ तथा--
मूलम्-इमं च मे अस्थि इमं च नत्थि, इमं च मे किच्चमिमं अकिञ्चं ।
तं एवमेवं लालप्पमाणं, हरा हरंतित्ति कहं पमाओ? ॥१५॥ म्याख्या-इमं च मे अस्ति धान्यादि, इदं च नास्ति रूप्यादि, इदं च मे कृत्यं गृहवरण्डिकादि, इदमकृतं प्रारग्यमपि वाणिज्यादि न कर्तुमुचितं, तं पुरुषं एवमेव पृथैव लालप्यमानं अत्यर्थं वदन्तं हरन्यायुरिति हराः, दिन
Page #206
--------------------------------------------------------------------------
________________
उतराध्ययनसूत्रम्
॥ २०१ ॥
रजन्यादयो हरन्ति भवान्तरं नयन्ति इत्यतो हेतोः कथं प्रमादो धर्मे कर्तुं युक्त इति सूत्रषट्कार्थः ॥ १५ ॥ अब तौ धनादिना लोभयितुं पुरोधाः प्राह
मूलम् - धणं पभूअं सह इत्थिआहिं, सयणा तहा कामगुणा पगामा । तवं कए तप्पति जस्स लोओ, तं सब्बसाहीणमिहेव तुब्भं ॥ १६ ॥ व्याख्या -- धनं प्रभूतं सह स्त्रीभिः खजनाः पितृपितृव्यादयः, तथा कामगुणाः शब्दादयः प्रकामा अतिशायिनो. वर्त्तन्त इति गम्यं, तपः कष्टानुष्ठानं कृते निमित्तं तप्यतेऽनुतिष्ठति यस्य धनादेर्लोकः तत्सर्व खाधीनमिहैवास्मिन्नेव गृहे 'तुति' युवयोरिति सूत्रार्थः ॥ १६ ॥ तावाहतुः
मूलम् - धणेण किं धम्मधुराहिगारे, सयणेण वा कामगुणेहिं चेव ।
समणा भविस्सामु गुणोहधारी, बहिंविहारा अभिगम्म भिक्खं ॥ १७ ॥ व्याख्या–धनेन किं ? न किंचिदित्यर्थः, धर्म एव सात्विकधुरन्धरैरुह्यमानतया धूरिव धर्मधुरा तदधिकारे तत्प्रस्तावे खजनेन वा कामगुणैश्चैव ततः श्रमणौ भविष्यावो गुणाधधारिणौ क्षमादिगुणसमूहधारकौ, बहिर्ग्रामादिभ्यो विहारो यस्तो बहिर्विहारी अप्रतिबद्धविहारावित्यर्थः, अभिगम्याश्रित्य भिक्षामिति सूत्रार्थः ॥ १७ ॥ आत्मास्तित्वमूलत्वाद्धर्मानुष्ठानस्य तन्निराकर्त्तुं भृगुराह—
मूलम् - जहा य अग्गी अरणी असंतो, खीरे घयं तिलमहा तिलेसु । एमेव जाया सरिरंमि सत्ता, संमुच्छई नासइ नावचिट्ठे ॥ १८ ॥
व्याख्या -- यथैव चकारस्यैवकारार्थत्वात् अभिः 'अरणित्ति' अरणितोऽग्निर्मन्थनकाष्ठादसन् अविद्यमान एव सम्मूच्छति, तथा श्रीरे घृतं तैलमथ तिलेषु, एवमेव हे जातौ ! शरीरे सत्वाः 'संमुच्छइत्ति' सम्मूर्च्छन्ति, पूर्वमसन्त एवो`त्पद्यन्ते । तथा 'नासइत्ति' नश्यन्ति, अभ्रपटलवद्विलयमुपयान्ति । 'नावचिट्ठेत्ति' न पुनरवतिष्ठन्ते, शरीरनाशे सति तन्नाशादिति सूत्रार्थः ॥ १८ ॥ कुमारावाहतुः
मूलम् -नो इंदिअगिज्झो अमुत्तभावा, अमुत्तभावाविअ होइ निश्च्चो ।
अज्झत्थउं निअओस्स बंधो, संसारहेउं च वयंति बंधं ॥ १९ ॥
घ्याख्या -नो इंद्रियग्राह्यः सत्व इति प्रक्रमः, अमूर्त्तभावादिन्द्रियग्राह्य रूपाद्यभावात् । तथा अमूर्त्तभावादपि च भवति नित्यस्तथा हि-यद्द्रव्यत्वे सत्यमूर्त्त तन्नित्यं, आकाशवत् । न चैवममूर्त्तत्वादेव बन्धासम्भवः इति वाच्यं १ यतः 'अज्झत्थहेउंति' इहाध्यात्मशब्देनात्मस्थाः मिथ्यात्वादय उच्यन्ते, ततस्तद्धेतुस्तन्निमित्तो नियतो निश्चितोऽस्य जन्तोन्धः कर्मभिः संश्लेषः यथाऽमूर्त्तस्यापि नभसो मूर्तैरपि घटादिभिः सम्बन्धः एवमस्यापि मूर्तेरपि कर्मभिर्ध्न विरुध्यते । तथा संसारहेतुं च वदन्ति बन्धमिति, ततश्चास्त्येवात्मा चेतनाश्रयः, तदभावे हि प्रतिदेहिनमुपलभ्यमानस्य चैतन्यस्य निरास्पदत्वप्रसङ्गात् । न च वाच्यं पृथिव्यादिभूतानि चैतन्यस्याश्रय इति न तस्य निरास्पदत्वमिति ? पृथक्रस्थितेषु तिलेषु स्नेहस्येव पृथग्भूतेषु भूतेषु चैतन्यांशस्याप्यनुपलब्धेः यच्च येषु पार्थक्यावस्थायां स्वल्पमपि नास्ति न तत्तेषु संहितेष्वपि भवितुमर्हति, रेणुकणेषु तैलमिव । स्यादेतन्मद्याङ्गेषु मदशक्तिः पूर्वमनुपलभ्यमानापि संहितेषु तेषु दृश्यत इति चेन्मैवं तेषु पूर्वमपि मदशक्तेः किञ्चिदुपलभ्यमानत्वात् दृश्यते हि धातकीपुष्पेषु मनाग् वैकल्यजनकत्वं, गुडे बलवर्धकत्वं चेति, एवमन्येष्वपि तदङ्गेषु द्रष्टव्यं, न चैवं पार्थक्यावस्थायां पृव्यादिषु किञ्चिदस्पष्टमपि चैतम्यमुपलभ्यते, तत एभ्यो ऽतिरिक्त एव तस्याश्रय एष्टव्यः, स चात्मैवेति स्थितं । स च नित्यो भवान्तरयायी, तस्य च मिथ्यात्वादिभिर्बन्धो बन्धादेव च संसार इति सूत्रार्थः ॥ १९ ॥ ततश्च
मूलम् — जहा वयं धम्ममयाणमाणा, पावं पुरा कम्ममकासि मोहा । उरभमाणा परिरक्खि अंता, तं नेव भुज्जोवि समायरामो ॥ २० ॥ व्याख्या—यथा वयं इत्यावां धर्म सम्यग्दर्शनादिकं अजानन्तौ पापं पापहेतुः पुरा पूर्व कर्मानुष्ठानं 'अकासित्ति' मका, मोहात्तत्वाज्ञानात् अपरुयमाना गृहान्निर्गममलभमानाः परिरक्ष्यमाणा अनुजीविभिरनुपात्यमानास्तत्पापकर्म नैव भूयोपि पुनरपि समाचरामो यथावद्विदितवस्तुखरूपत्वादिति सूत्रार्थः ॥ २० ॥ अन्यच्च -
Page #207
--------------------------------------------------------------------------
________________
॥२०॥
उचराप्ययनसूत्रम् मूलम् --अब्भाहयंमि लोगंमि, सबओ परिवारिए । अमोहाहिं पडतीहिं, गिहंसि न रई लभे ॥२१॥
ब्याख्या---अभ्याहते पीडिते लोके सर्वतः सर्वासु दिक्षु परिवारिते परिवेष्टिते अमोघाभिरवन्ध्यप्रहरणोपमामिः पतन्तीभिः गृहे गृहवासे न रतिं लभावहे, यथा वागुरावेष्टितो मृगो अमोघैश्च प्रहरणैर्व्याधेनाऽभ्याहतो न रति समते एवमावामपीति सूत्रार्थः ॥ २१ ॥ भृगुराहमूलम्-केण अब्भाहओ लोओ, केण वा परिवारितो।का वा अमोहा वुत्ता, जाया चिंतापरो हुमि २२
व्याख्या-केन व्याधकल्पेनाभ्याहतो लोकः १ केन वा वागुरारूपेण परिवारितः १ का वा अमोघा अमोघप्रहरणोपमा उक्ताः ? हे जातौ ! चिन्तापरः 'हुमित्ति' भवामि, ततो ममावेद्यतामयमर्थ इति सूत्रार्थः॥२२॥ तावाहतुःमूलम्-मच्चुणब्भाहओ लोओ, जराए परिवारिओ। अमोहा रयणीवुत्ता, एवं ताय विआणह॥२३॥
व्याख्या-मृत्युनाभ्याहतो लोकस्तस्य सर्वत्राप्रतिहतप्रसरत्वात् , जरया परिवारितस्तस्या एव मरणाभिघातयोग्यतापादने प्रवणत्वात् , अमोघा रजन्य उक्ताः दिनाविनाभावित्वात्तासां दिनाच, तत्पतने बवश्यम्भावी जनाभिघातः, एवं तात ! विजानीतेति सूत्रार्थः॥ २३॥ किञ्चमूलम्-जा जा वच्चइ रयणी, न सा पडिनिअत्तइ ।अहम्मं कुणमाणस्स, अहला जंति राइओ २४
व्याख्या-या या व्रजति रजनी उपलक्षणत्वादिनं च न सा प्रतिनिवर्त्तते पुनरागच्छति, ताश्चाधर्म कुर्वतो जन्तोरिति शेषः, अफला यान्ति रात्रयः, अधर्मनिबन्धनं गास्थिमिति तत्त्याग एव श्रेयान् ॥ २४॥ तथामूलम्-जा जा वच्चइरयणी, न सा पडिनिअत्तइ। धम्मं च कुणमाणस्स, सहला जति राइओ ॥२५॥
व्याख्या-प्राग्वन्नवरं 'धम्मं चत्ति' धर्म पुनः कुर्वाणस्य सफला धर्मफलत्वाजन्मनो न च व्रतं विना धर्म इत्यतस्तदेव प्रतिपत्स्यावहे इति सूत्रद्वयार्थः ॥ २५ ॥ अथ तद्वचनेन प्रतिबुद्धो भृगुराहमूलम्-एगओ संवसित्ताणं,दुहओ सम्मत्तसंजुआ।पच्छा जाया गमिस्सामो,भिक्खमाणा कुले कुले २६
व्याख्या-एकत एकस्मिन् स्थाने समुष्य सहैव उषित्वा 'दुहओत्ति' द्वयं च द्वयं च द्वये आवां युवां च सम्यस्वसंयुता उपलक्षणत्वाद्देशविरत्या च संयुताः पश्चाद्यौवनोत्तरकालं हे जातौ ! गमिष्यामो वयं प्रव्रज्य मासकल्पादिक्रमेणेति शेषः, भिक्षमाणाः कुले कुले गृहे गृहे अज्ञातोञ्छवृत्त्येति सूत्रार्थः ॥ २६ ॥ कुमारावाहतुः
मूलम्-जस्सत्थि मञ्चुणा सक्खं, जस्स वत्थि पलायणं।
- जो जाणे न मरिस्सामि, सो हु कंक्खे सुएसिआ ॥ २७ ॥ व्याख्या-यस्यास्ति मृत्युना सह सख्यं मैत्री, यस्य वास्ति पलायनं नशनं मृत्योरिति प्रक्रमः, तथा यो जानाति यथाहं न मरिष्यामि, 'सो हुत्ति' स एव कांक्षति वाञ्छति, व आगामिदिने स्यादिदं कार्यमिति शेषः ॥२७॥ ततश्व
मूलम्-अजेव धम्म पडिवजयामो, जहिं पवण्णा न पुणब्भवामो।
___अणागय नेव य अस्थि किंचि, सद्धा खमं णे विणइत्तु रागं ॥ २८ ॥ व्याख्या-अद्यैव धर्म प्रतिपद्यामहे 'जहिति' आपत्वाचं धर्म प्रपन्ना आश्रिता न पुनः 'भवामोत्ति' भविष्यामः, न पुनर्जन्मजरामरणाद्यनुभविष्यामस्तदभावहेतुत्वाद्धर्मस्य । किञ्च अनागतमप्राप्तं नैव नास्ति किञ्चित्सुन्दरमपि वस्तु विषयसौख्यादि, सर्वभावानामनन्तशः प्राप्तत्वात् , अतः श्रद्धा अभिलाषः, क्षमं युक्तो धर्मानुष्ठानं कर्तुमिति शेषः, 'णेत्ति' नोऽस्माकं 'विणइत्तुत्ति' व्यपनीय रागं खजनाभिष्वङ्गलक्षणमिति सूत्रद्वयार्थः ॥ २८ ॥ इदश्चाकर्ण्य जातप्रताशयो भृगु मणी धर्मविनकरी मत्वेदमाह
मूलम् -पहीणपुत्तस्स हु नत्थि वासो, वासिहि भिक्खायरिआइ कालो।
साहाहिं रुक्खो लहई समाहि, छिन्नाहिं साहाहि तमेव खाणुं ॥ २९ ॥ व्याख्या-'पहीणपुत्तस्सत्ति' पुत्राभ्यां प्रहीणस्त्यक्तः पुत्रप्रहीणस्तस्स प्राकृतत्वात् पूर्वापरनिपातः, हुः पूरणे नास्ति वासोऽवस्थानं मम गृह इति शेषः, हेषाशिष्ठि ! वशिष्ठगोत्रोद्भवे । भिक्षाचर्याया व्रतस्य कालः प्रस्तावो वर्त्तते इति गम्यं । किमिसेवमत आह-शाखाभिवृक्षो लभते समाधि खास्थ्यं, छिन्नाभिः शाखाभिस्तमेव वृक्षं स्थाj बनो
Page #208
--------------------------------------------------------------------------
________________
उतराध्ययनसूत्रम्
॥ २०३ ॥
वदतीति शेषः, यथा हि शाखा दुमस्य शोभा संरक्षणादिना समाधिहेतव एवं ममाप्येतौ सुतौ तद्रहितश्चाहमपि खाणुकल्प एवेति भावः ॥ २९ ॥ किञ्च -
मूलम् - पंक्खाणिव जहेह पक्खी, भिचविहूणोव रणे नरिंदो । विन्नसारो वणिओa पोए, पहीणपुत्तोम्हि तहा अहंपि ॥ ३० ॥
व्याख्या - पक्षविहीनो वा दृष्टान्तान्तरसमुच्चये यथेह लोके पक्षी, भृत्यविहीनो वा रणे नरेन्द्रो, विपन्नसारो विनहिरण्यादिद्रव्यो वणिगिव पोते प्रवहणे भिन्ने इति शेषः, एते यथा व्यसनभागितया विषीदन्ति पुत्रप्रहीणस्तथाहमप्यस्मीति सूत्रद्वयार्थः ॥ ३० ॥ वाशिष्ट्याह
मूलम् — सुसंभिआ कामगुणा इमे ते, संपिंडिआ अग्गरसप्पभूआ ।
भुंजामु ता कामगुणे पगामं, पच्छा गमिस्सामि पहाणमग्गं ॥ ३१ ॥ व्याख्या - सुसम्भृताः सुष्ठु संस्कृताः कामगुणा इमे खगृहवर्त्तिनस्ते तव, तथा सम्पिण्डिताः पुञ्जीकृताः 'अग्गरसत्ति' चस्य गम्यत्वादय्याः प्रधानास्ते च ते रसाश्च मधुरादयो अय्यरसाः प्रभूताः, कामगुणान्तर्गतत्वेपि रसानां पृथगुपादानमतिगृद्धहेतुत्वात् भुञ्जीवहि तत्तस्मात्कामगुणान् प्रकाममत्यर्थं पश्चादृद्धावस्थायां गमिष्यावः प्रधानमार्ग प्रत्रज्यारूपं मुक्तिमार्गमिति सूत्रार्थः ॥ ३१ ॥ भृगुः प्राह
मूलम् - भुत्ता रसा भोइ ! जहाइ णे वओ, न जीविअट्ठाए जहामि भोए ।
लाभं अलाभं च सुहं च दुक्खं, संविक्खमाणो चरिस्सामि मोणं ॥ ३२ ॥
व्याख्या - भुक्ताः सेविता रसा उपलक्षणत्वाच्छेषकामगुणाश्च 'भोइत्ति' हे भवति ! ब्राह्मण्या आमंत्रणमेतत्, ज हाति त्यजति नोऽस्मान् वयः, प्रक्रमादिष्टक्रियाकरणक्षमं, उपलक्षणत्वाज्जीवितं च ततो यावत्तन्न त्यजति तावत्प्रप्रजाम इति भावः । दीक्षां हि भवान्तरभाविभोगार्थ गृह्णासि ते चाधुनापि सन्त्येव तत्किं तयेति प्रेरणायामाह - न जीवितार्थमसंयमजीवितहेतोः प्रजहामि भोगान् किन्तु लाभमलाभं सुखं चस्य भिन्नक्रमादुःखं च 'संविक्खमाणोति' समतया ईक्षमाणः, लाभालाभसुखदुःखजीवितमरणादिषु समतामेव भावयन्निति भावः, चरिष्यामि मौनं मुनिभावं, ततो मुक्त्यर्थमेव मे दीक्षाप्रतिपत्तिरिति सूत्रार्थः ॥ ३२ ॥ यशा प्राह
मूलम् - मा हु तुमं सोअरिआण संभरे, जुण्णोब हंसो पडिसोअगामी ।
भुंजाहि भोगाई मए समाणं, दुक्खं खु भिक्खायरिआ विहारो ॥ ३३ ॥
व्याख्या - मा निषेधे, दुर्वाक्यालङ्कारे, त्वं सौदर्याणां भ्रातृणामुपलक्षणत्वाच्छेषस्वजनानां भोगानां च 'संभरेत्ति' स्मार्षीः 'जुण्णोव हंसोत्ति' जीर्णो हंस इव प्रतिश्रोतोगामी सन् अयं भावः - यथासौ नदीस्रोतसि प्रतिकूलगमनमतिकष्टमारभ्यापि तत्राशक्तः पुनरनुस्रोत एव धावति, तथा त्वमपि प्रतभारं वोढुमक्षमः खजनान् भोगांश्च स्मरिव्यसि, ततो भुंक्ष्व भोगान् मया समानं सार्द्ध । 'दुक्खं खुत्ति' दुःखमेव भिक्षाचर्या भिक्षाटनं, विहारो ग्रामादिष्वप्रतिबद्धविहारः, उपलक्षणञ्चैतच्छिरोलो चादीनामिति सूत्रार्थः ॥ ३३ ॥ भृगुः प्राह
मूलम् – जहा य भोइ ! तणुअं भुअंगमो, निम्मोअणि हेच पलेइ मुत्तो । एमेए जाया पहंति भोए, तेऽहं कहं नाणुगमिस्समिको ॥ ३४ ॥
ब्वाख्या—यथा चः पूर्त्तो 'भोइत्ति' हे भवति ! तनुजां देहोद्भवां मुजङ्गमो निर्मोचनीं कञ्चुलिकां हित्वा पर्येति समन्ताद्गच्छति मुक्तो निरपेक्षः, 'एमेएत्ति' एवमेतौ जातौ प्रजहीतस्त्यजतो भोगान् तौ जातौ अहं कथं नाऽनुगमिम्यामि १ प्रव्रज्याग्रहणेनानुसरिष्यामि १ एकोऽद्वितीयः, किं १ ममासहायस्य गृहवासेनेति भावः ॥ ३४ ॥ तथा
मूलम् - छिंदित्तु जालं अबलं व रोहिआ, मच्छा जहा कामगुणे पहाय । धोरेजसीला तवसा उदारा, धीरा हु भिक्खायरिअं चरंति ॥ ३५ ॥
व्याख्या - छित्वा जालमबलमिव दुर्बलमिव बलीयोऽपीति शेषः, रोहिता रोहितजातीया मत्स्याश्चरन्तीति सम्ब न्धः, यथेति दृष्टान्तोपन्यासे, तथेति गम्यते, ततश्च तथा जालरूपान् कामगुणान् प्रहाय त्यक्त्वा धुरि वहन्ति धौरेवास्तेषामिव शीलमुत्क्षितभारनिर्वाहलक्षणं येषां ते तथा, तपसाऽनशनादिनोदाराः प्रधानाः, धीराः सात्विकाः 'हुरिति'
Page #209
--------------------------------------------------------------------------
________________
॥२०४॥
उपराप्ययनसूत्र यस्मादिक्षाधों प्रतं चरन्यतोऽहमपीत्थं प्रतमेव ग्रहीष्याभीति सूत्रद्वयार्थः ॥ ३५ ॥ इत्थं प्रतिबोधिता माखन्याह
मूलम्-नभे व कोंचा समइक्कमंता, तताणि जालाणि दलित्तु हंसा।
पलिंति पुत्ता य पईअ मज्झं, तेऽहं कहं नाणुगमिस्समिका ॥ ३६ ॥ व्याख्या-नभसीव क्रोञ्चाः समतिकामन्तस्तान् तानुद्देशानुलक्ष्यन्तः,ततानि दीर्घाणि जालानि बन्धनानि दलिता मित्त्वा 'हंसत्ति' चस्य गम्यत्वात् हंसाश्च 'पलिंतित्ति' परियन्ति समन्ताद्गच्छन्ति, एवं पुत्रौ च पतिश्च 'मज्झंति' मम सम्बन्धिनो ये ततजालोपमं विषयाभिव्यकं हित्वा नमःकल्पे निरुपलेपे संयमाध्वनि तानि तानि संयमस्थानान्यतिक्रामन्तो यान्ति तानहं कथं नानुगमिष्याम्येका सतीति सूत्रार्थः ॥ ३६ ॥ इत्थं चतुर्णामपि व्रतप्रतिपत्तौ यदस् तद्वादशभिः सूत्रैराह
मूलम्-पुरोहिअं तं ससुअं सदारं, सुच्चाऽभिणिक्खम्म पहाय भोए ।
कुटुंबसार विउलुत्तमं तं, रायं अभिक्खं समुवाय देवी ॥ ३७॥ व्याख्या-परोहितं तं ससतं सदारं श्रत्वाऽभिनिष्क्रम्य गृहानिर्गत्य प्रहाय भोगान प्रव्रजितमिति शेषः क सारं धनधान्यादि, विपुलं च तदुत्तमं च विपुलोत्तमं तत्पुरोहितत्यक्तं गृह्णन्तमिति शेषः, 'रायंति' राजानं, अभीक्ष्णं पुनः पुनः समुवाच सम्यगुक्तवती देवी कमलावती नानी ॥ ३७॥ किं तदित्याहमूलम्-वंतासी पुरिसो रायं, न सो होइ पसंसिओ।माहणेण परिच्चत्तं, धणं आयाउमिच्छसि ॥३८॥
व्याख्या--वान्ताशी वान्तभोजी पुरुषो य इति शेषः, हे राजन् ! न स भवति प्रशंसितो धीधनैरिति शेषः, कथमहं वान्ताशीत्याह- यतो ब्राह्मणेन परित्यक्तं धनमादातुमिच्छसि ! त्यक्तधनं हि गृहीतोज्झितत्वेन वान्तकल्पं, तथादित्सुभेवानपि वान्ताश्येव, न चैतद्भवादृशामुचितमित्याशयः ॥ ३८ ॥ किञ्चमूलम्-सवं जगं जइ तुहं, सवं वाऽवि धणं भवे । सबंपि ते अपजत्तं, नेव ताणाय तं तव ॥३९॥ __व्याख्या सर्व जगद्यदि 'तुहंति' तव आयत्तमिति शेषः, सर्व वापि धनं भवेत् सर्वमपि तत्ते तवापर्याप्तमशक्तमिच्छां पूरयितुमिति शेषः, अपर्यवसितत्वात्तस्याः । तथा नैव प्राणाय जरामरणाद्यपनोदाय तदिति सर्व जगद्धनं वा तवेति ॥ ३९ ॥ किञ्च
मूलम्-मरिहिसि राय जया तया वा, मणोरमे कामगुणे पहाय।
इक्को हु धम्मो नरदेवताणं, न विजइ अन्नमिहेह किंची ॥ ४०॥ व्याख्या--मरिष्यसि राजन! यदा तदा वा काले. जातस्य ध्रवं सत्यर्यदक्तं-"कचित्सखे! त्वया दृष्टः. सम्भावितोऽथवा ॥ क्षितौ वा यदि वा खर्गे, यो जातो न मरिष्यति ? ॥१॥" मनोरमान् कामभोगान् प्रजहाय त्यक्त्वा न तु किञ्चित्त्वया सहाऽऽयास्यतीति भावः । ततः 'एगो हुत्ति' एक एव धर्मो नरदेवत्राणं शरणं, न विद्यते अन्यत् 'इहेहत्ति' इहलोके इह च मरणे किञ्चित्राणमिति सम्बन्धः, ततो धर्म एव विधेयो विद्वद्भिरिति भावः ॥४०॥ यतो धर्माद्विना न त्राणं ततः
मूलम्-नाऽहं रमे पक्खिणि पंजरे वा, संताणछिन्ना चरिस्सामि मोणं।
___अकिंचणा उजुकडा निरामिसा, परिग्गहारंभनिअत्तदोसा ॥४१॥ व्याख्या-नाऽहं रमे रतिमवामोमि पक्खिणि पंजरे वत्ति' पक्षिणीव पअरे, अयं भावः-यथाऽसौ दुःखदायिनि पजरे रतिं न प्राप्नोति एवमहमपि जरामरणाधुपद्रवविद्रुते भवपञ्जरे । अत एव 'संताणछिन्नत्ति' छिन्नसन्ताना प्रकमाद्विनाशितस्नेहसन्ततिः चरिष्यामि मौनं मुनिभावं, अकिञ्चना हिरण्यादिकिञ्चनरहिता, ऋजु मायारहितं कृतमनुछानं यस्याः सा ऋजुकृता, निष्क्रान्ता आमिषाद्विषयादेर्निरामिषा, परिग्रहारम्भावेव जीवदूषणादोषौ ताभ्यां निवृत्ता परिग्रहारम्भदोषनिवृत्ता, सूत्रे चैवमुपन्यासः प्राकृतत्वात् ॥४१॥ तथामूलम्-दवग्गिणाज
अन्ने सत्ता पमोअंति, रागद्दोसवसंगया॥ ४२ ॥ व्याख्या-दवामिना यथाऽरण्ये दह्यमानेषु जन्तुषु अन्ये सत्वा अविवेकिनः प्रमोदन्ते रागद्वेषवशङ्गताः ॥४२॥ मूलम्-एवमेव वयं मूढा, कामभोगेसुमुच्छिआ।डज्झमाणं न बुज्झामो,रागदोसग्गिणा जगं॥४३॥ व्याख्या-एवमेव वयं मूढा मोहवशगाः कामभोगेषु मूर्छिताः दह्यमानं न बुध्यामहे रागद्वेषामिना जगत् प्राणि
उज्झम
Page #210
--------------------------------------------------------------------------
________________
उत्तराष्पयनसूत्रम्
॥२०५॥ समूह, यो हि सविवेको रागादिरहितश्च स्यात् स दावामिना दयमानानन्यसत्वान् दृष्ट्वा खरक्षणोपायपर एष साह तु मोदते, यस्तु मूर्यो रागादिमांश्च स आयतिमचिन्तयन्मोदते, ततो वयमपि भोगात्यागादज्ञानिन एवेति भावः ।। ४३ ॥ ये त्वेवंविधा न स्युस्ते किं कुर्युरित्याह-- मूलम्-भोगे भुच्चा वमित्ता य, लहुभूयविहारिणो। आमोदमाणा गच्छंति, दिया कामकमा इव ४४
व्याख्या-भोगान् भुक्त्वा पुनरुत्तरकालं वान्त्वा च लघुर्वायुस्तद्भूताः सन्तो विहरन्तीत्येवं शीला लघुभूतविहारिणोऽप्रतिवद्धविहारिण इत्यर्थः, आमोदमानाः प्रमोदं यान्तस्तथाविधानुष्ठानेनेति शेषः, गच्छन्ति विवक्षितस्थानमिति शेषः, क इव ? भिन्नक्रमस्य इवशब्दस्येह योगात् द्विजा इव पक्षिण इव कामक्रमाः खेच्छाचारिणः, यथा हि द्विजा यत्र यत्र रोचते तत्र तत्र मोदमाना भ्राम्यन्ति, एवं मुनयोप्यभिष्वङ्गाभावाद्यत्र यत्र संयमनिर्वाहस्तत्र तत्र यान्तीति भावः ॥ ४४ ॥ पुनरर्थादिषु रागं निराकर्तुमाहमूलम्-इमे अ बद्धा फंदंति, मम हत्थजमागया । वयं च सत्ता कामेसु, भविस्सामो जहा इमे ॥४५॥ ___ व्याख्या--इमे प्रत्यक्षाः शब्दादयो विषयाश्चोप्यर्थे भिन्नक्रमश्च, ततो बद्धा अपि नियंत्रिता अपि बहूपायै रक्षिता अपीत्यर्थः, स्पन्दन्ते इव स्पन्दन्ते अस्थितिधर्मतया कम्पन्ते, ये कीशा इत्याह-मम उपलक्षणत्वात्तव च हस्तं हे आर्य ! आगताः खवशा इत्यर्थः, वयं च वयं पुनः सक्ताः कामेष्वेवंविधेष्वपि तदहो मोहविलसितमिति भावः ! यतः एवं ततो भविष्यामो यथेमे पुरोहितादयः, अयं भावः-यथामीभिश्चञ्चलत्वं वीक्ष्यामी त्यक्तास्तथा वयमपि त्यक्षामः इति ॥ ४५ ॥ नन्वस्थिरा अपि कामाः सुखहेतवस्तत्किं त्यज्यन्ते ? इत्याहमूलम् -सामिसं कुललं दिस्स,बज्झमाणं निरामिसीआमिसं सबमुज्झित्ता, विहरिस्तामो निरामिसा ४६
व्याख्या--सामिपं पिशितरूपामिषयुक्तं कुललं गृनं शकुनिकां वा दृष्ट्वा बाध्यमानं पीड्यमानं विहगान्तरिति गम्यते, निरामिषं च तमेव निर्भयं वीक्ष्येति शेषः, आमिषं धनधान्यादिसङ्गहेतुं सर्वमुज्झित्वा विहरिष्याम्यप्रतिबद्धविहारेण निरामिषा निःसङ्गा ॥ ४६ ॥ उक्तानुवादेनोपदेष्टुमाहमूलम्-गिद्धोवमे उ नच्चा णं, कामे संसारवड्ढणे। उरगो सुवण्णपासे वा, संकमाणो तणुं चरे॥१७॥ __ व्याख्या-गृधोपमान् सामिषगृध्रसमान् , तुः पूत्तौं, ज्ञात्वा, णं वाक्यालंकारे, कामयन्ते शब्दादीन् वान्छन्तीति कामा विषयाभिलापिणस्तान् संसारवर्द्धनान् , 'उरगो सुवण्णपासेवत्ति' उरग इव सुपर्णपार्थे गरुडाभ्यर्णे शङ्कमानो भयत्रस्तस्तनु स्तोकं यतनयेत्यर्थः चरेः क्रियासुप्रवर्तेथाः, यथा गरुडोपमैर्विषयैर्न बाध्यसे तथा यतखेति भावः ॥४७॥ ततश्चमलम-नागोब बंधणं छित्ता, अप्पणो वसई वए। एअं पत्थं महारायं, इसुआरेत्ति मे सुयं ॥४८॥
व्याख्या-नाग इव बन्धनं छित्त्वा आत्मनो वसतिं व्रज, अयं भावः-यथा हस्ती बन्धनवरत्रां छित्त्वात्मनो वसतिं विन्ध्याटवीं बजत्येवं त्वमपि कर्मबन्धनं छित्वा आत्मनः शुद्धजीवस्य वसतिमाश्रयं मुक्तिं ब्रजे, अनेन दीक्षायाः फलमुक्तं, एवमुपदिश्योपसंहरति । एतद्यन्मयोक्तं पथ्यं हितं महाराज ! इषुकार ! इस्येतन्मया श्रुतं साधुभ्यो न तु खधियैवोच्यत इति सूत्रद्वादशकार्थः ॥ ४८ ॥ एवं च तद्राि प्रतिबुद्धो नृपस्ततो यत्तौ द्वावपि चक्रतुस्तदाहमूलम्-चइत्ता विउलं रजं, कामभोगे अदुच्चए।निविसया निरामिसा, निन्नेहा निप्परिग्गहा ॥४९॥ । व्याख्या-त्यक्त्वा विपुलं राज्यं कामभोगांश्च दुस्त्यजान् निर्विषयौ विषयरहितावत एव निरामिषौ अभिष्वङ्गहेतुरहितौ, निःस्नेही निःप्रतिबन्धौ, निःपरिग्रहौ मूर्छारहितौ ॥४९॥ मूलम् सम्मं धम्म विआणित्ता, चिच्चा कामगुणे वरे। तवं पगिज्झ जहक्खायं, घोरं घोरपरक्कमा ५०
व्याख्या-सम्यग्धर्म श्रुतचारित्रात्मकं विज्ञाय त्यक्त्वा कामगुणान् वरान् , पुनः कामगुणत्यागामिधानमतिशयस्यापकं, तपोऽनशनादि प्रगृह्याङ्गीकृत्य यथाख्यातं यथा येन प्रकारेण जिनैराख्यातं कथितं घोरमतिदुष्करं, घोरः पराक्रमः कोरिजयं प्रति ययोस्तो घोरपराक्रमौ प्रवव्रजतुरिति शेष इति सूत्रद्वयार्थः ॥५०॥ सम्प्रति समस्ताध्ययनार्थोपसंहारमाहमूलम्-एवं ते कमसो बुद्धा, सल्वे धम्मपरायणा । जम्ममच्चुभओविग्गा, दुक्खस्संतगवेसिणो॥५१॥
व्याख्या-एवममुना प्रकारेण तानि पूर्वोक्तानि षडपि क्रमशो यथोक्तक्रमेण बुद्धानि सर्वाणि धर्मपरायणानि जन्ममृत्युभयोद्विमानि दुःखस्यान्तगवेषकानि ॥५१॥
Page #211
--------------------------------------------------------------------------
________________
२०६॥
उचराप्ययनक्षम् मूलम्सासणे विगयमोहाणं, पुर्वि भावणभाविआ। अचिरेणेव कालेणं, दुक्खस्संतमुवागया॥५२॥
व्याख्या---शासने विगतमोहानामर्हता पूर्वमन्यजन्मनि भावनया धर्माभ्यासरूपया भावितानि वासितानि भावनामाषितानि, भचिरेणैव कालेन खल्पकालेनैव दुःखस्यान्तं मोक्षमुपामतानि प्रासानि सर्वत्र प्राकृतत्वात् पुलिनि. बेश॥५२॥ मन्दमतिस्मरणाय पुनरध्ययनार्थमुपसंहरन्नाहमूलम्-राया य सह देवीए, माहणो अ पुरोहिओ।माहणी दारगाचेव, सवे ते परिनिवुडत्ति बेमि॥५३॥
म्याख्या-राजा इपुकारः सह देव्या कमलावत्या, ब्राह्मणश्च पुरोहितो भृगुः, ब्रायणी यशा, दारको तत्पनी चैव पूर्ती, सर्वाणि तानि परिनिर्वृतानि मुक्तिं गतानीति सूत्रार्थः ॥ ५३॥ इति प्रवीमीति प्राग्वत् ॥
FEMARKARUAENIPARIVATORIALOGORAMAARAAMAR SIL इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिशिष्यमहोपाध्याय श्रीमुनिविमलगणिभुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ चतुर्दशमध्ययनं सम्पूर्णम् ॥ १४ ॥
FOOSSESSEEலை
9mes
॥ अथ पञ्चदशमध्ययनम् ॥ ॥ अहम् ॥ व्याख्यातं चतुर्दशमध्ययनं सम्प्रति सभिक्षुनामकं पञ्चदशमारभ्यते,अस्य चायं सम्बन्धः, इहानन्तराध्ययने निर्निदानतागुण उक्तः, स च मुख्यतया भिक्षोरेवेति तद्गुणा इहोच्यन्ते, इत्यनेन सम्बन्धेनायातस्यास्येदमादिसूत्रम्
मूलम्-मोणं चरिस्सामि समेच्च धम्म, सहिए उज्जुकडे निआणच्छिन्ने ।
__संथवं जहिज अकामकामे, अण्णाएसी परिवए स भिक्खू ॥१॥ व्याख्या- मौनं श्रामण्यं चरिष्यामीत्यभिप्रायेणेति शेषः, समेत्य प्राप्य धर्म श्रुतचारित्रभेदं, सहितो युक्तोऽन्यसाधभिरिति गम्यं. न त्वेकाकी, एकाकिभावस्यागमे निषिद्धत्वात् , यदुक्तं-"इक्कस्स कओ धम्मो, सच्छंदगई मइप्पयारस्स ॥ किं वा करेइ इको, परिहरउ कहमकजं वा ? ॥१॥" तथा ऋजुकृतोऽशठानुष्ठानः, 'निआणछिन्नेत्ति' छिन्नमपनीतं निदानं विषयाघभिष्वङ्गरूपं येन स छिन्ननिदानः, व्यत्ययस्त्विहोत्तरत्रं च प्राकृतत्वात् , संस्तवं मात्रादिभिः परिचयं जह्यात्त्यजेत् , अकामकामः न कामाभिलाषी, अज्ञातस्तपखितादिगुणैरेषयते ग्रासादिकमित्येवंशीलोऽज्ञातैषी, परिव्रजेदनियतविहारेण विहरेत् ‘स भिक्खुत्तिय एवंविधः स भिक्षरनेन सिंहतया निष्क्रम्य सिंहतयैव विहरणं भिक्षुतानिमित्तमिति सूचितमिति सूत्रार्थः ॥ १॥ सिंहतया विहारमेव विशेषत आह
मूलम्-राओवरयं चरिज लाढे, विरए वेअवि आयरक्खिए।
पण्णे अभिभूय सवदंसी, जे कम्हिवि न मुच्छिए स भिक्खू ॥२॥ व्याख्या-राओवरयंति' उपरतरागं यथा स्यात्तथा चरेद्विहरेत् 'लाढेत्ति' सदनुष्ठानतया प्रधानः, विरतोऽसंयमानिवृत्तो, वेदविदागमवेदी 'आयरक्खिएत्ति' आत्मा रक्षितो दुर्गतेन स आत्मरक्षितः, यद्वा आयाः सम्यक्त्वादिलामा रक्षिता येन स आयुरक्षितः, प्राज्ञो हेयोपादेयबुद्धिमान् , अभिभूय परीषहोपसर्गानिति शेषः, सर्व प्राणिवर्गमात्मवत्पश्यतीति सर्वदर्शी, यः कस्मिंश्चित्सचित्तादिवस्तुनि न मूर्छितः स भिक्षुरिति सूत्रार्थः ॥ २॥ तथा--
मूलम्-अक्कोसवहं विइत्तु धीरे, मुणी चरे लाढे निच्चमायगुत्ते ।।
अवग्गमणे असंपहिढे, जो कसिणं अहिआसए स भिक्खू ॥३॥ व्याख्या-आक्रोशश्च वधश्च आक्रोशवधं तद्विदित्वा खकृतकर्मफलमेतदिति मत्वा धीरोऽक्षोभ्यः मुनिश्चरेदप्रतिबद्धविहारेण 'लाढेत्ति' प्राग्वत् , नित्यं सदा आत्मा रक्षितोऽसंयमस्थानेभ्यो येन स तथा, अव्यग्रमसमअसचिन्तो परतं मनो यस्य स तथा, असम्प्रदृष्टः आक्रोशदानादिषु न सम्प्रहर्षवान् , अमून्याक्रोशवाक्यानि कर्मक्षयहेतुतया ममानन्दाय जायन्ते परमयं वराको मुनीनाशात्य कथं भविष्यतीत्यादिकमप्यजल्पन्नित्यर्थः, यः कृत्स्नं समस्तमाकोबपधमध्यास्ते सहते स भिक्षुरिति सूत्रार्थः॥३॥ किञ्च
Page #212
--------------------------------------------------------------------------
________________
उचराघवनक्षम् मूलम्- पंतं सयणासणं भइत्ता, सीउण्हं विविहं च दसमसगे।
अवग्गमणे असंपहिहे, जो कसिणं अहिआसए स भिक्खू ॥४॥ व्याख्या-प्रान्तमवमं शयनासनं उपलक्षणत्वाद्भोजनाच्छादनादि च भक्त्वा सेवित्वा शीतोष्णं विविधं च दंशमशकं प्राप्येति शेषः, सर्वत्रापि समाहारद्वंद्वः, शेषं प्राग्वदिति सूत्रार्थः॥४॥ अन्यच
मूलम्-णो सक्किअमिच्छई न पूअं, नो विअ वंदणगं कओ पसंसं ।
से संजए सुव्वए तवस्सी, सहिए आयगवेसए स भिक्खू ॥५॥ व्याख्या-नो नैव सत्कृतं सत्कारमभ्युत्थानानुगमनादिकमिच्छति,न पूजां वस्त्रादिसपयों, नो पि च नैव च बन्दनकं द्वादशावर्त्तादिकं, कुतःप्रशंसां निजगुणोत्कीर्तनरूपां? नैवेच्छतीति भावः । स एवं विधः सम्यग् यतते सदनुष्ठान प्रतीति संयतः,सुव्रतः शोभनव्रतस्तपखी प्रशस्यतपाः, सहितः सम्यग्ज्ञानक्रियाभ्यां, यद्वा सह हितेनायति पथ्येनानुष्ठानेन वर्त्तते इति सहितः, आत्मानं कर्ममलापगमाच्छुद्धं गवेषयतीत्यात्मगवेषको यः स भिक्षुरितिसूत्रार्थः ॥५॥तथामूलम्-जेण पुण जहाइ जीविअं, मोहं वा कसिणं निअच्छइ नरनारिं।
पजहे सया तवस्सी न य कोऊहलं उवेइ स भिक्खू ॥६॥ ___ व्याख्या- येन हेतुभूतेन पुनःशब्दोऽस्य सर्वथा संयमघातित्वविशेषद्योतको जहाति त्यजति जीवितं संयमजीवितं, मोहं वा मोहनीयं कषायनोकपायादिरूपं कृत्वं सकलं नियच्छति बभाति तदेवंविधं नरश्च नारी च नरनारि प्रजह्यात्त्यजेत्सदा, यस्तपखी, न च कुतूहलं अभुक्तभोगत्वे ख्यादिविषयं, उपलक्षणात्वाद्भुक्तभोगत्वे स्मृति चोपैति स भिक्षुरिति सूत्रार्थः ॥ ६ ॥ अथ पिण्डविशुद्धिद्वारेण भिक्षुत्वमाह
मूलम्-छिन्नं सरं भोममंतलिक्खं, सुविणं लक्खणदंडवत्थुविज ।
अंगविआरं सरस्स विजयं, जो विजाहिं न जीवई स भिक्खू ॥७॥ व्याख्या-छेदनं छिन्नं वस्त्रदन्तकाष्ठादीनां तद्विषयशुभाशुभनिरूपिका विद्यापि छिन्नमित्युक्ता, एवं सर्वत्र । “देवेसु उत्तमो लाहो, माणुसेसु अ मज्झिमो ॥ आसुरेसु अ गेलन्नं, मरणं जाण रक्खसे ॥१॥" इत्यादि छिन्नं । 'सरंति' खरखरूपाभिधानं "सजं रवइ मयूरो” इत्यादिकं । “सज्जेण लहइ वित्तिं, कयं च न विणस्सइ ॥ गावो पुत्ता यमित्ता य, नारीणं होति वल्लहो॥१॥” इत्यादिकंच तथा भूमौ भवं भौमं भूकम्पादिलक्षणं, "शब्देन महता भूमि-यंदा रसति कम्पते ॥ सेनापतिरमात्यश्च, राजा राष्ट्रं च पीड्यते ॥ १॥” इत्यादि । अन्तरिक्षमाकाशं तत्र भवमान्तरिक्षं गन्धर्वनगरादिकं, यथा-"कपिलं सस्य घाताय, माञ्जिष्ठं हरणं गवाम् ॥ अव्यक्तवर्ण कुरुते, बलक्षोभं न संशयः ॥१॥ गन्धर्वनगरं स्निग्धं, सप्राकारं सतोरणम् ॥ सौम्यादिशं समाश्रित्य, राज्ञस्तद्विजयङ्करम् ॥ २॥" इत्यादि । खनं खानगतशुभाशुभकथनं, यथा-"गायने रोदनं विद्या-वर्तने वधबन्धनम् ॥ हसने शोचनं ब्रूया-त्पठने कलहं तथा ॥१॥"
तथा लक्षणं स्त्रीपुरुषादीनां, यथा-"चक्खुसिणेहे सुभगो, दंतसिणेहे अ भोअणं मिटुं॥ तयनेहण य सोक्खं, नहनेहे होति परमधणं ॥१॥” इत्यादि । तथा दण्डो यष्टिस्तत्वरूपकथनम् , “एगपवं पसंसंति, दुपवा कलहकारिआ" इत्यादि । तथा वास्तुविद्या प्रासादादिलक्षणाभिधायकं शास्त्रं, तथा अङ्गविकारः शिरःस्फुरणादिना शुभाशुभखरूपकथनम् , “सिरफुरणे किर रजं, पिअमेलो होइ बाहुफुरणमि" इत्यादि । खरस्य दुर्गाशिवादिरुतरूपस्य विजयः शुभाशुभनिरूपणाभ्यासः खरविजयः, “गतिस्तारा खरो वामो, दुर्गायाः शुभदः स्मृतः ॥ विपरीतः प्रवेशे तु, स एवाभीष्टदायकः ॥१॥” इत्यादि । ततो य एताभिर्विद्याभिर्न जीवति, नैता एव जीविकाः प्रकल्प्यप्राणान् धारयति स भिक्षुरिति सूत्रार्थः ॥७॥ तथा
मूलम्-मंतं मूलं विविहं विजचिंतं, वमणविरेअणधूमनित्तसिणाणं ।
आउरे सरणं तिगिच्छत्तं च, तं परिणाय परिवए स भिक्खू ॥८॥ व्याख्या-मंत्रं ॐकारादिखाहापर्यन्तं, 'मूलंति' सहदेव्यादिमूलिकाकल्पशास्त्रं, विविधां नानाप्रकारां वैद्यचिन्तां वैषसम्बन्धिनी पथ्यौषधादिव्यापारात्मिकां चिन्तां “वर्जयेद् द्विदलं शूली, कुष्टी मांसं ज्वरी घृतम् ॥ नवमन्नमतीसारी, नेत्ररोगी च मैथुनम् ॥ १॥" इत्यादिकां । वमनमुद्रिणं, विरेचनं कोष्ठशुद्धिरूपं, धूमं मनःशिलादिसम्ब
Page #213
--------------------------------------------------------------------------
________________
उत्तरायवनक्षम् धिनं, 'नेत्तत्ति' नेत्रशब्देनात्र नेत्रसंस्कारकं समीराअनादि परिगृह्यते, सानमपत्याद्यर्थ मंत्रौषधसंस्कृतजलैरमिपेकः, बमनादीनां नानान्तानां समाहारद्वंद्वः, 'आउरे सरणंति"सुपव्यत्ययादातुरस्य सतः स्मरणं, हा तात हा मातरित्यादिरूपं, चिकित्मितश्चात्मन्गे रोगप्रतिकाररूपं, तदिति सर्व पूर्वोक्तं 'परिण्णायत्ति' ज्ञपरिजया ज्ञात्वा प्रत्याख्यानपरि. या च प्रत्याख्याय परिव्रजेत् संयमाध्वनि गच्छेद्यः स भिक्षुरिति सूत्रार्थः ॥ ८॥ तथामूलम्-खत्तियगणउग्गरायपुत्ता, माहण भोइ अ विविहा य सिप्पिणो।
नो तेसिं वयइ सलोगपू, तं परिणाय परिवए स भिक्खू ॥९॥ व्याख्या-क्षत्रिया राजानः, गणा मल्लादिसमूहाः, उग्रा आरक्षकादयः, राजपुत्रा नृपसुतादयः, एतेषां इंद्वः । माहना ब्रामणाः, भोगिका विशिष्टनेपथ्यादिभोगवन्तो नृपामात्यादयः, उभयत्र सुपो लुक्, विविधाच शिल्पिनः स्थपत्यादयः, ये भवन्तीति शेषः, नो तेषां वदति श्लोकप्रजे. तत्र श्लोको यथा शोभना एते, पूजा यथैतान पूजयतेति, उभयत्रापि पापानुमत्यादिदोषसम्भवात् । किन्तु तत् श्लोकपूजादिकं द्विविधयापि परिज्ञया परिज्ञाय परिप्रजेद्यः स मिक्षुरिति सूत्रार्थः ॥९॥ किञ्च
मूलम्-गिहिणो जे पवइएण दिहा, अपव्वइएण व संथुआ हविज्जा ।
तेसिं इहलोइअफलठ्ठा, जो संथवं न करेइ स भिक्खू ॥ १० ॥ ब्याख्या-गृहिणो ये प्रप्रजितेन दृष्टा उपलक्षणत्वात्परिचिताथ, अप्रव्रजितेन पा रहस्यावखेन वा सह संतुतार परिचिता भवेयुः 'तेसिति' सुव्यत्ययाचैः सह ऐहलौकिकफलार्थ वनादिलामनिमित्तं यः संस्तवं परिचयं न करोति स भिक्षुरिति सूत्रायः ॥ १०॥ तथा
मूलम्-सयणासणपाणभोअणं, विविहं खाइमसाइमं परेसिं।
अदए पडिसेहिए निअंठे, जे तत्थ न पदूसई स भिक्खू ॥ ११ ॥ व्याख्या-शयनासनपानभोजनं विविधं खादिमखादिम 'परेसिंति' परैहस्यैः 'अदएत्ति' अददभिः प्रतिषिद्धः कचित्कारणान्तरे याचमानोपि निराकृतो निर्ग्रन्थो बासाभ्यन्तरमन्थरहितो यस्तत्रादाने न प्रदुष्यति न प्रद्वेषं याति, त्वमेव मे घृतपूरान् दास्यसीतिवाचकक्षपकवत् । स भिक्षुरिति सूत्रार्थः ॥ ११॥
मूलम्-जं किंचि आहारपाणं, विविहं खाइमसाइमं परेसिं लहूं।
- जो तं तिविहेण नाणुकपे, मणवयकायसुसंतुडे स भिक्खू ॥ १२॥ प्याख्या-यत्किञ्चिदल्पमप्याहारपानं अशनपानीयं विविध खादिसखादिम 'परेसिंति' परेभ्यो गृहस्पेभ्यो लब्ध्या प्राप्य यः साधुः 'तंति' सुव्यत्ययात्तेन आहारादिना त्रिविधेन मनोवाकायरूपप्रकारत्रयेण नानुकम्पते वालग्लानादी. बोपकुरुते न स भिक्षुरिति शेषः । यस्तु सुसंवृतमनोवाकायः सन् , तेन बालादीननुकम्पते इति गम्यते, स मिथुरिति
Page #214
--------------------------------------------------------------------------
________________
209 उत्तराध्ययन वृद्धव्याख्या । यथादृष्टसूत्रव्याख्याने त्येवमप्यर्थः सम्भवति, यत्किञ्चिदाहारादिकं पूर्वोक्तं परेभ्यो गृहस्थेभ्यो लम्वा यः 'तंति' वचनव्यत्ययात्तान् दातॄन् त्रिविधेन नानुकम्पते, मुधाजीवित्वानोपकर्तुमिच्छति स मनोवाकायसुसंवतो भिक्षुरिति सूत्रार्थः ॥ १२ ॥ तथा
मूलम्-आयामगं चेव जवोदणं च, सीअं सोवीर जवोदगं च ।
नो हीलए पिंडं नीरसं तु, पंतकुलाणि परिवए स भिक्खू ॥ १३ ॥ व्याख्या-आयामकं अवश्रावणं, 'चेवत्ति' समुच्चये, यवौदनं च ययभक्तं, शीतं शीतलभक्तं, सौवीरं च काजिकं, ययोदकं च यवधावनं सौवीरयवोदकं, तच नो हीलयेत् ,धिगिदं किमनेनानिष्टेनेति न निन्देत् , पिण्डं आयामकादिकमेव नीरसमपि तुशब्दस्याप्यर्थत्वात् अत एव प्रान्तकुलानि तुच्छाशयकुलानि दरिद्रगृहाणि वा यः परिव्रजेत् स भिक्षुरिति सूत्रार्थः ॥ १३ ॥ किञ्च
मूलम्-सदा विविहा भवंति लोए, दिवा माणुस्सा तहा तिरिच्छा।
__ भीमा भयभेरवा उराला, जो सोच्चा न बिहिजइ स भिक्खू ॥ १४ ॥ व्याख्या--शब्दा विविधाः परीक्षाप्रवेपादिना क्रियमाणतयानेकप्रकारा भवन्ति लोके, दिव्या देवसम्बन्धिनो मानुष्यका मनुष्यसम्बन्धिनस्तथा तैरचा तिर्यक्सम्बन्धिनः, भीमा रौद्राः, भयेन भैरवा महाभयोत्पादका भयभैरवाः, उदारा महान्तः, यस्तान् शब्दान् श्रुत्वा न बिभेति धर्मध्यानान्न चलति स भिक्षुरिति सूत्रार्थः ॥ १४ ॥ इत्येतावता सिंहविहारिताया निमित्तमुक्तमथ सकलधर्ममूलं सम्यक्त्वस्थैर्यमाह
मूलम्--बायं विविहं समिच्च लोए, सहिए खेदाणुगए अ कोविअप्पा।
पण्णे अभिभूअ सवदंसी, उवसंते अविहेडए स भिक्खू ॥ १५ ॥ व्याख्या-वादं विविधं “मुण्डस्य भवति धर्म-स्तथा जटाभिः सवाससां धर्मः ॥ गृहवासेपि च धर्मो, वनेपि च सतां भवति धर्मः ॥१॥” इत्यादिकदर्शनान्तराभिप्रायरूपं समेत्य ज्ञात्वा लोके, सहितः प्राग्वत् , खस्मै हितः खहित इति वा, खेदयति कर्मानेनेति खेदः संयमस्तेनानुगतः खेदानुगतः, चः पूरणे, कोविदो लब्धसमयरहस्य आत्मा यस्य स कोविदात्मा, 'पण्णे अभिमूअ सबदसीति' प्राग्वत् , उपशान्तो निष्कषायः, अविहेठको न कस्यापि बाधको यः स भिक्षुरिति सूत्रार्थः ॥ १५ ॥ तथा
१ सहितः ज्ञानक्रियाभ्याम् , यद्वा सह हितेन आयतिपथ्येन अनुष्ठानेन वर्तते इति सहितः। २ प्राज्ञो हेयोपादेयबुद्धिमान् , अभिभूय परीपहोपसर्गान् , सर्व प्राणिवर्ग आत्मवत् पश्यतीति सर्वदर्शी ॥
मूलम्-असिप्पजीवि अगिहे अमित्ते, जिइंदिए सबओ विप्पमुक्के ।
अणुकसाई लहुअप्पभक्खी, चिच्चा गिहं एगचरे स भिक्खू ॥ १६ ॥ व्याख्या-अशिल्पजीवी चित्रादिविज्ञानजीविकारहितः, अगृहो गृहरहितः, 'अमित्तेत्ति' उपलक्षणत्वादमित्रशत्रुः, जितेन्द्रियस्तथा सर्वतो बाह्यादाभ्यन्तराच, ग्रन्थादिति गम्यते, विप्रमुक्तः । तथा अणवः खल्पाः कषाया अस्खेति अणुकषायी, लघूनि निःसाराणि निष्पावादीनि अल्पानि च स्तोकानि भक्षितुं शीलमस्येति लघ्वल्पभक्षी । त्यक्त्वा
गृहं द्रव्यभावभेदभिन्नं, एको रागद्वेपरहितश्चरतीत्येकचरो यः स भिक्षुः । इति ब्रवीमीति प्राग्वदिति सूत्रार्थः ॥१६॥ ജയറുകയ
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिशिष्यमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्या-टि 2 यश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्ती पञ्चदशमध्ययनं सम्पूर्णम् ॥ १५॥ IS
Page #215
--------------------------------------------------------------------------
________________
210
उत्तराध्ययन
॥ अथ षोडशमध्ययनम् ॥
॥ ॐ ॥व्याख्यातं पञ्चदशमध्ययनमथपोडशमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने भिक्षुगुणा उक्तास्ते च तत्वतो ब्रहाचर्यस्थितस्य भवन्ति, तदपि ब्रह्मगुप्तिज्ञानेनेति ता इहाभिधीयन्ते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्येदमादिसूत्रम्मूलम्-सुअं मे आउसंतेणं भगवया एवमक्खायं, इह खलु थेरेहिं भगवंतेहिं दस बंभचेरसमाहि. ढाणा पण्णत्ता, जे भिक्खू सोचा निसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ने गुतिदिए गुत्तवंभयारी सया अप्पमत्ते विहरिजा ॥१॥ - व्याख्या-सुधर्मा खामी जम्बूनामानमाह-श्रुतं मया हे आयुष्मन् ! तेन भगवता ज्ञातकुलजलधिनन्द्रेण श्रीयईमानजिनेन्द्रेण एवमाख्यातं कथितं. कथमित्याह-सोपस्कारत्वात्सूत्रस्यात्र यथेति गम्यते, ततो' निश्चये स्थविरैर्गणधरादिभिर्भगवद्भिर्दश ब्रह्मचर्यसमाधिस्थानानि प्रजातानि, अयं भावः-नैपां स्थविराणामियं समनीपिका किन्तु भगवताप्येतदेवमेवाख्यातं मया श्रुतं, ततोऽत्र माऽनास्थां कृथाः । ब्रह्मचर्यसमाधिस्थानान्येवं विशिनष्टि, 'ये' इति यानि भिक्षुः श्रुत्वाऽऽकर्ण्य निशम्यार्थतोवधार्य 'संजमबहुलेत्ति' प्राकृतत्वाद्वहुलः प्रचुर उत्तरोत्तरस्थानावाप्त्या संयमोऽस्येति बहुलसंयमः, अत एव बहुलः संवर आश्रवद्वारनिरोधरूपोऽस्येति बहुलसंवरः, अत एव बहु
तत्र समाधिर्मनःखास्थ्य, गुप्तो मनोवाक्कायैस्तत एव च गुप्तेन्द्रियः, तत एव च गुप्त नवगुप्तिसेवनाद् ब्रह्मेति ब्रह्मचर्य चरितुं शीलमस्येति गुप्तब्रह्मचारी, सदा अप्रमत्तो विहरेदिति सूत्रार्थः ॥१॥ मूलम्क यरे खलु ते थेरेहिं भगवंतेहिं दस बंभचेरसमाहिहाणा पण्णत्ता ? जे भिक्खू सोच्चा निसम्म संजम वहुले संवरवहुले समाहिबहुले गुत्ते गुत्तिदिए गुत्तबंभयारी सया अप्पमत्ते विहरिजा ॥२॥ इमे खलु ते थेरेहिं भगवंतेहिं दस बंभचेरसमाहिटाणा पण्णत्ता, जे भिक्खू सोच्चा निसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुतिदिए गुत्तबंभयारी सया अप्पमत्ते विहरिजा ॥३॥ ___ व्याख्या-इमे प्रश्ननिर्वचनसूत्रे प्राग्वत् , तान्येवाहमूलम्-तंजहा। विवित्ताई सयणासणाई सेविजा से निग्गंथे, नो इत्थीपसुपंडगसंसत्ताई सयणासणाइं सेवित्ता हवइ से निग्गंथे, तं कहमितिचे आयरिआह-निग्गंथस्स खलु इत्थीपसुपंडगसंसत्ताई सयणासणाई सेवमाणस्स बंभयारिस्त बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिज्जा, भेअं वा लभेजा, उम्मायं वा पाउणिज्जा, दीहकालिअंवा रोगायंकं हविजा, केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा नो इत्थिपसुपंडगसंसत्ताई सयणासणाइं सेवित्ता हवइ से निग्गंथे ॥४॥ ___ व्याख्या-तद्यथेत्युपन्यासे विविक्तानि स्त्रीपशुपण्डकैरनाकीर्णानि शयनासनानि उपलक्षणत्वात् स्थानानि च सेवेत यः स निर्गन्थो भवतीति शेषः । इत्थमन्वयेनोक्त्वा अल्पमतिविनेयानुग्रहार्थममुमेवार्थ व्यतिरेकत आहनैव स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेविता उपभोक्ता भवति, तदित्यनन्तरोक्तं कथं ? कुतो हेतोरिति चेदेवं यदि मन्यसे आचार्य आह-अत्रोच्यते,निर्ग्रन्थस्य खलु निश्चितं स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेवमानस्य 'बमयारिस्सत्ति' अपेर्गम्यत्वाद्ब्रह्मचारिणोपि सतो ब्रह्मचर्ये शङ्का वा इहान्येषामिति गम्यते, ततश्च किमयमेवंविधशयनासनसेवी ब्रह्मचारी? उत नेति शङ्काऽन्येषां स्यात् । अथवा ब्रह्मचारिण एव शङ्का ख्यादिदर्शनादुत्पन्नगाढानुरागस्य विस्मृतसकलाप्तोपदेशस्य "सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः ॥ अस्मिन्नसारे संसारे, सारं सारङ्गलो. चना ! ॥१॥” इत्यादि रागातुरवचः परिभावयतो मिथ्यात्वोदयात्कदाचित्तदासेवने यो दोषस्तीर्थकरैरुक्तः स नैव भवतीत्येवं संशय उत्पद्यते । कांक्षा वा स्यादिवाञ्छारूपा "प्रियादर्शनमेवास्तु, किमन्यैर्दर्शनान्तरैः ॥ निर्वाणं प्राप्यते येन, सरागेणापि चेतसा ? ॥१॥ इत्यादिवादिदर्शनाभिलाषरूपा वा । विचिकित्सा किमेतावतः कष्टानुष्ठानस्य फलं भावि न वा तद्वरमेतदासेवनमेवास्तु ! इत्येवंरूपा समुत्पद्येत । भेदं वा विनाशं चारित्रस्येति शेषः, लभेत ।
Page #216
--------------------------------------------------------------------------
________________
उत्तराध्ययन
211 उन्मादं या कामग्रहात्मकं प्राप्नुयात् , योषिद्विषयाभिलाषविशेषात्मनो विप्लवसम्भवात् । दीर्घकालिकं वा दीर्घकालमावि रोगश्च दाहज्वरादि: आतङ्कश्चाशुधाती शूलादिः रोगातंकं भवेत् , सम्भवति हि रमणीयरमणीरमणाभिलाषातिरेकादरोचकित्वं, ततश्च दाहज्वरादीति । केयलिप्रज्ञसाद्वा धर्मात् श्रुतचारित्ररूपात्समस्ताश्येत् , कस्यचित् क्लिष्टकर्मोंदयाद्धर्मभ्रंशस्यापि सम्भवात् , यत एवं तस्मादित्यादि निगमनवाक्यं सुगममिति सूत्रार्थः ॥ ४ ॥ १॥ उक्तं समा. धिस्थानं प्रथम, द्वितीयमाहमूलम् णो इत्थीणं कहं कहित्ता हवइ से निग्गंथे, तं कहमितिचे ? आयरियाह-निग्गंथस्स खलु इत्थीणं कहं कहेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिज्जा, भेअं वा लभेजा, उम्मायं वा पाउणिज्जा, दीहकालिअं वा रोगायक हविजा, केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु निग्गंथे नो इत्थीणं कहं कहिज्जा ॥५॥
व्याख्या-नो नैव स्त्रीणां एकाकिनीनामिति गम्यते, कथां वाक्यप्रबन्धरूपां, यद्वा स्त्रीणां सम्बन्धिनी कथा रूपनेपथ्यचातुर्यादिविपया तां, कथयिता भवति यः स निम्रन्थो नत्वन्य इति भावः । तत्कथमित्यादि प्राग्वदिति सूत्रार्थः ॥२॥५॥ तृतीयमाहमूलम् –णो इत्थीहिं सद्धिं सन्निसिजागए विहरित्ता हवइ से निग्गंथे, तं कहमितिचे ? आयरिआह-निग्गंथस्स खलु इत्थीहिं सद्धिं सन्निसिजागयस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिजा, भेअं वा लभेजा, उम्मायं वा पाउणिजा, दीहकालियं वा रोगायक हविजा, केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे इत्थीहिं सद्धिं सन्निसिजागए विहरिजा ॥६॥
व्याख्या-नो स्त्रीभिः साध संनिपद्या आसनं तद्वतः सन् विहर्ता अवस्थाता भवति, कोऽर्थः ? स्त्रीभिः सममेकासने नोपविशेत , उत्थिताखपि तासु मुहूर्त यावत्तत्र नोपवेष्टव्यमिति सम्प्रदायो, य एवंविधः स निम्रन्थः, शेषं प्राग्वदिति सूत्रार्थः ॥३॥ ६ ॥ चतुर्थमाहमूलम् –णो इत्थीणं इंदिआई मणोहराई मणोरमाई आलोएत्ता निज्झाएत्ता भवति से निग्गंथे, तं कहमितिचे ? आयरिआह-निग्गंथस्स खलु इत्थीणं इंदिआई मणोहराई मणोरमाइं आलोएमाणस्स निज्झाएमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा जाव केवलिपण्णताओ धा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे इत्थीणं इंदिआई जाव-निज्झाएजा ॥७॥ - व्याख्या-नो स्त्रीणामिन्द्रियाणि नयनादीनि, मनश्चित्तं हरन्ति दृष्टमात्राणि आक्षिपन्तीति मनोहराणि, मनो रमयन्ति दर्शनानन्तरमनुचिन्त्यमानान्याहादयन्तीति मनोरमाणि, आलोकिता ईपट्टष्टा, नियाता गाढं निरीक्षिता, यहा निध्याता दर्शनानन्तरमहो ! नेत्रयोः सलवणत्वं, नाशायाः सरलत्वमित्यादि चिन्तयिता भवति यः स निर्गन्था, शेष प्राग्वदिति सूत्रांर्थः ॥४॥७॥ पञ्चममाहमूलम्-नो निग्गंथे इत्थीणं कुडंतरंसि वा, दूसंतरंसि वा, भित्तिंतरंसि वा, कुइअसई वा, रुइअसई पा, गीअसई वा, हसिअसई वा, थणिअसई वा, कंदिअसई वा, विलविअसई वा, सुणिता हवा से निग्गंथे । तं कहमितिचे ? आयरिआह-निग्गंथस्स खलु इत्थीणं कुडंतरंसि वा जाव-विलविअ. सई वा सुणमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जाव-केवलिपण्णताओ वा धम्माओ भसिज्जा, तम्हा खल निग्गंथे नो इत्थीणं कुथुतरंसि वा जाव-सुणमाणो विहरेजा ॥cn
ध्याख्या-नो निम्रन्थः स्त्रीणां कुख्यं लेष्टुकादिरचितं तेनान्तरं व्यवधानं कुख्यान्तरं तस्मिन्या, दूष्यं वस्त्रं यवनिकादिरूपं तदन्तरे वा, भित्तिः पोष्टकादिरचिता तदन्तरे वा, स्थित्वेति शेषः। कूजितशब्दं वा रतसमये कोकिलादिपक्षिमाषारूपं, रुदितशब्द वा रतिकलहादिषु, गीतशब्दं वा पञ्चमादिरूपं, हसितशब्दं वा कहकहादिक, सनिल
Page #217
--------------------------------------------------------------------------
________________
उत्तराध्ययन
212 पापा रतिसमयकृत, क्रन्दितशब्द का प्रोषितभर्तृकादिकृतानन्दरूपं, मिलपितशयं पा विलापरूपं, मोता भवति बस निर्ग्रन्था, शेषं प्राग्वदिति सूत्रार्थः ॥५॥८॥षष्ठमाहमूलम्-नो निग्गंथे पुवरयं पुटकीलिअं अणुसरित्ता भवइ, त कहमितिचे ? आयरिआह-निग्गंथस्स खलु इत्थीणं पुवरयं पुवकीलिअं अणुसरेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखावा जाव-धम्माओ भंसिज्जा, तम्हा खल्लु नो निग्गंथे इत्थीणं पुवरयं पुवकीलिअं अणुसरेजा ॥९॥ ___ व्याख्या-नो निर्ग्रन्थः पूर्वरतं गृहस्थावस्थानुभूतसम्भोग, पूर्वक्रीडितं पूर्वकालमावि स्त्रीभिः सह घृतादिक्रीडारूप, अनुस्मर्ता मनुचिन्तयिता भवति, शेषं प्राग्वदिति सूत्रार्थः ॥६॥९॥ सप्तममाह-- मूलम्-णो पणि आहारमाहारित्ता हवइ से निग्गंथे, तं कहमितिचे ? आयरिआह-निग्गंथस्स खलु पणि पाणभोअणं आहारमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जावकेवलिपण्णसाओ वा धम्माओ भंसिज्जा, तम्हा खलु नो निग्गंथे पणीअं आहारमाहरेजा॥ १०॥
व्याख्या-नो प्रणीतं गलत्नेहबिन्दुकमुपलक्षणत्वादन्यमपि अत्यन्तधातूद्रेककारकमाहारमाहारयिता भवति या स निर्ग्रन्थः, शेषं प्राग्यदिति सूत्रार्थः ॥७॥ १०॥ अष्टममाहशब्दं वा रतिसमयकृतं, क्रन्दितशब्द वा प्रोपितभर्तृकादिकृताक्रन्दरूपं, विलपितशब्दं वा विलापरूपं, श्रोता भवति व स निम्रन्थः, शेषं प्राग्वदिति सूत्रार्थः ॥ ५॥ ८॥ षष्ठमाहमूलम्-नो निगंथे पुत्वरयं पुवकीलिअं अणुसरित्ता भवइ, तं कहमितिचे ? आयरिआह-निग्गंथस्स खल्लु इत्थीणं पुवरयं पुबकीलिअंअणुसरेमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जाय-धम्माओ भंसिजा, तम्हा खलु नो निग्गंथे इत्थीणं पुवरयं पुवकीलिअं अणुसरेज्जा ॥ ९॥ ___ व्याख्या-नो निम्रन्थः पूर्वरतं गृहस्थावस्थानुभूतसम्भोग, पूर्वक्रीडितं पूर्वकालभावि स्त्रीभिः सह घूतादिक्रीडारूपं, अनुस्मा अनुचिन्तयिता भवति, शेषं प्राग्वदिति सूत्रार्थः ॥ ६ ॥९॥ सप्तममाहमूलम्--णो पणि आहारमाहारित्ता हवइ से निग्गंथे, तं कहमितिचे ? आयरिआह-निग्गंथस्स खल्ल पणि पाणभोअणं आहारमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा जावकेवलिपण्णताओ वा धम्माओ भंसिजा, तम्हा खलु नो निग्गंथे पणीअं आहारमाहरेजा ॥ १०॥ ___ व्याख्या-नो प्रणीतं गलत्लेहविन्दुकमुपलक्षणत्वादन्यमपि अत्यन्तधातूद्रेककारकमाहारमाहारयिता भवति यः स निर्ग्रन्थः, शेषं प्राग्वदिति सूत्रार्थः ॥ ७॥ १० ॥ अष्टममाहमूलम्-नो सहरूवरसगंधफासाणुवाई हवइ से निग्गंथे, तं कहमितिचे ? आयरिआह-निग्गंथस्स खलु सहरूवरसगंधफासाणुवाइस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पजिजा, भेअं वा लभेजा, उम्मादं वा पाउणिज्जा, दीहकालिअं वा रोगायक हविज्जा, केवलिपण्णताओ वा धम्माओ भंसिजा, तम्हा खलु नो निग्गंथे सहरूवरसगंधफासाणुवाई हवइ से निग्गंथे, वसमे बंभचेरसमाहिहाणे हवइ ॥ १३ ॥
व्याख्या-नो नैव शब्दरूपरसगन्धस्पर्शानभिष्वङ्गहेतूननुपतति अनुयातीत्येवंशीलः शब्दरूपरसगन्धस्पर्शानु. पाती भवति यः स निर्ग्रन्थः, तत्कथमितिचेदित्यादि प्राग्वत् , दशमं ब्रह्मचर्यसमाधिस्थानं भवतीति निगमनमिति सूत्रार्थः॥१०॥१३॥ मूलम्-भवंति इत्थसिलोगा तंजहा
व्याख्या-भवन्ति विद्यन्ते अत्र पूर्वोक्तार्थे श्लोकाः पद्यरूपास्तद्यथामूलम्-जं विवित्तमणाइण्णं, रहिअं थीजणेण य । बंभचेरस्स रक्खडा, आलयं तु निसेवए ॥१॥ व्याख्या-'जंति' प्राकृतत्वात् यो विविक्तो रहस्यभूतस्तत्रैव वास्तव्यख्याधभावादनाकीस्तत्तत्प्रयोजनागतख्या.
Page #218
--------------------------------------------------------------------------
________________
उत्तराध्ययन
213
धनाकुलः, रहितो अकालचारिणा बन्दन श्रवणादिनिमित्तागतेन स्त्रीजनेन चशब्दात्पण्डकादिभिश्व, कालाकालचारित्वविभागस्तु श्रमणीराश्रित्यायं - " अट्ठमी पक्खिए मोतुं, वायणाकालमेव य ॥ सेसकालमयंतीओ, आओ अकालचारीओ ॥ १ ॥ ति" ब्रह्मचर्यस्य रक्षार्थ रक्षणार्थ आलयं तमिति शेषः, तुः पूत, निषेषते ॥ १ ॥
मूलम् —मणपल्हायजणणी, कामरागविवडणी । बंभचेररओ भिक्खू, थीकहं तु विवज्जए ॥ २ ॥
व्याख्या ——मनः प्रह्लादजननीं कामरागस्य विषयाभिष्वङ्गस्य विवर्द्धनीं कामरागविवर्द्धनीं ब्रह्मचर्यरतो भिक्षुः श्री• कथां तु विवर्जयेत् ॥ २ ॥
मूलम् —समं च संथवं थीहिं, संकहं च अभिक्खणं । बंभचेररओ भिक्खू, निश्चसो परिवज्जए ॥३॥
व्या-सम च सह संस्तवं परिचयं स्त्रीभिर्निषद्या प्रस्तावादेकासनभोगेनेति गम्यते, सङ्कथां च ताभिरेव सह सततभाषणरूपां अभीक्ष्णं वारंवारं 'निवसोत्ति' नित्यं शेषं स्पष्टम् ॥ ३ ॥
मूलम् — अंगपञ्चंगसंठाणं, चारुल्लविअपेहिअं । बंभचेररओ थीणं, चक्खुगिज्झं विवज्जए ॥ ४ ॥
व्याख्या -- अङ्गानां शिरः प्रभृतीनां प्रत्यज्ञानां च कुचकक्षादीनां संस्थानमाकारं, चारु पेशलं उलपितं मन्मनभाषितादि, प्रेक्षितं कटाक्षादि, ब्रह्मचर्यरतः स्त्रीणां सम्बन्धि चक्षुर्ब्राह्यं सद्विवर्जयेत् । अयं भावः - चक्षुषि सति रूपग्रहणमवश्यम्भावि परं तद्दर्शने तत्त्याग एव कार्यो न तु रागवशात्पुनः पुनस्तदेव वीक्षितव्यं । यदुक्तं - " अशक्यं रूपमद्रष्टुं चक्षुर्गोचरमागतम् ॥ रागद्वेषौ तु यौ तत्र, तौ बुधः परिवर्जयेत् ॥ ॥ इति ॥ ४ ॥
मूलम् — कुइअं रुइअं गीअं, हसिअं थणिअकंदिअं । बंभचेररओ थीणं, सोअगिज्झं विवज्जए ॥ ५ ॥ व्याख्या - कूजितादि प्राग् व्याख्यातं, कुड्यान्तरादौ जायमानं श्रोत्रग्राह्यं सत्तत्र मनसोऽकरणेन विवर्जयेत् शेषं स्पष्टम् ॥ ५ ॥
मूलम् — हासं किड्डुं रई दप्पं, सहसावत्तासिआणि अ । बंभचेररओ थीणं, नाणुचिंते कयाइवि ॥ ६ ॥
व्याख्या -- हास्यं प्रतीतं, क्रीडां द्यूतरमणादिरूपां, रतिं कान्ताङ्गसङ्गजनितां प्रीतिं, दर्प मानिनीमानदलनोत्थं गर्व, सहसाऽपत्रासितानि च पराङ्मुखदयितादेः सपदि त्रासोत्पादकान्यक्षिस्थगनादीनि प्राकृतानीति शेषः, शेषं व्यक्तं ६ मूलम् – पणिअं भत्तपाणं च खिष्पं मयविवडणं । बंभचेररओ भिक्खू, निच्चसो परिजए ॥ ७ ॥
व्याख्या - स्पष्टं, नवरं - मदः कामोद्रेकः ॥ ७ ॥
मूलम् — धम्मलद्धं मिअं काले, जतत्थं पणिहाणवं । नाइमत्तं तु भुंजिवजा, बंभचेररओ सया ॥ ८॥
व्याख्या - धर्मेण हेतुना न तु कुटिलादिकरणेन लब्धं धर्मलब्धं, मितं “अद्धमसणस्स सर्वजणस्स कुज्जा दवस्स दो भाए ॥ वाऊ परिआरणट्ठा छन्भागं ऊणगं कुज्जा ॥ १ ॥" इत्यागमोक्तमानान्वितमाहारमिति शेषः, काले प्रतावे, यात्रार्थं संयमनिर्वाहार्थं न तु रूपाद्यर्थ, प्रणिधानवान् मनःस्वास्थ्योपेतो न तु रागद्वेषवशगा मुञ्जीतेति योगः । तु शब्दस्योत्तरस्येह सम्वन्धान्न तु न पुनरतिमात्रं मात्रातिक्रान्तं भुञ्जीत ब्रह्मचर्यरतः सदा, कदाचित्तु कारणादतिमात्राहारोप्यदुष्टः ॥ ८ ॥
1
मूलम् — विभूसं परिवज्जिज्जा, सरीरपरिमंडणं । बंभचेररओ भिक्खू, सिंगारत्थं न धारए ॥ ९ ॥ व्याख्या - विभूषामुपकरणगतां परिवर्जयेत्, शरीरपरिमण्डनं च केशश्मश्रुसमा रचनादिकं ब्रह्मचर्यरतो भिक्षुः शृङ्गारार्थ न धारयेन्न कुर्यात् ॥ ९ ॥
मूलम् - सदे रूवे अ गंधे अ, रसे फासे तहेवय । पंचविहे कामगुणे, निच्चसो परिवज्जए ॥ १० ॥
व्याख्या -- व्यक्तं, नवरं - कामस्य इच्छामदनरूपस्य गुणा उपकारकाः कामगुणास्तानिति सूत्रदशकार्थः ॥ १० ॥ अथ यत्पूर्व प्रत्येकमुक्तं शङ्का वा स्यादित्यादि तदेव दृष्टान्तेन स्पष्टयितुमाह
मूलम् -- आलओ थीजणाइण्णो, थी कहा य मणोरमा । संथवो चेव नारीणं, तासिं इंदिअदरिसणं ॥ ११ ॥ व्याख्या -सुगमं, नवरं - 'संथवोत्ति' संस्तव एकासनभोगादिना परिचयः ॥ ११ ॥
मूलम् — कुइअं रुइअं गीअं, सहसा भुत्तासिआणि अ । पणिअं भत्तपाणं च, अइमायं पाणभोअणं ॥१२॥
Page #219
--------------------------------------------------------------------------
________________
214 उत्तराध्ययन व्याख्या-स्पष्टमेव, नवरं 'भुत्तासिआणित्ति' मुक्तासितानि च स्मृतानीति शेषः, तत्र भुक्तानि भोगरूपाणि, मासितानि स्यादिभिरेव सहावस्थानानि, हास्याधुपलक्षणश्चैतत् ॥ १२॥ मूलम्-गत्तभूसणमिदं च, कामभोगा य दुजया । नरस्सत्तगवेसिस्स, विसं तालउड जहा ॥१३॥
म्याख्या-गात्रभूषणमिष्टं चेति चशब्दोऽप्यर्थः, तत इष्टमपि वाञ्छितमपि, आस्तां कृतं, कामौ रूपशम्दी, भोगाथ गम्धायाः कामभोगाश्च दुर्जयाः, नरस्योपलक्षणत्वात् सयादेश्व, आत्मगवेषिणो विषं तालपटे यथा । यथा हितालपरविषं सद्योपातित्वेन दारुणविपाकं तथा मोक्षार्थिनां स्वीजनाकीर्णालयाद्यपि, शङ्काकांक्षादिदोषहेतुत्वेन तस्यापि संयमरूपभावजीवितापहारहेतुत्वादिति सूत्रत्रयार्थः ॥ १३ ॥ अथ निगमयितुमाहमूलम्-दुजए कामभोगे अ, निच्चसो परिवजए । संकटाणाणि सवाणि, वजिजा पणिहाणवं ॥१४॥
व्याख्या-दुर्जयान् कामभोगान् नित्यं परिवर्जयेत् , प्राच्यचशब्दस्य भिन्नक्रमस्येह योगाच्छङ्कास्थानानि च सर्वाणि पूर्वोक्तानि दशापि वर्जयेत् , प्रणिधानवानेकाग्रमनाः ॥ १४ ॥ एतर्जकश्च किं कुर्यादित्याहमूलम्-धम्मारामे चरे भिक्खू , धितिमं धम्मसारही। धम्मारामरए दंते, बंभचेर समाहिए ॥१५॥
व्याख्या-धर्म एव दुःखसन्तापतसानां निवृत्तिहेतुत्वादिष्टफलदानाच आराम इव धर्मारामस्तत्र चरेत् प्रवर्चेत भिक्षुर्मुनिः, धृतिर्मनःखास्थ्यं तद्वान् , धर्मसारथिरन्येषामपि धर्मे प्रवर्त्तयिता, धर्मे आरमन्ते इति धर्मारामाः सुसापवस्तेषु रतो न त्वेकाकित्वे धर्मारामरतो दान्त उपशान्तः, ब्रह्मचर्ये समाहितः समाधानवान् ब्रह्मचर्यसमाहित इति सूत्राथेंः ॥१५॥ अथ ब्रह्मचर्यमाहात्म्यमाहमूलम्-देवदाणव गंधवा, जक्खरक्खसकिन्नरा । बंभयारिं नमसंति, दुक्करं जे करंति ते ॥ १६ ॥ व्याख्या-देवदानवगन्धर्वा यक्षराक्षसकिन्नराः, सकलदेवजात्युपलक्षणमेतत् , एते सर्वेपिब्रह्मचारिणं मुनि नमस्सन्ति दुष्कर दुरनुचरंप्रक्रमाद्रह्मचर्य 'जेकरंति तेत्ति' सूत्रत्वाद्यः करोति पालयति तमिति सूत्रार्थः ॥१६॥अध्ययनार्थोपसंहारमाह
मूलम्-एस धम्मे धुवे निइतिए, सासए जिणदेसिए।
सिद्धा सिझंति चाणेणं, सिज्झिस्संति तहावरेत्ति बेमि ॥ १७ ॥ व्याख्या-एष पूर्वोक्तो धर्मो ब्रह्मचर्यरूपो धुवः स्थिरः परवादिभिरप्रकम्प्यतया प्रमाणप्रतिष्ठित इत्यर्थः, नित्यत्रिकालभावित्वात् , शाश्वतोऽनवरतभवनात् , एंकार्थिकानि वा एतानि, जिनैदेशितःप्रोक्तो जिनदेशितः, अस कालिक फलमाह-सिद्धाः पूर्वमनन्ताः, सिध्यन्ति विदेहेषु अत्र वा तत्कालापेक्षया, चः समुचये, अनेन ब्रह्मचर्यरूपेण धर्मेण सेत्स्यन्ति तथाऽपरे अनन्तायामनागताद्धायामिति सूत्रार्थः, इति ब्रवीमीति प्राग्वत् ॥ १७ ॥
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ षोडशमध्ययनं सम्पूर्णम् ॥ १६ ॥ मयमायालयमययनस्यकताasaHOLISODEReयकायकायमLETEST
॥अथ सप्तदशमध्ययनम् ॥
BOOTLOOSEOVGORONTO
MOUTROLE HOMOLETO DOSTOSOGORONTO COMERCIA
LE
॥ॐ॥ व्याख्यातं षोडशमध्ययनं, अथ पापश्रमणीयाख्यं सप्तदशमारभ्यते, अस्य चामयमभिसम्बन्धः, इहानन्तराध्ययने ब्रह्मचर्यसमाधिस्थानान्युक्तानि तानि च पापश्रमणैः सेवितुं दुःशकानीति तत्वरूपमनेनोच्यते, इत्यनेन सम्बन्धेनायातस्यास्पदमादौ सूत्रद्वयम्
मूलम्-जे केइ उ पवईए निअंठे, धम्म सुणित्ता विणओववण्णे ।
___ सुदुल्लहं लहिउं बोहिलाभ, विहरिज पच्छा य जहासुहं तु ॥१॥ व्याख्या-यः कश्चित्तुः पूरणे प्रबजितो निर्ग्रन्थः, कथं पुनः प्रव्रजितः १ इत्याह-धर्म शुभचारित्ररूपं श्रुत्वा विनयेन ज्ञानविनयादिना उपपन्नो युक्तो विनयोपपन्नः सन् सुदुर्लभमतिशयदुःप्रापं लम्बा बोधिलाभं जिनधर्मावाप्तिरूप, अनेन भावप्रतिपत्त्याऽसौ प्रबजित इत्युक्तं भवति । विहरेत्पश्चाहीक्षादानोत्तरकालं चः पुनरर्थे ततश्च प्रथमं सिंहतया प्रवज्य पश्चात्पुनः 'जहासुहं तुत्ति' तुशब्दस्यैवकारार्थत्वात् यथासुखमेव निद्रादिप्रमादपरतया शृगालवृत्त्यैव विहरेदि. सर्थः ॥ १॥ स च गुदिनाऽध्येतुं प्रेरितो यद्वक्ति तदाह
Page #220
--------------------------------------------------------------------------
________________
उत्तराध्ययन
215 मूलम्-सिजा दढा पाउरणं मे अस्थि, उपजइ भोत्तुं तहेव पाउं।
जाणामि जे वहइ आउसोत्ति, किं नाम काहामि सुएण भंते ॥ २ ॥ व्याख्या-शय्या वसतिढा वातातपजलाघुपद्रवरहिता, तथा प्रावरणं वर्षाकल्पादि मे मम अस्ति, किशोत्पयते मोक्तुं भोजनाय, तथैव पातुं पानाय, यथाक्रममशनं पानश्चेति शेषः । तथा जानामि यहूर्तते यदिदानीमस्ति तदिति शेषः, आयुष्मन्निति प्रेरयितुमामंत्रणं, इति एतस्माद्धेतोः किं नाम न किंचिदित्यर्थः, काहामित्ति' करिष्यामि श्रुतेनागमेनाधीतेनेति गम्यं,भदन्त! इति पूज्यामंत्रनं। अवं हि तलाशयः, ये हिमवन्तोऽधीवन्ते तेपि नातीतादि किंचिज्जानन्ति, किन्तु वर्तमानमेव तच वयमपि विबो वसतिवसनाशनपानादीनि च सुखं युष्मद्ववमपि प्रामुमस्तत्किं १ लतालुशोपकारिणाधीतेनेति यो वक्ति स पापश्रमण इतीहापि सिंहावलोकितन्यावेन सम्बध्यते इति सूत्रद्वयार्थः ॥२॥ किवमूलम्जे केइ पवइए, निदासीले पगामसो । भोच्चा पेचा मुहं सुअइ, पावसमणेत्ति वुच्चइ ॥३॥
व्याख्या-पः कश्चित् प्राजितो निद्राशीलः प्रकामको अशं मुक्त्वा दयोदनादि, पीला तक्रादि, सुखं यथा खात्तथा सकलक्रियानिरपेक्ष एव शेते स पापश्रमण इत्युच्यते इति ॥३॥ मूलम्-आयरिअउवज्झाएहि, सुझं विणयं च गाहए। चेव विसई वाले, पावसमणेत्ति वुच्च ॥४॥
न्याख्या-आचार्योपाध्यायैः श्रुतं विनयं च प्राहितः शिक्षितो वैरिति शेषः, तानेवाचार्यादीन् विंसति निन्दति पालो विवेकविकलो वः स पापश्रमणः ॥ ४ ॥ मूलम्-आपरियउवझापाणं, सम्म नो परितप्पई । अप्पडिभए पछे, पावसमणेत्ति वुश्च ॥५॥
व्याख्या--आचार्योपाध्यावानां सम्बग् अवैपरीसेन न परितप्यते न तत्तसिं विधत्ते तेषां वैवावृत्यादिचिन्ता , सम्यकरोतीखा, अप्रतिपूजको जिनादीनां यथोचितप्रतिपत्तिपराभुखो, यद्वा केनचिन्मुनिनोपकृतोपि न प्रत्युपकारकारी, सम्धो गर्वाध्मातो या स पापश्रमणः ॥ ५॥ इत्थमविनीतं पापश्रमणमुक्त्वा चरणविकलं तमेवाहमूलम्-समहमाणे पाणाणि, वीआणि हरिआणि अ।असंजए संजयमन्त्रमाणे, पावसमणेत्ति बुच्चा
बाख्या-संमदेवन् प्राणान् प्राणिनो हीन्द्रियादीन् , वीजानि शाल्यादीनि, हरितानि च पूर्वादीनि, सवैकेन्द्रिबोपलक्षणमेतत् , अत एवासंवतः 'संजयमनमानेत्ति' संवतमात्मानं मम्बमानोऽनेन संपिपाक्षिकत्वमपि तल मातीत्युक्तं, शेष प्रावत् ॥६॥ मूलम्-संथारं फलगं पीठ, मिसिज पायकंबलं । अपमजिअ आरुहद, पावसमणेत्ति वुच्चइ ॥७॥
घ्यावा-संस्तारकं कम्बलादिक, असक दारुमवं, पीठमासनं, निषा सामायभूमि, पादकम्बलं पादपुन्छन, अप्रज्व रजोहरणादिना उपलबनवावप्रत्युपेवचारोहति यः स पापनमणः॥७॥ मूलम्-दवदवस परई, पम अ अभिक्खणं । उल्लंघणे अ चंडे अ, पावसमणेति बुबह ॥८॥
वाल्या-पावसत्ति' हुतं हतं तपाविधालम्बनं पिनापि सत्वरं परति मिक्षापर्यादौ पर्यटति, प्रमत्तबजमीरण पुनः पुनर्भवतीति शेषः, उहानवमत्सरिम्बादीनामाकर्ता, चण्डामोधनबारभटात्तिमपणाहा शेषं प्रापत् ॥८॥ मूलम्-पडिलेहेइ पमते, अक्उज्म पायकवलं । पडिलेहणा अणाउने, पावलमणेत्ति बुबह ॥९॥
म्याल्या-प्रतिलेखपति प्रमत्तः सन् , अपोति यत्र तत्र निक्षिपति पादकम्पलं पादपुन्छन, समतोपपेरुपलक्षणमेतत् , स एवं प्रतिलेखनावामनायुक्तोऽनुपयुक्तः प्रतिलेखनाऽनायुक्तः ॥९॥ मूलम्-पडिलेहेइ पमते, जे किंचि हु णिसामिआ । गुरुपरिभावए निचं, पावसमणेति बुबह ॥१०॥
ग्याल्या–प्रतिलेखपति प्रमत्तः सन् , पत्रिकश्चिशिकवादि निशम्य मुत्वा तदाक्षिसचित्ततयेति भाषा, गुरुन् परिभवतीति गुरुपरिमावको निलं, अयं भावा-प्रतिलेखनादौ वितथं कुर्वन् गुरुमिनॊदितत्ताने पक्ति या लपमेवेदं कुरुत युष्माभिरेव वा पयमेवं शिषिताः ततो युष्माकमेवासी रोष रसादि ॥ १०॥ . मूलम्-बहुमायी पमुहरी, थरे लहे अणिग्गहे । असंविभागी अचिअते, पावसमणेति वुधइ ॥११॥ व्याल्या-बहुमायी प्रभूतवञ्चनाप्रयोगवान् , प्रमुखरः प्रकर्षण मुखरोऽसम्बडा, सपो सुन्धा, भनिहा अवि
Page #221
--------------------------------------------------------------------------
________________
उत्सराप्ययन
216 पमानेन्द्रियमनोनिग्रहः, असंविभागी कुक्षिम्भरित्वेन गुरुग्लानादीनां योग्यमशनादि न यच्छति, 'अघिअत्तेत्ति' गुर्वादिष्वपि अप्रीतिमान् ॥ ११॥ मूलम्-विवायं च उदीरेइ, अधम्मे अत्तपण्णहा । वुग्गहे कलहे रत्ते, पावसमणेत्ति वुच्चइ ॥ १२ ॥
व्याख्या-विवादं वाकलह, चः पूरणे, उदीरयति उपशान्तमपि मर्मभाषणादिना वर्द्धयति, अधर्मो निर्धर्मः, आसां सद्बोधरूपतया इहपरलोकयोर्हिता प्रज्ञामात्मनोऽन्येषाश्च सुबुद्धिं कुतर्कव्याकुलीकरणेन हन्ति यः स आसप्रज्ञाहा, व्युद्हे दण्डादिघातजनिते विरोधे, कलहे वाचिके विरोधे, रक्तः सक्तः ॥ १२ ॥ मूलम्-अथिरासणे कुक्कुइए, जत्थतत्थ निसीअइ । आसणंमि अणाउत्ते, पावसमणेत्ति वुच्चइ ॥१३॥
व्याख्या-अस्थिरासनः, कुकुचो हास्यविकथादिचापल्यवान् , यत्र तत्र संसक्तसरजस्कादावपीत्यर्थः, निषीदति पीठादी, अत एवाऽऽसनेऽनायुक्तोऽनुपयुक्तः ॥१३॥ मूलम्-ससरक्खपाओ सुअइ, सिजं न पडिलेहइ । संथारए अणाउत्ते, पावसमणेत्ति वुच्चइ ॥१४॥
व्याख्या-सरजस्कपादः खपिति, कोऽर्थः ? संयमविराधनाभीरुताया अभावात् पादावप्रमृज्यैव शेते, शय्या वसतिं न प्रतिलेखयति न प्रमार्जयति, संस्तारके कम्बलादौ सुप्त इति शेषः, अनायुक्तः "कुक्कुडिपायपसारण" इत्याद्यागमार्थानुपयुक्तः ॥ १४ ॥ अथ तपोषिषयं पापश्रमणमाहमूलम्-दुखदही विगईओ, आहारेइ अभिक्खणं । अरए अ तवो कम्मे, पावसमणेत्ति वुच्चइ ॥१५॥
व्याख्या-'दुद्धदहित्ति' दधिदुग्धे विकृतिहेतुत्वाद्विकृती, उपलक्षणश्चैतद् घृताद्यशेषविकृतीनां, आहारयति अभीक्ष्णं पारं वारं तथाविधकारणं विनापीति भावः, अत एवारतश्च तपःकर्मणि अनशनादौ ॥ १५॥ मूलम्-अत्यंतंमि अ सूरमि, आहारेइ अभिक्खणं । चोइओ पडिचोएइ, पावसमणेत्ति वुच्चह ॥१६॥
चः पूरणे सूर्ये आहारयस्यभीक्ष्णं प्रतिदिनमित्यर्थः. यदि यथाऽऽयुष्मन् ? किमेवमाहारतत्पर एव तिष्ठसि ? दुर्लभा खल्वियं धर्मसामग्री ! ताञ्च प्राप्य तपस्युद्यन्तुमुचितमिति, ततः किमित्याह-चोदितः प्रेरितः प्रतिचोदयति, यथा दक्षस्त्वमुपदेशं दातुं न तु खयं विधातुं ! नो चेदेवं विदन्नपि किं न विकृष्टं तपोऽनुतिष्ठसीति ॥ १६ ॥ मूलम्-आयरिअ परिचाई, परपासंडसेवए । गाणंगणिए दुब्भूए, पावसमणेत्ति वुच्चइ ॥ १७ ॥
व्याख्या-आचार्यपरित्यागी, ते हि तपः कारयन्ति आनीतमपि चानादि ग्लानादिभ्यो दापयन्त्यतोऽत्यन्तमाहारलौल्यासत्परित्यागशीलः, परपापण्डान् “मृद्वी शय्या प्रातरुत्थाय पेया" इत्याधुपदिशतः सौगतादीन् अत्यन्ताहारप्रसक्तान् सेवते परपाषण्डसेवकः, तथा खच्छन्दतया गणागणं षण्मासाभ्यन्तर एव संक्रामतीति गाणंगणिकोऽत एष दुष्टु भूतो जातो ?भूतो दुराचारतया निन्द्यत्वं प्रास इत्यर्थः ॥ १७ ॥ मूलम् सयं गेहं परिच्चज्ज, परगेहंसि वावरे । निमित्तेण य ववहरइ, पावसमणेत्ति वुच्चइ ॥ १८॥
व्याख्या-खकं गेहं निजगृहं परित्यज्य परगेहे 'वावरेत्ति' व्याप्रियते पिण्डादिलोमात्खयं तत्कृत्यानि विधत्ते, निमित्तेन च शुभाशुभकथनादिना व्यवहरति द्रव्याघर्जयति ॥ १८ ॥ मूलम् –सण्णाइपिंडं जेमेइ, नेच्छड् सामुदाणि । गिहिनिसिजं च वाहेइ, पावसमणेत्ति वुच्चइ १९
व्याख्या-खजातिभिर्निजबन्धुभिर्यः नेहाहीयते पिण्डः खजातिपिण्डस्तं जेमति भुक्ते, नेच्छति सामुदानिकं मैक्ष्य, गृहिनिषधां पर्यङ्किकादिकां वायति सुखशीलतया रोहति यः स पापश्रमण उच्यते इति सूत्रसप्तदशकार्थः ॥१९॥ अथाध्ययनाथेमुपसंहरनुक्तदोषासेवनत्यागयोः फलमाह
मूलम्-एआरिसे पंचकुसीलसंवुडे, रूवंधरे मुणिपवराण हिडिमे।
____ अयंसि लोए विसमेव गरहिए, न से इहं नेव परत्थलोए ॥२०॥ व्याख्या-एतादृशो यारश उक्तः, पञ्चकुशीलाः पार्थस्थादयस्तद्वदसंवृतः पञ्चकुशीलासंघृतः रूपधरो रजोहरणादिवेषधरः, बिन्दुश्चेह प्राकृतत्वात् , मुनिप्रवराणां प्रवरयतीनां 'हेडिमेत्ति' अधोवर्ती अतिजघन्यसंयमस्थानवर्णितया निकृष्टः 'अयंसित्ति' अस्मिन् लोके विषमिव गर्हितो प्रष्टप्रतिज्ञतया प्राकृतजनैरपि निन्दितोऽत एव न स 'इहंति' इहलोके नैव नापि परलोके अर्ग्यत इति शेषः ॥२०॥
Page #222
--------------------------------------------------------------------------
________________
उतराध्ययन
217
मूलम् - जो वजए एए सया उ दोसे से सुबर होई मुणीण मज्झे ।
"
असि लोए अमयंत्र पूईए, आराहए लोगमिणं तहा परति बेमि ॥ २१ ॥
व्याख्या - यो वर्जयत्येतान् उक्तरूपान् 'सया उत्ति' सदैव दोषान् स सुव्रतः प्रशस्यत्रतो भवति मुनीनां मध्ये भावमुनित्वेनासौ तन्मध्ये गण्यत इत्यर्थः तथा चास्मिन् लोके अमृतमिव पूजित आराधयति लोकमिमं तथा 'परंति' परलोकमिति सूत्रद्वयार्थः, इति ब्रवीमीति प्राग्वत् ॥ २१ ॥
AAAAAE
इति श्रीतपागच्छीयमहोपाध्याय श्री विमलहर्षगणिशिष्यमहोपाध्याय श्री मुनिविमलग णिशिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ सप्तदशमध्ययनं सम्पूर्णम् ॥ १५ ॥
रफार फरक फरक फर
॥ अथ अष्टादशमध्ययनम् ॥
TOD
॥ अर्हम् ॥ उक्तं सप्तदशमध्ययनमथाष्टादशं संयतीयाख्यमारभ्यते, अस्य चायं सम्बन्धः, इहानन्तराध्ययने पापस्थानवर्जनमुक्तं, तश्च भोगर्द्धित्यागेन संजयनृपवद्विधेयमिति सम्बन्धस्यास्येदमादिसूत्रम् - मूलम् -- कंपिल्ले नयरे राया, उदिण्णबलवाहणे । नामेणं संजए नामं, मिगवं उवनिग्गए ॥ १ ॥
व्याख्या— काम्पील्ये काम्पील्यनानि नगरे राजा उदीर्णमुदयप्राप्तं बलं चतुरङ्गं वाहनं च शिबिकादिरूपं यस्म स तथा, स च नाम्ना संजयो 'नामेति' प्राकाश्ये, ततः संजय इति प्रसिद्धो मृगव्यां मृगयां प्रतीति शेषः, उपनि तो निर्यातः पुरादिति गम्यते, इति सूत्रार्थः ॥ १ ॥ स च कथं निर्गतः १ किं चकारेत्याहमूलम् - हयाणीए गयाणीए, रहाणीए तहेव य । पायत्ताणीए महया, सवओ परिवारिए ॥ २ ॥
व्याख्या - सर्वत्र सुव्यत्ययात् हयानीकेन गजानीकेन रथानीकेन तथैव च पदातीनां समूहः पादातं तदनीकेन च महता सर्वतः परिवारितः ॥ २ ॥
मूलम् - मिए छुभित्ता हयगओ, कंपिल्लुजाणकेसरे । भीए संते मिए तत्थ, वहेइ रसमुच्छिए ॥ ३ ॥ व्याख्या - मृगान् क्षिप्त्वा प्रेर्य हयगतोऽश्वारूढः काम्पील्यस्य सम्बन्धिनि केसरनाम्नि उद्याने भीतान् स्तान श्रान्तानितस्ततः प्रेरणेन खिन्नान् मितान् परिमितान् तत्र तेषु मृगेषु मध्ये 'वहेइति' हन्ति, रस मूर्च्छितस्तन्मासाखादलुब्ध इति सूत्रद्वयार्थः ॥ ३ ॥ तदा च यदभूत्तदाह
मूलम् - अह केसरंमि उज्जाणे, अणगारे तवोधणे । सज्झायज्झाणसंजुत्ते, धम्मज्झाणं झियाय ॥४॥ - अथानन्तरं सरोद्याने अनगारस्तपोधनः स्वाध्यायध्यानसंयुक्तो यथावसरं तदासेवनात् अत एव धर्मध्यानं ध्यायति ॥ ४॥
मूलम् - अफोवमंडवंसि, झायइ झविआसवे । तस्सागए मिए पासं, वहेइ से नराहिवे ॥ ५ ॥
व्याख्या- 'अफोव' इति वृक्षाद्याकीर्णः स चासौ मण्डपश्च नागवल्यादिसम्बन्धी अफोवमण्डपस्तस्मिन् ध्यायति धर्मध्यानमिति शेषः, पुनरस्याभिधानमतिशयद्योतकं, 'झविअत्ति' क्षपिता आश्रवा हिंसादयो येन स तथा, तस्य मुनेरागतान् मृगान् पार्श्व समीपं 'वहेइत्ति' दन्ति स नराधिपः इति सूत्रद्वयार्थः ॥ ५ ॥
मूलम् - अह आसगओ राया, खिप्पमागम्म सो तहिं । हुए मिए उपासिता, अणगारं तत्थ पासई ॥ ६ ॥
व्याख्या - अथानन्तरमश्वगतो राजा क्षिप्रमागम्य स तस्मिन् मण्डपे हतान् 'मिए उत्ति' मृगानेव न पुनर्मुनिमित्यर्थः, ष्ट्वा अनगारं तत्र पश्यति इति सूत्रार्थः ॥ ६ ॥ ततोऽसौ किं १ चकारेत्याहमूलम् - अह राया तत्थ संभंतो, अणगारो मणाहओ । मए उ मंदपुण्णेणं, रसगिद्धेण घण्णुणा ॥७॥
Page #223
--------------------------------------------------------------------------
________________
218
उतराध्ययन
व्याख्या -- अथ राजा तत्र मुनिदर्शने जाते सति सम्भ्रान्तो भीतो यथाऽनगारो मनाक् स्तोकेनैवाऽहतो न मा रितः तदासन्नमृगहननादिति भाषः, मया 'तुः' पूर्ती, मन्दपुण्येन रसगृद्धेन 'घण्णुणति' घातुकेन हननशीलेन ॥७॥ मूलम् -- आसं विसजइत्ता णं, अणगारस्त सो निवो। विणणं बंदर पाए, भगवं एत्थ मे खमे ॥८॥
व्याख्या - अश्वं विसृज्य विमुच्य अनगारस्य स नृपः विनयेन वन्दते पादौ वक्ति च यथा भगवन् ! अत्र मृगबधे मे ममापराधमिति शेषः, क्षमख ॥ ८ ॥
मूलम् - अह मोणेण सो भयवं, अणगारो झाणमस्तिओ। रायाणं न पडिमंतेइ, तओ राया भयहुओ ९ व्याख्या - अथ मौनेन स भगवान् अनगारो ध्यानमाश्रितः राजानं न प्रतिमंत्रयति न प्रतिवक्ति यथाऽहं क्षमिष्ये न वेति, ततो तो राजा भयद्रुतो भयत्रस्तोऽभूत् यथा न ज्ञायते किमयं क्रुद्धः करिष्यतीति ॥ ९ ॥ प्रोचे च यथा
मूलम् -- संजओ अहमस्तीति, भयवं वाहराहि मे । कुद्धो तेएण अणगारे, दहिज्ज नरकोडिओ ॥ १०॥
व्याख्या - संजयनामा राजाहमस्मि न तु नीच इति भावः इत्येतस्माद्धेतोर्हे भगवन् । व्याहर सम्भाषय 'मे' इति मां, किमेवं भवान् भयद्रुत इत्याह- क्रुद्धस्तेजसाऽनगारो दहेन्नरकाटीरास्तां शतं सहस्रं चेत्यतो भयद्रुतोऽहमिति सूत्रचतुष्कार्थः ॥ १० ॥ इत्थं तेनो के मुनिराह
मूलम् - अभओ पत्थिवा तुब्भं, अभयदाया भवाहि अ । अणिच्चे जीवलोगंमि, किं हिंसाए पसज्जसि ? ॥११॥
व्याख्या -अभयं पार्थिव । तव न तु कोऽपि त्वां दहतीति भावः, इत्थं समाश्वास्योपदिशति, अभयदाता च प्रा. णिनां प्राणत्राणकर्त्ता 'भवाहिअत्ति' भव, यथा तव मृत्युभयं तथाऽन्येषामपीति भावः, अनित्ये जीवलोके किं हिंसाबां प्रसज्जसि ? नरकहेतुरियं कर्त्तुं नोचितेति भावः ॥ ११ ॥ किञ्च -
मूलम् — जया सवं परिञ्चज्ज, गंतवमवसस्स ते । अनिच्चे जीवलोग़मि, किं रज्जमि पसज्जसि ? ॥१२॥
व्याख्या -- यदा सर्व कोशान्तः पुरादि परित्यज्य गन्तव्यं भवान्तरमिति शेषः, अवशस्य अस्वतंत्रस्य ते तब ततोs - नित्ये जीवलोके किं राज्ये प्रसज्जसि ? ॥ १२ ॥ अनित्यतामेव भावयति
मूलम् — जीविअं चेव रूवं च, विज्जुसंपायचंचलं । जत्थ तं मुज्झसी रायं, पेश्चत्थं नावबुज्झते ॥१३॥
व्याख्या - जीवितं चैव रूपं च विद्युत्सम्पातो विद्युञ्चलनं तद्वचञ्चलं विद्युत्सम्पातचञ्चलं यत्र जीविते रूपे च त्वं मुसि हे राजन् ! प्रेत्यार्थ परलोककार्य नावबुध्यसे ॥ १३ ॥ तथा
मूलम् - दाराणि अ सुआ चेव, मित्ता य तह बंधवा । जीवंतमणुजीवंति, मयं नाणुवयंति अ ॥१४॥
व्याख्या - दाराश्च सुताश्चैव मित्राणि च तथा बान्धवाः जीवन्तं अनुजीवन्ति तदर्जितवित्ताद्युपभोगेन, मृतं नानुब्रजन्त्यपि चशब्दस्याऽप्यर्थत्वात् कथं पुनः सहायाः स्युरित्यतः कृतघ्नेषु तेषु नास्था कार्येति भावः ॥ १४ ॥ मूलम् — निहरंति मयं पुत्ता, पिअरं परमदुक्खिआ । पिअरोऽवि तहा पुत्ते, बंधू रायं तवं चरे ॥ १५ ॥
"
व्याख्या – 'निहरंति' निस्सारयन्ति मृतं पुत्राः पितरं परमदुःखिता अपि पितरोऽपि तथा पुत्रान् 'बंधूत्ति' बन्धबश्च बन्धूनिति शेषः, ततो राजंस्तपश्वरेरासेवेथाः ॥ १५ ॥
मूलम् - तओ तेण जिए दवे, दारे अ परिरक्खिए। कीलंतन्ने नरा रायं, हट्टतुट्ठा अलंकिआ ॥ १६ ॥
व्याख्या -- ततो निस्सारणानन्तरं तेन पित्रादिनाऽर्जिते द्रव्ये सति दारेषु च परिरक्षितेषु क्रीडन्ति तेनैव वित्तेन तैर्दारैश्चेति गम्यं, अन्ये नरा राजन् ! हृष्टतुष्टा अलङ्कृतास्तत्र हृष्टा बहिः पुलकादिमन्तः, तुष्टा आन्तरप्रेममाजः, जलहृताः विभूषिताः, यतः ईदृशी भवस्थितिस्ततो राजंस्तपश्चरेरिति सम्बन्धः ॥ १६ ॥ मृतस्य का वार्त्तेत्याहमूलम् - तेणावि जं कयं कम्मं, सुहं वा जड़वा ऽसुहं । कम्मुणा तेण संजुत्तो, गच्छइ उ परं भवं ॥ १७॥
व्याख्या - तेनाऽपि यत्कृतं कर्म शुभं वा यदिवा अशुभं कर्मणा तेन 'उत्तर तुशब्दस्यैवकारार्थस्येह योगात्तेनैव' न तु धनादिना संयुक्तो गच्छति परमन्यं भवं, यत एवं शुभाशुभयोरेवानुयायित्वं ततः शुभहेतुं तप एव चरेरिति सूत्रसप्तकार्थः ॥ १७ ॥ ततश्चमूलम् - सोऊण तस्स सो धम्मं, ३
- अणगारस्स अंतिए । महया संवेगनिबेअं, समावण्णो नराहिवो ॥ १८ ॥
Page #224
--------------------------------------------------------------------------
________________
219 उत्तराध्ययन व्याख्या-स्पष्ट, नवरं 'महयत्ति' महत् संवेगनिर्वेदं, तत्र संवेगो मोक्षाऽभिलाषः, निर्वेदः संसारोद्वेगः ॥ १८ ॥ मूलम्-संजओ चइउं रजं, निक्खंतो जिणसासणे। गहभालिस्स भगवओ, अणगारस्स अंतिए ॥१९॥
व्याख्या-संजयस्त्यक्त्वा राज्यं निष्क्रान्तः प्रत्रजितो जिनशासने न त्वन्यत्र, गईभालेभंगवतोऽनगारखाऽन्तिके, स चैवं प्रव्रज्याधिगतश्रुतः सामाचारीरतोऽप्रतिवद्धतया विहरन् कश्चित्सन्निवेशमगात्तत्र च यदभूतदाह ॥ १९ ॥ मूलम्-चिच्चा रडं पवइए, खत्तिए परिभासई। जहा ते दीसह रूबं, पसन्नं ते सहा मणो ॥ २०॥
व्याख्या-त्यक्त्वा राष्ट्र देशं प्रबजितः क्षत्रियः क्षत्रिवजातिरनिहिर्टनामा कोपि मुनिः परिभाषते संजयराजर्षिमिति शेषः, स हि पूर्वभवे वैमानिकोऽभूत्ततश्युतश्च क्षत्रियकुले राजा जातस्तत्र च कुतोऽपि निमित्तावातजातिस्मृतिस्तत एवं विरक्तः प्रव्रज्य विहरन् संजयमुनि प्रेक्ष्य तस्परीक्षार्थमिदमाचख्यौ, यथा ते दृश्यते रूपं प्रसन्न निर्विकारं ते सव तथा मनोऽपि प्रसन्नं वर्तते इति शेषः, अन्तः कालुष्ये हि सति बहिनैवं प्रसन्नता स्यादिति भावः ॥ २०॥ किञ्चमूलम्-कि नामे कि गोत्ते, कस्सट्राए व माहणे। कहं पडिअरसी बुद्धे,कहं विणीएत्ति वुश्चसी ? ॥२१॥
व्याख्या-किनामा ? किं गोत्रः? 'कस्सठाएपत्ति' कस्मै वा अर्थाय माहनः प्रनजितः कथं केन प्रकारेण प्रतिचरसि सेवसे युद्धानाचार्यादिन् ? कथं विनीत इत्युच्चसे ? इति सूत्रचतुष्कार्यः ॥ २१ ॥ संजयमुनिराहमूलम्-संजयो नाम नामेणं, तहा गोत्तेण गोअमो । गहभाली ममायरिआ, विजाचरणपारगा २२
व्याख्या-संजयो नाम नाना, तथा गोत्रेण गौतमोऽहमिति शेषः, शेषप्रश्नत्रयोत्तरमाह-गईभालयो ममाऽचार्याः, विद्याचरणपारगाः श्रुतचारित्रपारगामिमः, अयं भावः-गर्दनालिनामाचाजीपघातान्निवर्तितोऽहं तन्निवृत्तौ च तैर्मुक्तिरूपं फलं दर्शितं ततस्तदर्थ माहनोऽस्मि, यथा सदुपदेशं गुरुन् प्रतिचरामि, तदुपदेशासेवनाच विनीतोऽहमिति सूत्रार्थः ॥ २२ ॥ ततस्तद्गुणाकृष्टचेता अपृष्टोऽपि क्षत्रिय इदमाह
मूलम्-किरिअं अकिरिअं विणयं, अण्णाणं च महामुणी।
____एएहिं चउहिं ठाणेहि, मेअण्णे किं पभासति ? ॥ २३ ॥ व्याख्या-क्रिया अस्ति जीव इत्यादिरूपा, नपुंसकत्वं प्राकृतत्वात् , एपमप्रेऽपि, अक्रिया तविपरीता, विनयो नमस्कारादिः, अज्ञानं तत्त्वाऽनवगमः, चः समुचये, हे महामुने ! एतैः क्रियादिमिश्चतुर्मिः स्थानः 'मेजष्णेत्ति' मेयं ज्ञेयं जीनादिवस्तु जामन्ति इति मेयज्ञाः, क्रियादिमिः खखाभिप्रायकल्पितः वस्तुतस्थपरिच्छेदिन इत्यर्थः । कि मिति कुत्सितं 'पभासतित्ति' प्रभाषन्ते विचाराक्षमत्वात् तदुक्तीना, तथा हि-ये तावत् क्रियावादिनः ते अस्तिक्रियाविशिटमात्मानं मन्यमाना अपि विभुरविभुः कर्ता अकर्ता मूर्तोऽमूर्तोऽसावित्साधेकान्तवादमभ्युपगताः, कुत्सितभाषणश्चैतत् युक्तिवाधितत्वात् । इह हि विभुत्वं व्यापित्वं, तचात्मनो न घटते, देह एव तलिगभूतचैतन्योपलव्धेः । न च वाच्यं आत्मनो अभ्यापित्वे सद्गुणयोधर्माधर्मयोरपि अव्यापित्वं, तथा च द्वीपान्तरगतदेवदत्तादृष्टाफूष्टमणिमुक्तादीनामिहागमनं न स्यादिति, भित्रदेशस्थस्याप्ययस्कान्तादेलोहाबाकर्षणशक्तिदर्शनाच्छरीरग्यापिनोरपि धर्माऽधर्मयोर्दूरस्थ
दरस्थस्याऽपि वस्तुन आकर्पणमुपपद्यत एवेति न विभुत्वमात्मनो युज्यते । तथाऽविभुरप्यङ्गुष्टपर्वमात्रायधिष्ठानो रिप्यते तेषामपि शेषावयवेषु चैतन्याभावाच्छस्त्रादिना छेदने वेदनानुभवाभावः खान्न चैवं दृश्यते, एवं कर्तृत्वाद्यकान्तवादोऽपि खधियाऽपासनीयः । अक्रियावादिनस्तु अस्तिक्रियाविशिष्टमात्मानं नेच्छन्त्येव, तदप्यसङ्गततरं, अहं सुखीत्यादिप्रत्ययानामन्यथानुपपत्या मानसप्रत्यक्षादिप्रमाणगम्यत्वात् तस्य । विनयवादिनस्तु सुरनृपमुनिगजवाजिगोमृगकरभमहिपकुकुरछगलशृगालकाकमकरादिनमस्कारकरणादेव कर्मक्षयमभ्युपगताः, दुष्टश्चैतत् , लोकसमयवेदेषु गुणाधिकस्यैव विनयाहतया प्रतीतत्वात् , तदन्यविनयस चाशुभफलत्वात् । अज्ञानवादिनच ज्ञानस मोक्षं प्रत्यनुपयोगित्वात् केवलं कष्टमेव कार्य, न हि कष्टविनेष्टसिद्धिरिति प्रतिपन्नाः, इदमप्ययुक्तमेव, ज्ञानमन्तरेण हेयोपादेयनिवृत्तिप्रवृत्त्यभावात् , ज्ञानं विना च भूयोपि कष्टानुष्ठानं पशोरिव व्यर्थमेव स्थादिति सर्वेऽप्यमी कुत्सितमेव प्रभाषन्ते इति स्थितमिति सूत्रार्थः ॥ २३ ॥ न चैतत्वाभिप्रायेणैवोच्यते इत्याह
मूलम्-इइ पाउकरे बुद्धे, नायए परिनिबुडे । विजाचरणसंपन्ने, सच्चे सञ्चपरक्कमे ॥ २४ ॥ व्याख्या-इति एते क्रियावाद्यादयः कुत्सितं प्रभाषन्ते इत्येवं रूपं पाउकरेत्ति'प्रादुरकार्षीत् प्रकटितवान् बुद्धो ज्ञाततत्वो,
Page #225
--------------------------------------------------------------------------
________________
220
उत्तराध्ययन
ज्ञात एव ज्ञातकः क्षत्रियः, स चात्र प्रस्तावात् महावीरः, परिनिर्वृतः कषायानल विध्यापनाच्छीतीभूतः, विद्याचरणाभ्यां क्षायिकज्ञानचारित्राभ्यां संपन्नो यः स तथा, अत एव सत्यः सत्यवाक्, सत्यपराक्रमः सत्यवीर्यः, इति सूत्रार्थ। ॥ २४ ॥ तेषां फलमाह -
मूलम् - पडंति नरए घोरे, जे नरा पावकारिणो । दिवं च गईं गच्छति, चरिता धम्ममारिअं ॥ २५ ॥
व्याख्या - पतन्ति नरके घोरे रौद्रे ये नरा उपलक्षणत्वादन्ये च जीवाः, पापमिह प्रस्तावादसत्प्ररूपणारूपं कई शीलं येषां ते पापकारिणः, दिव्यां देवसम्बन्धिनीं सर्वगतिप्रधानां वा सिद्धिरूपां गतिं गच्छन्ति चरित्वा आसेव्य धर्ममिह सत्प्ररूपणारूपं आर्यमुत्तमं ततोऽसत्प्ररूपणां हित्वा सत्प्ररूपणापरेणैव भवता भवितव्यमिति भावः, इति सूत्रार्थः ॥ २५ ॥ अथ कथममी पापकारिणः इत्याह
मूलम् - मायाबुइअमेअं तु, मुसाभासा निरत्थिआ। संजममाणोवि अहं, वसामि इरिआमि अ ॥२६॥
व्याख्या - मायया शाट्येन 'बुइअंति' उक्तं मायोक्तं एतदनन्तरोक्तं क्रियादिवादिभिरुक्तं, तुरेवकारार्थः स च मायोक्तमेवेत्यत्र योज्यः, अत एव तेषां मृषा भाषा, निरर्थिका सम्यगभिधेयशून्या, ततः 'संजममाणोवित्ति' अपिरेवकारार्थः, ततः संयच्छन्नेवोपरमन्नेव तदुक्तिश्रवणादेः, अहमित्यात्मनिर्देशो विशेषेण तं स्थिरीकर्त्तुं वसामि तिष्ठामि उपाश्रय इति शेषः, 'इरिआमिअत्ति' ईरे च गच्छामि च गोचरादाविति सूत्रार्थः ॥ २६ ॥ कुतस्त्वं तदुक्ताकर्णनादुपरमसि ? इत्याह
मूलम् - सवे ते विइआ मझं, मिच्छादिट्ठी अणारिआ । विजमाणे परे लोए, सम्मं जाणामि अप्पर्थं ॥२७॥
व्याख्या - सर्वे ते क्रियादिवादिनो विदिता मम यथाऽमी मिथ्यादृष्टयः तत एवानार्याः पशुहिंसाद्य नार्य कर्मप्रवृत्ताः, कथमीदृशास्ते तव विदिताः १ इत्याह - विद्यमाने परलोकेऽन्यजन्मनि सम्यग् जानाम्यात्मानं भवान्तरादागतं, ततः परलोकात्मनोः सम्यग् वेदनान्मम ते तारशा विदितास्ततोऽहं तदुक्ताकर्णनादेः संयच्छामि इति सूत्रार्थः ॥ २७ ॥ कथमात्मानमन्यभवादागतं वेत्सीत्याह
मूलम् - अहमासि महापाणे, जुइमं वरिससओवमे । जा सा पाली महापाली, दिवा वरिसस ओवम ॥॥२८॥
व्याख्या- 'अहमासित्ति' अहमभूवं महाप्राणे ब्रह्मलोक विमाने घुतिमान् वर्षशतजीविना उपमा यस्याऽसौ वर्षशतोपमः, मध्यपदलोपीसमासः, अयमर्थो यथेह सम्प्रति वर्षशतजीवी पूर्णायुरुच्यते तथाऽहमपि तत्र पूर्णायुरभूवं, तथाहि - या सा पालिवि पालिः जीवितजलधारणाद्भवस्थितिः, सा चोत्तरत्र महाशब्दोपादानादिह पल्योपमप्रमाणा, महापाली सागरोपमप्रमाणा, तस्या एव महत्वात्, दिवि भवा दिव्या वर्षशतैः केश खण्डोद्वारहेतुभिरुपमा अर्थात् पत्यविषया यस्यां सा वर्षशतोपमा, तत्र मे महापाली दशकरूया दिव्या भवस्थितिरासीदित्युपस्कारः, ततम्बाई वर्षशतोपमायुरभूवमिति भावः ॥ २८ ॥
मूलम् - सेचुए बंभलोआओ, माणुस्सं भवमागओ । अप्पणो अपरेसिं च, आउं जाणे जहा तहा ॥२९॥
व्याख्या - से इति अथ स्थितिपालनानन्तरं च्युतो ब्रह्मलोकात् मानुष्यं भवमागत इत्थमात्मनो जातिस्मरणात्मकमतिशय मुक्त्वाऽतिशयान्तरमाह - आत्मनश्च परेषाञ्च आयुर्जानामि, यथा येन प्रकारेण स्वात्तथा तेनैव प्रकारेण म स्त्वन्यथेति भाव इति सूत्रद्वयार्थः ॥ २९ ॥ इत्थं प्रसङ्गादपृष्टमपि ववृत्तान्तमाचरूयोपदेष्टुमाहमूलम् - नाणारुइं च छंदं च, परिवज्जिज्ज संजए । अणट्ठा जे अ सवत्था, इइ विजामणुसंचरे ॥३०॥ व्याख्या - नानाऽनेकधा रुचि च प्रक्रमात् क्रियावाद्यादिमतविषयां वाञ्छां छन्दम स्वमतिकल्पितमाशयं, इहापि नानेति सम्बन्धादनेकविधं परिवर्जयेत् संयतः । तथाऽनर्था निःप्रयोजनाः ये च व्यापारा इति गम्यं, 'सवत्था' अत्राकारस्यालाक्षणिकत्त्वात्सर्वत्र क्षेत्रादौ तानपि परिवर्जयेदिति सम्बन्ध इत्येवं रूपां विद्यां सम्यग्ज्ञानरूप अनु लश्रीकृत्य सञ्चरेः सम्यक् संयमाध्वनि यायाः इति सूत्रार्थः ॥ ३० ॥ तथा
मूलम् - पडिकमामि परिणाणं, परमंतेहिं वा पुणो । अहो उडिए अहोरायं, इइ विज्जा तवं चरे ॥ ३१ ॥ व्याख्या - प्रतिक्रमामि प्रतिनिवर्त्ते 'पसिणाणंति' प्रश्नेभ्यः शुभाशुभसूचकेभ्योऽनुप्रमादिभ्यः, तथा पेर गृहस्था
Page #226
--------------------------------------------------------------------------
________________
221 उत्तराध्ययन तेषां मंत्रास्तकार्यालोचनरूपास्तेभ्यो, वा समुच्चये, पुनर्विशेषणे, अतिसावद्यत्वं तेषां विशिनष्टि, सोपस्कारत्वात्सूत्रस्य यश्चैवं संयम प्रति उत्थानवान् स 'अहो' ! इति विस्मये, उत्थितो धर्मम्प्रत्युद्यतः, कश्चिदेव हि महात्मा एवंविधः स्यादित्याश्चर्य, अहोरात्रं अहर्निशं, इति एतदनन्तरोक्तं 'विजत्ति' विद्वान् जानन् 'तवंति' गम्यत्वादवधारणस्य तप एव, न तु प्रश्नादि, चरेरासेवेथा इति सूत्रार्थः ॥३१ ॥ अथ संजययतिना कथमायुर्वेत्सीति पृष्टोऽसावाहमूलम्-जं च मे पुच्छसी काले, सम्म सुद्धेण चेअसा।ताई पाउकरे बुद्धे, तं नाणं जिणसासणे॥३२॥ __ व्याख्या-यच मे इति मां पृच्छसि काले कालविषयं सम्यक् शुद्धेन चेतसोपलक्षितः 'ताईति' सूत्रत्वात् तत् प्रादुष्कृतवान् प्रकटितवान् बुद्धः सर्वज्ञोऽत एव तज्ज्ञानं जिनशासने सावधारणत्वाद्वाक्यस्य जिनशासने एव, न त्वन्यत्र सुगतादिशासनेऽतो जिनशासने एव यलः कार्यो येन यथाऽहं जानामि तथा त्वमपि ज्ञास्यसि इति भावः, इति सूत्रार्थः ॥ ३२ ॥ पुनरुपदेष्टुमाहमूलम्--किरिअं रोअए धीरो, अकिरिअं परिवजए । दिहिए दिद्विसंपन्ने, धम्मं चर सुदुच्चरं ॥३३॥
व्याख्या-क्रियाश्चास्ति जीव इत्यादिरूपां सदनुष्ठानात्मिका वा रोचयेद्धीरोऽक्षोभ्यः, तथाऽक्रियां नास्त्यात्मा इत्यादिको परिवर्जयेत् , ततश्च दृष्ट्या सम्यग्दर्शनरूपया उपलक्षिता वा इष्टिर्बुद्धिः, सा चेह प्रक्रमात् सम्यक्ज्ञानात्मिका, तया सम्पन्नो दृष्टिसम्पन्नः, एवं च सम्यक्दर्शनज्ञानान्वितः सन् धर्म चर सेवख, सुदुश्चरं अत्यन्तकष्टानुष्ठेयमिति सूत्रार्थः ॥ ३३॥ पुनः क्षत्रियमुनिरेव संजयमुनि महापुरुषाधान्तः स्थिरीक माहमूलम्-एवं पुण्णपयं सोचा, अस्थधम्मोबसोहिओभरहोवि भारहवास, चिच्चा कामाई पवए ॥३४॥
व्याख्या-एतत् पूर्वोक्तं पुण्यहेतुत्यात् पुण्यं, पद्यते गम्यतेऽर्थोऽनेनेति पदं, पुण्यं च तत् पदं च पुण्यपदं, क्रियावादादिलक्षणनानारचिवर्जनादिनापर्क शब्दसंदर्भ श्रुषा अर्थोऽयेमानतवा वर्गाऽपवर्गादिः, धर्मस्तदुपायभूतः श्रुतधर्मादिस्ताभ्यामुपशोभितं अर्थधर्मोपशोभित, भरतः प्रथमचक्री, अपिशब्द उत्तरापेक्षया समुश्चये, भारतं वर्ष क्षेत्रं त्यक्त्वा 'कामाइंति' चस्य गम्यत्वात् , कामांश्च 'पपएत्ति' प्राबाजीत् , तत्काशस्त्येवम् । तथाहि
अत्रैव भरते शका-ज्ञया श्रीदेन निर्मिता । अस्त्वयोध्या पुरी खर्ग-प्रतिस्पर्द्धिसमृद्धिका ॥१॥ प्रथमः प्रथितः पृथ्व्यां, पुत्रः श्रीवृषमप्रमोः । सार्वभौमोऽभवतत्र, भरतो भरतेवरः ॥२॥ चतुर्दशानां रत्नानां, विभुर्नवनिधिप्रभुः । द्वात्रिंशता सहस्रैर्भू-भुजा सेषितपत्कजः ॥३॥ लक्षेचतुरशीवाऽश्व-रयेभानां समाश्रितः ॥ प्रामाणां च पदातीनां, कोटिपण्णवतेः पतिः ॥ ४ ॥ लोकैात्रिंशत्सहस्र-देशानां धृतशासनः ॥ सत्पत्तनसहस्राणां, द्विश्चतुर्विशते
। द्वासप्ततेः श्रेष्ठपुर-सहस्राणामधीश्वरः ॥ सहस्रोनं द्रोणमुख-लक्षं च परिरक्षयन् ॥६॥ गुह्यकानां १ 'अत्यन्तकष्टानुष्ठेयमितिपाठः 'घ' पुस्तके नास्ति । पोडशभिः, सहस्रः सेवितोऽनिशम् ॥ पट्खण्डं भरतक्षेत्र-मखण्डाज्ञः प्रपालयन् ॥ ७ ॥ चतुषष्टिसहस्रान्तः-पुरस्त्रीभिः सहान्यहम् ॥ क्रीडन् पूर्वोक्तपुण्यदु-पुष्पाभं सौख्यमाश्रयन् ॥ ८ ॥ ऋपभखामिनिर्वाणा-स्पदेऽष्टापदपर्वत्ते ॥ चैत्ये खकारिते भक्त्या, जिनविम्बानि पूजयन् ॥९॥ साधर्मिकाणां वात्सल्यं, कुर्वनाश्रितवत्सलः ॥ पूर्वलक्षाणि पद क्षोणी-हर्यश्वः सोऽत्यवाहयत् ॥१०॥[अष्टभिः कुलकम् ] अन्यदा प्रातरभ्यक्तो-द्वर्तितस्त्रपिताङ्गकः ॥ आदर्श सदनं सोऽगा-त्सर्वालङ्कारभूषितः॥११॥ तत्राऽऽत्मदर्श महति, पश्यंश्चक्री निवपुः ॥ भ्रष्टाङ्गुलीयकामेकां, ददर्श खकराङ्गुलीम् ॥ १२ ॥ अशोभमानां तां प्रेक्ष्य, प्रेक्षावान् माधवाग्रणीः ॥ सकलानप्यलङ्कारा-नेकैकमुदतारयत् ॥१३॥ तत उज्झितपाथोज, पद्माकरमिवाऽऽत्मनः ॥ विलोक्य वपुरश्रीक-मिति दध्यौ धराधवः ॥ १४ ॥ अहो ! आगन्तुकैरेव-द्रव्यैरङ्गं विराजते ॥ स्वाभाविकं तु सौन्दर्य, किमप्यस्य न दृश्यते । ॥१५॥ स्वरूपासारतां वक्ति, यस्य सस्कारसारता ॥ मोहादेव तदप्यङ्ग, जना जानन्ति मजुलम् ! ॥ १६ ॥ मनोज्ञमप्यन्नपान-पुष्पगन्धांशुकादिकम् ॥ विनश्यत्यस्य सङ्गेन, ब्रह्मचर्यमिव स्त्रियाः ! ॥ १७ ॥ तदहो निर्विवेकत्वं, विदुषामपि बालवत् ॥ ये देहस्येशस्यापि, कृते पापानि कुर्वते ! ॥ १८ ॥ तन्मोक्षदायि मानुष्यं, शरीरार्थेन पाप्मना ॥ द्यूतेनेव धुसद्रलं, युक्तं नाशयितुं न मे ॥१९॥ ध्यायन्नित्यादि सम्प्राप्तः, संवेगमधिकाधिकम् ॥ आरूढः क्षपक श्रेणी, निश्रेणी शिवसमनः ॥ २०॥ घनघातिक्षयं
१क्षोणीहर्यश्वः भूमीन्द्रः ॥
Page #227
--------------------------------------------------------------------------
________________
222 उत्तराध्ययन छत्वा, भाषचारित्रमाश्रितः ॥ अज्ञानतिमिरादिस्यं, केवलज्ञानमाप सः ॥ २१॥ [युग्मम् ] कमालोचं शक्रय, मुनिवेशं दधत्ततः ॥ निर्जगाम गृहापक्रि-साधुर्भानुरिवाम्बुदात् ॥ २२ ॥ तमुपात्तप्रतं वीक्ष्य, क्षामसंसारवासनाः ॥ भूपा दश सहस्राणि, दीक्षामाददिरे मुदा !॥ २३॥ ततः शक्रादयो देवा-स्तं नत्वा खाश्रयं ययुः ॥ भुवि व्यहापींगवा-नपि भन्यान् प्रबोधयन् ॥ २४ ॥ सप्तसप्ततिलक्षाणि, पूर्वाणां भरतप्रमोः ॥ कौमारे मण्डलिये तु, सहन शरदामभूत् ॥ २५ ॥ चक्रित्वेऽष्टसहस्रोनाः, पूर्वलक्षा रसोन्मिताः ॥ पूर्वाणां लक्षमेकं तु, केवलीत्वे व्रतेऽपि । ॥ २६ ॥ सर्वायुषा चतुरशीतिमितानि पूर्व-लक्षाणि सम्यगतिगम्य महेन्द्रनम्यः ॥ कर्मक्षयेण भरतेश्वरसाधुराजो, भेजे महोदयरमामुदितोदितश्रीः ॥ २७ ॥ इतिभरतचक्रिकथालेशः ॥ ३४ ॥ मूलम् -सगरोवि सागरंतं, भरहवास नराहिवो। इस्सरिअं केवलं हिचा, दयाए परिनिषुए ॥३५॥
व्याख्या-सगरो पि द्वितीयचक्री सागरान्तं पूर्यादिदित्रये समुद्रपर्यन्तं, उत्तरस्यां तु हिमवदन्तं भरतवर्ष नरा. धिपः, ऐश्वर्यञ्च केवलं परिपूर्ण हित्वा दयया संयमेन परिनितो मुक्तः । तदत्तलेशो यथा, तथाहि___ अयोध्यायां पुरि क्षमापो, जितशत्रुरभूजयी ॥ युवराजोऽनुजस्तस्य, सुमित्रविजयायः ॥ १॥ तयोर्महिन्यो विज. या-यशोमत्यौ बभूवतुः ॥ शक्रेशानाभ्यां खकल्प-सारे देव्याबिवार्पिते । ॥२॥ तयोश्चतुर्दशखान-सूचितौ सद्गुणा. श्चितौ ॥ सुतावभूतामजित-सगरौ जिनचक्रिणौ ॥३॥ जितशत्रुसुमित्राभ्या-मेकदा खीकृते व्रते ॥ नृपोऽभूदजि. तखामी, युवराट् सगरः पुनः ॥ ४ ॥ न्यथान्यदाऽनुज राज्ये, प्राबाजीदजितप्रभुः ॥ ततो बभूव सगर-चक्रवर्ती महाभुजः ॥ ५॥ क्रमात्पष्टिसहस्राणि, तनयास्तस्य जज्ञिरे ॥ तेषु ज्येष्ठोऽभवजाहुः, सोऽन्यदाऽप्रीणयन्नुपम् ॥६॥ ततः पित्रा वरे दत्ते, सोऽवादीत्त्वत्प्रसादतः ॥ दिक्षेऽहं महीं मातृ-युक्तो दण्डादिरत्नवान् ॥७॥ राजाऽनुज्ञातोऽय जहुः, ससैन्यः प्रस्थितस्ततः ॥ विहिताश्चर्यसन्दी, रत्नगर्भी विलोकयन् ॥ ८ ॥ चतुर्योजनविस्तारं, योजनाष्टकमुन्नतम् ॥ प्राप्तोऽष्टापदमारोह-त्सह सर्वैः सहोदरैः ॥९॥ [ युग्मम् ] क्रोशद्वयपृथु क्रोश-त्रयोचं योजनायतम् ॥ चतुर्मुखं रत्नमयं, तत्र चैसं ददर्श सः ॥१०॥ ऋषभाधर्हतामाः , खखमानादिशोभिताः ॥ स्तूपांश्च भरतादीनां, शतं तत्र ननाम सः ॥ ११ ॥ सुषमा तस्य शैलस्य, चैत्यस्य च विलोकयन् ॥ पीतामृत इवात्यर्थे, जहर्ष सगराङ्गजः ॥ १२ ॥ केनेदं कारितं चैत्य-मित्यमात्यं च पृष्टवान १॥सोप्यचे भरताख्येन. चक्रिणा पूर्वजन वः ॥१३॥ वकान् जह-रीदृशं भरतेऽपरम् ॥ पश्यताद्रिं यथाऽस्माभिः, कार्यते चैत्यमीदृशम् ॥ १४ ॥ तेऽपि गत्वाऽऽगता: प्रोचु-नास्त्यऽन्योत्राऽद्रिरीदृशः ॥ ततो जगाद जहुस्त-द्रक्षामखैव कुर्महे ॥ १५ ॥ कालानुभावतो लुब्धा, भाविनो भाविनो जनाः ॥ उपद्रोष्यन्ति तेखत्र, तद्रक्षास्य महाफला ! ॥ १६ ॥ इत्युक्त्वा दण्डरनेन, जडुस्तं परितो गिरिम् ॥ सहस्रयोजनोद्वेधां, विदधे परिखां क्षणात् ॥ १७॥ तदा च दण्डरलेन, तेन दारयता महीम् ॥ क्रीडागेहानि नागानां. मृत्पात्राणीव पुस्फुटुः ॥ १८ ॥ तं प्रेक्ष्योपद्रवं क्षुब्धा, भुजका ज्वलनप्रभम् ॥ उपेत्य खामुं सौध-भाव्यतिकर जगुः ॥ १९ ॥ सोऽपि ज्ञात्वाऽवधेः कुद्धो-ऽमेत्योचे सगरानजान् ॥ मुवं भवद्भिर्मिन्दान-भॊः! किमेतकतं जडैः १ ॥ ३० ॥ उपद्रुता हि युष्माभि-नागास्तद्नेहभेदनः ॥ ते च ऊदा हनिष्यन्ति, युष्मान् सिंहा इव द्विपान ॥ २१ ॥ तनूनं खवधायैव, प्रयतो मवतामयम् ॥ पतङ्गानां दीपपात-कृते पक्षपलं यथा ॥ २२ ॥ जहुर्जगौ तीर्यरक्षा-कृतेऽस्माभिरदः कृतम् ॥ तन्मन्तुमेनं भोगीन्द्र, क्षमखाज्ञानसम्भवम् ॥ २३ ॥ आगः सोढमिदं नैवं, पुनर कार्यमिति ब्रुवन् ॥ अहीन्द्रोऽगात्ततो जहु-रिति दयौ सहानुजैः॥२४॥परिसाऽसौ विना वारि, पांशुभिः पर विष्यते ॥ तदेनां पूरयामोऽथ, पुण्यैर्मन्दाकिनीजलैः ॥ २५॥ तत्रा सोदराः सर्वे, ज्यायांसमनुमेनिरे ॥ यार भवितव्यं स्या-त्सहायाः खलु तादृशाः । ॥ २६ ॥ ततः स दण्डेनाऽऽष्य, तत्र चिक्षेप जाह्नवीम् ॥ उपाड्यन्त भूयोऽपि, भोगिगेहास्तदम्भसा ॥२७॥ नागलोकं पुनर्वीक्ष्य, क्षुमितं ज्वलनप्रमः॥ कोपावेशाबभूवाशु, प्रज्वलज्ज्वलनप्रभः ॥ २८ ॥ सोऽय दृष्टिविषान् प्रैषी-वधाय महोरगान् ॥ तैष निर्गत्व ते दृष्टा, टिनिर्विषवृष्टिमिः ॥२९॥ ततस्ते भस्मतां भेजुः, सर्वेऽपि सगरात्मजाः ॥ तं चोत्पातं प्रेक्ष्य पक्रि-वर्क चक्रन्द तदशम् ॥३०॥ ततः सैन्या. निति प्रोचे, सचिवः शोचितैरलम् ॥ नावश्यम्भाविनं भाव-मतिकामति कोऽपि हि! ॥३१॥ तीर्थसेवातीर्थरषाकरणोपक्रियादिभिः ॥ कृतपुण्यार्जनाः शोच्या, न चामी खामीसूनकः ॥ ३२ ॥ तद्विमुच्य शुचं सः, क्षिप्रं प्रसि. पतामितः ॥ स्थाने सोपद्रवे स्थातुं, धीधनानां हि मोचितम् ॥३३॥ इति मंत्रिगिरा त्यक्ता-क्रन्दास्ते पलितास्तता।
Page #228
--------------------------------------------------------------------------
________________
223
उत्तराध्ययन
इत्ययोध्यामुपागत्य, सामन्ताद्या व्यचिन्तयन् ॥ ३४ ॥ दग्धाः खामियुताः सर्वे - ऽप्यागता वयमक्षताः ॥ लजाकर• मिदं राज्ञो ऽग्रे कथं कथयिष्यते १ ॥ ३५ ॥ प्रविशामस्ततो वहि-मनन्यगतिका वयम् ॥ तानिति ध्यायतोऽभ्येत्य, विप्रः कोपीत्यभाषत ॥ ३६ ॥ कर्मणा शुभमन्यद्वा नाङ्गिनां किं भवे भवेत् १ ॥ तथाकुला भक्त मा, वक्ष्याम्येतदहं प्रभोः ॥ ३७ ॥ इत्युदित्वा द्विजः कञ्चिदनाथं शयमुद्वहन् ॥ गत्वा राजकुलद्वारे, व्यलापीदुच्चकैर्मुहुः ||३८|| तत् श्रुत्वा चक्रिणाऽऽहूय, पृष्टः किं रोदिपीति सः १ ॥ प्रोचे ममैक एवासी, सूनुर्दष्टो महाहिना ॥ ३९ ॥ प्राप्तो निवेष्टतां देव !, तदेनं जीवयाऽधुना ॥ जाङ्गुलीकमथादिक्ष- त्तत्र कर्मणि भूधवः ॥ ४० ॥ ज्ञातभूपापत्यमृत्यु - रित्यूचे सोऽपि कोऽपि हि ॥ मृतो न स्याद्यत्र तस्मा-इस्माऽऽनयत मन्दिरात् ॥ ४१ ॥ यथाऽहं जीवयाम्येन - मिति तेनोदितो नृपः ॥ तद्भस्मामार्गयद्भुत्यैः पुर्यां सर्वेषु वेश्मसु ॥ ४२ ॥ तेऽप्यागत्यावदन्नाथ !, सकला वीक्षिता पुरी ॥ परं पुरा यत्र मृतो, न कचिन्नास्ति तद्गृहम् ॥ ४३ ॥ राजाऽप्यूचेऽस्माकमपि, भूयांसः पूर्वजाः मृताः ॥ सर्वसाधारणे त्यौ, तत्किं कोविद । खिद्यसे ? ॥ ४४ ॥ किं शोचसि १ मृतं पुत्रं किञ्चिदात्महितं कुरु ॥ सिंहेनेव मृगो यावम्मृत्युना त्वं न गृह्यसे ! ॥ ४५ ॥ भूदेवोऽथावदद्देव, जानाम्येतदहं परम् ॥ अद्यैव जायते पुत्र-मन्तरा मे कुलक्षयः ॥ ४६ ॥ तद्वलाक्रान्तविक्रान्त- दीनानाथैकनाथ ! हे ॥ कथञ्चिज्जीवयित्वाऽमुं पुत्रभिक्षां प्रदेहि मे ॥ ४७ ॥ भूयोऽभ्यधान्मंत्रतंत्र - शस्त्रादीनामगोचरे ॥ अदृष्टविद्विपि विधौ, कः पराक्रमते ? कृतिन् ! ॥ ४८ ॥ तन्मुञ्च शोकं शोकोहि विपदि क्रियते जडैः ॥ आर्यैस्तु कार्य तत्रापि धर्मकर्मैव शर्मकृत् । ॥ ४९ ॥ विप्रः प्रोचे प्रभो ! षष्टि-सहनाणि सुतास्तव । सममेव विपन्नास्तच्छोकं त्वमपि मा कृथाः ! ॥ ५० ॥ आः । किमेतदिति क्ष्माप - स्ततो याव दचिन्तयत् ॥ सामन्तमुख्यास्ते पूर्व-सङ्केतात्तावदाययुः ॥ ५१ ॥ यथावृत्तेऽथ तैः प्रोक्ते, वज्राहत इव क्षणात् ॥ मूर्च्छितो न्यपतद्भूमौ सार्वभौमः स विष्टरात् ॥ ५२ ॥ कथञ्चिलब्धसंज्ञस्तु व्यलापीदिति भूपतिः ॥ हा ! पुत्रा मां विमुच्यैकं, यूयं सर्वेऽपि किं गताः १ ॥ ५३ ॥ अरे दुर्दैव ! तान् सर्वानपि संहरतः शिशून् ॥ न ते कृपा कृपाणामक्रूरचित्तस्य काप्यभूत् ॥५४॥ सुतानपि मृतान् श्रुत्वा शतधा यन्न भिद्यसे ॥ तत्त्वां हृदय ! मन्येऽहं निष्ठुरेभ्योऽपि निष्ठुरम् ॥ ५५ ॥ अतृप्तान् सर्वसौख्यानां, परलोकपथं श्रितान् ॥ यत्सुतान्नान्वगच्छंत प्रेम कृत्रिममेव मे ॥ ५६ ॥ विलपन्तमिति प्रोच्चैः, स विप्रः स्माह चक्रिणम् ॥ मां निषिध्याऽधुनैव त्वं, स्वामिन्! रोदिषि किं स्वयम् १ ॥ ५७ ॥ वियोग: प्रेयसां नाथ !, न स्यात्कस्याऽतिदुःसहः १ ॥ सहते किन्तु तं धीरो, वडवाभिभिवार्णवः ।। ५९ ।। शिक्षादानं परेषां हि, तेपामेव विराजते ॥ आत्मानमपि ये काले, शिक्षयन्ति विचक्षणाः १५९ ॥ इति तद्वचनैर्मत्रि - वाक्यैम विविधैश्विरात् ॥ आलम्ब्य धीरतां चक्री, चक्रे कालोचितक्रियाम् ॥ ६० ॥ तदा चाष्टापदासन्न -ग्रामे भ्योऽभ्येत्य मानवाः ॥ राज्ञे व्यजिज्ञपन्नेवं, मुकुलीकृतपाणयः ॥ ६१ ॥ श्रोतस्त्रिस्रोतसो देवा - Sऽनिन्ये यद्भवतां सुतैः ॥ प्रपूर्व परिर्खा
१ गङ्गायाः ॥
ग्रामान्, प्लावयत्तन्निवार्यताम् ॥ ६२ ॥ राज्ञादिष्टस्ततः शिष्टः, पुत्रपुत्रो भगीरथः ॥ तत्र गत्वाऽष्टमं कृत्वा ऽऽराधयज्ज्वलनप्रभम् ॥ ६३ ॥ प्रदत्तदर्शनं तं चे-त्यूचे युष्मत्प्रसादतः ॥ गङ्गा नीत्वाम्बुधौ लोकान् करोमि निरुपद्रवान् ॥ ६४ ॥ वारयिष्यामि भुजगा-नहं भरतवासिनः ॥ तत्कुरुष्वाऽभयोऽभीष्ट - मित्युक्त्वाऽगात्ततोऽहिराइ ॥ ६५ ॥ नागपूजां ततः कृत्वा, दण्डरलेन जड़जः ॥ नीत्वा सुपर्वसरितं पूर्वाच्धावुदतारयत् ॥ ६६ ॥ भगीरथो भोगिपूजा, तत्रापि विधिवत् व्यधात् ॥ गङ्गासागरसङ्गाख्यं तत्तीर्थं पप्रथे ततः ॥ ६७ ॥ गङ्गापि जहुनाऽऽनीते- त्युक्ता लोकेन जाह्रवी ॥ भगीरथेन नीतान्धा - विति भागिरथी तथा ॥ ६८ ॥ अथो भगीरथोऽयोध्यां गतस्तुष्टेन चक्रिणा ॥ सोत्सवं निदधे राज्ये, मूर्त्यन्तरमिवात्मनः ॥ ६९ ॥ स्वयं तु श्रतमात्य, सन्निधावजितप्रभोः ॥ सुदुस्तपं तपस्तेपे, सगरस्सेत्यसङ्गरः ॥ ७० ॥ क्रमाच केवलज्ञानं, ध्वस्ताज्ञानमवाप्य सः ॥ द्वासप्ततिं पूर्वलक्षाः समाप्यायुः शिवं ययौ ॥ ७० ॥ सर्वे समायुषो जडु-मुख्याः किं जज्ञिरे १ प्रभो ! ॥ ज्ञानी भगीरथेनेति, पृष्टोऽन्येद्युरदोऽवदत् ॥ ७२ ॥ सङ्घः पुरा जिनान्नन्तुं सम्मेताद्रिं व्रजन्महान् ॥ सम्प्राप्य गहनप्रान्तं, प्रान्तग्रामे कचिद्ययौ ॥ ७३ ॥ अनार्यैस्तद्गतैः षष्टिसहस्रप्रमितैर्जनैः ॥ एकेन कुम्भकारेण, वार्यमाणैरपि स्फुटम् ॥७४॥ स संघो मुषितो लुब्धैः, कथञ्चिदगमत् पुरः ॥ तैस्तु तत्प्रत्ययं सर्वैः, पापकर्म निकाचितम् ॥ ७५ ॥ [ युग्मम् ] अन्यदा कोऽपि तत्रत्यो - न्यत्र चौर्य व्यधात्
१ सत्यप्रतिशः ॥
Page #229
--------------------------------------------------------------------------
________________
224 उत्तराध्ययन पुरे ॥ पुरारक्षास्ततो ग्राम-मीयुस्तं तत्पदानुगाः ॥७६ ॥ ग्रामद्वाराणि चावृत्या-उज्यालयन् परितोऽनलम् ॥ स कुलालस्तु तत्राह्नि, ग्राममन्यं गतोऽभवत् ॥ ७० ॥ तं विना ते ततः सर्वे, प्लष्टा दुष्टा विपेदिरे ॥ मात्रिवाहकजीवत्वेनाऽटव्यां चोपपेदिरे ॥ ७८ ॥ पिण्डीभूय थितास्तेऽथ, तत्रायातस्य हस्तिनः ॥ पादेन मर्दिता मृत्वा, चिरं प्रेम कुयोनिषु ॥ ७९ ॥ पुण्यं च प्राग्भवे किञ्चि-त्कृत्वा ते सङ्घदस्यवः ॥ जज्ञिरे चक्रिणः पष्टि-सहस्राणि सुता इमे ॥८॥ प्राग्भवैर्दुवैस्तस्य, बहुभुक्तस्य कर्मणः ॥ शेषांशेन मृता एते, सममेव महीपते ! ॥ ८१ ॥ कुलालोऽप्यन्यदा मृत्वा, सोऽभूत् कापि पुरे धनी ॥ तत्रापि सुकृतं कृत्वा, विपद्य काप्यभून्नृपः ॥ ८२ ॥ भूयोऽपि सोऽन्यदा दीक्षां, लात्वा मृत्वा सुरोऽभवत् ॥ ततश्युतश्च त्वं जहु-जातो जातोऽसि भूपते ।।८३॥ भगीरथक्षोणिधयोऽथ याचं, वाचंयमस्वेति निशम्य सम्यक् ॥ सुश्राद्धधर्म प्रतिपद्य हृद्यं, सद्योऽनवद्यः खपुरी जगाम ॥८४॥ इति सगरचक्रवर्त्तिकथालेशः॥३५॥ मूलम्-चइत्ता भारहं वासं, चक्कवट्टी महिड्डीओ। पवजमब्भुवगओ, मघवं नाम महायसो ॥ ३६ ॥ व्याख्या-सुगम, तत्कथालेशस्त्वेवं, तथा हि
अभूदिहव भरते, महीमण्डलसत्पुरे ॥ वासुपूज्यप्रभोस्तीर्थे, नाना नरपतिपः ॥ १॥ खप्रजावत् प्रजाः सम्यक्, पाल यित्वा चिरं स राट् ॥ संत्यज्य राज्यमन्येद्यु-विरक्तो व्रतमाददे ॥२॥ अप्रमत्तविरं दीक्षां, पालयित्वा विपष च ॥ अहमिन्द्रः स गिर्वाणो, मध्यप्रैवेयकेऽभवत् ॥ ३॥ इतश्चात्रैव भरते, श्रावस्त्यां पुरि भूपतिः ॥ श्रिया समुद्रविजयी, समुद्रविजयोऽभवत् ॥ ४ ॥ तस्य भार्याऽभवद्भद्रा, भद्राकारजितामरी ॥सोऽथ देवोऽन्यदा व्युत्वा, तस्याः कुक्षाववातरत् ॥ ५॥ चतुर्दशमहाखप्नां-स्तदा च प्रेक्ष्य सा मुदा ॥ राजे जगाद चक्री ते, सुतो भाविति सोऽप्यपक् ॥ ६॥ क्रमाच सुपुवे पुत्रं, राज्ञी पूर्वेव भास्करम् ॥ महोत्सवैर्नृपस्तस्य, मघवेत्यभिधां व्यधात् ॥ ७॥ संप्रासः सोऽथ तारुण्य, दत्तराज्यो महीभुजा ॥ उत्पन्नचक्रः षटूखण्डं, साधयामास भारतम् ॥ ८॥ भुक्त्वा चिरं चक्रिरमा विरक्तः, प्रान्ते परिव्रज्य स चक्रवर्ती ॥ पंचाब्दलक्षीमतिवाट सर्वा-ऽऽयुषो सुरोऽभूत्रिदिवे तृतीये ॥९॥ इति श्रीमधवचक्रिकथा ॥ ३६॥ मूलम्-सणंकुमारो मणुस्सिदो, चक्कवट्टी महिड्डीओ। पुत्तं रजे ठवित्ता णं, सोवि राया तवं चरे॥३७॥ व्याख्या-स्पष्टं-तचरितं चैवं, तथा हि
अस्तीह काश्चनपुरं, समृद्धं काञ्चनर्द्धिभिः ॥ तत्रासीद्विक्रमयशा, विक्रमाक्रान्तभूर्नृपः ॥ १॥ तस्य पंच शतान्या. सन् , राज्ञो विश्वमनोहराः ॥ तत्र चाभूत् पुरे नाग-दत्ताहः सार्थपो धनी ॥२॥ रूपलावण्यसौभाग्य-निर्जिताय. रसुन्दरी ॥ विष्णुश्रीरिति तस्यासी-कान्ता विष्णोरिवाधिजा ॥३॥ तां चान्यदा नृपोऽपश्य-मनसः पश्यतो. हराम् ॥ दध्यौ चेमा विना जन्म, राज्यं चैतन्ममाऽफलम् !॥४॥ चिक्षेप क्षितिपः क्षिप्र-मन्तरन्तःपुरं च ताम्॥ प्राणिनो हि प्रियःप्रायो-ऽन्यायोऽपथ्यमिवाऽपटोः॥५॥ विनाऽपि विप्रियं त्यक्त्वा, प्रियं कासि ? गता प्रिये!॥ विलपन्निति सार्थेशो, बभ्रामोन्मत्तवत्ततः ! ॥ ६ ॥ शुद्धान्तनारीसहिता, लजां लोकापवादजां ॥ विमुच्य रेमे भूपस्तु, नित्यं विष्णुश्रिया समम् ॥ ७ ॥ जातासूयास्ततो राज्यो-ऽकारयन् कार्मणं तथा ॥ मृगाक्षी क्षीयमाणा सा, व्यपधत यथा खयम् ॥८॥ ततस्तस्था वियोगेन, दुस्सहेन दवाग्निवत् ॥ नागदत्त इवोन्मत्तः, पृथ्वीनाथोऽभवदशम् ॥९॥ नामौ क्षेसुमदात्तस्याः, शवं स खेहमोहितः॥ ऊचे च मस्त्रिया मौनं, धत्ते प्रणयकोपतः !॥ १० ॥ सचिवाः किचि. दालोच्य, वञ्चयित्वा च पार्थिवम् ॥ विपिने क्षेपयंस्तस्या, धेनोरिव शवं ततः॥ ११ ॥ ताश्चापश्यन्नश्रुनीर-धारामिः स धराधरः ॥ धरां धारधर इव, सिञ्चन्नाटीदितस्ततः॥ १२ ॥ कान्ते ! कान्तस्त्वदेकान्त-खान्तो विरहविह्वलः ॥ हास्यानोपेक्षणार्हः स्था-दिति चाक्रन्ददुश्चकैः । ॥ १३ ॥ इत्थं त्यक्तानपानस्य, गते राज्ञो दिनत्रये ॥ अमात्या नि यता माय-मिति तं काननेऽनयन् ॥ १४ ॥ तत्र च प्रसरत् पूती-क्लिन्नं क्रमिकुलाकुलम् ॥ गृप्रविक्षिप्तवक्षोज, वाक साकृष्टलोचनम् ॥ १५ ॥ आकृष्टांत्रं शृगालीभि-रावृतं मक्षिकागणैः ॥ विष्णुश्रियो वपुर्वीक्ष्या-ऽध्यासीदिति मही पतिः ॥ १६ ॥ [ युग्मम् ] अहो असारे संसारे, सारं किंचिन्न रश्यते ॥ मया त्वसौ सारमिति-ध्याता मूढेन पिण चिरम् ॥ १७ ॥ कुलशीलयशोलजा-स्त्यका यस्याः कृते त्वया ॥ रेजीव ! मत्त ! पश्याध, तस्या जातेशी दशा ॥ १८॥ प्रियेति यां पृथक -मभवं न प्रभः क्षणम् ॥ वीक्ष्य तामपि शीतार्च-मिव मे वेपते वपुः ॥ १९॥ ततो धर्मक्रियानीरः पापपङ्कपरिपतम् ॥ आत्मानं विमलीकर्नु, साम्प्रतं मम साम्प्रतम् ॥ २०॥ विमृश्येति विरक्तात्मा
Page #230
--------------------------------------------------------------------------
________________
225
उत्तराध्ययन
सुव्रताचार्य सन्निधौ । राज्यं रज इवोत्सृज्य, प्रब्रज्यामाददे नृपः ॥ २१ ॥ तपोभिः विविधैः साकं, कर्मभिः शोषयन् वपुः ॥ चिरं विहृत्य व्यापन्न - स्तृतीयं खर्जगाम सः ॥ २२ ॥ ततश्युतो रत्नपुरे, जिनधर्माऽभिधोऽभवत् ॥ श्रेष्ठिपुत्रः श्राद्धधर्म, शुद्धं बाल्यादपि श्रितः ॥ २३ ॥
इतश्च कान्ताविरहा-नागदतोऽतिदुःखितः ॥ मृत्यार्त्तध्यानतो भ्रामं, भ्रमं तिर्यक्षु भूरिशः ॥ २४ ॥ अग्निशर्मायो विप्रः, पुरे सिंहपुरेऽभवत् ॥ पुण्याशया त्रिदण्डित्वं स्वीचकार स चैकदा ॥ २५ ॥ [ युग्मम् ] द्विमासादि तपः कुर्वन् सोऽगालपुरेऽन्यदा । त्रिदण्डिभक्तस्तत्राभू- पतिर्नरवाहनः ॥ २६ ॥ तेन राज्ञा तपखीति, भोकुं नीतो निजे गृहे ॥ सोऽपश्यज्जिनधर्म तं देवात्तत्रागतं तदा ॥ २७ ॥ ततः प्राग्भववैरेण, कोपाटोपारुणेक्षणः ॥ नरवाहनभूमी - मित्यूत्रे स त्रिदण्डिकः ॥ २८ ॥ अस्याढ्यस्य न्यस्य पृष्ठे, पात्रमत्यूष्णपायसम् ॥ चेद्विभो ! भोजयसि मां तदा भुझे भव ॥ २९ ॥ स्थालमन्यम्य विन्यस्य, पृष्ठे त्वां भोजयाम्यहम् ॥ नृपेणेत्युदितो रुष्टो दुष्टो भूयोऽवद' द्वती ॥ ३० ॥ पृष्ठेऽस्यैव न्यस्य पात्रं, मुझे गच्छामि वाऽन्यतः ॥ तद्भक्तः स ततो भूयः प्रत्यपद्यत तद्वचः ॥ ३१ ॥ नृपादेशात्ततः पृष्ठे, तेन दत्ते स तापसः । अत्युष्णपायसं स्थालं, न्यस्य भोक्तुं प्रचक्रमे ॥ ३२ ॥ श्राद्धोऽपि स्थालतापं तं सोऽधिसेहे विशुद्धधीः ॥ स्वस्यैव कर्मणोऽयं हि, विपाक इति चिन्तयन् ॥ ३३ ॥ भुक्ते भिक्षौ श्रेष्ठिपृष्ठात्समं त्वग्मांसशोणितैः ॥ जनैः स्थालं तदुत्खातं, ततः श्रेष्ठी गृहं ययौ ॥ ३४ ॥ सत्कृत्य क्षमयित्वाऽथ, खजनान् पूजनांस्तथा ॥ जिनधर्मो गुरूपान्ते, प्रत्रज्य जिनधर्मवित् ॥ ३५ ॥ पुरान्निर्गत्य विहिता - ऽनशनोऽद्रिशिरस्थितः ॥ पक्षं पक्षं कृतोत्सर्गः, क्रमादस्थाच्चतुर्द्दिशम् ॥ ३६ ॥ [ युग्मम् ] गृध्रकाकादिभिर्भक्ष्य-माणपृष्ठोऽपि तत्र सः ॥ सहमानो व्यथामुग्रां, स्मरन् वञ्चनमस्त्रियाः ॥ ३७ ॥ विपद्य प्रथमखर्गे, बभूव त्रिदशाधिपः ॥ आनुपति फलं तत्, जिनधर्मविधायिनाम् ॥ ३८ ॥ [ युग्मम् ] तापसोऽपि मृतस्तेना - ऽऽभियोग्येन कुकर्मणा ॥ ऐरावणाह्वयो हस्ती, जज्ञे तस्यैव वाहनम् ॥ ३९ ॥ ततश्युत्वा भवे भ्रान्त्वा, कृत्वा वालतपः कचित् ॥ यक्षोऽसिताक्षनामाभू - जीवस्तस्य त्रिदण्डिनः ॥ ४० ॥
इतश्चात्रैव भरते, विषये कुरुजाङ्गले ॥ अस्ति खस्तिपदं श्रीम-न्नगरं हस्तिनापुरम् ॥ ४१ ॥ जैत्रसेनोऽवसेनाह्नस्तत्राभूद्भूभुजां वरः ॥ सहदेवीति तस्यासी देवी देवीव भूगता ॥ ४२ ॥ तस्याः कुक्षौ जिनधर्म - जीवः स्वर्गात्परि च्युतः ॥ चतुर्दश महास्वप्नान्, दर्शयन् समवातरत् ॥ ४३ ॥ पूर्णे कालेऽथ साऽसृत, सुतं लक्षणलक्षितम् ॥ जगजनमनोहारि, रूपं लक्ष्मीरिव स्परम् ॥ ४४ ॥ सनत्कुमार इत्याख्यां चक्रे तस्योत्सवैर्नृपः ॥ सोऽथ क्रमेण ववृधे, कल्पद्रुम इत्रोद्गतः ॥४५॥ श्रीमान् महेन्द्रसिंहाख्यः, कालिन्दीसूरयोः सुतः ॥ सपांशुक्रीडितस्तस्य, वयस्यः शस्यधीरभूत् ॥ ४६ ॥ समं तेन वयस्येन, कलाचार्यस्य सन्निधौ ॥ सनत्कुमारः सकलाः, कलाः जग्राह लीलया ॥ ४७ ॥ अमंत्रयंत्र निश्शेप - कामिनीजनकार्मणम् ॥ लावण्यपुण्यं तारुण्यं कुमारः प्राप स क्रमात् ॥ ४८ ॥ उद्यानं मकरन्दाख्यं, वसन्तसमयेऽन्यदा । समं महेन्द्र सिंहेन, क्रीडाये भूपभूर्ययौ ॥ ४९ ॥ नानाक्रीडाभिरक्रीड - त्सत्रा मित्रेण तत्र सः ॥ तदा च राज्ञोऽथपति-र्यान्वाहानढोकयत् ॥ ५० ॥ हयं जलधिकलोला - ह्वयं भूवभुवोऽप्यधात् ॥ कुमारोऽपि तमारोह - तद्गतिं द्रष्टुमुत्सुकः ॥ ५१ ॥ कश चोत्क्षिप्य तं यावत् प्रेरयामास भूपभूः ॥ सोऽश्वस्तावदधावोचे-र्वायुं जेतुमना इव ॥ ५२ ॥ यथा यथाकृपद्वल्गां, रक्षितुं तं नृपाङ्गजः ॥ स वऋशिक्षितो वाहो, बह्वधावत्तथा तथा ॥ ५३ ॥ राज़ां राजकुमाराणां, सादिनां धावतामपि ॥ मध्यात्कुमारं हृत्वाऽथः क्षणात्सोऽगाददृश्यताम् ॥ ५४ ॥ ततोऽश्वसेनभूशको, ज्ञात्वाऽश्वापहृतं सुतम् ॥ प्रत्यानेतुं स सैन्योगा- द्यावद्वाजिपदानुगः ॥ ५५ ॥ तावद्भूरिरजः पुअ-दिग्मूढीकृतसैन्यया ॥ भग्नानि पादचिह्नानि, तस्य वाहस्य वात्यया ॥ ५६ ॥ निरुपाये ततोऽत्यर्थ, व्याकुले सकले बले ॥ महेन्द्रसिंहो भूमीन्द्र-सिंहमित्थं व्यजिज्ञपत् ॥ ५७ ॥ देव ! देवादिदं सर्व - मजनिष्टासमञ्जसम् ॥ तथापि मित्रमन्विष्या - ऽऽनेप्यामि न चिरादहम् ॥ ५८ ॥ प्रभोः प्रभूतसैन्यस्य, कान्तारे दुष्करा भ्रमिः ॥ सुकरा सा खगस्येव, खल्पतंत्रस्य मे पुनः ॥ ५९ ॥ तत्तिष्ठतु प्रभुर्यामि, खामीन् ! सुहृदमन्वहम् ॥ तेनेत्युक्तोऽवलिष्टर्वी - पतिरश्रुजलाविलः ॥ ६० ॥ धीरो महेन्द्रसिंहस्तु, मितसारपरिच्छदः ॥ क्रीडावनीं यमस्यैवा - ऽरण्यानीं प्रविवेश ताम् ॥ ६१ ॥ प्रौढपादैरुग्रदन्तैः, प्रक्षरन्मदनिर्झरैः ॥ करीन्द्रैश्च गिरीन्द्रैश्व, क्वापि दुर्गमतां गताम् ॥ ६२ ॥ कापि प्रारू घसमर-सैरिभोत्खातपादपाम् ॥ सङ्कीर्णी केशरीव्याघ्र - व्यालभल्लूकसूकरैः ॥ ६३ ॥ भानुभानुगणाभेद्य - निकुअनिकरैः क्वचित् ॥
Page #231
--------------------------------------------------------------------------
________________
226 उसराध्ययन अन्तःपुरपुरन्त्रीव-दसूर्यम्पश्यजम्बुकाम् ॥ ६४ ॥ कचित्कण्ठीरवरप-प्रसन्मृगकुलाकुलाम् ॥ कापि दावामिसन्तापभुर्मुरीभूतभूतलाम् ॥ ६५ ॥ कचिच्छरमसंरम्म-सम्भ्रान्तोद्धान्तकुलराम् ॥ शाखारूढरजगरैः, कापि कुनीकृतमाम ॥६६॥ तस्याटवी तामटतो, भीषणेभ्योऽपिभीपणाम ॥ शनैः शनैरगात्सर्वा, खेदखः परिच्छदः ॥६७॥पशि कुलकम् ] तत एकोपि कुओषु, कन्दरासु च भूभृताम् ॥ भिल्लेश इव सोऽप्राम्य-मित्रं द्रष्टुं धनुर्द्धरः ॥ ६८॥ मि. पापवर्षाशीतर्तन् , क्षुधातृष्णाश्रमांश्च स ॥ मित्रैकतानो नाज्ञासी-योगीष ध्यानतत्परः ॥ ६९ ॥ तस्यैवं भ्राम्यतोऽ. टल्या, व्यतीते वत्सरेऽन्यदा ॥ कर्णातिथित्वमगम-सरसः सारसध्वनिः ॥७॥ पाणं चाप्रीणयद्वायुः, कमलामो इमेदरः ॥ ततः पनसरः किञ्चि-दिहास्तीति विवेद सः॥७२॥ सोऽथ पनाकरममि-प्रजन् वीरबजाग्रणीः ॥ सदीतमिश्रमश्रौषी-रेणुवीणाकलक्कणम् ॥ ७२ ॥ ततः प्रमुदितः प्राज्ञ-पुरोगस्स युरो गतः॥ ददर्श दर्शनसुधा-अनं मित्रं बधूवृतम् ॥७३॥ किं मनोविभ्रमः किं वा, सखाऽसौ मे सुखाकरः ॥ सोऽथ ध्यायन्निति तदे-त्यश्रीषीद्वन्दिनो बचः॥ ७४॥ कुरुवंशावतंसश्री-अश्वसेननृपात्मज! ॥ सनत्कुमार ! सौमाग्य-जितमार। चिरं जय ॥७५ ॥ निशम्येति प्रमोदाश्रु-वृष्टिमेघायितेक्षणः ॥ गत्वा स दृक्पषं सख्यु-यपतत् पादपनयोः॥ ७६ ॥ अभ्युत्थाय कुमा रोऽपि, दोभ्या॑मादाय सादरम् ॥ तमालिलिङ्ग सर्वाङ्ग, हर्षात्रैः सपयन्निव ॥ ७७ ॥ अथाचिन्यमिथःसङ्गा-तौ मुझं जातविस्मयौ ॥ हर्पोदश्चद्रोमहर्षा-बासीनावासनद्वये ॥ ७८॥ वीक्षितौ खेचरगणैः, स्मयमानैः सविस्मयैः ॥ क्षणं बाप्पाम्बुपूर्णाक्षी, परस्परमपश्यताम् ॥ ७९ ॥ [ युग्मम् ] खेचरीनिकरे सक्त-गीतादितुमुले ततः ॥ कुमारः स्वदृशो. रच, प्रमृज्य तमदोवदत् ॥ ८॥ त्वमत्रागाः किमेकाकी, कथं वा मामिहाविदः १ ॥ अन्तरामामियन्तं चा-गमयः समयं कथम् १ ॥८१॥ पित्रोः का विद्यते हया, मद्वियोगवशाहशा॥ पितृभ्यां प्रहितो हन्त, त्वमिहापिकिमे. ककः १ ॥ ८२ ॥ तेनेति पृष्टः लिग्धेषु, प्रष्ठो गद्दयागिरा ॥ महेन्द्रसिंहः सकलं, प्राच्यं वृत्तान्तमब्रवीत् ॥ ८३ ॥ सतः स्नेहं च धैर्य च, सकर्णस्तस्य धर्णयन् ॥ कुमारोऽकारयत् खान-मोजनादि वधूजनैः ॥ ८४ ॥ महेन्द्रोऽथ कुमारेन्द्र-मित्युवाच कृताञ्जलिः ॥ आरभ्याश्वापहारात्खा, वाती भूहि प्रसघ मे ! ॥ ५ ॥ तेनेत्युक्तः कुमारोऽन्तरिति दध्यो विशुद्धधीः॥ खनामेव स्वयं वक्तु-मयुक्ता खकथा सताम् । ॥८६॥ खतुल्यस्य वयस्यस्य, याच्या चावश्यमस्य सा ॥ कथयामि तदन्येन, केनाप्येनां सविस्तराम् ॥ ८७॥ ध्यात्वति कान्तां बकुल-मत्याहामिति सोऽवदत् ॥ प्रियेऽस्मै मत्कयां तयां, बद विज्ञाय विद्यया ॥८८ ॥ शुभाशये । शवेऽहं तु, निद्रापूर्णितलोचनः ॥ इत्युदित्वा रतिगृह, प्रविश्याशेत भूषभूः ॥८९॥ ततो महेन्द्रसिंह सा-उवदत्सव सुरत्तदा ॥ निन्ये हयेन हत्वाऽऽशु, कान्तारमतिभीषणम् ॥९०॥ द्वितीयेऽपि दिने तत्र, जन् वाजी जवेन सः ॥ तस्यौ मध्यंदिने कृष्ट्वा, रसनां क्षुत्तपातुरः ॥९१ ॥ ततः स्तब्धक्रमाच्छासा-पूर्णकण्ठात् श्रमाकुलात् ॥ तलादुत्तीर्यार्यपुत्रः, पर्याणमुदतारयत् ॥९२॥ घूर्णित्वाऽश्वस्ततोऽपप्तत् , प्राणेश्च मुमुचे द्रुतम् ॥ तृषाकुलः सखा ते तु, तदाटीत्परितोऽम्भसे ॥ ९३॥ तचाप कापि न ततः, तृपाक्रान्तः श्रमातुरः ॥ दवदग्धाटवीतापो-तप्तोऽसौ व्याकुलोऽभवत् ॥ ९४ ॥ वीक्ष्य सप्तच्छदं दूरे, गत्वा तस्य तले द्रुतम् ॥ निविष्टोऽयं क्षणाक्षोणी, पपात भ्रमितेक्षणः ॥९५॥ पुण्येन प्रेरितो यक्ष-स्तदासप्तच्छदालयः ॥ सर्वाङ्गेषु सिषेचामुं, शीतलैर्विमलैर्जलैः ॥ ९६ ॥ प्राप्तसंज्ञस्ततस्तोयं, पीत्वासी यक्षढौकितम् ॥ कस्त्वं कुतो जलं चैत-दानीतमिति पृष्टवान् ? ॥ ९७ ॥ सोवादीदस्मि यक्षोऽह-मिहत्वस्त्वत्कृते कृतिन् ! ॥ सरसः सरसं नीरमानयं मानसादिदम् ॥ ९८॥ सुहत्तवोचे तापोऽयं, मानसे मजनं विना ॥ न मेऽपगन्ताविरह-इवेष्टप्राप्तिमन्तरा ॥ ९९ ॥ तवाभीष्टं करोमीति, प्रोच्याऽमुं यक्षराट् ततः ॥ कृत्वा पाणिपुटेऽनैषी-न्मानसं खच्छमानसः ॥ १०॥ तत्राऽमुं विहितमान-मपनीतपरिश्रमम् ॥ यक्षोऽसिताक्षः प्राग्जन्म-विपक्षः क्षिप्रमैक्षत ॥ १.१॥ क्रोधाध्माता सोऽथ बाढं, विकुर्वन् गुवक वः ॥ आर्यपुत्राय चिक्षेप, वृक्षमुत्क्षिप्य सत्क्षणम् ॥ १०२ ॥ तमायान्तं निहत्या, पाणिनाऽपानयत्तरुम् ॥ यक्षस्तमोमयं विषं, ततश्चक्रे रजोवजैः ॥१.३॥ भीमाट्टहासान् धूमाम-भूधनान् विकृतारतीन् ॥ पिशाचांश्च ज्वलज्ज्वाला-करालवदनान् व्यधात् ॥१०४॥ तैरप्वमीतं त्वन्मित्रं, नागपाशैर्ववन्ध सः॥ तान्स. घोऽत्रोटयदयं, जीर्णरजुरिव द्विपः ॥ १०५॥ ततो यक्षःकरापातै-धोरैरेतमताडयत् ॥ असौ तु तं न्यहन्मुट्या, वजेणेष गिरि हरिः ॥ १०६ ॥ आर्यपुत्रमयो लोह-मुद्रेण जपान सः ॥ विरमन्ति हि नाकृत्या-त्कयंचिदपि दुर्जनाः । ॥ १०७ ॥ उन्मूलितेन सहसा, महता चन्दनबुणा ॥ तं बर्दिष्णुं निहत्योा , सखा तेऽपातयत्ततः ॥ १.८॥गिरि
Page #232
--------------------------------------------------------------------------
________________
227
उत्तराध्ययन
मुत्क्षिप्य यक्षोपा - sक्षिपदस्योपरि द्रुतम् ॥ क्षणं निश्चेतनो जज्ञे, बाधितस्तेन ते सुहत् ॥ १०९ ॥ लब्धसंज्ञस्तु से शैल - मवधूयोत्थितो द्रुतम् ॥ आर्यपुत्रो नियुद्धेन, योडुमाहास्त गुलकम् ॥ ११० ॥ ततोऽसौ बाहुदण्डेन, इत्वा से खण्डशो व्यधात् ॥ अमरत्वात्तदा मृत्यु - माससाद न गुलकः ॥ १११ ॥ ततो रसित्वा विरस-मसिताक्षः पलायत ॥ पुरो हि हस्तिमल्लस्य, महिषः स्यात्कियश्विरम् ॥ ११२ ॥ वीक्षितुं समराश्चर्य-मागताः सुरखेचराः ॥ मौलौ त्वत्सुहृदः पुष्प वृष्टिं तुष्टा वितेनिरे ! ॥ ११३ ॥ अपराडे पुरो गच्छंस्ततोऽसौ नन्दने वने ॥ ददर्शाष्टौ कनीः शक्र -महिषीवि सुन्दराः ॥ ११४ ॥ कटाक्षदक्षनयनै - देशे ताभिरप्ययम् ॥ अथोपेत्यार्यपुत्रस्ता - स्तद्भावं ज्ञातुमित्यवक् ॥ ११५ ॥ नयनानन्दना यूयं, कृतिनः कस्य नन्दनाः ॥ हेतुना केन युष्माभिर्वनमेतदलङ्कृतम् १ ॥ ११६ ॥ ताः प्रोचुर्भानुगस्य, खेचरस्य सुता वयम् ॥ इतश्च नातिदूरेस्ति, तत्पुरी प्रियसङ्गमा ॥ ११७ ॥ तामलङ्कृत्य विश्राम्ये -त्युक्तस्ताभिः सखा तव । दर्शिताध्वा तदादिष्ट-किङ्करेण जगाम ताम् ॥ ११८ ॥ उपापरार्णवं भानु-स्तदानीयत सन्ध्यया ॥ उपतातं मुदानायी, सौविदेस्ताभिरप्यसौ ॥ ११९ ॥ अभ्युत्थानादिकं कृत्वो - चितं सोयेन मित्यवक् ॥ उद्वह त्वं महामाग !, ममाष्टौ नन्दना इमाः ॥ १२० ॥ एतासां स प्रियो भावी योऽसिताक्षं विजेष्यते ॥ इत्यर्चिर्मालिमुनिना, प्रोचे तत्प्रार्थ्य से मया ॥ १२१ ॥ तेनेत्युक्तस्तव सुहत्, परिणिन्ये तदैव ताः ॥ ताभिः सहाखपीद्वासा - वासे चाssबद्धकङ्कणः ॥ १२२ ॥ तदोत्क्षिप्यासिताक्षोऽमुं, निद्राणं गहनेऽक्षिपत् ॥ तत्र प्रेक्ष्य विनिद्रः खं दध्यौ किमिदमित्ययम् ॥ १२३ ॥ आर्यपुत्रस्ततोऽटव्या - मेकाकी पूर्ववद्धमन् ॥ सप्तभूमीकमद्राक्षीत् प्रासादमधिभूधरम् ॥ १२४ ॥ मायेयमपि कस्यापि भाविनीत्येष भावयन् ॥ तत्समीपे गतोऽश्रौषी - कस्याश्चिद्रुदितं स्त्रियाः ॥ १२५ ॥ ततस्तत्र प्रविश्याय - मारूढः सप्तमीं भुवम् ॥ दिव्यां कनीं ददशैंकां वदन्तीमिति गद्गदम् ॥ १२६ ॥ जगत्रयजनोत्कृष्ट, कुरु वंशनभोरवे ! ॥ सनत्कुमार ! भर्त्ता त्वं, भूयाज्जन्मान्तरेऽपि मे ॥ १२७ ॥ तदाकर्ण्य ममासौ का, भवतीति विचिम्तयन् ॥ पुरोभूयार्यपुत्रस्तां, न्यग्मुखीमेवमत्रवीत् ॥ १२८ ॥ का त्वं सनत्कुमारेण, सम्बन्धस्तव कः पुनः १ ॥ मुदुः स्मरन्ती तं चैवं केन दुःखेन रोदिषि १ ॥ १२९ ॥ पृष्टानेनेति साऽमुष्मै, प्रदायासनमुत्तमम् ॥ सुस्मिता विस्मिता प्रोचे, सुधामधुरया गिरा ॥ १३० ॥ सुराष्ट्रराजः साकेत - पुरेशस्य सुतास्म्यहम् ॥ सुनन्दाहा चन्द्रयशो - देवी कुक्षिसमुद्भवा ॥ १३१ ॥ कलयित्वा कलाः सर्वा, वयो मध्यममध्यगाम् ॥ धवोस्याः कोऽनुरूपः स्या-दिति दध्यौ तदा नृपः १ ॥ १३२ ॥ आनाय्य भूपरूपाणि, ततो मेऽदर्शयन्मुदुः ॥ नारमत्तेषु मे दृष्टिः, किंशुकेषु शुकी यथा ! ॥ १३३ ॥ दूतानीतपटम्यस्तं पित्रा दर्शितमन्यदा । रूपं सनत्कुमारस्य, वीक्ष्य व्यामुहमुच्चकैः ! ॥ १३४ ॥ हियानुक्तोपि तातेन, रागोबुध्यत तत्र मे ॥ प्रच्छन्नोऽपि प्रकाशः स्या- तृणछन्नानिवत्स हि ! ॥ १३५ ॥ ततः सनत्कुमाराय पितृभ्यां कल्पितास्म्यहम् ॥ भर्त्ता तदिच्छामात्रेण, स मे न तु विवाहतः ।। १३६ ।। [ इतक्ष ] खेचरः कोऽपि हत्वा मा-मिहानैषीत्स्वकुट्टिमात् ॥ विद्याकृतेऽत्र गेहे मां, मुक्त्वा च काप्यगात्कुधीः ॥ १३७ ॥ स्मारं स्मारं कुमारं तं ततो रोदिमि सुन्दर ! ॥ बालानामचलानां च दुःखिताना हृदो बलम् ॥ १३८ ॥ आख्यत्सखा ते मा रोदी-यस्मै दत्तासि सोस्म्यइम् ॥ सानन्दाख्यत्सुनन्दाथ, दैवं जागर्त्ति देव मे ॥ १३९ ॥ तयोरालपतोरेव - मागात्तत्र क्रुषा ज्वलन् ॥ नन्दनोऽ • शनिवेगस्य, वज्रवेगः स खेचरः ॥ १४० ॥ त्वन्मित्रं च समुत्पाट्यो - दक्षिपद्वियति द्रुतम् ॥ रुदती सुदती भूमौ भूच्छिता साऽपतत्ततः ॥ १४१ ॥ मुष्टिघातेन दुष्टं तं, ततो व्यापाद्य तत्क्षणम् ॥ अक्षताङ्गस्तामुपेत्या - वासयामास ते सखा ॥ १४२ ॥ वार्त्ता प्रोच्यात्मनः सर्वा - मुदुवाह च तां मुदा ॥ अमुष्य मुख्यपत्ती सा, भाविनी भाविचक्रिणः ॥ १४३ ॥ स्वसाथ बज्रवेगस्य, नाम्ना सन्ध्यावली कनी ॥ तदा तत्राययौ भ्रातृ-वधं वीक्ष्य चुकोप च ॥ १४४॥ भावी भर्त्ता भ्रातृहन्ता तवेति ज्ञानिनो गिरम् ॥ स्मृत्वा शान्ता पतीयन्ती, सार्यपुत्रमुपासरत् ॥ १४५ ॥ अयं तामप्युपायंस्त सुनन्दानुज्ञया कृती ॥ स्वयमायान्ति पात्रं हि, स्त्रियोऽर्णवमिवापगाः ! ॥ १४६ ॥ अत्रान्तरे खेचरी द्वा-दुपेत्यामुं प्रणम्य च ॥ प्राभृतीकृत्य कवचं, स्यन्दनं चैवमूचतुः ॥ १४७ ॥ खपुत्रमरणोदन्तं ज्ञात्वा विद्याधराधिपः ॥ आयात्यशनिवेगोऽत्र, सैन्यैराच्छादयन्नभः ॥ १४८ ॥ तत आवां हरिश्चन्द्र-चन्द्रवेगौ तवान्तिके ॥ प्रहितौ चन्द्रवेगेन भानुवेगेन चात्मजौ ॥ १४९ ॥ आरोहार्करथामं त-सत्प्रेषितममुं रथम् ॥ कवचं वामुमायुंच, वज्रसन्नाहसंन्निभम् ॥ १५०॥ चन्द्रवेग मानुवेगी, सोदरौ श्रसुरौ तव ॥ महाचमूवृतौ खामिन् !, विद्धि सेवार्थमागतौ ॥ १५१ ॥ तयोरेवं प्रवदतोस्तत्र तावप्युपेयतुः ॥ खेचरेन्द्रौ चन्द्रवेग - भानुवेगौ महाबलौ ॥ १५२ ॥ तदा सन्ध्याबली विद्या - मस्ले प्रसि
Page #233
--------------------------------------------------------------------------
________________
228
उत्तराध्ययन ददौ ॥ ततोयमपि सबस, रथमारोहदाजये ॥ १५३ ॥ ततोऽमुं चन्द्रवेगापा, खेचराः परिवगिरे ॥ तदापाशनिये. गल, तत्राऽगात्प्रवलं बलम् ॥ १५४ ॥ तेन साई चन्द्रवेग-मानुवेगौ पलान्विती ॥ योडं प्रवृत्ती त्वन्मित्रं, निषि. ध्यापि रणोधतम् ॥ १५५ ॥ योधं बोधं ममयोध, सैन्ययोरुभयोचिरात् ॥ आर्यपुत्राशनिवेगौ, युयुधाते महोजसी ॥ १५६ ॥ तबोध कुर्वतोयुद्ध, जयश्रीसन्मोत्कयोः ॥ आशुगैराशु तिरयां-चक्रिरे भानुभानवः ॥ १५७ ॥ मुमोचाशनिवेगोऽय, नागाखमतिमीषणम् ॥ तच गारुडशोण, न्पग्रहीद्भवतः सखा ॥ १५८ ॥ मामेऽयं वारुणेनैवं, वायव्यं पार्वतेन च ॥ वैरिशवं निजवाह, प्रतिशोण ते सुहत् ॥ १५९ ॥ ततः कार्मुकमादाय, नाराचं मुंचतो द्विषः ॥ अन्दुनाऽसौ चिच्छेद, मौवीं सह जवाशवा ॥१६०॥ अथो कृपाणमाकप्य, धावतस्तस ते सखा ॥ बाहोरई महा. पाहु-सृणालच्छेदमच्छिनत् ॥ १६१ ॥ तथापि धावतो हन्तुं, तख प्रज्वलतः कुधा ॥ विद्यादतेन चक्रेण, चक्रेऽसौ मस्तकं पृथक् ! ॥ १२ ॥ राज्यलक्ष्मीततः सर्वा, तस्स खेचरचक्रिणः ॥ हराविव प्रतिहरेः, सञ्चक्राम मम प्रिये ॥ १६३॥ सन्ध्यावलीसुनन्दाभ्यां, सानन्दाभ्यां युतस्ततः ॥ वैताड्याद्रौ जगामासी, चन्द्रवेगादिमिः समम् ॥१६४॥ तत्र चामुष्य संभूव, सकलैः खेचरैश्वरैः ॥ विद्याधरमहाराज्या-मिषेको निर्ममे मुदा ॥ १६५ ॥ अथैनं शायते चैत्ये, विहिताष्टाहिकोत्सवम् ॥ खेचरेन्द्रचन्द्रवेग, इत्यूचे मत्पिताऽन्यदा ॥ १६६ ॥ ममापिालिमुनिना, प्रोक्तं यनुर्यचक्रभृत् ॥ भावी सनत्कुमाराख्यः, पतिः पुत्रीशतस ते ॥ १६७ ॥ स पावासति मासेन, मानसेऽत्र सरोवरे ॥ तत्रासिताक्षयक्षं च, पराजेता महाभुजः ॥ १६८॥ ततो बकुलमत्यादि-सुताशतमिदं मम ॥ परिणीय प्रभो !क्षिप्रं, प्रार्थनां मे कृतार्थय ॥ १६९ ॥ विज्ञस इति मत्पित्रा, वयस्सस्ते महाशयः ॥ मदादिकाः शतं कन्याः, परिणिन्ये महा. महैः ॥ १७० ॥ ततो विविधलीलामिः, क्रीडन् विद्याधरीकृतः॥निनायासौ सुखं कालं, खेचरेन्द्रनिषेवितः ॥१७१॥ अद्य तु क्रीडयात्रागा-देवाच मिलितो भवान् ॥ अनुकूले हि दैवे स्था-द्विनोपायमपीहितम् ॥ १७२ ॥ एवं बकु. लमयोक्ते, गृहानिर्गस्य भूपभूः ॥ मित्रेण सह वैतावं, जगाम सपरिच्छदः ॥ १७३ ॥ प्राप्यावसरमन्येधु-महेन्द्रस्तं व्यजिज्ञपत् ॥ पितरौ स्वद्वियोगात्तों, प्रभो । भूरि विषीदतः॥१७४॥ कदा कुमारं द्रक्ष्यामो, घ्यायन्तावित्यहर्निशम् ॥ खदर्शनेन पितरी, प्रमोदयितुमर्हसि ॥१७५॥ श्रुत्वेति सोऽपि सोत्कण्ठः, सकलनखमित्रयुक् ॥ विमानैर्विविधैर्योनि, दर्शयन् शतशोरवीन् ॥ १७६ ॥ दिग्यवेोमयायि-द्विपवाहादिवाहनैः ॥ ससैन्यैः खेचराधीशै-कृतः शक्र इवामरैः ॥ १७७ ॥ पर्वतूर्योपनिर्घोषै, रोदसी परिपूरयन् ॥ जगाम सम्पदा धाम, पुरं श्रीहस्तिनापुरम् ॥ १७८ ॥ [त्रिभिविशेषकम् ] तत्र खदर्शनेनाशु, पितरौ नागरांच सः ॥ प्रामुमुदश्चक्रवाकौ, पमानि च यथार्यमा ॥ १७९ ॥ पश्यन्पुप्रख तां लक्ष्मी-मथसेमनरेवरः ॥ विलय च प्रमोदं च, प्राप वाचामगोचरम् ॥ ॥१८० ॥ तुष्टेन राज्ञा पृष्टोऽथ, कुमारस्थात्मनश्चतम् ॥ वृत्तान्तमखिलं प्रोचे, महेन्द्रो विस्मयावहम् ॥ १८१॥ ततोऽवसेनभूपाला, पुत्रं राज्ये न्यवी
१ जयिष्यति महामुजः । इति "ध" संज्ञकपुस्तके ॥ विशत् ॥ सुधीर्महेन्द्रसिंह च, तत्सेनाधिपति म्यधात् ॥१८२॥ खयं तु श्रीधर्मनाथ-तीर्थ स्वविरसन्निधौ ॥ विरक्तो ब्रतमादाय, निजं जन्माकृतार्थवत् ॥ १८३॥ अथो सनत्कुमारस्य, राज्यं पालयतोऽन्यदा ॥चक्रादीनि महारबान्यजायन्त चतुर्दश ॥ १८४ ॥ ततो वर्षसहलेण, साधयित्वा स भारतम् ॥ निधानानि नवासाच, पुनरागानिजं पुरम् ॥ १८५ ॥ प्रविशन्तं पुरे तं चा-वधिना वीक्ष्य वासवः ॥मसुल्योऽसौ प्राग्भवेऽभू-दिति लेहं ददौ भृशम् ॥१८६॥ श्रीदं चेत्यादिशचक्री, तुर्योऽसावस्ति मे सुहत् ॥ राज्याभिषेकं तद्गत्वा, कुरुष्वाऽमुष्य धीनिधे! ॥१८७॥ इत्युक्त्वा चामरे च्छत्रं, हारं मौलिं च कुण्डले ॥ सिंहासनं पादपीठं, देवदृष्ये च पादुके ॥ १८८ ॥ दातुं सनत्कुमाराव, धनदस्य हरिर्ददौ ॥ रम्भातिलोत्तमादीच गन्तुं तेन सहादिशत् ॥ १८९॥ [ युग्मम् ] ततस्तदन्वितो गत्वा, कुवेरो हस्तिनापुरे ॥ सौधर्माधिपतेराज्ञां, चक्रिणे तां न्यवेदवत् ॥ १९० ॥ तेन चानुमतः श्रीदो, विचक्रे योजनायतम् ॥ माणिक्यपीठं तस्सोई, मण्डपं च मणीमयम् ॥ १९१ ॥ मणिपीठं च तन्मध्ये, कृत्या सिंहासनाश्चितम् ॥ आनाययश्रवणः, क्षीरोदादुदकं सुरैः ॥ १९२ ॥ ततः सगौरवं श्रीद-शक्रिणं तत्र मण्डपे ॥ सिंहासने निवेश्येन्द्र-प्रहितं प्राभृतं ददौ ॥ १९३ ॥ चक्रे क्रित्वाऽभिषेक, तेर्जलैः सोऽथ चक्रिणः ॥ मगलातोवनिर्घोषं, तदोपैश्चक्रिरे सुरा। ॥ १९४ ॥ तदा मङ्गलगीतानि, जगुर्निर्जरगायनाः ॥ रम्भातिलोत्तमाधाथ, नाटकं व्यधुरुत्तमम् ॥ १९५॥ पूजयित्वाथ तंबन-भूषामाल्यविलेपनः॥ श्रीदः प्राविविशन्ध-हरिखना हस्तिनापुरे ॥ १९६ ॥रबादिवृष्टया कृत्वाच,
Page #234
--------------------------------------------------------------------------
________________
229
उत्तराध्ययन
तत्पुरं खपुरीसमम् ॥ विसृष्टश्वक्रिणा स्वर्ग, ययौ यक्षपतिर्युतम् ॥ १९७ ॥ चक्रेऽथ पार्थिवैस्तस्याऽभिषेको द्वादशाब्दिकः ॥ कृपालुः सोऽथ भूपालो, न्यायेनापालयत्प्रजाः ॥ १९८ ॥ भोगांवावामवाभाक्षी - सम्भोगाभोगम कुलान् ॥ मुनोऽगमयद्भूमान्, वासरानिव वत्सरान् ॥ १९९ ॥ अन्यदा दिवि देवेन्द्रः, सुधर्मासदसि स्थितः ॥ नाटकं नाटयन्नासी- द्रम्यं सौदामिनाभिधम् ॥ २०० ॥ तदा तत्रेशानकल्पा- दाययौ सङ्गमामिधः ॥ सुपर्वा रूपतेजोभ्यां, निर्जरान्निर्जयन् परान् ॥ २०१ ॥ तस्मिन् गते सुराः शक्र -मपृच्छन्निति विस्मिताः ॥ कुतोऽस्य तेजो रूपं च सर्वगीर्वाणगर्वहृत् ॥ २०२ ॥ इन्द्रः प्रोचेऽमुनाचाम्ल - वर्धमानाभिधं तपः ॥ कृतं पूर्वभवे तेजो, रूपं चास्य तदीदशम् ॥ २०३ ॥ एवंविधोऽन्योऽपि कोऽपि किमस्ति भुवनत्रये ॥ इति पृष्टः पुनर्देवै - देवराजोऽब्रवीदिदम् ॥ २०४ ॥ सनत्कुमारनामास्ति, नृहस्ती हस्तिनापुरे ॥ तस्य रूपं च तेजश्व, सुरेभ्योऽप्यतिरिच्यते ! ॥ २०५ ॥ अश्रद्दधानौ तच्छक - वचनं त्रिदशावुभौ ॥ विजयो वैजयन्तश्च विप्ररूपमुपाश्रितौ ॥ २०६ ॥ आगत्य चक्रिप्रासाद-द्वारे तस्थतुरुत्सुकौ ॥ बभूव सार्वभौमस्तु, तदा प्रारब्धमजनः ॥ २०७ ॥ [ युग्मम् ] प्रावीविशद्विशामीशो, द्वास्थेनोक्तौ तदापि तौ ॥ वैदेशि कान् दर्शनोत्कान्, विलम्बयति नो सुधीः ॥ २०८ ॥ ततस्तौ वीक्ष्य तद्रूप -मधिकं शक्रवर्णितात् ॥ प्राप्तौ वचोतिर्ग चित्रं, शिरोsधूनयतां चिरम् ॥ २०९ ॥ दध्यतुश्चेत्यहो ! अस्य, तेजः प्राज्यं खेरिव ॥ पयोधिजलवन्माना-तिगं लावयमप्यहो ! ॥२१० ॥ स्थाप्यते दृष्टिरस्याने, यत्र यत्र ततस्ततः । कीलितेव निममेव, कृच्छ्रादेव निवर्त्तते । ॥ २११ ॥ रूपं तदस्य शक्रेण, मिथ्या न खलु वर्णितम् ॥ अद्येर्ष्ययाप्यभूवावां, कृतार्थावस्य दर्शनात् ॥ २१२ ॥ शुभवन्तौ मनन्तौ भोः !, कुतो हेतोरिहागतौ १ ॥ अथेत्युक्तौ नृदेवेन, भूदेवावेवमूचतुः ॥ २१३ ॥ रूपमप्रतिरूपं ते, वर्ण्यमानं जगज्जनैः ॥ निशाम्यायामिहायातौ तद्दर्शनकुतूहलात् ॥ २१४ ॥ यादृशं च तवावाभ्यां श्रुतं रूपं जनाननात् ॥ दृश्यते सविशेषं भू-विशेषक ! ततोप्यदः ॥ २१५ ॥ ऊचे रूपमदाद्भूपो, युवाभ्यां भो द्विजोत्तमौ ! ॥ किं मे मज्जनसज्जस्य, रूपमेतन्निरूपितम् १ ॥ २१६ ॥ तत्कृत्वा मज्जनं सार-रजालङ्कारभासुरः ॥ शोभयामि सभां यावत्, क्षणं तावत् प्रतीक्ष्यताम् ॥ २१७ ॥ रूपं तदा च मे सम्यकू, प्रेक्षणीयं मनोरमम् ॥ इत्युक्तौ देवभूदेवी, राज्ञा तस्यतुरन्यतः ॥ २१८ ॥ स्नात्वा भूपस्ततो भूरि-भूषाभूषितभूधनः ॥ सभां विभूष्य तौ विप्रो, रूपं द्रष्टुं समादिशत् ॥ २१९ ॥ अथेक्षमाणौ तौ वीक्ष्य, भूपरूपमनीदृशम् ॥ विषण्णौ दध्यतुरहो !, नृणां रूपादि चञ्चलम् ॥ २२० ॥ नृपः प्रोचे पुरा प्रेक्ष्य मां युवां मुदितावपि ॥ विषादश्यामलारयी द्राक्, सातौ साम्प्रतं कुतः १ ॥ २२१ ॥ तावूचतुः सुराधावां, दिवि देवेन्द्रवर्णितम् ॥ अश्रद्दधानौ त्वद्रूपं परीक्षितुमिहागतौ ॥ २२२ ॥ रूपं तब पुरा प्रेक्ष्य, श्रेष्ठमिन्द्रादितादपि ॥ ष्टापि विषीदावो ऽधुनाऽन्याह निरीक्ष्य तत् ! ॥ २२३ ॥ एतावताऽपि कालेनो- द्भूताः काये तथाऽऽमयाः ॥ राक्षसैरिव तैर्प्रस्ता, रूपलावण्यकान्तयः । ॥ २२४ ॥ इत्युदित्वा तयोरन्तर्हितयोः स्वनपुर्नृपः ॥ पश्यनपश्यद्विष्छायं, रजभ्छन्नमिवारुणम् ॥ २२५ ॥ दध्यौ चैवमहो देहे, का नामास्था मनीषिणाम् १ ॥ विविधाः व्याधयो व्याधा; इषैणं बाधयन्ति यम् ॥ २२६ ॥ भीता इवामयेभ्यो ये, नष्टा रूपादयों गुणाः ॥ भीरुवत्यैरिवोffशः, कथं माद्यति तैः सुधीः १ ॥ २२७ ॥ सरोषा इव ये यान्ति, सेव्यमाना अपि क्षणात् ॥ भोगेषु तेषु को नाम, प्रतिबन्धः सुमेधसाम् १ ॥ २२८ ॥ यतो गुणाः प्रणश्यन्ति वैराग्यविनयादयः ॥ परिग्रहे ग्रह श्वा ऽऽग्रहः फस्तन धीमताम् १ ॥ २२९ ॥ तन्ममत्वं शरीरावे - रथ वो वा विनाशिनः ॥ विहाय शाश्वतसुखप्रदानि प्रतमाददे ॥ २३० ॥ ध्यात्वेति नन्दनं न्यस्य, राज्ये प्राज्यमतिर्नृपः ॥ बिनयन्धरसूरीणा-मन्तिके प्रतमग्रहीत् ॥ २३२ ॥ ततः सर्वाणि रत्नानि सर्वा राज्ञ्यो नृपाः समे ॥ निखिला निधयो यक्षाः, सैन्याः प्रकृतयस्तथा ॥ २३२ ॥ गाढानुरागात्तत्पृष्ठे, पण्मासी यावदभ्रमन् ॥ प्रभो ! विनाऽपराधं नः, किं जहासीति वादिनः ॥ २३३ ॥ [ युग्मम्] सिंहावलोकितेनाऽपि, मापश्रसंयतस्तु तान् ॥ ततो नत्वोप्रसत्वं तं ययुस्ते खखमास्पदम् ॥ २३४ ॥ सुनिस्तु षष्ठतपसः पारणे गोचरं गतः ॥ चीनकान्नमजातक - युक्तं सम्प्राप्य भुक्तवान् ॥ २३५ ॥ भूयो भूयोऽपि षष्ठान्ते, पारणं सोडतनोत्तथा ॥ ततो बहुधिरे तस्य, रोगा नीरादिबाङ्कराः ॥ २३६ ॥ कंद्रः कुक्षिंशोः पीडे, कास- बॉस-उपरोऽराँचीः ॥ इति सप्तामपान सेहे, सप्त वर्षशतानि सः ॥ २३७॥ तस्यैवं सहमानस्य, सर्वानपि परीषहान् ॥ प्रकुर्वतस्तपस्तीत्रं, पार्त्तवार्त्तामकुर्वतः ॥ २३८ ॥ मलार्म शिकुन्मूत्र-सर्वोषध्यः कफौषधिः ॥ संभिन्न श्रोतोऽभिधा -त्यभूवन् सप्त खब्धयः ॥ २२९ ॥ [ युग्मस् ]
१ सुखवार्त्ताम् ॥
Page #235
--------------------------------------------------------------------------
________________
, 230
उत्सराध्ययन तपाप्याप्रतीकार-मकुर्वन्तं तमन्यदा ॥ पुरुहूतः पुरः साहा-भुजामेवमवर्णयत् ॥ २४ ॥ अहो । सनत्कुमारोसौ, धेर्याधरितभूधरः ॥ त्यक्त्वा चक्रिश्रियं भार-मिवो तप्यते तपः । ॥ २४१ ॥रोगानलाब्दमालासु, लग्यासपि हि लन्धिषु ।। चिकित्सति यतिः काय-निस्पृहो नायमामयान् । ॥ २४२ ॥ अश्रदधानौ तदाक्यं, तावेव त्रिदशी ततः ॥ अभिरूपभिषयूपी, मुनिरूपमुपेयतुः ॥ २४३॥ तं घेत्ययोचता साधो !, यदि स्वमनुमन्यसे ॥ धर्मवैयौ चिकित्साव-स्तदावा तेऽगदान्मुदा ॥ २४४ ॥ भूयो भूयः पुरोभूय, ताभ्यामित्युदितो प्रती ॥ उवाच पाचां चित्तवं, तस्वामृतमिवोद्विरन् ।। २४५॥ चिकित्सथो युवा कर्म-रोगान् किं वा वपुर्गदान १॥ तावुचतुधिकित्साव, मापी कायामयान्मुने ! ॥ २४६ ॥ ततो लिवाली पामा-शीर्णी निष्ठीवनेन सः ॥ स्वर्णवर्णसवर्णामां, व्यधादेवमुवाच प॥ २४७ ॥ आतहान्तं नयाम्येता-शांस्तु स्वयमप्यहम् ॥चिकित्सा क्रियते कर्म-रुजां चेत्कार्यते तदा ! ॥२४८॥ हन्तुं कर्मामयान् शक्ता, यूयमेवेतिवादिनी ॥ विस्मितौ तौ ततश्चक्रि-मुनिं नत्वैवमूचतुः ॥ २४९ ॥ लब्धलब्धिरपि व्याधि-व्यथा धीरस्तितिक्षते ॥ सनत्कुमारराजर्षि-रिति त्वां हरिरस्तवीत् ॥ २५० ॥ ततस्ते रूपवीक्षार्थे, यथापामागतौ पुरा ॥ तथा सत्वपरीक्षार्थ-मधुनापि समागतौ ॥ २५१ ॥रष्टं च तदपि स्पष्टं सुराचल वाचलम् ॥ इत्युक्त्वा तं च नत्वा तौ, तिरोधत्ता सुधाशनी ॥ २५२ ॥ कौमारे मण्डलीत्वे च, लक्षाई शरदामभूत् ॥ लक्षं । तस्य चक्रित्वे, श्रामण्येऽपि तदेव हि ॥ २५३ ॥ वर्षलक्षत्रयीमान-मतिवाखायुरित्ययम् ॥ चकारानशनंप्रान्ते, सम्मेताचलमूर्द्धनि ॥ २५४ ॥ आयुःक्षयेणाऽय सनत्कुमार, सनत्कुमारत्रिदिवे सुरोऽभूत् ॥ ततश्युतश्चायमषाप्य देहमन्त्यं विदेहे शिवगेहमेता ॥ २५५ ॥ इति सनत्कुमारचक्रिकथा ॥ ३७॥ मूलम्-चइत्ता भारहं वास, चक्कवही महिडीओ। संती संतीकरो लोए, पत्तो गइमणुत्तरं ॥ ३८॥ व्याख्या-व्यक्तं, कथासम्प्रदायस्त्विहायम् , तथा हि
अत्रैव भरतक्षेत्रे, पुरे रनपुराभिधे ॥ भूपः श्रीषेणनामाभू-त्समप्रगुणसेवधिः ॥१॥ प्रिये अभूतां तखाभि-नन्दिताशिखिनन्दिते ॥ स्मरस्येव रतिप्रीती, परमप्रीतिभाजनम् ॥२॥ तत्राभिनन्दिताकुक्षि-अभयौ तख भूप्रभोः ॥ इन्दुषेणबिन्दुषेणा-पभूतां तनयाबुभौ ॥३॥ सूरेविमलबोधावात् , श्राद्धधर्म स पार्थिवः ॥ प्राप लोक इवालोकं, कोकबन्धोस्तमोपहात् ॥ ४॥ तत्र चाभूपाध्यायः, सत्यकिर्नाम सस्पधीः ॥ जंबुकाहा प्रिया तस्स, सत्यभामा च नन्दना ॥५॥ [इतब ] मगधेवचलमामे, वेदवेदाङ्गपारगः ॥ नामा धरणिजटोऽभू-हिनो धरणिविश्रुतः ॥६॥ तस्याभूतां यशोभद्रा-मिघमासमुद्भवी ॥ कुलीनी हो सुत्ती नंदि-भूतिश्रीभूतिसंज्ञको ॥ ७ ॥ च विप्रश्चिरं रेमे, दास्या कपिलया समं ॥ तत्कुक्षिजः ततस्तख, सुतोऽभूत्कपिलामिधः ॥८॥स दासेरः सुती कुल्यो, पितुः पाठयतोऽन्तिकात् ॥ कर्णश्रुत्सा श्रुतीः सर्वा-स्तूष्णीकोप्यग्रहीत्सुधीः ॥ ९ ॥ प्रामात्ततोऽय निर्गयो-पवीतद्वयमुहन् ॥ द्विजोत्तमोऽस्मीति वदन् , पर्यटन् पृथिवीतले ॥ १० ॥ पुरे रनपुरे सोऽगात्, सत्सकिद्विजसन्निधौ ॥ कस्त्वमागाः कुतथेति, तत्पृष्टपैवमत्रवीत् ॥ ११॥ [युग्मम् ] पुत्रोऽहं धरणिजट-द्विजस कपिलामिधः ॥ इहागामचलप्रामात् , धोणीवीक्षणकौतुकी ॥१२॥ सत्यकि पृच्छता सोऽय, छात्राणां निखिलानपि॥ चिच्छेद वेदविषया-नन्तरापि हि संशयान् ॥ १३॥ तुष्टोऽय सत्यकिश्छात्र-पाठने तं न्ययोजयत् ॥ खपुत्री सखमामा च, मुदा तेनोदवाहयत् ॥ १४॥ कपिलोऽपि सुखं सत्य-मामयाऽन्वहमन्वभूत् ॥ लोकप्रदत्तद्रविणैः, समृाथाचिरादभूत् ॥ १५ ॥ नाव्यं वीक्ष्याऽन्यदा तस्मि-निवृत्ते प्रावृषो निशि ॥ सारं धाराधरो धारा-सारं मोक्तुं प्रच. क्रमे ॥ १६ ॥ तदा धनान्धकारत्वा-द्विजनत्वात्पथश्च सः ॥ वित्त्वांशुकानि कक्षांत-नमीभूयाऽगमगृहम् ॥ १७ ॥ द्वारे च परिधायान्तर्गतं तं सत्यकिसुता ॥ क्लिनवखोऽयमित्यन्य-वसपाणिरुपागमत् ॥ १८॥ नाीभूतानि मे पृष्टा-पपि वासांसि विद्यया ॥ अलं तदपर्वबै-रित्यूचे कपिलस्तु ताम् ॥ १९ ॥ तस्याहं लिजमल्लिना-ज्यंशुकान्यथ वीक्ष्य सा ॥ दध्यौ यो विधया रक्षे-खाण्यङ्गं कथं न सः ॥ २०॥ तनमागानमोय-मकुलीनच विद्यते ॥ मवेन्नैताशी बुद्धिः, कुलीनानां हि जातुचित् । ॥ २१ ॥ वेदानपि पपाठायं, कर्णश्रुत्यैष धीबलात् ॥ घ्यायन्तीति ततो मन्द-नेहा तस्मिन् बभूष सा ॥२२॥ अन्यदा घरणिजटो, दैवात्प्रासोऽतिदुःस्थताम् ॥ श्रीमन्तं कपिलं श्रुत्वा, तत्रागाद्धनलिप्सया ॥ २३ ॥ चकार कपिलस्तख, मकिं खानाशनादिना ॥ अपरोप्यतिथिः पूज्यः, कोविदैः किं पुनः
Page #236
--------------------------------------------------------------------------
________________
231
उत्तराध्ययन
पिता ! ॥ २४ ॥ तयोः पितापुत्रयोभ, वीक्ष्याचारेऽन्तरं महत् ॥ जाताशंका भ्रशं मामे-त्युवाच श्वशुरं रहः ॥ २५ ॥ द्विजन्महत्याशपथं दत्वा पृच्छामि वः प्रभो ! ॥ पुत्रोऽयं वः शुद्धपक्ष-इयोऽन्यो क्षेति कथ्यताम् ॥ २६ ॥ ततोऽसी शपथच्छेद - भीरुः सूनृतमत्रवीत् ॥ कपिलेन विसृष्टश्व, जगाम ग्राममात्मनः ॥ २७ ॥ सत्याथ गत्वा श्रीषेण - नृपमेव व्यजिज्ञपत् ॥ भर्त्ता भूदकुलीनो मे, देव ! दैवनियोगतः ॥ २८ ॥ तस्मान्मोचय मां तेन, मुक्ता हि प्रव्रजाम्यहम् ॥ ततः कपिलमाहूय, प्रोवाचेति महीपतिः ॥ २९ ॥ धर्मकर्मोद्यतां मुख, विरक्तां ब्राह्मणीमिमाम् ॥ किमस्यां हि विरकाय, भाषि भोगसुखं तब | ॥ ३० ॥ सोवादीदेव नैवैन, निजां त्यक्षामि कामिनीम् ॥ न क्षमोऽस्मि क्षणमपि, विनासुष्या हि जीवितुम् ॥ ३१ ॥ भामा प्रोचे यद्यसौ मां, न जहाति तदा म्रिये ॥ व्याजहार ततो राजा, सुधा मा त्रियतामयम् ॥ ३२ ॥ किन्तु तिष्ठत्वसौ कश्चि-श्कालं कपिल ! मनुहे ॥ एवमस्त्विति सोप्यूचे, तां बलान्नेतुमक्षमः ॥ ३३ ॥ सत्या सत्याशया राज्ञा, पट्टराइयोस्ततोऽर्पिता ॥ तस्थौ खच्छमनस्तत्रा- चरन्ती दुश्वरं तपः ॥ ३४ ॥ अन्यदाsनन्तमतिकां वीक्ष्य वेश्यां मनोहराम् ॥ इन्दुषेण विन्दुषेणा - षभूतामनुरागिणी ॥ ३५ ॥ तां च कामयमानौ तौ, सुरभिं वृषभाविव ॥ सोदरावपि सामव, युध्येते स्य परस्परम् | ॥ ३६ ॥ तद्वीक्षितुं निरोद्धुं चा-प्रभूः श्रीषेणभूविभुः ॥ विपेदे पद्ममात्राय, विषमिश्रं पातुरः ! ॥ ३७ ॥ व्यपद्येतां तथैवाभि - नंदिताशिखिनन्दिते । शिश्राय कपिलागता, सत्यभामाऽपि तत्पथम् ॥ ३८ ॥ चत्वारोऽपि विपथैव-मतीव सरलाशयाः ॥ युग्मिनो जज्ञिरे जम्बूद्वीपोत्तरकुरुष्वमी ॥ ३९ ॥ पुंस्त्रीरूपं युग्ममेकं तत्र भूपाभिनन्दिते ॥ अभूत्तदन्यत्तु शिखि - नंदिता कपिलप्रिये ॥ ४० ॥ कोशत्रयोच्छ्रयास्ते च, पल्यत्रितयजीविताः ॥ तुर्येऽहनि कृताहारा, व्यतीयुः समयं सुखम् ॥ ४१ ॥
इतश्च युध्यमानौ तौ श्रीषेणनृपनंदनौ ॥ कोऽपि विद्याधरोभ्येत्य, विमानस्थोऽब्रवीदिति ॥ ४२ ॥ अज्ञानाज्जामिमनां भो ! युवां भोक्तुमुद्यतौ ॥ मा युध्येथां मुधा वाक्यं, हितेच्छाः श्रूयतां मम ॥ ४३ ॥ द्वीपेत्रैवास्ति विजयो, विदेहे पुष्कलावती ॥ तद्वैताढ्योत्तर श्रेण्या - मादित्याभपुरं वरम् ॥ ४४ ॥ नृपः सुकुण्डली तत्रा - ऽजितसेना च प्रिया ॥ अहमस्मि तयोः सूनु-र्नामतो मणिकुण्डली ॥ ४५ ॥ अन्यदाहं गतो व्योम्ना, नगरीं पुण्डरीकिणीम् ॥ भूरिभक्त्याऽमितयशो - नामानमनमं जिनम् ॥ ४६ ॥ खेचरोऽहं कुतोऽभूव- मित्यपृच्छं च तं प्रभुम् ॥ सर्वशोऽपि ततः प्रोचे, सुधामधुरया गिरा ॥ ४७ ॥ पुष्करद्वीपपश्चार्द्धे, शीतोदापाच्यरोधसि ॥ विजये सलिलावय, वीतशोकास्ति पूर्वरा ॥ ४८ ॥ चक्री रत्नध्वजस्तत्र रूपमीनध्वजोऽभवत् ॥ तस्याभूतां प्रिये हेम - मालिनी कनकश्रिय ॥ ४९ ॥ तत्राद्या सुपुत्रे पुत्र, पद्म नामापरा पुनः ॥ पुत्रीद्वितयं कनक - लतापद्मलताभिधम् ॥ ५० ॥ पद्मा पद्माद्वितीयश्री- द्वितीयेऽपि वयस्यहो ॥ जग्राहाजित सेनार्या - सन्निधौ दुर्द्धरं व्रतम् ॥ ५१ ॥ चक्रे चतुर्थकं नाम, सा साध्वी दुस्तपं तपः ॥ बेश्यार्थ युध्यमानौ चा-ऽन्यदा पश्यनृपाङ्गजौ ॥ ५२ ॥ दध्यौ चैवमहो ! अस्याः, सौभाग्यं
१ तुर्याहनि - इति 'घ' पुस्तके ॥
मुबनाद्भुतम् ॥ यदर्थमेतौ युध्येते, कुमारी मारसुन्दरी ॥ ५३ ॥ महिनाऽमुष्य तपस - तन्ममाप्यन्यजन्मनि ॥ भूयासौभाग्यमीक्षं, निदानमिति सा व्यधात् ॥ ५४ ॥ प्रान्ते चानशनं कृत्वा, सौधर्मे चाभवत्सुरी ॥ बिमाता या पुनस्तस्याः, कनकश्रीरभूत्तदा ॥५५|| सा तु सृत्वा भवं भ्रान्त्वा, कृत्वा जन्मन्यनन्तरे ॥ दानादि पुण्यं त्वमभूः खेचरो मणिकुण्डली ॥ ५६ ॥ क्रमाद्विपद्य कनक - लतापघलते तु ते ॥ भवं भ्रांत्वा प्राग्भवे च, विधाय विविधं शुभम् ॥ ५७ ॥ द्वीपस्यास्यैव भरते, पुरे रमपुराव्हये ॥ इन्दुषेणनिन्दुषेणौ जातौ श्रीषेणराद्रसुतौ ॥ ५८ ॥ [ युग्मम् ] पद्माजीवो दिवभ्युत्वा तत्रैव गणिकाऽभवत् ॥ इन्दुषेणबिन्दुषेणो, युभ्येते तत्कृतेऽधुना । ॥ ५९ ॥ श्रुत्वेति प्रागूभवान् सोऽहं, युवां युद्धान्निषेधितुम् ॥ इहागां तद्विबुध्येथां मा युध्येथां खसुः कृते ॥ ६० ॥ माताहं युवयोः पूर्वमधे वेश्या त्वसौ स्वसा ॥ तद्धि मोहं विहायाशु, श्रयेथां शुद्धिकृद्रतम् ॥ ६१ ॥ ततस्तौ साधुसाध्वावां, बोधिताविति वादिनौ ॥ सहस्त्रैर्भूमिनाथानां चतुर्भिः परिवारितौ ॥ ६२ ॥ गुरोर्धर्मरुचेः पार्श्वे, दीक्षामादाय घीधनौ ॥ तवा चिरं तपो घोर-मगातां परमं पदम् ॥ ६३ ॥ [ युग्मम् ] अथ श्रीषेणजीवाद्या-धत्वारस्तेपि युग्मिनः ॥ आयुः प्रपूर्य सौधर्म - स्वर्गमीयुः सुखास्पदम् ॥ ६४ ॥ इतमात्रैव मरते - ऽभवद्वैतान्यभूषरे || श्रीरथनूपुरचक्र-वालाई पुर मुत्तमम् ॥ ६५ ॥ तत्रार्ककीर्त्तिर्नामासीत्, खेचरेन्द्रो महाबलः । ज्योतिर्माला च तस्याऽभू-प्राज्ञीन्दोरिव रोहिणी ॥ ६६ ॥ खसा खयंप्रभा तस्या-मवर्त्ता चादिमो हरिः ॥ त्रिपृहः पोतनाधीशः, परिणिन्येऽचलानुजः ॥ ६७ ॥
Page #237
--------------------------------------------------------------------------
________________
उत्तराध्ययन
232 भीषणनृपजीवोऽय, प्रथमवर्गतल्युतः ॥ मुक्ता शुक्ताविव ज्योति-मालाकुशाववातरत् ॥ ६८॥समे तदा.. दिलं, ददर्शामिततेजसम् ॥ क्रमाष सुषुवे पुत्रं, पवित्रं पुण्यलक्षणः ॥ ६९ ॥ खमानुसारतस्तस्या-ऽमिततेजा वि स्फुटम् ॥ नामधेयं व्यधाद्राजा, तरुणारुणतेजसः ॥ ७० ॥ मामाजीवश्युतः खर्गा-दर्ककीर्तिमहीपतेः॥ सुताराहा मुता ज्योति-मालागर्भोद्भवाभवत् ॥ ७१ ॥ प्युत्वामिनन्दिताजीव-खिपृष्ठस हरेरभूत् ॥ खयंप्रमाकुक्षिजन्मा, मत श्रीविजयाहयः ॥ ७२ ॥ शिखिनंदिताजीवस्तु, व्युत्वा ज्योतिःप्रमाभिधा ॥ सयंप्रमाकुक्षिभवा, त्रिपृष्ठस्य सुतामा बत् ॥७३॥ कपिलः सतु संसारे, प्रान्त्वा विद्याधराधिपः ॥ पुर्वी चमरचचाया-मजन्यशनिघोषराट ॥ ७४॥ मुतारामकीर्तिः श्री-विजयेनोदवाहयत् ॥ ज्योतिःप्रमा त्रिपृष्ठोऽपि, सानन्दोऽमिततेजसा ॥ ७५ ॥ अथान्यदामि नन्दन-जगनंदनसंज्ञयोः ।।चारणवतिनोः श्रुत्वा, सुधाभां धर्मदेशनाम् ॥ ७६ ॥ अर्ककीर्तिः निजे राज्ये, निधाया. मिततेजसम् ॥ मुके सरलमध्वानं, प्रव्रज्यामाददे मुदा ॥ ७७ ॥ [ युग्मम् ] ततो विद्याधराधीश-मौलिलालितशासनः ॥ राज्यं तत्पालयामासा-ऽमिततेजा महामुजः ।। ७८ ॥
इतब मरणे विष्णो-त्रिपृष्ठस विरक्तधीः ॥ न्यस्य श्रीविजयं राज्ये, प्रामाजीदचलो बलः ॥ ७९ ॥ अथान्यदा मुताराश्री-विजयो द्रष्टुमुत्सुकः ॥ जगाम पोतनपुरे-मिततेजा महीपतिः ॥ ८० ॥ उत्तम्भितध्वजं तच, पुरमानन्दमेदुरम् ॥ विशेषाव नृपकुलं, वीक्ष्य इष्टं विसिष्मिये ॥ ८१॥ व्योमोतीर्ण तं च वीक्ष्यो-दस्थात् श्रीविजयो मुदा । मियो जामिपती तौ च, गाढमालिङ्गतां मिथः ॥४२॥ ततः सिंहासनासीनं, नृपं सिंहासनस्थितः ॥ पप्रच्छामितते. जास्तं, किंनिमित्तोऽयमुत्सवः ॥ ८३॥ ततः श्रीविजयोवादी-दितोऽतीतेऽष्टमे दिने ॥ कोऽपि नैमित्तिकोऽत्रागात्, प्रतिहारनिवेदितः ॥ ८४ ॥ किमर्थमागास्त्वमिति, मया पृष्टश्च सोऽब्रवीत् ॥ निमित्तं वक्तुमागां त-सावधानः शृणु प्रभो! ॥८५॥ ससमेऽहि दिनादस्मा-जाते मध्यंदिने महान् ॥ पतिष्यति तडिहण्डः, पोतनाधीशमूर्द्धनि ॥ ८६ ॥ तत्कर्णकटुकं श्रुत्वा, कुपितोऽमात्यपुङ्गवः ॥ तदा पतिष्यति किमु, स्वयीति तमवोचत ॥ ८७ ॥ दैवज्ञोऽथावदन्मवं, यथादृष्टार्थवादिने ॥ प्रतीपशकुनायेव, धीसखाधीश ! मा कुपः ॥ ८८ ॥ तत्राहि मयि तु खर्ण-रनवृष्टिः पति. प्यति ॥ वदन्तमिति दैवज्ञ-मित्यपृच्छमहं ततः ॥ ८९ ॥ निमित्तमीग् दैवज्ञा-ऽधीतं ब्रूहि कुतस्त्वया ? ॥ सोवा. दीदचलखामी, प्रव्रज्यामाददे यदा ॥९॥ तदा प्रबजता पित्रा, सहाहं प्रानजं शिशुः ॥ महानिमित्तमष्टांग, तत्रेदं शिक्षितं मया ॥ ९१॥ पुरं च पमिनीवंडं, यौवने विहरनगाम् ॥ हिरण्यलोमिकाहा मे, तत्र चास्ति पितृष्यसा ॥ ९२ ॥ तया खपुत्री दत्तासी-बाल्याचंद्रयशा मम ॥ अहं तु प्रामजमिति, पर्यणे न तां तदा ॥९३ ॥ तां । वीक्ष्याऽधना प्राप्त-यौवनां व्यामहं मुहः ॥ तत्सोदरगिरा त्यक्त-प्रतः पर्यणयं च ताम् ॥९४॥ निमित्तेन ततः खाणे, महानर्थममुं च ते ॥ विज्ञायाहमिहागां त-चथोचितमयो कुरु ॥ ९५ ॥ तेनेत्युक्तेब्रवीदेको, मंत्री नान्धी पतेतडित् ॥ तत्र तिष्ठतु सप्ताहं, नावारूढो विमुस्ततः ॥ ९६ ॥ ऊचेऽन्यः केन तत्राऽपि, पतन्ती सा निरोत्स्यते॥१ ससाहं वसतु खामी, तबैताव्यगुहान्तरे ! ॥९७ ॥ तृतीयो म्यगदबाय-सुपाया प्रतिभाति मे ॥ अवश्यम्भावी भात्रो दि, यत्रतत्रापि जायते । ॥९८॥ ततपः क्रियतां सर्वे, सर्वोपद्रववारकम् ॥ तपसा धीयते कर्म, निकाचितमपि द्रुतम् ॥ ९९ ॥ तुर्यः प्रोचे पोतनोर्वी-पतरुपरि कथ्यते ॥ गणकेन तडित्पातो, न तु श्रीविजयप्रभोः ॥ १०॥ क्रियतामपरः कोऽपि, सप्ताहमिह तपः ॥ पतिष्यति तडित्तसिन् , खामी स्थास्यति चाक्षतः ॥ १०१॥ प्रतिपेये मुदा देव-ज्ञेनाऽमात्यैश्च तद्वचः ॥ अहो ! साधु मतिज्ञानं, भवतामिति वादिभिः ॥ १०२ ॥ ततोऽहमनवं त्रावं,
॥न घातयिष्ये खप्राणाः, सर्वेषामपि हि प्रियाः ॥ १.३॥ ऊचिरे सचिवाः खामिन् !. विचारोऽसौ विमुग्यताम् ॥ श्रीवैश्रवणयश्यख, मूर्तीराज्येऽभिषिच्यताम् ॥ १०४ ॥ उपद्रवो दिव्यशक्त्या, न चेदानी तदा शुभम् । भावी चेज्जीवहिंसायाः, पापं नाप ! न मावि ते ॥ १०५ ॥ इदं हि युक्तमित्युक्त्वा, ततोऽहं जिनसमनि ॥ गत्वायां पौषषं कृत्वा, दर्भसंखारकं श्रितः ! ॥१०६॥ राज्येऽभिषिकं यक्षं चा-ऽभजन्मामिव नागराः॥ ससमे चाहि मध्याहे, गर्जबुदनमदू धनः ॥ १०७ ॥ उद्दण्डोऽय तरिदण्डा, प्रचण्डो वडवाभिवत् ॥ यक्षमूतौ सनि घाता, पपात जलदात्ततः॥ १०८॥ तदा व तुष्टा देवजे, रवानि वपुः प्रजाः ॥ चैत्याष निर्गतं राज्ये-ऽभ्यपि. वन्मां पुनर्मुदा ॥ १०९ ॥ मयापि पमिनीपंड, दत्वा पत्तनमुचम् ॥ यसर्जि गणको भूरि, सेन चुपकृतं मम | ॥ ११०॥ मूर्ति च धनदरसाई, दिव्या नव्यामकारयम् ॥ महं कुर्वन्ति पौराथ, विनो मे शान्त इत्यमुन
Page #238
--------------------------------------------------------------------------
________________
233 उत्तराप्ययन ॥१११॥ तदाकर्ण्य प्रमुदितो, दिव्यैरंशुकभूषणः ॥ जामि सुतारामभ्या -ऽमिततेजा पनी ग्रहम् ॥ ११२॥
अथान्यदा श्रीविजयः, समं देव्या सुतारया ॥ ययौ क्रीडितुमुपानं, मुदा ज्योतिर्वनामिषम् ॥११५ ॥ तदा । कपिलजीवः, खेचरोऽशनिघोषराट् ॥ सुतारां प्राग्भववधूं, तत्राद्राक्षीदिवि प्रजन् ॥११॥ तस्यां प्राग्भवसंस्कारासोऽनुरागं दधौ भृशम् ॥ तां जिहीर्डगं हेमं, तदने विधया व्यधात् ॥ ११५ ॥ सुतारा कान्तमित्यूचे, तंच पी. स्यातिमञ्जलम् ॥ आनीय मृगमेनं मे, देहि क्रीडाकते प्रभो ! ॥ ११६ ॥ ततो प्रहीतुं तं धावन् , पाषहरमगाहपः॥ तावदेकाकिनी देवी, जहाराऽशनिघोषराट् ॥ ११७ ॥ नृपं हन्तुं प्रयुक्ता च, तेन विद्या प्रतारणी ॥ोषका पुषकारेति, सुतारारूपधारिणी ! ॥११८ ॥ दष्टा कुकुटसर्पण, प्रिय ! प्रायख मां द्रुतम् ॥ तदाकर्ण्य नृपो याव-तत्रा. गादाढमाकुलः ॥ ११९ ॥ तावत्तां पतितां पृथ्व्या, विपनां वीक्ष्य पार्थिवः ॥ मूञ्छितो म्यपतमा-पनुकुर्वनिष प्रियाम् ॥ १२०॥ सिक्तोऽथ चन्दनरसैः, प्राससंज्ञो धराधिपः॥ प्यलापीदिति हा कान्ते!, किं ते जातेशी दशा ! ॥ १२१ ॥ हिरण्यहरिणेनाथ, मूढोऽहं पश्चितोऽसि हा!॥मय्यासझे हि शेषाहि-रपि त्वां दधुमप्रभुः॥ १२२ ॥ त्वां विना न क्षणमपि, जनोऽसौ जीवितुं क्षमः ! ॥ कदापि किं जीवति हि, मीनः पानीयमन्तरा १ ॥१२३॥ तदुःख वद्वियोगोत्थ-मसासहिरयं जनः॥ अन्तयत्वनगम्य त्वां सत्वरं जीवितेथरि ॥१२४॥ इत्यदीर्य महीनाथःसमें दयितया तया ॥ विमोहमोहितोऽध्यास्त, नियुक्त रचितां चिताम् ॥ १२५ ॥वही ज्वलितुमारब्धे, तत्रागाता . खेचरी॥तयोको मंत्रितेना-ऽसिञ्चनीरेण तां चिताम् ॥ १२६ ॥ ततः प्रतारणी कृत्वा-पृहासान् द्राक्पलायत॥ तीक्ष्य ध्यौ राट् केयं, कमे कान्ता कचाउनलः! ॥ १२७ ॥ ध्यावमिति नृपोप्राक्षी-त्किमेतदिति तो नरो॥ ततो राजानमानम्य, तायप्येवमवोचताम् ॥ १२८ ॥ आवां हि पत्ती अमित-तेजसो नन्तुमर्हतः ॥ निर्याती द्रागिहायाती, वाणीमशृणुवेरशीम् ॥ १२९ ॥ हा सोदरामिततेजो 1, हा श्रीविजय मत्प्रिय । ॥ इमां सुतारामेतस्माद्विमोचयत खेचरात् ।। १३०॥ गिरं तामनुधावयां, रष्टावाभ्यां तव प्रिया । उपात्ताशनिघोषेण, सुताराऽस्मत्प्रमो खसा ॥१३॥ तां विमोचयितं दृष्ट1. तिष्ठतिष्ठेति वादिनी ॥ योदमुत्को समं तेन, सुताराऽऽवामदोऽवदत ॥१३॥ युवा ज्योतिर्वनं यातं, तत्र श्रीविजयप्रभुम् ॥ प्रतारण्या विप्रतार्य, मार्यमाणं च रक्षतम् ॥१३३॥ ततोऽत्र द्रुतमेताभ्या-मावाभ्यां मंत्रितै लैः ॥ चितामिः शमितो दुष्टा, नाशिता च प्रतारणी॥१३॥हतां सुतारां ज्ञात्वाऽथ,विषन्नं तं नरेश्वरम् ॥ गाढाग्रहेण पैताल्यं, निन्यस्तो नमबरी ॥ १३५ ॥ तं चाभ्युदस्थात्सहसा-ऽमिततेजाः ससम्भ्रमः ॥ प्रतिपतिं च कृत्वोषैः, पप्रच्छागमकारणम् ॥ १३६ ॥ ततः श्रीविजयेनोक्ती, तो विद्याधरकुअरी ॥ तस्मै सर्व सुता. राया, हरणोदन्तमूचतुः॥ १३७ ॥ क्रुद्धोऽथामिततेजास्तं, प्रोचे हत्वा तव प्रियाम् ॥ मजामि च कियन्नामा-ऽशनिपोषः स जीविता ॥ १३८ ॥ उक्त्वेति शनावरणी, बन्धनी मोचनीं सथा ॥ विद्याममिततेजाः श्री-विजयाय ददौ मुदा ॥१३९॥ वृतं सैन्यान्वितैः खीय-सुतानां पञ्चमिः शतैः ॥ प्रेषीत् श्रीविजयं सघः, सुतारानयनाय सः॥१४॥ ततो विद्याधरानीकै-छादयन् यो घनरिव ॥ पुर्यां चमरचंचायां, क्षिप्रं श्रीविजयो ययौ ॥ १४१॥ वयं त्वशनि घोपं तं, भूरिविद्याविदं विदन् ॥ सहस्ररश्मिना साकं, खपुत्रेणार्ककीर्तिसूः ॥ १४२ ॥ महाज्वाला महाविद्या, पर विद्यावलापहाम् ॥ महासत्वः साधयितुं, जगाम हिमवद्विरिम् ॥ १४३॥ [युग्मम् ] सहस्ररश्मिना रक्ष्य-माणो मासोपवासकृत् ॥ पियां साधयितुं तत्रा-ऽमिततेजाः प्रचक्रमे ॥ १४४ ॥
इतथाशनिघोपाय, दूतं श्रीविजयो नृपः ॥ प्राहिणोत्सोऽपि गत्वा तं, प्रोवाचेति प्रगल्मवाक् ॥ १४५॥ प्रता रण्या विप्रतार्य, श्रीश्रीविजयपार्थिवम् ॥ हरन् सुतारां किं वीर-मन्यस्त्वं न हि लजितः ॥ १४६ ॥ यद्वा पौरुषहीनाना, छलमेव वलं भवेत् ! ॥ किन्तु ध्वान्तमिवार्के श्री-विजये तत्कथं स्फुरेत् १॥ १४७ ॥ सुतारां देहि तत्तस्मै, पूर्ण प्रणतिपूर्वकम् ॥ त्वत्प्राणैः सह तो नेता, नेता श्रीविजयोऽन्यथा ! ॥ १४८ ॥ शशंसाशनिघोषोऽय, साधु पष्टोऽसि दूत रे । ॥ यदि श्रीविजयोऽत्रागा-मन्दधीतहि तेन किम् ? ॥१४९ ॥ शौर्याशोऽपि न मे तेन, पराकेण सहिष्यते ! ॥ भानुप्रकाशलेशोऽपि, सखते कौशिकेन किम् ॥ १५०॥ यथाऽऽयातस्तथा यातु, तदसाविह स्थितः ॥ सुतारां लप्स्यते नेव, लखते तु. विगोपनाम् ॥ १५१ ॥ इति तद्वचनं दूतो, गत्वा राज्ञे व्यजिज्ञपत् ॥ सोऽथ क्रुद्धो भृशं युद्ध-सजः सेनामसजयत् ॥ १५२॥ विज्ञायाशनिपोषोऽपि, तस्स सैन्यं रणोधतम् ॥सानीकानग्धघोषादीन , प्रजिघायाऽऽजयेऽनजान ॥ १५३ ॥ पर्णेऽय रणर्याणां. निर्घोषैरमितोऽम्बरे ॥ तयोः प्रवक्ते
Page #239
--------------------------------------------------------------------------
________________
234 उत्तराय्ययन घोरं, महानीकमनीकयोः ॥ १५४ ॥ तदा च समरं द्रषु, देवानां दिवि तस्थुपाम्॥ वीराः केऽपि व्यधुर्विघ्नं, कुर्वन्तो मण्डपं शरैः॥१५५॥कुन्तप्रोन्तान् रिपून केचि-दुइधुर्वटकानिव॥केप्यद्रीणामिवेभाना, दन्तान् दण्डैरखण्डयत्॥१५६॥ मुद्रेममृदुः केपि, घटानिव भटा रथान् ॥ परिषैश्च परान् केचि-बुक्षुदुचणकानिव ॥१५७॥ कुष्माण्डानिव केचितु, द्विपः ख.यंदारयन् ॥ केप्यभिन्दन् द्विषन्मौलीन् , गदाभिर्नालिकेरवत् ॥ १५८ ॥ केप्युत्खातेभदन्तेन, प्रजहुर्नि
पधाः॥ योद्धारः केप्ययुध्यन्त. नियद्धेन महौजसः ॥ १५९ ॥ शस्त्रमंत्रास्त्रमायाभिः, सदैवं युध्यमानयोः ॥ किंचिदूनो मास एको, व्यत्यगात्सैन्ययोस्तयोः ॥ १६० ॥ भटैः श्रीविजयस्याथा-ऽभज्यन्ताऽशनिघोपजाः ॥ ततो बुढौके युद्धाया-ऽशनिघोपनृपः खयम् ॥ १६१॥ इक्षुनुक्षेव सोऽभांक्षीत् , सुतानमिततेजसः ॥ ततः श्रीविजयो राजा, जन्यायाऽढौकत खयम् ॥१६२॥ साश्चर्यीक्षिती देवै-स्तो मियो घातवञ्चिनी ॥ उभावपि महावीयों, चक्रतुः समरं चिरम् ॥ १६३ ॥ अथ श्रीविजयभिछत्वा-ऽसिना शर्बु द्विधा व्यधात् ॥ जातावशनिघोषौ द्वौ, ते तत्खण्डे उभे ततः॥१६४॥ चत्वारोऽशनयोऽभूवं-स्तयोश्च छिन्नयोः पुनः॥ भूयोऽपि तेषु मिन्नेपु, तेनाष्टाशनयोऽभवन् ॥ १६५ ॥ प्रतिप्रहारमिति तै-चर्द्धमानैर्मुहुर्मुहुः ॥ किंकर्तव्यविमूढोऽभू-द्यावत् श्रीविजयो नृपः ॥१६६॥ तावत्तत्रामिततेजाः, सिद्धविद्यः समाययौ ॥ करीव सिंहं तं वीक्ष्या-ऽशनिघोषः पलायत ॥ १६७ ॥ तं चानेतुं
१युद्धाय । महाज्वाला-मादिदेशार्ककीर्तिसूः ॥ ततस्तमन्वधाविष्ट, सा विद्या विश्वजित्वरी ॥ १६८ ॥ तस्या नश्यन् काप्यपश्यन् , शरण्यं भृशमाकुलः ॥ विवेशाशनिघोषोऽपि, भरताद्धेऽत्र दक्षिणे ॥ १६९ ॥ तत्रः भ्रमंथ सीमाद्रौ, तत्कालो. त्पन्नकेवलम् ॥ बलदेवर्षिमचलं, सोद्राक्षीदमरैर्वृतम् ॥ १७० ॥ तमेव शरणीचक्रे-ऽशनियोपोऽपि सत्वरम् ॥ न्यवसंत ततो मोघा, महाज्वाला विहाय तम् ॥ १७१ ॥ गत्वा च वाती तां सर्वा-मुवाचामिततेजसे ॥ ततः स मुमुदे बाढं, नृपः श्रीविजयस्तथा ॥ १७२ ॥ ततः सुतारामानेतुं, प्रेष्य मारीचिखेचरम् ॥ ससैन्यौ तौ विमानस्थौ, द्राक सीमाद्रौ समेयतुः ॥ १७३ ॥ तत्र प्राणमतां भक्त्या-ऽचलकेवलिनं च तौ ॥ पुर्या चमरचंचायां, मारीचिः खेचरोsप्यगात् ॥ १७४ ॥ अहं सुतारामानेतुं, प्रहितोऽमिततेजसा ॥ आगामिहेति च स्माहा-ऽशनिघोषस्य मातरम् ॥ १७५ ॥ ततः सुतारामादाय, सीमाद्रौ सा ययौ व्रतम ॥ अर्पयामास तां च श्री-विजयामिततेजसोः ॥ १७६ ॥ तदा च क्षमयामासा-ऽशनिघोपोऽपि तौ मुदा ॥ अथ तेषां पुरषके, देशनामचलप्रभुः ॥ १७७ ॥ देशनान्ते च रामर्पि-मित्यूचेऽशनिघोपराट् ॥ न मया दुष्टभावेन, सुताराऽपहता प्रभो । ॥ १७८ ॥ किन्तु प्रतारणीविद्या, साथयित्या गृहं प्रजन् ॥ ज्योतिर्वनेऽपश्यमिमा-मुपश्रीविजयं स्थिताम् ॥ १७९॥ हेतोः कुतोऽप्यभूदस्यां, मम प्रेम बचोऽतिगम् ॥ विहायैनां पुरो गन्तुं, ततोऽहं नाऽभवं प्रभुः ॥ १८० ॥ पार्थस्थिते श्रीविजये, नैनां हर्जुमहं क्षमे ॥ प्रताउँति प्रतारण्या,नृपमेनामपाहरम् ॥१८१॥ अमूमपापां चामुंच-मातुरं मातुरन्तिके ॥ अस्यै चानुचितं किञ्चि-दवोचं वचसापि न ॥ १८२ ॥ तहि भगवन्नस्या, किं मम प्रेमकारणम् ॥ श्रीषेणादीनां ततस्ता, कथामुक्त्वेत्सवम् मुनिः ॥ १८३ ॥ श्रीषेणसत्यभामामि-नंदिताशिखिनंदिताः ॥ विपथ युग्मिनोऽभूवं-स्ततो मृत्वाऽभवन् सुराः ॥ १८४ ॥ युत्वा ततोऽपि श्रीषेणो-ऽमिततेजा अभूदसौ ॥ ज्योतिःप्रमाहा मार्यास्य, जज्ञे सा शिखिनंदिता ॥ १८५॥ जीवोऽभिनंदितायास्तु, सोऽयं श्रीविजयोऽभवत् ॥ तस्य पत्नी सुतारेयं, भामाजीवस्त्वजायत ॥ १८६ ॥ कपिलस्तु ततो मृत्वा, भ्रांत्वा तिर्यक्षु भूरिशः ॥ तापसस्य सुतो धर्म-रतोऽभूद्धर्मिलामिधः ॥ १८७ ॥ स च बालतपस्तीन, कुर्वभारम्य बाल्यतः ॥ खे यांतमन्यदाऽपश्यत् , खेचरं परमर्द्धिकम् ॥ १८८ ॥ अमुष्मात्तपसो भावि-भवे भूयासमी
शः ॥ निदानमिति सोऽकार्षी-मृत्वा च त्वमभूस्ततः ॥ १८९॥ ततः प्राग्भवसम्बन्धात् , स्नेहोऽस्यां भवतोऊभवत् ॥ शतशोऽपि मवान् याति, संस्कारः खेहवैरयोः ॥ १९ ॥ श्रुत्वेति विस्मितेष्वन्तः, सकलेवर्ककीर्तिसूः ॥ मन्योऽस्मि यदि वा नास्मी-यपृच्छत्तं मुनिप्रभुम् ॥ १९१ ॥ साधुरूचे भवादमा-झावी त्वं नवमे भवे ॥ क्षेत्रेऽत्र पंचमश्चक्री, धर्मचक्री च षोडशः ॥ १९२ ॥ तस्मिन् भवे श्रीविजयो, ज्येष्ठपुत्रो गणी च ते ॥ भावीत्याकर्ण्य तौ श्राव-धर्म खीचक्रतुर्नुपौ ॥ १९३ ॥ अथेत्यूचेऽशनिः साधु, विना सन्मार्गदेशकम् ॥ मूढः पान्थ इवारण्ये, भवे सु. चिरमभ्रमम् ॥ १९४ ॥ दिष्ट्या त्वमद्य दृष्टोऽसि, सिद्धिधर्मार्गदर्शकः ॥ तत्प्रसब प्रभो ! सद्यः, साधुधर्म प्रदेहि मे ॥ १९५ ॥ अनुज्ञातोज्य मुनिना-ऽशनिघोपो न्यधात्सुधीः ॥ खपुत्रमयघोषाख्य-मुत्संगेऽमिततेजसः ॥ १९६ ॥
Page #240
--------------------------------------------------------------------------
________________
235
उतराध्ययन
अस्मिन्नपि त्वया साधो !, वर्त्तित्तव्यं खपुत्रवत् ॥ तमित्युक्त्वाऽचलखामि - समीपे सोग्रहीतम् ॥ १९७ ॥ प्रणम्याच पर्षि श्री - विजयाऽमिततेजसा । अन्येऽपि च प्रमुदिताः स्थानं निजं निजं ययुः ॥ १९८ ॥ श्राद्धधर्म पालयन्ती, धौतयन्तौ च शासनम् ॥ कालं खेचरमत्त्वेंशी, तौ प्राज्यमतिनिन्यतुः ॥ १९९ ॥
अथाऽन्यदा श्रीविजयो- ऽमिततेजाच सङ्गतौ ॥ गतौ मेरुमवन्देता - मनश्वरजिनेश्वरान् ॥ २०० ॥ तत्र चानमत स्वर्ण-शिलास्थौ चारणौ मुनी ॥ ध्यानस्थौ विपुलमति - महामत्याहयौ मुदा ॥ २०१ ॥ तयोम देशनां सर्व-भाषानित्यत्वशंसिनीम् । श्रुत्वा तौ कियदायुन, शेषमस्तीत्यपृच्छताम् ॥ २०२ ॥ तावाख्यतां शेषमायुः, पत्रिंशतिरहानि बाम् ॥ ततस्तौ धर्मकृत्योत्को, खं खं धाम समेयतुः ॥ २०३ ॥ अष्टाहिकोत्सवं कृत्वा, तत्र चाईतवेश्मसु ॥ दानं दत्वा च दीनादेः पुत्रौ विन्यस्य राज्ययोः ॥ २०४ ॥ प्रव्रज्य चाभिनन्दन - जगनंदनसन्निधौ ॥ तौ पादपोपगमनानशनं चक्रतुर्मुदा ॥ २०५ ॥ [ युग्मम् ] खतो महर्द्धिकं तातं, तदा श्रीविजयोऽसरत् ॥ भूयासं पितृतुल्योऽहूं, निदानमिति चाकरोत् ॥ २०६ ॥ विपद्याऽमिततेजाः श्री - विजयश्च बभूवतुः ॥ गीर्वाणी प्राणतखर्गे, विंशत्यर्णषजीवितौ ॥ २०७ ॥
इतश्च जंबुद्वीपप्राग्-विदेहापनिमण्डने || विजये रमणीयाहे, शुभाख्याऽभूत् पुरी शुभा ॥ २०८ ॥ तत्राऽऽसीणरत्नाढ्यो, राजा स्तिमितसागरः ॥ वसुंधरानुद्धराहे, पत्यौ तस्य च बन्धुरे ॥ २०९ ॥ प्रच्युत्य प्राणतस्वर्गा-ज्जीवोs - थामिततेजसः ॥ कुक्षौ वसुंधरादेव्याः, पुत्रत्वेनोदपद्यत ॥ २१० ॥ वदने विशतो दंति-वृषेन्दुकम लोकरान् ॥ सुखसुप्ता तदापश्य-त्खप्ने सा कमलानना ॥ २११ ॥ तया खमफलं पृष्ट- चैवं स्वाह महीपतिः ॥ खन्नैरेभिः शुभे ! भावी, बलदेवस्तवाङ्गजः ॥ २१२ ॥ तदाकर्ण्य प्रमुदिता, राज्ञी गर्भ बभार सा ॥ क्रमाचाजीजनत्पुत्रं, श्वेतवर्ण सुलक्षणम् ॥ २१३ ॥ चक्रेऽपराजित इति, तस्य नामोत्सवैर्नृपः ॥ मितम्पच इव द्रव्यं तं चालालयदन्वहम् ॥ २१४ ॥ जीवः श्रीविजयस्याऽपि, च्युत्वा प्राणतकल्पतः ॥ उदरेऽनुद्धरादेव्याः समवातरदन्यदा ॥ २१५ ॥ सिंहलक्ष्मी माँनु कुम्भाम्भोधिरैलोच्चयानलान् ॥ मुखे प्रविशतः खने- द्राक्षीद्राज्ञी तदा च सा ॥ २१६ ॥ खप्तार्थमथ भूनाथः, पृष्टो मुदितया तया ॥ सानन्दमवदत्पुत्रो, विष्णुर्भाषी तवाऽनघे । ॥ २१७ ॥ कालेऽसूत सुतं सापि, श्यामवर्ण मनोहरम् ॥ तस्योसवैर्नृपो नामा - ऽनन्तवीर्य इति व्यधात् ॥ २१८ ॥ भ्रातरौ वर्द्धमानौ तौ, रममाणौ मिथोऽनिशम् ॥ कलाकलापं सकलं, गुरोर्जगृहतुर्हुतम् ॥ २१९ ॥ वसन्तेनेव माकन्दौ, यौवनेन विभूषितौ ॥ भृङ्गीरिवाङ्गनादृष्टी-स्तावमोहयतां भृशम् ॥ २२० ॥ भूपोऽन्यदा वाहकेल्यां गतः स्तिमितसागरः ॥ स्वयम्प्रभाऽभिधं साधु- मुद्यानस्थमवन्दत ॥२२१॥ देशनां च ततः श्रुत्वा, प्रतिबुद्धः स बुद्धिमान् ॥ राज्ये न्यस्यानन्तवीर्य, प्रात्राजीत्तस्य सन्निधौ ॥ २२२ ॥ स चारुधरितोऽप्यन्ते, किञ्चिद्दीक्षां व्यराधयत् ॥ कालं कृत्वा च चमरा - ऽभिधोऽभूदसुराधिपः ॥ २२३ ॥ साग्रजोऽनन्त
१ सभ्रातानन्तवीर्योपि । इति 'घ' संज्ञक पुस्तके ॥
वीर्योऽपि वर्यवीर्यविराजितः ॥ आखण्डल इवाखण्ड - शासनो बुभुजे भुवम् ॥ २२४ ॥ खेचरेणान्यदैकेन, समं सख्यमभूत्तयोः ॥ स च दत्वा तयोर्विद्याः, सर्वा बैताढ्यमीयिवान् ॥ २२५ ॥ 'किराती' 'बर्बरी' संज्ञे, वाभूतां चेटिके तयोः ॥ हरन्त्यौ जगतश्चित्तं, गीतनाट्यादिकौशलात् ॥ २२६ ॥ पुरोऽन्यदा सोदरयो - रास्थानस्थितयोस्तयोः ॥ प्रारब्धे नाटके ताभ्यां तत्रोपेयाय नारदः ॥ २२७ ॥ संगीताक्षिप्तचित्ताभ्यां ताभ्यां चाकृतगौरवः ॥ अन्तः स कुपितोऽत्यन्त-मगाद्वैताढ्यपर्वतम् ॥ २२८ ॥ दमितारिः प्रतिहरि-तत्र विद्याधराधिपः । द्रागऽभ्युत्थाय तं सिंहविष्टरेण न्यमन्त्रयत् ॥ २२९ ॥ दत्ताशिषं निविष्टं च, दमितारिस्तमित्यवक् ॥ त्वया हि भ्रमता खैरं ब्रूहि दृष्टं किमद्रुतम् ॥ २३० ॥ ततः प्रमुदितोऽवादी - नारदोऽचैव भूपते ! ॥ शुभापुर्यां गतोऽनन्त - वीर्यस्योर्वापतेः पुरः ॥२३१॥ किरातीबर्बरीसंज्ञ - चेटिकारन्धनाटकम् || अहमद्भुतमद्राक्षं, दुरापं घुसदामपि । ॥ २३२ ॥ [ युग्मम् ] तद्विना राज्यमप्येतत् फल्गु भोज्यमिवाघृतम् ॥ उक्त्वेति गगनेनागा- नारदर्षिः कलिप्रियः ॥ २३३॥ दूतोऽथा नन्तवीर्याय, प्रहितो दमितारिणा ॥ गत्वा शुभापुरीं नत्वा, साम्रजं तमदोऽवदत् ॥ २३४ ॥ विजयार्द्धेऽत्र यत्सारं, दमितारेस्तदर्हति ॥ चेख्यौ नय्याविमे राज्य - सारे तस्मै प्रदेहि तत् ! ॥ २३५ ॥ उवाचानन्तवीर्योऽथ, यातु दूताऽधुना भवान् ॥ त्वरितं प्रेषविष्यामि, किञ्चिदालोच्य चेटिके ॥ २३६ ॥ ततः प्रयाते दूते तौ, भ्रातराविति दध्यतुः ॥ अयं हि विद्याशक्त्यैव, भूपोऽस्मासु प्रभूयते ॥ २३७ ॥ तत्साधयामो विद्याता, यास्तेन सुहृदार्पिताः ॥ अविहस्तौ रहस्तौ द्वौ यावयसृश
Page #241
--------------------------------------------------------------------------
________________
236
उराण्ययन तामिति ॥ २३८ ॥ प्रज्ञात्याचास्ताषदेत्य, विद्यादेव्योऽवदमदा ॥ याः साधयितुमिष्टा वा-मायातास्ताः खयं वयम् ॥ २३९ ॥ प्राग्भवे साधितत्वाद्धि, नाऽधुना साधनेष्यते ॥ युवा तदनुजानीत-मम्मान् संक्रमितुं सनी ॥ २४ ॥ ताभ्यां चानुमताः सर्वा, विविशुस्तास्तदङ्गयोः ॥ तासां धयों सपयाँ च, मुदिती तो वितेनतुः ॥ २४१ ॥ इतम प्रहितो दूतो, भूयोऽपि दमितारिणा ॥ क्षिप्रमागत्य तावेव-भवददतां परः ॥ २४२ ॥ दास्यो दास्याव इत्युक्त्वा, पुषाभ्यां प्रहिते न यत् ॥ युवयोस्तदसुभ्योऽपि, ते प्रिये इति दृश्यते । ॥ २४३ ॥ अथ चेद्वां प्रियाः प्राणाः, तो प्रेषयतं द्रुतम् ॥ अमर्षणः स हि प्राणा-नन्यथा वा हरिष्यति । ॥ २४४ ॥ ततस्तावूचतुः खामी, स हि तोम्यो धनैर्धनैः ॥ आभ्यां चेत् प्रियते तर्हि, ते लात्वा त्वं प्रगे बजेः ॥२४५॥ ताभ्यामित्युदितो दूत-स्तहत्ते न्यवसमहे ॥ न्ययुआतां राज्यभारं, सुधियो धीसखेषु ती ॥ २४६ ॥ प्रातच विद्यया चेटी-भूतौ दूतमुपेयतुः ॥ साप्रजोऽनन्तवीर्यो नौ, प्रैषीदित्यूचतुश्चतम् ॥ २४७ ॥ तत आदाय ते दूतो, वैताब्यं मुदितो ययौ ॥ दमितारेश्रोपनीय, प्रोवाचेति कृताञ्जलिः ॥ २४८ ॥ प्रभो ! ऽपराजितानन्त-वीयौं त्वद्वशवर्तिनी ॥ इमे ते चेटिके मय-मदत्ता प्रा. ताय ते ॥ २४९॥ ते नट्यो नाटकं कर्ने, दमितारिरथादिशत् ॥ अपूर्वदर्शनोत्को हि, विलम्ब नाव ततस्ते चक्रतु व्यं, पूर्वरङ्गादिपूर्वकम् ॥ रसाशेषविशेषाढ्यं, विश्वविश्वैककार्मणम् ॥ २५१ ॥ प्रेक्षणीयं प्रेक्षणीयं, प्रेक्ष्य तत् माधवः सुधीः ॥ भूर्भुवःखस्त्रयीसारं, मेने तपेटिकाद्वयम् ॥ २५२ ॥ अथ नाट्यं शिक्षयितुं, खपुत्री कनकश्रियम् ॥ दमितारिस्तयोर्विश्व-जैत्ररूपश्रियं ददौ ॥ २५३ ॥ अनन्तवीर्य गायन्सौ, रूपाधैरद्भुतं गुणैः ॥ तामशिक्ष. यतां नाट्यं, ते मायाचेटिके ततः॥ २५४ ॥ युवाभ्यां गीयते भूयः, कोयमित्यथ कन्यया ॥ पृष्टे तयाब्रवीदेवं, मायाघेव्यपराजितः ॥ २५५ ॥ शुभापुरीप्रभू रूप-हतदर्पकदर्पकः ॥ परापराजितो माता-ऽपराजितविमोलघुः ॥२५६ ॥ गीयते जगतीगेयो-ऽनन्तवीर्याह्वयो वयम् ॥ युवा युवला स यया, न दृष्टः तजनिर्मुधा ! ॥ २५७ ॥ [ युग्मम् ] तन्निशम्योलसद्रोम-हर्षा हेलेखमाश्रिता ॥ कथं द्रक्ष्यामि तं कान्त-मिति साऽचिन्तयचिरम् ॥ २५८ ॥ इङ्गितज्ञ. स्ततोऽवादी-तामेवमपराजितः ॥ तं विश्वसुभगोत्सं, किं मृगाक्षि ! दिक्षसे १ ॥ २५९ ॥ कनकधीरथाचख्यौ, क नु मे तस्य दर्शनम् ॥ प्राणिनां मन्दमाग्यानां, दुरापो हि शुसन्मणिः ॥ २६० ॥ ऊचेऽपराजितो मुंच, शुचं नलिनलोचने ! ॥ विद्यया भ्रातृयुक्तं तं, त्वत्कृतेऽहमिहानये ॥ २६१ ॥ हर्षगवदगीरेवं, कनकधीरथावदत् ॥ कलावति । कुरुष्वाशु, वचः सफलमात्मनः॥२६२॥खं खं रूपं ततः प्रादु-चक्रतुस्ती जितामरम् ॥ ऊऽ न्तवीर्यो बसौ शुमे ! ॥२६३ ॥ मदुक्तमस्य रूपादि, दृशा संवादब खयम् ॥ सापि प्रेक्षावती प्रेक्षा-मास तं निर्निमेषक् ॥ २६४॥ दमितारिसुता काम, कामेन दमिता ततः॥ अपाकृत्य अपां मान-अपमान्येति तं जगी ॥२६५॥ अद्ययावधुवानोऽन्ये, बहवोबीक्षिताः परम् ॥ त्वां विना नारमत्कापि,मनोरम !मनोमम ॥२६६॥ तत्प्रसीद द्रुतं पाणी,
१ उत्साहम् । तकै वा ॥ गृहाणानुगृहाण मां ॥ न हि जातु जनं रक्त-मुपेक्षन्ते भवादृशाः 1 ॥ २६७ ॥ बभाषेऽनन्तवीर्योऽथ, यद्येवं तर्हि सुन्दरि । ॥ एहि यावः शुभापूर्यो, ततस्तं सा पुनर्जगौ ॥ २६८ ॥ एष्याम्यहं कान्त ! किन्तु, कन्नर्थ पिता मम ॥ प्रत्यूचे तां हरिस्मि-भैषीस्त्वं कातरे ! ततः ॥ २६९ ॥ ततस्ताम्यां सहारुख, विमानं साऽचलन्मुदा ॥प्रोवाचाऊनन्तवीर्योऽथ, वाक्यमित्युचकैस्तदा ॥ २७० ॥राम्यनन्तवीर्योऽहं, दमितारिसुतामिमाम् ॥रंमन्यस्ततो यः स्यात्स खोजो दर्शयत्वहो ! ॥ २७१ ॥ तनिशम्य नृपः प्रेषी-प्रांतं हन्तुमुन्टान् ॥ रबानि चक्रवर्जाणि, प्रादुरासंतदा तयोः ॥ २७२ ॥ दमितारिभटांस्तांथा-मर्षणान् शसर्पिणः ॥ सद्योऽनाशयतां सीरि-शामिणौ तौ महारयौ ॥२७॥ दमितारिस्ततोऽचाली-त्सैन्यैराग्छादयन्नमः ॥ अननं विद्युदुधोतं, कुर्वक्षुत्तेजितायुधैः ॥ २७४ ॥ तमायान्तं वीय मीता-मावास्य कनकश्रियम् ॥ अवलिष्ट बलिष्टो द्राग, यो विष्णुर्वलान्वितः ॥ २७५॥ तत्सैन्यद्विगुणं सैन्यं. विद्यया विदधे च सः ॥ योइं प्रववृते तब, दमितारिभटैः समम् ॥ २७६ ॥ निजसैन्येन तत्सैन्या-नऽममान् वीव केशवः ॥ पाञ्चजन्यं जन्यनाव्य-नांदीनदिमवादयत् ॥ २७७ ॥ ततो भीतेषु नष्टेषु, खेचरेष्वखिलेष्वपि ॥ दमितारिस सहानन्त-वीर्येण युयुधे चिरम् ॥ २७८ ॥ दूर्जयं तं च विज्ञाया-ऽस्मरचक्रं स पार्थिवः ॥ पाणी तस तदप्यागातजसाऽन्य इवाऽऽरुणः॥२७९॥मुमोचानन्तवीयोय, तचक्र दमितारिराह ॥ सोऽपि ततुम्बातेन, मूच्छिता म्यपतत्क्षणम् ॥ २८० ॥ उत्थितस्तु क्षणाचक्रं, तदेवादाय केशवः ॥ दमितारिं प्रलमुध-वत्सहात्सोऽपि जीवितम
Page #242
--------------------------------------------------------------------------
________________
237 उत्तराध्ययन ॥ २८१॥ तदा च भो ! विष्णुरयं, बलश्चायं निषेव्यताम् ॥ वदन्त इति तन्मौली, पुष्पवृष्टिं व्यधुः सुराः ॥२८२॥ ततो नतैः खेचरैन्द्र-व्रतो विष्णुः सहाग्रजः॥ गच्छन् खपूर्या कनक-गिरि पर्वतमैक्षत ॥ २८३ ॥ इहाद्रौ सन्ति चैत्यानि, तानि नत्वा ब्रज प्रभो ! ॥ तदेति खेचरैरुक्त-स्तरीत्यानि ननाम सः॥ २८४ ॥ तत्र कीर्तिधरं साधु, तदैयोत्पन्नकेवलम् ॥ वीक्ष्य नत्वा च सोऽश्रौषी-देशनां सपरिच्छदः ॥ २८५ ॥ बन्धूनां विरहस्तात-घातश्चाभूत्कुतो मम ? ॥ अथेति पृष्टः कनक-श्रिया मुनिरदोऽवदत् ॥ २८६ ॥ धातकीपण्डभरते, शङ्खग्रामेऽभवद्वशा॥श्रीदत्ताहा:तीवदुःस्था, परौकःकृत्यजीविका ॥ २८७ ॥ श्रीपर्वते गता सत्य-यशसं मुनिमन्यदा ॥ वीक्ष्यावन्दत सा दत्ता-शिर्ष तं चैवमब्रवीत् ॥ २८८ ॥ अहमत्यन्तदुःस्थास्मि, तत्किञ्चित्तादृशं वद ॥अत्रामुत्र च बेनाहं, भवामि र ॥ २८९ ॥ साधुस्तस्यै ततो धर्म-चक्रवालं तपोऽवदत् ॥ प्रारेभे तत्तपः सापि, तं प्रणम्य गृहं गता ॥ २९० ॥ तन्महिम्ना शुभं भोज्यं, प्राप पारणकेषु सा ॥ खगेहभित्तिदेशाच, पतितात्काञ्चनादिकम् ॥ २९१ ॥ उद्यापनं तपःप्रान्ते, सा विधायोत्तमं ततः ।। मासोपवासिनेऽन्नादि, ददौ सुव्रतसाधये ॥ २९२ ॥ कृताहारात्ततः साधोः, श्राद्धधर्म च साददे ॥ दध्यो चान्येधुरित्यस्मा-धर्मादावि फलं न वा ? ॥ २९३॥ विचिकीत्सामनालोच्य, विपन्ना साऽन्यदा
१॥ अष्टमं १ एकान्तरं चतुर्थ ३७ प्रान्ते भष्टमं १ इति धर्मचक्रवालं तपः ॥ अथवा प्रथमं षष्ठं १ तत एकान्तरोपवासाः ६० इति । प्रकारद्वयेन धर्मचक्रवालं, तत्र प्रथमप्रकारे दिनसर्वा ८२ । द्वितीयप्रकारे १२३ ॥ ततः ॥ दमितारेमत्सुतस्य, तनया त्यमभूः शुभे !॥२९४॥ तस्यास्ते विचिकित्सायाः, फलमेतदुपस्थितम् ॥ खल्पोऽपि खलु धर्मस्य, कलंको भूरिदुःखदः ॥ २९५ ॥ श्रुत्येति जातवैराग्या, कनकश्रीर्जगी हरिम् ॥ महाभागाऽनुजानीहि, भवाद्भीतां व्रताय माम् ॥ २९६ ॥ ततः स विस्मितः स्याह, शुभामेहि शुभाशये ॥ खयम्प्रभजिनोपान्ते, प्रव्रजेस्तत्र चोत्सवः ॥ २९७ ॥ इत्युक्त्वा तां सहादाय, सबलः सबलानुजः ॥ मुनिं प्रणम्य तं भक्त्या, जगाम नगरी निजाम ॥ २९८ ॥ तत्र पूर्व प्रतिहरि-प्रहितैः खेचरेश्वरैः ॥ भ्रातुपुत्रं युद्ध्यमानं, वीक्ष्याऽधावद्वलो बली ॥२९९॥ सीरं भ्रमयतस्तस्मा-भीताः सद्यो दिशोदिशम् ॥ दमितारिभटा मेशु-र्गरुडादिव भोगिनः ॥ ३० ॥ गृहं गतोऽर्द्धचक्रित्वे-5थाऽभ्यपिञ्चि हरिनृपः ॥ स्वयम्प्रभप्रभुस्तत्रा-ऽन्यदा च समवासरत् ॥ ३०१॥ तं च श्रुत्वाऽऽगतं गत्वा, दमितारिमुतायुतः॥ साग्रजः प्राणमद्विष्णु-स्ततोऽश्रीपीच देशनाम ॥ ३०२॥ ततो हरिमनुज्ञाप्य, कनकश्रीमहोत्सवैः॥ जिनान्तिके प्रवत्राज, क्रमान्मुक्तिमबाप च ॥३०॥ सीरिशाङ्गधरौ तौ च, पुष्पदन्ताविवापरौ ॥चिरं राज्यमभुआतां, सम्यक्त्वोद्योतशालिनौ ॥ ३०४ ॥ पूर्वलक्षाणि चतुर-शीतिमायुरथो हरिः ॥ प्रपूर्य कर्मविवशः, प्रथमां पृथिवीं ययौ ॥ ३०५॥ द्विचत्वारिंशत्सहस्र-चर्पायुष्कस्य तस्य च ॥ दुस्सहा जज्ञिरे तत्र, वेदना छेदनादिभिः ॥ ३०६ ॥ वकमणां फलमिति, क्षममाणस्य तस्य ताः॥ तत्रैत्य प्राग्भवपिता-ऽशमयश्चमराधिपः ॥ ३०७॥राज्ये निवेश्य तनयं,
१ शुभां नगरीम् । वलोऽपि भ्रातृशोकतः ॥ भूमीभुजां पोडशभिः, सहस्रैः परिवारितः ॥ ३०८ ॥ परिव्रज्यां जयधर-गणाधीशान्तिकेड
तत्त्वाऽऽयु:-प्रान्तेऽभूद्वासवोऽच्युते ॥३०९॥ [युग्मम् ] जीवोऽथानन्तवीर्यस्य, निरयान्निर्गतस्ततः॥ वैताढ्ये भरतस्यास्य, पुरे गगनवल्लभे ॥३१० ॥ खेचराधिपतेर्मेघ-वाहनस्याङ्गजोऽभवत् ॥ मेघनादाभिधः प्राप्त-यौवनो राज्यमाप्य च ॥ ३११॥ साधयामास वैताट्य-श्रेण्यौ द्वे अपि स क्रमात् ॥ विभज्य च ददौ देशानशेपानङ्गजन्मनाम् ॥ ३१२॥ नन्तुं शाश्वतचैत्यानि, गतं तं नन्दनेऽन्यदा ॥ तत्रायातोऽच्युताधीशः, प्रेक्ष्य प्राबुबुधन्मुदा ॥ ३१३॥ नाम्नामरगुरुस्तत्र, चारणपिस्तदाऽऽययौ ॥ प्रात्राजीत् खेचराधीश-स्ततोऽसौ तस्य सन्निधौ ॥३१४ ॥ स व्रतं पालयंस्तीनं, सहमानः परिपहान् ॥ विपद्यानशनेनान्ते-ऽच्युतसामानिकोऽभवत् ॥ ३१५ ॥
इतश्च जम्बूद्वीपेऽस्ति, प्रागविदेहविभूपणे ॥ विजये मङ्गलावयां, नगरी रत्नसञ्चया ॥३१६ ॥ तत्र क्षेमङ्कराहोऽभूद्विश्वक्षेमङ्करो नृपः॥रत्नमालेति तस्यासी-न्महिपी गुणमालिनी ॥ ३१७॥ द्वाविंशतिसमुद्रायुः, प्रपूर्य प्रच्युतोऽच्युतात् ॥ जीवोऽपराजितस्याथ, तस्याः कुक्षाववातरत् ॥३१८ ॥ तदा च सुखसुप्ता सा, महाखप्नांश्चतुर्दश ॥ वज्रं पञ्चदशं प्रेक्ष्य, प्रबुद्धा भूभुजेऽभ्यधात् ॥ ३१९ ॥ सोऽपि स्माह सुतो भावी, चक्रवर्ती तव प्रिये ! ॥ तन्निशम्य दधौ गर्भ, राज्ञी मुदितमानसा ॥ ३२॥क्रमाच सुपुवे पुत्रं, जगत्रयमनोहरम् ॥ खप्नानुसारात्तं भूपो, व्यधाइज्रायुधाऽभिधम् ॥ ३२१ ॥ स क्रमाद्यौवनं प्राप्तः, प्रियमित्रं मनोभुवः ॥ लक्ष्मीवतीं नृपसुता-मुदुवाह महामहैः ॥ ३२२॥
Page #243
--------------------------------------------------------------------------
________________
258 उत्तराष्पयन जीवोऽथानन्तवीर्यसा-उज्युतखर्गात्परिव्युतः ॥ कुक्षी लक्ष्मीवतीदेव्याः, समवातरदायदा ॥ ३२३ ॥ समयेऽजीजनस्पुत्रं, साऽपि लक्षणलक्षितम् ॥ सहलायुध इत्याख्या, चक्रे तस्योत्सपैः पिता ॥ ३२४ ॥ सोऽपि क्रमावर्द्धमान सीकृत्य सकलाः कलाः ॥ प्रपेदे यौवनं लीला-पनं मदनमूलतः ॥३२५॥ सुतयुक्तेऽन्यदा क्षेम-करराजे समां श्रिते ॥ पत्रायुधस्य सम्यक्त्व-मीशानेन्द्रोऽत्यवर्णयत् ॥ ३२६ ॥ अश्रधानतचित्र-चूलो मिश्यामतिः सुरः॥ विवादं कर्तुमागात्तां, सभां नास्तिकां श्रितः ॥ ३२७ ॥ पुण्यपापप्रेत्यभावा-त्मादि नास्तीति वादिनम् ॥ वज्रायुधोऽवधिज्ञानी, निजगादेति तं मुदा ॥ ३२८ ॥ देव ! त्वमेवावधिना, पश्य प्राग्भवमात्मनः ॥ धर्मकर्म च तत्रत्यं, सम्पदोऽस्सा निबन्धनम् ॥ ३२९ ॥ पुण्ये प्राच्यभवे चैवं, सिद्धे जीवोऽपि विद्यते ॥ अभावः पुण्यपापादे-स्तत्कथं कथ्यते त्वया ! ॥ ३३० ॥ उक्तो यत्रायुधेनेति, चित्रचूलसुरोऽब्रवीत् ॥ दुर्योधोऽपि त्वया साधु, सुबुद्धे बोधितोऽस्म्यहम् ॥३३१॥ प्रसीद बोधिरत्नं द्राग,देहि मिथ्यामतेम ॥ न हीष्येयाऽपि विहितं, दशेनं विफलं सताम् ॥ ३३२ ॥ वज्रायुधततस्तस्मै, सम्यक् सम्यक्त्वमादिशत् ॥ निःस्पृहाय ददौ दिव्या, भूपास्तस्मै सुरोऽपि सः॥३३३॥ सभामीशाननाथस्य, गत्वा चैवमुवाच सः॥ वज्रायुधस्य सम्यक्त्वं, स्थानेऽश्लापि त्वया प्रभो !॥३३४॥ अथ लोकान्तिकैर्देवैरुक्तः क्षेमङ्करः प्रभुः ॥ अर्थिभ्यो वार्षिकं दानं, ददौ राज्यं च सूनवे ॥ ३३५ ॥ वज्रायुधेन देवैश्र, कृतनिष्क्रमणोत्सवः ॥ प्रप्रज्य केवलज्ञानं, क्रमेण प्राप स प्रभुः ॥ ३३६ ॥ श्रुत्वा तद्देशनां वा-युधस्य गृहमीयुपः॥ उत्पत्ति चक्ररतस्या-उभ्यधादायुधरक्षकः ॥ ३३७ ॥ अन्यान्यपि हि रत्नानि, तदा तस्योपपेदिरे ॥ ततः स चक्रे चक्रस्य. चक्री पूजां महीयसीम् ॥ ३३८ ॥ चक्ररत्नानुगः सोऽथ, विजयं मङ्गलावतीम् ॥ साधयामास षटखंड-मखंडाज्ञा शशास च ॥ ३३९॥ क्षेमङ्करजिनस्तत्र, समवासरदन्यदा ॥ चक्रिणेऽहंन्तमायात-मूचुश्च वनपालकाः ॥३४०। सार्द्धद्वादशदीनार-कोटीस्तेभ्यो वितीर्य सः ॥ गत्वा नत्वा च सर्वज्ञ-मश्रौषीद्धर्मदेशनाम् ॥ ३४१ ॥ ततो वैराग्यमासाद्य, सद्यः समगतो नपः ॥ निजे न्यवीविशद्राज्ये, सहस्रायुधमादरात् ॥ ३४२॥ चतुर्मिर्निजराज्ञीना, सहस्रेथूभुजां तथा ॥ ससभिश्चात्मजशतैः, सहितो महितो जनैः ॥३४३॥ क्षेमङ्करप्रभोः पार्थे, गत्वा स व्रतमा. ददे ॥ तप्यमानस्तपस्ती, विजहार च भूतले ॥ ३४४ ॥ [ युग्मम् ] सहस्रायुधराजोऽपि, राज्ये न्यस्यान्यदा सुतम् ॥ गणाधीशस्य पिहिता-श्रवस्थान्तेऽग्रहीद्रतम् ॥ ३४५ ॥ स क्रमात् श्रुतपारीणो, विहरन पृथिवीतले ॥ समगस्तान्यदावा-युधराजर्षिणा समम् ॥ ३४६ ॥ ततश्च ती पितापुत्रौ, खाध्यायध्यानतत्परौ ॥ सुचिरं रुचिरखान्ती, सममेव विजहतुः ॥ ३४७ ॥ अधिरुयाऽन्यदा शैल-मीपत्प्रागभारसंज्ञकम् ॥ पादपोपगमं नामा-ऽनशनं तौ वितेनतुः ॥ ३४८ ॥ पूर्णेच जीविते पंच-विंशत्यर्णवजीवितौ ॥ अवेयके तृतीये ता-वभूतां भासुरौ सुरौ ॥ ३४९ ॥
इतश्च जम्बूद्वीपे प्राग्-विदेहेषु महर्द्धिका ॥ विजये पुष्कलावत्या-मस्ति पू: पुण्डरीकिणी ॥ ३५० ॥ प्रतीपभूपते. जोमि-शमनैकघनाघनः ॥राजा घनरथस्तस्या-मभूदद्भुतविक्रमः ॥३५१॥ गङ्गागीर्याविवेशस्थ, तस्याभूतासुभे प्रिये ॥ तत्रादिमा प्रीतिमती, द्वितीया तु मनोरमा ॥ ३५२ ॥ जीवो वज्रायुधस्साय, व्युत्वा वेयकात्ततः॥ देव्याः प्रीतिमतीनाम्याः , कुक्षौ समवतीर्णवान् ॥ ३५३ ॥ प्रविशन्तं तदा वक्रे, गर्जन्तं विद्युदश्चितम् ॥ वर्षन्तममृतासारं, खने मेघ ददर्श सा ॥ ३५४ ॥ प्रातः स्वप्नार्थमुर्षीश-स्तया पृष्टोऽब्रवीदिदम् ॥ सुतस्ते भविता मेघ, इव सन्तापहड्डवः ॥ ३५५ ॥ सहस्रायुधजीवोऽपि, ततो प्रैवेयकाच्युतः ॥ देव्या मनोरमाह्वाया, उदरे समवातरत ॥ ३५६ ॥ सापि खग्ने रथं रम्यं, प्रेक्ष्य पत्ये न्यवेदयत् ॥ सोऽप्युवाच प्रिये ! भावी, सुतस्तव महारथः ॥ ३५७ ॥ पूर्णेथ समये ताभ्यां, प्रसूतावद्भुतौ सुतौ ॥ इन्द्रोपेन्द्राविव क्रीडा-वशोपात्तभवान्तरौ ॥ ३५८ ॥ पुत्रं तत्रादिमं भूमा-त्रामा मेघरथं जगी ॥ परं पुनढरथं, राजीखनानुसारतः ॥ ३५९ ॥ भूषयन्तौ तौ नरेन्द्र-कुलं मेरुमिवोन्नतम् ॥ पाली क्रमादवर्द्धता, बालकल्पद्रुमाविव ॥३६०॥ रत्नेन काञ्चनमिय, बसन्तेनेव काननम् ॥ द्विती रूप-मभूष्यत तयोः क्रमात् ॥ ३६१ ॥ इतश्च निहतशत्रोः, सुमन्दिरपुरप्रभोः ॥ तिस्रोऽभुवन् सुता, विश्वप्रायश्रिय इवाहताः। ॥ ३६२ ॥ ताखाद्या प्रियमित्राहा, द्वितीया तु मनोरमा ॥ तृतीया सुमतिनाम, जगत्रयमनोरमा ॥ ३६३ ॥ तत्र मेघरथायादा-अन्दने द्वे स पार्थिवः ॥ एका पुनदृढरथ-कुमाराय लघीयसीम् ॥ ३६४ ॥ कान्ताभिः सह तामिस्ती, देवीभिरिव नाकिनी ॥ मुखानी विषयान् कालं, भूयासमतिनिन्यतुः ॥ ३६५ ॥ पोधिता जीधनरथो-ऽन्यदा लोकान्तिकामरैः ॥ ददौ वार्षिकदानं स-द्वातैर्नुन इवाम्बुदा ॥ ३६६ ॥ राज्ये च यौवराज्ये च,
Page #244
--------------------------------------------------------------------------
________________
239
उत्तराध्ययन
ततो विन्यस्य तौ सुतौ ॥ प्रत्रज्य केवलं प्राप्य सोऽर्छन् भव्यानबोधयत् ॥ ३६७ || नम्रार्षीश शिरः त्रस्त - माल्य पूजितपत्कजः ॥ अन्वशान्मेदिनीं मेघ - रथो द्यां मघवानिव ॥ ३६८ ॥ तस्याऽन्यदा पौषधिनः, पौषधीकसि तस्थुषः ॥ एत्य पारापतः कोऽपि, पपाता भयाकुलः || ३६९ || शरणं मार्गयन् सोऽथ, शकुन्तो मर्त्यभाषया ॥ मा भैषीरिति राज्ञोत-तदद्दे स्थितवान् सुखम् ॥ ३७० ॥ मम भवमिदं देव !, विमुञ्चेत्युच्चकैर्वदम् ॥ तमन्वागादथ श्येनो, गरुत्मानिव भोगिनम् ॥ ३७१ ॥ नृपोऽथेत्यब्रवीदेनं, श्येन ! दास्ये न ते श्रितम् ॥ प्राणान्तेऽपि हि रक्षन्ति, क्षत्रियाः शरणागतम् ॥ ३७२ ॥ अन्यच युज्यते नैव, भवतोऽपि विवेकिनः ॥ अपहृत्य परप्राणा-नेवं स्वप्राणपोषणम् ॥ ३७३ ॥ खजीवितं यथेष्टं ते, तथान्यस्यापि तत्प्रियम् ॥ तद्रक्षसि यथात्मानं, तथान्यमपि रक्ष भोः ! ॥ ३७४॥ भुक्केनाप्यमुना भावि, सौहित्य क्षणमेव ते ॥ सर्वस्याप्यायुपो नाशो, भविताऽस्य तु पक्षिणः ॥ ३७५ ॥ आहारेणापरेणापि, क्षुद्यथा क्षीयते क्षणात् ॥ प्राणिहिंसोत्थनरक - व्यथा तु न चिरादपि ॥ ३७६ ॥ तद्विमुञ्च प्राणिहिंसां, धर्ममाश्रय सन्मते ! ॥ अत्रामुत्र च येन स्वं, लभसे सुखमुत्तमम् ॥ ३७७ ॥ ततो नरेश्वरं श्येनः प्रोचे मनुजभाषया ॥ मत्तो भीतः कपोतोऽयं, प्रभो ! त्वां शरणं श्रितः ॥ ३७८ ॥ श्रुत्पीडापीडितोऽहं तु, ब्रूहि कं शरणं श्रये ? ॥ तदेनं रक्षसि यथा, तथा त्वं रक्ष मामपि । ॥ ३७९ ॥ धर्माधर्मविचारोऽपि सति स्वास्थ्येऽङ्गिनां भवेत् ॥ बुभुक्षितो हि किं पापं, न करोतीति न श्रुतम् ?
4
१ पक्षी ॥ २ तृप्तिः ।
॥ ३८० ॥ न चान्यैरपि भोज्यैर्मे, तुष्टिर्भवति भूपते । ॥ सद्यो हतप्राणिपला - स्वादनैकरतो सहम् ॥ ३८९ ॥ क्षुधया म्रियमाणस्य, तदेनं देव ! देहि मे ॥ सर्वेष्वपि महात्मानो, भवन्ति हि कृपालवः ॥ ३८२ ॥ राजाऽथ श्येनमित्यूचे, कपोतप्रमितं तव । ददे स्वमांसमुत्कृत्य, मा म्रियेथा मुधा क्षुधा ॥ ३८३ ॥ ओमित्युक्ते तेन पारा-पतं नृपतिरेकतः ॥ तुलायां न्यास्थदुत्कृत्यो- त्कृत्य खामिषमन्यतः ॥ ३८४ ॥ चिक्षेप खपलं भूपः, छेदं छेदं यथा यथा ॥ कपोतपोतो ववृधे, वन तथा तथा ॥ ३८५ ॥ ततस्तुलामिलापालो -ऽध्यास्त शस्तमतिः खयम् ॥ तदा च मंत्रिमुख्यास्तं, सगगदमदोऽवदत् ॥ ३८६ ॥ रक्षणीयाऽमुनाङ्गेन, महीश ! निखिला मही ॥ पक्षिणो रक्षणायास्य, तद्विभो ! किं जहासि १ हा ! ॥ ३८७ ॥ किञ्चेयान् वीवधो नैवा-ण्डजे सम्भवति कचित् ॥ किन्त्वयं कोऽपि मायावी, भावी देवोऽथवाऽसुरः ! ॥ ३८८ ॥ इति तेषु दत्स्वेव दिव्यालङ्कारभासुरः ॥ प्रादुर्भूयाऽमरो भूप - मित्युवाच कृताञ्जलिः ॥ ३८९ ॥ धर्माचालयितुं मेघ - रथं नेशाः सुरा अपि ॥ इति ते स्तुतिमीशान- शक्रेणोक्तामसासहिः ॥ ३९० ॥ अधिष्ठाय खगौ वैराशुध्यमानाविमौ स्वयम् ॥ अकार्ष त्वत्परीक्षार्थ-महमेतन्महीपते । ॥ ३९९ ॥ [ युग्नम् ] तन्महासत्व ! धन्यस्त्वं, यातुं प्राणिनं परम् ॥ प्रियानपि निजप्राण- स्तृणायापि न मन्यसे ! ॥ ३९२ ॥ इत्युक्त्वा तं नृपं सज्जं, विधाय स्वर्ययौ सुरः ॥ मंत्र्यादयोऽपि तद्वीक्ष्य, विस्मयं दधुरुच्चकैः ॥ ३९३ ॥ देवः कोऽसौ पुरा किञ्च, पक्षिणोर्वैरमेतयोः १ ॥
१ भारेण ।
अथेति पृष्टस्तैर्भूपोऽवधिज्ञानी जगाविदम् ॥ ३९४ ॥ रामोऽपराजिताहोऽहं प्राग्भवे पञ्चमेऽभवम् ॥ असौ दृढरथोऽनन्त - वीर्याख्योऽभूत्तदा हरिः ॥ ३९५ ॥ प्रतिविष्णुर्दमितारि - स्तदाऽऽवाभ्यां इतोऽभवत् ॥ भवे भ्रान्त्वा स देवोऽसौ बभूवाज्ञानकष्टतः ॥ ३९६ ॥ [ अन्यच्च ] जम्बूद्वीपस्यैरबते, पद्मिनीषिण्डपत्तने ॥ सागरदत्तेभ्यसुता-पभूत धननन्दनौ ॥ ३९७॥ वाणिज्याय गतौ तौ च पुरे नागपुरेऽन्यदा ॥ गृत्राविव क्रव्यपिण्डं, रत्नमेकमपश्यताम् ॥ ३९८ ॥ सोदरावप्ययुध्येतां, तस्य रत्नस्य लिप्सया || एकद्रव्याभिलाषो हि, परमं वैरकारणम् ॥ ३९९ ॥ नदी - तीरे युध्यमानौ, तन्नदे पतितौ च तौ ॥ मृत्वाऽभूतां महाटव्यां, श्येनपारापताविमौ ॥ ४०० ॥ तेन प्राग्भववैरेण, युध्यमानाविहाप्यम् || अधिष्ठाय स गीर्वाण-वक्रेऽस्माकं परीक्षणम् ॥ ४०१ ॥ तत्क्षोणीशवचः श्रुत्वा, पक्षिणावपि तौ क्षणात् ॥ जातिस्मरणमासाद्य, खवाचेत्यूचतुर्नृपम् ॥ ४०२ ॥ रत्नवन्नृत्वमप्यावां, तदा लोभेन हारितौ ॥ यथाई धर्ममादिश्या - ऽनुगृह्णात्वधुना भवान् ! ॥ ४०३ ॥ तद्विज्ञायावधिज्ञाना- द्राज्ञानशनमीरितम् ॥ प्रपद्य तौ विषद्याशु, जातौ भवनपी सुरौ ॥ ४०४ ॥ कृताष्टमं मेघरथं प्रतिमास्थितमन्वदा ॥ तुभ्यं नमोऽस्त्विति वद- नीशानेन्द्रोऽनमन्मुदा ॥ ४०५ ॥ त्वयाऽपि विश्ववन्द्येन, कोऽसौ खामिन्नमस्कृतः ॥ महिषीभिस्तदा चैवं पृष्टः स हरिरित्यवक् ॥ ४०६ ॥ नगर्यां पुण्डरीकियां, श्रीमेघरथपार्थिवम् ॥ प्रतिमास्यं भाविजिनं, वीक्ष्य भक्त्याहंमानमम् ॥ ४०७ ॥ ध्यानस्थितं
१ मांसपिण्डम् ।
Page #245
--------------------------------------------------------------------------
________________
240 उत्तराप्ययन महासत्व-ममुं मेरुमिन स्थिरम् ॥ शक्तावालयितुं नैव, सेन्द्रा अपि सुरासुराः ॥४०८ ॥ तन्महिष्यी सुरूपाति-रूपे तां तस्य वर्णनाम् ॥ असहिष्णू तदा तत्रा-ऽऽगातां तरक्षोमहेतये ॥४०९॥ कामपादपकुल्याभाः, कामिनीते विष ऋतुः ॥ अनुकूलोप
कलोपसर्गास्ता. ति प्रारमिरे ततः ॥४१॥ कटाक्षविशिः काचि-दक्षा लक्षीय ध्रुविभ्रमान् सुनु-विदधे पिदधे अपाम् ॥ ४११॥ पीनस्तनी स्तनौ शात-कुम्भकुम्भाविवोन्नती ॥ कापि प्राकाशयस्केश-पाशोद्वन्धनकैतवात् ॥ ४१२ ॥ त्रिवलीललितं मध्यं, सुमभ्या काप्यदर्शयत् ॥ कापि वापीसनाभि च, नामि प्राकटयन्मुहुः ॥ ४१३ ॥ अस्मिन्नरपदे काञ्ची-दाम मां बहु बाधते ॥ माययेति महारोहा-रोहं कापि स्फुटं व्यधात् ॥४१४॥हले!लिना किं दष्टाह-मिहेति व्यपदेशतः ॥ उत्क्षिप्य कापि संध्यान-मूर्वोर्मूलमदीशत् ॥ ४१५॥ शृङ्गारशाखिपुष्पामं, काचिदस्मेरयत् स्थितम् ॥ काचिजगौ च गीतानि, विकाराकुरवारिदान् ॥ ४१६ ॥ कथामकयपत् कापि, प्रिययोगवियोगयोः ॥ खानुभूता रतक्रीडा, वर्णिनी काप्यवर्णयत् ॥ ४१७ ॥ देहि प्रियं वचः सौम्यरष्ट्या वीक्षख नः प्रभो! ॥ कण्ठे निधेहि च भुजी, तमित्यूचुश्च काश्चन ॥ ४१८ ॥ क्षोभायेति कृतास्तामिः, कुचेष्टा निखिला निशाम् ॥ प्रत्युतादीपयत् ध्यानं, तस्याऽऽप इव वाडवम् ॥ ४१९ ॥ मेरी वात्या इवोर्वीशे, मोपास्ता वि. कृताः स्त्रियः ॥ ततः संहत्य ते देख्यो, नत्वा तं दिवमीयतुः ॥ ४२० ॥ निशावृत्तेन तेनाथ, पृथ्वीनाथो विरक्तधीः ॥
१ शातकुम्भकुम्भौ वर्णपटौ ॥ २ सुष्ठु मध्यं कटीभागं यस्याः सा सुमध्या स्त्रीत्यर्थः ॥ ३ संव्यानं वस्नमुत्क्षितप्य ऊर्वोङ्योर्मूलमदीदृशत् ॥ प्रतिमां पारयित्वागा-खधामाऽप्रतिमक्षमः ॥ ४२१ ॥ तत्राथ समवासार्षी-जिनो धनरथोऽन्यदा ॥ तं चायात निशम्यागा-सानुजो बन्दितुं नृपः ॥ ४२२ ॥ वैराग्यमातरं श्रुत्वा, देशनां स गृहं गतः ॥ राज्यमेतद्गहाणेति राजाऽवरजमहवीत् ॥ ४२३ ॥ त्वामनुप्राजियामि, कृतं राज्येन तन्मम ॥ तेनेत्युक्तोऽय पृथ्वीशो, राज्येऽस्थापयदात्मजम् ॥ ४२४ ॥ साकं दृढरथेनाथ, सुतानां सप्तभिः शतैः ॥ राज्ञां चतुःसहल्या च, गत्वा तीर्थकरान्तिकम् ॥ ४२५ ॥ स्वीचकार परिव्रज्या, श्रीमेघरथपार्थिवः ॥ अधीत्यैकादशाङ्गानि, विजहार च भूतले ॥४२६॥[युग्मम्] विंशत्या स्थानकैरह-सिद्धसेवादिभिः शुभैः ॥ तीर्थकृनाम सत्कर्म, सोऽर्जयामास सार्जवः ॥ ४२७ ॥ सोऽथ कृत्वा साधुसिंहः, सिंहनिक्रीडितं तपः॥ पूर्वलक्षं यावदुर्ग, पालयित्वा च संयमम् ॥ ४२८ ॥ आरुह्याम्बरतिलके, गिरावनशनं श्रितः।। आयुःक्षयेण सर्वार्थ-सिद्धे जज्ञे सुधाशनः ॥ ४२९ ॥ तद्वान्धवोऽपि समये, कियत्यपि गते सति ॥ प्रावं प्रपद्य तत्रैव, विमानेऽजनि निर्जरः॥ ४३० ॥ . अथास्यत्रैव भरते, भरितं विपुलर्दिभिः ॥ पुरं पुरन्दरपुरो-पमं श्रीहस्तिनापुरम् ॥ ४३१ ॥ विश्वसेनो महासेनसेनाजित्वरसैनिकः ॥ तत्रासीद्भूमिसुत्रामा-ऽलकायामिव यक्षराट् ॥ ४३२ ॥ खाहा खाहाप्रियस्यैदा-ऽचिरा तस्त्र महिष्यभूत् ॥ रूपनिर्जितपौलोमी, शीलालङ्कारशालिनी ॥ ४३३ ॥ जीवो मेघरथस्थाऽथ, च्युत्वा सर्वार्थसिद्धतः ॥
१ अनशनम् ॥ २ इन्द्रः ॥ ३ अमेः ॥ ४ इन्द्राणी ।। आगात् श्रीअचिरादेव्याः, कुक्षौ हंस इवाम्बुजे ॥ ४३४ ॥ चतुर्दश महाखमान् , सुखसुप्ता तदा च सा ॥ मुखे प्रवि शतोऽपश्य-प्रशस्याकारधारिणः ॥ ४३५ ॥ तयाऽथ पृथिवीनाथः, पृष्टः खमार्थमित्यवछ ॥ सार्यो वा सार्वभौमो पा, भावी तव सुतः प्रिये ! ॥ ४३६ ॥ प्राग्जातं शान्तिकाशान्तं, मारिरोगादिकं तदा ॥ प्रभुप्रभावादशिवं, शशाम कुरुमण्डले ॥ ४३७ ॥ गर्भकालेऽथ सम्पूर्णे, निशीथसमये सुखम् ॥ सुषुवे सासुतं राज्ञी, वर्णवर्ण मृगध्वजम् ॥४३८॥ प्रैलोक्येऽपि महोद्योतो, नारकाणां सुखं तथा ॥ क्षणं तदाभून्नित्यं हि, जिनकल्याणकेष्वदः !॥ ४३९॥ ज्ञात्वाऽथासनकम्पेन, जिनजन्माऽऽगता द्रुतम् ॥ षट्पञ्चाशहिकुमार्यः, सूतिकर्माणि चक्रिरे ॥ ४४०॥ अथासनास्थैर्यदत्ता-5षधिज्ञानोपयोगतः ॥ ज्ञात्वाऽर्हजन्म शक्रोऽपि, तत्रागात्सपरिच्छदः ॥४४१॥ नत्वा जिनं जिनाम्बां च, ज्ञापगित्याऽभिधां निजाम् । दत्त्वाऽवखापिनी देव्याः, प्रमो रूपान्तरं न्यधात् ॥ ४४२ ॥ पञ्चरूपाणि कृत्वाऽथ, तेनैकेन जिनेश्वरम् ॥द्वाभ्यां च चामरे ताभ्या-मेकेन छत्रमुहहन् ॥४४३॥ एकेन च पुरो बज-मुत्क्षिपन् मघवा क्षणात् ।। जगाम मेरुमौलिस्था-ऽतिपाण्डुकम्बलां शिलाम् ॥ ४४४ ॥ [ युग्मम् ] अहन्यस्तजिनस्तत्रा-ऽध्यास्त सिंहासनं हरिः ॥ अन्येऽपि पासवाः सर्वे, तत्रैयुश्चलितासनाः ॥ ४४५॥ ततस्तीर्थोदकैस्तीर्थ-करं प्रागच्युताधिपः ॥ अभ्यपि बत्तदनु 'च, क्रमादन्येऽपि कासवाः ॥ ४५६ ॥ अशानप्रमोरहे, जिनं विन्यस्य वनभृत् ॥प्रमोश्चतुर्यु पार्थेषु, विचके
१ भईन् सर्वज्ञः तीर्थकर इति यावत् ॥ २ पकी ॥ ३ शान्तिकेन शान्तिकरेणापि पूजादिविधानेन मशान्तमित्यर्थः ।
Page #246
--------------------------------------------------------------------------
________________
241
उत्तराध्ययन
चतुरो वृषान् ॥ ४४७ ॥ तद्विषाणो तैनीरैः, रुपयामास स प्रभुम् ॥ गन्धमाल्य विभूषाभिः पूजयित्वाऽस्तवीच तम् ॥४४८॥ अथादायजिनं शक्रो - ऽचिरादेव्यन्तिकेऽमुचत् ॥ द्रागवखापिनीमई - त्प्रतिरूपं जहार च ॥४४९ ॥ विनोदाम विभोरूर्द्ध, न्यस्य श्रीदामगण्डकम् ॥ उच्छीर्षके न्यधाद्वज्री, क्षीम कुण्डलयामले ||४५० ॥ जिने जिनजनन्यां च यो दुर्यास्यति दुर्मतिः ॥ तन्मौलिः सप्तधा भावी, आर्जकस्येव मअरी ! ॥ ४५१ ॥ इत्युद्घोष्य सुरैरिन्द्रः, स्वर्णरलादिवर्षणम् ॥ श्रीदेन कारयित्वा च द्वीपे नन्दीश्वरे ययौ ॥ ४५२ ॥ [ युग्मम् ] तत्र शाश्वतचैत्येषु, शक्रोऽन्येऽपि च बासवाः ॥ अष्टाहिकोत्सवं कृत्वा, स्थानं निजनिजं ययुः ॥ ४५३ ॥ वर्धापितोऽथ दासीभि - भूपतिः पुत्रजन्मना ॥ ताभ्यो दत्त्वा भूरि दानं, प्राज्यं चक्रे महोत्सवम् ॥ ४५४ ॥ गर्भस्थेऽस्मिन् सुते शान्ति- रशिवानामभूद्भुवि ॥ इति क्षितिपतिः शान्ति - रिति तस्याभिधां व्यधात् ॥ ४५५ ॥ निहितं हरिणाङ्गुष्टे, पिवन् पीयूपमन्वहम् ॥ अद्वैतरूपतेजः श्री - ववृधेऽथ जगत्पतिः ॥ ४५६ ॥ पश्यतोरालिङ्गतोच, मौलावाजिघतोश्च तम् ॥ पित्रोः सुखमभूद्रा - मनयोरिव निस्तुलम् ।। ४५७ ॥ निशम्य मन्मनालापां - स्तस्येष्टान् घुसदामपि ॥ पितरौ पीतपीयूषा - विवात्यर्थम तुष्यताम् ॥ ४५८ ॥ भूपगेहाङ्गणं खामी, क्रमचङ्क्रमणैः क्रमात् ॥ अलञ्चकार चटुलैः, कल्पद्रुरिवजङ्गमः ॥ ४५९ ॥ शिशुभूतैः समं देवै - श्वलचूलाञ्चलो विभुः ॥ पांशुलीलां व्यधाद्रम्यां शैशवे शोभते सदः ॥ ४६० ॥ क्रमाच स्वत
१ चलोsस्थिरः चूलाया मस्तकमध्यशिखाया अञ्चलः प्रान्तभागो यस्य स तथा ॥
पुर्योगा - यौवनं भूपयन्विभुः ॥ चत्वारिंशद्धनुस्तुंगो, विश्वं विश्वममोदयत् ! ॥ ४६१ ॥ पित्रोराज्ञेत्युपायंस्त जिनो राजाङ्गजास्ततः ॥ यशोमत्यादिका धन्यं - मन्यास्तादृग्धवासितः ॥ ४६२ ॥ यातेष्वन्दसहस्रेषु, जन्मतः पञ्चविंशतौ ॥ राजा राज्ये न्यस्य शान्ति, निजं कार्यमसाधयत् ॥ ४६३ ॥ जिनोऽपि बुभुजे भोगान्, पुरन्ध्रीभिः सहोत्तमान् ॥ कर्मभोगफलं श्व- मेवापैति निकाचितम् ॥ ४६४ ॥ जीवो दृढरथस्याथ, सर्वार्थादन्यदा च्युतः ॥ आगाद्यशोमतीकुक्षौ खमे चक्रं प्रदर्शयन् ॥ ४६५ ॥ पृष्टस्तयाऽथ खन्नार्थ, जगादेति जगत्पतिः ॥ तव देवी सुतो भावी, जङ्गमं विश्वमण्डनम् ॥ ४६६ ॥ पूर्णे च समये पुत्रं, सुपुवे सा सुलक्षणम् ॥ खामिखनानुसारात्तं चक्रे चक्रायुधाभिधम् ॥ ४६७ ॥ क्रमेण वर्द्धमानोऽथ, सोपि यौवनमासदत् ॥ वह्नीनृपतिपुत्रीश्च पर्यणैषीत् स्वयंवराः ॥ ४६८ ॥ नृपत्वेऽपि सहस्रेषु, शरदां पञ्चविंशतौ । गतेषु शस्त्रशालायां चक्रं प्रादुरभूत् प्रभोः ॥ ४६९ ॥ चक्रपूजां कारयित्वा ततस्तदनुगो विभुः ॥ लीलया साधयामास, पट्खण्डमपि भारतम् ॥ ४७० ॥ द्वात्रिंशता सहस्रैर्भू-भुजां सेवितपत्कजः ॥ कृतारिशान्तिः श्रीशान्ति - र्हस्तिनापुरमाययौ ॥ ४७१ ॥ ततो देवैर्नृदेवैश्व खामिनो द्वादशाब्दिकः ॥ चक्रे चक्रित्वाभिषेको, मोदयन् जगतीजनम् ॥ ४७२ ॥ अथान्तः पुरकान्ताव - चक्रवर्त्तिश्रियं प्रभुः ॥ भुआनो व्यत्यगादन्द-सहसान्पञ्चविंशतिम् ॥ ४७३ ॥ तीर्थ प्रवर्त्तयेत्युक्तो, लोकान्तिकसुरैरथ ॥ निर्निदानं ददौ दान - माब्दिकं जगदीश्वरः ॥ ४७४ ॥ राज्ये चक्रायुधं न्यस्य, सर्वार्थी शिविकां श्रितः ॥ सुरासुरनराधीश - कृतनिष्क्रमणोत्सवः ॥ ४७५ ॥ गत्वा सहस्राम्रवणे, याप्ययानादवातरत् ॥ समं राज्ञां सहस्रेण, प्रावाजीच जिनेश्वरः ॥ ४७६ ॥ [ युग्मम् ] लेमे मनःपर्ययाहूं, तुर्यज्ञानं प्रभुस्तदा । विजहार च भूपीठे ऽप्रतिबद्धः समीरवत् ॥ ४७७ ॥ वर्षान्ते च पुनः प्राप्तः सहस्रात्रवर्ण विभुः ॥ शुक्लध्यानं श्रितः प्राप, केवलज्ञानमुज्वलम् ॥ ४७८ ॥ तत आसनकम्पेन, तत्राऽऽयाताः सुरासुराः ॥ चक्रुः समवसरणं, प्राकारत्रयमञ्जलम् ॥ ४७९ ॥ पूर्वद्वारेण तत्राथ, प्रविश्य भुवनप्रभुः ॥ धर्ममाख्यातुमारेमे, सिंहासनस्थितः ॥ ४८० ॥ तदा च व्यन्तरैः खामि- प्रतिमास्त्रिदिशं कृताः ॥ प्रभुप्रभावात्तदनु-रूपरूपत्वमासदन् पूर्व॥ ४८१ ॥ उद्यानपालकाः सद्य-स्ततो गत्वा न्यवेदयन् ॥ खामिनः केवलोत्पत्तिं, चक्रायुधमहीभुजे ॥४८२ ॥ ततस्तेभ्यः प्रीतिदानं दत्वा सोत्यर्थमुत्सुकः ॥ गत्वा नत्वा जिनं स्तुत्वा ऽश्रौषीद्धर्मं समाहितः ॥ ४८३ ॥ देशनान्ते जिनं नत्वा, प्रोवाचेति महीपतिः । दिष्ट्या दृष्टोऽसि नाथ ! त्वं, कारुण्यामृतसागरः ॥ ४८४ ॥ अस्माच्छलान्विषो भीत-भीतं मां भवराक्षसात् ॥ दीक्षारक्षाप्रदानेनाऽनुगृहाण द्रुतं विभो ! ॥४८५ ॥ स्वामिनाऽनुमतः सोऽथ, राज्यं न्यस्याङ्गजे निजे ॥ पंचत्रिंशन्नृपयुतः, प्रात्राजीज्जिनसन्निधौ ॥ ४८६ ॥ तांश्च पत्रिंशतं शान्ति-नाथो गणधरान् व्यधात् ॥ त्रिपद्या अनुसारेण, द्वादशाङ्गीविधायिनः ॥ ४८७ ॥ नरा नार्यश्च बहवोऽपरेऽपि प्रात्रजंस्तदा ॥ श्राद्धाः केप्यभश्चेति, तीर्थ तीर्थङ्करोऽकरोत् ॥ ४८८ ॥ ध्वंसयन् दुर्मतध्वान्तं, भव्यात्नानि प्रबोधयन् ॥ व्योद्धि भाखानिय १ समवायाङ्गाभिप्रायेण श्रीशान्तिनाथस्य नवतिर्गणधरा दृश्यन्ते, पत्रिंशयावश्यकादिबहुब्रन्धाभिप्रायेण, तदत्र तस्वं केवलिनो विदन्तीति ध्येयम् ॥
Page #247
--------------------------------------------------------------------------
________________
अपराण्ययन
242 खामी, विजहार चिरं भुवि ॥ ४८९ ॥ श्रमणानां सहस्राणि, द्वापष्टिरभयन् विभोः ॥ एकपष्टिः सहस्राणि, साध्वीना षट् शतानि च ॥ ४९० ॥ लक्षद्वयं च नयति-सहस्रात्यमुपासका॥ लक्षत्रयं त्रिनयति-सहस्राप्रमुपासिकाः ॥५९१॥ संघो गुणोदधिरिति, प्रभोर्जज्ञे चतुर्विधः ॥ धर्म प्रभावयन्नुबै-चतुर्मेदं चतुर्दिशम् ॥ ४९२ ॥ दीक्षादिनात् प्रभृत्यद-सहस्रान्पंचविंशतिम् ॥ विहृत्य भुवि संमेत-पर्यतं भगवानगात् ॥ ४९३ ॥ तत्र चानशनं साई, साधूनां नवमिः शतैः॥प्रभुः प्रपद्य मासेन, सिद्धिसौधमभूषयत् ॥ ४९४ ॥ कौमारे मण्डलीवे च, चक्रित्वे संयमेऽपि तुर्याश इत्यब्द-लक्षायुरभवद्विभोः ॥ ४९५ ॥ शान्तत्रिलोकजिनस्य जिनस्य शान्ते-चक्रे विमुक्तिमहिमाथ सुरासुरेशैः॥ चक्रायुधोऽपि भगवान् वृतकेवलश्री-भेंजेऽन्यदा प्रियतमां शुभसिद्धिलक्ष्मीम् ॥ ४९६ ॥ इति शान्तिनाथचरितलेशः ॥ ३८॥ मूलम्-इक्खागरायवसभो, कुंथू नाम नराहियो। विक्खायकित्ती भयवं, पत्तो गइमणुत्तरं ॥ ३९ ॥ व्याख्या-स्पष्टं, कथालेशस्त्वेवम्
अत्रैव जम्बूद्वीपे प्राग-विदेहेषु पुराऽभवत् ॥ आवर्तविजये खगि-पुर्या सिंहावहो नृपः॥१॥ सोऽन्यदा व्रतमादत्त, संवराचार्यसन्निधौ ॥ जिनसेवादिभिः स्थानः, तीर्थकृत्कर्म चार्जयत् ॥२॥ चिरं पवित्रं चारित्रं, प्रपाल्यानशनं श्रितः ॥ आयुःक्षयेण सर्वार्थ-सिद्धे सोऽभूत्सुधाशनः ॥ ३॥ इतश्चात्रैव भरते, पुरे श्रीहस्तिनापुरे ॥ भूपो बभूव सूरातः, श्रीसंज्ञा तस्य च प्रिया ॥ ४ ॥ सिंहावहस्य जीवोऽथ, व्युत्वा सर्वार्थसिद्धतः ॥ कुक्षौ चतुर्दशस्वप्ना-ऽऽवे. दितोऽवातरत् श्रियः ॥५॥ क्रमाञ्च साऽसूत सुतं, छागाईं काञ्चनच्छविम् ॥ दिकुमार्यो व्यधुस्तस्य, सूतिकर्म तदाऽऽ. गताः॥ ६ ॥ जन्माभिषेकं मेरौ च, तस्येन्द्राः चक्रिरेऽखिलाः॥ तुष्टोऽन्वतिष्ठद्भूपोऽपि, पुत्रजन्ममहामहः॥७॥गर्मस्थेऽस्मिन् कुंथुभावं, भेजिरे निखिला द्विपः॥ खप्ने च जननी कुस्थं, रत्नस्तूपं ददर्श यत् ॥ ८॥ तत्कुंथुरिति तस्याख्या-मुत्सबैर्निर्ममे नृपः ॥ विश्वोत्तरगुणाधारः, क्रमात्स ववृधे विभुः ॥९॥ यौवने राजकन्या राट्, समं तेनोदवाहयत् ॥ तस्मै वितीय राज्यं चा-ऽन्यदा पर्यव्रजत्खयम् ॥१०॥ श्रीकुंथुखानिनःप्राज्यं, राज्यं पालयतस्ततः॥चक्रमायुधशालाया-मन्येधुरुदपद्यत ॥ ११॥ ततश्चक्रानुगः सर्वे, विजिग्ये भरतं प्रभुः॥ वक्रिश्रियं च स्त्रीरन-मिवोपबुभुजे चिरम् ॥ १२ ॥ अथ लौकान्तिकैर्देवैः, खयम्बुद्धः स बोधितः ॥ राज्यं पुत्राय दानं च, ददौ वार्षिकमर्थिनाम् ॥१३॥ ततोनरेन्द्रैरिन्दैश्च, कृतनिष्क्रमणोत्सवः ॥ आरुह्य शिविकां खामी, सहस्राम्रवणं गतः ॥ १४ ॥ महीपतिसहस्रेण, सह प्रतमुपाददे ॥ मनः पर्ययसंज्ञं च, तुर्यज्ञानं तदाऽऽसदत् ॥१५॥ [युग्मम् ] विभुर्भारुण्डपक्षीवा-ऽप्रमत्तो विहरन् भुवि ॥ आगात् पोडशभिवः, सहस्राम्रवणं पुनः ॥ १६ ॥ तत्र च खामिनाऽवासे, केवले हरयोऽखिलाः ॥ आगत्य चक्रुः समय-सरणं शरणं श्रियाम् ॥ १७ ॥ पञ्चत्रिंशद्धनुस्तुङ्गः, पञ्चत्रिंशत्गुणाढ्यया ॥ गिरा दिदेश तत्रेशो) धर्म सिंहासने स्थितः ॥ १८ ॥ तं निशम्य प्रभोः पार्थे, प्रात्रजन् बहवो जनाः ॥ तेषु चास्थापयत्पञ्च-त्रिंशतं गणिनो जिनः ॥ १९॥ पष्टिः सहस्रा प्रतिनां, साध्वीनां ते सपशताः॥ एकोनाशीत्या सहस्र-युक्तं लक्षमुपासका ॥ २०॥ एकाशीतिसहस्राग्रं, लक्षत्रयमुपासिकाः॥ एवं चतुर्विधस्संघः, प्रमोर्विहरतोऽभवत् ॥ २१॥ [युग्मम् ] कौमारराज्यचक्रित्व-चारित्रेषु समांशकम् ॥ जीवितं पश्चनवति-सहस्राब्दान्यभूद्विभोः॥२२॥ समं सहस्रेण मुनीधराणां, संमेतशैलेऽनशनं प्रपन्नः ॥ मासेन सोऽर्हन् शिवमाससाद, सुरेश्वरैतन्महिमा च चक्रे ॥ २३॥ इति श्रीकुंथुनाथकथा ॥ ३९॥ मूलम् -सागरंतं चइत्ता णं, भरहं नरवरीसरो। अरोवि अरयंपत्तो, पत्तो गइमणुत्तरं ॥४०॥ व्याख्या-व्यक्तं नवरं 'अरयंपत्तोत्ति' रजसः कर्मणोऽभावोऽरजस्तत्प्राप्तः,प्राप्तो गतिमनुत्तराम् । तद्वृत्तलेशस्त्वेवम्
जम्बूद्वीपप्राविदेहे, वत्साहविजयेऽभवत् ॥ निःसीमविक्रमः सीमा-पुर्यां धनपतिर्नृपः ॥ १॥ संवराहमुने पाः, प्रायजत् सोन्यदा मुदा ॥ स्थानरहक्तिमुख्यै-राईयजिननाम च ॥ २॥ चिरं तत्वा तपस्तीत्रं, प्रपाल्य प्रतमुत्तमम् ॥ प्रायं प्रपद्य स सुरो, जज्ञे प्रैवेयकेऽन्तिमे ॥३॥ इतच भरतेऽत्रैव, श्रीहास्तिनपुरेऽभवत् ॥ राजा सुद र्शनो लोक-दर्शनानन्दिदर्शनः ॥ ४ ॥ देवीसंज्ञाऽभवहेवी, तस देवीव सुन्दरा ॥ जीवो धनपतेश्श्युत्वा, तस्याः कुक्षापवातरत् ॥ ५॥ चतुर्दश महाखमां-स्तदा राजी ददर्श सा ॥ ज्ञानत्रयधरतस्या, गर्मोऽपि वधे सुखम् ॥६॥
१त्रिंशद्गुणधरान् जिनः ॥ इति '' संशक पुस्तके चतुर्थपादः।।
Page #248
--------------------------------------------------------------------------
________________
243 उत्तराध्ययन क्रमाच्च नन्दनं नन्द्या-वर्तात काञ्चनद्युतिम् ॥ असूत सा महादेवी, महासेनमिवाद्रिजा ॥७॥ सूतिकर्माणि तस्याथ, दिक्कुमार्यो वितेनिरे ॥ चक्रे जन्माऽभिषेकश्चा-ऽखिलैरिन्द्रैः सुराचले ॥ ८॥ स्वप्ने रत्नारकं माता-ऽपश्यदित्यस्य पार्थिवः ॥ अर इत्यभिधां चक्रे, कृत्वा जन्म महोत्सवम् ॥ ९॥ क्रमाच कलयन् वृद्धिं, त्रिंशचापोचभूघनः॥ पित्राज्ञयाऽङ्गजा राज्ञां, पर्यणैषीत्स यौवने ॥ १० ॥ अन्येयुः पितुरादेशात् , दधौ राज्यधुरं जिनः ॥ जातचक्रादिरत्नश्चाऽखिलं भरतमन्वशात् ॥ ११ ॥ चक्रिश्रियं चाऽनासक्तो-ऽभुत योगीव भोजनम् ॥ लोकांतिकेवोधितश्चा दाहानमाब्दिकम् ॥ १२ ॥ राज्यं नियोज्य पुत्रे च, शिविकासंस्थितोविभुः ॥ ययौ सहस्राम्रवणं, सुरासुरनरैर्वृतः ॥ १३ ॥ सह राजसहस्रेण, प्राणाजीत्तत्र तीर्थकृत् ॥ तदा मनःपर्ययाहं, तुर्यज्ञानमवाप च ॥ १४ ॥ ईभारातिरिवाभीतः, पृथिव्यां विहरन् बिभुः ॥ भूयोऽप्यागात्सहस्राम्र-वणं संवत्सरैत्रिभिः ॥ १५॥ तदा चाभ्युदिते भर्तुः, केवलज्ञानभास्करे ॥ समे समेत्य समव-सरणं वासवा व्यधुः ॥ १६ ॥ वाण्या योजनगामिन्या, सर्वभाषानुयातया ॥ पूर्वसिंहासने तत्रा-ऽऽसित्वा धर्म जगौ जिनः ॥ १७॥ तं चाकर्ण्य जिनाभ्यणे, नैके पर्यव्रजन् जनाः ॥ त्रयस्त्रिंशद्गणधराः, खामिना तेषु चक्रिरे ॥ १८॥ श्रमणानां प्रभोः पंचा-शत्सहस्राणि जज्ञिरे ॥ श्रमणीनां पुनः षष्टि-सहस्राणि महात्मनाम् ॥ १९॥ लक्षं चतुरशीत्या च, सहस्रैर्युक्तमास्तिकाः ॥ द्वासप्ततिसहस्राग्रं, लक्षत्रयमुपासिकाः
१ कार्तिकेयम् । २ सिंहः । ३ सर्वे । ४ त्रयस्त्रिंशद्गणधरान् , तेषु चास्थापयत् प्रभुः ॥ इति 'घ' पुस्तके ॥ ॥ २०॥ अनुग्रहीतुं भविनो, भूमौ विहरतोऽर्हतः ॥ सङ्घश्चतुर्विध इति, जज्ञे गुणमणीनिधिः ॥ २१ ॥ समभागं कुमारत्वा-दिके स्थानचतुष्टये ॥ आयुश्चतुरशीत्यब्द-सहस्राणि प्रभोरभूत् ॥ २२ ॥ निर्वाणकालं ज्ञात्वाऽथ, गत्वा सम्मेतपर्वते ॥ सह साधुसहस्रेणा-ऽनशनं विदधेऽधिपः ॥ २३॥ एकेन मासेन स सार्वसार्व-भीमो महानन्दपदं ततोऽगात् ॥ निर्वाणकाले च समेत्य तस्य, सर्वैर्वितेने महिमा सुरेशैः ॥ २४ ॥ इति श्रीअरनाथकथा ॥४०॥ मूलम्-चइत्ता भारहं वासं, चकवही महिड्डीओ। चइत्ता उत्तमे भोए, महापउमो तवं चरे ॥४१॥
व्याख्या-सुगमं । तच्चरितं त्वेवम्__अत्रैव भरतक्षेत्रे, श्रीहास्तिनपुरेऽभवत् ॥ इक्ष्वाकुवंशकासार-पमं पद्मोत्तरं नृपः ॥१॥ तस्य ज्वाल बभूव परमार्हता ॥ तस्याश्चैकः सुतो विष्णुः, सिंहखनेन सूचितः ॥ २॥ पद्मासनमहापद्म-नामान्यश्च सुतोऽजनि ॥ तस्याश्चतुर्दशस्खन-सूचितो निचितो गुणैः ॥३॥ कलाकलापं सकलं, कलाचार्यादधीत्य तौ ॥ द्वितीयमद्वितीयश्रीवयस्यं प्रापतुर्ययः ॥४॥ तत्र पनं जिगीपुत्वा-धौवराज्ये न्यधात्पिता ॥ विप्रेषु प्राज्ञवाजैत्रः, क्षत्रियेपु हि शस्यते ॥५॥ _ इतश्चोजयिनीपुर्या, श्रीवासीन्महीपतिः ॥ मत्रि तु तस्य नमुचि-वितण्डापण्डितोऽभवत् ॥ ६ ॥ तस्यां नगमिन्येधु-विहरन् समवासरत् ॥ मुनिसुव्रतनाथस्य, शिष्यः सुव्रतसूरिराष्ट्र ॥७॥ तं नन्तुं व्रजतो वीक्ष्य, पौरान् सौधोपरिस्थितः ॥ अमी जनाः क्व यान्तीति, नमुचिं पृष्टवान्नृपः ॥ ८॥देवाद्योपवने केपि, श्रमणाः सन्त्युपागताः॥ तान्नन्तुं यान्ति तद्भक्ता, इत्यूचे सचिवस्ततः ॥९॥ तत्र यामो वयमपी-त्युक्ते राज्ञाऽथ सोऽब्रवीत् ॥ यद्येवं तर्हि तत्रेशैः, स्थेयं मध्यस्थवृत्तिभिः ॥ १० ॥ पाखण्डिनोऽखिलान्यादे, खामिन् ! जेप्यामि तानहम् ॥ ओमित्युक्त्वा ततो राजा, समंत्री तद्वनं ययौ ॥ ११ ॥ धर्म चेद्वित्थ तद्रूते-त्यूचे च नमुचिर्मुनीन् ॥ क्षुद्रोऽयमिति विज्ञाय, ते तु तूष्णीकतां दधुः ॥ १२ ॥ ततः स शासनं जैनं, निन्दनुद्दिश्य सद्गुरून् ॥ गौरयं किमु वेत्तीति, व्यब्रवीत्सचिवब्रुवः ॥ १३ ॥ मुखं कण्डूयते ते चेत्, तत्किंचिद्रूमहे वयम् ॥ अथेति गुरुभिः प्रोक्ते, तानेकः क्षुल्लको जगौ ॥ १४ ॥ अनेन सह धृष्टेन, वक्तुं युक्तं न यः खयम् ॥ विजेष्ये ह्यहमेवामुं, स्वपक्षं तद्वदत्ययम् ॥ १५॥ क्रुद्धः सोऽथावदद्वेद-बाह्याः शौचविवर्जिताः ॥ देशे वासयितुं नार्हा, यूयं पक्षोऽयमस्तु मे ॥ १६ ॥ प्रत्यूचे क्षुल्लको वारि, कुम्भश्शुली प्रमार्जनी ॥ कण्डणी पेपणीत्युक्ताः, पञ्च शूनाः श्रुतिष्वहो! ॥ १७॥ ये हि शूना भजन्त्येता, वेदवायाः त एव हि ॥ तद्वर्जितानामस्माकं, तत्कथं वेदवासता १ ॥१८॥ अशौचं तु रेतं तस्य, सेवकश्चाशुचिर्मतः ॥ सुरताद्विरतास्तस्मा-त्कस्मादशुचयो वयम् ॥ १९ ॥ निरुत्तरीकृत इति, क्षुलकेन स धीसखः॥ वैरं महद्वहन् साधुप्यगाद्नेहं नृपान्वितः ॥ २०॥ निशायां च मुनीन् हन्तुं, क्रोधान्धः स वने गतः ॥ धावनिहन्तुमस्तम्भि, देव्या निर्ग्रन्थभक्तया ॥ २१ ॥ प्रातश्च तं तथा प्रेक्ष्य, विस्मिता नागरा नराः ॥ नृपश्च धर्म सूरिभ्यो, निशम्योपशमं ययुः १ प्राणिवधस्थानानि । “पञ्च शूना गृहस्थस्य, चूल्ली पेषण्युपस्करः। कण्डनी चोदकुम्भश्च, बध्यते यास्तु वायन् ॥"[मनुः] २ कामम् ॥
Page #249
--------------------------------------------------------------------------
________________
उत्तराध्ययन
244 ॥ २२॥ निन्धमानो जनैः सबै-विलक्षो नमुचिस्ततः ॥ देण्या मुक्तो ययौ लज्जा-विहस्तो हस्तिनापुरम् ॥ २३ ॥ सोऽथ तत्र महापा-युवराजेन सङ्गतः ॥ तदमात्यपदं प्राप, पापोऽपि प्रायपुण्यतः । ॥ २४ ॥
इतवासीत्प्रान्तवासी, दुर्गमं दुर्गमाश्रितः ॥ नृपः सिंहबलः सिंहः, इव प्रपलविक्रमः ॥ २५ ॥ स च प्रदायावस्कन्दं, परदेशे मुहुर्मुहुः ॥ खदुर्ग प्राविशत्तं च, प्रहीतुं कोऽपि नाशकत् ॥ २६ ॥ धतुं सिंहनलं जाना-स्युपाय कंचिदित्यथ ।। पृष्टो रुप्टेन पमेन, वेनीति नमुचिर्जगौ ॥ २७ ॥ ततो मुदा महापमे-नादिष्टः स गतो द्रुतम् ॥ भक्त्वा दुर्ग सिंहबलं, बलाबला समाययौ ॥ २८ ॥ ततो परं घृणीष्वेति, प्रोक्तः पमेन संमदात् ॥ ऊचे नमुचिरादास्ये, काले वरममुं विभो! ॥ २९ ॥ तत्प्रपद्य चिरं पमो, यौवराज्यमपालयत् ॥ ज्वालादेव्याऽष तन्मात्राकारि जैनरथोऽन्यदा ॥ ३०॥ मिथ्याष्टिस्तत्सपत्नी. लक्ष्मीब्रह्मरथं तदा ॥विधाप्योचे नृपं ब्रह्म-रथः प्राग भ्रम्यता पुरे ॥ ३१ ॥ ततो ज्वालाऽलपद्भपं, न चेज्जैनरथोऽग्रतः॥ पुरे भ्रमिष्यति तदा, करिष्येऽनशनं ध्रुवम् ॥ ३२ ॥ इयोरपि स्यन्दनयो-र्यात्रां राजाऽरुणत्ततः ॥ मातुर्दुःखेन तेनाथ, पद्मोऽभूद्भशमातुरः ! ॥ ३३ ॥ दध्यौ चेति स्पृहा मातुः, माइशेऽपि सुते सति ॥ व्यलीयत मनस्येव, कदर्यश्रीरिवावनी ! ॥३४॥ सुपुत्रत्वाभिमानं हि, कथंकार करो. तु सः १ ॥ शक्तोऽपि यः पूरयति, न मातुः सन्मनोरथान् । ॥ ३५ ॥ कृतः पित्रापि मन्मातु-बिशेषः कोऽपि न महो । ॥ तन्मानिनो न मे मानं, विनेहाऽवस्थितिः शुभा! ॥ ३६ ॥ ध्यात्वेति सुप्ते लोके सः, निर्गत्य खपुरा. निशि ॥ भ्रमन् खैरमरण्यान्त-स्तापसाश्रममासदत् ॥ ३७॥ वल्लभाभ्यागतैस्तत्र, तापसैः कृतसत्कृतिः ॥ सुखं प्रषवृते स्थातुं, महापमः खसमवत् ॥ ३८॥
इतश्चाजनि चम्पायां, भूजानिर्जनमेजयः ॥ स च कालेन राज्ञाऽऽजौ, पराभूतः पलायत ! ॥ ३९ ॥ ततः पुरे भज्यमाने, नेर्लोका दिशोदिशम् ॥ अन्तःपुरमहेलाश्चा-ऽन्तरा त्रातारमातुराः!॥४०॥ तदा चम्पापतेः पत्नी, नष्टा नागवती द्रुतम् ॥ खपुत्र्या मदनावल्या, सममागात्तमाश्रमम् ॥४१॥ तदा च पममदना-बल्योरन्योन्यदर्शनात् ॥ क्षणादाविरभूद्रागो, मन्दाक्षं मन्दतां नयन् ॥ ४२ ॥ तद्विज्ञाय जगौ नाग-वतीति मदनावलीम् ॥ पुरुषे यत्रतत्रापि, सुते ! किमनुरज्यसे? ॥४३॥ भाविनी चक्रिणो मुख्य-पत्नी त्वमिति भाषितम् ॥ज्ञानिनो वि. स्मृतं किं ते ?, यद्भवस्येवमुत्सुका ! ॥ ४४ ॥ मिथोरक्ताविमौ काष्टी, विप्लवं मेति चिन्तयन् ॥ स्थानं यथेष्टं याहीति, पनं कुलपतिर्जगी ॥४५॥ तदाकर्ण्य ततः पो, निर्ययो विमना मनाक् ॥ अभीष्टानां वियोगो हि, महतामपि दुःसहः॥४६॥ नूनमेपा ममैव स्त्री, भाविनी भाविचक्रिणः ॥ तत्साधयित्वा भरतं, परिणेष्याम्यमूकदा ? ॥४७॥ विधाप्यारीतचैत्यैश्च, मण्डितामखिलामिलाम् ॥ पूरयिष्ये कदा मातू, रथयात्रामनोरथम् १॥४८॥ इत्थं मनोरथरथा-ऽधीरुढो भूपभूस्ततः ॥ श्रीसिन्धुनन्दनपुरो-पवनं प्राप पर्यटन् ॥ ४९ ॥ [ त्रिभिर्विशेषकम् ] ॥
१ लज्जाम् । २ उपद्रवम् ॥ तत्र चोद्यानिकायात-क्रीडन्नागरयोषिताम् ॥ निशम्य तुमुलं हस्ती, महासेनमहीशितुः ॥ ५० ॥ स्तम्भमुन्मूल्य मिण्ठौ च, व्यापाद्य व्यालतां गतः॥ अनु ता नागरीरागा-द्रागाकुल इव क्षणात् ॥ ५१॥ [युग्मम् ] ततोऽतिभीता नशितु-मनीशास्ताः स्त्रियोऽखिलाः॥ पूच्चकुरिति यो खत्र, वीरोऽस्मान्पातु पातु सः! ॥५२॥ ताथ पूत्कुवंतीः प्रेक्ष्य, पमो व्यालं ततर्जतम् ॥ अवलिष्ट ततः सोऽपि, तम्प्रति प्रतिघाकुलः ॥५३॥ तमायान्तं स्खलयितं. पर्ट पोऽन्तराऽक्षिपत् ॥ मर्योऽयमिति तत्रापि, क्रोधान्धः प्राहरत्करी! ॥ ५४ ॥ कोलाहलैस्तदा चोप्रैः, पौरलोकोऽखिलोऽमिलत् ॥ महासेनमहीशश्च, समं सामन्तमंत्रिभिः॥ ५५॥ क्रुद्धाकालादिव व्याला-दस्मादपसराशु भोः।। महापड़ महासेन, इत्युदाहुस्तदाऽवदत् ॥५६॥पमः स्याह महाराज 1, पश्य खच्छमना क्षणम् ॥ मत्वं मतगजम, वशीकुर्वे वशामिव ! ॥ ५७ ॥ इत्युक्त्वा ताडितो मुष्ट्या, तेन स न्यगमुखो गजः ॥ यावन्मुक्त्वा पटी. वेधं, तं प्रहीतुं समुत्थितः ॥ ५८॥ तावत्स विधुदुत्क्षिप्त-करणेनारुरोह तम् ॥ चिरं चाखेदयत्पाणि-पादाङ्गुष्टवचोङ्कुशैः ॥ ५९ ॥ तं च व्यालं कलभवत् , क्रीडयन्तं समीक्ष्य तम् ॥ विस्मयं भेजिरे पौरा, नृपतिश्च पचोऽतिगम्। ॥६०॥ दत्वा हस्तिपकायाथ, हस्तिनं तं वशीकृतम् ॥ भूधरादिव पारिन्द्रः, पमस्तस्मादवातरत् ॥ ६१ ॥ धामा स्थामा च तं श्रेष्ठ-कुलभूरिति भूपतिः ॥ निश्चिकाय निजं धाम, निनाय च सगौरवम् ॥ ६२ ॥ तस्मै कृतोपचाराब,
१ सिंहः ॥
----
-
Page #250
--------------------------------------------------------------------------
________________
245 उत्तराध्ययन ददौ कन्याशतं नृपः ॥ पुण्यैरगण्यैर्जामाता, प्राप्यते खलु तादृशः !॥ ६३ ॥ क्रीडंस्ताभिः समं नायं, न्यस्मरम्मदनावलीम् ॥ भृङ्गो लवंगीभोगेऽपि, किं विस्मरति पभिनीम् ? ॥ ६४ ॥ खेचर्या वेगवत्या स, निशि सुप्तोऽन्यदा इतः॥ प्रबुद्धो बद्धमुष्टिस्तां, किं रे ! मां हरसीत्यवक् ? ॥ ६५ ॥ साप्यूचे शूर ! हरण-कारणं शृणु मा कुपः ! ॥ वैताप पर्वते सूरो-दयं नामास्ति सत्पुरम् ॥ ६६ ॥ तत्र चेन्द्रधनुःसंज्ञो, विद्यते खचरेबरः ॥ श्रीकान्ता तवधूः पुत्री, जयचन्द्रा तयोः शुभा ॥ ६७ ॥ पुरुषद्वेषिणी साभू-दप्राप्य प्रवरं वरम् ॥ दुःखाकरो हि दक्षाणां, स्त्रीणां हीनः पतिर्भशम् ॥ ६८ ॥ पटेषु भरतस्थानां, रूपाण्यालिख्य भूभुजाम् ॥ अदर्शयमहं तस्यै, न किमप्यरुचत्परम् ॥ ६९ ॥ पटे मयाऽन्यदा रूपं, तवालिख्य प्रदर्शितम् ॥ तस्याश्चित्तमयस्कान्त-मणिर्लाहमिवापत् । ॥ ७० ॥ चेदयं दयितो न स्यात् , तदाहमनलं श्रये ॥ इति प्रत्यशृणोत्साऽथ, मत्वा त्यां खलु दुर्लभम् । ॥७१॥ तस्यास्तस्यां प्रतिज्ञायांज्ञापितायां मया रयात् ॥ त्वामानेतुं तत्पितृभ्या, हष्टाभ्यां प्रहितास्म्यहम् ॥ ७२ ॥ तमानये न चंत्तहि, बहावहाय याम्यहम् ॥ तामाश्वासयितुं कन्या-मित्युक्त्वेहागमं ततः ॥ ७३ ॥ तां पनीनी मोदयितुं, नये त्वां च प्रमाकरम् ॥ तस्या मम च जीवातु-स्त्वमेवासि प्रसीद तत् ! ॥७४ ॥ साऽथ तं तदनुज्ञाता, निन्ये मूरोदयं पुरम् ॥ विभाते भास्करमिव, तं चेन्द्रधनुरार्चयत् ॥ ७५ ॥ विदधे येन धात्राऽसौ, तस्य स्थामनृणा कथम् ? ॥ घ्यायन्तीमित्युपायंस्त, जयचन्द्रां ततश्च सः॥ ७६ ॥ तस्याश्च मातुलसुती, गङ्गाधरमहीधरौ ॥ विद्याधरौ महाविद्यौ, तहि. वाहाभिलापिणौ ॥ ७७ ॥ पद्मन परिणीतां तां, निशम्य समरोद्यतौ ॥ सूरोदयपुरेसर्वा-ऽभिसारेण समीयतुः॥७८॥ [युग्मम् ] पुरान्निर्गत्य पद्मोऽपि, विद्याधरचमूवृतः॥ तत्सैन्येन समं योद्धं, प्रावर्तत महाभुजः॥ ७९ ॥ रथी सादी निषादी वा, पदातिर्वा न कोऽपि हि ॥ पद्मस्य युद्धमानस्य, पुरः स्थातुमभूत्प्रभुः ! ॥ ८०॥ नैऋतेनानिलेनाब्दमिव पझेन सर्वतः ॥ खसैन्यं वीक्ष्य विक्षिप्तं, खेचरौ तौ प्रणेशतुः ॥ ८१॥ तत उत्पन्नचक्रादि-रत्नो ज्वालाजो बली ॥ पट्खण्डं भरतक्षेत्रं, साधयामास लीलया ॥ ८२ ॥ स्त्रीरत्नवर्जी स प्राप, सकलां चक्रिसम्पदम् ॥ विना तु मदनावल्या, मेने तामपि नीरसाम् ॥ ८३ ॥ ततः स क्रीडयाऽन्येयु-र्गतस्तं तापसाश्रमम् ॥ सचक्रे तापसैश्चारुफलपुष्पादिदायिभिः॥८४॥ जनमेजयराजोऽपि, भ्रमंस्तत्रागतस्तदा ॥ ददौ तस्मै निजां पुत्री, मुदितो मदनाव लीम् ॥ ८५ ॥ ततश्चक्रिरमा पूर्णी, कलयन् खपुरं गतः ॥ भून्यस्तमौलिः पितरौ, हृष्टो हृष्टी ननाम सः ॥ ८६ ॥ आकर्ण्य कर्णपीयूषं, सूनोवृत्तान्तमद्भुतम् ॥ लक्ष्मी च तादृशीं वीक्ष्य, पितरावत्यहृष्यताम् ॥ ८७ ॥ तदा च सुब्रताचार्याः, शिष्याः श्रीसुव्रताहतः ॥ विहरन्तः पुरे तत्र, समेत्य समवासरन् ॥ ८८ ॥ तांश्च श्रुत्वा नृपो गत्वा, ननाम सपरिच्छदः ॥ देशनां चाणोन्मोह-हिमापोहरविप्रभाम् ॥ ८९ ॥ व्रताय यावदायामि, राज्ये विन्यस्य नन्दनम् ॥ तावत्पूज्यैरिह स्थेय-मथेत्यूचे नृपो गुरून् ॥९०॥ विलम्बनीयं नार्थेऽस्मि-निति प्रोक्तोऽथ सूरिभिः ॥ प्रविवेश विशामीश-स्तान्प्रणम्य निजं पुरम् ॥ ९१॥ आकार्य मंत्रीसामंत-मुख्यं परिजनं निजम् ॥ पुत्रं च विष्णुनामानं, पनोत्तरनृपोऽवदत् ॥ ९२ ॥ श्रुत्वा श्रीसुव्रताचार्या-संसारासारतामहम् ॥ मन्ये खं वंचितं काल-मियन्तं व्रतमन्तरा ! ॥ ९३ ॥ अद्यैव तदुपादास्ये, व्रतं श्रीसुव्रतान्तिके ॥ राज्ये तु निदधे विष्णु-कुमारं स्फारविक्रमम् ॥ ९४ ॥ विष्णुर्जगो विभो ! भोगैः, किं किम्पाकफलोपमैः १॥ मोघीकर्तुमघं दीक्षा-मादास्येहं त्वया सह ! ॥९५ ॥राज्यमादत्व वत्सेद-मित्याहूयाथ साग्रहम् ॥ पमं पद्मोत्तरोऽवादी-ततः सोऽप्येवमब्रवीत् ॥९६ ॥ प्रभविष्णुः प्रभो ! विष्णु-रसौ राज्येऽभिषिच्यताम् ॥ श्रयिष्ये युवराजत्व-मस्य शस्यमहं पुनः ॥ ९७ ॥ भूपःप्रोचेयमुकोऽपि, राज्यं नादित्सते कृतिन् ! ॥ आदित्सते तु प्रव्रज्यां, मया सह महाशयः ! ॥९८ ॥ कृतमौनं ततः पड़, राज्ये न्यस्योत्सयैर्नृपः ॥ सुव्रताचार्यपादान्ते, प्रात्राजीद्विष्णुना समम् ॥ ९९ ॥ पनचक्री ततः सर्वैः, पूज्यमानं जनैः पुरे ॥रयमनमयजैन, जनन्या जनयन्मुदम् ॥ १०० ॥ चक्रे खवंशवजैन-शासनस्योन्नतिं च सः॥ मेजिरे बहवो भव्या-स्ततः शासनमाहत
१०१॥ उचैश्चैत्यानि जैनानि. प्रामाकरपरादिषु । कोटिशः कारयामास, स चक्री । ॥१०२॥ केवलं प्राप्य कैवल्यं, प्राप पनोत्तरोऽन्यदा ॥ लेभे विष्णुकुमारस्तु, लब्धीका महातपाः ॥ १०३ ॥ खर्णशैल इवोत्तुंगो, व्योमगामी सुपर्णवत् ॥ बहुरूपः सुर इव, कन्दर्प इव रूपवान् ॥१०४ ॥ इत्याधनेकावस्था. वान् , भवितुं प्रबभूव सः॥ नन्वभूलब्धिभोगो हि, विना हेतुं न योगिनाम् । ॥१०५॥ तेऽन्येयुः सुध्रताचार्या, भूरिसंयतसंयुताः ॥ श्रीहस्तिनापुरे तस्थु-वर्षातिक्रमहेतवे ॥१०६ ॥ ज्ञात्वा तान्नमुचिः प्राज्य-वैरशुद्धिविधित्सया॥
Page #251
--------------------------------------------------------------------------
________________
उत्तराध्ययन
246 देहि मे तं वरं खामि-निति पमं व्यजिज्ञपत् ॥ १०७ ॥ यथाकामं वृणुष्वेति, राज्ञा प्रोक्तोऽब्रवीच सः ॥ यज्ञं यक्ष्यामि तद्राज्यं, तत्प्रान्तावधि देहि मे ॥१०८॥ सत्यसन्धस्ततो राज्ये, निधाय नमुचिं द्रुतम् ॥ शुद्धान्तरात्मा शुद्धान्तमध्यमध्यास्त चक्रभृत् ॥ १०९ ॥ ततः पुरावहिर्गत्वा, नमुचिर्यज्ञपाटके ॥मायया दीक्षितो जज्ञे, बैंकोट इव कूटधीः! ॥ ११० ॥ राज्येऽभिषिक्तं तं वर्धा-पयितुं निखिलाः प्रजाः ॥ लिङ्गिनश्चाखिला जैन-मुनिवर्जाः समाययुः ॥१११॥ सर्वेप्यागुलिगिनो मां, न पुनः श्वेतभिक्षवः ॥ प्रवदन्निति मात्सर्या-त्तच्छिद्रं स पुरोऽकरोत् ॥ ११२॥ आकार्य सुव्रताचार्या-ननार्यो व्याहरच सः ॥ राजा यः स्थायदा सोऽभि-गम्यते लिङ्गिभिस्तदा ॥ ११३ ॥ तपोवनानि हि माप-रक्ष्याणीति तपखिनः ॥ भूपालमुपतिष्ठन्ते, लोकस्थितिरियं खलु ॥ ११४ ॥ स्तब्धा यूयं तु मर्यादा-विकला मम निन्दकाः ॥ तन्मे राज्ये न युष्माभिः, स्थेयं गन्तव्यमन्यतः॥ ११५॥ स्थाता यस्त्विह वो मध्ये, ध्रुवं वध्यः स मे शठः ॥ संवासयति यः को हि, लोकराजविरोधिनः ॥ ११६ ॥ सूरिरूचे न नः कल्प, इति नोपागता वयम् ॥ तवाऽभिषेके न पुन-निन्दामः कश्चिदप्यहो! ॥ ११७॥ कुधीः क्रुद्धोऽभ्यधात्सोऽथ, पर्याप्त बहुभाषितैः ॥ सप्ताहोपरि दृष्टान् वो, घातयिष्यामि चौरवत् ! ॥ ११८ ॥ ततः स्वस्थानमागत्य, मुनीनाहूय सूरयः ॥ अथ किं कार्यमित्यूचुस्तेष्वेकः साधुरित्यवक् ॥ ११९ ॥ सुदुस्तपं तपस्तेपे, षष्टिं वर्षशतानि यः ॥ स हि विष्णुकुमारर्षि-मेरौ सम्प्रति वर्त्तते
१ अन्तःपुरमध्ये ॥ २ बकः॥ ॥ १२० ॥ पद्माग्रजः स इति त-द्गिराऽसौ शान्तिमष्येति ॥ यातु कोऽपि तमानेतुं, तद्विद्यालब्धिमान्मुनिः ॥१२१॥ ऊचेऽथान्यो यतियॊना, गन्तुं तत्रास्म्यहं क्षमः ॥ न त्वाऽऽगन्तुं ततो ब्रूत, यदि कार्य मयास्ति वः ॥ १२२ ॥ विष्णुरेव समानता, स्वामित्युक्तेऽथ सूरिभिः ॥ उत्पल नभसा विष्णु-मुपागात्स मुनिःक्षणात् ॥ १२३ ॥ तं चायान्तं वीक्ष्य दध्या-विति विष्णुमहामुनिः ॥ सङ्घकार्य महन्नून-मस्ति किञ्चिदुपस्थितम् ॥ १२४ ॥ इहागच्छेदसौ साधुयासु कथमन्यथा ? ॥ ध्यायन्तमिति तं साधु-रुपेत्य प्रणनाम सः ॥ १२५ ॥ तेनागमनहेतौ च, प्रोक्ते विष्णुमुनिद्रुतम् ॥ तं गृहीत्वा गजपुरे, गत्वा च प्राणमद्गुरून् ॥ १२६ ॥ अगाच नमुचेः पार्थे, बहुभिर्मुनिभिः समम् ॥ विना नमुचिमु/शा-दिभिः सर्वैरनामि सः ॥ १२७ ॥ ततो धर्मोपदेशादि-पूर्वमित्यवदत्स तम् ॥ वर्षाकालं यावदत्र, वसन्तु मुनयः पुरे ॥ १२८ ॥ खतोप्येते हि तिष्ठन्ति, नैकत्र समयं बहुं ॥ वर्षासु तु भुवो भूरिजन्तुत्वाद्विहरन्ति न ॥१२९॥महत्यस्मिन्पुरे भिक्षा-वृत्तिभिः प्रचुरैरपि ॥ अस्माक्षैः संवसद्भिः, क्षतिः का ? नाम ते कृतिन् ! ॥ १३० ॥ पुरा हि मुनयो भूपैः, प्रणता भरतादिभिः ॥ कुरुषे न तथा त्वं चे-निर्वासयसि तान् कुतः ? ॥ १३१ ॥ श्रुत्वेति नमुचिः क्रुद्धो-ऽवादीकिं पुनरुक्तिभिः १ ॥ निग्रहीष्यामि वो नूनं, पञ्चाहोपरि वीक्षितान् ! ॥ १३२ ॥ विष्णुर्जगी पुरोद्याने, वसन्त्वेते महर्षयः ॥ ततः क्रुधाऽभ्यधान्मंत्री, वाक्यैः कर्करकर्कशैः ॥ १३३॥ आस्तामुद्यानं पुरं वा, मम राज्येऽपि सर्वथा ॥ पाखण्डिपाशेः पापाशे-ने स्थय श्वेतभिक्षुभिः। ॥ १३४ ॥ तन्म मुञ्चत राज्यं द्राग् , यदि वः प्राणितं प्रियम् ॥ रुष्टो विष्णुरथोचेऽङ्गि-त्रयस्थानं तु देहि नः ! ॥ १३५ ॥ अथाख्यनमुचिर्दत्तं, मया वत्रिपदीपदम् ॥ किन्तु तस्मादहियों वः, स्थाता स द्राग् हनिष्यते ॥ १३६ ॥ प्रावर्त्तत ततः कोपा-विष्टो विष्णुः प्रवर्धितुम् ॥ मौलिकुण्डलमालाढ्यः, पबिचापकृपाणभृत् ॥ १३७ ॥ स्फारान्विमुञ्चन्फूत्कारान्, कल्पान्तपवनोपमान् ॥ काश्यपी कम्पयन्पाद-दर्दरैर्निखिलामपि ॥ १३८ ॥ उल्लालयन्पयोराशीन् , शैलशृङ्गाणि पातयन् ॥ धात्रीफलौघवज्ज्योति-श्चक्रमप्यपसारयन् ॥ १३९ ॥ क्षोभयन्विविधै रूपै-देवदानवमानवान् ॥ वर्धमानोऽमानशक्तिः, सोऽभून्मेरुसमः क्रमात् ॥ १४०॥ [त्रिभिर्विशेषकम् ] प्रपात्य नमुचिं पृथ्व्यां, पूर्वापरसमुद्रयोः॥ पादौ विन्यस्तवान् विष्णु-रलम्भूप्णुर्जगजये ॥ १४१ ॥ त्रिलोकिक्षोभमालोक्य, शक्रेण प्रहितास्तदा ॥ इति कर्णान्तिके तस्या-ऽप्सरसः सरसं जगुः ॥ १४२॥ क्रोधो धर्मद्रुमज्वाला-जिह्वः खपरदाहकः ॥ खार्थनाशं विधत्तेऽत्र, दत्तेऽमुत्र च दुर्गतिम् ॥ १४३॥ तच्छान्तरसपीयूषं, निरपायं निपीयताम् ॥ इत्थं जगुः पुरस्तस्य, ननृतुश्च प्रसत्तये ॥ १४४ ॥ महापद्मोऽपि तत्रागात् , शङ्कातङ्काकुलस्तदा ॥ इलातलमिलन्मौलि-स्तं च नत्वैवमब्रवीत् ॥१४५॥ श्रीसंघाशातनां मंत्रि-पाशेनानेन निर्मिताम् ॥ न ज्ञापितोऽस्मि केनापी-यज्ञासिषमहं न हि ॥ १४६ ॥ कृतखान्योपतापस्य, पापस्याऽमुष्य मन्तुना ॥ प्राणसन्देहमारूढं, त्रायख भुवनत्रयम् ॥ १४७ ॥ इत्यन्येपि नृपा देवा-सुराः संघस्तथाऽखिलः ॥ तं मुनि विविधैर्वाक्यैः, सान्त्वयामासुरुच्चकैः॥१४८ ॥ मौलिस्पृष्टक्रमांस्तांश्च, वीक्ष्य विष्णुर्व्यचि
Page #252
--------------------------------------------------------------------------
________________
247
उत्तराध्ययन
तयत् ॥ संघोऽसौ भगवान् भीता-धामी पद्मसुरादयः ॥ १४९ ॥ कोपापहारहेतोर्मा, सान्त्वयन्ति मुहुर्मुहुः || मान्यः संघोऽनुकम्प्याश्च पद्मदेवादयोऽपि मे ॥ १५० ॥ [ युग्मम् ] ध्यात्वेति वृद्धिं संहत्य, पूर्वावस्थोऽजनिष्ट सः ॥ ततस्त्रिविक्रम इति ख्यातिं च प्राप सर्वगाम् ॥ १५१ ॥ मुमोच नमुचिं विष्णु- मुनिः संघोपरोधतः ॥ तं घीसखाधमं पद्म - चक्री तु निरवासयत् ॥ १५२ ॥ संघकार्य विधायेति, शान्तो विष्णुर्महामुनिः ॥ आलोचितप्रतिक्रान्ततीव्रं तप्त्वा तपश्चिरम् ॥ १५३ ॥ उत्पन्नकेवलः प्राप, महानन्दपदं क्रमात् ॥ चक्रिपद्यां च पद्मोऽपि, बुभुजे रुचिरां चिरम् ॥ १५४ ॥ [ युग्मम् ] सन्त्यज्य राज्यमन्येद्युः, परिव्रज्याऽन्तिके गुरोः ॥ स दशाब्दसहस्राणि तीव्रं व्रतमपालयत् ॥ १५५ ॥ त्रिंशद्वर्षसहस्रायु - श्वापान्विंशतिमुन्नतः ॥ महामहा महापद्म - महाराजो बभूव सः ॥ १५६ ॥ सीत्रैस्तपोभिर्घनघातिघातं निर्माय निर्मायचरित्रचारुः ॥ स केवलज्ञानमवाप्य वापीं, श्रेयःसुधायाः श्रयतिस्म सिद्धिं ॥ १५७ ॥ इति श्रीमहापद्मचत्रिकथा ॥ ४१ ॥
मूलम् — एगछत्तं पसाहित्ता, महिं माणनिसूरणो । हरिसेणो मणुस्सिदो, पत्तो गइमणुत्तरं ॥ ४२ ॥
व्याख्या -- एकं छत्रं राजचिह्नमस्त्यस्यामित्येकछत्रा तां, अविद्यमानापरनृपामित्यर्थः । महीं पृथ्वीं प्रसाध्य वशीकृत्येति सम्बन्धः । 'माणनिसूरणोत्ति' हमारातिदर्पदलनः, हरिषेणो मनुष्येन्द्रः प्राप्तो गतिमनुत्तराम् । तद्वृत्तलेशस्त्वयम्
अत्रैव भरतक्षेत्रे, पुरे काम्पील्यनामनि ॥ महाहरिरभूद्भूमा - न्मेराह्नाना च तत्प्रिया ॥ १ ॥ हरिषेणस्तयोर्विश्वामन्दनो नन्दनोऽभवत् ॥ चतुर्द्दशमहास्वप्न - सूचितोऽस्वप्नजिन्महाः ॥ २ ॥ कलाकलापमापन्नो, वर्द्धमानः शशीव सः ॥ चापपंचदशोत्तुङ्गः, पुण्यं तारुण्यमासदत् ॥ ३ ॥ राज्यं प्राज्यं पितुः प्राप्य तस्य पालयतः सतः ॥ रत्नान्युत्पेदिरेऽन्येद्यु- वक्रादीनि चतुर्द्दश ॥ ४ ॥ ततः स साधयामास, पट्खंडमपि भारतम् ॥ जातचक्रित्वाभिषेको, भोगांच बुभुजे चिरम् ॥ ५ ॥ भववासाद्विरक्तोऽथ, लघुकर्मतयाऽन्यदा ॥ सोऽप्यासीदित्यसौ सम्पत्, प्राक्पुण्यैः सङ्गतास्ति मे ॥ ६ ॥ पुण्यार्जनाय भूयोऽपि प्रयलं विदधे ततः ॥ विनार्जनां हि क्षपिते, मूले स्वादुःस्थता भृशम् ! ॥ ७ ॥ ध्यात्वेति तनयं न्यस्य, राज्ये स व्रतमाददे ॥ कर्मकक्षमधाक्षीच, सत्तपोजातवेदसा ॥ ८ ॥ समासहस्राणि दशातिवास, सर्वायुषा श्रीहरिषेणचक्री ॥ घातिक्षयाज्ज्ञानमनन्तमाप्य, भेजे महानन्दमनिंद्यकीर्त्तिम् ॥ ९ ॥ इति श्रीहरिषेणचक्रिकथा || ४२ ॥
मूलम् - अनिओ रायसहस्सेहिं, सुपरिच्चाइ दमं चरे । जयनामो जिणक्खायं, पत्तो गइमणुत्तरं ॥४३॥
व्याख्या - अन्वितो युक्तो राजसहस्रैः, सुष्ठु शोभनप्रकारेण राज्यादि त्यजतीत्येवंशीलः सुपरित्यागी, दमं जिना - ख्यातमिति सम्बन्धः, 'चरेत्ति' अचारीत् । जयनामा एकादशचक्री । चरित्वा च दमं प्राप्तो गतिमनुत्तराम् । तत्कथांशस्त्वयम्
अत्रैव भरते सम्पद्-गृहे राजगृहे पुरे ॥ यशः सुधासमुद्रोऽभूत्समुद्रविजयो नृपः ॥ १ ॥ पुण्य लावण्यतारुण्या, शीलालङ्कारशालिनी ॥ वप्रः शालिगुणालीनां वत्रा तस्य प्रियाऽभवत् ॥ २ ॥ द्विः सप्तभिर्महाखनैः, सूचितोऽभूत्सुतस्तयोः ॥ जयाह्वयो जयन्तस्य, जयन् रूपं वपुः श्रिया ॥ ३ ॥ कलिन्दिकासुधाः पीत्वा क्रमाद्यौवनमाश्रितः ॥ स द्वादशधनुस्तुङ्गः, पित्र्यां राज्यधुरां दधौ ॥ ४ ॥ जातचक्रादिरनथ, जितषट्खण्डभारतः ॥ बुभुजे रमणीरद-मिन चरिमां चिरम् ॥ ५ ॥ स चान्यदा भवोद्विद्मः, संविग्नस्यान्तिके गुरोः ॥ राज्ये निधाय तनयं सनयं प्राव्रजत्स्वयम् ॥६॥ सर्वायुषा श्रीनतिगम्य सम्यक्, समासहस्रान् जयचक्रवर्ती ॥ तपोऽनिलैः कर्मघनानपास्य, प्राप्योत्तमं ज्ञानमवाप मुक्तिम् ॥ ७ ॥ इति श्रीजयचक्रिकथा ॥ ४३ ॥
मूलम् —दसण्णरजं मुइअं, चइत्ता णं मुणी चरे । दसण्णभहो निक्खंतो, सक्खं सक्केण चोइओ ४४
व्याख्या - दशार्णो देशस्तद्राज्यं मुदितं प्रमोदवत् त्यक्त्वा 'णं' वाक्यालङ्कारे, मुनिश्वरेत् अचारीत् अप्रतिबद्धतया व्यहार्षीदित्यर्थः । दशार्णभद्रो निष्क्रान्तः, साक्षाच्छक्रेण चोदितोऽधिकसम्पदर्शनेन धर्म प्रति प्रेरित इति । तत्कथा त्वेवम्
श्रीमद्दशार्णविषये, दशार्णपुरपत्तने ॥ दशार्णभद्रो भद्राणा-माकरोऽभून्महीपतिः ॥ १ ॥ स राजहंसः शुद्धात्मा, चित्ताप्यवसत्सताम् ॥ उवास तस्य चित्रे तु धर्म एव जिनोदितः ॥ २ ॥ जज्ञिरे तस्य शुद्धान्ते, राज्यः पञ्चशतानि ताः ॥ यत्प्राप्तिचिन्तया मन्ये, न निद्रान्ति स्म निर्जराः १ ॥ ३॥ पार्देर्बारव तस्यासी-क्षमाव्यासिशमाचमूः ॥
१ सप्तशतानि - इति तु 'घ' संशकपुस्तके ॥
Page #253
--------------------------------------------------------------------------
________________
248
उचराध्ययन
लंबे न तु मर्यादां, स गम्भीरोऽम्बुराशिषत् ॥ ४ ॥ [ इतश्च ] वराटविषये धान्य- पुरे धान्यमरैर्भुते ॥ महसरः श्रिवा कोsपि महत्तरसुतोऽभवत् ॥ ५ ॥ कान्ता तु तस्य कुलटा, गृहनाथे बहिर्गते । सान्यासिकेन केनाऽपि समं खच्छदमारमत् ॥ ६ ॥ पुरे तत्राऽन्यदाऽऽयातैः, प्रारब्धे नाटके नटैः ॥ रामावेषं दधद्रम्यं, मनसैंको नटो युवा ॥ ७ ॥ दम्भैविज्ञा विज्ञाय, कथंचित्तं च पुरुषम् ॥ तत्रारज्यत साऽत्यंतं, धर्षिणी धर्मधर्षिणी ॥ ८ ॥ प्रतिबन्धो हि वेन्धक्या, वात्याया इव न कचित् ॥ यो युवा दृढदेहश्व, तस्याः स्यात्स तु बल्लभः ! ॥ ९ ॥ ततः सा पुंश्चली छन्नं, नटपेटकनायकम् ॥ इत्युवाच हियं हित्या, कामान्धानां हि का त्रपा १ ॥ १० ॥ एनमेन दधद्वेषं, रमते चेन्मया समम् ॥ सदा ददामि वः सारं, वस्त्रं किंचिन्मनोरमम् ॥ ११ ॥ नटाधीशोऽपि तद्वाक्यं, मुदितः प्रत्यपद्यत । ते हि प्रायः कुशीलाः स्युः, किं पुनः खीभिरर्थिताः ! ॥ १२ ॥ संप्रत्यायात्ययं किन्तु, तव वेश्म क्व विद्यते १ ॥ इत्युक्ताऽथ नटेशेन, सा खसौधमदर्शयत् ॥ १३ ॥ गृहं गत्वा नटकते, पायसं च पपाच सा ॥ स्त्रीवेषः सोऽपि तत्रागा -नटेशषितो नटः ॥ १४ ॥ आसितस्याऽशितुं तस्य, पुरः सा पुंश्चली मुदा ॥ स्थालमस्थापयद्यावत् प्राज्यखण्डाज्यपायसम् ॥ १५ ॥ तावत्सांन्यासिकोऽभ्येत्य द्वारमुद्घाटयेत्यवक् ॥ शनैस्तं नटमित्यूचे, ततः सा पांशुलाऽऽकुला ॥ १६ ॥ अर्लि स्तिलापवरके, गत्वा त्वं तिष्ठ कोणके ॥ तयेत्युक्तः सोऽपि तत्र, प्रविश्य द्राग् न्यलीयत ॥ १७ ॥ तयाऽथो
"
१ असती ॥ २ असत्याः ॥
घाटिते द्वारे, स रजस्कोन्तराऽऽगतः ॥ किमिदं पायसापूर्ण, स्थालमस्तीत्युवाच ताम् ॥ १८ ॥ क्षुधितास्मीति भोक्ष्येऽह - मित्युक्ते मायया तया ॥ सोऽवादीदयि । तिष्ठ त्व- महं मोक्ष्ये बुभुक्षितः ॥ १९ ॥ इत्युदित्वा जलाद्यानजारो भोक्तुमुपाविशत् ॥ द्वारं प्रकाशयेत्यूचे, तावदेत्य गृहाधिपः ॥ २० ॥ क्क यामीति ततः पृष्टा, जारेण कुलटाद्रवीत् ॥ तिलापवरके गत्वा, तिष्ठास्मिन्नातिदूरतः ॥ २१ ॥ कोणेऽस्य तिष्ठति व्यालः, कालः काल इवापरः ॥ त्वया तत्र न गन्तव्यं, ततो जीवितमिच्छता ॥ २२ ॥ ओमित्युक्त्वा ततः सोऽपि तत्रापवरकेऽविशत् ॥ भूयस्तमिन्नमिश्रुत्वा -- तमिस्रा दिवाऽपि हि ॥ २३ ॥ द्वारमुद्घाटयामास, ततस्त्वरितमित्वरी ॥ विवेश वेश्मनि ततो, गृहेशः सरलाशयः ॥ २४ ॥ क्षैरेयी किमियं स्थाले, क्षिप्तास्तीत्यत्रवीच ताम् ॥ उवाच पुंश्चली भुक्तिं कुर्वेऽहमशनायिता ॥ २५ ॥ सोऽवदन्मम गन्तव्यं, कार्ये तद्भोक्ष्यते मया ॥ सा प्रोवेऽद्याष्टमी तस्मा दलातो भोक्ष्यसे कथम् १ ॥ २६ ॥ सोऽशंसत्खात एवाहं, लातायां त्वयि वल्लभे । साऽलपन्न सौ धर्मो ऽस्माकं तदिति मा कृथाः ॥ २७ ॥ वयं हि शैवास्तेषां च, न प्सानं स्नानमन्तरा ॥ तयेत्युक्तोऽपि स व्यक्तं बलाद्भोक्तुं प्रचक्रमे ॥ २८ ॥ इतश्चाहं क्षुधाक्षामः, किं तिष्ठामीति चिन्तयन् ॥ नटः कराभ्यां संघृष्य, फूचकार तिलान्मुहुः ॥ २९ ॥ सांन्यासी कस्ततोऽध्यासी- दसौ फूत्कुरुते फणी ॥ तद्गृहेशेऽशनासक्ते, नश्याम्यहमलक्षितः ॥ ३० ॥ इति ध्यात्वाऽपवरका - न्निर्गत्य द्राग् ननाश सः ॥ समयोऽयमिति ध्यायं खतोऽनेशन्नटोऽपि सः ॥ ३१ ॥ महत्तरसुतः प्रेक्ष्य, निर्यान्तौ तौ नरस्त्रियौ ॥ कावेतावित्यपृच्छत्तां, स्वच्छः खच्छन्दचारिणीम् ॥ ३२ ॥ तत उत्पन्नधीः प्रोचे, कुलटा कुटिलाशया ॥ अस्त्रातो मा त्वमश्रीया, इत्युक्तं प्राग्मया हि ते ॥ ३३ ॥ अस्मदावस्थेऽजल - सेवया वासितो मया ॥ इमावुमाहरौ नष्टा-वस्मादत्रानभोजनातू ! ॥ ३४ ॥ तदाकर्ण्य मया दुष्टु, कृतमित्यनुतापवान् ॥ प्रत्यायातः कथमिमा बित्यूचे तां गृहाधिपः ॥ ३५ ॥ गच्छत्यसौ विदेशे -द्रमे खैरमहं तदा ॥ ध्यायन्तीति ततोऽवोच- त्खैरिणी पतिवैरिणी ॥ ३६ ॥ सोद्यमेनैव सन्याय-मर्जितैः प्रचुरैर्धनैः । चेदर्थयसि चण्डीशौ, प्रत्यायातस्तदा हि तौ ॥ ३७ ॥ तत्प्रपद्य दशार्णेषु, महत्तरसुतो ययौ ॥ छेकोऽपि वच्यते धर्म-छाना किं पुनः परः १ ॥ ३८ ॥ क्षेत्रे कस्यापि तत्रासौ, कुर्वन्कार्यमुपार्जयत् ॥ दश aur कान्खर्ण, तथापमिति नाऽतुषत् ॥ ३९ ॥ तथापि स प्रति गृहं, निवृत्तः खप्रियां स्मरन् ॥ मध्याड़े कापि कान्तारे, विशश्राम तरोस्तले ॥४०॥ इतश्चापहतो वक्र - शिक्षिताश्वेन पर्यटन् ॥ दशार्ण भद्रभूपाल - स्वत्रागच्छत्तृषातुरः ॥ ४१॥ आतिथ्यार्हो महात्माय - मित्यन्तश्चिन्तयंस्ततः ॥ महत्तराङ्गजस्तस्मै, पयः पेयमढौकयत् ॥ ४२ ॥ नृपोऽपि पीत्वा तन्नीर-मुत्पर्याणं इयं व्यधात् ॥ क्षणं विश्रम्य कोऽसि त्व-मिति चापृच्छदध्वगम् ॥ ४३ ॥ खवृत्तान्तेऽय तेनोके, राजा दध्यौ कुशाग्रधीः ॥ प्रियास्य नूनमसती, तत्तया वञ्चितोऽस्त्ययम् ॥ ४४ ॥ परं धार्मिकतामस्य, पीक्ष्य चित्रीयते मनः । चिकीर्षति खदेवार्था-मद्विशमुपार्ज्य यः ॥ ४५ ॥ विदोपि सदपि द्रव्यं व्ययन्ते व्यसनादिभिः ॥
१ अविद्यमानम् ॥
Page #254
--------------------------------------------------------------------------
________________
249
उत्तराध्ययन
मुग्धोप्यसौ तु धर्माय, क्लिश्यतेऽर्जयितुं धनम् ॥ ४६ ॥ तद्धार्मिकस्य पुंसोऽस्य कुर्वे कां प्रत्युपक्रियाम् ॥ तस्येति ध्यायतः सैन्य- मागादश्वपदानुगम् ॥ ४७ ॥ ततो नृपः सहादाय, नरं तमुपकारिणम् ॥ ययौ निजं पुरं तं च, सच भोजनादिना ॥ ४८ ॥ तदा चायुक्तपुरुष-रिति व्यज्ञपि भूपतिः ॥ पुरोधानेऽद्य समय - सुतोऽस्ति चरमो जिनः ॥ ४९ ॥ तत्कर्णामृतमाकण्य-दञ्चद्रोमाञ्चक शुकः ॥ नृपोऽनमज्जिनं मौलि - स्पृष्टभूस्त्यक्तविष्टरः ॥ ५० ॥ दत्वा दानं जीविकाई - मर्हदागमवादिनाम् || भूभ्रन्मणी सहृदय - प्रामणीरित्यचिन्तयत् ॥ ५१ ॥ ताविवेकविकलो -Sप्यसौ वैदेशिको नरः । पुपूजयिषति खीय- देवांश्चेत्सर्वसम्पदा ॥ ५२ ॥ तदा समग्र सामग्री - मतामस्मादशां विशाम् ॥ विवेकिनां विशेषेण कर्त्तुमर्होऽर्हणाऽर्हतः ॥ ५३ ॥ ध्यात्वेत्यादिशदुर्घीशो, द्विपाद्यधिकृतान्कृती ॥ कार्या विशेषात्सामग्री, प्रातर्नन्तुं जगद्गुरुम् ॥ ५४ ॥ विभाते वन्दितुं सार्व, सामन्तामात्यनागराः ॥ श्रेष्ठां कुर्वन्तु सामग्री - मिति वाघोषयत् पुरे ॥ ५५ ॥ तृणगोमय भस्मादि- सम्मार्जनपवित्रितम् ॥ संसिक्तं चन्दनाम्भोभिः, पुष्पप्रकरचित्रितम् ॥ ५६ ॥ हृद्यं वन्दनमालाभिः, सद्दोलाभिरिव श्रियाम् ॥ घृतानंङ्कानेकचन्द्र-मिव कुम्भैश्च राजतैः ॥ ५७ ॥ उदिसाब्दमिवाकाण्डे, धूपधूमैर्निरन्तरैः ॥ धृतचक्रधनुर्लक्ष - मिव माणिक्यतोरणैः ॥ ५८ ॥ अभितः शोभितं श्रेयो - हेतुभिः केतुकोटिभिः || विमानवद्राजमानै-रचितं चारुमञ्चकैः ॥ ५९ ॥ प्रारब्धस्वस्वकर्त्तव्यं, जलमल्लनटादिभिः ॥ स्वपुरं
१ अनक्का अङ्करहिताः कलङ्करहिता इत्यर्थः ॥
खरिवाऽध्यक्षं, क्ष्मापोऽध्यक्षैरचीकरत् ॥ ६० ॥ [ पञ्चभिः कुलकम् ] प्रातश्च विधिना स्नात्वा, चन्दनालितभूघनः ॥ अदूष्ये देवदूष्ये द्वे, दधद्भासुरभूषणः ॥ ६१ ॥ आतपत्रेण पूर्णेन्दु- पवित्रेण विराजितः ॥ चतुर्भिश्चामरैवज्य- मानो डिण्डिरपाण्डुरैः ॥ ६२ ॥ केनाप्यवन्दि न यथा, वन्दे जिनसह तथा ॥ ध्यायन्निति मुदाऽध्यास्त, महाराजो महागजम् ॥ ६३ ॥ [ त्रिभिर्विशेषकम् ] आरूढसिन्धुरा भूषा - बन्धुराश्च सहस्रशः ॥ सामन्ताः परिवनुस्तं शक्रं सामानिका इव ॥ ६४ ॥ पादाभ्यां प्रेरितो राज-कुअरेणाऽथ कुअरः ॥ शनैः प्रववृते गन्तुं भूमिभङ्गभयादिव ! ॥ ६५ ॥ सहस्रशस्तदाऽन्येऽपि, वारणा वैरिवारणाः ॥ चलाचलोपमाश्चेलु- र्मणिमण्डनमण्डिताः ॥ ६६ ॥ सहोदराः सप्तसप्तिसप्तीनां तत्र सैप्तयः ॥ लक्षशः पुपुपुर्लक्ष्मीं, भूरिभूरिविभूषणाः ॥ ६७ ॥ आयुक्तहरयो हारि - श्रियस्तत्र सहस्रशः ॥ रथादिद्युतिरे तिग्म-धुतिस्यन्दनसोदराः ॥ ६८ ॥ नानाविधायुधभृतः, पत्तयोऽपविपत्तयः ॥ शिश्रियुः सुषमां बीरकोटीरास्तत्र कोटिशः ॥ ६९ ॥ अध्यासितानि राज्ञीनां, पर्श्वशत्या पृथक् पृथक् ॥ रेजिरे याप्ययानानि, सदेवीकविमानवत् ॥ ७० ॥ प्रक्कणत्किङ्किणीकाण - मुखरीकृतदिग्मुखाः ॥ अभ्रंलिहा ध्वजा रेजुः, पञ्चवर्णाः सहस्रशः ॥ ७१ ॥ आतोद्यैर्लक्षशो भम्भा - मेरिप्रभृतिभिस्तदा ॥ युगपद्वादितैर्जज्ञे, शब्दाद्वैतमयं जगत् ॥ ७२ ॥ मुदा मङ्गलवाक्यानि, पेठुर्मङ्गलपाठकाः ॥ श्रवः सुधाश्रवागीति-रगायन् गायनास्तदा ॥ ७३ ॥ वारवध्वोऽप्सरः कल्पा, गायन्त्यो भगवगु
१ सूर्याश्वानाम् ॥ २ अश्वाः ॥ ३ सप्तशत्या इति तु 'घ' संज्ञकपुस्तके ॥ ४ शिविका - पालखी - इति भाषा ॥
णान् ॥ नृत्यं चक्रुस्तदा हृद्यं, पुरो राज्ञः पदे पदे ॥ ७४ ॥ इत्थं महर्द्धिभिर्भव्य - जीवानां मोदयन्मनः ॥ सिञ्चन् सावपीयूपैः, सुकृतक्षोर्णिजन्मनः ॥ ७५ ॥ कल्पद्रुम इवात्यर्थ, ददानो दानमर्थिनाम् ॥ आत्मानं मानयन्माना-पदमु त्कृष्टसम्पदाम् ॥ ७६ ॥ परिच्छदेन पौरैश्च, महत्तरसुतेन च ॥ समं समवसरण - समीपं प्राप पार्थिवः ॥ ७७ ॥ [ त्रिभिर्विशेषकम् ] उत्तीर्याथ गजाद्राज - ककुदानि विमुच्य सः ॥ जिनं प्रदक्षिणीकृत्य, सतंत्रो विधिनाऽनमत् ॥ ७८ ॥ जिनाधीशं जनाधीशो, हर्षगद्गदया गिरा ॥ स्तोत्रैर्महार्थैः स्तुत्वा च यथास्थानमुपाविशत् ॥ ७९ ॥ तदा चावधिना ज्ञात्वा, राज्ञस्तादृशमाशयम् ॥ इति दध्यौ हरिभक्ति - रहो राज्ञोऽस्य भूयसी ! ॥ ८० ॥ परमत्राभिमानस्तु, कर्नु नामुष्य युज्यते ॥ भवेत्रिभुवनेनाऽपि, भक्तिः पूर्णा हि नाईताम् ! ॥ ८१ ॥ ध्यात्वेति हर्त्तुं तन्मानं, सम्पदुत्कर्षसम्भवम् ॥ प्रतिबोधयितुं तं च, समादिष्टो बिडौजसा ॥ ८२ ॥ चतुःषष्टिसहस्राणि द्विपानैरावणामरः । सितत्वोचत्वविजित - कैलासान् व्यकरोन्मुदा ॥ ८३ ॥ [ युग्मम् ] प्रत्येकं द्वादशयुतां तेषु पञ्चशतीं मुखान् ॥ मुखं मुखं प्रति रदा - नष्टाष्टौ च निर्ममे ॥ ८४ ॥ प्रतिदन्तं पुष्करिणी-रष्टावष्टी मनोरमाः ॥ तासु प्रत्येकमष्टाष्ट, पद्मान् लक्षच्छदान् व्यधात् ॥ ८५ ॥ दलेषु तेषु प्रत्येकं, द्वात्रिंशद्वद्धनाटकम् ॥ प्रत्यनकर्णिकं चक्रे, प्रासादं च चतुर्मुखम् ॥ ८६ ॥ पश्यन्नृत्यानि तान्युबै - महिषीभिर्युतोऽष्टभिः ॥ अभ्यास्त तांश्च प्रासादा- न्सर्वानपि सुपर्वराट् ॥ ८७ ॥ "एवंच-"
१ जनान् ॥
Page #255
--------------------------------------------------------------------------
________________
250
उत्तराच्ययन मुह पणसय पारत्तर [५१२] दन्ता चउरो सहस्स छण्णउआ [ ४०९६ ] बत्तीस सहस सगसय अडसट्टी [३२७६८] होति पुक्खरिणी॥८८॥ पउमा दुलक्ख बासटि सहस चोआल सयमिआ [२६२१४४] जाण ॥ पासा यंदा ततुल अग्गमहिसी तयटगुणा [ २०९७१५२] ॥ ८९॥ दुसहस्स छसय इगवीस कोडि चउआल लक्ख कमलदला [२६२१४४००००.] ॥ नट्टा पुण दलतुला एगेग गयस्स इइ संखा ॥ ९॥ तैर्गजै छादयन् व्योम, शरदभ्रेरिषामलैः ॥ आगात्पुरन्दरः क्षिप्र-मुपसावपुरन्दरम् ॥ ९१ ॥ जिनं प्रदक्षिणीचके, हस्तिमलस्थितो हरिः ॥ ययन्दे च स्वकीयाग-रुचिन्यश्चितभास्करः । ॥९२ ॥ क्षोणीक्षिद्वीक्ष्य तलक्ष्मी, दक्षधीरित्यचिन्तयत् ॥ मया तुच्छतयाऽकारि, सम्पदो मुधैव हि ! ॥ ९३ ॥ इयं का नाम मे सम्प-दस्याऽऽसां सम्पदा पुरः ॥ खद्योतपोतोचोतो हि, कियान् प्रद्योतनधुताम् ? ॥ ९४ ॥ तन्नूनं तुच्छयाऽपि स्या-नीचानां सम्पदा मदः ॥ प्राप्य पङ्किलमप्यम्भो, भृशं नईन्ति दर्दशः ॥ ९५॥ इयं च श्रीरनेनापि, लेभे धर्मप्रभावतः ॥ विना धर्म हि सा चेत्स्या-त्सर्वेषां स्यात्तदा न किम! ॥ ९६ ॥ हित्वा विषादं तद्धर्म, श्रयेहमपि निर्मलम् ॥ इत्थं कृते हि मानोऽपि, कृतार्थो मे भविष्यति । ॥ ९७ ॥ ध्यात्वेति प्राअलिभूमी-जानिर्जिनमदोऽवदत् ॥ भवोद्विगं विभो ! दीक्षा-दानेनानुगृहाण माम् ॥ ९८ ॥ इत्युक्त्या कृतलोचं तं, पृथ्वीनाथं व्रतार्थिनम् ॥ खयं प्रात्राजयद्वीर-विभुर्विश्वकवत्सलः ॥ ९९ ॥ तमनु प्रावजत्सद्यो, महत्तरसुतोऽपि सः ॥ सङ्गः सत्पुरुषाणां हि, सर्वेकल्याणकामधुक् ! ॥ १०॥ ततः प्रणम्य राजर्पि-मित्युवाच दिवस्पतिः ॥ धन्यस्त्वं येन सपदि, संत्यक्ता सम्पदीदृशी ! ॥१०१ ॥ प्राज्यमुत्सृज्य साम्राज्य-मुररीकुर्वता व्रतम् ॥ स. त्यसन्ध ! खसन्धाऽपि, नूनं सत्यापिता त्वया ॥ १०२॥ जिनाचों हि द्रव्यपूजा, भावपूजा तु संयमः ॥ द्रव्यपू. जाकृतो भाव-पूजाकृच्चाधिको मतः॥१.३॥ तत्त्वया जित एवाई, भावस्तवविधायिना॥अन्या हि भूयसी शक्तिरस्ति मे पुनते ॥ १०४ ॥ स्तुत्वेति तं राजमुनि बिडोजा, जिनं प्रणम्य त्रिदिवं जगाम ॥ राजर्पिरप्युप्रतपा विधाय, कर्मक्षयं मुक्तिपुरीमियाय ॥ १०५ ॥ इति श्रीदशार्णभद्रराजर्षिकथा ॥४४॥ मूलम् नमी नमेहि अप्पाणं, सक्ख सकेण चोइओ। चइऊण गेहं वइदेही, सामपणे पजवडिओ ४५
व्याख्या-प्राग्वत् ॥ ४५ ॥ मूलम्-करकंडु कलिंगेसु, पंचालेसु अ दुम्मुहो । नमिराया विदेहेसु, गंधारेसु अ नग्गई ॥१६॥
व्याख्या-स्पष्टम् ॥ ४६॥ मूलम्-एए नरिंदवसहा, निक्खंता जिणसासणे । पुत्ते रजे ठवेऊणं, सामण्णे पजुवडिया ॥ १७ ॥
व्याख्या-एते नरेन्द्रवृषभा निष्क्रान्ताः प्रप्रजिता जिनशासने न त्वन्यत्र, निष्क्रम्य च श्रामण्ये पर्युपस्थिताः प्रोद्यता अभुवन्निति शेषः, एतेषां कथास्तु प्रागुक्ता इति न पुनरिहोच्यन्ते ॥४७॥ मूलम्-सोवीररायवसहो, चइत्ताण मुणी चरे । उदायणो पवइओ, पत्तो गइमणुत्तरं ॥४८॥ व्याख्या-सौवीरेषु राजवृषभस्तत्कालीननृपप्रधानत्वात् सौवीरराजवृषमः, त्यक्त्वा राज्यमिति शेषः, मुनिश्चरेत् अचारीत् मुनिचर्ययेति शेषः, 'उहायणोत्ति' उदायननामा प्रवजितः सन् चरित्वा च प्रासो गतिमनुत्तराम् ,तत्कथा त्वेवम्
अत्रैव भरतक्षेत्रे, सिन्धुसौवीरनीति ॥ सान्वर्थनामकं वीत-भयाभिधमभूत्पुरम् ॥१॥ तत्रोदायननामाऽऽसीत्सुकृतोदयकृन्नृपः ॥राजितः सहजैः शौर्य-धैर्योदार्यादिभिर्गुणैः ॥२॥ वीतभयादिपुराणां, त्रिषष्टयग्रं शतत्रयम् ॥ सिन्धुसौवीरमुख्यांश्च, देशान्षोडश पालयन् ॥ ३॥ सेवितो दशभिर्वीरे-महासेनादिभिर्नूपैः ॥ स भूपालोऽत्यगाकालं, श्रिया शक्र इवापरः ॥ ४ ॥ [ युग्मम् ] तस्य प्रभावती राज्ञी, जज्ञे चेटकराट्सुता ॥ बिभ्रती मानसे जैनं, धर्म पतिमिवाऽनिशम् ॥५॥ तत्कुक्षिजो यौवराज्यं, प्राप्तस्तस महीपतेः ॥ नन्दनोऽभीचिनामाऽऽसी-रकेशी च भगिनीसुतः ॥६॥
इतश्च पुर्यां चम्पायां, वर्णकारो महाधनः ॥ कुमारनन्दीनामाऽभू-सलनालोलमानसः!॥ ७॥ ददर्श कन्यको यो यां, यत्र यत्र मनोहराम् ॥ निष्कपश्चशतीं दत्त्वा, तां तां परिणिनाय सः ॥ ८॥ इत्थं पञ्चशतानि स्त्री-रुदूढोऽपि स नाऽतृपत् ॥ स्त्रीधनायुष्कभोज्यपु, प्रायोऽतृसा हि जन्तयः ! ॥९॥ एता मिलन्तु माऽन्येन, केनापीति विचिन्य सः॥ एकस्तम्भगृहे न्यस्य, बुभुजे ता दिवानिशम् ॥१०॥ इतश्च पञ्चशैलाख्य-द्वीपे वारिधिमध्यगे ॥ बभूव
Page #256
--------------------------------------------------------------------------
________________
251
म्यन्तरो विद्युन्मालिनामा महर्द्धिकः ॥ ११ ॥ स च हासाप्रहासाभ्या, खदेषीभ्या युतोऽन्यदा । प्रजन् शक्राज्ञया मन्दी - वरे प्राच्योष्ट वर्त्मनि ॥ १२ ॥ ततश्विन्तातुरे तस्य, कान्ते ते इति दध्यतुः ॥ प्रलोभयामः स्त्रीलोलं, कश्चिद्यो नौ पतिर्भवेत् ॥ १३ ॥ इति ताभ्यां भ्रमन्तीभ्यां चम्पायां स सुवर्णकृत् ॥ ददृशेऽधिगृहं ताभि-ललनाभिः समं ललन् ॥ १४ ॥ ततो योग्योऽयमस्माकं नूनमित्यवधार्य ते ॥ तस्यादर्शयतां दिव्यं स्वरूपं विश्वकार्मणम् ॥ १५ ॥ मोहितस्सोऽथ ते देव्यौ, के युवामिति पृष्टवान् १ ॥ सविलासं विलासिन्यौ, ततस्ते इत्यवोचताम् ॥ १६ ॥ आव हासाप्रहासा, देव्यौ विद्धि महर्द्धिके ॥ चेन्नौ वाञ्छसि तत्पञ्च-शैलाख्यं द्वीपमापतेः ॥ १७ ॥ उक्त्वेति विद्युखाव - द्राक् तिरोहितयोस्तयोः ॥ दिशं तामेव स प्रेक्षा- मास शून्यमनाश्विरम् ॥ १८ ॥ दध्यौ च योपितामासां, पञ्चशत्याऽपि किं मम ॥ विश्वं शून्यमिवाभाति, दृशाविव विना हि ते ! ॥ १९ ॥ तद्रूपं वीक्ष्य रलाभ - मासु काचमणीविव ॥ को नाम रमते तस्मात्तदर्थं प्रयते द्रुतम् ॥ २० ॥ ध्यात्वेति गत्वा भूपाल - कुले दत्वा धनं धनम् ॥ डिण्डिमं बादयन्नुच्चैः, पूर्यामेवमघोषयत् ॥ २१ ॥ कुमारनन्दिनं पञ्च - शैले नयति यो द्रुतम् ॥ तस्मै नाविकवर्याय, द्रव्यकोटिं ददाति सः ॥ २२ ॥ तत्प्रपद्य मुदा कोऽपि, जरी जीवितनिःस्पृहः ॥ विधाप्य पोतं पाथेय - पाथोमुख्यैरपूरयत् ॥ २३ ॥ निजानामङ्गजानां च वित्तकोटिं वितीर्य ताम् ॥ कुमारनन्दिना साक-मारोहद्वहनं स तत् ॥ २४ ॥ दिनैः कियद्भिस्तस्मिंश्च पोते दूरं गतेऽम्बुधौ ॥ पुरः पश्यसि किं किञ्चि-दित्यूचे नन्दिनं जरी ॥ २५ ॥ श्यामं किमपि श्यामी - त्युक्ते तेन जगौ जरन् ॥ चटोऽयं दृश्यते वार्द्धि-तटस्थाद्रिनितम्बजः ॥ २६ ॥ यास्यत्यवश्यमस्याधो, यानपात्रमिदं च नः ॥ ततस्तूर्ण त्वमुत्प्लुत्या - मूढोऽस्मिन्विलगेस्तरौ ॥ २७ ॥ वसन्ति वसैतावस्मिन् गिरौ भारण्डप - क्षिणः ॥ ते च प्रातः पञ्चशैलं व्रजन्ति चुणिहेतवे ॥ २८ ॥ अंहयः स्युस्त्रयस्तेषां ततस्त्वं मध्यमे क्रमे ॥ पटेन स्वं निबभीयाः, तस्य सुप्तस्य कस्यचित् ॥ २९ ॥ ततस्त्वां पञ्चशैलाख्य-द्वीपे नेष्यन्ति ते खगाः ॥ शक्ष्याम्यहं तु प्रवैया, प्रहीतुं न हि तं वटम् ॥ ३० ॥ वटात्पुरो महावर्त्ते, पोतस्त्वेष पतिष्यति ॥ तत्रैव च मया सार्द्ध, विनाशमुपयास्यति ! ॥ ३१ ॥ अथ त्वमपि चेद्यग्रो, न्यग्रोधं न ग्रहीष्यसि ॥ तदा तूर्णं तमावर्त्त, गते पोते मरिष्यसि ! ॥ ३२ ॥ एवं वृद्धे वदत्येव, वटाधो वहनं ययौ ॥ विलग्नः सोऽपि तत्र द्राक्, पञ्चशैलमगात्ततः ॥ ३३ ॥ तं चायातं भोक्तुमुकं, ते देव्यावित्यवोचताम् ॥ अनेन भूघनेन त्वं न नौ भोगाय कल्पसे ! ॥ ३४ ॥ कर्णोऽपि लभते भूषाः, सोढच्छेदनवेदनः ॥ सोढदाहादिकष्टं च, स्वर्णमप्यभुते मणीन् ! ॥ ३५ ॥ तद्गत्वा स्वगृहं दत्वा, दीनादीनां निजं धनम् ॥ कृत्वा बहिप्रवेशादि - कष्टं त्वमपि सत्वरम् ॥ ३६ ॥ द्वीपस्यास्य श्रियामासा - मावयोश्च पतिर्भव ॥ भूरिलाभाय दक्षैर्हि, किञ्चिकष्टमपीष्यते ! ॥ ३७ ॥ [ युग्मम् ] अथ तत्र कथं यामी त्युक्ते रक्तेन तेन ते । चम्पापुर्या निन्यतुस्तं कलादं विकलं स्मरात् ! ॥ ३८ ॥ कथमागाः किञ्च चित्रं १, तत्रेत्युक्तोऽथ नागरैः ॥ हा ! क हासाप्रहासे ते, इत्येव स्माह
"
उत्तराध्ययन
१ रात्रौ ॥ २ चरितुम् ॥ ३ वृद्धः ॥
सोऽसकृत् ॥ ३९ ॥ इङ्गिनीमृत्युना मर्नु-मुद्यतं तं जडं ततः ॥ व्याजहारेति तन्मित्रं, श्रावको नागिलाह्वयः ॥ ४० ॥ भो ! मित्राऽमात्रधीपात्र !, नैतत्कापुरुषोचितम् ॥ युज्यते भवतः कर्त्तुं सिंहस्येव तृणाशनम् ॥ ४१ ॥ किञ्चातितुच्छभोगार्थ, दुर्लभं मानुषं भवम् ॥ मा हार्षीर्युसदां रन - मिव काचकृते कृतिन् ! ॥ ४२ ॥ अथ यद्यपि ते वाञ्छा, भोगेष्वेव तथापि हि ॥ धर्ममेवाचराभीष्ट - दायिनं सुरशाखिवत् ॥ ४३ ॥ मित्रोपदेशमप्येनं, मोहोन्मत्तोऽवमत्य सः ॥ आपादादाशिरोदेह - माच्छाद्य छागगोमयैः ॥ ४४ ॥ चिरं दारुवदङ्घ्रिभ्यां, प्रदत्तेनाग्निना ज्वलन् ॥ देव्योस्तयोः स्मरन्मृत्वा, विद्युन्मालित्वमासदत् ॥ ४५ ॥ [ युग्मम् ] तमेवमिङ्गिनीमृत्या, मृतं वीक्ष्य विरक्तधीः ॥ अहो ! विमूढा भोगार्थ, क्लिश्यन्त इति चिन्तयन् ॥ ४६ ॥ प्रत्रज्य नागिलश्राद्धो, विपद्याऽभूत्सुरोऽच्युते ॥ ददर्शा - नातंच, वयस्यं पूर्वजन्मनः ॥ ४७ ॥ [ युग्मम् ] उपस्थितेऽन्यदा नन्दी - वरयात्रामहोत्सवे ॥ नश्यतोऽपि गले विद्यु- न्मालिनः पटहोऽपतत् ॥ ४८ ॥ अस्मत्कान्तेन वाद्योऽसौ, ध्रुवं तत्किं पलायसे १ ॥ इति हासाग्रहासाभ्यां प्रोचे स व्यन्तरस्तदा ॥ ४९ ॥ ततस्तं वादयन् शक्र - पुरो नन्दीश्वरे गतः ॥ तत्रागतेन सोऽदर्शि, तेन श्राद्धसुधाभुजा ॥ ५० ॥ ततस्तं निकषा श्राद्ध-सुरः सोऽगाद्यथा यथा ॥ तत्तेजोऽसहमानोऽसौ पलायत तथा तथा ॥ ५१ ॥ खतेजः सोऽथ संहत्य, मां जानासीति तं जगौ ॥ सुरान् शक्रादिकान्को हि, न जानातीति सोप्यवक् १ ॥ ५२ ॥ ततः प्राग्भवरूपं स्वं, प्रदश्यैत्यवदत्स तम् ॥ सोऽहं नागिलनामास्मि, पूर्वजन्मसुहृत्तव ॥ ५३ ॥ मृतं कुमृत्युना प्रेक्ष्य, तदा
Page #257
--------------------------------------------------------------------------
________________
252
उतराध्ययन
of भोगकाम्यया ॥ विरक्तः प्रात्रजमहं, ततः प्रापमिमां रमाम् ॥ ५४ ॥ निषिद्धोऽपि मया बाल-मृत्युना मृतोऽसि यत् ॥ प्रापः कष्टेन तेनापि, तदेवं देवदुर्गतिम् ॥ ५५ ॥ अथ धर्म जिनप्रोक्तं, तदा चेदकरिष्यथाः ॥ महूसदा त्वमप्येवं, स्वर्लक्ष्मीमवरिष्यथाः ॥ ५६ ॥ प्रबुद्धः स ततोऽवादी- त्किं गतस्यानुशोचनैः १ ॥ अथ किञ्चित्तदायाहि, येनाऽमुत्र शुभं लभे ॥ ५७ ॥ ऊचे श्राद्धसुरो वीर - जिनस्य प्रतिमां कुरु ॥ सुलभं बोधिरनं स्याद्यथा तव भषान्तरे ॥ ५८ ॥ दौःस्थ्यदुर्गतिदुःखादि, नाऽर्हदर्याकृतां भवेत् ॥ धर्मश्व जायते स्वर्गापवर्गसुखदायकः 1 ॥ ५९ ॥ ततः क्षत्रियकुण्डाख्य-प्रामे गत्वा स निर्जरः ॥ सालङ्कारं निर्विकारं, साराकारं गुणाकरम् ॥ ६० ॥ गार्हस्थ्येऽपि कृतोत्सर्ग, भावसाधुत्वसाधनात् ॥ श्रीवर्द्धमानतीर्थेशं ददर्श प्रणनाम च । ॥ ६१ ॥ [ युग्मम् ] द्राग् महाहिमवत्यौ, ततो गत्वा स दैवतः ॥ गोशीर्षचन्दनं विश्वा - नन्दनामोदमाददे ॥ ६२ ॥ प्रतिरूपं प्रभोस्तत्र यथादृष्टं विधाय सः ॥ सत्काष्ठसम्पुटे हारं, समुद्गक इव न्यधात् ॥ ६३ ॥ षण्मासीं यावदुत्पाता - दब्धो भ्राम्यदितस्ततः ॥ सोऽय मोहित्थमैक्षिष्ट, व्यग्रसांयात्रिकत्रजम् ॥ ६४ ॥ ततो हत्वा तदुत्पातं, प्रत्यक्षीभूय स स्वयम् ॥ सांयात्रिकेभ्यो दत्वा त-हारुसम्पुटमित्यवक् ॥ ६५ ॥ इह देवाधिदेवस, मूर्त्तिर्न्यस्तास्ति चान्दनी ॥ तदादाय सदाह्नानं, भेदनीयमिदं मुदा ॥ ६६ ॥ युष्माभिरित्युदीर्यादो, देयं वीतभयप्रभोः ॥ कार्य पाण्मासिकोत्पात - हर्तुः कार्यमियन्मम ॥ ६७ ॥ सन्मुदा प्रतिपन्नेषु तेषु देवस्तिरोदधे ॥ पारीवारस्य पारं च, वणिजस्तेऽपि लेभिरे ॥ ६८ ॥ पुरं वीतभयं प्राप्तास्तेऽथ तत्काष्ठसम्पुटम् ॥ राज्ञस्तापसभक्तस्यो - दायनस्योपनिन्यिरे ॥ ६९ ॥ तां च गीर्वाणवाणीं ते, विज्ञा राज्ञे व्यजिज्ञपन् ॥ श्रुत्वा तद्बहवो विप्र-सरैजस्कादयोऽमिलन् ॥ ७० ॥ तेष्वेकेऽवादिषुर्वेद - वादी विश्वविधायकः ॥ देवाधिदेवो ब्रह्मा, तद्भेद्यमेतत्तदाह्वया ॥ ७१ ॥ इत्युक्त्वाऽऽख्याय तस्याख्यां तत्र मुक्तः शितोऽपि तैः ॥ कृतीव विस्मृते शास्त्रे, कुठारः कुण्ठतां ययौ ॥ ७२ ॥ अन्ये जगुर्जगद्धत्ते, युगान्ते यो निजोदरे || हन्ति दैत्यांश्च विश्वारीन्, सहि विष्णुः सुरोत्तमः ७३ ॥ इत्यादाय तदाह्नानं, परशुर्वाहितोऽपि तैः ॥ जगाम मोघतामोघे, शैवैलिन्या इवानलः ॥७४॥ प्रोचुः परे तु यस्यांशी, विधिविष्णू स एव हि ॥ वामदेवो देवदेवो, विश्वयोनिरयोनिजः ॥७५॥ अभिधामभिधायेति, तस्य तैः पर्शुणा हतम् ॥ तन्नाभिद्यत पारीन्द्र- पुच्छेनेव गिरेस्तटम् ॥ ७६ ॥ ततस्तेषु विहस्तेषु, विमृशत्सु भृशं मिथः ॥ तदाकर्ण्याययौ तत्र, महादेवी प्रभावती ॥ ७७ ॥ विधाय विधिवत्पूजां तस्य काष्ठपुटस्य सा ॥ उज्ज गार सुधोद्वारो-पम रम्यामिमां गिरम् ॥ ७८ ॥ गतरागद्वेषमोहः, प्रातिहार्यैर्युतोऽष्टभिः ॥ देवाधिदेवः सर्वज्ञो, देयान्मे दर्शनं जिनः ॥ ७९ ॥ इत्युदीर्य तथा स्पृष्ट- मात्रमप्याशु पर्शुना ॥ तहारु व्यकसद्भानु-- भानुना नलिनं यथा ॥ ॥ ८० ॥ अम्लानमाल्या सर्वाङ्ग-सुभगा सकला ततः ॥ मूर्त्तिराविरभूद्वीर - विभोर्लक्ष्मीरिवार्णवात् ॥ ८१ ॥ तां प्रेक्ष्य वचना
१ समुद्रस्य || २ योगी ॥ ३ शैवलिन्या ओघे नद्याः प्रवाहे ॥ ४ व्याकुलेषु ||
सीतां, मुदं प्राप्ता प्रभावती ॥ अभ्यर्च्य भक्त्या सन्तुष्टा, तुष्टाव सरसैः स्ववैः ॥ ८२ ॥ जज्ञे प्रभावना जैन - शाशनस्य• ततो भृशम् ॥ आनुकूल्यं दधौ किञ्चि नृपोऽपि जिनशासने ॥ ८३ ॥ अन्तरन्तःपुरं चैत्यं, विधाप्याथ धराधवः ॥ तत्र न्यवीविशत्सार्व - प्रतिमां तां महामहैः ॥ ८४ ॥ त्रिसन्ध्यं पूजयामास विधिवत्तां प्रभावती ॥ तस्यां च नृत्यं कुर्वत्यां नृपो वीणामवादयत् ॥ ८५ ॥ नृत्यन्त्याश्च शिरस्तस्या, न ददर्श नृपोऽन्यदा । ततस्तस्य विहस्तस्य, हस्ततः कम्बिकाऽपतत् ॥ ८६ ॥ किं मया दुष्टु नृत्तं १ य - द्वीणावादनमत्यजः ॥ सकोपमिति राज्ञ्याऽथ, पृष्टो मौनं दधौ नृपः ॥ ८७ ॥ तयाऽथ साग्रहं पृष्टः, सद्भावं भूधवोऽब्रवीत् ॥ तन्निशम्य महासत्वा, महादेवीत्युवाच सा ॥ ८८ ॥ सेवितश्राद्धधर्माया-श्चिरं मे न हि मृत्युभीः ! ॥ तन्निमित्तादितोऽल्पायुः - सूचकात्किमु खिद्यसे १ ॥ ८९ ॥ तयाऽय नाता देहि, वासांसीत्युदिताऽन्यदा । आनिन्ये तानि रक्तानि काचिबेटी ससम्भ्रमा ॥ ९० ॥ जिनं पूजयितुं चैत्यं प्रविशन्त्या ममाऽधुना ॥ ददासि दासि ! वासांसि किं रक्तानीति वादिनी ॥ ९१ ॥ जातकोपा ततो राज्ञी, दर्पणेन जघान ताम् ॥ तेन मर्मणि लग्न, सा भुजिष्या व्यपद्यत ॥ ९२ ॥ [ युग्मम् ] सानुतापा ततो राज्ञी, दध्यौ धिक् किं कृतं मया ॥ खंडितं हि मतं घाता - दस्या दास्या निरागसः ! ॥ ९३ ॥ विधायानशनं तस्मादेनदेनः क्षिपाम्यहम् ॥ व्रतभंगे हि जाते किं, जीवितेन विवेकिनाम् १ ॥ ९४ ॥ विमृश्येति खमाकूतं राज्ञी राजे व्यजिज्ञपत् ॥ भूपः स्माहानुमंस्येऽहं नेदं त्वद्वशजीवितः ॥ ९५ ॥ देव्यूचे दुर्निमित्तेन, तेनाल्पायुष्कतां मम ॥
Page #258
--------------------------------------------------------------------------
________________
253
उत्तराध्ययन
1
"
जानासि त्वं तदपि किं, स्वामिन् ! खार्थ निहंसि मे १ ॥ ९६ ॥ राजा जगाद देवत्वं प्राप्ता त्वं धर्ममाईतम् ॥ शेषयसि सम्यग्मा - मनुमन्ये तदा सदः । ॥ ९७ ॥ तत्प्रतिश्रुत्य सा भक्तं, प्रत्याख्याय दिवं ययौ | आराद्धश्राद्धधर्माणां फलं प्रासङ्गिकं यदः ! ॥ ९८ ॥ कुना दासी देवदत्ता, तां जिनाच ततोऽभजत् ॥ खप्नादिना नृदेवं सं, देवदेवोऽप्यबुधत् ॥ ९९ ॥ जहाँ तापसभक्तत्वं, न तथाऽपि स पार्थिवः । दृष्टिरागो हि दुर्मोचो, नीलीराग इवाङ्गिनाम् ॥ १०० ॥ ततस्तापसरूपेणो-पेत्य राज्ञे स निर्जरः ॥ ददावन्ये धुरसृत - फलानि सफलोद्यमः ॥ १०१ ॥ सन्तीशनि भगवन्, 1 फलानि केति भूपतिः १ ॥ जातानन्दस्तदाखादा- तं पप्रच्छ तपोधनम् ॥ १०२ ॥ सोऽवादीनगरान्नाति - दूरस्थेऽस्माकमाश्रमे ॥ दुर्लभानि विशां सन्ति, फलानीमानि भूषिभो ! ॥ १०३ ॥ ततोऽमूनि मनोहत्या -ऽऽखादयामीति चिन्तयन् ॥ विस्रग्धोऽगाद्विशामीशः, समं तेन तमाश्रमम् ॥ १०४ ॥ तं मायातापसास्तत्र, इन्तुमारेभिरेऽपरे ॥ अरे ! कस्त्वमिहायासी-रित्यूचाना मुधा कुधा ॥ १०५ ॥ ततो दुष्टा अमी नाहः, संस्तवस्येति भावयन् ॥ निहन्तुमनुधावन्ध-स्तेभ्यो नश्यन् भयाकुलः ॥ १०६ ॥ स नृपः शरणीचक्रे, वीक्ष्य कापि बने मुनीन् ॥ त्रायध्वमेभ्यः पापेभ्यः पूज्या ! मामीत्युदीरयन् ॥ १०७ ॥ [ युग्मम् ] मा भैषीरथ भूप ! त्व- मित्यूचुमुनयोऽपि तम् ॥ ते तापसा न्यवर्त्तन्त, हीणा इव ततो द्रुतम् ॥ १०८ ॥ अथ वीतभयं वीत-भयनाथं क्षमाधनाः ॥ वाक्यैः वैअपपीयूष - जैनं धर्ममुपादिशन् ॥ १०९ ॥ प्रतिबुद्धस्ततो राजा, श्राद्धधर्ममुपाददे ॥ प्रगेऽब्दगर्जिबन्मोघो, नोपायः खलु नाकिनाम् ! ॥ ११० ॥ प्रादुर्भूयाऽथ तं धर्मे, स्थिरीकृत्य स निर्जरः ॥ खर्जगाम ततो भूमा-नाss - स्थानस्थं समैक्षत ॥ १११ ॥ एवं श्रावकतां प्राप्तः स महीधवपुङ्गवः ॥ अर्थाभिर्विविधाभिस्ता-मघमार्च यदन्वहम् ॥ ११२ ॥ इतश्च व्रतमादित्सु - गन्धारः श्रावकः कृती ॥ अवन्दत मुदा सर्वाः, सर्वकल्याणकावनीः ॥ ११३ ॥ पैताढ्ये शाश्वतीरचः सोऽथ श्राद्धो विवन्दिपुः ॥ आरराधोपवासस्थः, सम्यक्शाशनदेवताम् ॥ ११४ ॥ तुष्टा देवी ततस्तस्मै, तानि विम्बान्यदर्शयत् ॥ ददौ च सकलाभीष्ट - विधायि गुटिकाशतम् ॥ ११५ ॥ ततो निवृत्तः स श्राद्धः, श्रुत्वा दत्तां सुधाभुजा ॥ तामर्था चान्दनीं नन्तु - मागाद्वीतभयं पुरम् ॥ ११६ ॥ तत्र तं श्रावकं जात- मान्द्यं दैवनि. योगतः ॥ खतातमिव सद्भक्त्या, कुजा प्रतिचचार सा ॥ ११७ ॥ ततः क्रमागतः स्वास्थ्यं स कृतज्ञशिरोमणिः ॥ तस्यैता गुलिकाः सर्वा, दत्वा दीक्षाभुपाददे ॥ ११८ ॥ भूयासमनया स्वर्ण - वर्णाऽहं सुन्दराकृतिः ॥ ध्यात्वेति गुलिकामेकां, भुजिष्या बुभुजेऽथ सा ॥ ११९ ॥ आर्यसीव कुशी सिद्ध-रसवेधेन सा द्रुतम् ॥ बभूव तत्प्रभावेण, चारुचामीकरच्छविः ॥ १२० ॥ सुवर्णगुलिकेत्याह्नां प्राप्ता सा व्यमृशत्ततः ॥ भोक्तारमन्तरा फेल्गु, रूपं मे वनपुष्पवत् ॥ १२१ ॥ न चाहं कामये जातु, तातकल्पममुं नृपम् ॥ तत्प्रद्योतोऽस्तु मे भर्त्ता, नृपः स हि महर्द्धिकः ॥ १२२ ॥
१ कर्णामृतैः ॥ २ जिनकल्याणकभूमीः ॥ ३ दासी ॥ ४ लोहमयी इव ॥ ५ निकृष्टं असारमित्यर्थः ॥
एवं विचिन्त्य सा चेटी, गुटीमेकामभक्षयत् ॥ तत्स्वरूपं ततो गत्वा प्रद्योताय जगौ सुरी ॥ १२३ ॥ तामानेतुं ततो दूतं प्रैषीत्प्रद्योत भूधवः ॥ सुवर्णगुलिका तं च व्याजहारेति मानिनी ॥ १२४ ॥ मामाद्धातुमिहायातु, स राट्र पश्यामि तं यथा ॥ अदृष्टपूर्वमभ्येति कामिनं न हि कामिनी ! ॥ १२५ ॥ इति तद्वचनं दूतो, गत्वा राज्ञे व्यजिज्ञपत् ॥ सोऽप्यारुयानलगिरिं तत्र रात्रावुपागमत् ॥ १२६ ॥ तं च प्रेक्ष्यानुरक्ता सा, प्रोचे चेत्प्रतिमामिमाम् ॥ सहादत्से तदाऽऽयामि त्वया सह महीपते ! ॥ १२७ ॥ इह विन्यासयोग्याऽन्या, नास्ति प्रतिकृतिस्ततः ॥ तामानयामि त्वचेतो मानयामि मनखिनि ! ॥ १२८ ॥ इत्युदीर्य ततोऽवन्ती - मवन्तीशोऽगमद्रुतम् ॥ तादृशीमपरां वीर - प्रतिमां व व्यधापयत् ॥ १२९ ॥ [ युग्मम् ] ता च सम्यक् प्रतिष्ठाप्य, कपिलेन महर्षिणा ॥ गन्धद्विपेन तेनाऽऽगा-द्भूयो वीतभये निशि ॥ १३० ॥ दन्तिनं तं वहिर्मुक्त्वा, तासमुद्वहन्मुदा ॥ अपाकृत्य भियं तत्रा - ऽविशत्का कामिन हि भीः १ ॥ १३१ ॥ तत्र तां प्रतिमां न्यस्य, देवदत्तार्चया समम् ॥ तां दासीं देवदत्ताहां, हत्वा स खपुरीमगात ॥ १३२ ॥ तद्गन्धेभः सविण्मूत्रं, तदा वीतभयेऽमुचत् ॥ तद्गन्धेन च तत्रत्या, गजाः सर्वे मदं जहुः ॥ १३३ ॥ गन्धः स च यतोऽभ्यागात्तां दिशं ते मुहुर्मुहुः ॥ उत्तब्धगुण्डा व्यात्तास्याः, स्तब्धकर्णा व्यलोकयन् ॥ १३४ ॥ अजानिव गजांस्तांश्च, वीक्ष्य वीतमदान्प्रगे ॥ अतिमात्रं महामात्राः, सम्भ्रान्तखान्ततां दधुः ॥ १३५ ॥ विमदास्ते द्विपा सर्वे - saन्तिमार्गदिशं विभो ! ॥ मुडुर्विलोकयन्तीति तेऽथ राज्ञे व्यजिज्ञपन् ॥ १३६ ॥ भूसुत्रामा ततस्तत्र, न्यर्यु
Page #259
--------------------------------------------------------------------------
________________
254 उत्चराध्ययन कायुक्तपूरुषान् ॥ तेऽपि गत्वेभपादादि, वीक्ष्यागसवमूचिरे ॥ १३७ ॥ इहाऽऽरूढोऽनलगिरि, प्रथोतो नूनमापयौ ॥ श्रूयते न हि गन्धेम-स्तं विनाऽन्यस्य कस्यचित् ॥ १३८ ॥ जाजुलीश्रवणानागा, इय नागा समेऽप्यमी ॥ तद्वन्धान्मदमत्याधु-मक्षु क्षोणीदिवस्पते ! ॥ १३९ ॥ "ततच"-स राजाऽऽगात्कुतोऽत्रेति , भ्यायिनं तायिनं भुवः ॥ सुवर्णगुलिका नास्ती-त्यूचिवान्कोऽपि कक्षुकी ॥ १४० ॥ भूपस्ततोऽवदन्नून-मुपेत्य स नृपः खयम् ॥ तो घेटीमहरत्तर्हि, किं तया गतयाऽपि मे! ॥ १४१॥ किन्तु पश्यत सा सार्व-प्रतिमा विद्यते न वा १॥ सा हि मोहाहिदष्टस्य, जीवातुर्मम वर्त्तते ! ॥ १४२ ॥ गत्वाऽऽगतस्ततः कोऽपि, साऽर्धाऽस्तीति नृपं जगौ ॥ पश्यन्ति स्थूलमतयः, स्थानाशून्यत्वमेव हि ! ॥ १४३ ॥ पूजाकालेऽथ भूपालः, खयं चैत्यालयं गतः ॥ वीक्ष्याऽर्थी म्लानपुष्पां तां, विषण्णो ध्यातवानिति । ॥ १४४ ॥हता मे प्रतिमा तस्याः, प्रतिरूपमिदं खलु ॥ म्लानत्वं लेमिरे तस्या, पुष्पाणि न हि कर्हि चित् ! ॥ १४५ ॥ प्रद्योताय ततो दूतं, प्रजिघाय स भूधवः ॥ सोऽपि क्रमागतोऽवन्ती-मवन्तीपतिमित्यवक् ॥ १४६ ॥ खवीर्यवह्निविध्वस्त-वैरिवर्गतृणवजः॥श्रीउदायनभूपस्त्वां, मन्मुखेन वदत्यदः ॥१४७॥ दस्युवत्प्रतिमादास्यौ, हरन् हीणो न किं भवान् ? ॥ यद्वा दासीरतेयुक्त-मेबादचेष्टितं तव ! ॥१४८॥ तत्र दासाऽनया कार्य, कार्याकार्यविदो न मे ॥ खमूर्तेः कुशलं कांक्ष-मूति तु प्रेषयेद्धतम् ॥ १४९ ॥ तदा देहि तां नो चे-दिहाऽऽयातमवेहि तम् ॥ कल्पान्तोद्धान्तपाथोधि-कल्पानल्पबलान्वितम् ॥ १५० ॥ तन्निशम्यावदचण्डप्रद्योतचण्डतां गतः ॥ साधु दूत ! वियातोऽसि, मदनेऽपीत्थमात्थ यत् ! ॥ १५१॥ अर्थाचेट्यौ रत्नभूते, हरतः का प्रपा मम ? ॥ कार्य यथा तथा रत्न-मात्मसादिति न श्रुतम् ॥ १५२॥ न दास्ये प्रतिमां चेमां, न हि दातुः मिहानयम् ॥ प्रतिमाशेषतां गन्ता, जिघृक्षुःप्रतिमा स तु ! ॥१५३ ॥ तन्माऽऽयासीवृथायासी, जेता मां नागतोऽपि सः॥ दन्ताबैलो बलिष्ठोऽपि, नाचलं चलयत्यहो!॥ १५४॥ वाक्यं तस्येति दूतोऽपि, गत्वा राज्ञे न्यवेदयत् ॥ तन्निशम्य नृपोप्युथैर्यात्रा कमवीवदत् ॥ १५५ ॥ ससैन्यैर्बद्धमुकुटै-दशभिः सह राजभिः ॥ प्रत्यवन्ति प्रतस्थेऽथ, ज्येष्ठमासि स पार्थिवः ॥ १५६ ॥ सैन्यैर्भुवं तदूत, रजोभिश्च दिशोऽखिलाः॥छादयन्मरुदेशो/-मम्बुदुःस्था क्रमादगात् ॥१५७॥ तस्यां विना जलं तृष्णा-कुलं तस्याऽखिलं बलम्॥आसन्नमृत्युवदभू-नष्टवाग्मीलितेक्षणम् ॥१५॥ ततःप्रभावतीदेव-मुदायननृपोऽस्मरत्॥आगात्सुरोऽपि तत्कालं, कालक्षेपो न तादृशाम्॥१५९॥ पुष्कलैः पुष्करावतेंपुष्करोपमपुष्करैः ॥ पूर्णानि विदधे त्रीणि, पुष्कराणिस निर्जरः॥१६०॥शीतलं सलिलं तेषु, पीत्वा खस्थमभूबलम् ।। विनाऽन्नं जीव्यते जातु, न पुनर्जीवनं विना ॥१६१॥ सुरोऽय भूपमापृछय, जगाम निजधाम सः॥क्रमादुज्जयिनीपुर्यामुदायननृपोऽप्यगात् ॥ १६२ ॥ दूतेनाचीकथचैवं, कृपालुालवाधिपम् ॥ किं मारितैर्जनैर्जन्यं, भवत्वन्योन्यमा. वयोः! ॥१६३॥रथी सादी निषादी वा, पदातिर्वा यथा भवान् ॥ युयुत्सते तथा धक्तु, यथाऽऽगच्छाम्यहं तथा ॥१६४॥
१ निर्लजः ॥ २ मरणतां गमिष्यतीत्यर्थः ॥ ३ वृथाप्रयासी ॥ ४ गजः॥ ५ यात्रापटहम् ॥ रथिनोरावयोरस्तु, युद्धमित्यथ सोऽब्रवीत् ॥ तच्च दूतमुखाज्ज्ञात्वा-ऽऽरुरोहोदायनो रथम् ॥ १६५ ॥ रथिना न मया जय्यो, राजायमिति चिन्तयन् ॥ सजितेनानलगिरि-द्विपेनागादवन्तिराट् ॥ १६६ ॥ तं च वीक्ष्य द्विपारूढमुदायननृपोऽब्रवीत् ॥ सन्धाभ्रष्टोऽसि रे पाप !, न हि मोक्षस्तथापि ते 1॥१६७॥ इत्युदीर्य नृपो धीमा-मण्डल्याऽभ्रमयद्रथम् ॥ तत्पृष्टे भ्रमयामास, प्रद्योतोऽपि निजं गजम् ॥ १६८॥ स च गन्धद्विपो भ्राम्य-न्यं यं पादमुदक्षिपत् ॥ तं तं विव्याध निशितैः, शरैर्वीतभयेश्वरः ॥ १६९ ॥.विहस्ते हस्तिनि ततः, पतितेऽवन्तिभूधवम् ॥ द्विपाअपात्य बवा च, जग्राहोदायनो बली ॥ १७ ॥ अङ्गं तस्सालिके दासी-पतिरित्यक्षरैर्नृपः ॥ निधाय दिव्यामों ता-मानेतुमगमन्मुदा ॥ १७१ ॥ प्रणम्याभ्यर्च्य तां याव-दादातुमुपचक्रमे ॥ तावन्नाचलदर्चा सा, दिव्यागीरिति चाभवत् ॥ १७२ ॥ पांशुवृश्या स्थलं मावि, स्थाने वीतभयस्य यत् ॥ तन्नाऽऽयास्याम्यहं तत्र, राजन् ! मा खिद्यथास्ततः ॥ १७३ ॥ न्यवर्त्तताशु तच्छुत्वा, खदेशं प्रति भूपतिः॥ प्रावर्त्तताऽन्तरा वर्षा, तत्प्रयाणान्तरायकृत् ॥ १७४ ॥ स्कन्धावारं पुराकारं, ततस्तत्र न्यधावृपः ॥ धूलिवप्रान्विधाप्यास्यु-स्तद्रक्षायै नृपा दश ॥ १७५ ॥ तत्र च न्यवसनेके, वाणिज्याय वणिग्जनाः ॥ इति तच्छिबिरं लोकै-रूचे दशपुरं पुरम् ॥ १७६ ॥ प्रद्योतं चात्मवद्भपो-ऽचिन्तपदोजनादिना ॥ प्राप्से पर्युषणापर्व-ण्युपवासं चकार च ॥ १७७॥ किमद्य मोक्ष्यसे राज-निति सूदो नृपाज्ञया । तदा प्रद्योतमप्राक्षी-ततः सोऽपीत्यचिन्तयत् ॥ १७८॥ नूनं विपादिदानान्मा- मद्यासौ मारयिष्यति ॥ नोचेद
Page #260
--------------------------------------------------------------------------
________________
उत्तराध्ययन
255 कृतपूर्वोऽयं, प्रश्नोऽद्य क्रियते कथम् १ ॥ १७९ ॥ ध्यात्वेति सूदमित्यूचे, पृच्छसीदं कुतोऽद्य माम् १ ॥ सरसा रसपत्याऽऽगा-नित्यं हि समये खयम् ॥ १८॥ सूदोऽवादीदद्यपर्वा-ब्दिकं तत्सपरिच्छदः ॥ उपोपितोऽस्ति नः खामी, पृच्छामि तदिदं तव ॥ १८१ ॥ अवन्तीशोऽवदत्साधु, पर्वेदं ज्ञापितं त्वया ॥ तन्ममाप्युपवासोऽध, पितरी श्रावको हि मे ! ॥ १८२ ॥ तत्प्रद्योतवचः सूदो-ऽप्याख्यद्वीतभयप्रभोः ॥राजाऽप्युवाच श्राद्धोऽसौ, यादृशो मि तादृशम् ॥ १८३ ॥ मायाश्राद्धेऽपि किन्त्वस्मिन् , बद्धे पर्युषणा मम ॥न शुख्यतीति प्रद्योत-मुदायननृपोऽमुचत् ॥ १८४ ॥ क्षमास्थाम्रोः क्षमस्तं चा-ऽक्षमयत्स क्षमाधवः ॥ पट्टबन्धं च मालाई, तस्याऽऽच्छादयितुं ददौ॥ १८५॥ तदादिपट्टवन्धोऽपि, श्रीचिहं भूभुजामभूत् ॥ मौलिमेव हि ते मौली, पुरातु दधिरेऽखिलाः॥१८६ ॥ तस्मै देश च तं सत्य-सन्धः सिन्धुप्रभुर्ददौ ॥ अतीतासु च वर्षासु, पुरं वीतभयं ययौ ॥ १८७ ॥ वणिजस्ते तु तत्रैव, स्कन्धावारास्पदेऽवसन् ॥ पुरं दशपुराहत-तैरेव च ततोऽभवत् ॥१८८॥अन्यदोदायननृपः,पौषधौकसि पौषधी॥धर्मजागरिका जाग्र-द्रजन्यामित्यचिन्तयत् ॥ १८९॥ धन्यास्ते नगरपामा-करद्रोणमुखादयः॥ पवित्रयति यान् श्रीमान् , वर्द्धमानो जगद्गुरुः ! ॥ १९० ॥ श्रुत्वा वीरविभोर्वाणी, श्राद्धधर्म श्रयन्ति ये ॥ दीक्षामाददते ये च, धन्यास्तेऽपि नृपादयः! ॥ १९१ ॥ तचेत्पुनाति पादाभ्यां, पुरं वीतभयं विभुः ॥ तदा तदन्तिके दीक्षा-मादाय स्वामहं कृती! ॥ १९२ ॥ तच तचिन्तितं ज्ञात्वा, चम्पातः प्रस्थितः प्रभुः ॥ एत्य वीतभयोधाने, समवासरदन्यदा ॥ १९३ ॥ श्रुत्वाऽथ नाथमायात-मुदायननृपो मुदा ॥ गत्वा नत्या देशनां च, निशम्येति व्यजिज्ञपत् ॥ १९४ ॥ राज्यमङ्गजसात्कृत्वा, प्रताये युष्मदन्तिके ॥ यावदायाम्यहं ताव-त्पावनीयमिदं वनम् ॥ १९५॥ प्रतिबन्धं मा कृथास्त्व-मित्युक्तः स्वामिना ततः ॥ उदायनो जिनं नत्वा, गृहं गत्वेत्यचिन्तयत् ॥ १९६ ॥ सुतायाभीचये राज्यं, यदि दास्यामि साम्प्रतम् ॥ तदाऽसौ मूञ्छितस्तत्र, भ्रमिष्यति भवे चिरम् ! ॥ १९७ ॥ आपातसुन्दरं राज्यं, विपाके चातिदारुणम् ॥ तदिदं न हि पुत्राय, दास्से विषफलोपमम् ! ॥ १९८ ॥ ध्यात्वेति राज्ये विन्यस्य, जामेयं केशिनं नृपः॥ जिनोपान्ते प्रवनाज, केशिराजकृतोत्सवः ॥ १९९ ॥ तपोभिरुपवासाद्यै-मासान्तैरतिदुष्करैः ॥ शोषयन्कर्म कायं च, राजर्षिर्विजहार सः ॥२०० ॥ अन्यदा तद्वपुष्यन्त-प्रान्ताहारैरभूदुजा ॥ भिषजो भेषजं तस्या, रुजोऽभिदधिरे दधि ॥२०१॥ उदायनमुनिप्रष्ठो, गोप्ठेषु व्यहरत्ततः ॥ दधिभिक्षा हि निर्दोषा, तेष्वेव सुलभा भवेत् ॥ २०२ ॥ पुरे वीतमयेऽन्येधुरुदायनमुनिर्ययौ ॥ केशिभूपसदामात्यै-रित्यूचेऽहेतुवैरिभिः ॥२०३॥ परिषहैर्जितो नूनं, मातुलस्तव भूपते ! ॥राज्यलिप्सुरिहायासी-ततो मा तस्य विश्वसीः !॥ २०४ ॥ केश्यूचे राज्यनाथोऽसौ, राज्यं गृह्णातु किं मम ॥धनेशे गृहति द्रव्य, वणिक्पुत्रस्य किं रुषा १ ॥२०५॥ अभ्यधु(सखा धर्मः, क्षत्रियाणां न खल्वयम् ॥ प्रसप रखते राज्यं, राजन्यैर्जनकादपि ! ॥ २०६ ॥ प्रतिदद्या न तद्राज्यं, प्रत्यदान्न हि कोऽपि तत् ॥ तैरित्युक्तस्ततः केशी, किं कार्यमिति पृष्टवान् ? ॥२०७ ॥ दुष्टास्ते प्रोचुरेतस्मै, विपं दापय केनचित् ॥ व्युद्धाहितस्तैस्तदपि, प्रतिपेदे स मन्दधीः ! ॥२०८ ॥ ततः कयाचिदाभीर्या, स भूपः सविष दधि ॥ तस्मै दापितवांस्तस्मा-द्विषं चापाहरत्सुरी ॥२०९ ॥ विपमिश्रदधिप्रासि-स्तव तन्मा ग्रहीततः ॥ इत्यूचे च मुनि देवी, ततः सोऽपि तदत्यजत् ! ॥ २१० ।। विना दधि व्याधिवृद्धी, भूयः साधुस्तदाददे ॥ तद्विषं च सुरी प्राग्व-जहार व्याजहार च ॥ २११ ॥ तृतीयवारमप्येवं, देवताऽपाहरद्विषम् ॥ तद्भक्तिरागविवशा-ऽभ्रमत्तत्पृष्ठतच सा! ॥ २१२ ॥ अन्यदा च प्रमत्तायां, देव्यां सविषमेव सः॥ बुभुजे दधि भाव्यं हि, भवत्येव यथातथा ! ॥ २१३॥ ततोऽङ्गव्याकुलतया, ज्ञात्वाऽऽत्मानं विषाशिनम् ॥ चकारानशनं साधुः, समतारससागरः! ॥ २१४ ॥ त्रिंशहिनान्यनशनं, पालयित्वा समाहितः ॥ केवलज्ञानमासाद्य, स राजर्षिः शिवं ययौ ॥ २१५॥ तस्मिन्मुक्तिं गते तत्रा-ऽऽगता सा देवता पुनः ॥ ज्ञात्वा तथा मुने रन्त-मन्तः कोपं दधौ भृशम् ! ॥२१६ ॥ साऽथ वीतभये पांशु-वृष्टिं रुष्टा व्यधात्तथा ॥ यथा जज्ञे पुरस्थाने, स्थल विपुलमुच्चकैः ! ॥ २१७ ॥ शय्यातरं मुनेस्तस्य, कुम्भकारं निरागसम् ॥ सा सुरी सिनपल्यां प्राग, निन्ये हत्या ततः पुरात् ॥२१८ ॥ तख नामा कुम्भकार-कृतमित्याह्वयं पुरम् ॥ तत्र सा विदधे किं वा, दिव्यशक्तेने गोचरः १ ॥२१९॥
इतश्च केशिनं राज्ये, यदा न्यास्थदुदायनः॥ तदा तत्तनयोऽभीचि-रिति दूनो व्यचिन्तयत् ॥ २२०॥ प्रभाव तीकुक्षिमवे, सनये भक्तिमत्यपि ॥ सुते मयि सति मापो, राज्यं यत्केशिने ददौ ॥ २२१ ॥ न हि चक्रे विवेकाई,
Page #261
--------------------------------------------------------------------------
________________
256
उत्तराध्ययन
पिता तन्मे विवेक्यपि ॥ भागिनेयो हि नाऽऽनेयो, धानीत्युक्तं जडैरपि ! ॥ २२२ ॥ हित्वाऽङ्गजं निजं राज्ये, जामेयं न्यस्यतः पितुः ॥ वारकः कोऽपि किं नासी- दुर्निमित्तमभून्न किम् ? ॥ २२३ ॥ प्रभुः पिता मे यदि वा, यथाकामं प्रवर्त्तताम् ॥ न तुदायनसूनोर्मे, युज्यते केशिसेवनम् ! ॥ २२४ ॥ इति दुःखाभिभूतोऽसौ निर्गत्य स्वराहुतम् ॥ चम्पायां कूणिकं मातृ - वसुः पुत्रमुपागमत् ॥ २२५ ॥ तत्रापि विपुलां लक्ष्मीं, प्रापोदायननन्दनः ॥ सुखं चास्थात्कूणिकेन, भूभुजा कृतगौरवः ॥ २२६ ॥ श्राद्धधर्म च सुचिरं यथावत्पर्यपालयत् ॥ न्यक्कारं तं खरंखाते, वैरं तत्तु जहाँ न सः ! ॥ २२७ ॥ प्रपाल्याग्दानि भूयांसि श्राद्धधर्म स भूपभूः ॥ पितृवैरमनालोच्या - ऽनशनं पाक्षिकं व्यधात् ॥ २२८ ॥ मृत्वा ततोऽभूदसुरेष्वभीचिः, पल्योपमायुस्त्रिदशो महर्द्धिः ॥ ततश्युतस्त्वेष महाविदेहे, कृत्वा भवं प्राप्स्यति सिद्धिसौधम् ॥ २२९ ॥ इति श्रीउदायनराजर्षिकथा ॥ ४८ ॥
मूलम् — तहेव कासीराया, सेओसञ्चपरकमे । कामभोगे परिञ्चज, पहणे कम्ममहावणं ॥ ४९ ॥ व्याख्या - तथैव तेनैव प्रकारेण काशिराजः काशिमण्डलाधिपतिः श्रेयसि प्रशस्यतरे सत्ये संयमे पराक्रमः सामर्थ्यं यस्यासौ श्रेयः सत्यपराक्रमः, कामभोगान् परित्यज्य 'पहणेत्ति' प्रहतवान्, कर्मैव महावनमिवातिगहनतया कर्ममहावनम् ॥ ४९ ॥
मूलम् - तव विजयो राया, आणहाकित्ति पवए । रज्जं तु गुणसमिद्धं, पयहित्तु महायसो ॥ ५० ॥
व्याख्या - तथैव विजयो राजा, आनष्टा सामस्त्येनापगता अकीर्त्तिरश्लाघा यस्य सः आनष्टाकीर्त्तिः, प्राकृतत्वात्सिलोपः 'पवएत्ति' प्रात्राजीत्, राज्यं गुणैः समृद्धं सम्पन्नं गुणसमृद्धं, प्राच्य' तु' शब्दस्यापिशब्दार्थस्य भिन्नक्रमस्येह योगाद्गुणसमृद्धमपि प्रहाय त्यक्त्वा महायशाः । इह च लघुवृत्तौ काशिराजो नंदनाह्नः सप्तमबलदेवो विजयश्च द्वितीबलदेव इति व्याख्यातमस्ति, तत एतौ तावन्यौ वा यथागमं वाच्यौ, निर्णयाभावाचात्र नानयोः कथा लिखितेति ५० मूलम् — तहेवुग्गं तवं किच्चा, अवक्खित्तेण चेअसा । महब्बलो रायरिसी, आदाय सिरसा सिरीं ॥५१॥
व्याख्या— तथैव उग्रं तपः कृत्वा अव्याक्षिप्तेन चेतसा महाबलो राजर्षिरादाय गृहीत्वा शिरसेव शिरसा शिर:प्रदानेनेत्र जीवितनिरपेक्षमित्यर्थः श्रियं भावश्रियं संयमरूपां तृतीयभवे परिनिर्वृत इति शेषः । तत्कथा त्वेवम्
अत्रैव भरतक्षेत्रे, नगरे हस्तिनापुरे ॥ बलो नामाऽतुलवलो, वसुधाखण्डलोऽभवत् ॥ १ ॥ दीप्रप्रभावती तस्य, जज्ञे राज्ञी प्रभावती ॥ अन्यदा तु सुखं सुप्ता, सिंहं खप्ने ददर्श सा ॥२॥ तया मुदितया पृष्टः, स्वप्नार्थमथ पार्थिवः ॥ प्रोचे भावी तव सुतो - स्मत्कुलाम्भोधिचन्द्रमाः ॥ ३ ॥ तन्निशम्य सुदं प्राप्ता, दधौ गर्भ प्रभावती ॥ काले च सुषुवे पुत्रं, पवित्रं पुण्यलक्षणैः ॥ ४ ॥ प्राज्यं जन्मोत्सवं कृत्वा, शिशोस्तस्याभिधां व्यधात् ॥ महाबल इति क्ष्मापः, प्रमोदाद्वैतमाश्रितः ॥ ५ ॥ लाल्यमानोऽथ धात्रीभिर्वर्द्धमानः क्रमेण सः ॥ कलाकलायमापन्नः, पुण्यं तारुण्यमासदत् ॥ ६ ॥ अष्टौ राजाङ्गजाः श्रेष्टा, दिशां श्रिय इवाऽऽहृताः ॥ एकेनाहा पितृभ्यां स पर्यणायि महामहैः ॥ ७ ॥ वधूवराणां तेषां च यौतकं तद्ददौ नृपः ॥ वंश्यादासप्तमात्कामं, दातुं भोक्तुं च यद्भवेत् ॥ ८ ॥ ताभिः सद्गुणकान्ताभिः, कान्ताभिः सममष्टभिः ॥ कामभोगान्यथाकामं, सोऽमुक्त सततं ततः ॥ ९ ॥ साधुपञ्चशतीयुक्तः, वंश्यः श्रीविमलाईतः ॥ आचार्यो धर्मघोषाख्यः, पुरे तत्राऽन्यदाऽऽययौ ॥ १० ॥ तं च श्रुत्वाऽऽगतं तुष्ट - मनाः श्रीमान्महाबलः ॥ गत्वा प्रणम्य शुश्राव, धर्म कर्ममलोदकम् ॥ ११ ॥ ततोऽवासः स वैराग्यं मन्दभाग्यैः सुदुर्लभम् ॥ श्रीधर्मघोषसूरीन्द्रं, प्रणम्येति व्यजिज्ञपत् ॥ १२ ॥ धर्मोऽसौ रोचते महां, जीवातुरिव रोगिणे ॥ तत्पृष्ट्वा पितरौ याव - दायामि व्रतहेतवे ॥ १३ ॥ तावत्पूज्यैरिह स्थेयं, मयि बाले कृपालुभिः ॥ सूरिरूचे युक्तमेतत्प्रतिबन्धं तु मा कृथाः ! ॥ १४ ॥ [ युग्मम् ] सोऽथ गत्वा गृहं नत्वा, पितरावित्यवोचत । धर्मघोषगुरोर्धर्म, श्रुत्वाऽषापमहं मुदम् ॥१५॥ तत्पूज्यानुज्ञया दीक्षा - मादित्सेऽहं तदन्तिके ॥ सम्प्राप्यापि प्रवहणं, मनस्तिष्ठति कोऽम्बुधौ १ ॥ १६ ॥ मूच्छिता न्यपतत्पृय, तच्च श्रुत्वा प्रभावती ॥ कथंचिलब्धसंज्ञा तु, रुदतीति जगाद तम् ॥ १७ ॥ विश्लेषं नेश्महे सोढुं,
! प्राणप्रियस्यते ॥ तद्यावत्स्मो वयं ताव - तिष्ठ पश्चात्परित्रजेः ॥ १८ ॥ कुमारः स्माह संयोगाः, सर्वेऽमी स्वप्नसन्निभाः ॥ नृणामायुश्व वातास्त - कुशाग्रजलचञ्चलम् ॥ १९ ॥ तन्न जानामि कः पूर्व, पश्चाद्वा प्रेत्य यास्यति ॥ तदद्यैवानुजानीत, प्रत्रज्याग्रहणाय माम् ॥ २० ॥ देव्यूचे तव कायोऽयं, रम्योऽभिनवयौवनः ॥ भुक्त्वा तदङ्ग ! सौख्यानि गृह्णीया वार्द्धके व्रतम् ॥ २१ ॥ कुमारः स्माह रोगाच्ये ऽशुचिपूर्णे मलाविले || कारागार इवाऽसारे,
Page #262
--------------------------------------------------------------------------
________________
257
उतराध्ययन
कायेऽस्मिन् किं सुखं नृणाम् १ ॥ २२ ॥ किञ्च सत्यसामर्थ्ये, प्रतं युक्तं न वार्द्धके ॥ वार्द्धके क्षमतनोः, स्याद्विनाऽपि मनो व्रतम् ॥ २३ ॥ प्रभावत्यभ्यधादाभिः समग्रगुणधामभिः ॥ भोगान्सहाष्टभिः स्त्रीभि- भुंक्ष्व किं साम्प्रतं श्रतम् । ॥ २४ ॥ महाबलोऽब्रवीत्क्लेश-साध्यैर्बालिशसेवितैः ॥ दुःखानुबन्धिभिर्भोगैः, किं मे विषफलोपमैः १ ॥ २५ ॥ किञ्च मोक्षप्रदं मर्त्य - जन्मभोगकृते कृती ॥ वराटिकाकृते रन-मित्र को हारयत्यहो ! ॥ २६ ॥ अम्बाऽवादीदिदं जात !, द्रव्यजातं क्रमागतम् ॥ खैरं विलस पुण्यद्रोः फलं शेतदुपस्थितम् । ॥ २७ ॥ अभ्यधाद्भूपभूर्मात - गश्रिचोराभिराजसात् ॥ क्षणाद्भषति यद्वित्तं, प्रलोभयसि तेन किम् १ ॥ २८ ॥ किञ्च प्रेत्य सहाऽऽयाति, यो धर्मोऽनन्तशर्मदः ॥ धनं तद्विपरीतं तत्समतामभुवीत किम् १ ॥ २९ ॥ राज्ञी जगौ वह्निशिखा - पानवदुष्करं व्रतम् ॥ कुमार! सुकुमारस्त्वं, कथङ्कारं करिष्यसि १ ॥ ३० ॥ उवाच नृपभूः स्मित्वा, मातः ! किमिदमुच्यते १ ॥ नराणां कातराणी हि व्रतं भवति दुष्करम् ! ॥ ३१ ॥ पालयन्ति प्रतिज्ञां खां, वीराः प्राणव्ययेऽपि ये ॥ परलोकार्थिनां तेषां न हि तद्दुष्करं परम् ! ॥ ३२ ॥ विहाय मोहं तत्पूज्या, प्रताय विसृजन्तु माम् ॥ परोऽपि प्रेर्यते धर्म-चिकीः किं पुनरात्मजः १ ॥ ३३ ॥ तं तत्वविज्ञं वैराग्या-त्प्रकम्पयितुमक्षमौ ॥ व्रतार्थमन्वमन्येतां कथंचित्पितरौ ततः ॥ ३४ ॥ सोऽथ मूर्द्धाभिषिक्तेना - ऽभिषिक्तस्तीर्थवारिभिः ॥ ज्योत्स्नासधर्मभिर्लिप्त - गात्रः श्रीचन्दनद्रवैः ॥ ३५ ॥ अदूष्ये देवदुष्ये द्वे, हलालोपमे दधत् ॥ आपादादाशिरोन्यस्तै, राजन्माणिक्यमण्डनैः ॥ ३६ ॥ विस्मेरपुण्डरीकाम - पुण्डरीकेण राजितः ॥ वेलत्कल्लोललोलाभ्यां, चामराभ्यां च वीजितः ॥ ३७ ॥ सहस्रेण नृणां वाह्या-मारूढः शिविकां शुभाम् ॥ चतुरङ्गबलाढ्येना - ऽनुयातो वलभूभुजा ॥ ३८ ॥ भेरीप्रभृतितूर्याणां नादैर्गर्जानुकारिभिः ॥ अकाण्डताण्डवारम्भं, जनयन्केलिकेकिनाम् ॥ ३९ ॥ हित्वा रमामिमां दीक्षा-मादत्ते यौवनेऽपि यः ॥ सोऽयं कृतार्थ इत्युचैः, स्तूयमानोऽखिलैर्जनैः ॥ ४० ॥ ददानो दानमर्थिभ्य- श्चिन्तामणिरिवेहितम् ॥ प्राप पावितमाचार्यैः, पुरान्निर्गत्य तद्वनम् ॥ ४१ ॥ [ सप्तभिः कुलकम् ] याप्ययानादथोत्तीर्ण, पुरस्कृत्य महाबलम् ॥ गत्वान्तिके गुरोस्तस्य, पितरावित्यवोचताम् ॥ ४२ ॥ प्रियः पुत्रोऽयमस्माकं विरक्तो युष्मदन्तिके ॥ दीक्षां गृह्णाति तच्छिष्य - भिक्षां वो दहे वयम् ! ॥ ४३ ॥ ओमित्युक्तेऽथ गुरुभि-रैशानीं दिशमाश्रितः ॥ सर्वान्मुमोचालङ्कारा - न्विकारानिव भूपभूः ! ॥ ४४ ॥ छिन्नमुक्तावलिमुक्ता- कल्पान्यश्रूणि मुञ्चती ॥ गृहती तानलङ्कारां- स्तदेत्यूचे प्रभावती ॥ ४५ ॥ जात ! त्वं जातुचिन्माभू - धर्मकृत्ये प्रमद्वरः ॥ आराधयेर्गुरुवचः, सन्मंत्रमिव सर्वदा ! ॥ ४६ ॥ अथ नत्वा गुरून् राज्ञि राज्ञीयुक्ते ततो गते ॥ लोचं चकार भूपाल - नन्दनः पञ्चमुष्टिकम् ॥ ४७ ॥ धर्मघोषगुरून् भक्त्या, नत्वा चेति व्यजिज्ञपत् ॥
१ हलाला मृदू दधत् । इति 'घ' संज्ञकपुस्तके ॥ हयलाला अश्वफेनः ॥ २ श्वेतच्छत्रेण ॥ ३ स्वयं केशानुदखनत्, कुमारः पश्चमुष्टिभिः ॥ इति 'घ' पुस्तके पाठः ॥
दीक्षानावं दत्त पूज्या, मज्जतो मे भवार्णवे ! ॥ ४८ ॥ ततस्तैर्दीक्षितस्तीव्रं स वती पालयन्त्रतम् ॥ चतुर्द्दशाऽपि पूर्वाणि, पपाठ प्राज्यधीवलः ॥ ४९ ॥ तप्यमानस्तपोऽत्युग्रं, द्वादशाब्दीं विहृत्य सः ॥ मासिकानशनेनाभू-त्खर्लोके पञ्चमे सुरः ॥ ५० ॥ तत्र चायं पूरयित्वा सागराणि दशाऽऽयुषा ॥ च्यूत्वाऽभूद्वाणिजामे, श्रेष्ठिश्रेष्ठः सुदर्शनः ॥ ५१ ॥ सम्यग्दर्शन पूतात्मा, द्योतयन् जिनशासनम् ॥ चिरं सुदर्शनस्तत्र, श्राद्धधर्ममपालयत् ॥ ५२ ॥ तत्र ग्रामयदा खामी, श्रीवीरः समवासरत् ॥ केकीवाच्दं तमायातं श्रुत्वा श्रेष्ठी जहर्ष सः ॥ ५३ ॥ ततो नत्वा जिनं श्रुत्वा, धर्म स श्रेष्ठपुङ्गवः ॥ विरक्तो व्रतमादत्त, दत्तवित्तत्रजोऽर्थिषु ॥ ५४ ॥ तत्राऽपि स श्रेष्ठमुनिः सदन - पूर्वाणि पूर्वाखिलान्यधीत्य ॥ कर्मक्षयासादित केवलर्द्धि-भेंजे महानन्दमुदारकीर्त्तिः ॥ ५५ ॥ इति महाबलर्षिकथा || "अयं पञ्चमाङ्गभणितो महाबल इहोक्तो, यदि चान्यः कोऽपि प्रतीतो भवति तदा स एवात्र वाच्यः" इति सप्तदशसूत्रार्थः ॥ ५१ ॥ इत्थं महापुरुषदृष्टान्तैर्ज्ञानपूर्वकक्रियाफलमुपदर्श्य साम्प्रतमुपदेष्टुमाह
मूलम्
• कहं धीरे अहेऊहिं, उम्मत्तोव महिं चरे । एए विसेसमादाय, सूरा दढपरकमा ॥ ५२ ॥ व्याख्या - कथं केन प्रकारेण धीरोऽहेतुभिः क्रियावाद्यादिकल्पितकुहेतुभिरुन्मत्त इष ग्रहगृहीत इव तत्वापलपनेनालजालभाषितया महीं भुवं चरेद्धमेन्नैव चरेदित्यर्थः । कुत इत्याह-यत एते पूर्वोक्ता भरतादयो विशेषं मिथ्या१ ज्ञात्वा - इति "घ" पुस्तके ॥
Page #263
--------------------------------------------------------------------------
________________
258
दर्शनेभ्यो जिनशासनस्य विशिष्टतामादाय गृहीत्वा सूरा दृढपराक्रमा एतदेवाश्रितवन्त इति शेषः ॥ ततस्त्वयाऽपि विशेषज्ञेन धीरेण च सता अत्रैव निश्चितं चेतो विधेयमिति ॥ ५२ ॥ किञ्च
उतराध्ययन
मूलम् — अच्चंतनिआणखमा, सच्चा मे भासिआ वई । अतरिंसु तरंतेगे, तरिस्संति अणागया ॥ ५३ ॥
व्याख्या - अत्यन्तं अतिशयेन निदाने कर्ममलशोधने क्षमा समर्था अत्यन्तनिदानक्षमा, सत्या मे मया भाषिता 'इति' वाक्, जिनशासनमेवाश्रयणीयमित्येवंरूपा । अनया चाङ्गीकृतया अतार्षुस्तीर्णवन्तस्तरन्त्येकेऽपरे सम्प्रत्यपि तत्कालापेक्षया क्षेत्रान्तरापेक्षया वा इत्थमभिधानं । तरिष्यन्त्यनागता भाविनो भव्या भवार्णवमिति शेषः ॥ ५३ ॥ मतश्चैवमतः
मूलम् -- कहं धीरे अहेऊहिं, अत्ताणं परिआवसे । सवसंगविणिमुक्के, सिद्धे हवइ नीरएत्ति बेमि ॥५४॥
व्याख्या - कथं धीरोऽहेतुभिः क्रियादिवादिकल्पितकुयुक्तिभिरात्मानं स्वं पर्यावासयेत् १ कथमात्मानं अहेत्वावासं कुर्यान्नैव कुर्यादित्यर्थः । अथात्मनि कुहेतूनामवासने किं फलमित्याह- सर्वे सज्ञा द्रव्यतो द्रव्यस्वजनादनी भावतस्तु मिथ्यात्वरूपत्वादेत एव क्रियादिवादास्तैर्विनिर्मुक्तो विरहितः सर्वसङ्गविनिर्मुक्तः सन् सिद्धो भवति नीरजा निष्कर्मा । तदनेनाऽहेतुत्यागस्य सम्यग्ज्ञानहेतुत्वात् सिद्धत्वं फलमुक्तमिति सूत्रत्रयार्थः ॥ ५४ ॥ इत्थमनुशास्त्र जिहे क्षत्रिययतिः, संजयोपि चिरं विहृत्य प्रातकेवलः सिद्ध इति ब्रवीमीति प्राग्वत् ॥
॥ अथ एकोनविंशमध्ययनम् ॥
Cop
॥ अर्हम् ॥ उक्तमष्टादशमध्ययनं, अथैकोनविंशं मृगापुत्रीयमारभ्यते । अस्य चायं सम्बन्धः, इहानन्तराध्ययने भोगर्द्धित्याग उक्तः, स चाप्रतिकर्मतया प्रशस्यतरः स्यादितीहाऽप्रतिकर्मतोच्यते इति सम्बन्धस्यास्येदमादि सूत्रम्मूलम् - सुग्गीवे नयरे रम्मे, काणणुजाणसोहिए । राया बलभद्दत्ति, मिआ तस्सग्गमाहिती ॥ १ ॥
व्याख्या - सुग्रीवे सुग्रीवाहे, काननानि बृहद्वृक्षाश्रयाणि वनानि, उद्यानानि क्रीडावनानि, तैः शोभिते । राजा बलभद्र इति नाम्ना, मृगा नाम्नी तस्याग्रमहिषी प्रधानपली ॥ १ ॥
मूलम् - तेसी पुत्ते बलसिरी, मिआपुत्तेत्ति विस्सुए । अभ्मापिऊण दइए, जुवराया दमीसरे ॥ २ ॥
व्याख्या - तयोः पुत्रो बलश्रीरिति मातापितृकृतनाना, मृगापुत्र इति च लोके विश्रुतः, अम्बापित्रोर्दयितो वल्लभः, युवराजो, दमिनामुपशमवतामीश्वरो दमीश्वरः, भाविकालापेक्षं चैतद्विशेषणम् ॥ २ ॥
मूलम् - नंदणे सो उ पासाए, कीलए सह इत्थिहिं । देवो दोगुंदगो चेव, निचं मुहअमाणसो ॥३॥
व्याख्या - नन्दने लक्षणोपेततया समृद्धिजनके स मृगापुत्रः तु पूरणे प्रासादे, क्रीडति सह स्त्रीभिः । क इव १ दोगुन्दको देव इव, चःपूत । दोगुन्दकाश्च त्रायस्त्रिंशास्तथा च वृद्धाः - " त्रयस्त्रिंशा देवा नित्यं भोगपरायणा दोगुन्दका इति भण्यन्त इति" तथा नित्यं मुदितमानसः ॥ ३ ॥
मूलम् - मणिरयणकुट्टिमतले पासायालोअणे ठिओ । आलोएइ नयरस्स, चउक्कतिगचसरे ॥ ४ ॥
व्याख्या -- स चाऽन्यदा मणयः चन्द्रकान्ताद्याः, रत्नानि कर्केतनादीनि, तैरुपलक्षितं कुट्टिमतलं यत्र तत्तथा तखिनन्, प्रासादालोकने प्रासादगवाक्षे स्थितः, आलोकते नगरस्य चतुष्कत्रिकंचत्वराणीति सूत्रचतुष्कार्थः ॥ ४॥ ततो यदभूत्तदाहमूलम्-- अह तत्थ अइच्छंतं, पासई समणसंजयं । तवनिअमसंजमधरं, सीलडं गुणआगरं ॥ ५ ॥
व्याख्या - अथानन्तरं तत्र तेषु त्रिकादिषु अतिक्रामन्तं पश्यति श्रमणसंयतं, श्रमणः शाक्यादिरपि स्यादिति संयतग्रहणं, तपश्चानशनादि, नियमाश्च द्रव्याद्यभिग्रहाः, संयमश्च प्रतीतः, तान् धारयतीति तपोनियमसंयमधरस्तम् । अत एव शीलमष्टादशसहस्ररूपं तेनाढ्यं सीलाढ्यं तत एव गुणानां ज्ञानादीनामाकर इव गुणाकरस्तम् ॥ ५ ॥ मूलम् - तं देहइ मिआपुते, दिट्ठीए अणिमिसाए उ । कहिं मन्नेरिसं रूयं दिट्ठपुत्रं भए पुरा ॥ ६ ॥
व्याख्या - तं मुनिं 'देहइत्ति' पश्यति मृगापुत्रो दृष्ट्या 'अणिमिसाए उचि' अनिमिषयैव, क मन्ये जाने रूपं दृष्टपूर्व, पूर्वमपि अवलोकितं, मया पुरा पूर्वजन्मनि ॥ ६ ॥
Page #264
--------------------------------------------------------------------------
________________
259
उराराध्ययन
मूलम् - साहुस्स दरिसणे तस्स, अज्झवसाणंमि सोहणे। मोहं गयस्स संतस्स, जाईसरणं समुप्पण्णं॥७॥
व्याख्या – 'अज्झवसाणंमित्ति' अध्यवसाने परिणामे शोभने क्षायोपशमिकभाववर्त्तिनि, भोई केदं मया दृष्टमिति चिन्तात्मकं गतस्य सतः, शेषं व्यक्तमेवमग्रेऽपि ज्ञेयम् ॥ ७ ॥
मूलम् — जाईसरणे समुप्पण्णे, मिआपुत्ते महिडिए । सरह पोराणिअं जाई, सामण्णं च पुराकडं ॥ ८ ॥ व्याख्या -- 'पोराणिअंति' पौराणिकीं प्राक्तनीं जातिं जन्मेति सूत्रचतुष्कार्थः ॥ ८ ॥ ततोऽसौ यचक्रे तदाहमूलम् - विसेएसु अरजंतो, रजंतो संजमंमि अ । अम्मापिअरं उवागम्म, इमं वयणमब्बत्री ॥९॥ व्याख्या- विषयेष्वरज्यन् रागमकुर्वन्, रज्यन् संयमे, चः पुनरर्थे, अम्बापितरौ उपागम्येदं वचनमत्रवीत् ॥९॥ यदब्रवीत्तद्दर्शयति-
मूलम् — सुआणि मे पंच महवयाणि, नरएसु वुक्खं च तिरिक्खजोणिसु । निविण्णकामोम्हि महण्णवाओ, अणुजाणह पवइस्सामि अम्मो ! ॥ १० ॥
व्याख्या - श्रुतानि प्राग्भवे इति शेषः, मे मया पंच महाव्रतानि, तथा नरकेषु दुःखं, तिर्यग्योनिषु च उपलक्षणत्वाद्देवमनुष्ययोश्च यद्दुःखं तदपि श्रुतं । ततः किमित्याह - निर्विण्णकामो निवृत्ताभिलाषोऽस्मि अहं, कुतो १ महार्णव इव महार्णवः संसारस्तस्मात्, यतश्चैवमतोऽनुजानीत मा, प्रत्रजिष्यामि सकलदुःखापनोदाय व्रतं महीष्यामि, 'अम्मोत्ति' मातुरामंत्रणम् ॥ १० ॥ अथ कदाचित्पितरौ भोगैर्निमंत्रयत इति तन्निषेधार्थमाह
मूलम् — अम्मताय ! मए भोगा, भुत्ता विसफलोवमा । पच्छा कडुअविवागा, अणुबंध दुहावहा ! ॥११॥ व्याख्या- 'विसफलोवमत्ति' विपमिति विषवृक्षस्तत्फलोपमाः तदुपमत्वं भावयति पश्चात् परिभोगानन्तरं कटुकविपाकाः, अनुबन्धदुःखावहा निरन्तरदुःखदायिनः ॥ ११ ॥ किञ्च -
मूलम् - इमं सरीरं अणिचं, असुइ असुइसंभवं । असासयावासमिणं, दुक्खकेसाण भायणं ! ॥१२॥ व्याख्या- 'असुइत्ति' अशुचि खभावादेवापावनं, अशुचिभ्यां शुक्रशोणिताभ्यां सम्भवमुत्पन्नं अशुचिसंभवं, अशाश्वत आवासः प्रक्रमाज्जीवस्यावस्थानं यस्मिंस्तत्तथा, 'इति' इदं दुःखहेतवः क्लेशा दुःखक्लेशा ज्वरादयो रोगास्तेषां भाजनम् ॥ १२ ॥ यतश्चैवमतः
मूलम् -- असासए सरीरंमि, रई नोवलभामहं । पच्छा पुरा य चइअबे, फेणबुब्बुअसन्निभे ! ॥ १३ ॥
व्याख्या - अशाश्वते शरीरे रतिं नोपलभेऽहं पञ्चाद्भुक्तभोगावस्थायां, पुरा वा अभुक्तभोगतायां त्यक्तव्ये । अनेन च कस्यामप्यवस्थायां मृत्योरनागमो नास्ति इति सूचितं, अत एव फेनबुडुदसन्निभे ॥ १३ ॥ मूलम् - माणुसत्ते असारंमि, वाहिरोगाण आलए । जरामरणघत्थम्मि, खणं पिन रमामहं ! ॥ १४ ॥ व्याख्या - वाहीत्यादि याधयोऽगाधवाधाहेतवः कुष्टाद्याः, रोगा ज्वरादयस्तेषामालये, जरामरणमस्ते ॥ १४ ॥ मूलम् -- जम्मं दुक्खं जरा दुक्खं, रोगा य मरणाणि अ । अहो दुक्खो हु संसारो, जत्थ की संति जंतुणो ११५
व्याख्या - अहो ! इति संबोधने, 'दुक्खो हुत्ति' दुःख एव दुःखहेतुरेव संसारो यत्र क्लिश्यन्ते जन्मादिदुःखैर्जन्तवः । १५ मूलम् — खित्तं वत्थं हिरण्णं च पुत्तदारं च बंधवे । चहत्ता ण इमं देहं गंतव्वमवसस्स मे ! ॥ १६ ॥
व्याख्या- 'वत्युंति' वास्तु गृहाट्टादि ॥ १६ ॥
मूलम् - जहा किंपाग फलाणं, परिणामो न सुंदरी । एवं भुचाण भोगाणं, परिणामो न सुंदरी ! ॥१७॥
ब्याख्या - [ स्पष्टा ] एवं भोगादीनामसारतामुक्त्वा दृष्टान्तद्वयेन खाशयं प्रकाशयन्नाह ॥ १७ ॥
मूलम् - अद्धाणं जो महंतं तु, अपाहिजो पवज्जई । गच्छंतो सो दुही होइ, छुहातण्हाहिं पीडिए १८ व्याख्या – 'अपाहिज्जोत्ति' अपाथेयः शम्बलरहितः प्रपद्यते खीकरोति ॥ १८ ॥
मूलम् - एवं धम्मं अकाऊणं, जो गच्छइ परं भवं । गच्छंतो सो दुही होइ, वाहिरोगेहिं पीडिए १९ व्याख्या - [ स्पष्टा ] उक्तव्यतिरेकमाह ॥ १९ ॥
Page #265
--------------------------------------------------------------------------
________________
260
उपराज्ययन
मूलम्-अद्धाणं जो महंतं तु, सपाहिजो पवजइ । गच्छंतो सो सुही होइ, छुहातहाविवजिओ २०
एवं धम्म पि काऊणं, जो गच्छइ परं भवं । गच्छंतो सो सुही होइ, अप्पकम्मे अवेअणे ॥ २१ ॥ __व्याख्या-[ सुगमे नवरं ] 'अप्पफम्मेत्ति' अल्पपापकर्मा, 'अवेअणेत्ति' अल्पासातवेदनः ॥ २० ॥ २१ ॥ मूलम्-जहा गेहे पलित्तंमि, तस्स गेहस्स जो पहू । सारभंडाई नीणेइ, असारं अवउज्झइ ॥२२॥
व्याख्या-सारभाण्डानि महामूल्यवत्रादीनि 'नीणेइत्ति' निष्काशयति 'अवउज्झइत्ति' अपोहति त्यजति ॥२२॥ मूलम्-एवं लोए पलित्तमि, जराम मरणेण य।अप्पाणं तारइस्सामि, तुब्भेहिं अणुमनिओ ॥२३॥
व्याख्या-'पलिसंमित्ति' प्रदीस इव प्रदीसे व्याकुलीकृते आत्मानं सारभाण्डतुल्यं तारयिष्यामि, असारं तु काममोगादि त्यक्ष्यामीति भाव इति सूत्रपञ्चदशकार्थः ॥ २३ ॥ एवं तेनोक्ते यत्पितरावूचतुस्तविंशत्या सूत्रैर्दर्शयतिमूलम्-तं बिंतम्मापिअरो, सामण्णं पुत्त दुश्चरं । गुणाणं तु सहस्साइं, धारेअबाई भिक्खुणो ॥२४॥
व्याख्या-तमिति मृगापुत्रं, गुणानां श्रामण्योपकारकाणां शीलागरूपाणां, तुः पूरणे ॥ २४ ॥ मूलम्-समया सबभूएसु, सत्तुमित्तेसु वा जगे। पाणाईवायविरई, जावजीवाइ दुकरं ॥ २५ ॥ ___ व्याख्या-समता रागद्वेषत्यागेन तुल्यता, सर्वभूतेषु शत्रुमित्रेषु वा जगति लोकेऽनेन सामायिकमुक्तं। तथा प्राणातिपातविरतिर्यावजीवं, दुष्करमेतदिति शेषः ॥ २५ ॥ मूलम्-निश्चकालप्पमत्तेणं, मुसावायविवजणं । भासिअवं हि सञ्चं, निच्चाउत्तेण दुक्करं ॥ २६ ॥ ___व्याख्या-नित्यकालाप्रमत्तेन, नित्यायुक्तेन सदोषयुक्तेन, मचान्वयव्यतिरेकाभ्यामेकस्यैवार्थसाभिधानं तत्स्पटार्थत्वाददुष्टमेवेति ॥ २६ ॥ मूलम्-दंतसोहणमाइस्स, अदिण्णस्स विवजणं । अणवनेसणिजस्स, गिण्हणा अवि दुकरं ॥२७॥
व्याख्या-दंतसोहणमाइस्सत्ति' मकारोऽलाक्षणिकः, अपेश्च गम्यत्वाइन्तशोधनादेरपि आस्तामन्यस्थ, किश दत्तस्याऽपि अनवधैषणीयस्यैव 'गिण्हणत्ति' ग्रहणम् ॥ २७॥ मूलम्-विरई अबंभचेरस्स, कामभोगरसण्णुणा । उग्गं महत्वयं बंभ, पारेअवं सुदुक्करं ॥ २८ ॥
व्याख्या-'काममोगरसण्णुणत्ति' कामभोगरसज्ञेन त्वयेति शेषः, तदनभिज्ञस्य हि कदाचिद्विषयेच्छा न स्यादपीत्येवमुक्तम् ॥२८॥ मूलम्-धणधन्नपेसवग्गेसु, परिग्गहविवजणा । सवारंभपरिचाओ, निम्ममत्तं सुदुक्करं ॥२९॥ व्याख्या-धनधान्यप्रेष्यवर्गेषु परिग्रहःखीकारस्तद्विवर्जनं, सर्वे ये आरम्मा द्रव्योपार्जनार्थ व्यापारास्तत्परित्यागः२९ मूलम्-चउबिहेवि आहारे, राईभोअणवजणा । संनिहिसंचओ चेव, वजेअबो सुदुक्करं ॥३०॥
व्याख्या-संनिधितादेरुचितकालातिक्रमेण स्थापनं, स चासौ सञ्चयश्च संनिधिसञ्चयः ॥ ३० ॥ एवं प्रतपटक दुष्करतोक्ता, अथ परीषहदुष्करतोच्यतेमूलम्-छुहा तण्हा य सी उण्हं, दंसमसगवेअणा। अकोसा दुक्ख सिजा य, तणफासा जल्लमेव य ३१ तालणा तज्जणा चेव, वहबंधपरीसहा । दुक्खं भिक्खायरिया, जायणा य अलाभया ॥ ३२॥
व्याख्या-ताडना कराईननं, तर्जना अङ्गुलिभ्रमणादिरूपा, वधो लकुटादिप्रहारः, बन्धो मयूरवन्धादिस्तावेव परीपही वधबन्धपरीषही, 'दुक्खंति' दुःखशब्दोऽसौ प्रत्येक योज्यः, धादुःखमित्यादि जायणा यत्ति' चकारोऽनतपरीपहसमुखयार्थः ॥ ३१ ॥ ३२॥ मूलम्-कावोआ जा इमा वित्ती, केसलोओ अ दारुणो। दुक्खं बंभवयं घोरं, धारेउ अमहप्पणा ३१
व्याख्या-कपोताः पक्षिविशेषास्तेषामियं कापोती या इयं धृत्तिः, यथा हि ते नित्यं शंकिताः कणादिग्रहणे प्रवर्तन्ते, एवं मुनिरप्येषणादोषेभ्यः शङ्कमान एवं भिक्षादौ प्रवर्तते । यह ब्रह्मचर्यख पुनर्दुर्धरत्वोक्तिस्तदसातितुः करताइत्यै। 'अमहप्पणचि' अमहात्मना सता ॥ ३३॥ उपसंहारमाह
Page #266
--------------------------------------------------------------------------
________________
उत्तराध्ययन
261 मूलम्-सुहोइओ तुम पुत्ता!, सुकुमालो असुमजिओ।नहुसि पहु तुम पुत्ता!,सामण्णमणुपालिआ ३४
व्याख्या-सुखोचितः सुखयोग्यः, सुकुमारः, सुमजितः सुष्टु अभ्यंगनादिपूर्व मजितः सपितः, सकलालहारोपलक्षणमेतत् । इह च सुमजितत्वं सुकुमारत्वे हेतुः, द्वयश्चैतत् सुखोचितत्वे, ततो 'नासित्ति' नैवासि प्रभुः समा, प्रामण्यमनुपालयितुम् ॥ ३४ ॥ असमर्थतामेव दृष्टान्तः समर्थयनाहमूलम्-जावजीवमविस्सामो, गुणाणं तु महन्भरो। गरुओ लोहमारुव, जो पुत्तो ! होइ दुबहो ॥३५॥
व्याख्या-अविश्रामो निरन्तरः गुणानां मुनिगुणानां, तुः पूरणे, महामरो गुरुको लोहमार इव, यः पुत्र ! भवति दुर्वहः, स वोढव्य इति शेषः ॥ ३५ ॥ मूलम्-आगासे गंगसोओब, पडिसोओब दुत्तरो। चाहाहि सागरो चेव, तरिअबो गुणोदही ॥३६॥ ___ व्याख्या-आकाशे गङ्गाश्रोतोवहुस्तर इति योज्यते, लोकरूढ्या चेदमुक्तं । तथा प्रतिश्रोतोवत् , कोऽर्थः । यथा प्रतीपजलप्रवाहः शेषनद्यादौ दुस्तरः, बाहुभ्यां 'सागरो चेवत्ति' सागरवच दुस्तरो यः, स तरितव्यो गुणा ज्ञानाधास्त एवोदधिर्गुणोदधिः ॥ ३६ ॥ मूलम्-वालुआकवले चेव, निरस्साए उ संजमे । असिधारागमणं चेव, दुक्करं चरिउं तवो ॥३७॥
व्याख्या-'वालुआकवले चेयत्ति' चः पूरणे, इवेत्यौपम्ये, एवमुत्तरत्राऽपि । ततो वालुकाकवल इव निराखादो नीरसः विषयगृद्धानां वैरस्यहेतुत्वात् ॥ ३७॥ मूलम्-अहिवेगंतदिट्ठीए, चरित्ते पुत्त ! दुच्चरे । जवा लोहमया चेव, चावेअबा सुदुक्करं ! ॥ ३८॥
व्याख्या-अहिरिव एकोऽन्तो निश्चयो यस्याः सा तथा, सा चासौ दृष्टिश्चैकान्तदृष्टिस्तया, अहिपक्षे शाs. न्यत्र तु बुद्ध्योपलक्षितं चरित्रं, हेपुत्र ! दुष्करं । अयं भावा-यथा नागोनन्याक्षितया दृष्टयोपलक्षितं स्यात्तथाऽनन्यव्याक्षिसया बुद्ध्योपलक्षितं चारित्रं दुष्कर, इन्द्रियमनसां दुर्जयत्वादिति । यवा लोहमया इव चर्वयितव्याः, लोहमययवचर्वणवहुष्करं चारित्रमिति भावः ॥ ३८॥ मूलम्-जहा अग्गिसिहा दित्ता, पाउं होइ सुदुक्करं । तह दुक्करं करेउं जे, तारुण्णे समणत्तणं ॥३९॥
व्याख्या-'अग्गिसिहत्ति' सुबूव्यत्ययादमिशिखां दीप्तां पातुं भवति सुदुष्करं नृभिरिति शेषः, 'जे' इति पूतों, सर्वत्र ॥ ३९ ॥ मूलम्-जहा दुःखं भरेउं जे, होइ वायस्स कुत्थलो। तहा दुक्करं करेउं जे, कीवेणं समणतणं ॥४०॥
व्याख्या-कोत्थल हह वस्त्रादिमयो ग्राह्यः, चर्मभयो हि सुखेनैव नियते इति, क्लीबेन निःसत्वेन ॥ ४०॥ मूलम्-जहा तुलाए तोलेउं, दुकरं मंदरो गिरी। तहा निहुअनीसंकं, दुक्करं समणतणं ॥ ११॥ __ व्याख्या-'निहुअनीसंकेति' निभृतं निश्चलं निश्शकं शरीरनिरपेक्षं यथा स्यात्तथा ॥४१॥ मूलम्-जहा भुआहिं तरिउं, दुक्करं रयणायरो। तहा अणुवसंतेणं, दुकरं दमसायरो ॥ ४२ ॥
व्याख्या-'अणुवसंतेणंति' अनुपशान्तेनोत्कटकषायेण दमसागर उपशमसमुद्रः, इह केवलखोपशमस्य प्राधान्यासमुद्रोपमा, पूर्वं तु गुणोदधिरित्यनेन सकलगुणानामिति न पौनरुक्त्यम् ॥ ४२ ॥ यतश्चैवं ततःमूलम्-भुज माणुस्सए भोए,पंचलक्खणए तुम।भुत्तभोगी तओ जाया!,पच्छा धम्मं चरिस्ससि ॥४३॥
व्याख्या-'पंचलक्षणएत्ति' पञ्चलक्षणकान् पञ्चखरूपान् , पश्चाद्वार्द्धके 'चरिस्ससित्ति' चरेरिति विशतिसूत्राथैः ॥ ४३ ॥ इति पितृभ्यामुक्ते मृगापुत्रो यदूचे तदेकत्रिंशता सूत्रैराहमूलम्-सो वितम्मापिअरो ! एवमेअं जहाफुडं। इह लोए निप्पिवासस्स,नस्थि किंचि विदुक्करं ॥४४॥
व्याख्या--स मृगापुत्रो ब्रूते, हे अम्बापितरौ ! एवमिति यथोक्तं भवन्द्यां तथैव, एतत् प्रव्रज्यादुष्करत्वं, यथा स्फुटं सत्यतामनतिक्रान्तं सत्यमित्यर्थः । तथापि इहलोके निष्पिपासस निःस्पृहस नास्ति किश्चिदतिकष्टमप्यनुष्ठानं, अपिः सम्भावने, दुष्करम् ॥ ४४ ॥ निःस्पृहताहेतुमाहमूलम्-सारीरमाणसाचेव,वेअणाओ अणंतसो।मए सोढाओ भीमाओ,असइंदुक्खभयाणि अ॥४५॥
Page #267
--------------------------------------------------------------------------
________________
262
उत्तराध्ययन
ब्याख्या - शारीरमानस्यश्चैव पूरणे, वेदना अनन्तशो मया सोढा भीमा रौद्राः, असकृत् वारं वारं दुःखानि दुःखोत्पादकानि भयानि राजविरादिजनितानि दुःखभयानि चः समुच्चये ॥ ४५ ॥
मूलम् — जरामरणकंतारे, चाउरंते भयागरे । मए सोढाणि भीमाणि, जम्माणि मरणाणि अ ॥४६॥
व्याख्या - जरामरणाभ्यामतिगहनतया कान्तारमिष जरामरणकान्तारं तस्मिन् चतुरन्ते देवादिगतिचतुष्काववे भाकरे भवे इति शेषः ॥ ४६ ॥ शारीरमानस्यो वेदना यत्र प्रौढाः सोढास्तदाह
मूलम् - जहा इहं अगणी उन्हो, एत्तोऽणंतगुणा तहिं । नरएस वेअणा उण्हा, अस्साया वेइआ मए ४७
व्याख्या- यथा इह मनुष्यलोकेऽग्निरुष्ण इतोऽस्मादमेरनन्तगुणाः 'तहिं ' तेषु नरकेषु येष्वहमुत्पन्न इति भाषः, तत्र च बादराप्रेरभावात् पृथिव्या एव तथाविधः स्पर्श इति ज्ञेयं । ताश्च वेदना उष्णानुभवात्मकत्वेन असाता दुःखरूपाः ॥ ४७ ॥
मूलम् - जहा इहं इमं सीअं, एत्तोऽणंतगुणा तर्हि । नरएसु वेअणा सीआ, अस्साया देइआ मए ॥४८॥ व्याख्या- — यथेदमनुभूयमानं माघमासादिसम्भवमिह शीतम् ॥ ४८ ॥
मूलम् -- कंदतो कंदुकुंभीसु, उड्डपाओ अहोसिरो। हुआसिणे जलंतम्मि, पक्कपुवो अनंतसो ॥ ४९ ॥ व्याख्या - क्रंदन कंदुकुंभीषु लोहादिमयीषु पाकभाजनविशेषरूपासु हुताशने देवमायाकृते ॥ ४९ ॥ मूलम् — महादवग्गिसंकासे, मरुम्मि वइवालुए । कलंबवालुआए अ, दडपुवो अनंतसो ॥ ५० ॥
व्याख्या – महादवाग्निसंकाशे, अत्रान्यस्य ताहगुदाहकतरस्याभावादेवमुपमा प्रोक्ता, अन्यथा त्विहत्याग्नेरनंतगुण एव तत्रोष्णः पृथिव्यनुभाव इति । 'मरुंमित्ति' तास्थ्यात्तद्यपदेशसम्भवादन्तर्भूतोपमार्थत्वाच मरौ मरुवालुकानिकरकल्पे, 'वहरवालुएत्ति' वज्रवालुकानदीपुलिने, कदम्बवालुकायां कदम्बवालुकानदी पुलिने च ॥ ५० ॥ मूलम् -- रसंतो कंदुकुंभीसु, उडुं वद्धो अबंधवो । करवत्तकरकयाईहिं, छिन्नपुवो अनंतसो ॥ ५१ ॥
व्याख्या - रसन्नाक्रंदन् कंदुकुंभीषु क्षिप्तः, ऊर्द्ध वृक्षशाखादौ बद्धो माऽयमितोऽनंक्षीदिति नियंत्रितः । क्रकचं करपत्र विशेष एव ॥ ५१ ॥
मूलम् -- अइतिक्खकंटयाइण्णे, तुंगे सिंबलिपायवे । खेविअं पासबद्धेणं, कड्डो कड्डाहिं दुक्करं ॥ ५२ ॥
व्याख्या- 'खेविअंति' खिन्नं खेदोऽनुभूतः मयेति गम्यते, 'कडोकहाहिंति' आकर्षणाप्रकर्षणैः परमाधार्मिककृतैः दुष्करं दुःसहमिदमिति शेषः ॥ ५२ ॥
मूलम् — महाजंतेसु उच्छू वा, आरसंतो सुभेवं । पीलिओम्मि सकम्मेहिं, पावकम्मो अनंतसो ॥५३॥
व्याख्या – 'उच्छ्रवत्ति' इक्षव इव, आरसन्नाक्रंदन् ॥ ५३ ॥
मूलम् — कूवंतो कोलसुणएहिं, सामेहिं सबलेहि अ । पाडिओ फालिओ छिन्नो, विप्फुरंतो अणेगसो ५४
व्याख्या -- कूजन्नाक्रंदन्, कोलशुनकैः शूकरश्वानरूपधरैः श्यामैः शबलैश्च परमाधार्मिकविशेषैः पातितो मुवि, पाटितो जीर्णवस्त्रवत्, छिन्नो वृक्षवत्, विस्फुरन्नितस्ततश्चलन् ॥ ५४ ॥
मूलम् - असीहिं अयसीवण्णाहिं, भल्लीहिं पट्टिसेहि या छिन्नो भिन्नो विभिन्नो अ, उववण्णो पावकम्मणा५५
व्याख्या -- असिभिः कृपाणैः 'अयसिवण्णार्हिति' अतसीकुसुमवर्णैः कृष्णैरित्यर्थः, भल्लीभिः पट्टिशैश्च आयुधविशेपैः छिन्नो द्विधाकृतो, भिन्नो विदारितो, विभिन्नः सूक्ष्मखण्डीकृतः, अवतीर्णः पापकर्मणा हेतुना नरके इति शेषः ५५ मूलम् — अवसो लोहरहे जुत्तो, जलते समिलाजुए। चोइओ तोतजोत्तेहिं, रोज्झो वा जह पाडिओ ॥ ५६ ॥
व्याख्या - लोहरथे लोहमये शकटे युक्तो योजितो ज्वलति दीप्यमाने कदाचित्ततो दाहभिया नश्येदपीत्याहमिलाते युगकीलिकायोक्रादियुक्ते 'चोइओत्ति' प्रेरितस्तोत्रयोः प्राजनकबन्धनविशेषैः 'रोज्झोवत्ति' रोज्झः पशुविशेषः, या समुचये भिन्नक्रमश्च यथेत्यौपम्ये, ततो रोशवत्पातितथ लकुटादिपिद्वनेनेति शेषः ॥ ५६ ॥
मूलम् — हुआसणे जलंतंमि, चिआसु महिसो विष। दडो पक्को अ अवसो, पावकम्मेहिं पाविओ ॥५७॥
Page #268
--------------------------------------------------------------------------
________________
263 उत्तराध्ययन व्याख्या-हुताशने ज्वलति केन्याह-चितासु परमाधार्मिकरचितासु महिष व दग्धो भस्मसात्कृतः, पक्को भलि. श्रीकृतः, अवशः पापकर्मभिः 'पाविओत्ति' प्राप्तो ब्याप्तः, प्रापितो वा नरकम् ॥ ५७॥ मूलम्-चला संडासतुंडेहि, लोहतुंडेहिं पक्खिहि । विल्लुत्तो विलवंतोऽहं, ढंकगिद्धेहिंऽणंतसो ॥५८॥
व्याख्या-बलात् हठात् सन्दंशाकाराणि तुण्डानि येषां ते सन्दशतुण्डास्तैः, तथा लोहतुण्डैः पक्षिमिर्डहरप्रैरिति योगः, एते च वैक्रिया एव, तत्र तिरश्वामभावात् । विलुप्तो विविधं छिन्नो विलपन्नहमिति ॥ ५८॥ मूलम्-तण्हा किलंतो धावतो, पत्तो वेअरणिं नई।जलं पाहंति चिंतंतो, खुरधाराहि विवाइओ ॥५९॥
व्याख्या-'विवाइओत्ति' व्यापादितः ॥ ५९॥ मूलम्-उण्हाभितत्तो संपत्तो, असिपत्तं महावणं । असिपत्तेहिं पडतेहिं, छिन्नपुवो अणेगसो ॥६॥ ___ व्याख्या-उष्णेन वज्रवालुकादितापेनाभितप्तः सम्प्राप्तोऽसयः खगास्तबछेदकानि पत्राणि यत्र तदसिपत्रम् ॥६०॥ मूलम्-मुग्गरेहिं मुसंढीहि, सूलेहि मुसलेहि अ । गयासं भग्गगत्तेहिं, पत्तं दुक्खमणंतसो ॥ ६९ ॥ ___ व्याख्या-मुद्रादिभिः शस्त्रविशेषैः गता नष्टा आशा परित्राणविषया यस्मिंस्तद्गताशं यथास्यादेवं भग्गगत्तेहिति' भभगात्रेण सता मयेति शेषः ॥ ६१ ॥ मूलम्-खुरेहिं तिक्खधाराहि,छरिआहिं कप्पणीहि आकप्पीओ फालिओ छिन्नो,उक्वित्तो अअणेगसो६२ __व्याख्या-अत्र कल्पितः कल्पनीभिः कर्तरीभिर्वस्त्रवत्खण्डितः, पाटित ऊई द्विधाकृतः, छिन्नस्तिर्यक् खण्डि. तश्च क्षुरिकाभिः, उत्कृत्तश्च त्वगऽपनयनेन क्षुरैरिति योगः ॥ १२ ॥ मूलम्-पासेहिं कूडजालेहि,मिओ वा अवसो अहं । वाहिओ बद्धरुद्धो अ,बहुसो चेव विवाइओ॥३॥
व्याख्या-'वाहिओत्ति' वञ्चितः बद्धो बन्धनै रुद्धो पहिःप्रचारनिवारणेन, 'विवाइओत्ति' विनाशितः ॥६३ ॥ मूलम्-गलेहिं मगरजालेहि,मच्छो वा अवसो अहोउल्लिओ फालिओगहिओ,मारिओ अ अणंतसो९४
व्याख्या--गलैर्वडिशैर्मकरैर्मकररूपैः परमाधार्मिकैर्जालैश्च तत्कृतैरनयोर्द्वन्द्वः, 'उल्लिओत्ति' उल्लिखितो गलै। पाटितो मकरैर्ग्रहीतश्च जालैमारितश्च सर्वैरपि ॥ ६४ ॥ मूलम्-विदंसएहिं जालेहि, लिप्पाहि सउणो विव। गहिओ लग्गोअबद्धो अ,मारिओ अ अणंतसो ६५
व्याख्या-विशेषेण दशन्तीति विदंशकाः श्येनादयस्तै लैस्तथाविधबन्धनैः, 'लिप्पाहिति' लेपैर्वप्रलेपाथैः शकुन इव पक्षीव गृहीतो विदंशकैर्लमश्च लेपद्रव्यैः श्लिष्टः, बद्धो जालैमारितश्च सर्वैरपि ॥ ६५ ॥ मूलम्-कुहाडपरसुमाईहिं, वड्डइहिं दुमो विव । कुटिओ फालिओ छिन्नो, तच्छिओ अ अणंतसो ६६॥
व्याख्या-अत्र द्वितः सूक्ष्मखण्डीकृतः, तक्षितश्च त्वगपनयनेन ॥ ६६ ॥ मूलम्-चवेडमुद्विमाईहिं, कुमारेहिं अयं पिव । ताडिओ कुटिओ भिन्नो, चुण्णिओ अ अणंतसो ॥७॥
ब्याख्या-चपेटामुष्ट्यादिभिः कुमारैरयस्कारैरय इव लोहमिव घनादिभिरिति शेषः, ताडितः आहतः, कुद्वितः इह छिन्नो, भिन्नः खण्डीकृतः, चूर्णीतः सूक्ष्मीकृतः॥ ६७॥ मूलम्-तत्ताई तंबलोहाइं, तउआणि सीसगाणि अ । पाइओ कलकलंताई, आरसंतो सुभेरवं ॥६॥
ब्याख्या-तप्तताम्रादीनि वैक्रियाणि पृथिव्यनुभावभूतानि वा, 'कलकलंताईति' अतिकायतः कलकलशब्द कुर्वन्ति ॥ ६८॥ मूलम्-तुहं पिआई मंसाई, खंडाइं सोल्लगाणि ।खाइओमि समंसाई, अग्गिवण्णाइंणेगसो॥६९ ॥ ___ व्याख्या-तव प्रियाणि मांसानि ! खण्डानि खण्डरूपाणि, सोलकानि भडित्रीकृतानीति स्मरयित्वा खादितोलि, खमांसानि मच्छरीरादवोत्कृत्य ढौकितानि अमिवर्णान्युष्णतया ॥ ६९॥ मूलम्-तुहं पिआ सुरा सीह, मेरओ अमहणि । पजिओमि जलंतीओ, वसाओ रुहिराणि अ॥७॥ व्याख्या--मुरादयो मयविशेषा इहापि स्मरयित्वेति शेषः, 'पजिओमित्ति' पायितोऽस्मि ॥ ७॥
Page #269
--------------------------------------------------------------------------
________________
264
उतराध्ययन
मूलम् -निच्चं भीएण तत्थेणं, दुहिएणं वहिएण य । परमा दुहसंबद्धा, वेअणा वेइआ मए ॥ ७१ ॥
व्याख्या - भीतेनोत्पन्नभयेन त्रस्तेनोद्विग्नेन दुःखितेन जातविविधदुःखजातेन, व्यथितेन कम्पमान सर्वाङ्गेन ॥ ७१ ॥ मूलम् - तिबचंडप्पगाढाओ, घोराओ अइदुस्सहा । महाभयाओ भीमाओ, नरएसुं वेइआ मए ॥७२॥
व्याख्या -- तीव्रा अनुभागतोऽत एव चण्डा उत्कटाः, प्रगाढा गुरुस्थितिकास्तत एव घोरा रौद्रा अतिदुस्सहाः, तत एव महाभयाः भीमाः श्रूयमाणा अपि भयप्रदाः, एकार्थिकानि वा एतानि, इह च वेदना इति प्रक्रमः ॥७२॥ arei पुनस्तासां तीव्रादिरूपत्वमित्याह
मूलम् --जारिसा माणुसे लोए, ताया ! दीसंति वेअणा । एत्तो अनंतगुणिआ, नरपसुं दुक्खवेअणा ७३
व्याख्या - [ सुगमा ] ॥ ७३ ॥ न च नरक एव दुःखवेदना मयाऽनुभूताः, किन्तु सर्वगतिष्वपि इत्येतदेवाह - मूलम् -- सवभवेसु असाया - वेअणा वेइआ मए । निमेसंतरमित्तंपि, जं साया नत्थि वेअणा ॥ ७४ ॥
व्याख्या--सर्वभवेष्त्रसातवेदना वेदिता मया निमेषस्यान्तरं व्यवधानं यावता कालेनासौ भूत्वा पुनर्भवति तन्मात्रमपि कालं, यत्साता सुखरूपा नास्ति वेदना, वैषयिकसुखस्यापीर्ष्याद्यनेकदुःखानुविद्धत्वेन विपाककटुत्वेन चाऽसुखरूपत्वात् । सर्वस्य चास्य प्रकरणस्यायमाशयो येन मयैवं दुःखान्यनुभूतानि सोऽहं तत्स्वतः कथं सुखोचितः सुकुमारो वा ? येन चेदृश्यो नरकादिव्यथाः सोढास्तस्य कथं दीक्षा दुष्करेत्यतोऽसौ मया ग्राह्येवेत्येकत्रिंशत्सूत्रार्थः ॥ ७४ ॥ तत्रेत्थमुक्त्वा स्थिते
मूलम् - तं बिंतऽम्मापिअरो, छंदेणं पुत्त ! पवया । नवरं पुण सामण्णे, दुक्खं निप्पडिकम्मया ॥७५॥
व्याख्या—'छंदेणंति' छन्दसाऽभिप्रायेण यथारुचीत्यर्थः, पुत्र ! प्रव्रज, नवरं केवलं, पुनर्विशेषणे, दुःखं दुःखहेतुर्निःप्रतिकर्मता रोगाद्युत्पत्तौ प्रतिकाराकरणमिति सूत्रार्थः ॥ ७५ ॥ इत्थं पितृभ्यामुक्ते मृगापुत्रः स्माहमूलम् — सो बिंतऽम्मापिअरो !, एवमेअं जहा फुडं । परिकम्मं को कुणइ, अरण्णे मिअपक्खिणं ? ॥७६॥
व्याख्या—स ब्रूते हे अम्बापितरौ ! एवमेतन्निः प्रतिकर्मताया यदुःखरूपत्वमुक्तं यथा स्फुटं सत्यं परं परिभाव्यतामिदं, परिकर्म चिकित्सां कः करोत्यरण्ये मृगपक्षिणां ? तेऽपि च जीवन्ति विचरन्ति च ततः किमस्या दुःखरूपत्वमिति भावः ॥ ७६ ॥ ततश्च
मूलम् - एगभूओ अरण्णे वा, जहा उ चरई मिगो । एवं धम्मं चरिस्सामि, संजमेण तवेण य ॥७७৷৷
व्याख्या -- एकभूत एकत्वम्प्राप्तः 'अरण्णेवत्ति' अरण्येऽटव्यां वा पूरणे, 'जहा उत्ति' यथैव चरति मृगः, एवं धर्मे चरिष्यामि संयमेन तपसा च हेतुभूतेन ॥ ७७ ॥
मूलम् - जया मिअस्स आयंको महारण्णंमि जायई । अच्छंतं रुक्खमूलंमि, कोणं ताहे तिगिच्छई ? ७८
व्याख्या– 'अञ्छंतं' तिष्ठन्तं वृक्षमूले, 'कोणंति' क एनं 'ताहेत्ति' तदा चिकित्सति, औषधाद्युपदेशेन नीरोगं करोति ? न कश्चिदित्यर्थः । अन्यत्र हि कदाचित्कोऽपि दृष्ट्वा चिकित्सेदपीति महारण्ये इत्युक्तम् ॥ ७८ ॥ मूलम् -- कोवा से ओसहं देइ, को वा से पुच्छई सुहं । को वा से भत्तपाणं वा, आहरित्तू पणामए ? ७९ व्याख्या- 'भत्तपाणंति' भक्तं तृणादि, पानं जलादि, आहत्य प्रणामयेदयेत् ? ॥ ७९ ॥ कथं तर्हि तस्य नि
र्वाह: १ इत्याह
मूलम् - जया य से सुही होइ, तया गच्छइ गोअरं । भत्तपाणस्स अट्ठाए, वल्लराणि सराणि अ ॥८०॥
व्याख्या - यदा च स सुखी भवति खत एव रोगाभावात् तदा गच्छति गोरिव चरणं भ्रमणं गोचरस्तं, वलराणि गहनानि सरांसि च ॥ ८० ॥
"
मूलम् -- खाइत्ता पाणिअं पाउं, वल्लरेहिं सरेहि अ । मिगचारिअं चरित्ता णं, गच्छई मिअचारियं ॥ ८१ ॥
व्याख्या - खादित्वा निजभक्ष्यमिति शेषः, पानीयं पीत्वा, वल्लरेषु सरस्सु च मृगाणां चर्या इतश्च इतश्च उत्प्लवनात्मकं चरणं मृगचर्या तां चरित्वाऽऽसेव्य गच्छति, मृगाणां चर्या चेष्टा स्वातंत्र्योपवेशनादिका यस्यां सा मृगचर्या मृगाश्रयभूस्ताम् ॥ ८१ ॥ इत्थं दृष्टान्तमुक्त्वा गाथाद्वयेनोपसंहारमाह
Page #270
--------------------------------------------------------------------------
________________
265 उत्तराध्ययन मूलम्-एवं समुहिते भिक्खू , एवमेव अणेगगो। मिगचारिअं चरित्ता णं, उई पक्कमई दिसिं ॥८॥ __व्याख्या-एवं मृगवत्समुत्थितः संयमानुष्ठानम्प्रत्युद्यतस्तथाविधातकोत्पत्तावपि न चिकित्साभिमुख इति भावः, एवमेव मृगवदेवानेकगो यथाऽसौ वृक्षतले नैकस्मिन्नेवास्ते, किन्तु कदाचित् क्वचिदेवं मुनिरप्यनियतस्थानतया, स चैवं मृगचर्या निष्प्रतिकर्मत्वादिरूपां चरित्वाऽऽसेव्य अपगताशेषकर्माश ऊर्दू प्रक्रामति गच्छति दिशं, सर्वोपरिस्थानस्थो भवतीति भावः ॥ ८२ ॥ मृगचर्यामेव स्पष्टयति--
मूलम्--जहा मिए एग अणेगचारी, अणेगवासे धुवगोअरे अ ।
एवं मुणी गोअरिअं पविटे, नो हीलए नोवि अ खिंसइज्जा ॥ ८३ ॥ व्याख्या-यथा मृग एकोऽद्वितीयोऽनेकचारी अनियतचारी, नैकत्रैव वासोऽवस्थानमस्येत्यनेकवासो ध्रुवगोचरश्च, सदा गोचरलब्धमेवाहारयतीति । एवं मृगवदेकत्वादिविशेषणविशिष्टो मुनिर्गोचयाँ प्रविष्टो नो हीलयेदवजानीयात्कदन्नादीति गम्यं, नापि च 'खिसएजत्ति' निन्देदाहाराप्राप्तौ खं परं चेति सूत्राष्टकार्थः ॥ ८३ ॥ एवं मृगचर्याखरूपं निरुप्य यत्तेनोक्तं यच्च पितृभ्यां यश्चायं चक्रे तदाहमूलम्-मिगचारिअं चरिस्सामि, एवं पुत्ता! जहासुहं। अम्मापिईहिंऽणुण्णाओ,जहाइ उवहिं तओ ८४ ___ व्याख्या-मृगस्येव चर्या मृगचर्या ता निःप्रतिकर्मतादिका चरिष्यामीति कुमारेणोक्ते पितृभ्यामभाणि, एवं हे पुत्र ! भवतो यथारुचितं तथा सुखं ते भवत्विति शेषः । इत्थं ताभ्यामनुज्ञातो जहाति सजति उपधि परिग्रहं ततः ॥ ८४ ॥ उक्तमेव अर्थ सविस्तरमाहमूलम्-मिअचारिअंचरिस्सामि,सबदुक्खविमोक्खणीं। तुब्भेहिं समणुण्णाओ,गच्छ पुत्त ! जहासुहं८५
व्याख्या-'गच्छ पुत्तत्ति' गच्छ पुत्र ! मृगचर्ययेति प्रक्रमः, यथासुखं सुखस्थानतिक्रमेणेति पित्रोर्वचः ॥ ८५ ॥ मूलम्-एवं स अम्मापिअरो, अणुमाणित्ता ण बहुविहं। ममत्तं छिंदई ताहे, महानायुव कंचुअं ॥८६॥
व्याख्या एवं स मातापितरौ अनुमान्यानुज्ञाप्य ममत्वं छिनत्ति, 'ताहेत्ति' तदा, महानाग इव कक्षुकं, यथाऽसौ चिरप्ररूढतयाऽतिजरठमपि कञ्चकमपनयति तथाऽयमप्यनादिभवाभ्यस्तमपि ममत्वमिति ॥ ८६ ॥ अनेनान्तरोपधिसाग उक्तो, बहिरुपधित्यागमाहमूलम् इड्डी वित्तं च मित्ते अ, पुत्त दारं च नायओ। रेणुअंव पडे लग्गं, निझुणित्ताण निग्गओ ८७
व्याख्या-ऋद्धिं करितुरगादिसम्पदं, 'नायओत्ति' ज्ञातीन् खजनान् 'निढुणित्तत्ति' 'निर्दूय त्यक्त्वा निर्गतो गृहानिष्क्रान्तः प्रवजित इति सूत्रचतुष्कार्थः ॥ ८७ ॥ ततोऽसौ कीदृक् जातः, किञ्च तस्य फलमभूदित्याहमूलम्--पंचमहवयजुत्तो,पंचहिं समिओतियुत्तिगुत्तो।सभितरवाहिरए,तवोवहाणंमि उजुत्तो
व्याख्या-पंचहिति' पंचभिः समितिभिरिति शेषः, 'सभितरेत्यादि' साभ्यन्तरे वाह्ये तपसि, उपधाने च श्रुतोपचाररूपे उद्युक्त उद्यमवान् ॥ ८८॥ मूलम्--निम्ममो निरहंकारो, निस्संगो चत्तगारवो ।समोअ सवभूएसु, तसेसु थावरेसु अ॥ ८९॥ लाभालाभे सुहे दुक्खे, जीविए मरणे तहा । समो निंदापसंसासु, समो माणावमाणओ ॥९॥ गारवेसु कसाएसु दंडसल्लभएसु अ । निअत्तो हाससोगाओ, अनिआणो अबंधणो ॥ ९१ ॥
व्याख्या-गौरवादीनि पदानि सुव्यत्ययात् पञ्चम्यन्ततया व्याख्येयानि, निवृत्त इति सर्वत्र योज्यं, अबन्धनो रागादिवन्धनरहितः॥ ८९॥९०॥ ९१॥ मूलम्-अणिस्सिओइहं लोए,परलोए अणिस्सिओ।वासीचंदणकप्पो अ, असणे अणसणे तहा॥९२॥
व्याख्या-अनिश्रित इह लोके परलोके च, नेह लोकार्थ परलोकार्थ वा तपोऽनुष्ठायीति भावः । 'वासीचंदणकप्पो अत्ति' सूचकत्वात्सूत्रस्य वासीचन्दनव्यापारकपुरुपयोः कल्पस्तुल्यो यः स तथा, तत्र वासी सूत्रधारस्य दारुतक्षणोपकरणं । अशने आहारे अनशने च तदभाये, कल्प इत्यत्रापि योज्यम् ॥ ९२ ॥
Page #271
--------------------------------------------------------------------------
________________
266 उत्तराध्ययन मूलम्-अप्पसत्थेहिं दारेहिं, सबओपिहिआसवो । अज्झप्पज्झाणजोगेहिं, पसत्थदमसासणो ॥९॥
व्याख्या--अप्रशस्तेभ्यो द्वारेभ्यः कर्मोपार्जनोपायेभ्यो हिंसादिभ्यः सर्वतः सर्वेभ्यो निवृत्त इति गम्यते, अत एव पिहिताश्रयो रुद्धकर्मागमः । कैरयमीशोऽभूदित्याह-'अन्झप्पेत्यादि' अध्यात्म आत्मनि ये ध्यानयोगाः शुभध्यानव्यापारास्तैः प्रशस्तो दम उपशमः शाशनं च जिनागमात्मकं यस्य स तथेति ॥ ९३ ॥ मूलम्-एवं नाणेण चरणेणं, दंसणेण तवेण य। भावणाहि अ सुखाहिं, सम्म भावित्तु अप्पयं ॥९॥
व्याख्या-'भावणाहित्ति' भावनाभित्रतविषयामिरनित्यतादिभिर्वा, शुद्धाभिर्निर्निदानामिः, सम्यग् भावयित्वा तन्मयतां नीत्वा आत्मानम् ॥ ९४॥ मूलम्-बहुआणि उवासाणि, सामण्णमणुपालिआ। मासिएण उ भत्तेणं, सिद्धिं पत्तो अणुत्तरं ॥९५॥
व्याख्या--'मासिएण उत्ति' मासिकेन, तुः पूत्तौं, 'भत्तेणंति' भीमो भीमसेन इतिन्यायाद्भक्तेन भक्तप्रत्याख्यानेन मासिकानशनेनेत्यर्थः । इति सूत्राष्टकार्थः ॥ ९५ ॥ अथोपसंहारपूर्वमुपदिशन्नाहमूलम्-एवं करंति संबुद्धा, पंडिआ पविअक्खणा। विणिअति भोगेसु, मिआपुत्ते जहामिसी ॥१६॥ व्याख्या--'जहामिसीत्ति' यथा ऋपिर्मकारोऽलाक्षणिकः ॥ ९६ ॥ पुनः प्रकारान्तरेणोपदेशमाहमूलम्-महापभावस्स महाजसस्स, मिआइपुत्तस्स निसम्म भासि।
तवप्पहाणं चरिअं च उत्तम, गइप्पहाणं च तिलोअविस्सुअं ॥९७ ॥ व्याख्या-भासिअंति' भाषितं संसारस असारत्वदुःखप्रचुरत्यावेदकं, 'गइप्पहाणं चत्ति' प्रधानगति च सिद्धिरूपां त्रिलोकविश्रुताम् ॥ ९७॥ मूलम्-विआणिआ दुक्ख विवडणं धणं, ममत्तबंधं च महब्भयावहं ।
सुहावहं धम्मधुरं अणुत्तरं, धारेह निवाणगुणावहं महंति बेमि ॥ ९८ ॥ व्याख्या-धनं दुःखविवर्द्धनं विज्ञाय ममत्वबन्धं च खजनादिममत्वपाशं च महाभयावह विज्ञाय, तत एव ऐहिकामुष्मिकभयावासेः। सुखावहां धर्मधुरां अनुत्तरां धारयत । निर्वाणगुणा अनन्तज्ञानदर्शनायास्तदावहां 'महंति' अमितमाहात्म्यतया महतीमिति सूत्रत्रयार्थः ॥ ९८॥इति अवीमीति प्राग्वत् ॥ *
യറ്റുയായിയായി इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिशिष्यमहोपाध्यायश्रीमुनिविमलगणिभुजिष्यो-दि
A पाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्ती एकोनविंशमध्ययनं सम्पूर्णम्॥१९॥ காSைERSIASERSEASESSESSES * अस्मिन्नध्ययने “देवलोगचुओसंतो, माणुसं भवमागओ । सन्निनाणसमुप्पन्ने, जाई सरइ पुराणयं" इत्यष्टमसूत्रं कचिदृश्यते ॥
॥ अथ विंशतितममध्ययनम् ॥
-
-
॥ अर्हम् ॥ उक्तमकोनविंशमध्ययनमथ महानिर्ग्रन्थीयाख्यं विंशतितमं प्रस्तूयते, अस्स चायमभिसम्बन्धोऽनन्तराध्ययने निःप्रतिकर्मतोक्ता, सा चानाथत्वभावनेनैव पालयितुं शक्येत्यनाथत्वमेवानेनाऽनेकविधमुच्यते । इत्यनेनसम्बन्धेनायातस्यास्वेदमादिसूत्रम्मूलम्-सिद्धाण नमोकिच्चा, संजयाणं च भावओ। अत्थधम्मगई तच्चं, अणुसिहि सुणेह मे ॥ १॥
व्याख्या-सिद्धेभ्यस्तीर्थकरादिसिद्धेभ्यो नमस्कृत्य, संयतेभ्यश्चाचार्योपाध्यायसाधुभ्यो भावतो भक्त्या । अर्यो. हितार्थिभिः प्रार्थ्यः स चासौ धर्मश्चार्थ्यधर्मस्तस्य गतिर्ज्ञानं यस्याः सा अर्थ्यधर्मगतिस्तां, 'तचंति' तथ्यामविपरीतार्थी, अनुशिष्टिं शिक्षां शृणुत, मे मया कथ्यमानामिति शेषः । स्थविरवचनमेतदिति सूत्रार्थः ॥ १॥ अथ धर्मकथानुयोगत्वादस्य धर्मकथाकथनद्वारा शिक्षामाहमूलम्-पभुअरयणो राया, सेणिओ मगहाहिवो। विहारजत्तं निजाओ, मंडिकुञ्छिसि चेइए ॥२॥ ध्याख्या--प्रभूतानि रतानि वैडूर्यादीनि सारगजाधादिरूपाणि वा यस्य स तथा, 'विहारजत्तंति' विहारयात्रया
Page #272
--------------------------------------------------------------------------
________________
उत्तराध्ययन
267 क्रीडार्थमश्ववाहनिकादिरूपया निर्यातो निर्गतो नगराद्गतश्च मण्डितकुक्षिनाम्नि चैत्ये उद्याने ॥२॥ तदुद्यानं कीदृशमित्याह-- मूलम्-नाणादुमलयाइण्णं, नाणापक्खिनिसेविअं । नाणाकुसुमसंछन्नं, उजाणं नंदणोवमं ॥३॥ तत्थ सो पासई साहुं, संजयं सुसमाहिअं । निसन्नं रुक्खमूलंमि, सुकुमालं सुहोइअं ॥४॥ ___ व्याख्या-साधुः सर्वोऽपि शिष्ट उच्यते, ततः संयतमित्युक्तं । सोऽपि बहिःसंयमवान्निवादिरपि सादिति सुसमाहितमित्युक्तम् ॥ ३॥४॥ मूलम्--तस्स रूवं तु पासित्ता, राइणो तंमि संजए। अचंतं परमो आसि, अउलो रूवविम्हओ ॥५॥ ____ व्याख्या-'अचंतं परमोत्ति' अतिशयप्रधानः, अतुलोऽतिमहान् , रूपविषयो विस्मयो रूपविस्मयः ॥५॥ तमेव दर्शयतिमूलम्-अहो वण्णो अहो रूवं, अहो अजस्स सोमया।अहो खंती अहो मुत्ती, अहो भोगे असंगया!६ ___ व्याख्या-अहो ! आश्चर्ये वर्णो गौरत्वादिः, रूपमाकारः, आर्यस्य, मुनेः सौम्यता चन्द्रस्येव द्रष्टुरानन्ददायिता, असता निःस्पृहता ॥६॥ मूलम्---तस्प्त पाए उ वंदित्ता, काऊण य पयाहिणं। नाइदृरमणासन्ने, पंजली पडिपुच्छइ ॥ ७ ॥
व्याख्या-अत्र पादवन्दनानन्तरं प्रदक्षिणाभिधानं पूज्यानामालोक एव प्रणामः कार्यः इति ख्यापनार्थ, 'नाइदूरमणासनेत्ति' नातिदूरं न चासन्ने प्रदेशे स्थित इति शेषः ॥ ७॥ मूलम्--तरुणोऽसि अजो पवइओ,भोगकालंमि संजया। उवडिओऽसि सामण्णे, एअमटुं सुणामिता ८
व्याख्या-तरुणोऽसि आर्य ! अत एव भोगकाले प्रवजित इत्युच्यसे, उपस्थितश्च सर्वादरेण कृतोद्यमश्चासि श्रामण्ये, एतमर्थ निमित्तं येनार्थेन त्वमस्यामप्ययस्थायां प्रव्रजितः शृणोमि 'ताइति' तावत् पूर्व, पश्चात्तु यत्त्वं भणिष्यसि तदपि श्रोष्यामीति भावः । इति सूत्रससकावयवार्थः, शेषं तु सुगमत्वात् न व्याख्यातमेवमग्रेऽपि ज्ञेयम् ॥८॥ इत्यं राज्ञोक्ते मुनिराहमूलम्-अणाहोमि महाराय !, नाहो मज्झ न विजइ।अणुकंपगं सुहिं वावि, कंची नाभिसमेमहं ॥९॥ ___ व्याख्या-अनाथोऽस्म्यहं महाराज ! किमिति १ यतो नाथो योगक्षेमकारी मम न विद्यते । तथा अनुकम्पकं अनुकंपाकरं 'सुहिति' सुहृदं वा कंचिन्नाभिसमेमि नाभिसङ्गच्छामि न प्राप्नोमि, अहं इत्यनेनार्थेन तारुण्येऽपि प्रत्रजित इति भावः ॥९॥ एवं मुनिनोक्तेमूलम्-तओ सो पहसिओराया,सेणिओ मगहाहिवो। एवं ते इडिमंतस्स,कहं नाहो न विजइ ? ॥१०॥ ___व्याख्या-एवं दृश्यमानप्रकारेण ऋद्धिमतो विस्मापकवर्णादिसम्पत्तिमतः कथं नाथो न विद्यते ? वर्तमाननिर्देशः सर्वत्र तत्कालापेक्षया ज्ञेयः ॥ १०॥ यदि चानाथतैव व्रताङ्गीकारहेतुस्तर्हिमूलम्--होमि नाहो भयंताणं, भोगे भुंजाहि संजया! मित्तनाइपरिवुडो, माणुस्सं खु सुदुल्लहं ॥११॥
व्याख्या-भवामि नाथो भदंताना, मयि च नाथे सति मित्राणि ज्ञातयो भोगाश्च सुलभा एवेत्याशयेनाहभोगे इत्यादीति ॥ ११ ॥ मुनिराह
मूलम्-अप्पणावि अणाहोऽसि, सेणिआ ! मगहाहिवा !।
अप्पणा अणाहो संतो, कहं मे नाहो भविस्ससि ? ॥ १२ ॥ __ व्याख्या-[ सुगमैव ] ॥ १२ ॥ एवं मुनिनोक्तेमूलम्-एवं वुत्तो नरिंदो सो, सुसंभंतो सुविम्हिओ। वयणं अस्सुअपुवं, साहुणा विम्हयन्निओ ॥१३॥
व्याख्या--इहैवमक्षरघटना, स नरेन्द्रः श्रेणिको 'विम्हयन्निओत्ति' पूर्वमपि रूपादिविषयविस्मयान्वितः सन् , एवमुक्तनित्या वचनमश्रुतपूर्व साधुना उक्तः सुसम्भ्रान्तः सुविस्मितश्च भूत्वा प्रोवाचेति शेषः ॥ १३ ॥
Page #273
--------------------------------------------------------------------------
________________
268 उत्तराध्ययन मूलम्-आसा हत्थी मणुस्सा मे, पुरं अंतेउरं च मे।भुंजामि माणुसे भोए, आणाइस्सरिअंच मे ॥१४॥
व्याख्या-'आणाइस्सरिअंति' आज्ञा अस्खलितशासनरूपा, ऐश्वर्य समृद्धिः प्रभुत्वं वा ॥ १४ ॥ मूलम्-एरिसे संपयग्गंमि, सबकामसमप्पिए । कहं अणाहो भवइ, मा हु भंते मुसं वए !॥१५॥
व्याख्या-ईदृशे सम्पदने सम्पत्प्रकर्षे 'सवकामसमप्पिएत्ति' आपत्वात्समर्पितसर्वकामे सम्पूरितसकलाभीप्सिते सति कथमनाथो भवति, पुरुषव्यत्ययाद्भवामि ? । अयं भावः-न नाथो अनाथः, स चाकिंचन एव स्यान्न पुनः सर्वाङ्गीणसम्पन्नाथोहमिति । 'मा हुत्ति' हुर्यस्मादर्थे, यत एवं ततोमा भदंत मृषावादीरिति सूत्रसप्तकार्थः ॥१५॥ मुनिराहमूलम्-ण तुमं जाणे अणाहस्स,अत्थं पोत्थंच पत्थिवा!।जहा अणाहो हवइ,सणाहो व नराहिवा ! १६
व्याख्या--न त्वं जानीपे अनाथस्यानाथशब्दस्यार्थमभिधेयं, प्रोत्यां वा प्रकर्षणोत्था उत्थानं मूलोत्पत्ति, केनाशयेन मयाऽयमुक्त इत्येवंरूपां । अत एव यथा अनाथो भवति सनाथो वा तथा न जानासीति सम्बन्धः ॥ १६ ॥ मूलम्-सुणेहि मे महाराय !, अवक्खित्तेण चेअसा।जहा अणाहो भवति, जहा मे अपवत्तिों ॥१७॥ ___ व्याख्या-शृणु मे कथयत इवि शेषः, किं तदित्याह-यथा अनाथो अनाथशब्दवाच्यः पुरुषो भवति, यथा 'मे अत्ति' मया च प्रवर्तितं प्ररूपितं अनाथत्वमिति प्रक्रमः, अनेनोत्थानमुक्तम् ॥ १७ ॥ मूलम्-कोसंबी नाम नयरी, पुराणपुरभेअणी। तत्थ आसी पिआ मज्झं, पभूअधणसंचओ ॥१८॥ __ व्याख्या-पुराणपुराणि भिनत्ति खगुणैरसमानत्वात्वतो भेदेन व्यवस्थापयतीति पुराणपुरभेदिनी ॥१८॥ मूलम्-पढमे वये महाराय !, अउला मे अच्छिवेअणा।अहोत्था विउलो दाहो,सत्वगत्तेसु पत्थिवा! १९ ___ व्याख्या-प्रथमे वयसीह यौवने अतुला मे अक्षिवेदना 'अहोत्थत्ति' अभूत् ॥ १९ ॥ मूलम्-सत्थं जहा परमतिक्खं, सरीरविवरंतरे । आवीलिज्ज अरी कुद्धो, एव मे अच्छिवेअणा ॥२०॥ ___ व्याख्या-'शरीरेत्यादि' शरीरविवराणि कर्णप्राणादीनि तेषामन्तरं मध्यं शरीरविवरान्तरं तस्मिन् आपीडयेत् समन्तादवगाहयेत् ॥ २०॥ मूलम्-तिअं मे अंतरिच्छं च, उत्तिमंगं च पीडई। इंदासणीसमा घोरा, वेअणा परमदारुणा ॥२१॥ ___ व्याख्या-त्रिकं कटिप्रदेश मे, अंतरा मध्ये इच्छां चाभिमतवस्त्वभिलाषं, न केवलं बहिस्त्रिकाधेवेति भावः, पीडयति वाधते वेदनेति सम्बन्धः, इन्द्राशनिरिन्द्रवज्रं तत्समातिदाहोत्पादकत्वादिति भावः । घोराऽन्येषामपि भयजनिका परमदारुणाऽतीवदुःखोत्पादिका ॥ २१ ॥ मूलम्-उवडिआ मे आयरिआ, विजामंततिगिच्छगा।अबीआ सत्थकुसला, मंतमूलविसारया ॥२२॥
व्याख्या-उपस्थिताः प्रतिकारम्प्रत्युद्यता आचार्याः प्राणाचार्याः वैद्या इत्यर्थः, विद्यामंत्राभ्यां चिकित्सका व्याधिप्रतिकारकर्त्तारो विद्यामंत्रचिकित्सकाः, 'अबीअत्ति' अद्वितीया अनन्यसमानाः ॥ २२॥ मूलम् ते मे तिगिच्छं कुवंति,चाउप्पायं जहाहिओन य दुक्खा विमोअंति, एसा मज्झ अणाहया॥२३॥
व्याख्या-'चाउप्पायंति' चतुष्पादां भिषग्भेषजातुरप्रतिचारकात्मकभागचतुष्करूपां, 'जहाहिअंति' यथाहितं हितानतिक्रमेण यथाख्यातां वा यथोक्ताम् ॥ २३॥ मूलम्-पिआ मे सवसारंपि,दिजाहि मम कारणा। न य दुक्खा विमोएइ,एसा मज्झ अणाहया ॥२४॥
व्याख्या-पिता मे सर्वसारमपि सर्वप्रधानवस्तुरूपं 'दिजाहित्ति' दद्यात् ॥ २४ ॥ मूलम्-मायावि मे महाराय !, पुत्तसोगदुहहिआ। न य दुक्खा विमोएइ.एसा मज्झ अणाहया ॥२५॥ __ व्याख्या-पुत्तसोगदुहट्टिअत्ति' पुत्रशोकदुःखार्ता ॥ २५ ॥ मूलम्-भायरो मे महाराय !, सगा जिट्टकणिगा। न य दुक्खा विमोअंति, एसा मज्झ अणाहया २६
व्याख्या-'सगत्ति' लोकरूढितः सौदर्याः, खका वा खकीयाः ॥ २६ ॥ मूलम्-भइणिओ मे महाराय !, सगा जिटुकणिट्टगा। न य दुक्खा विमोअंति, एसा मज्झ अणाहया २७
Page #274
--------------------------------------------------------------------------
________________
269
उत्तराध्ययन भारिआ मे महाराय !, अणुरत्ता अणुवया । अंसुपुण्णेहिं नयणेहिं, उरं मे परिसिंचइ ॥ २८॥
व्याख्या--'अणुवयत्ति' अनुव्रता पतिव्रता ॥ २७ ॥ २८ ॥ मूलम्-अन्नं पाणं च ण्हाणं च, गंधमल्लविलेवणं।मए णायमणायं वा, सा बाला नोवभुंजइ ॥२९॥ खणंऽपि मे महाराय !, पासओवि न फिट्टइ । न य दुक्खा विमोएइ, एसा मज्झ अणाहया ॥३०॥
व्याख्या-'पासओवित्ति' पार्थतश्च, 'न फिट्टइत्ति' नापयाति ॥ २९ ॥ ३०॥ मूलम्-तओहं एवमाहंसु, दुक्खमा हु पुणो पुणो। वेअणा अणुभविउं जे, संसारम्मि अणंतए ॥३१॥
व्याख्या-ततो रोगाप्रतिकार्यतानन्तरं अहमेवं वक्ष्यमाणप्रकारेण 'आहंमुत्ति' उदाहृतवान् , यथा 'दुक्खमा हुत्ति' दुःक्षमा एव दुस्सहा एव पुनः पुनर्वेदना अनुभवितुं 'जे इति पूरणे ॥ ३१ ॥ ततश्चमूलम्--सइं च जइ मुच्चिज्जा, वेअणा विउला इओ। खंतो दंतो निरारंभो, पवए अणगारिअं॥३२॥
व्याख्या-'सई चत्ति' सकृदपि यदि मुच्येऽहं वेदनाया विपुलाया इतोऽस्या अनुभूयमानायाः, ततः किमित्याहक्षान्तः क्षमावान् , दान्त इन्द्रियनोइन्द्रियदमवान् , निरारम्भः प्रव्रजेयं प्रतिपद्येयं अनगारितां । येन संसारोच्छेदान्मलत एव वेदना न स्वादिति भावः ॥ ३२ ॥ मूलम्-एवं च चिंतइत्ता णं, पसुत्तोमि नराहिवा!। परिअत्ततीए राईए, वेअणा मे खयं गया ॥३३॥
व्याख्या-न केवलमुक्त्वा, किन्तु एवं चिन्तयित्वा च, प्रसुप्तोऽस्मि नराधिप । परिवर्तमानायामतिकामत्यां रात्रौ वेदना मे क्षयं गता ॥३३॥ मूलम्-तओ कल्ले पभायंमि, आपुच्छित्ता ण बंधवे।खंतो तो निरारंभो, पवइओ अणगारियं ॥३४॥
व्याख्या-ततो वेदनापगमनानन्तरं 'कल्लेत्ति' कल्यो निरोगः सन् ॥ ३४ ॥ मूलम्-तओहं नाहो जाओ, अप्पणो अ परस्स य । सवेसिं चेव भूआणं, तसाणं थावराण य ॥३५॥
व्याख्या-ततः प्रव्रज्याङ्गीकारात् अहं नाथो योगक्षेमकृज्जातः, आत्मनः परस्य च । तत्रालब्धलाभो योगः, स खस्य रत्नत्रयलाभेन, लब्धस्य च रक्षणं क्षेमः, स तु खस्य प्रमादपरित्यागेन । एवमन्येषामपि धर्मदानस्थैर्यविधानाभ्यां योगक्षेमकारित्वं भाव्यमिति विंशतिसूत्रार्थः ॥ ३५ ॥ कुतो दीक्षादानादनु त्वं नाथो जातो न पूर्वमित्याहमूलम्-अप्पा नई वेअरणी, अप्पा मे कूडसामली। अप्पा कामदुहा घेणू, अप्पा मे नंदणं वणं ॥३६॥
व्याख्या-आत्मेति वाक्यस्य सावधारणत्वादात्मैव नदी वैतरणी, नरकसम्बन्धिनी । आत्मन एवोद्धतस्य तद्धेतुत्वात् । अत एवात्मैव मे, कूटमिव जन्तुयातनाहेतुत्वाच्छाल्मली कूटशाल्मली, तथा आत्मैव कामदुधा धेनुरिव धेनुः, इयं च रूढित उक्ता, एतदौपम्यं च तस्य खर्गापवर्गादिसमीहितावासिहेतुत्वात् । आत्मैव मे नन्दनं वनं, एतदौपम्यं चास्यैव चित्ताहादहेतुत्वात् ॥ ३६ ॥ मूलम्-अप्पा कत्ता विकत्ता य, दुहाण य सुहाण य।अप्पा मित्तममित्तं च, दुप्पट्टिअ सुपटिओ॥३७॥
व्याख्या-आत्मैव कर्ता दुःखानां सुखानां चेति योगः, विकरिता च विक्षेपक आत्मैव तेषां, अत एवात्मैव मित्रममित्रश्च, कीदृशः सन् ? दुःप्रस्थितो दुराचारः, सुप्रस्थितः सदनुष्ठानः । दुःप्रस्थितो ह्यात्मा समग्रदुःखहेतुरिति वैतरण्यादिरूपः, सुप्रस्थितश्च सकलसुखहेतुरिति कामधेन्वादिकल्पः । तथा च प्रव्रज्यायामेव सुप्रस्थितत्वात् खस्यान्येषां च योगक्षेमकरणक्षमत्वात् मम नाथत्वमिति सूत्रद्वयार्थः ॥ ३७॥ पुनरन्यथाऽनाथत्वमाह
मूलम्--इमा हु अन्नावि अणाहया निवा!, तमेगचित्तो निहुओ सुणाहि ।
निअंठधम्म लहिआण वी जहा, सीदति एगे बहु कायरा नरा ॥ ३८॥ व्याख्या-'इमत्ति' इयं, हुः पूत्तौं, अन्या अपरा, अपिः समुच्चये, अनाथता, यदभावादहं नाथो जात इति भावः। 'णिवत्ति' हेनृप ! तामनाथतामेकचित्तो निभृतो स्थिरः शृणु । का पुनरसौ ? इत्याह-निर्ग्रन्थधर्म साध्वाचारं लब्ध्वाऽपि, यथेत्युपदर्शने, सीदन्तितदनुष्ठानं प्रति शिथलीभवन्ति । एके केचन, बहु प्रकामं यथास्यात्तथा, कातरा निस्सत्वा नरा मनुष्याः। यद्वा बहुकातरा इपन्निःसत्वाः, सर्वथा निःसत्वानां हि निम्रन्थमार्गाङ्गीकार एव मूलतोऽपि
Page #275
--------------------------------------------------------------------------
________________
270
उत्तराध्ययन
न स्यादित्येवमुक्तं । सीदन्तश्च ते नात्मानमन्यांश्च रक्षितुं क्षमा इतीयं सीदनलक्षणाऽपराऽनाथतेति भावः ॥ ३८ ॥ तामेव दर्शयति-
मूलम् — जो पवइत्ता ण महवयाई, सम्मं च नो फासयई पमाया । अणिग्गहप्पा यरसेसु गिद्धे, न मूलओ छिंदइ बंधणं से ॥ ३९ ॥ व्याख्या - यः प्रव्रज्य महाव्रतानि सम्यग् न स्पृशति, न सेवते, प्रमादात् । अनिगृहीतात्मा, अवशीकृतात्मा । बन्धनं रागद्वेषात्मकम् ॥ ३९ ॥
मूलम् - आउत्तया जस्स य नत्थि काई, इरिआइ भासाइ तहसणाए । आयनिक्खेव दुगंछणाए, न वीरजायं अणुजाइ मग्गं ॥ ४० ॥
व्याख्या - आयुक्तता सावधानता यस्य नास्ति काचिदतिखल्पापि । ' आयाणेत्यादि' लुप्तविभक्तिदर्शनादादाननिक्षेपयोरुप करणग्रहणन्यासयोः, तथा जुगुप्सनाय परिष्ठापनायां । इहोचारादीनां संयमानुपयोगितया जुगुप्सनीयत्वेनैव परिष्ठापनात् परिष्ठापनैव जुगुप्सनोक्ता । स मुनिर्वीरैर्यातो गतो वीरयातस्तं नानुयाति मार्ग सम्यक दर्शनादिकं मुक्तिपथम् ॥ ४० ॥ तथा च
मूलम् - चिरंपि से मुंडरुई भवित्ता, अथिरवए तवनिअमेहिं भट्टे | चिरंपि अप्पाण किलेसइत्ता, न पारए होई हु संपराए ॥ ४१ ॥
व्याख्या - चिरमपि मुण्ड एव मुण्डन एव सकलानुष्ठान विमुखतया रुचिर्यस्यासौ मुण्डरुचिर्भूत्वा, अस्थिरत्रतश्चञ्चलत्रतस्तपोनियमेभ्यो भ्रष्टः, चिरमप्यात्मानं क्लेशयित्वा लोचादिना बाधयित्वा, न पारगो भवति, दुर्वाक्यालंकारे, 'संपराएत्ति' सम्परायस्य संसारस्य ॥ ४१ ॥
मूलम् - पोल्लेत्र मुट्ठी जह से असारे, अयंतिए कूडकहावणे वा ।
ढाणी वेरुलअप गासे, अमहग्घए होइ हु जाणएसु ॥ ४२ ॥
व्याख्या -- पौलेव सुषिरैव न मनागपि निविडा मुष्टिर्यथा मुष्टिरिव स द्रव्यमुनिः असारः, असारत्वं च द्वयोरपि सदर्थशून्यत्वात् । अयंत्रितः कूटकार्षापण इव, यथाह्यसौ कूटत्वान्न केनापि नियंत्र्यते, तथैषोऽपि निर्गुणत्वादुपेक्ष्यत एवेति भावः । कुत एवमित्याह-यतो राढामणिः काचमणिर्वैडूर्यप्रकाशो वैडूर्यमणिकल्पोऽपि अमहार्षकः अमहामूल्यो भवति, हुरवधारणे 'जाणएसुत्ति' ज्ञेषु दक्षेषु, मुग्धजनविप्रतारकत्वात्तस्य ॥ ४२ ॥
मूलम् - - कुसीललिंगं इह धारइत्ता, इसिज्झयं जीविय वूहइत्ता ।
असंजर संजयलप्पमाणे, विणिधायमागच्छइ से चिरंपि ॥ ४३ ॥
ब्याख्या -- कुशीललिङ्गं पार्श्वस्थादिवेपमिह जन्मनि धारयित्वा, ऋषिध्वजं साधुचिह्नं रजोहरणादि 'जीविअत्ति' जीविकायै जठरभरणार्थ बृंहयित्वा इदमेव प्रधानमिति ख्यापनेनोपवृद्ध, अत एवासंयतः सन् 'संजयलप्पमात्ति' संवतमात्मानं लपन् भाषमाणः, विनिघातं विविधाभिघातरूपमागच्छति स चिरमप्यास्तां खल्पकालं नरकादाविति भावः ॥ ४३ ॥ इहैव हेतुमाह
मूलम् -- विसं पिवत्ता जह कालकूडं, हणाइ सत्थं जह कुंग्गहीअं ।
सेव धम्मो विसओववण्णो, हणाइ वेआल इवाविवण्णो ॥ ४४ ॥ व्याख्या – विषं 'पिवित्तत्ति' आर्पत्यात् पीतं यथा कालकूटं 'हणाइति' हन्ति, शस्त्रं च यथा कुगृहीतं कुत्सि - तप्रकारेण गृहीतं, 'एसेवत्ति' एष एवं विषादिवत् धर्मः साधुधम्र्मो विषयोपपन्नः शब्दादिविषयलाम्पट्ययुक्तो हन्ति, दुर्गतिपातहेतुत्वेन द्रव्यमुनिमितिगम्यं । वेताल इवाविपन्ना मंत्रादिभिरनियंत्रितः साधकमिति गम्यम् ॥ ४४ ॥ - जो लक्खणं सुविण पउंजमाणे, निमित्तकोऊहल संपगाढे ।
मूलम् —
कुडविजासवदारजीवी, न गच्छई सरणं तम्मि काले ॥ ४५ ॥
व्याख्या -- यो लक्षणं स्वप्नं च प्रयुंजानो व्यापारयन्, निमित्तं भौमादि, कौतुकं चापत्याद्यर्थं स्नानादि, तयोः संप्रगाढः प्रसक्तो यः स तथा । कुहेटकविद्या अलिकाश्चर्यकारिमंत्र तंत्रज्ञानात्मिकास्ता एव कर्मबन्धहेतुत्वादाश्रवद्वा
Page #276
--------------------------------------------------------------------------
________________
271
उतराध्ययन
राणि तैर्जीवितुं शीलमस्येति कुहेटकविद्याश्रवद्वारजीवी । न गच्छति न प्राप्नोति शरणं, तस्मिन् फलोपभोगोपलक्षिते काले समये ॥ ४५ ॥ अमुमेवार्थ विशेषादाह
मूलम् - तमंतमेणेव उ से असीले, सया दुही विप्परिआसुवेइ । संघाइ नरगतिरिक्खजोणी, मोणं विराहित्तु असाहुरूवे ॥ ४६ ॥
व्याख्या – 'तमंतमेणेव उत्ति' अतिमिध्यात्वोपहततया तमस्तमसैव प्रकृष्टाज्ञानेनैव, तुः पूत, स द्रव्यमुनिः अशीलः सदा दुःखी विराधनाजनितदुःखानुगतो 'विपरिआसुवेइत्ति' विपर्यासं तत्वेषु वैपरीत्यमुपैति ततश्च सन्धावति सततं गच्छति नरकतिर्यग्योनीः, मौनं चारित्रं विराध्यासाधुरूपस्तत्वतोऽयतिखभावः सन् । अनेन विराधनाया अनुबन्धवत् फलमुक्तम् ॥ ४६ ॥ कथं मौनं विराधयति, कथं वा नरकतिर्यग्गतीः सन्धावतीत्याह
मूलम् - - उद्देसिअं की अगडं निआगं, न मुंबई किंचि अणेसणिज्जं ।
अग्गी विवाहभक्खी भवित्ता, इओ चुओ गच्छइ कट्टु पावं ॥ ४७ ॥
व्याख्या – 'निआगंति' नित्यपिण्डं, 'अग्गीविवत्ति' अग्निरिव सर्वमप्रासुकमपि भक्षयतीत्येवंशीलः सर्वभक्षी भूत्वा कृत्वा च पापं, इतो भवाच्युतो गच्छति, कुगतिमिति शेषः ॥ ४७ ॥ कुत एतदेवमित्याह
मूलम् न तं अरी कंठछित्ता करोति, जं से करे अप्पणिआ दुरप्पा | से नाहि मच्चुमुहं तु पत्ते, पच्छाणुतावेण दयाविहूणो ॥ ४८ ॥
व्याख्या - न नैव तमिति प्रक्रमादनर्थ, अरिः कण्ठच्छेत्ता करोति, यं से तस्य करोत्यात्मीया दुरात्मता दुष्टाचारप्रवृत्तिरूपा । न चेमामाचरन्नपि जन्तुरत्यन्तमूढतया वेत्ति परं स दुरात्मतासेवी ज्ञास्यति दुरात्मतां मृत्युमुखं तु मरणसमयं पुनः प्राप्तः । पश्चादनुतापेन हा ! दुष्टु मयानुष्ठितेयमित्येवंरूपेण, दयया संयमेन विहीनः सन् । यतश्चैवमनर्थहेतुः पश्चात्तापहेतुश्च दुरात्मता, तत आदित एवासी त्याज्येत्यर्थः ॥ ४८ ॥ यस्तु प्रान्तेऽपि मोहेन दुरात्मतां तथात्वेन न जानाति तस्य किं स्यादित्याह
मूलम् — निरद्विआ नग्गरुई उ तस्स, जे उत्तिमहं विवज्जासमेइ ।
इमेवि से नत्थि परेवि लोए, दुहओवि से झिज्झइ तत्थ लोए ॥ ४९ ॥ व्याख्या - निरर्थिका 'तु' शब्द स्यैवकारार्थस्येह सम्वन्धान्निरर्थिकैव निष्फलैव नाकये श्रामण्ये रुचिस्तस्य यः 'उत्तिमदृंति' सुपूव्यत्ययादपेश्च गम्यत्वादुत्तमार्थेऽपि प्रान्तसमयाराधनारूपे, आस्तां पूर्व, विपर्यासं दुरात्मतायामपि सुन्दरात्मताज्ञानरूपं एति गच्छति, यस्तु मोहमपोद्य दुरात्मतां तथात्वेन जानाति, तस्य तु स्वनिन्दादिना स्यादपि किञ्चित्फलमिति भावः । ततश्च 'इमेवित्ति' अयमपि प्रत्यक्षो लोक इति योगः, से तस्य नास्ति । न केवलमयमेष, किन्तु परोऽपि भवान्तररूपः । तत्रेहलोकाभावः कायक्लेशहेतु लोचादिसेवनात् परलोकाभावश्च कुगतिगमनात् । एवं च 'दुहओवित्ति' द्विधापि ऐहिकपारत्रिकार्थाभावेन स जन्तुः 'झिज्झइत्ति' ऐहिकपारत्रिकार्थसम्पत्तिमतो जनान् वीक्ष्य, धिग्मामुभय भ्रष्टमिति चिन्तया क्षीयते । तत्रेत्युभयलोकाभावे सति लोके जगति ॥ ४९ ॥ ततोऽसौ यथानुतापमापद्यते तथा दर्शयति-
मूलम् - एमेवहाछंदकुसीलरूवे, मग्गं विराहित्तु जिणुत्तमाणं ।
कुररी विवा भोगरसाणुगिद्धा, निरट्ठसोआ परितावमेइ ॥ ५० ॥
व्याख्या - एवमेवोक्तरूपेणैव महात्रता स्पर्शनादिना प्रकारेण यथाछन्दाः स्वरुचिकल्पिताचाराः, कुशीलाश्च कुत्सि तशीलास्तद्रूपास्तत्स्वभावाः, मार्ग विराध्य जिनोत्तमानां । कुररीव पक्षिणीव भोगरसानुगृद्धा निरर्थः शोको यस्याः सा निरर्थशोका परितापं पश्चात्तापमेति प्राप्नोति । यथा साऽऽमिपगृद्धा मुखात्तपिशितपेशिका परपक्षिभ्यो विपत्प्राप्तौ शोचति, न च ततः कोऽपि विपत्प्रतिकार इति, एवमूयमपि भोगरसगृद्ध ऐहिकामुष्मिकापायप्राप्तौ । ततोऽस्य स्वान्यत्राणाक्षमत्वादनाथत्वमेवेति भाव इति सूत्रत्रयोदशकार्थः ॥ ५० ॥ इदं च श्रुत्वा यत्कार्य तदाह
मूलम् -- सोच्चाण मेहावि सुभासिअं इमं, अणुसासणं नाणगुणोववेअं ।
ari कुसीला जहाय सवं, महानिअंठाण व पणं ॥ ५१ ॥
Page #277
--------------------------------------------------------------------------
________________
272
उत्तराध्ययन
व्याख्या - श्रुत्वा हे मेधाविन् । सुष्ठु भाषितं इदमनन्तरोक्तं अनुशासनं शिक्षणं ज्ञानेन गुणेन च प्रस्तावाद्विरतिरूपेणोपपेतं ज्ञानगुणोपपेतं, मार्ग कुशीलानां हित्वा सर्व, महानिर्ग्रन्थानां 'वपत्ति' प्रजेस्त्वं 'पहेणंति' पथा ॥५१॥ ततः किं फलमित्याह -
मूलम् -- चरित्तमायारगुणन्निए तओ, अणुत्तरं संजम पालिआणं । निरासवे संविआण कम्मं, उवेह ठाणं विउलुत्तमं धुवं ॥ ५२ ॥
व्याख्या – 'चरित्तमायरन्ति' मकारोऽलाक्षणिकः, चारित्राचारश्चारित्रासेवनं, गुण इह ज्ञानरूपस्ताभ्यामन्वितश्चारित्राचारगुणान्वितः । ततो महानिर्मन्थमार्गगमनात् अनुत्तरं प्रधानं संयमं यथाख्यात चारित्ररूपं पालयित्वा निराश्रवः संक्षपय्य क्षयं नीत्वा कर्म उपैति स्थानं, विपुलं च तदनन्तानामपि तत्रावस्थितेरुत्तमं च प्रधानत्वाद्विपुलोत्तमं ध्रुवं नित्यं मुक्तिमित्यर्थः ॥ ५२ ॥ उपसंहारमाह-
मूलम् - एवुग्गदंतेवि महातवोधणे, महामुनी महापइण्णे महायसे । महानियंठिज्जमिणं महासुअं, से काहए महया विरथरेणं ॥ ५३ ॥
"
व्याख्या - एवं उक्तनीत्या स मुनिः कथयतीति संबंधः, स कीशः ' इत्याह- उम्रः कर्मशत्रुं प्रति दान्तथ इन्द्रियनो इन्द्रियदमनात् उग्रदान्तः । अपिः पूत, महातपोधनः महामुनिर्महाप्रतिज्ञो डढजत अत एव महायशाः महानिर्ग्रन्थेभ्यो हितं महानिर्ब्रन्थीयं इदं पूर्वोक्तं महाश्रुतं स कथयति महता विस्तरेणेति सूत्रत्रयार्थः ॥ ५३॥ ततश्चमूलम् — तुट्ठो अ सेणिओ राया, इणमुदाहु कथंजली | अणाहतं जहाभूयं, सुड्डु मे उपदंसि ॥५४॥ व्याख्या - तुष्टश्चेति चः पुनरर्थे भिन्नक्रमश्व, ततः श्रेणिकः पुनरिदमुदाहृतवान् यथाभूतं सत्यम् ॥ ५४ ॥
मूलम् -- तुब्भं सुलद्धं खु मणुस्सजम्मं, लाभा सुलद्धा य तुमे महेसी ।
तुभे साहा य सबंधवा य, जं भे ठिआ मग्गि जिणुत्तमाणं ॥ ५५ ॥ व्याख्या -- 'सुलद्धं खुत्ति' सुलब्धमेव, लाभा वर्णादिप्राप्तिरूपाः 'जं भेति' यद्यस्मात् 'भे' भवन्तः ॥ ५५ ॥ मूलम् - तंसि णाहो अणाहाणं, सब भूआण संजया ! | खामेमि ते महाभाग !, इच्छामु अणुलासिउं ५६
व्याख्या - इह पूर्वार्द्धनोपबृंहणां कृत्वा उत्तरार्द्धन क्षमणामुपसम्पन्नतां चाह -तत्र 'तेति' त्वां 'अणुसासिउंति' अनुशासयितुं शिक्षयितुं त्वयात्मानमिति गम्यम् ॥ ५६ ॥ पुनः क्षमणामेव विशेषेणाहमूलम् - पुच्छिऊण मए तुब्भं, झाणविग्धो उ जो कओ । निमंतिआय भोगेहिं, तं सर्व्वं मरिसेह मे ॥५७॥ व्याख्या -- 'पुच्छिऊणत्ति' कथं त्वं यौवने प्रब्रजितः ? इत्यादि पृष्ट्वा यो युष्माकं मया ध्यानविघ्नः कृतः, निमंत्रिताश्च ययं भोगैस्तत्सर्व मर्पयत क्षमध्वं ममेति सूत्रचतुष्कार्थः ॥ ५७ ॥ अध्ययनार्थोपसंहारमाह
मूलम् - एवं थुणित्ताण स रायसीहो - ऽणगारसीहं परमाइ भत्तिए ।
सओरोहो सपरिणो सबंधवो, धम्माणुरत्तो विमलेण वेअसा ॥ ५८ ॥ व्याख्या- 'सओरोहोति' सावरोधः सान्तःपुरः 'विमलेणत्ति' विगतमिथ्यात्वमलेन चेतसोपलक्षितः ॥ ५८ ॥ मूलम् — ऊससिअरोमकूवो, काऊण य पयाहिणं । अभिवंदित्ता सिरसा, अतिजातो नराहिवो ॥ ५९ ॥ व्याख्या- 'अतिजातोति' अतियातः स्वस्थानं गतः ॥ ५९ ॥
I
मूलम् - इअरोवि गुणसमिद्धो, तिमुत्तिगुत्तो तिदंडविरओ अ ।
विहग इव विप्पक्को, विहरइ वसुहं विगयमोहोत्ति बेमि ॥ ६० ॥
व्याख्या - इतरो मुनिः सोऽपि विहग इव विप्रमुक्तः प्रतिबन्धरहितः, विगतमोहः क्रमात्समुत्पन्न केवलज्ञानत्वेनेति सूत्रत्रयर्थः ॥ ६० ॥ इति ब्रवीमीति प्राग्वत् ॥ २० ॥
२०७०
10000
| इति श्रीतपागच्छीय महोपाध्याय श्री विमलहर्षगणि शिष्य महोपाध्याय श्रीमुनिविमलगणि शिष्योपाध्याय श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ विंशतितममध्ययनं सम्पूर्णम् ॥ २० ॥
फलकल फलकन
उकल क३६
Page #278
--------------------------------------------------------------------------
________________
273
उत्तराध्ययन
॥ अथ एकविंशमध्ययनम् ॥
॥ॐ॥व्याख्यातं विंशतितममध्ययनं, अथैकविंशं समुद्रपालीयाख्यमारभ्यते। अस्य चायं सम्बन्धोऽनन्तराध्ययनेऽनाथ. त्वमुक्तं, तच परिभाव्य विविक्तचर्यया चरितव्यं । सा च समुद्रपालदृष्टान्तनाननोच्यते, इति सम्बन्धस्यास्येदमादि सूत्रम्मूलम्-चंपाए पालिए नाम, सावए आसि वाणिए ।महावीरस्स भगवओ, सीसे सो उ महप्पणो॥१॥ व्याख्या-महावीरस्य भगवतः शिष्यः 'सो उत्ति' स पुनः, तच्छिष्यता चास्य तत्प्रतिबोधितत्वात् ॥१॥ मूलम्-निग्गंथे पावयणे, सावए से विकोविए । पोएण ववहरते, पिहुंडं नगरमागए ॥२॥ व्याख्या-नैर्ग्रन्थे निर्ग्रन्थसम्बन्धिनि प्रवचने स पालितो 'विकोविएत्ति' विशेपेण कोविदो विकोविदः, पोतेन प्रवहणेन व्यवहरन् व्यापारं कुर्वन् , पिहुंडं पिहुंडसंज्ञम् ॥२॥ मूलम्-पिहुंडे ववहरंतस्स, वाणिओ देइ धूअरं । तं ससत्तं पइगिज्झ, सदेसमह पत्थिओ ॥ ३॥ ___ व्याख्या-वाणिओ देइ धूअरंति' तद्गुणाकृष्टचेताः कोऽपि वणिग् ददाति दुहितरं पुत्री, तां ससत्वां सगी प्रतिसादाय खदेशमथ प्रस्थितः ॥ ३॥ मूलम्-अह पालिअस्स धरणी, समुद्दमि पसवई । अह दारए तहिं जाए, समुद्दपालित्ति नामए ॥४॥ ___ व्याख्या-'तहिति' तत्र समुद्रे ॥४॥ मूलम्-खेमेण आगए चंपं, सावए वाणिए घरं । संवडए घरे तस्स, दारए से सुहोइए ॥५॥ बावत्तरि कलाओ अ, सिक्खिए नीइकोविए । जोवणेण य संपन्ने, सुरूवे पिअदंसणे ॥६॥ तस्स रूववई भजं, पिआ आणेइ रूविणिं । पासाए कीलए रम्मे, देवो दोगुंदगो जहा ॥७॥
व्याख्या-रूविणिति' रूपिणीसंज्ञा, प्रासादे क्रीडति, तया सहेति शेपः ॥५॥ ६ ॥७॥ मूलम्-अह अन्नया कयाइ, पासायालोअणे ठिओ। वज्झमंडणसोभागं, वज्झं पासइ वज्झगं ॥८॥
व्याख्या--अथान्यदा कदाचित् प्रासादालोकने गवाक्षे स्थितः सन् समुद्रपालो वध्यमण्डनानि रक्तचन्दनकरवी. रादीनि तैः शोभा यस्य स वध्यमण्डनशोभाकस्तं वध्यं वधार्ह कञ्चन तादृशाकार्यकारिणं पश्यति, वध्ये वध्यभूमौ गच्छतीति वध्यगस्तं, इहोपचाराध्यशब्देन वध्यभूरुक्ता ॥८॥ मूलम्-तं पासिऊण संवेगं, समुद्दपालो इणमब्बवी। अहो असुहाण कम्माणं, निजाणंपावगं इमं ॥९॥
व्याख्या-तं दृष्ट्वा संवेगं संवेगकारणं समुद्रपाल इदं वक्ष्यमाणमब्रवीत् , अहो ! अशुभानां कर्मणां निर्याणमवसानं विपाक इत्यर्थः, पापकमशुभमिदं प्रत्यक्षं, यदयं वराको वधार्थमित्थं नीयते ॥९॥ मूलम्-संबुद्धो सो तहिं भयवं, परमं संवेगमागओ।आपुच्छऽम्मापिअरो, पबए अणगारि॥ १० ॥ ___ व्याख्या--एवं ध्यायन् सम्बुद्धः समुद्रपालः 'तर्हि' तत्र प्रासादालोकने, आपृच्छय मातापितरौ 'पञ्चरत्ति' प्रावाजित् प्रतिपेदेऽनगारितामिति सूत्रदशकावयवार्थः, शेपं व्यक्तं, एवमपि ॥ १०॥ प्रव्रज्य च यथायं आत्मानमनुशासितवान् यथा वा प्रावर्त्तत तथाहमूलम्-जहित्तु संगं च महाकिलेस, महंतमोहं कसिणं भयावहं ।
परिआयधम्मं चऽभिरोयइज्जा, वयाणि सीलाणि परीसहे अ ॥ ११ ॥ व्याख्या-हित्वा त्यक्त्वा संङ्गं खजनादिसम्बन्धं, चः पूत्तौं, महाक्लेशं महादुःखं, महान्मोहः स्यादिविपयोऽज्ञानरूपो वा यस्मात् स महामोहस्तं, कृत्यं सर्व, कृष्णं वा कृष्णलेश्याहेतुत्वात् , अत एव विवेकिनां भयावहं, पर्यायो व्रतपर्यायस्तत्र धर्मो महाव्रतादिः पर्यायधर्मस्तं, चः पूत्तौं, अभिरोचयेद्भवान् हे आत्मन् ! इति प्रक्रमः । पर्यायधर्ममेव विशेषादाह-व्रतानि महाव्रतानि, शीलान्युत्तरगुणरूपाणि, परीपहानिति परीपहसहनानि चाभिरोचयेदिति योगः ॥ ११ ॥ तदनु यत्कार्य तदाहमूलम्-अहिंस सच्चं च अतेणगं च, तत्तो य बंभं अपरिग्गहं च ।
पडिवजिआ पंच महत्वयाई, चरिज धम्मं जिणदेसिअं विऊ ॥ १२॥
Page #279
--------------------------------------------------------------------------
________________
274 उत्तराध्ययन व्याख्या-अहिंसां सत्यमस्तैन्यकं च ततश्च ब्रह्म ब्रह्मचर्य अपरिग्रहं च प्रतिपद्यैवं पञ्च महाव्रतानि चरेदासेयेत, न तु खीकारमात्रेणैव तिष्ठेदित्यर्थः । धर्म श्रुतचारित्ररूपं जिनदेशितं 'विऊत्ति' विद्वान् भवान् हे आत्मन् ! ॥ १२ ॥
मूलम्-सवेहिं भूएहिं दयाणुकंपी, खंतिक्खमे संजयवंभयारी।
____सावजजोगं परिवजयंतो, चरेज भिक्खू सुसमाहि इंदिए ॥ १३ ॥ व्याख्या--सर्वेषु भूतेषु दयया हितोपदेशरूपया रक्षणरूपया च अनुकम्पनशीलो दयानुकम्पी, क्षान्त्या न त्वश. क्त्या क्षमते दुर्वचनादीति क्षान्तिक्षमः, संयतः सम्यगू यतः स चासौ ब्रह्मचारी च संयतब्रह्मचारी, पूर्व व्रतप्रतिपत्याऽऽगतेऽपि ब्रह्मचारीति पुनः कथनं ब्रह्मचर्यस्य दुर्द्धरत्वज्ञत्यै ॥ १३ ॥ मूलम्-कालेण कालं विहरिज रहे, बलाबलं जाणिअ अप्पणो अ।
सीहो व सद्देण न संतसिज्जा, वयजोग सुच्चा ण असब्भमाहु ॥१४॥ व्याख्या-कालेन पादोनपौरुष्यादिना, कालमिति कालोचितं प्रत्युप्रेक्षणादि कृत्यं, कुर्वनिति शेषः । विहरेत् राहे मण्डले उपलक्षणत्वादामादौ च । बलावलं सहिष्णुत्वासहिष्णुत्वरूपं ज्ञात्वाऽऽत्मनो यथा यथा संयमयोगहानिर्न साचया तथेति भावः । अन्यच सिंह इव शब्देन प्रक्रमाद्योत्पादकेन न संत्रस्येत् नैव सत्वाचलेत हे आत्मन् ! भवा. निति सर्वत्र गम्यते । तथा वचो योगमर्थादशुभं श्रुत्वा नाऽसभ्यं “आहुत्ति' आपत्वाद्र्यात् ॥ १४ ॥ तर्हि किं कुर्यादित्याह-- मूलम्-उवेहमाणो उ परिवएजा, पिअमप्पिअं सब तितिक्खएजा।
न सब सवत्थऽभिरोअइजा, न यावि पूअं गरहं च संजए ॥ १५ ॥ व्याख्या-उपेक्षमाणः कुवचनवक्तारमवगणयन् परिव्रजेत् , तथा प्रियमप्रियं सर्वं तितिक्षेत सहेत, न सर्व वस्तु सर्वत्र सर्वस्थानेऽभिरोचयेत् , यथादृष्टाभिलापुको माभूदिति भावः । न चापि पूजा, गीं च परनिन्दां, अभिरोचये. दिति योगः ॥ १५ ॥ ननु भिक्षोरपि किमन्यथाभावः सम्भवति ? यदेवमात्मानुशास्यते इत्याह
मूलम्-अणेग छंदा मिह माणवेहिं, जे भावओ संपकरेइ भिक्खू ।
__ भयभेरवा तत्थ उइंति भीमा, दिवा मणुस्सा अदुवा तिरिच्छा ॥ १६ ॥ व्याख्या-अनेके छन्दा अभिप्राया भवन्तीति गम्यं, 'मिहत्ति' मकारोऽलाक्षणिकः, इह जगति मानवेषु । याननेकछन्दान् भावतश्चित्तवृत्या सम्प्रकरोति भृशं विधत्ते, भिखुत्ति' अपेर्गम्यत्वाद्भिक्षुरपि कर्मवशगः, तत एवेत्थमात्मानुशास्यते इति भावः । किञ्च भयेन भयजनकत्वेन भैरवा भीपणा भयभैरवाः तत्रेति व्रतप्रतिपत्तौ उद्यन्ति उदयं यान्ति भीमारीद्राः, अस्य च पुनः कथनमतिरौद्रत्वख्यापकं,दिव्या मानुष्यका अथवा तैरचा उपसर्गाः इति शेषः ॥१६॥ तथामूलम्-परीसहा दुविसहा अणेगे, सीदति जत्था बहुकायरा नरा ।
से तत्थ पत्ते न वहिज भिक्खू , संगामसीसे इव नागराया ॥ १७॥ व्याख्या-परीषहा दुर्विषहा दुस्सहा अनेके उद्यन्तीति योगः, सीदन्ति संयम प्रति शिथिलीभवन्ति 'जत्था'इति यत्र येषूपसर्गेषु परीपहेषु च सत्सु बहु भृशं कातराः नराः, से' इत्यथ तत्र तेषु प्राप्तो नव्यथेत न सत्वाचलेद्भवान् भिक्षुः सन् सङ्ग्रामशी इव नागराजः ॥१७॥
मूलम्-सीतोसिणा दंसमसाय फासा, आयंका विविहा फुसंति देहं ।
__ अकुक्कुओ तत्थऽहियासएज्जा, रयाई खेवेज पुरेकडाई ॥१८॥ व्याख्या-शीतोष्णदंशमशकाः, च-शब्द उत्तरत्र योक्ष्यते, स्पर्शास्तृणस्पर्शादयः, आतङ्काश्च विविधाः स्पृशन्ति उपतापयन्ति देहं भवत इति गम्यं । 'अकुकुओत्ति' कुत्सितं कूजति कुकूजो न तथा अकुकूजस्तत्र शीतादिस्पर्शनेऽधिसहेत, अनेन चानन्तरसूत्रोक्त एवार्थः स्पष्टतार्थमन्वयेनोक्तः । ईशश्च सन् रजांसि जीवमालिन्यहेतुतया कर्माणि 'खेवेजत्ति' क्षिपेत् पुराकृतानि ॥ १८॥ मूलम्-पहाय रागं च तहेव दोसं, मोहं च भिक्खू सययं विअक्खणो।
मेरुव वाएण अकंपमाणो, परीसहे आयगुत्ते सहेजा ॥ १९ ॥
Page #280
--------------------------------------------------------------------------
________________
275 उत्तराध्ययन म्याख्या-'मेरुष' इत्यादि-मेरुर्वातेनेव परीपहादिनाऽकम्पमानः, 'आयगुत्तेत्ति' गुप्तात्मा, अनेन सूत्रेण परीपहसहनोपाय उक्तः ॥ १९ ॥ किञ्च
मूलम्-अणुण्णए नावणए महेसी, नयावि पूअं गरीहं च संजए ।
___ से उजुभावं पडिवज्ज संजये, निवाणमग्गं विरए उवेइ ॥ २० ॥ व्याख्या-अनुन्नतो नावनतो महर्षिः, न चापि पूजां गहीं च प्रतीति शेषः, 'संजएत्ति' सजेत्सङ्गं कुर्यात् । तत्रानुन्नतः पूजां प्रति, अनवनतश्च गहाँ प्रति, 'से' इति स एवमात्मानुशासकः, ऋजुभावं प्रतिपद्य संयतो निर्वाणमार्ग सम्यग् ज्ञानादिकं विरतः सन्नुपैति प्राप्नोति । तत्कालापेक्षया वर्तमाननिर्देशः ॥ २० ॥ ततः स कीदृशः सन् किं करोति १ इत्याह___ मूलम्-अरइरइसहे पहीणसंथवे, विरए आयहिए पहाणवं ।
परमहपएहिं चिटुई, छिन्नसोए अममे अकिंचणे ॥ २१ ॥ प्याख्या-अरतिरती संयमासंयमविषये सहते ताभ्यां न बाधते इत्यरतिरतिसहः, प्रहीणः संस्तवः पूर्वपश्चात्परिचयरूपो पस्य सः तथा, विरत आत्महित इति स्पष्टं, प्रधानः संयमो मुक्तिहेतुत्वात्स यस्यास्त्यसौ प्रधानवान् , परमार्थो मोक्षस्तस्स पदानि सम्यक्दर्शनादीनि तेषु तिष्ठति, 'छिन्नशोकः' 'अममः' 'अकिञ्चनः' इमानि श्रीणि पदानि मिथो हेतुतया व्याख्येयानि ॥ २१॥
मूलम्-विवित्तलयणाणि भइज ताई, निरूवलेवाइं असंथडाई।
इसीहिं चिण्णाई महायसेहिं, कायेण फासेज परीसहाई ॥ २२ ॥ व्याख्या-विविक्तलयनानि रूयादिरहितोपाश्रयान् ‘भइजत्ति' भजति, त्रायी, विविक्तत्वादेव निरुपलेपानि भाषतोऽभिष्वङ्गरहितानि द्रव्यतस्तदर्थ नोपलिप्लानि, असंस्कृतानि बीजादिभिरव्याप्तानि अत एव ऋपिभिश्चीनि सवितानि महायशोभिः, तथा कायेन 'फासेजत्ति' स्पृशति सहते परीपहान् ॥ २२ ॥ ततः स कीशोऽभूदित्याह__ मूलम् स नाणनाणोवगए महेसी, अणुत्तरं चरिउ धम्मसंचयं ।।
अणुत्तरेनाणधरे जसंसी, ओभासइ सूरिए वंतलिक्खे ॥ २३ ॥ व्याख्या-स समुद्रपालर्षिर्ज्ञानं श्रुतज्ञानं तेन ज्ञानमवबोधः प्रक्रमाक्रियाकलापस्य तेनोपगतो युक्तो ज्ञानज्ञानोपगतो महर्षिः, अनुत्तरं चरित्वा धर्मसंचयं क्षात्यादिधर्मसंचयं, 'अणुत्तरेनाणधरेत्ति' एकारस्यालाक्षणिकत्वात् अनुतरज्ञानं केवलाद्वं तद्धरो यशस्वी अवभासते जगति प्रकाशते सूर्य इवान्तरिक्षे इति त्रयोदशसूत्रार्थः ॥ २३ ॥ उपसंहारपूर्व तस्यैव फलमाहमूलम्-दुविहं खवेऊण य पुण्णपावं, निरंगणे सवओ विप्पमुक्के ।
तरित्ता समुदं व महाभवोहं, समुद्दपालो अपुणागमं गएत्ति बेमि ॥ २४ ॥ व्याख्या-द्विविधं घातिभवोपग्राहिभेदेन द्विभेदं पुण्यपापं शुभाशुभप्रकृतिरूपमर्थात्कर्म क्षित्वा, निरङ्गतःप्रस्तावासंयम प्रति निश्चलः शैलेश्यवस्थां प्राप्त इत्यर्थः, सर्वतो वाह्यादाभ्यन्तराचाभिष्वंगहेतोर्विप्रमुक्तः, ती, समुद्रमिव महाभवौघं देवादिजन्मसन्तानं, समुद्रपालोऽपुनरागमां गतिं मुक्तिं गत इति सूत्रार्थः ॥२४॥ इति ब्रवीमीति प्राग्वत् ॥२१॥
CONTACORRACREASOMARACIAAMARINCOME " इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय-दि 21 श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ एकविंशमध्ययनं सम्पूर्णम् ॥२१॥
Page #281
--------------------------------------------------------------------------
________________
276
उत्तराध्ययन
॥ अथ द्वाविंशमध्ययनम् ॥
॥ॐ॥उक्तमेकविंशमध्ययनमथ रथनेमीयाख्यं द्वाविंशमारभ्यते, अस्स चायं सम्बन्धोऽनन्तराध्ययने विविक्तचर्योक्ता, सा च धृतिमता सुकरेति कथञ्चिदुत्पन्नविश्रोतसिकेनापि रथनेमिवद्धृतिराधेयेत्येवं सम्बन्धस्यास्येदमादौ सूत्रम्मूलम्-सोरीअपुरम्मि नयरे, आसि राया महिड्डिए । वसुदेवित्ति नामेणं, रायलक्खणसंजुए ॥१॥
व्याख्या-राजलक्षणानि चक्रवस्तिकाङ्कशादीनि शौर्योदार्यादीनि वा, तैः संयुतो राजलक्षणसंयुतः ॥१॥ मूलम्-तस्स भज्जा दुवे आसि, रोहिणी देवई तहा । तासिं दोण्हंपिदो पुत्ता, इट्टा रामकेसवा ॥२॥
व्याख्या-'दुवे आसित्ति' द्वे अभूतां 'तासिति' तयोः, इह च पूर्वोत्पन्नत्वेन श्रीनेमिविवाहादावुपयोगित्वेन च रामकेशवयोः पूर्वमभिधानम् ॥ २॥ मूलम्-सोरिअपुरम्मि नयरे, आसि राया महिड्डिए । समुद्दविजए नाम, रायलक्खणसंजुए ॥३॥
व्याख्या-इह पुनः शौर्यपुराभिधानं समुद्रविजयवसुदेवयोरेकत्रावस्थितिदर्शनार्थम् ॥ ३ ॥ मूलम्-तस्स भज्जा सिवा नाम, तीसे पुत्ते महायसे। भयवं अरिट्टनेमित्ति, लोगनाहे दमीसरे॥४॥
व्याख्या-'दमीसरेत्ति' दमिनामीश्वरो दमीश्वरः, कौमार एव मारविजयादिति सूत्रचतुष्कार्थः । शेष प्रतीतमेवमप्रेऽपि ज्ञेयम् ॥ ४ ॥ अत्र प्रसङ्गागतं श्रीनेमीश्वरचरितं किञ्चिदुच्यते, तथा हि
अत्रैव भरतक्षेत्रे, पुरेऽचलपुरेऽभवत् ॥ निस्सीमविक्रमधनः, श्रीविक्रमधनो नृपः ॥ १॥ सधर्मचारिणी तस्य, धारिणीसंज्ञिकाऽभवत् ॥ तयोश्चाभूत्सुतश्चत-खप्नाख्यातो धनाभिधः ॥ २ ॥ कलाकलापमासाद्य, स प्राप्तो यौवनं क्रमात् ॥ रूपेणाप्रतिरूपेण, विजिग्ये निर्जरानपि ॥ ३॥ सिंहस्य राज्ञः कुसुम-पुराधीशस्य नन्दनाम् ॥ रूपाधरीकृतरति, रतिदा दर्शनादपि ॥ ४ ॥ पट्टालिखिततद्रूपं, वीक्ष्यात्सन्तानुरागिणीम् ॥ धनः कनी धनवती-मुपयेमेऽन्यदा मुदा ॥ ५॥ [ युग्मम् ] श्रिया विष्णुरिव प्रेम्णा, रममाणस्तया समम् ॥ ग्रीष्ममध्यन्दिनेन्येधु-वनोद्देशं जगाम सः ॥ ६ ॥ तत्र चैकं तृषा शुष्य-द्रसनाधरतालुकम् ॥ धर्मश्रमातिरेकेण, मूर्छितं पतितं क्षितौ ॥७॥ तपःकृशाङ्गमकृशं, गुणैः शान्तरसोदधिम् ॥ मुनि दशतुर्मार्ग-भ्रष्टं धनवतीधनौ ॥ ८॥[ युग्मम् ] ततस्तौ दम्पती साधु, तमुपेस ससम्भ्रमौ ॥ शीतलैरुपचारैर्दाग , व्यधत्ता प्राप्तचेतनम् ॥९॥ तं च खास्थ्यं गतं नत्वा, धनो विनयवामनः॥ भदन्तानामवस्थासौ, कुतोऽभूदिति पृष्टवान् ? ॥१०॥ वाचंयमोऽप्युवाचैवं, मुनिचन्द्राभिधो ह्यहम् ॥ गुरुगच्छेन संयुक्तो, विहर्तुमचलं पुरा ॥११॥ सार्थाद्भष्टोऽन्यदाटव्यां, मोहाब्राम्यन्नितस्ततः ॥ श्रान्तः क्षुधातृषाक्रान्तो-त्रायातो मूर्छयाऽपतम् ॥ १२ ॥ चेतनां च पुनः प्राप-मुपचारैर्भवत्कृतैः ॥धर्मलाभोऽस्तु वस्तेन, धर्मसाहाय्यदायिनाम् ॥१३॥ किश्चाचामन्तरा चैत्य-मिवाहेद्धममन्तरा ॥ श्लाघ्यं न स्यान्नजन्मेति, प्रयत्यं तत्र धीधनैः ॥ १४॥ इत्युदीये तयोयोग, सम्यक्त्वाणुव्रतादिकम् ॥ श्राद्धधर्म जिनप्रोक्तं, मुनिचन्द्रमुनिर्जगौ ॥ १५ ॥ ततस्तौ प्रत्यपद्येतां, गृहिधर्म तदन्तिके ॥ प्रत्यलम्भयतां तञ्च, गृहे नीत्वाऽशनादिना ॥ १६ ॥ ताभ्यां च धर्मशिक्षाय, रक्षितः स महामुनिः॥ तत्र स्थित्वा कियत्कालं, व्यहात्तिदनुज्ञया ॥ १७॥ तौ तु जायापती शुद्धं, श्राद्धधर्म ततः परम् ॥ पर्यपालयतां स्नेह-मिवान्योन्यमखण्डितम् ॥ १८॥ प्रदत्तमन्यदा पित्रा, धनो राज्यमपालयत् ॥ वसुन्ध समवासरत् ॥ १९॥ तं च ज्ञात्वागतं गत्वा, धनवत्या समं धनः ॥ प्रणम्य भवपाथोधि-नावं शुश्राव देशनाम् ॥ २०॥विरक्तः स ततो राज्ये, न्यस्य पुत्रं प्रियान्वितः ॥ प्रव्रज्यामाददे तस्मा-दूरोः प्राज्यमहोत्सवः ॥२१॥ सोऽथ गीतार्थतां प्राप्तः, प्राप्याचार्यपदं क्रमात्॥ व्यहापीद्धर्मदानेना-ऽनुगृहन् भविनो बहून् ॥ २२ ॥ व्यधत्तानशनं प्रान्ते, धनो धनवतीयुतः ॥ विपद्य तौ च सौधर्मे-ऽभूतां शक्रसमौ सुरौ ॥ २३॥
"इतश्च" भरतेऽत्रैव वैताढ्यो-त्तरश्रेणिशिरोमणौ ॥ सूरतेजःपुरे सूर-नामा खेचरचत्रयभूत् ॥ २४ ॥ तस्य विद्युन्मती विद्यु-न्मेघस्येवाजनि प्रिया ॥ धनजीवश्युतः खर्गा-त्तस्याः कुक्षाववातरत् ॥ २५॥ पूर्णऽथ समयेऽसूत, सुतं सा पुण्यलक्षणम् ॥ पिता तस्योत्सवैश्चित्र-गतिरित्यभिधां व्यधात् ॥ २६॥ वर्द्धमानः क्रमान्यासी-कृता इव गुरोः कलाः ॥ स गृहीत्वाऽखिलाः प्राप, यौवनं रूपपावनम् ॥ २७ ॥
Page #282
--------------------------------------------------------------------------
________________
277 उत्तराध्ययन अथ तत्रैव वैताढ्ये-ऽपाच्यश्रेणिस्थितेऽभवत् ॥ भूमाननङ्गसिंहाख्यो, नगरे शिवमन्दिरे ॥ २८॥ शशिप्रभांप्रभगुणा, तस्य राज्ञी शशिप्रभा ॥ दिवो धनवतीजीव-श्युत्वा तत्कुक्षिमागमत् ॥ २९ ॥ क्रमाचाजीजनत्पुत्री, पुण्यरूपां शशिप्रभा ॥ पिता रत्नवतीत्याख्या, तस्याश्चके महोत्सवैः ॥ ३०॥ क्रमेण वर्द्धमाना सा, स्वीकृत्य सकलाः कलाः ॥ प्रपेदे यौवनं वर्य-चातुर्यामृतसागरम् ॥ ३१ ॥ कः स्यादस्याः पतिरिति, पृष्टः पित्राऽन्यदा मुदा ॥ ज्ञानी कोऽपि जगौ यस्ते, हग दिव्यमसिं करात् ॥ ३२ ॥ यस्योई नित्यचैसे च, पुष्पवृष्टिर्भविष्यति ॥ कनीरनमिदं मर्यरत्नं स परिणेष्यति ॥ ३३ ॥ [ युग्मम् ] आच्छेत्ता खगरवं यो, ममापि स महावलः ॥ जामाता भवितेत्यन्तमुमुदे भूपतिस्ततः ॥ ३४ ॥ . अथात्र भरते चक्र-पुरे सुग्रीवभूभुजः ॥ राज्ञौ यशखिनीभद्रे, अभूतामति वल्लभे ॥ ३५ ॥ तत्राद्यायाः सुतो जज्ञे, जैनधर्मरतो गुणी ॥ सुमित्रो मित्रवत्सजः, सजनाजप्रमोदने ॥ ३६ ॥ पनाहश्छमनां समा-ऽपरस्यास्तु सुतोऽभवत् ॥ वैमात्रेयममीभेजु-रितीव गुणवर्जकः ॥ ३७॥ सत्यस्मिन्मम पुत्रस्य, राज्यं खप्नेऽपि दुर्लभम् ॥ इति भद्रा सुमित्रस्या-ऽन्यदाऽदाद्विषमं विषम् ॥ ३८ ॥ विषेण मूञ्छिते तेन, सुमित्रे भृशमाकुलः ॥ सुग्रीवस्तस्य मंत्राद्यै-रुपचारानचीकरत् ॥ ३९ ॥ तैरभूत्तस्य न खास्थ्यं, ततः पौरान्वितो नृपः ॥ स्मारं सारं सुतगुणां-श्चक्रन्द भृशमुन्मनाः
१ सहक् । २ अमी गुणाः ॥ ॥४०॥ नंष्ट्वा भद्रा त्वगालोकै-विषदेयमितीरिता ॥ छन्नं न तिष्ठेत्पापानां, पापं लशुनगन्धवत् ! ॥४१॥ देवा तत्रागतश्चित्र-गतियोमा प्रजस्तदा ॥ विलपन्नृपपौरं त-ददर्श पुरमातुरम् ॥ ४२ ॥ ज्ञात्वा च विषवार्ता ता-मुतीर्य नभसो द्रुतम् ॥ मंत्राभिमंत्रिताम्भोभिः, सुमित्रमभिषिक्तवान् ॥४३॥ ततस्तं प्राप्तचैतन्यं, किमेतदितिवादिनम् ॥ नृपोऽवादीद्विमाता ते, भद्राऽदादुल्वणं विषम् ! ॥ ४४ ॥ अयं चाशमयद्वत्स !, बान्धवो हेतुमन्तरा ॥ तन्निशम्य सुमित्रोऽपि, तमित्यचे कृताञ्जलिः॥४५॥ स्वनामवंशाख्यानेन. भ्रातः! कों पुनीहि मे ॥ श्रतं न पुण्याय, त्वादृशां छुपकारिणाम् ॥ ४६ ॥ मित्रं चित्रगतनामा-दिकं तस्मै ततोऽब्रवीत् ॥ तदाकर्ण्य प्रमुदितः, सुमित्रस्तमदोऽवदत् ॥ ४७ ॥ विषेण विपदात्रा च, बहूपकृतमध मे ॥ अनभ्रामृतधृष्ट्याभं, नो चेत्त्वदर्शनं कुतः! ॥४८॥ जीवितदातुः पातुश्च, बालमृत्यूत्थदुर्गः ॥ किं ते प्रत्युपकुर्वेह, घनस्येव जगजनः ! ॥ ४९ ॥ सुमित्रं मित्रता प्राप्तं, पदन्तमिति संमदात् ॥ पप्रच्छ खच्छधीर्गन्तुं, स्वपुरं सूरनन्दनः ॥ ५० ॥ ऊचे सुमित्रो विहरन् , सुयशाः केवली सखे ! ॥ इहाऽऽगन्ताऽध वा थो वा, तं नत्वा गन्तुमर्हसि ! ॥५१॥ तेनेत्युक्तः स तत्रास्था-त्तौ चोद्यानेऽन्यदा गतौ ॥ तं मुनीन्द्रं वृतं देवैः, स्वर्णाजस्थमपश्यताम् ॥ ५२ ॥ तयोर्मुदितयोः सम्यक, तमानम्य निविष्टयोः॥ श्रुत्वा सुग्रीवभूपोऽपि, तत्रोपेत्य ननाम तम् ॥५३॥ तेषामुपादिशद्धर्म, केवली जगतां हितः ॥ तं चाकर्ण्य मुदा चित्र-गतिरित्यवदन्मुनिम् ॥ ५४ ॥ मित्रस्यास्य प्रसादेन, श्रुत्वा यो देशनामिमाम् ॥ श्राद्धधर्म प्रपद्येऽहं, प्रभो! सम्यक्त्वपूर्वकम् ॥ ५५ ॥ इत्युदीर्योल्लसद्वीर्यो, धर्मकार्य स खेचरः ॥ आददे देशविरतिं, विरतः पापकर्मणः ॥५६॥ __ अथेत्यपृच्छत्सुग्रीव-स्तं मुनिन्द्रं कृताञ्जलिः ॥ विषं दत्वाऽस्य मत्सूनोः, सा नंष्ट्वा क्वाऽगमद्विभो ! ॥ ५७ ॥ मुनिजंगौ गताऽरण्ये, सा चौरईतभूषणा ॥ पल्लीशायार्पिता सोऽपि, तामदाद्वणिजां धनैः॥ ५८॥ ततोऽपि नष्टा साऽटव्यां, दग्धा दावाग्निना मृता ॥ प्रथमं नरकं प्राप, पापानां क नु सद्गतिः ! ५९ ॥ ततस्तु निर्गता प्राप्या-ऽन्त्यजजायात्वमन्यदा ॥हता सपल्या कलहे, तृतीयां गामिनी भुवम् ॥६०॥ ततस्तूद्धृत्य सा तीर्य-ग्गतौ दुःखानि लप्स्यते ॥ तदाकर्ण्य विरक्तात्मा, प्रोवाचेति गुरून्नृपः ॥ ६१॥ यत्कृतेदस्तया चक्रे. सोऽस्थादत्रैव तत्सुतः ॥ जगाम नरकं सा तु, तत्संसारं धिगीदृशम् ॥ ६२ ॥ इत्युदीर्य सुमित्राय, दत्त्वा राज्यं स पार्थिवः ॥ तस्य कवलिनः दीक्षां जग्राह साग्रहम् ॥६३ ॥ सुमित्रोऽपि समित्रोऽगा-त्पुरे पाय चार्पयत् ॥ ग्रामान्कत्यपि स त्वेको, निर्गत्य काप्यगात्कुधीः ॥ ६४ ॥ सुमित्रमन्यदापृच्छय, खपुरं सूरसूर्ययो॥धर्मकार्य च नो मित्र-मिव स व्यस्मरत्वचित् ॥६५॥
अथ रत्नवतीभ्राता, कमलोऽनङ्गसिंहसूः ॥ सुमित्रभगिनीं जहे, कलिङ्गाधिपतेः प्रियाम् ॥ ६६ ॥ तच्छ्रत्वा व्याकुलं ज्ञात्वा, सुमित्रं खेचराननात् ॥ ऊचे चित्रगतिर्जामि-मानेष्येऽन्विष्य सत्वरम् ॥ ६७ ॥ विद्यया तां हृतां ज्ञात्वा, कमलेन बलान्वितः ॥ ययौ चिप्रगतिस्तूर्ण, नगरे शिवमन्दिरे ॥ ६८ ॥ कमलेन समं तत्र, व्यग्रहीन्यग्रहीच तम् ॥
Page #283
--------------------------------------------------------------------------
________________
278 उत्तराध्ययन तच ज्ञात्वाऽनङ्गासिंहः, क्रुधाऽधावत सिंहवत् ! ॥ ६९ ॥ ततस्तयोरभूद्युद्धं, दारुणेभ्योऽपि दारुणम् ॥ चित्रं च दुर्जयं ज्ञात्वा-ऽनङ्गस्तं खङ्गमस्मरत् ॥ ७० ॥ ज्वालामालाकुलं देव-दत्तं शत्रुमदापहम् ॥ तत्वहरत्नं तत्पाणा-वापपात ततो द्रुतम् ॥ ७१॥ अनङ्गोऽथ जगौ मूर्ख !, किं मुमूर्षसि याहि रे ! ॥ नो चेदेकोऽपि पञ्चत्वं, गन्ता त्वमसिनाsमुना ॥ ७२ ॥ ऊचे चित्रगतिर्लोह-खण्डेनानेन यो मदः ॥ स ते स्वबलहीनत्व-मेव सूचयति स्फुटम् ! ॥७३ ॥ इत्युक्त्वा विद्यया चक्रे, तमस्कायोपमं तमः ॥ पाणिस्थमपि नापश्य-स्कोऽपि तलुप्तलोचनः॥ ७४ ॥ तमसिं तमसि व्याप्ते, सद्य आच्छिद्य तत्करात् ॥ सुमित्रजामि चादाय, ययौ चित्रगतिस्ततः ॥ ७५ ॥ क्षणाच तिमिरे क्षीणे, नृसिंहोऽनङ्गसिंहराद ॥ पश्यन्नापश्यत्कृपाणं, पाणौ तं च रिपुं पुरः ॥७६ ॥ क्षणं व्यपीदत्स्मृत्वा त-ज्ज्ञानिवाक्यं तुतोष च ॥ ज्ञेयः शाश्वतचैत्येऽसौ, ध्यायंथेति गृहं ययौ ॥ ७७ ॥ सुमित्रायाखण्डशीलां, जामि चित्रगतिर्ददौ ॥ भगिनीहरणोत्पन्न-दुःखात्स तु विरक्तवान् ॥ ७८ ॥ राज्ये न्यस्य ततः पुत्रं, समीपे सुयशोमुनेः ॥ सुमित्रः प्रात्रजचित्र-गतिस्तु खपुरेऽव्रजत् ॥ ७९ ॥ नवपूर्वी किञ्चिदूना-मधित्यानुज्ञया गुरोः ॥ विहरनेकदैकाकी, सुमित्रो मगधेष्वगात् ॥ ८॥ तत्र प्रामादहिः कापि, कायोत्सर्गेण तं स्थितम् ॥ भ्रमंस्तत्रागतोऽपश्य-त्पमाह्वस्तद्विमातृजः ॥ ८१॥ आकर्ण बाणमाकृष्य, मुनिं हृदि जघान सः ॥ मुनिस्तु तस्मै नाकुप्य-दिति चान्तरचिन्तयत् ! ॥ ८२॥ दोषो ममैव यन्नाह-मस्मै राज्यमदां तदा ॥ तदेष क्षमयाम्येन-मन्यांश्वासुमतोऽखिलान् ॥ ८३ ॥ ध्यायन्नितिसुमित्रर्षि-विहितानशनः सुधीः ॥ विपद्य वासवसमो, ब्रह्मलोके सुरोऽभवत् ॥८४॥ पमस्तु निशि तत्रैवा-हिदटोडगात्तमस्तमाम् ! ॥ सुमित्रं च मृतं ज्ञात्वा, न्यषीदत्सूरसूर्भशम् ॥ ८५ ॥ यात्रामहोत्सवे सिद्धा-पतने सोऽन्यदा ययौ ॥ परेऽपि मिमिलस्तत्र, भयांसः खेचराधिपाः ॥८६॥ रखवत्या समं तत्रा-उनासिंहोऽप्यपागमत ॥ तत्र चित्रगतिर्भक्त्या, जिनानभ्यर्च्य तुष्टुवे ॥ ८७॥ मित्रं द्रष्टुं सुमित्रोऽपि, सुरतत्रागतस्तदा ॥ चित्रां चित्रगतेर्मि, पुष्पवृष्टिं व्यधान्मुदा ॥ ८८ ॥ विवेदानसिंहोऽपि, तमेव दुहितुः पतिम् ॥ प्रत्यक्षीभूय देवोऽपि, किं मा वेत्सीत्युवाच तम् ॥ ८९ ॥ देवो महर्द्धिस्त्वमिति, प्रोक्ते सूरभुवा सुरः ॥ प्रत्यभिज्ञाकृते पूर्व-भवरूपमदर्शयत् ॥९॥
या धर्मो, लेभेऽसौ त्वत्प्रसादतः ॥ ९१ ॥ दवा दियं लक्ष्मी-स्तदा मे जीवितार्पणात् ॥ त्वयाऽदायि न चेत्तत्र, मृत्यौ देवगतिः क मे? ॥९२ ॥ उपकारमिति प्राच्यं, वदन्तौ वीक्ष्य तो मिथः ॥ सूरचक्रीप्रभृतयः, सर्वेऽमोदन्त खेचराः ॥९३॥ चित्रो नेत्राध्वना रत्न-पत्याश्चित्तेऽविशत्तदा ॥ तत्स्पर्द्धयेव कामोऽपि, तत्रैव विदधे पदम् ॥ ९४ ॥ लजांशुकमपाकृत्य, साथ काममहाकुला ॥ भावमाविश्वकार खं, चेष्टितैर्विविधैर्दुतम् ॥ ९५ ॥ तां च कामातुरां वीक्ष्या-ऽनङ्गसिंहो न्यचिन्तयत् ॥ ममासिमिव जहेऽसौ, मनोऽप्यस्या महामनाः॥ ९६॥ ददे तदेनामात्रैव, कालक्षेपण किं मुघा?॥ धर्मस्थानेऽथवा कार्यमिदं नार्हति धीमताम् ! ॥ ९७ ॥ ध्यात्वेति खगृहं सोऽगा-द्विसृज्याथ सुहृत्सुरम् ॥ पित्रा समं चित्रगति-रपि खसदनं ययौ ॥ ९८ ॥ अनङ्गोऽथ सुतां दातुं, प्रैषीन्मंत्रिणमात्मनः ॥ सोऽपि गत्वा प्रणम्यैव-मब्रवीत्सूरचक्रिणम् ॥ ९९ ॥ अयं चित्रगती रत्न-वती चेयं गुणाधिकौ ॥ वर्णरने इव खामिन् !, मिथो योगाद्विराजताम् ॥ १०॥ प्रपद्य तन्मुदा सूर-तां सुतेनोदवाहयत् ॥ सोऽपि भेजे यथाकालं, धर्मसौख्ये तया समम् ॥ १.१॥ राज्यं चित्रगतेदत्वा-ऽन्यदा सूरमहीपतिः ॥ आदाय सद्गुरोर्दीक्षां, क्रमात्प्राप परं पदम् ॥१०२॥ ततश्चित्रगतिश्चित्र-कारिविद्याबलोर्जितः ॥ चिरं खेचरचक्रित्व-मन्वभूचण्डशासनः ॥१.३॥ खसामन्तसुतौ राज्य-कृते युद्धा मृति गतौ ॥ वीक्ष्याऽन्यदा चित्रगतिः, प्राप वैराग्यमुत्तमम् ॥ १०४ ॥ ततो निधाय तनयं, राज्ये चित्रगतिर्नृपः ॥ पर्यब्राजीहमचरा-चार्यपार्थे प्रियायुतः ॥१०५॥ चिरं विहत्य प्रान्ते चा-ऽनशनेन विपद्य सः ॥ रत्नवत्या समं तुर्यकल्पे देवत्वमासदत् ॥ १०६ ॥ __ अथापरविदेहेषु, विजये पद्मसंज्ञके ॥ पुरे सिंहपुरे नाम्ना, हरिणन्दी नृपोऽभवत् ॥१०७॥ तस्य सान्वर्थनामासीद्राज्ञी तु प्रियदर्शना ॥ च्युत्वा चित्रगतेर्जीव-स्तत्कुक्षाववतीर्णवान् ॥ १०८ ॥काले चासूत सा पुत्रं,रत्नमाकरभूरिव ॥ तस्याऽपराजित इति, नामधेयं व्यधान्नृपः ॥१०९ ॥ क्रमेण कलयन् वृद्धि-मादाय सकलाः कलाः ॥ स प्राप पुण्यं तारुण्यं, पूर्णत्वमिव चन्द्रमाः ॥११०॥ सपांशुक्रीडितस्तस्य, वयस्यः सचिवाङ्गजः ॥ जज्ञे विमलबोधाख्यो, द्वितीयमिव तन्मनः ॥ १११ ॥ कुमारावन्यदा वाजि-हतौ तौ प्रापतुर्वनम् ॥ तदाऽपराजितो मित्रं, मंत्रिपुत्रमदोऽवदत्
Page #284
--------------------------------------------------------------------------
________________
279 उत्तराध्ययन ॥ ११२ ॥ दिष्ट्याऽश्वाभ्यां हृतावावां, पित्राज्ञावशयोन चेत् ॥ कथं स्वादावयो रम्यं, देशान्तरविलोकनम् । ॥११॥ पितृभ्यामावयोः सेहे, विरइः साम्प्रतं ततः ॥ न यास्यावो गृहं किन्तु, द्रक्ष्यावः कौतुकं भुवः । ॥ ११४ ॥ एषमस्त्विति तं याव-प्रत्यूचे सचिवात्मजः ॥ पाहि पाहीतिगिस्ताव-तत्रागात्कोऽपि पूरुषः ॥ ११५ ॥ मा भैषीरिति सं भीतं, कुमारो यावदब्रवीत् ॥ कृपाणपाणयस्ताव-दागुस्तंत्रोद्भटा भटाः ॥ ११६ ॥ मुषितास्मत्पुरममुं, हनिष्यामो अयं ध्रुवम् ॥ रे पान्थौ । तधुवां यात-मिति ते प्रोचिरे च तौ ॥ ११७ ॥ शक्रोऽपि मां श्रितं हन्तुं, न शक्तः के पुनः परे ? ॥ इत्युक्तेऽथ कुमारेणा-ऽधावंस्ते हन्तुमुच्चकैः ॥ ११८ ॥ आकृष्टासिः कुमारस्ता-न्मृगान् सिंह इव न्यहन् ॥ ततो नंष्ट्वा तदूचुस्ते, खविभोः कोशलेशितुः ॥११९ ॥ सैन्यं प्रैपीनृपोऽजैपी-रकुमारस्तदपि द्रुतम् ॥ कृपीटयोनेः स्फुरतः, पुरः को हि तृणोत्करः १ ॥ १२० ॥आगात्ततः खयं भूप-चतुरङ्गचमूवृतः॥ दत्वाथ सुहृदो दस्यु, सजोऽभूद्भपभूयुधे ॥ १२१ ॥ उत्लुत्य दत्तदन्ताभिः, कश्चिदारुण दन्तिनम् ॥ हत्वा धोरणमारेभे, स रणं पारणं गतः! ॥ १२२ ॥ राज्ञेऽमात्योऽथ कोप्यूचे, दृष्टपू[पलक्ष्य तम् ॥ ततः सैन्यानृपो जन्या-निपीध्येति जगाद तम् ॥१२॥ वत्स ! पुत्रोसि सख्युर्मे, हरिणन्दिक्षमाभुजः ॥ विक्रमेणामुना वीर !, न पिता हेपितस्त्वया ! ॥ १२४ ॥ दियाsतिथिस्त्वमायासी-र्दिष्ट्या दृष्टोऽसि शिष्ट हे ! ॥ उक्त्वेति तं नृपः खेभ-मारोप्य परिषखजे ॥१२५॥ मंत्रिपुत्रान्वित तं च, नीत्वा निजगृहं नृपः ॥ मुदा व्यवाहयत्पुत्र्या, खया कनकमालया ॥ १२६ ॥ तत्र स्थित्वा दिनान्कांश्चि-न्मिप्रयुक्तोऽपराजितः ॥ विघ्नो मा भूत्प्रयाणस्ये-त्यनुक्त्वा निरगानिशि ॥ १२७ ॥ गच्छंश्च विपिने हा! हा !, निर्जीरोति रोदनम् ॥ आकर्ण्य करुणं वीर-तं शब्दमनु सोऽगमत् ॥ १२८ ॥ अप्रै चैका ज्वलज्ज्वाला-जिह्योपान्ते स्थितां स्त्रियम् ॥ नरं चैकं समाकृष्ट-करवालं ददर्श सः॥ १२९ ॥ योऽत्र वीरः स मामस्मा-त्पातु विद्याधराधमात्॥ इति भूयस्तदाक्रम्दत् , श्येनात्ता वर्तिकेव सा ! ॥ १३० ॥ अथेत्यूचे कुमारस्त-मरे ! सज्जो भवाजये ॥ अबलायां बलमदः, किं दुर्मद करोषि रे । ॥१३१॥ सार्थः प्रेत्यगतौ भीरो-रस्यास्त्वं भवितासि रे ! ॥ ब्रुवन्निति ततः सोऽपि, बुढौके योद्धमुद्धतः ॥ १३२ ॥ खड्गाखनि चिरं कृत्वा, तो मिथो घातवञ्चिनौ ॥ दोयुद्धेन न्ययुध्येतां, कम्पयन्तौ
मानपि ॥ १३३॥ नागपाशैर्बबन्धाथ, तं पुन्नागं स खेचरः॥ तांश्च सोऽत्रोटयत्तर्ण, जीर्णरजरिव द्विपः॥ १३४॥ विद्याधरोऽथ विद्यास्त्रैः, प्रजहारापराजितम् ॥ तानि न प्रामवन्पुण्य-बलाढ्ये तत्र किंचन ! ॥ १३५ ॥ अथोदिते रखौ मूर्भि, कुमारेणासिना इतः ॥ पपात मूछितः पृथ्व्यां, सद्यो विद्याधराग्रणीः ॥ १३६ ॥ खस्थीकृत्य पुनर्योबु, कुमारणोदितस्ततः ॥ उवाच खेचरः साधु, मामजैषीमहाभुज ! ॥ १३७ ॥ विद्यते मित्र ! वस्त्रान्त-ग्रन्थौ मे मणिमूलिके ॥ पृष्ट्वाऽम्बुना मणेर्देहि, प्रहारे मम मूलिकाम् ॥ १३८ ॥ कुमारोऽपि तथा चक्रे, खेचरोऽप्यभवत्पटुः ।। वृष्टोऽपराजितेनेति, खवृत्तान्तं जगाद च ॥ १३९ ॥ असावमृतसेनस्य,सुता विद्याधरप्रभोः ॥ रत्नमालाभिधा शालिगुणरजालिमालिनी ॥ १४॥ रक्ताऽपराजिते भावि-भर्तरि ज्ञानिनोदिते ॥ अभ्यर्थिता मयाऽन्येधु-विवाहायैवमब्रवीत् ॥ १४१॥ [युग्मम् ] भर्ताऽपराजितो मे स्या-दहेन्मां दहनोऽथवा ! ॥ तदाकर्पोऽकुपं सूर-कान्तः श्रीषेणसूरहम् ॥ १४२ ॥ विद्या बह्वीः कृतेऽमुष्या, दुःसाधा अप्यसाधयम् ॥ एनां च बहुधाऽयाचं, न त्वियं माममानयत् ॥ १४३ ॥ अथास्याः पूर्यतां वह्नि-दाहात्सन्धेतिधीः क्रुधा ॥ एनामिहानयं हत्वा, हत्वाऽनौ क्षेप्तुमुद्यतः! ॥ १४४ ॥ अस्या मम च पुण्योघे-राकृष्टेन त्वया पुनः॥ मत्तोऽसौ रक्षिताऽहं च, स्त्रीहत्याभाविदुर्गतेः । ॥१४५॥ परं परोपकारिन् ! त्वं, कोऽसीति ब्रूहि सन्मते ! ॥ तेनेत्युक्तेऽवदद्भप-भुवो नामादि मंत्रिसूः ॥ १४६ ॥ तदाकर्ण्य तदा रन-मालाऽन्तर्मुमुदेऽधिकम् ॥ कामं कामषक्तानां, गोचरत्वमियाय च ॥ १४७ ॥ गवेषयन्तौ तां तत्रा-5गातां तत्पितरौ तदा ॥ यथावृत्तमथावादी-त्पृच्छन्तो मत्रिसूस्तयोः ॥ १४८ ॥ ततस्तो मुदितौ भूप-भुषेऽदत्तां निजातजाम् ॥ अभयं सूरकान्ताया-ऽपेयतां तद्विरा पुनः॥॥१४९॥ते मणीमूलिके वेषान्तरदा गुटिकास्तथा । कुमारे निःस्पृहे सूर-कान्तो मंत्रिभुवे ददौ ॥ १५०॥ गते मयि निजं स्थान-मानेयाऽसौ खनन्दना ॥ इत्युक्त्वाऽमृतसेनाय, भूपभूः पुरतोऽचलत् ॥ १५१ ॥ तं कुमारं स्मरन्तस्ते, खस्थानं खेचरा ययुः ॥ कुमारोऽपि पुरो गच्छबटव्यां तृषितोऽभवत् ॥ १५२ ॥ निवेश्य तं च चूताधो-अमात्यभूरम्भसे गतः ॥ प्रत्यायातस्तदादाय, तत्र मित्रं न इष्टवान् ॥ १५३ ॥ सोऽथ शोकाकुलो मित्र-मन्वेष्टुं सर्वतो भ्रमन् ॥ मूछितो न्यपतल्लब्ध-संज्ञस्तु व्यलपभृशम्
१ परोपकारी 'घ' पुस्तके ॥ २ कामबाणानाम् ॥
Page #285
--------------------------------------------------------------------------
________________
280 उत्तराध्ययन ॥ १५४ ॥ कथञ्चिद्धैर्यमाधाय, तं द्रष्टुं पर्यटन्पुनः ॥ प्रासो नन्दिपुरोधाने, सोऽतिष्ठद्यावदुन्मनाः ॥ १५५ ॥ तावदागत्य तं विद्या-धरौ द्वावेवमूचतुः ॥ विद्याधरेन्द्रो भुवन-भानुनामास्ति विश्रुतः॥१५६ ॥ तस्य च स्तः कमलिनी-कुमुदिन्यावुभे सुते ॥ भर्ता तयोश्च कथितो, ज्ञानिना भवतः सखा ॥१५७॥ खामिनाथ तमानेतुं, प्रहितो तत्र कानने ॥ आवां युवामपश्याव, त्वं चागाः पाथसे तदा ॥१५८॥ हत्वाऽऽवां तव मित्रं चा-ऽनयाव खामिनोऽन्तिके ॥ तं चाभ्युत्थाय भुवन-भानुरासयदासने ॥ १५९ ॥ उद्वोढुं खसुते सोऽथ, प्रोक्तो भुवनभानुना ॥ दक्षी तूष्णीकतामेव, त्वद्वियोगव्यथाकुलः ॥ १६० ॥ त्वामानेतुं ततः प्रोक्ती, प्रभुणाऽऽवामिडागती ॥ दिष्टयाऽपश्याव पश्यन्ती, नष्टखमिव सर्वतः !॥ १६१ ॥ महाभाग ! तदेहि त्वं, सद्योऽस्मत्खामिनोऽन्तिके ॥ विधाय क्रीडया सौधं, भूमिष्ठे तस्थुषो वने ॥ १६२ ॥ तदाकर्ण्य समं ताभ्यां, तुष्टोऽगात्तत्र मंत्रिभूः ॥ कुमारोऽपि कुमार्यों ते, पर्यजैषीत्ततो मुदा ॥ १६३॥ ततस्तो निर्गतौ प्राग्व-द्रती श्रीमन्दिरे पुरे ॥ सूरकान्तार्पितमणि-पूर्णेच्छौ तस्थतुः सुखम् ॥ १६४ ॥ पुरे तत्रान्यदाकर्ण्य, प्रोः कलकलारवम् ॥ किमेतदिति सम्भ्रान्तो-ऽपृच्छन्मित्रं नृपाङ्गजः॥१६५॥ सोऽपीत्यूचे जनाज्जात्या, सुप्रभोत्रास्ति भूप्रभुः ॥ स च प्रविश्य केनापि, शस्त्रयाऽघाति छलान्विषा ॥ १६६ ॥ राज्ञो. स राज्ययोग्यश्च, सुतादिन हि विद्यते ॥ तेनातिन्याकुलैर्लोक-स्तुमुलोऽसौ विधीयते ! ॥ १६७ ॥ तच्छ्रुत्वारातिनाघाति, केनाप्ययमिति ब्रुवन् ॥ व्यषीदद्भपभूः सन्तो, सन्यदुःखेन दुःखिनः। ॥ १६८ ॥ अथोपायैरप्यजाते, स्वास्थ्ये भूपस्य धीसखान् ॥ ऊचे गाणिक्यमाणिक्य-मिति कामलता रहः ॥ १६९ ॥ वैदेशिकः पुमान्कोऽपि, समित्रोत्रास्ति सद्गुणः ॥ सम्पद्यमानसर्वार्थः, सदोपायं विनापि हि ! ॥ १७०॥ तत्पार्थे भेषजं किञ्चि-दापि श्रुत्वेति तद्विरम् ॥ उपभूपं कुमारं तं, मंत्रिणो निन्युरादरात् ॥ १७१ ॥ कृपालुः सोऽपि सख्युस्ते, गृहीत्वा मणिमूलिके ॥ मणिनीरेण घृष्ट्वा त-प्रहारे मूलिकां न्यधात् ॥ १७२ ॥ ततः सजतनू राजा, राजाङ्गजमिदं जगौ ॥ कुतोऽकारणबन्धुस्त्व-मत्रागाः सुकृतैर्मम॥ १७३॥ तन्मित्रेणाथ तद्वत्ते, प्रोक्त भूयोऽभ्यधान्नपः॥ मन्मित्रस्य सुतोऽसि त्वं, दिष्ट्या खगृहमागमः ॥ १७४ ॥ इत्युक्त्वा खसुतां रम्भा-भिधा तस्मै ददौ नृपः ॥ तत्र स्थित्वा चिरं प्राग्य-समित्रो निर्जगाम सः ॥ १७५ ॥ सोऽथ कुण्डपुरोद्याने, गतः खाम्बुजस्थितम् ॥ वीक्ष्य केवलिनं भक्त्या, नत्वा शुश्राव देशनाम् ॥ १७६ ॥ भगवन्नस्मि भव्योह-मभन्यो वेति शंस मे ॥ अथापराजितेनेति, पृष्टः प्रोवाच केवली ॥ १७७ ॥ भव्योऽसि जंबूद्वीपस्य, भरते पंचमे भवे ॥ भावी द्वाविंशो जिनस्त्वं, सखाऽसौ तु गणी तव॥१७८॥ तदाकये सहर्षों तो, भेजतुखं मुनि चिरम् ॥ मुनौ तु विडते प्रामा-दिषु चैत्यानि नेमतुः॥ १७९॥
इतच श्रीजनानन्दे, जनानंदकरे पुरे ॥ जितशत्रुरभूद्भूपः, तस्स राजी तु धारिणी ॥ १८०॥ दिवो रत्नवतीजीवश्युत्वा तत्कुक्षिमाययौ ॥ काले चासूत सा प्रीति-मतीसंज्ञां सुतां शुभाम् ॥ १८१ ॥ क्रमेण बर्द्धमाना सा, खीकृत्य सकलाः कलाः ॥ आससाद जगज्जेत्रं, वैदग्ध्यमिव यौवनम् ॥ १८२ ॥ तस्याः पुरोऽतिविज्ञाया, जजे प्राज्ञोऽपि बालिशः ॥ ततोऽरज्यत सा काऽपि, पुरुषे न मनागपि ॥ ८३ ॥ तां च कस्ते धवोऽभीष्टः ?, इत्यपृच्छ. नृपोऽन्यदा ॥ सा जगौं मां जयति यो, वादे भर्ता ममास्तु सः!॥ ८४ ॥ तत्प्रपद्य नृपोऽन्येयुः, स्वयंवरणमण्डपम् ॥ चारुमञ्चाञ्चितं चित्र-कारिचित्रमचीकरत् ॥ ८५॥ तत्र पुत्रवियोगा, हरिणन्दिनृपं बिना ॥ समं कुमारैरेयुस्त-दूताहूता नृपाः समे ॥ ८६ ॥ अधिमञ्चं निषण्णेषु, तेषु दैवात्परिभ्रमन् ॥ समित्रः सबुधो मित्र, इवागादपराजितः ॥८७॥ मा दृष्टपूर्वी नौ ज्ञासी-दिति तौ गुटिकावशात् ॥ रूपं निर्माय सामान्य-मगातां तत्र मण्डपे ॥८॥ दधाना चारु नेपथ्यं, सखीदासीजनावृता ॥ अथ तत्राययौ प्रीति-मती लक्ष्मीरिवापरा ॥ ८९ ॥ अङ्गुल्या दर्शयन्ती ता-नृपानृपसुतांस्तथा ॥ तदेति मालतीसंज्ञा, तद्वयस्सा जगाद ताम् ॥ ९० ॥ खेचरा भूचराश्चामी, वरीतुं त्वामिहाययुः ॥ तदेषां वीक्ष्य दक्षाणां, दाक्ष्यं घृणु समीहितम् ॥ ९१ ॥ तयेत्युक्ता नृपे यत्र, यत्र प्रायुक्त सा दृशौ ॥ तयोक्त इव कामोपि, तत्र तत्राशुंगाग्निजान् ॥ ९२ ॥ खरेण मधुरेणाथ, पूर्वपक्षं चकार सा ॥ वाग्देवी किमसौ साक्षा-दिति दध्यौ जनस्तदा १ ॥९३ ॥ तस्याः प्रतिवचो दातुं, प्रभुष्णः कोऽपि नाभवत् ॥ विलक्षाः किन्तु सर्वेऽपि, भुवमेव व्यलोकयन् ॥ ९४ ॥ रूपेणैव मनोऽस्माकं, जहारासौ विना तु तत् ॥क शक्तिरुत्तरं दातु-मिति चाहुर्मुहुर्मिथः ॥ ९५ ॥ जितशत्रुस्ततो दध्यौ, सर्वेऽमी सङ्गता नृपाः ॥ योग्यो न चैषु मत्पुत्र्याः, कोऽपि तत्किं १आशुगान् बाणान् ।
Page #286
--------------------------------------------------------------------------
________________
281 उत्तराध्ययन भविष्यति ? ॥ ९६ ॥ ध्यायन्तमिति तं प्रोचे, भावज्ञः कोऽपि धीसखः ॥ विषादेन कृतं नाथ !, बहुरना हि भूरियम् ॥ ९७ ॥ राजा राजाङ्गजोऽन्यो वा, वादे यो निर्जयेदिमाम् ॥ स एव भर्ता स्वादस्या, इतीहोरोष्यतां विभो । ॥९८ ॥ ओमित्युक्त्या नृपोऽप्युच-स्तत्तथैवोदघोषयत् ॥ आगादुपप्रीतिमति, तथाकाऽपराजितः ॥१९॥ दुर्वेषमपि तं प्रेक्ष्य, पूर्वप्रेम्णा जहर्ष सा ॥ नानन्दरति किं भानु-रभ्रच्छन्नोऽपि पभिनीम् १॥ २०॥ पूर्ववत्पूर्वपक्षं च, चक्रे प्रीतिमती कनी ॥ तां चापराजितोऽजैपी-द्वादे काप्यपराजितः ॥ १॥ खयंवरस्रजं साथ, तत्कण्ठे क्षिप्रमक्षिपत् ॥ ततः सर्वे नृपाः कुद्धा, युद्धायासज्जयन्भटान् ! ॥२॥ कोऽसौ वराको पाकशूरो-ऽस्मासु सत्सूद्वहेदिमाम् १॥ पदन्त इति सामर्ष, घोरमारेभिरे रणम् ॥ ३॥ हत्या कंचित्कुमारस्तु, गजस्थं तद्गजस्थितः ॥ युयुधे रथिनं हत्त्वा क्षणाच स्यन्दनस्थितः ॥४॥ एवं सादी रथी पत्ति-निपादी च मुहुर्भवन् ॥ युध्यमानोऽमानशक्तिः, सोऽभांक्षीन्मक्षु विद्विषः ! ॥५॥ शास्त्रैः स्त्रिया जिताः शस्त्रै-स्त्यनेनेति प्रपातुराः ॥ भूयः सम्भूय जन्याय, राजन्यास्ते डुढौकिरे ! ॥ ६ ॥राज्ञः सोमप्रभस्सेभ-मारुरोहाथ भूगभूः ॥ प्रत्यभिज्ञातवांस्तं च, स भूपस्तिलकादिना ॥ ७॥जामेयामेयवीर्य ! यां, दियाऽवेदमिति झुवन् ॥ सोमः सोममियोदन्या-न्मुदा तं परिपखजे! ॥८॥ तस्वरूपेऽथ तेनोक्ते, नृपाः सर्वे जहुर्युधम् ॥ कुमारोऽपि निजं रूप-माविश्चक्रे मनोरमम् ॥९॥ सोविलभैर्वर्ण्य-मानरूपपराक्रमः॥प्रीतः प्रीति
१ उदन्वान् सागरः॥ मती सोऽथ, परिणिन्ये शुभेऽहनि ॥ १०॥ व्यसृजजितशत्रुस्ता-नृपान् सत्कृत्य कृत्ययित् ॥ प्रीतिमत्या रमन्त्रीत्या, तस्थौ तत्रापराजितः ॥ ११॥ हरिणन्दिमहीभर्तु-र्दूतस्तत्रागतोऽन्यदा ॥ पित्रोः कुशलमस्तीति, तं चालिंग्य स पृष्टवान् ॥ १२ ॥ दूतोऽवादीत्तयोरस्ति, कुशलं देहधारणात् ॥ तव प्रवासदिवसा-नतद्वान्ति शस्तयोः ॥ १३ ॥ ववृत्तान्तमिमं श्रुत्वा, पितृभ्यां प्रहितोऽस्म्यहम् ॥ तन्निजं दर्शनं दत्वा, तावद्यापि प्रमोदय ॥ १४ ॥ तदाकयोंत्सुकः पित्रो-दर्शनायापराजितः ॥ आपृच्छय श्वशुरं प्रीति-मत्या सह ततोऽचलत् ॥ १५ ॥ तेन पूर्वमुढा या-स्ता आदाय खनन्दनाः ॥ नृपाः समे समाजग्मु-स्तत्समीपं तदा मुदा ॥ १६ ॥ खेचरैर्भूचरैश्चापि, स सैन्यार्थिवैर्वृतः ॥ भार्याभिः शोभितः षड्भिः, सोऽगासिंहपुरं क्रमात् ॥ १७ ॥ हरिणन्दी तमायान्तं. श्रुत्वाभ्यागात्प्रमोदभाक् ॥ तं चानमन्तमालिंग्य, चुम्बन्मौलौ मुहुर्मुहुः ॥ १८ ॥ नमन्तं तं च मातापि, पाणिभ्यामस्पृशन्मुहुः ॥ स्नुषाश्च प्रीतिमत्याद्या, नेमुः श्वशुरयोः क्रमान् ॥ १९ ॥ उक्तं विमलवोधेन, श्रुत्वा तदृत्तमादितः ॥ पितरौ प्रापतुहर्प, तत्संगोस्थमुदोऽधिकम् ॥ २०॥ विससर्ज कुमारोऽथ, भूपान्भूचरखेचरान् ॥ तं च न्यस्यान्यदा राज्ये, राजा प्रव्रज्य सिद्धपान् ॥ २१ ॥ तुजैरहद्हैर्भूमि, भूपयन्भूपणैरिव ॥ ततोऽपराजितो/श-श्चिरं राज्यमपालयत् ॥ २२ ॥ स राजाऽन्येधुरुधाने, गतो मूर्त्या जितस्मरम् ॥ वृतं मित्रर्वधूभिश्च, महेभ्यं कश्चिदेक्षत ॥ २३ ॥ गीतासक्तं ददानं च, दानमत्यर्थमर्थिनाम् ॥ तं वीक्ष्य मापतिः कोऽसा-विति पप्रच्छ सेवकान् ? ॥ २४ ॥ असौ समुद्रपालस्य, सार्थेशस्य सुतः प्रभो ! ॥ अनङ्गदेवो नामेति, प्रोचिरे तेऽपि भूभुजे ॥ २५ ॥ वाणिजा अपि यस्यैव-मुदाराः परमर्द्धयः ॥ सोऽहं धन्य इति ध्यायं-स्ततोऽगाधवो गृहम् ॥ २६ ॥ द्वितीये च दिने वीक्ष्य, शवं यान्तं जनैप॒तम् ॥ राज्ञा कोऽसौ मृत इति, पृष्टा भृत्या इदं जगुः ॥ २७ ॥ क्रीडन्नदर्शि यः काम-मुद्याने ह्यस्तने दिने॥स एवानङ्गदेवोऽसौ, द्राग विशूचिकया मृतः! ॥ २८ ॥ अहो! अशाश्वतं विश्वं, विश्वेऽस्मिन् सान्ध्यरागवत् ॥ ध्यायन्निति ततोऽध्यास्त, वैराग्यं परमं नृपः ॥ २९ ॥ इतश्च यः कुण्डपुरे, पुरा दृष्टः स केवली ॥ तत्रागादन्यदा दीक्षा-योग्यं ज्ञानेन तं विदन् ॥ ३० ॥ धर्म श्रुत्वा ततो न्यस्य, राज्यं पुत्रेऽपराजितः ॥ तत्पार्थे प्राबजप्रीति-मतीविमलबोधयुक् ॥३१॥ तपो व्रतं च सुचिरं, तीनं कृत्वा त्रयोपि ते ॥ विपद्यैकादशे कल्पे-ऽभुवन्निन्द्रसमाः सुराः॥३२॥
इतश्चात्रैव भरते, पुरे श्रीहस्तिनापुरे ॥ श्रीषेणाह्वोऽभवद्भपः, श्रीमती तस्य च प्रिया ॥३३॥ स्वप्ने शंखोज्ज्वलं पूर्णचन्द्रं मातुःप्रदर्शयन् ॥ जीवोऽपराजितस्यागा-त्तस्याः कुक्षौ दिवश्युतः॥३४॥सा सुतं समयेऽसूत, पूर्णेन्दुमिव पूर्णिमा॥ तस्योत्सवैः शङ्ख इति, नामधेयं व्यधात्पिता॥३५॥धात्रीमिाल्यमानोऽथ, वृद्धिमासादयन् कमात्॥गुरोः कलाः स जग्राह, वार्द्धरप इवाम्बुदः ॥ ३६ ॥ स्वर्गाद्विमलबोधोऽपि, च्युत्वा श्रीपेणमंत्रिणः ॥ नाम्ना गुणनिधेः पुत्रो, जज्ञे नाम्ना मतिप्रभः ॥ ३७॥ सोऽभूच्छङ्खकुमारस्य, सपांशुक्रीडितः सखा ॥ मधुस्मराविव वनं, यौवनं तौ सहाऽऽमुताम् ॥ ३८॥ अथाऽन्यदा जानपदाः, नृपमेत्यैवमूचिरे ॥ देव ! त्वदेशसीमाद्रा-वति दुर्गोऽस्तिदुर्गमः ॥ ३९ ॥ नाना
Page #287
--------------------------------------------------------------------------
________________
उत्तराध्ययन
282 समरकेतुश्च, पलीशस्तत्र वर्त्तते ॥ सोऽम्मान् लुण्टति तस्मात्त्वं, रक्ष रक्ष क्षितीश नः ॥ ४०॥ तन्निशम्य स्वयं तत्र, गन्तुमुत्को महीशिता ॥ इति शजकुमारण, नत्वा व्यज्ञपि साग्रहम् ॥ ४१॥ शिशुनागे पक्षिराज, इवोद्योगः स्वयं प्रभोः ॥ न युक्तस्तत्र पलीशे, तन्मामादिश तजये ॥ ४२ ॥ नृपाज्ञया ससैन्येऽथ, शंखे पल्लीमुपागते ॥ दुर्ग विहाय पल्लीशः, प्राविशत् क्वापि गह्वरे ॥४३॥ सुधीः शंखोऽपि सामन्तं, दुर्गे कंचिदवीविशत् ॥ स्वयं पुनर्निलीयास्था-निकुले कापि सैन्ययुक् ॥ ४४ ॥ छलच्छेकोऽथ पलीशो, यावहुर्ग रुरोध तम् ॥ प्रबलैः खबलस्ताव-त्कुमारस्तमवेष्टयत् ॥ ४५ ॥ दुर्गप्रविष्टसामन्त-कुमारकटकैरथ ॥ स्थितैरुभयतोघानि, मिल्लेशो मध्यगो भृशम् ॥ ४६ ॥ कांदिशीकस्ततः कण्ठे, कुठारमयलम्ब्य सः ॥ कुमारं शरणीचक्रे, प्राञ्जलिश्चैवमत्रवीत् ॥४७॥ मायाजालस्य संहर्ता, त्वमेव मम धीनिधे !॥ तव दासोऽस्मि सवेखं, ममादत्व प्रसीद च ॥४८॥ तेनोपात कुमारोऽथ, दत्वा तत्स्वामिनां धनम्।। पल्लीनाथं सहादाय, न्यवर्तत पुरं प्रति ॥४९॥ मार्गे निवेश्य शिविरं, स्थितो रात्रौ स भूपभूः ॥ श्रुत्वा रुदितमात्तासि-र्ययो शब्दानुसारतः ॥ ५० ॥ किंचिद्गतश्च वीक्ष्याऽर्द्ध-वृद्धां स्त्री रुदतीं पुरः॥ किं रोदिपीति सोऽपृच्छ-त्ततः साप्येवमब्रवीत् ॥५१॥ अस्यंगदेशे चंपायां, जितारिः पृथिवीपतिः ॥ तस्य कीर्तिमतीरायां, जज्ञे पुत्री यशोमती ॥ ५२ ॥ कलाकलापकुशला, सा विभूपितयौवना ॥ सानुरूपमपश्यन्ती, वरं न वाप्यरज्यत ॥ ५३॥ शंखं श्रीषणपुत्रं सा-ऽन्यदा श्रुत्वा गुणाकरम् ॥ पतिर्मे शंख एवेति, प्रत्यौपीद्यशोमती ॥ ५४ ॥ ततः स्थानेऽनुरक्तेय-मित्युच्चैमुमुदे नृपः ॥ अयाचताऽन्यदा तां च, मणिशेखरखेचरः ॥ ५५ ॥ तं जितारिर्जगी नैषा, शङ्खादन्यं वुवूर्पते ॥ ततोऽकनीयःकामासी, कनी ते दीयते कथम् ? ॥ ५६ ॥ सोऽन्यदा तां ततोऽहाी-सह पार्थस्थया मया ॥ असाध्यः कुग्रह इबा-ऽऽग्रहः प्रायो हि रागिणाम् ! ॥ ५७ ॥ मां तु तद्धात्रिकामत्र, हित्वा तामनयत्वचित् ॥ ततो रोदिमि वीराहं, भविष्यति कथं हि सा ? ॥ ५८ ॥ धैर्य स्वीकुरु तं जित्वा-ऽऽने ये तां कन्यकामहम्॥ इत्युक्त्वा गहने भ्राम्यन् , प्रातः सोऽगाद्गिरौ क्वचित् ॥ ५९ ॥ शङ्ख एव विवोढा मे, मूढ ! किं क्लिश्यसे मुधा? ॥ इति खेचरमाख्यांती, सोड पश्यत्तत्र नां कनीम् ॥ ६०॥ ताभ्यामदर्शि शंखोऽपि, स्मित्वा समाहाथ खेचरः ॥ मुमूः सोऽयमत्रागा-चं वुवूपैसि रे जडे ! ॥ ६१ ॥ अमुं त्वदाशया साकं, हत्वा नेष्ये यमौकसि ॥ त्वां च प्रसखोदुह्याशु, मुदा सह निजौकसि ॥ ६२ ॥ तदाकर्ण्य तमूचेथ, शंखोप्युत्तिष्ठ पाप रे! ॥ परनारीरिएंसां ते, हरामि शिरसा समम् ॥ ६३ ॥ खड्गाखङ्गि ततोऽकाष्टी, चिरं तौ घातयश्चिनौ ॥ ज्ञात्वाथ दुर्जयं शंख, विद्यास्त्रैः खेचरो न्यहन् ॥ ६४ ॥ तानि न प्राभवंस्तत्र, पुण्याव्ये वाडवेऽम्बुवत् ॥ कुमारोऽथाऽऽन्छिनचापं, सुद्धश्रान्तान्नभश्चरात् ॥६५॥ तद्वाणेनैव शंखेन, खेचरः प्रहतोय सः ॥ सुमूर्छ तत्कृतैः शीतो-पचारैश्चाभवत्पटुः ॥ ६६ ॥ भूयो युद्धाय शंखेनो-त्साहितश्चैवमब्रवीत् ॥ केनाप्यनिर्जितो दोप्मन् ! , साध्वहं निर्जितस्त्वया ! ॥ ६७ ॥ वीर्यक्रीतोऽस्मि दासस्ते, मंतुमेनं क्षमस्व मे ॥ शंखोप्युवाच त्वद्भक्त्या, तुष्टोऽस्मि बेहि कामितम् ॥६८॥ सोऽवादीन्नित्यचैत्यानां, नत्यै मेऽनुग्रहाय च ॥ एहि पुण्याढ्य ! वैताढ्यं,
पि तदमन्यत ॥ ६९॥ गुणैः समग्रैरुत्कृष्ट, तं च प्रेक्ष्य यशोमती ॥ भर्ता मया वृतः श्रेष्ठ, इत्यन्तर्मुमुदे भृशम ॥ ७० ॥ तदाजग्मुः खेचराश्च, मणिशेखरसेवकाः ॥ तेषु द्वौ प्रेष्य सेनां खां, शंखःप्रैपीनिजे पुरे ॥ ७१॥ आनाय्य खेचरैस्तत्र, प्रारदृष्टां धात्रिकां तु ताम् ॥ धात्रीकनीखेचरयुग, वैताढये भूपभूर्ययौ ॥ ७२ ॥ तत्र शाश्वतचैत्यस्थान्प्रणम्याऽऽनर्च सोऽर्हतः ॥ स्वपुरे तं च नीत्वोचै-रानर्च मणिशेखरः ॥७३॥ परेपि खेचरास्तत्र, प्रीता वैरिजयादिना ॥ पत्तीभूय कुमाराय, ददुर्निजनिजाः सुताः ॥ ७४ ॥ यशोमतीमुदुदैव, परिणेष्यामि वः सुताः ॥ शङ्खस्तानित्यवक् सा हि, तस्य प्राग्भवहिनी ॥ ७५ ॥ स्वखपुत्रीरथादाय, यशोमत्या सहान्यदा॥मणिशेखरमुख्यास्त, चम्पा निन्युनभश्चराः ॥ ७६ ॥ खपुत्र्या खेचरेन्द्रेश्व, सह श्रीषेणनन्दनम् ॥ ज्ञात्वाऽऽयान्तं मुदाऽभ्येत्य, जितारिःखपुरेऽनयत् ॥ ७७॥ यशोमती खेचरीश्च, तत्र शङ्ख उपायत ॥ श्रीवासुपूज्यचत्यानां, भक्त्या यात्रां च निर्ममे ॥ ७८ ॥ विसृज्य खेचरांस्तत्र, स्थित्वा कांश्चिदिनांश मः ॥ पत्नीभिः सह सर्वाभि-हस्तिनापुरमीयिवान् ॥७९॥ शंखं राज्येऽन्यदा न्यस्या-ऽऽददे श्रीपेणरा व्रतम् ॥ ततः सोऽपालयद्राज्यं, वज्रीव प्राज्यवैभवः ॥ ८० ॥ तत्र श्रीपेणराजर्षिरन्यदा प्राप्तकेवलः ॥ विहरन्नागमत्तं च, गत्वा शङ्खनृपोऽनमत् ॥ ८१ ॥ श्रुत्वा च देशनां मोह-पङ्कप्लावनवाहिनीम्॥ मुक्तिकल्पलतावीजं, वैराग्यं प्राप शङ्कराट् ॥ ८२ ॥राज्यं प्रदाय पुत्राय, तत्पार्थे प्राव्रजच सः ॥ मतिप्रभेणामायेन, यशोमत्या च संयुतः ॥८३॥ क्रमाच श्रुतपारीणः, कुर्वाणो दस्तपं तपः ॥ स्थानैरहद्भक्तिमुख्य-राजेयजिन
Page #288
--------------------------------------------------------------------------
________________
283
उत्तराध्ययन
नाम सः ॥ ८४ ॥ यशोमतीमंत्रिमुनि - युक्तः शङ्खमुनीश्वरः ॥ प्रान्ते प्रायं प्रपद्यागा - द्विमानमपराजितम् ॥ ८५ ॥
इतात्रैव भरते, पुरे शौर्यपुरेऽभवत् ॥ ज्येष्ठ भ्राता दशार्हाणां, समुद्रविजयो नृपः ॥ ८६ ॥ शिवाभिधाऽभवत्तम्य, राज्ञी विवशिवङ्करा ॥ च्युत्वाऽपराजिताच्छङ्ख - जीवस्तत्कुक्षिमागमत् ॥ ८७ ॥ सुखसुप्ता तदा देवी, महाखप्नांश्चतुईश ॥ वीक्ष्याधिकां रिटन - नेमिं चाख्यन्महीभुजे ॥ ८८ ॥ पृष्टास्तदर्थं राज्ञाऽथ, तज्ज्ञाः प्रातरिदं जगुः ॥ चक्री वा धर्मचक्री वा, युष्माकं भविता सुतः ॥ ८९ ॥ पूर्णे कालेऽथ साऽसूत, राज्ञी विश्वोत्तमं सुतम् ॥दिकुमार्योऽभ्ये तस्य, सूतिकर्माणि चक्रिरे ॥ ९० ॥ तस्येन्द्रा निखिलाश्रकु - मेरौ त्रात्रमहोत्सवम् ॥ पार्थिवोऽपि मुदा चक्रे, पुरे जन्ममहोत्सवम् ॥ ९१ ॥ स्वप्ने दृष्टो रिष्टनेमि - र्मात्रास्मिन्गर्भमागते । इति तस्यारिष्टनेमि - रिति नामाऽकरो नृपः ॥ ९२ ॥ वासवादिष्टधात्रीभि-र्लाल्यमानो जगत्पतिः ॥ समं जगन्मुदा वृद्धिं दधदष्टाब्दिकोऽभवत् ॥ ९३ ॥ अथान्यदा यशोमत्या, जीवश्युत्वाऽपराजितात् ॥ उग्रसेनधराधीश - धारिण्योस्तनयाऽभवत् ॥ ९४ ॥ राजीमतीति संज्ञा सा, प्राप्ता वृद्धिमनुक्रमात् ॥ कलाकलापमासाद्य, पुण्यं तारुण्यमासदत् ॥ ९५ ॥
इतश्च मथुरापूर्या, वसुदेवाङ्गजन्मना ॥ विष्णुना निहते कंसे, जरासन्धसुतापतौ ॥ ९६ ॥ क्रुद्धाद्भीता जरासन्धा - त्सङ्गत्य यदवोऽखिलाः ॥ पश्चिमाम्भोनिधेस्तीरं जग्मुर्दैवज्ञशासनात् ॥ ९७ ॥ [ युग्मम् ] तत्र श्रीदोऽच्युताराद्धो, नवयोजनविस्तृताम् ॥ द्वादशयोजनायाम, निर्ममे द्वारकापुरीम् ॥ ९८ ॥ जात्यखर्णमयीं तां च, लङ्काशङ्काविधायिनीम् ॥ रामकृष्णदशार्हाद्या, यदवोऽध्यवसन्समे ॥ ९९ ॥ जरासन्धं प्रतिहरिं हत्वा रामाच्युतौ क्रमात् ॥ भरतार्द्ध साधयिता - भुतां राज्यमुत्तमम् ॥ ३०० ॥ भगवान्नेमिनाथोऽपि तत्र क्रीडन् यथासुखम् ॥ प्राप्तोऽपि पुण्यतारुण्यं, तस्थौ भोगपराङ्मुखः ! ॥ ३०१ ॥ तस्य च प्रभोः रूपादिस्वरूपं प्ररूपयितुमाह सूत्रकारःमूलम् — सो रिट्ठनेमिनामो उ, लक्खणस्सरसंजुओ। अट्ठसहस्स लक्खणधरो, गोअमो कालगच्छवी ॥५॥
व्याख्या—अत्र ‘लक्खणस्सरसंजुओत्ति' खरलक्षणानि माधूर्यगाम्भीर्यादीनि तैः संयुतो यः स तथा । अष्टसह - त्रलक्षणधरः, अष्टोत्तरसहस्र संख्यशुभसूचक रेखात्मकचक्रा दिधारी । गौतमो गौतमगोत्रः, कालकच्छविः कृष्णत्वक् ॥५॥ मूलम् - वज्जरि सहसंघयणो, समचउरंसो झसोदरो । तस्स राइमई कण्णं, भज्जं जाएइ केसवो ॥ ६ ॥ व्याख्या- 'झसोदरो' झपो मत्स्यस्तदाकार मुदरं यस्य सः तथा, तस्यारिष्टनेमेर्भार्या, कर्तुमितिशेषः, राजीमतीं कन्यां । याचते केशवस्तत्पितरमिति प्रक्रमः ॥ ६ ॥ सा च कीदृशी ? इत्याह
मूलम् - अहसा रायवर कण्णा । सुसीला चारुपेहिणी ॥ सबल खणसंपन्ना, विज्जुसोआमणिप्पहा ॥७॥ व्याख्या - अथेत्युपन्यासे राज्ञ उग्रसेनस्य वरकन्या राजवरकन्या, सुशीला, चारुप्रेक्षिणी, नाऽधोदृष्टित्वादिदोपदुष्टा 'विजुस आमणिप्पत्ति' विशेषेण द्योतते विद्युत्सा चासौ सौदामिनी च विद्युत्सौदामिनी तत्प्रभा तद्वर्णेति सूत्रत्र्यार्थः ॥ ७ ॥ राजीमतीयाचनं चैवम्
अथान्यदा विभुः क्रीडन्, शस्त्रशालां हरेर्ययौ ॥ शार्ङ्गश्च धनुरादित्सु - रारक्षेणैवमोच्यत ॥ ३०२ ॥ विना विष्णुमिदं चापं, नान्योऽधिज्ययितुं क्षमः ॥ गिरीशमन्तरा को वा, नागेन्द्रं हारतां नयेत् ॥ ३ ॥ तत्कुमार ! विमुञ्चास्य, श्वापस्य ग्रहणाग्रहम् || अनारम्भो हि कार्यस्य, श्रेयानारभ्य वर्जनात् ! ॥ ४ ॥ तदाकर्ण्य प्रभुः स्मित्वा, द्रुतमादाय तद्धनुः ॥ वेत्रवन्नमयन्नुच्चै - लीलयाऽधिज्यमातनोत् ॥ ५ ॥ तेनेन्द्रचापकल्पेन, शोभितो नेमिनीरदः ॥ टङ्कारध्वनि गर्जाभि-र्विश्वं विश्वमपूरयत् ॥ ६ ॥ त्यक्त्वाथ चापमादाय, चक्रं भाचक्रभासुरम् ॥ अङ्गुल्याऽभ्रमयद्धर्म-चक्री चाक्रिकचक्रवत् ॥ ७ ॥ जनार्द्दनोऽपि यां गृह्णन्नायासं लभते भृशम् ॥ हित्वा चक्रं गदां ताम-प्युद्दधौ यष्टिवद्विभुः ! ॥८॥ तां च मुक्त्वा पाञ्चजन्यः खामिना योजितो मुखे ॥ स्मेरनीलारविन्दस्थ - राजहंसश्रियं दधौ ॥ ९ ॥ ध्माते च खामिना तस्मिन्, विश्वं बधिरतां दधौ ॥ चकंपिरेऽचलाः सर्वे - ऽचलाप्यासीच्चलाचला ॥ १० ॥ चुक्षुभुर्वार्द्धयो वीरा, अयुर्व्या मूर्च्छयाऽपतन् ॥ किमन्यत्तस्य शब्देन वित्रेसुस्त्रिदशा अपि ! ॥ ११ ॥ क्षुभितस्तद्धनेः सिंह- नादाद्गज इवाच्युतः ॥ इति दध्यावयं कम्बु- धर्मातः केन महौजसा ? ॥ १२ ॥ सामान्यभूस्पृशां क्षोभः, शंखे ध्माते मयाप्यभूत् ॥ ध्वानेनानेन तु क्षोभो, ममाप्युच्चैः प्रजायते ॥ १३॥ तद्वज्री चक्रवर्त्ती वा, विष्णुर्वान्यः किमागतः १ ॥ तत्किं कार्यमदो राज्यं, रक्षणीयं कथं मया ॥ १४ ॥ ध्यायन्नित्यायुधारक्षे - रेत्योदन्तं यथास्थितम् ॥ विज्ञप्तो विष्णुरित्यूचे,
१ क्षुब्धो ध्वानारतः सिंह - इति "घ" पुस्तके प्रथमपादः ॥
Page #289
--------------------------------------------------------------------------
________________
उत्तराध्ययन
284 शङ्कातङ्काकुलो बलम् ॥ १५ ॥ इत्थं विश्वत्रयस्यापि, क्षोभो यत्क्रीडयाप्यभूत् ॥ स नेमिरावयो राज्यं, गृह्णन्केन निषेत्स्यते ॥ १६ ॥ बभाषे सीरभृद्भात-मर्मा शंकिष्ठा वृथाऽन्यथा ॥ अस्यास्मद्भातुरुक्तं हि, खरूपं प्राग् जिनैरिदम् ॥ १७ ॥ द्वाविंशोऽरिष्टनेम्यर्हन् , यदुवंशाब्धिचन्द्रमाः ॥ अभुक्तराज्यलक्ष्मीकः, प्रव्रज्यां प्रतिपत्स्यते ! ॥ १८॥ किञ्चार्थ्यमानोपि सदा, समुद्रविजयादिभिः ॥ युवाऽपि नो कनीमेका-मप्युद्वहति यः सुधीः ! ॥ १९॥ आददीत स किं राज्य-मिदं नेमिर्महाशयः १ ॥ तेनेत्युक्तोऽपि नाशंकां, हरिस्तत्याज तां हृदः ॥ २० ॥ उद्याने च गतं नेमिमन्यदेति जगाद सः ॥ नियुद्धं कुर्वहे भ्रात-रावां शौर्य परीक्षितुम् ॥ २१॥ ऊचे नेमिर्नियुद्धं नौ, न युक्तं प्राकृतोचितम् ॥ मिथो बलपरीक्षा तु, बाहुयुद्धेन भाविनी ! ॥ २२ ॥ तत्प्रपद्य निजं बाहुं, हरिः परिघमोदरम् ॥ प्रासारयद्वासवेश्म, भरतार्द्धजयश्रियः ॥ २३ ॥ तहोर्मदेन सत्रा तं, नमयित्वाऽजनालवत् ॥ वदोईण्डं विभुर्वज्र-दण्डोहण्डमदीर्घयत् ॥ २४ ॥ तं च न्यञ्चयितुं सर्व, खसामर्थ्य समर्थयन् ॥ विलमः केशवः शाखा-विलनशिशुवद्धभौ ॥२५॥ राज्यमादित्सते यो हि, स सामर्थ्य सतीशे ॥ नेयचिरं विलम्वेत, दध्याविति तदा हरिः ! ॥ २६ ॥ राज्यापहारचिन्तामि-त्यपहाय गृहं गतः ॥ समुद्रविजयेनैव-मन्यदाऽभाणि माधवः ॥ २७ ॥ खस्खस्त्रीभिः समं वीक्ष्य, कुमारान् क्रीडतोऽखिलान् ॥ नेमि चान्यादृशं दृष्ट्वा, भृशं खिद्यामहे वयम् ॥ २८॥ कन्योद्वाहं तदस्मै त्वं, वत्सोपायेन केनचित् ॥ वैद्योऽरोचकिने भोज्यं, भेपजेनेव रोचय ! ॥ २९ ॥ तत्प्रपद्य मुकुन्दोऽपि, दिव्यास्त्राणि मनोभुवः ॥ कार्ये तत्रादिशद्भामा-रुक्मिण्याद्या निजाङ्गनाः!॥३०॥ तदा च कामिनः काम, वर्तयन्कामशासने ॥ विकारकारितां कार-स्कराणामपि शिक्षयन् ॥ ३१ ॥ मधुमत्तैर्मधुकरै-मधुरारवपूर्वकम् ॥ भुज्यमानोत्फुल्लपुष्प-स्तवकव्रततिब्रजः ॥ ३२ ॥ पिकानां पञ्चमोद्गीति-शिक्षणककलागुरुः ॥ मलयानिलकलोल-लोलविरहिमानसः ॥ ३३ ॥ उत्साहितानङ्गवीरो, जगजनविनिर्जये ॥ मधूत्सवः प्रववृते, विश्वोत्सवनिवन्धनम् ॥३४॥[चतुर्भिः कलापकम् ॥] तदा कृष्णोपरोधेना-ऽवरोधे तस्य पारगः॥ ऋतूचिताभिः क्रीडाभि-श्चिक्रीडाऽकामविक्रियः॥३३५॥ व्यतीतेऽथ वसन्तत्तौ, ग्रीष्मर्तुः समवातरत् ॥राज्ञः प्राज्ञ इवामात्यो, भानोस्तेजोऽभिवर्द्धयन् ॥ ३६॥ तत्रापि भगवान्सत्रा, सावरोधेन विष्णुना ॥ क्रीडागिरी रैवतके, विजहार तदाग्रहात् ॥ ३७॥ जलक्रीडादिकाः क्रीडा-स्तत्र कृष्णोपरोधतः ॥ चकार विश्वालङ्कारो, निर्विकारो जगद्गुरुः ॥ ३८ ॥ रामा रामानुजस्याथ, प्राप्यावसरमन्यदा ॥ सप्रश्रयं सप्रणयं, सहासं चेति तं जगुः ॥ ३९ ॥ देवरादो देवराज-जित्वरं रूपमात्मनः ॥ वपुश्चेदं सदारोग्य-सौभाग्यादिगुणाञ्चितम् ॥४०॥ शच्या अपि स्मरोन्माद-करमेतच यौवनम् ॥ अनुरूपवधूयोगा-रसफलीकुरु धीनिधे ! ॥४१॥ [युग्मम् ] विना हि भोगान् विफलं, रूपाद्यमवकेशिवत् ॥ विना नारिं च के भोगाः?, भोगरत्नं हि सुन्दरी ! ॥४२॥ भवेद्विना गनां नाङ्ग-शुश्रुपा मजनादिना ॥ अस्त्रीकस्य मनोभीष्टं, निःखस्येव क भोजनम् ॥४३॥ रत्नानीव विना खानि,
२ भोगान् विना हि विफलं-इति "ध" पुस्तके प्रथमपादः ।। नन्दनाः क विनाङ्गनाम् ? ॥ अस्त्रीकस्यातिथिर्भिक्षो-रिवार्थमपि नाश्नुते ! ॥ ३४४ ॥ यामिन्यपि कथं याति, यूनो युवतिमन्तरा? ॥ चक्रवाकी विना पश्य, चक्रस्याब्दायते निशा !॥३४५॥ विना योग्यवधूयोगं, सकलोपिन शोभते ॥ पश्य श्यामावियुक्तस्य, कान्तिः का नाम शीतगोः!॥ ३४६ ॥ पाणी कृत्य ततः काश्चि-कन्यां गुणगणाम्वुधे।। श्रीदाशार्ह ! दशाादि-यदूनां पूरयेर्हितम् ॥ ३४७ ॥ आजन्मखैरिणा षण्ढे-नेव धूर्भवता वधूः ॥निर्वोढं दुश्शका शङ्के, नोद्वाहं कुरुपे ततः!॥३४८॥ तदप्ययुक्तं निर्योढा, तामप्यस्मानिवाच्युतः ॥ शेषस्याशेषभूधर्नु-नहि भाराय वल्लरी!॥३४९॥ निर्वाणाप्राप्तिभित्यापि, मा भूर्भोगपराङ्मुखः ॥ भुक्तभोगा अपि जिनाः, सिद्धा हि वृषभादयः ॥ ३५० ॥ दद्याः प्रतिवचो मा वा, धाष्टोन्मूकस्य ते परम् ॥ नास्मत्तो भविता मोक्षो, विवाहाङ्गीकृति विना ॥३५१॥ इति ताभिः प्रार्थ्यमान-मुपेत्याहन्तमादरात्॥प्रार्थयन्त तमेवार्थ, रामकृष्णादयोऽपि हि ॥३५२॥ वन्धुभिर्वन्धुरैर्वाक्यैः, स निर्बन्धमितीरितः ॥ जिनोऽनुमेने वीवाहं, भावि भावं विभावयन् ! ॥ ३५३ ॥ तमुदन्तं ततो गत्वा, वैकुण्ठोऽकुण्ठसम्मदः ॥ समुद्रविजयायाख्य-न्मुदमुन्मुद्रयन् पराम् ॥३५४॥ योग्यामस्य कुमारस्य, कन्यां वृणु महामते । ॥ इत्थं समुद्रविजयः, प्रोचे तायध्वजं ततः ॥३५५॥ कनी तदाहों दाशार्हः, सर्वतोऽन्वेषयंस्ततः॥ चिन्ताचान्तोऽन्यदा सत्य-भामयैवमभाष्यत ॥ ३५६ ॥ राजीवनयना राजी-मती सद्गुणराजिनी ॥ नेमेरहोस्ति जामिमें, जयन्तीजयिनी श्रिया।॥ ३५७॥ प्रिये ! साधु ममाहापी-श्चिन्तामिति वदंस्ततः॥ उग्रसेननरेन्द्रस्य, वेश्मो१ शण्ढेन धूरिवाजन्म-खैरिणा भवता वधूः । इति “घ” पुस्तके ॥
Page #290
--------------------------------------------------------------------------
________________
285 उत्तराध्ययन पेन्द्रः स्वयं ययौ ॥ ३५८ ॥ दृष्टः प्रेक्ष्य हपीकेश-मभ्युत्थाय स पार्थिवः ॥ दत्वासनमपन्याजं, व्याजहार कृताञ्जलिः ॥ ३९ ॥ किमियानयमायासः, कृतोऽद्य खामिना खयम् ॥ नाहूतः किमहं प्रेष्य--प्रेपणेन खकिङ्करः १॥ ३६० ॥ इदं गृहमियं लक्ष्मी-रिदं वपुरियं सुता ॥ सर्व विद्धि खसानाथ !, येनार्थस्तन्निवेद्यताम् ॥ ३६१ ॥ ऊचे मुकुन्दः कुन्दाभ-रदाभाभासुराधरः॥ मद्धातुर्देहि नेमेस्त्वं, राजन् ! राजीमतीमिमाम् ॥ ३६२ ॥ इत्थं हरिणा याचितायां राजीमत्यां धन्यंमन्यः प्रमोदभरमेदुर उग्रसेननृपो यदूचे तदाह सूत्रकृत्मूलम्-अहाह जणओ तीसे, वासुदेवं महिड्डिअं। इहागच्छउ कुमारो, जासे कन्नं दलामहं ॥८॥
व्याख्या-अथ याचानन्तरमाह जनकस्तस्या राजीमत्याः 'जासेत्ति' सुव्यत्ययायेन तस्मै कन्यां ददामि विवाहविधिना उपढौकयाम्यहम् ॥ ८॥ इत्थं तेनोक्ते, कृते च द्वयोरपि कुलयोर्वर्धापने, आसन्ने च क्रोप्लुक्यादिष्टे विवाहलग्ने यदभूत्तदाहमूलम्-सवोसहिहिं ण्हविओ, कयकोउअमंगलो। दिवजुअलपरिहिओ, भूसणेहिं विभूसिओ॥९॥
व्याख्या-सर्वोपधयो जयाविजयर्द्धिवृद्धिप्रमुखास्ताभिः स्नपितोऽभिषिक्तः, कृतकौतुकमङ्गल इत्यत्र ललाटमुशलस्पर्शनादीनि कौतुकानि, मङ्गलानि च दध्यक्षतादीनि । दिधेत्यादि-परिहितं दिव्यं युगलमिति देवदूष्ययुगलं येन स तथा, सूत्रे व्यत्ययः प्राकृतत्वात् ॥९॥ मूलम्-मत्तं च गंधहत्यि, वासुदेवस्स जिट्टगं । आरूढो सोहई अहिअं, सिरे चूडामणी जहा ॥१०॥
व्याख्या-यासुदेवस्य सम्बधिनं ज्येष्ठकमतिशयप्रशस्वं पट्टहस्तिनमित्यर्थः, आरूढः शोभतेऽधिकं, शिरसि यथा चूडामणिः ॥१०॥ मूलम्-अह ऊसिएण छत्तेण, चामराहि अ सोहिओ। दसारचक्केण य सो, सबओ परिवारिओ ॥११॥
व्याख्या-उच्छ्रितेन उपरि धृतेन, दसारेत्यादि-दशाहोः समुद्रविजयादयो वसुदेवान्ता दश भ्रातरस्तेषां चक्रेण समूहेन ॥११॥ मूलम्-चतुरंगिणीए सेणाए, रइआए जहक्कम । तुडिआणं सन्निनाएणं, दिवेणं गयणंफुसे ॥ १२॥
व्याख्या-'रइआएत्ति' रचितया न्यस्तया यथाक्रम, तूर्याणां सन्निनादेन गाढध्वनिना, दिव्येन प्रधानेन, गगनस्पृशा नभोङ्गणव्यापिना उपलक्षितः ॥ १२ ॥ मूलम्-एआरिसीए इड्डीए, जुत्तीए उत्तमाए य । नियगाओ भवणाओ, निजाओ वह्निपुंगवो ॥१३॥
व्याख्या-एतादृश्या पूर्वोक्तया ऋद्ध्या विभूत्या, धुत्या च दीप्त्या उत्तमया उपलक्षितः सन् निजकाद्भवनान्निर्यातो निष्क्रान्तो वृष्णयोऽन्धकवृष्णिसन्तानीया यदवस्तेषु पुङ्गवः प्रधानो भगवानरिष्टनेमिर्गतश्च जगजनमनोहरैर्महामहै। मण्डपासन्नप्रदेशमिति सूत्रपदकार्थः ॥ १३ ॥ तदा च___ वीक्ष्यायान्तं गवाक्षस्था, नेमि राजीमती कनी ॥ वचोऽगोचरमापन्ना-ऽऽनन्दमेवमचिन्तयत् ॥३६३॥ किमाश्चिनोऽसौ सूर्यो वा, स्मरो वा मघवाऽथवा ॥ मर्त्यमूत्ति श्रितः पुण्य-प्राग्भारोऽसौ ममैव वा ? ॥ ३६४ ॥ भर्ता मे विदधे येन, वेधसाऽसौ सुमेधसा ॥ कां प्रत्युपक्रियां तस्मै, करिष्येऽहं महात्मने ? ॥ ३६५ ॥ काहं किं जायते कोऽसौ, कालस्तिष्ठाम्यहं व वा ? ॥ इत्यज्ञासीन्न सा नेमि-दर्शनोत्थमुदा तदा!॥ ३६६ ॥ अत्रान्तरे स्फुरत्तस्या, मंच दक्षिणमीक्षणम् ॥ तच्चोद्विग्नमनाः सद्यः, सा सखीनां न्यवेदयत् ॥ ३६७ ॥ ऊचुः सख्यो हतं पापं, मा खिद्यख महाशये ! ॥ इयती भुवमायातो, न हि नेमिलिष्यते ! ॥ ३६८॥राजीमती जगौ जाने, स्वभाग्यप्रत्ययादहम् ॥ इहागतोऽपि गन्ताय-मुद्वोढा न तु मां प्रभुः ! ॥ ३६९ ॥ अत्रान्तरे च यदभूत्तत्सूत्रकृदेव दर्शयतिमूलम्-अह सो तत्थ निजतो, दिस्स पाणे भयदुए। वाडेहिं पंजरेहिं च, सन्निरुद्धे सुदक्खिए॥१४॥
व्याख्या-अथानन्तरं सोऽरिष्टनेमिस्तत्र मण्डपासन्ने प्रदेशे निर्यन्नधिकं गच्छन् 'दिस्सत्ति' दृष्ट्वा, प्राणान् प्राणिनो मृगादीन् , भयद्रुतान् भयत्रस्तान् , वाटैटिकैः, पञ्जरैश्च सन्निरुद्धान् गाढनियंत्रितान् , अत एव सुदुःखितान् १४॥॥ मूलम्-जीवीअंतं तु संपत्ते, मंसहा भक्खिअवए । पासित्ता से महापण्णे, सारहिं पडिपुच्छइ ॥१५॥
व्याख्या-जीवितान्तं मरणावसरं सम्प्राप्तान् , मांसाथै मांसोपचयनिमित्तं भक्षयितव्यानविवेकिभिरिति शेषः, 'पासित्तत्ति' उक्तविशेषणविशिष्टान् हदि निधाय भगवान्, महती प्रज्ञा ज्ञानत्रयात्मिका यस्य स तथा, सारथि हस्तिनः प्रवर्तकं हस्तिपकमित्यर्थः प्रतिपृच्छति ॥ १५॥
Page #291
--------------------------------------------------------------------------
________________
286 उत्तराध्ययन मूलम्-कस्स अट्ठा इमे पाणा, एए सवे सुहेसिणो। वाडेहिं पंजरेहिं च, सन्निरुद्धे अ अच्छहि ॥१६॥
व्याख्या-कस्यार्थाद्धेतोरिमे प्राणाः प्राणिन एते सर्वे, इमे इत्यनेनैव गते एते इति पुनः कथनमतिसम्भ्रमख्यापकं, 'सन्निरुद्धे अत्ति' सन्निरुद्धाश्चः पूरणे 'अच्छहिति' तिष्ठन्ति ॥ १६ ॥ एवं भगवतोक्तेमूलम्-अह सारही तओ भणइ, एए भद्दा उ पाणिणो । तुभविवाहकजंमि, भुंजावेउं बहुं जणं१७ _ व्याख्या-'भद्दाउत्ति' भद्रा एव कल्याणा एव, न तु शृगालादिकुत्सिताः । तव विवाहकार्य गौरवादी भोजयितुं बहुं जनं रुद्धाः सन्तीति शेषः १७ ॥ इत्थं सारथिनोक्ते यत्प्रभुश्चक्रे तदाहमूलम्-सोऊण तस्स सो वयणं, बहुपाणविणासणं। चिंतेइ से महापण्णे, साणुक्कोसे जिए हि उ॥१८॥ _ व्याख्या-बहुपाणेत्यादि-बहूनां प्राणानां प्राणिनां विनाशनं वाच्यं यस्य तद्वहुप्राणविनाशनं, स प्रभुः सानुक्रोशः सकरुणः, 'जिएहि उत्ति' जीवेषु, तुः पूत्तौ ॥ १८॥ मूलम्-जदि मज्झ कारणा एए, हम्मति सुबहू जिआ।न मे एअंतु निस्सेसं, परलोए भविस्सइ १९ __ व्याख्या-यदि मम कारणात् हेतोः 'हम्मंतित्ति' हनिष्यन्ते सुबहवो जीवाः, न मे एतजीवहननं निःश्रेयसंकल्याणं परलोके भविष्यति ! भवान्तरेषु परलोकभीरुत्वस्य भृशाभ्यासादेवमभिधानं, अन्यथा चरमदेहत्वादतिशयज्ञानित्वाच भगवतः कथमियं चिन्ता स्यात् ? ॥१९॥ ततश्च ज्ञातजिनाशयेन सारथिना मोचितेषु तेषु परितोषाधत्प्रभुश्चक्रे तदाहमूलम्-सो कुंडलाण जुअलं, सुत्तगं च महायसो। आहरणाणि अ सवाणि, सारहिस्स पणामए ॥२७॥
व्याख्या-'सुत्तगं चत्ति' कटीसूत्रं, आभरणानि च सर्वाणि शेषाणि 'पणामएत्ति' अर्पयतीति सूत्रसप्तकार्थः॥२०॥ ततो यदभूत्तदुच्यते__अवलिष्ट ततः स्वामी, सद्यो वक्र इव ग्रहः ॥ करुणारसपाथोधि-विश्वजन्तुहितावहः ! ॥ ३७० ॥ शिवासमुद्रविजयौ, पुरो भूय तदा प्रभुम् ॥ इत्यूचतुरजस्राश्रु-धारामेघायितेक्षणौ !॥ ३७१ ॥ किं वत्सास्मत्प्रमोददु-मुन्मूलयसि मूलतः ॥ किं खेदयसि कृष्णादीन् , स्वीकृतत्यागतो यदून् ? ॥ ३७२ ॥ भवत्कृते स्वयं गत्वा, वृतपूर्वी तदजजाम् ॥ अथोग्रसेनस्य कथं, हरिदर्शयिता मुखम् ? ॥ ३७३॥ कथं वा भाविनी जीव-न्मृता राजीमती कनी॥ भत्तेहीना हि नाभाति, स्त्री विनेन्दुमिव क्षपा!॥ ३७४ ॥ कृत्वोद्वाहं तदस्माकं, दर्शय खवधूमुखम् ॥प्रथमप्रार्थनामेना, सफलीकुरु वत्स ! नः ॥ ३७५ ॥ वभाण भगवान्पूज्याः 1, श्लथयन्त्वेनमाग्रहम् ॥ प्रवर्त्यते हितेऽर्थे हि, खाभीष्टो नाऽपरे पुनः ॥३७६॥ यत्पाणिपीडनेप्येवं, भवति प्राणिपीडनम् ॥ अचिराद्यासु चासक्तः, प्राणी प्राप्नोति दुर्गतिम् । ॥ ३७७ ॥ तासां स्त्रीणां सङ्गमेन, मुक्तिकामस्य मे कृतम् ॥ कृती हि यतते प्रेत्य-हिते नाऽऽपातसु. न्दरे ! ॥ ३७८ ॥ [युग्मम् ] वदन्तमिति तं साचे, सर्वे कम्पितविष्टराः ॥ तीर्थ प्रवर्तयेत्यूचु-रेत्य लोकान्तिकामराः ॥ ३७९ ॥ समुद्रविजयादींश्च, ते देवा एवमूचिरे ॥ शुभवन्तो भवन्तः किं, विषीदन्ति मुदः पदे ? ॥ ३८० ॥ अयं हि भगवान् दीक्षा-भादायोत्पन्नकेवलः ॥ चिरं मोदयिता विश्व-त्रयं तीर्थ प्रवर्तयन् ! ॥ ३८१ ॥ मुदितेषु तदाकये, समुद्रविजयादिषु ॥ गृहं गत्वाऽऽब्दिकं दानं, दातुं खामी प्रचक्रमे ॥ ३८२॥ __इतश्च वलितं वीक्ष्य, नेमि शोकभरातुरा ॥ राजीमती क्षितौ वज्रा-हतेवाचेतनाऽपतत् ॥३८३॥ वयस्याः विहितैः शीतो-पचारैश्चाप्तचेतना ॥ दुःखोद्गारोपमांश्चक्रे, विलापानिति दुःश्रवान् !॥३८४॥ दोषं विनापि रक्तां मां, त्यक्त्वा नाथ ! कुतोऽगमः १ ॥ त्वादशां हि विशां भक्त-जनोपेक्षा न युज्यते । ॥ ३८५ ॥ सन्त्यजन्ति महान्तो हि, सदोषमपि नाश्रितम् ॥ जहात्यङ्कमृगं नेन्दु-नचाब्धिर्वडवानलम् ! ॥ ३८६ ॥ सत्यप्येवं यदि त्याज्यां, मामज्ञासीर्जगप्रभो।। तदा किमर्थ स्वीकृत्य, विवाहं मां व्यडम्बयः ॥ ३८७ ॥ यद्वा ममैवासी दोषो-ऽरज्यं यत्त्वयि दुर्लभे॥ काक्या एव हि दोषोऽयं, यद्रज्यति सितच्छदे 1॥ ३८८॥ रूपं कला कुशलता, लावण्यं यौवनं कुलम् ॥ त्वया खीकृत्य मुक्तायाः, सर्व में विफलं विभो!॥ ३८९ ॥ निर्यान्तीवाऽसवो वक्षः, स्फुटतीव ममोच्चकैः ॥ ज्वलतीव वपुः कान्त 1, त्वद्वियोगव्यथाभरैः ॥ ३९॥ पशुष्वासीः कृपालुस्त्वं, यथा मयि तथा भव ॥ त्वाशा हि महात्मानः, पंक्तिभेदं न कुर्वते । ॥ ३९१ ॥ दशा गिरा च मां रक्तां. विभो । सम्भावयैकशः॥ को हि वेत्ति विनाऽऽखादं, मधुरं कटु वा फलम् ? ।। ३९२ ॥ यद्वा सिद्विवधूत्कस्य, तव सापि पुलोमजा ॥ मनो हरति नो तर्हि, क्वार्ह मानुषकीटिका ? ॥ ३९३ ॥ इत्युचैर्विलपन्तीं तां, कनी सख्योऽवदन्नदः ॥मा रोदः सखि ! यात्वेप, नीरसो निष्ठुराग्रणीः ॥ ३९४ ॥ भूयांसोऽन्येपि विद्यन्ते, हृद्या यदुकुमारकाः ॥ खानुरूपं वरं तेषु, वृणुयास्त्वं मनोहरम् ॥३९५॥
Page #292
--------------------------------------------------------------------------
________________
287
उत्तराध्ययन ततः कर्णौ पिधायैव-मूचे राजीमती सती ॥ किमेतदूत्रे युष्माभि-र्ममापि प्राकृतोचितम् ॥ ३९६ ॥ निशा भजति चेद्भानु, बृहद्भानुं च शीतता ॥ तथाऽपि नेमि मुक्त्वाहं, कामये नाऽपरं नरम् ! ॥३९७॥ नेमेः पाणिर्विवाहे चे-न्मपाणी न भविष्यति ॥ तदा भावी व्रतादान-क्षणे मे मूर्ध्नि तस्य सः!॥३९८ ॥ आशयोऽयं तवोत्कृष्टो, जगतोऽपि महाशये ! ॥ इत्यूचानास्ततः प्रोचैः, खसखीः सा सतीत्यवक् ॥ ३९९ ॥ खमेऽौरावणारूढो, दृष्टः कोऽपि पुमान्मया ॥ मद्वेश्मोपेत्य स क्षिप्रं, निवृत्याध्यास्त मन्दरम् ॥४०॥ सुधाफलानि चत्वारि, तत्रस्थश्च ददद्विशाम् ॥ स मया याचितो मह्य-मपि तानि ददौ द्रुतम् ॥ १॥ सख्योऽप्याख्यन्मा विषीदः, क्षीणा विघ्नास्तवानघे ! ॥ आपातकटुकोऽप्येष, खप्नो ह्यायति सुन्दरः ! ॥२॥ ध्यायन्ती सा ततो नेमि, तस्थौ गेहे कथंचन ॥ प्रभुरप्यन्यदा जज्ञे, व्रतमादातुमुद्यतः ॥ ३॥ अथ यथा प्रभुः प्राजाजीत्तथा सूत्रकृदेव दर्शयति
मूलम्-मणपरिणामो अ कओ, देवा य जहोइअं समोइण्णा ।
___ सविड्डीइ सपरिसा, निक्खमणं तस्स काउं जे ॥ २१ ॥ व्याख्या-मनः परिणामश्च कृतो निष्क्रमणम्प्रतीति शेषः, देवाश्च चतुर्निकाया यथोचितं समवतीर्णाः, सर्वद्धा युक्ता इति शेषः, सपर्षदो निजनिजपरिच्छदपरिवृताः, निष्क्रमणमिति प्रस्तावानिष्क्रमणोत्सवं तस्यारिष्टनेमेः कर्तुम् 'जे' पूतौ ॥ २१॥ __ मूलम्-देवमणुस्सपरिवुडो, सीआरयणं तओ समारूढो।
निक्खमिअ बारयाओ, रेवययंमि हिओ भयवं ॥ २२॥ व्याख्या-'सीआरयणंति' शिबिकारनं सुरकृतमुत्तरकुरुसंश, निष्क्रम्य द्वारकातो द्वारकापुर्याः, रैवतके स्थितो भगवान् ॥ २२ ॥
मूलम्-उजाणं संपत्तो, ओइण्णो उत्तिमाओ सीआओ।
साहस्सीइ परिवुडो, अभिनिक्खमई उ चित्ताहि ॥ २३ ॥ व्याख्या-तत्रापि गिरौ उद्यानं सहस्राम्रवणसंज्ञं सम्प्राप्तस्तत्र चावतीर्णः, 'सीआओत्ति' शिविकातः ‘साहस्सीएति पुरुषाणामितिशेषः, परिवृतः। अथ वर्षशतत्रयं गार्हस्थ्ये स्थित्वा निष्कामति । तुः प्रत्तों, चित्ताहिति' चित्रानक्षत्रे, अस्य प्रभोः पञ्चखपि कल्याणकेषु तस्यैव भावात् ॥ २३ ॥ कथमित्याहमूलम्-अह सो सुगंधगंधिए, तुरिअं मउअकुंचिए । सयमेव लुचई केसे, पंचमुट्ठीहिं समाहिओ २४
व्याख्या--सुगन्धगन्धिकान्खभावत एव सुरभिगन्धीत् त्वरितं मृदुककुञ्चितान् कोमलकुटिलान् स्वयमेव लुञ्चति केशान् , पञ्चमुष्टिभिः समाहितः सर्वसावद्ययोगत्यागेन समाधिमान् ॥२४॥ एवमुपात्तदीक्षे मनःपर्यायज्ञानं प्रासे च जिनेमूलम्-वासुदेवो यण भणइ, लुत्तकेसं जिइंदि। इच्छिअमणोरहं तुरिअं, पावेसू तं दमीसरा ॥२५॥
व्याख्या-वासुदेवश्वशब्दात् बलभद्रसमुद्रविजयादयश्च ‘णंति' एनं नेमिजिनं भणति लुप्सकेशं जितेन्द्रियं, इप्सितमनोरथं महोदयावाप्तिरूपं प्राप्नुहि त्वं हेदमीवर ! जितेन्द्रियशिरोमणे! ॥ २५॥
मूलम्-नाणेणं दसणेणं च, चरित्तेण तवेण य । खंतीए मुत्तीए, वड्डमाणो भवाहि अ ॥ २६ ॥ मूलम्-एवं ते रामकेसवा, दसारा य बहुजणा। अरिहनेमि वंदित्ता, अइगया बारगाउरिं ॥ २७ ॥ ___ व्याख्या-'वंदितत्ति' वन्दित्वा स्तुत्वा नत्वा च, अतिगताः प्रविष्टाः ॥ २६ ॥ २७ ॥ तदा च त्रुटिततत्सङ्गमाशा राजीमती कीदृशी बभूवेत्याहमूलम्-सोऊण रायवरकन्ना, पवनं सा जिणस्स उ । नीहासा य निराणंदा, सोगेण उ समुच्छया॥२८॥
व्याख्या-'नीहासत्ति' निर्हासा हास्यरहिता निरानन्दा च शोकेन समवस्तृता आच्छादिता ॥ २८ ॥ मूलम्-राईमई विचिंतेइ, धिरत्थु ! मम जीविअं। जाहं तेण परिच्चत्ता, से पवइउं मम ॥ २९ ॥
व्याख्या-'जाति' यद्यहं तेनाऽरिष्टनेमिना परित्यक्ता तर्हि श्रेयोऽतिप्रशस्वं प्रबजितुं मम यथान्यजन्मन्यपि दृशं दुःखं स्यात्, यथा च सत्यः पत्यनुयायिन्यो भवन्तीति वाक्यं सत्यापितं भवतीति सूत्रनवकार्थः ॥२९॥ इतश्च
Page #293
--------------------------------------------------------------------------
________________
288
उत्तराध्ययन
रथनेमिः प्रभोर्भ्राता, रक्तो राजीमतीं कनीम् ॥ फलपुष्पविभूषादि - दानैर्नित्यमुपाचरत् ॥ ४ ॥ अयं हि सोदर - स्नेहा-त्सर्वमेतद्ददाति मे ॥ ध्यायन्तीत्याददेऽशेषं दत्तं तेनोग्रसेनजा ॥ ५ ॥ स तु तद्ब्रहणादेव, खानुरक्तां विवेद ताम् ॥ काचकामलिवत्कामी, वन्यथाभावमीक्षते । ॥ ६ ॥ तां चेत्युवाच सोऽन्येद्यु- र्मा विपीदः सुलोचने ! ॥ निरागो नेमिरत्याक्षी-यदि त्वां तर्हि तेन किम् ? ॥ ७ ॥ मां प्रपद्यस्व भर्त्तारं कृतार्थय निजं वयः ॥ त्वां हि कामं कामयेहं, मालतीमिव षट्पदः ॥ ८ ॥ सा प्रोचे यद्यपि त्यक्ता, नेमिनाहं तथापि हि ॥ शिष्या तस्य भविष्यामि,
प्रार्थनयानया ? ॥ ९ ॥ तयेत्युक्तः स तूष्णीक-स्तस्थौ न तु जहाँ स्पृहाम् ॥ कामुको हि निषिद्धोऽपि, नेच्छां शुन इव त्यजेत् ! ॥ १० ॥ रथनेमिरथान्येद्यु- स्सतीं राजीमतीं रहः ॥ इत्युवाच पुनर्वाचा, मदनद्रुमकुल्यया ॥११॥ रक्ता मौ विरक्तेऽपि, शुष्के काष्ठ इवालिनी ॥ मृगाक्षि ! दक्षाप्यात्मानं, सन्तापयसि किं सुधा १ ॥ १२ ॥ हन्ताऽहं तब दासः स्या - माजन्म स्वीकरोषि चेत् ॥ भोगान् भुंक्ष्य विना तान् हि, विदो जन्माऽफलं विदुः । ॥ १३ ॥ तदाकर्ण्य पपौ क्षीरं, तस्य पश्यत एव सा । स्थाले पुरःस्थे मदन - फलाघ्राणेन चावमत् ॥ १४ ॥ पयः पिवेदमित्यूचे, रथनेमिं च सा सती ॥ सोऽब्रवीत्किमहं श्वास्मि १, यदुद्वान्तं पिबाम्यदः ! ॥ १५ ॥ स्मित्वा राजीमती स्माह, जानाति किमिदं भवान् १ ॥ सोऽवदच्छिशुरप्येतद्वेत्ति नो वेभ्यहं कुतः १ ॥ १६ ॥ ऊचे राजीमती तर्हि, मां वान्तामपि नेमिना ॥ भोक्तुमिच्छन्कुतो मूढ!, कुर्कुरत्वं प्रपद्यसे १ ॥ १७ ॥ ततो विमुक्ततत्कामो, रथनेमिरगाद्गृहम् ॥ सती सापि सुखं तस्थौ, तप्यमानोत्तमं तपः ॥ १८ ॥
इतश्च नेमिश्छद्मस्थ-चतुष्पञ्चाशतं दिनान् ॥ ग्रामादिषु विहृत्यागा-यो रैवतकाचलम् ॥ १९ ॥ तत्राष्टमतपाः स्वामी, ध्यानस्थः प्राप केवलम् ॥ इन्द्राः सर्वे समं देवै - स्तत्रागुः कम्पितासनाः ॥ २० ॥ निर्मिते तैश्च समव-सरणे शरणे श्रियाम् ॥ उपविश्य चतुर्मूर्तिः, प्रारेभे देशनां प्रभुः ॥ २१ ॥ ज्ञानोत्पत्तिं प्रभोर्ज्ञात्यो - यानपालाद्वलाच्युतौ ॥ राजीमती दशार्हाद्या, यदवोऽन्येपि भूस्पृशः ॥ २२ ॥ तत्र गत्वा जिनं नत्वा, यथास्थानं निविश्य च ॥ शुश्रुवुर्देशनां रम्या - मुद्वेलानन्दवार्द्धयः ॥ २३ ॥ [ युग्मम् ] श्रुत्वा तां देशनां बुद्धा, राजानोऽन्ये च मानवाः ॥ नार्यश्च प्रात्रजन् प्राज्याः, केचित्तु श्राद्धतां दधुः ॥ २४ ॥ गणिनो वरदत्ताद्या- स्तेषु चाष्टादशाऽभवन् ॥ द्वादशाङ्गीकृतः सद्य- त्रिपद्या स्वामिदत्तया ॥ २५ ॥ रथनेमिरपि खामि पार्श्वे प्रात्रजदन्यदा । राजीमती च सुमतिः, कन्याभिर्बहुभिः समम् ॥ २६ ॥ एतच्च सूत्रकारोऽपि दर्शयति
मूलम् - अह सा भमरसन्निभे, कुञ्चफणगपसाहिए । सयमेव लुंचई केसे, धिइमंता ववस्तिआ ॥३०॥
व्याख्या - सा राजीमती भ्रमरसन्निभानू, कूर्ची मूढकेशोन्मोचको वंशमयः, फणकः कङ्कतकस्ताभ्यां प्रसाधितान् संस्कृतान् धृतिमती स्वस्थचित्ता व्यवसिता कृतोद्यमा धर्मम्प्रतीति शेषः ॥ ३० ॥ ततश्च - मूलम् — वासुदेवो य णं भणइ, लुत्तकेसं जिइंदिअं । संसारसायरं घोरं, तर कण्णे ! लहुं हुं ॥३१॥ व्याख्या- 'लहुं लहुंति' लघु लघु शीघ्रं शीघ्रम्, सम्भ्रमे द्विर्वचनम् ॥ ३१ ॥ ततः
मूलम् -- सा पवइआ संती, पवावेसी तहिं बहुं । सयणं परिअणं चेत्र, सीलवंता बहुस्सुआ ॥ ३२॥ व्याख्या - 'पद्यावेसित्ति' प्रत्राजयामासेति सूत्रत्रयार्थः ॥ ३२ ॥ तदुत्तरवक्तव्यतामाह-
मूलम् - गिरिं च रेवयं जंती, वासेणोल्ला उअंतरा । वासंते अंधयारम्मि, अंतो लयणस्स सा ठिआ ३३
व्याख्या--गिरिं च रैवतं यान्ती, खामिनं नन्तुमिति शेषः । वर्षेण वृष्ट्या 'उलत्ति' आर्द्रा क्लिन्नाम्बरा, अन्तरा - र्द्धमार्गे 'वासंतेत्ति' वर्षति मेघे इति गम्यं, अन्धकारे प्रकाशरहिते, लयनस्य गिरिगुहाया अन्तर्मध्ये, सा राजीमती स्थिता ॥ ३३ ॥ तत्र च -
मूलम् - चीवराई विसारंती, जहाजायत्ति पासिआ । रहनेमी भग्गचित्तो, पच्छा दिट्ठो अ तीईवि ॥३४॥
व्याख्या -- चीवराणि विसारयन्ती विस्तारयन्ती सा यथाजाता अनावृताङ्गतया जन्मावस्थोपमा जज्ञे इति इत्येवंरूपां तां 'पासिअत्ति' दृष्ट्वा रथनेमिर्भनचित्तः संयमम्प्रत्यभूत् । स हि तामप्रतिरूपरूपां निरूप्याभिरूपरूपोऽपि स्मरपरवशोऽजनि ! पश्चादृष्टश्च तया राजीमत्या, अपिः पुनरर्थः, प्रथमप्रविष्टैर्हि नान्धकारे किञ्चिद् दृश्यते, अन्यथा हि वृष्टिसम्भ्रमादन्यान्याश्रयान् गतासु शेषसंयतासु तत्रेयमेकाकिनी प्रविशेदपि नेति भावः ॥ ३४ ॥
मूलम् - भीआय सा तहिं दहु, एगंते संजयं तयं । बाहाहिं काउं संगोफं, वेवमाणी निसीअइ ॥३५॥
Page #294
--------------------------------------------------------------------------
________________
289 उत्तराध्ययन व्याख्या-भीता च सा, माऽसौ मे प्रसह्य शीलभङ्गं कार्षीदिति प्रस्ता, तत्रैकान्ते संयतं तकं दृष्ट्वा बाहुभ्या कृत्या संगोफं स्तनोपरि मर्कटबन्धं वेपमाना शीलभगभयादेव निषीदति । तत्परिष्वङ्गादिपरिहारायेति ॥ ३५ ॥
मूलम्-अह सोवि रायपुत्तो, समुदविजयंगओ। भीअं पवेइअं दङ, इमं वक्कमुदाहरे ॥ ३६॥ न्याख्या-[स्पष्टम् ] ॥ ३६ ॥ मूलम्-रहनेमी अहं भद्दे, सुरूवे चारुभासिणि । ममं भयाहि सुतणू , न ते पीला भविस्सइ ॥३७॥
व्याख्या-मममित्यादि-मां भजख सुतनो ! न ते पीडा भविष्यति, पीडाशङ्कया हि त्वं कम्पसे ! न च पीडाहेतुर्विषयसेवा ! किन्तु सुखहेतुरेवेयमिति भावः ॥ ३७॥
मूलम्-एहि ता भुजिमो भोए, माणुस्सं खु सुदुल्लहं ।
भुत्तभोगी तओ पच्छा, जिणमग्गं चरिस्सिमो ॥ ३८॥ व्याख्या-एहि आगच्छ 'ता इति तस्मात् ॥ ३८ ॥ सतो राजीमती किं चकारेत्याहमूलम्-दहुण रहनेमि तं, भग्गुज्जोअपराइअं । राईमई असंभंता, अप्पाणं संवरे तहिं ॥ ३९ ॥ व्याख्या-'भग्गुज्जो'इत्यादि-भमोद्योगोऽपगतोत्साहः प्रस्तावात्संयमे, स चासौ पराजितश्च वीपरीपण भमोद्योगपराजितस्तं । असम्भ्रान्ता नाऽयं बलादकार्य कर्तेत्याशयादत्रस्ता । आत्मानं समवारीदाच्छादयवीवरेरिति शेषः ॥ ३९॥ मूलम्-अह सा रायवरकन्ना, सुडिआ निअमवए। जाइं कुलं च सीलं च, रक्खमाणी तयं वए॥४०॥
व्याख्या-'निअमचएत्ति' नियमे इन्द्रियनियमने, व्रते दीक्षायां 'वएत्ति' अवादीत् ॥ ४०॥ मूलम्-जइसि रूवेण वेसमणो, ललिएणं नलकूबरो।तहाविते न इच्छामि, जइसि सक्खं पुरंदरो ४१ ___ व्याख्या--'ललिएणंति' ललितेन सविलासचेष्टितेन नलकूबरो देवविशेषः, 'ते इति' त्वां 'जइसित्ति' यद्यसि साक्षात्पुरन्दरः ॥ ४१ ॥ अन्यच्चमूलम्-धीरत्थु तेजसो कामी, जोतं जीविअकारणा। वंतं इच्छसिआवेडं, सेअंते मरणं भवे! ॥४२॥
व्याख्या--धिगस्तु ते तव यशो महा कुलसम्भवोद्भवं हे कामिन् !, यहा धिगस्तु ते इति त्वां हे अयशस्कामिन् । अकीलैभिलापिन् !, यस्त्वं जीवितकारणादसंयमजीवितार्थ वान्तमपि व्रतादानेन भोगसुखमिच्छस्यापातुमुपभोक्तुं । इत्यतः श्रेयः कल्याणं ते मरणं भवेत् ! न तु वान्तापानं, तस्यातिदुष्टत्वादुक्तं हि-"विज्ञाय वस्तु निन्धं, त्यक्त्वा गृहन्ति किं क्वचित्पुरुषाः । वान्तं पुनरपि भुंक्ते, न हि सर्व सारमेयोपि" इति ॥४२॥ मूलम्-अहं च भोगरायस्स, तं चऽसि अंधगवह्निणो। मा कुले गंधणा होमो, संजमं निहुओ चर ४३
व्याख्या-अहं चः पूर्ती भोजराजयोग्रसेनस्य, त्वं चासि अन्धकवृष्णेः कुले जात इति शेषः। अतो मा कुले 'गंधणत्ति' गन्धनानां 'होमोत्ति' भविष्यावस्तचेष्टितकारितयेति भावः । गन्धना हि वान्तमपि विषं मंत्राकृष्टा ज्वलदनलपातभीरुत्वेन पुनरापिबन्ति, न त्वगन्धनाः । तर्हि किं कार्यमित्याह-संयमं निभृतः स्थिरश्चर सेवख ॥४३॥ मूलम्--जइतं काहिसि भावं, जा जा दिच्छसि नारिओ। वायाविद्धुव्व हडो, अहिअप्पा भविस्ससि ४४ ___ व्याख्या-यदि त्वं फरिष्यसि भावं प्रक्रमानोगेच्छारूपं, या या द्रक्ष्यसि नार्यस्तासु ताखिति गम्यते । ततः किमित्याह-वाताविद्धो वायुप्रेरितो हठो वनस्पतिविशेषः स इव अस्थितात्मा अस्थिराशयो भविष्यसि । हठो सदृढमूलतया यतो यतो वातो याति ततस्ततो नमतीत्यस्थिरो भवति, तथा चञ्चलचित्ततया स्त्रियं त्रियं प्रति स्पृहां कुवस्त्वमपीति ॥४४॥ मूलम्-गोवालोभंडवालो वा, जहा तद्दवणिस्सरो। एवं अणिस्सरो तं पि, सामण्णस्स भविस्ससि४५
व्याख्या--गोपालो यः परस्य गाः पालयति, भण्डपालो वा यः परस्य भाण्डानि भाटकादिना पालयति स यथा तव्यस्य गवादेरनीश्वरोऽप्रभुः, एवमनीश्वरस्त्वमपि श्रामण्यस्य भविष्यसि ! भोगाभिलाषितया तत्फलस्याभावादिति सूत्रषोडशकार्थः ॥ ४५ ॥ एवं तयोक्ते रथनेमिः किं चकारेत्याह
Page #295
--------------------------------------------------------------------------
________________
290 उत्तराध्ययन मूलम्-तीसे सो वयणं सोचा, संजयाइ सुभासि। अंकुसेण जहा नागो, धम्मे संपडिवाइओ॥४६॥
व्याख्या--अंकुसेणेत्यादि-अडशेन यथा नागो हस्ती मार्गे इतिशेषः, धर्मे चारित्रधर्मे संप्रतिपातितः स्थितः तद्वचसैवेति गम्यते । अत्रचायं वृद्धवादः “नूपुरपण्डिताख्याने रुष्टेन राज्ञा देवीमिण्ठवारणा मारणार्थ गिरिशृङ्गमारोपिताः, तत्र नृपादिष्टमिण्ठनुन्नेन दन्तिना पातार्थ क्रमात्रयः क्रमा आकाशे कृताः, ततः किमयं चिन्तामणिरिव दुरापो द्विपचूडामणिसुधा मार्यत इत्यार्यलोकैर्विज्ञसेन राज्ञा हस्तिरक्षणायोक्तो हस्तिपको राया आत्मनश्चाभयमभ्यर्थ्य तं गजं शनैः शनैः शैलशिखरादुदतारयदिति" यथा चायं तावती भुवं प्राप्तोऽपि द्विषोडशवशात्पथि संस्थितः, एवमयमप्युत्पन्नविश्रोतसिको राजीमतीवाक्येनाहितप्रवृत्तिनिवर्तकतयाङ्कुशदेश्येन धर्मे स्थितः ॥ ४६ ॥ मूलम्-मणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ। सामण्णं निच्चलं फासे, जावजीवं दढवओ॥४७॥
व्याख्या-'फासेत्ति' अस्पाक्षीदिति सूत्रद्वयार्थः ॥ ४७ ॥ द्वयोरध्युत्तरवक्तव्यतामाह-- मूलम्-उग्गं तवं चरित्ता णं, जाया दुण्णिवि केवली। सवं कम्मं खवित्ता णं, सिद्धिं पत्ता अणुत्तरं ४८
व्याख्या-'दोणिवित्ति' द्वावपि रथनेमिराजीमत्यौ । अनयोश्च चत्वारि वर्षशतानि गार्हस्थ्ये, वर्षमेकं छानस्थ्ये, पञ्चवर्षशतानि केवलित्वे, एकाधिकनववर्षशतानि सर्वायुरभूदिति सूत्रार्थः ॥४८॥ अथाध्ययनार्थमुपसंहरनुपदेशमाहमूलम्-एवं करिति संबुद्धा, पंडिआ पविअक्खणा। विणिअति भोगेसु, जहासे पुरिसुत्तमुत्ति बेमि ४९
व्याख्या-एवं कुर्वन्ति सम्बुद्धाः पण्डिताः प्रविचक्षणाः, विनिवर्तन्ते कथञ्चिद्विश्रोतसिकोत्पत्तावपि विशेषेण तन्निरोधलक्षणेन निवर्तन्ते मोगेभ्यो यथा स पुरुषोत्तमो रथनेमिरिति सूत्रार्थः ॥४९॥ इति अवीमीति प्राग्वत् ॥इतश्च ॥
भगवान्नेमिनाथोऽपि, विहरनवनीतले ॥ पनानिय सहस्रांशु-भव्यसत्वानबूबुधत् ॥ ४२७ ॥ दशचापोच्छ्यः शङ्ख-लक्ष्माम्भोदप्रभः प्रभुः ॥ दिशो दशाऽऽदिशन् धर्म, दशभेदमपावयत् ॥२८ ॥ अष्टादशसहस्राणि, साधूनां सांधुकर्मणाम् ॥ चत्वारिंशत्सहस्राणि, साध्वीनां तु महात्मनाम् ॥ २९ ॥ एकोनसप्ततिसह-स्राग्रं लक्षमुपासकाः॥ लक्षत्रयं च पत्रिंश-त्सहस्राढ्यमुपासिकाः ॥ ३०॥ चतुःपंचाशदिनोना, सप्तवर्पशतीं विभोः ॥ आकेवलाद्विहरतः, संघोऽभूदिति संभवः ॥ ३१ ॥ [त्रिभिर्विशेषकम् ] पर्यन्ते चोजयन्ताद्रौ, प्रपेदेऽनशनं प्रभुः ॥ पत्रिंदशधिकैः सार्द्ध, साधूनां पञ्चभिः शतैः ॥ ३२ ॥ तैः साधुभिश्च सह वर्पसहस्रमान-मायुः प्रर्य जिनभानुररिष्टनेमिः ॥ भासेन निई तिसुखानि ततः प्रपेदे, चक्रे तदा च महिमा सकलैः सुरेशैः ॥ ४३३ ॥ इति श्रीअरिष्टनेमिजिनचरितम् ॥ १साधुधर्मणाम् । इति 'ध' पुस्तके ॥ २ सत्तमः । इति 'ध' पुस्तके । RECORMACORIANRAIGURASHARMACURRROMORROAT
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्पगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय शरी श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ द्वाविंशमध्ययनं सम्पूर्णम् ॥ २२॥
॥ अथ त्रयोविंशमध्ययनम् ॥ अहम् ॥ उक्तं द्वाविंशं, अथ केशिगौतमीयं त्रयोविंशमारभ्यते । अस्य चायं सम्बन्धोऽनन्तराध्ययने हि कथञ्चिदुस्पन्नविश्रोतसिकेनापि रथनेमियद्धर्मेधृतिः कार्येत्युक्तं, अत्र तु परेपामपि मनोविप्लवः केशिगौतमवदपनेय इत्युच्यते। इतिसम्बन्धस्यास्येदमादिसूत्रं-- मूलम्-जिणे पासित्ति नामेणं, अरहा लोगपूइए। संबुद्धप्पा य सवण्णू, धम्मतित्थयरे जिणे ॥१॥
व्याख्या--जिनो रागद्वेषादिजेता पार्थ इति नानाभूदिति शेषः, अर्हन् विश्वत्रयविहितपूजाहः, अत एव लोकपूजितः, सम्बुद्धस्तत्वावबोधवानात्मा यस्य स तथा । स च छमस्थोऽपि स्थादित्याह सर्वज्ञस्तथा धर्म एव भवाब्धितरणहेतुत्वात्तीर्थ धर्मतीर्थ तत्करणशीलो धर्मतीर्थकरो जिनः सकलकर्मजेता, मुक्त्यवस्थापेक्षमेतदिति सूत्रार्थः ॥१॥ अत्र प्रसङ्गागतं श्रीपार्श्वचरितं लेशतो लिख्यते, तथा हि
अत्रैय भरते वासा-वसथे सकलश्रियाम् ॥ गर्भगेहोपमं जज्ञे, पत्तनं पोतनाभिधम् ॥१॥ नीतिवल्लीपनस्तंत्र, गुणालङ्कृतभूघनः ॥ जिनधर्मारविन्दालि-ररविन्दोऽभवन्नृपः ॥ २॥ लब्धशास्त्राधिरोधास्त-पुरोधा जिनधर्मवित् ॥ विश्वभूतिरभूत्तस्य, भार्या चानुद्धराभिधा ॥ ३॥ सुतौ तयोश्च कमठ-मरुभूती बभूवतुः ॥ वरुणावसुन्ध.
Page #296
--------------------------------------------------------------------------
________________
291 उत्तराध्ययन राहे, तयोश्चाभवतां प्रिये ॥ ४ ॥ विश्वभूतिर्वेश्ममार-मारोप्य सुतयोस्तयोः॥प्रपद्य प्रायमन्येधु-विपद्य त्रिदिवं ययौ ॥५॥ भार्याप्यनुद्धरा तस्य, तद्वियोगज्वरातुरा ॥ शोपयित्वा वपुः शोक-तपोभ्यां मृत्युमासदत् ! ॥ ६ ॥ चक्रतुः सोदरौ तौ च, खपित्रोरौद्धदेहिकम् ॥ पुरोहितपदं त्वाप, कमठः स हि पूर्वजः॥७॥ व्रताय स्पृहयन्नन्त-विषयेभ्यः पराशुखः ॥ बभूव मरुभूतिस्तु, धर्मकर्मरतो भृशम् ॥ ८ ॥ रमणीयाकृति तस्य, रमणी नवयौवनाम् ॥ इष्ट्वा वसुन्धरां क्षोभ, बभाज कमठोऽन्यदा ॥९॥ ततः स तो प्रकृत्याऽपि, परस्त्रीलम्पटो विटः ॥ आलापयप्रियालापै-मन्मथगुमदोहदैः॥१०॥तां चेत्यूचे स्मरव्याधि-लुप्तलज्जाविलोचनः ॥ भोगान् विना मुधा मुग्धे!, वयः किं गमयस्यदः १ ॥ ११ ॥ निःसत्वः सेवते न त्वां, यदि मूढो ममानुजः ॥ तत्किं तेन मया साकं, रमख त्वं मनोरमे ! ॥ १२ ॥ तेनैवमुदिता खांके, सादरं विनिवेशिता ॥ भोगेच्छुः पूर्वमप्यु वैः, प्रपेदे तद्वसुन्धरा ! ॥ १३ ॥ ततो विवेकं मर्यादा, अपां चावगणय्य तौ ॥ सेवेते स्म रहो नित्यं, पशुकल्पौ पशुक्रियाम् । ॥ १४ ॥ कथञ्चित्तष विज्ञाय, वरुणा कमठागना ॥ असूयाविवशा सर्व-मुवाच मरुभूतये ॥ १५॥ असम्भाव्यमदाऽप्रेक्ष्य, खयं प्रत्येति कः सुधीः ॥ ध्यायन्निति ततोऽगच्छ-न्मरुभूतिरुपाप्रजम् ॥ १६ ॥ यामि नामान्तरं भ्रात-रित्युदीर्य बहिर्ययौ ॥ कृत्वा वेषान्तरं चाभू-जन्मकार्पटिकोपमः ॥ १७ ॥ नक्तं चोपेत्य कमठ-मित्यूचे भाषयाऽन्यया ॥ शीतत्राणक्षम देहि, स्थानं दूराध्वगाय मे ॥ १८ ॥ अज्ञातपरमार्थस्तं, कमठोऽप्येवमब्रवीत् ॥ भोः कार्पटिक ! तिष्ठ त्व-मिहगर्भगृहान्तिके ॥ १९ ॥ भरभूतिस्ततस्तत्र, सुष्वापालीकनिद्रया ॥ कामं कामान्धयोर्द्रष्टु-फामो दुश्रेष्टितं तयोः ॥ २०॥ मरुभूतिर्गतोऽस्तीति, निदशंकं रममाणयोः ॥ वसुन्धराकमठयो-स्तमन्यायं ददर्श च ! ॥ २१ ॥ अक्षमोऽपि स तद्रष्टुं, भीरर्लोकापवादतः ॥ चकार न प्रतीकारं, निरगाच ततो द्रुतम् ॥ २२ ॥ गत्वा चोवाच तत्स4-मरविन्दमहाभुजे ॥ मापोऽप्यादिक्षदारक्षा-स्तनिवासयितुं पुरात् ॥ २३ ॥ तेऽपि गईभमारोप्य, रसद्विरसडि
वजीर्णपनद्धा-मालामालितकन्धरम् ॥ २४ ॥ उच्चैरुपोषिताकार्य, रक्षामूत्रविलेपनम् ॥ कमठं भ्रमयित्वान्त-नगरं निरवासयत् ! ॥ २५ ॥[युग्मम् ] एवं विडम्बितो जात-वैराग्यो विपिनं गतः ॥ कमटस्तापसीभूया-ऽऽरभे बालतपो भृशम् ॥ २६ ॥ मरुभूतिस्ततो जात-पश्चात्तापो व्यचिन्तयत् ॥ धिग्मां राज्ञे गृहच्छिद्रं, प्रोच्याग्रजविडम्बकम् ! ॥ २७ ॥ गृहदुश्चरितं जातु, प्रकाश्यं नैव कस्यचित् ॥ इति नीतिवचोऽप्यद्य, व्यसा हि रुषाकुलः ! ॥ २८ ॥ क्षमयामि तदद्यापि, मन्तुमेनं निजाग्रजम् ॥ ध्यात्वेति तद्वनं गत्वा, सोऽपतत्तस्य पादयोः ॥ २९ ॥ कमठो दुर्धियामेक-भठो दुष्कर्मकर्मठः ॥ विडम्बनां तां तन्मूलां, मृत्योरप्यधिकां स्मरन् ॥३०॥ मूर्भि प्रणमतो भ्रातु-सदोरिक्षप्याऽक्षिपच्छिलाम् ॥ दुष्टस्य सान्त्वनं नूनं, शान्तस्याः प्रदीपनम् । ॥ ३१॥ [ युग्मम् ] तत्प्रहारक्षुण्णमौलि-म॒त्वाऽऽर्तध्यानयोगतः ॥ मरुभूतिरभूद्विन्ध्या-चले यूथाधिपो द्विपः ॥ ३२॥ ___ इतश्च शरदि क्रीडन् , समं स्त्रीभिहोपरि ॥ अरविन्दनृपोऽपश्य-क्षणालब्धोदयं धनम् ॥ ३३ ॥ शकचापा. श्चितं तं च, गर्जन्तं हृद्यविद्युतम् ॥ अहो रम्योयमित्युच्चे-वर्णयामास भूधवः ! ॥ ३४ ॥ मेघः स तु क्षगायोनि, व्यानशे तैलवजले ॥ क्षणाचाऽपुण्यवान्छाव-द्वातोद्भूतो न्यलीयत !॥ ३५ ॥ ततो दध्यौ नृपो यथातथा विश्वेऽपि विश्वेऽमी, भावास्तत्तेषु का रतिः ॥३६॥ ध्यायन्नित्यादि तत्काल-मवधिज्ञानमाप सः॥राज्ये न्यस्याङ्गजं पार्थे, सद्गुरोश्चाददे व्रतम् ॥ ३७॥ क्रमाच श्रुतपारिणो, विहरन्सोऽन्यदाऽचलत्॥समसागरदत्तेभ्य-सार्थेनाष्टापदम्प्रति ॥ ३८ ॥ तं नत्वा सार्थपोऽ पृच्छत् ,क वो गम्यं ? प्रभो! इति ॥ गन्तव्यं तीर्थयात्रार्थ, ममेति यतिरप्यवक् ॥ ३९ ॥ सार्धेशः पुनरप्यूचे, धर्मः को भवतामिति ॥ ततः सविस्तरं तस्मै, जैन धर्म मुनिर्जगी ॥४०॥ तञ्चाकर्ण्य सकर्णो द्राक्, श्राद्धत्वं प्रत्यपादि सः ॥ सुक्षेत्रे बीजयदक्षे, झुपदेशो महाफलः ! ॥ ४१ ॥ सोऽथ सार्थोऽटवीं प्राप, मरुभूतिगजाश्रिताम् ॥ तस्यां च सरसस्तीरे, भोजनावसरेऽवसत् ॥४२॥ तदा च मरुभूतीभो, वृतो भूरिकरेणुभिः ॥ तत्रागत्य तटाकेऽम्भो-ऽम्भोदोऽम्भोधाविवापिबत् ॥४३॥ करिणीभिः समं तत्र, क्रीडित्वा पालिमाश्रयत् ॥ दिशः पश्यन्नपश्यच, तं सार्थ तत्र संस्थितम् ॥ ४४ ॥ तद्वधाय च सोधावत् , क्रुधाऽन्तक इवापरः ॥ तं चायान्तं वीक्ष्य सर्वे, प्रणेशुः सार्थिका द्रुतम् ॥ ४५ ॥ तं चावबुध्य बोधाहे-मवधेः स तु सन्मुनिः ॥ कायोत्सर्गेण तस्थौ त-मार्गेऽचल इवाचलः ॥ ४६॥ धावन्कुम्भी तु तमभि, क्रुधा तत्पार्धमागतः ॥ तं पश्यन्प्राप शान्तत्वं, स्थिरः तस्थौ च तत्पुरः ॥४७॥ उत्सर्ग पारयित्वाऽथ, तस्योपकृतये व्रती ॥ इत्यूचे भोः स्मरसि तं, मरुभूतिभवं न किम् ? ॥ ४८ ॥ मां चारविन्दभूपालं, न किं जानासि ? सन्मते ! ॥ प्राग्भवे चाटतं श्राद्ध-धर्म किं व्यस्मरः? कृतिन् !॥४९॥ इति तद्वचसा जाति-स्मरणं प्राप्य स द्विपः॥उदश्चितकरो भूमि-न्यस्तमद्धोन ॥५०॥ तेनोक्त साधुना श्राद्ध-धर्म च प्रतिपद्य सः ॥ नत्वा मुनिं गुणास्थानं, स्वस्थाने खस्थधीयेयी ॥५१॥
Page #297
--------------------------------------------------------------------------
________________
292
उत्तराध्ययन
दृष्ट्वा तदद्भुतं पूर्व-नष्टान्ते सार्थिका अपि ॥ उपेय तं यतिं नत्वा, श्राद्धधर्म प्रपेदिरे ॥ ५२ ॥ सार्थेशोऽपि ततोऽत्यन्तं, जिनधर्मेोऽभवत् ॥ अष्टापदेऽर्हतो नत्वा, मुनिरप्यन्यतोऽगमत् ॥ ५३ ॥ सोऽपि स्तम्बेरमश्राद्ध-श्वरन्मुनिवदीर्यया ॥ षष्टादिकं तपः कुर्वन्, शुष्कपत्रादिपारणः ॥ ५४ ॥ भानुभानुभिरुत्तसं, पल्वलादिजलं पिबन् ॥ तस्थौ शुभाशयस्त्यक्त-वशा के लिरसोऽनिशम् ! ॥ ५५ ॥ [ युग्मम् ]
इतन कमटोऽशान्त - कोपो हत्वापि सोदरम् ॥ विन्ध्याटव्यामभून्मृत्वा - इत्युत्कटः कुक्कुटोरगः ॥ ५६ ॥ स श्रमब्रेकदाऽपश्य-न्मरुभूतिमतङ्गजम् ॥ प्रविशन्तं सरस्यम्भः पातुं नतापितम् ॥ ५७ ॥ सोऽनेकपस्तदा पक्के मज दैवनियोगतः ॥ कुक्कुटाहिः स तं सद्यो, ददंशोडीय मस्तके ॥ ५८ ॥ ज्ञात्वाऽन्तं तद्विपावेशाद्विधायाऽनशनं द्विपः ॥ वेदनां सहमानस्तां स्मरन् पञ्चनमस्त्रियः ॥ ५९ ॥ सप्तदशसागरायु-विपद्य त्रिदशोऽभवत् ॥ सहस्रारे सहलाशु-सहस्रांशुजयी रुचा ॥ ६० ॥ [ युग्मम् ] मृत्वा कुक्कुटनागोऽपि, सोऽन्यदा पञ्चमावनौ ॥ बभूव नारकः सप्तदशसागरजीवितः ॥ ६१ ॥
"इतश्च" जंबूद्वीपे प्राविदेहे, सुकच्छविजयेऽभवत् ॥ वैताढ्याद्रौ पुरी नाम्ना, तिलका विजितालका ॥ ६२ ॥ नाना विद्युतिस्तत्राऽभवत्खेचरभूधरः ॥ राज्ञी तु तस्य कनक-तिलका कनकच्छविः ॥ ६३ ॥ सोऽय जीवः सामयोने-रष्टमस्वर्गतथ्युतः । जज्ञे किरणवेगाहू-स्तयोः सूनुर्महाबलः ॥ ६४ ॥ क्रमादृद्धिं गतो विद्याः, कलाथाभ्यस्य सोऽखिलाः ॥ वैदग्ध्यैककलाचार्य, वयो मध्यममध्यगात् ॥ ६५ ॥ राज्ये स चान्यदा न्यस्तः, पित्रा स्वीकुता व्रतम् ॥ न्यायेनापालयलोकं, लोकपाल इवापरः ॥ ६६ ॥ गुरोर्नाम्ना सुरगुरो - रन्यदाकर्ण्य देशनाम् ॥ प्रात्राजीजातसंवेगा-वेगः किरणवेगराट् ॥ ६७ ॥ गीतार्थः स्वीकृतैकाकि - विहाराभिग्रहः क्रमात् ॥ नभोगत्या मुनिः सोऽगात्पुष्करद्वीपमन्यदा ॥ ६८ ॥ तत्र तस्थौ च कनक- गिरिनानोऽन्तिके गिरेः ॥ कायोत्सर्गेण स मुनि - र्विदधद्विविधं तपः ॥ ६९ ॥
इतोद्धृत्य नरका - जीवः कुक्कुटभोगिनः ॥ गहरे तस्य शैलस्य, भुजगोऽभून्महाविपः ॥ ७० ॥ स चाद्रिं निकषा भ्राम्यन् ध्यानस्थं वीक्ष्य तं मुनिम् ॥ क्रुद्धः प्राग्भववैरेण सर्वेष्वंगेषु दष्टवान् ॥ ७१ ॥ ततः किरणवेगर्वि-विहितानशनः सुधीः ॥ सर्पोऽसौ मे सुहृत्कर्म - क्षयकारीति भावयन् ॥ ७२ ॥ मृत्वा जंबूदुमावर्त्ते, विमानेऽच्युतकल्पगे ॥ द्वाविंशत्य वायुको -ऽभूद्विभाभासुरः सुरः ॥ ७३ ॥ भोगी स तु भ्रमन् शैल-मूले दग्धो दवाग्मिना ॥ भूयोऽभून्ना रको ज्येष्ठ-स्थितिकः पञ्चमावनौ ॥ ७४ ॥
इतश्च जंबुद्धीपेऽत्र, प्रत्यग्विदेहमण्डने || सुगन्धिविजये रम्या, शुशुभे पूः शुभङ्करा ॥ ७५ ॥ वर्यवीर्योऽभवत्तत्र, वज्रवीर्याऽभिधोनृपः ॥ तस्यासीन्महिपी लक्ष्मी-वती लक्ष्मीरिवापरा ॥ ७६ ॥ जीवः किरणवेगर्पे - रन्येद्युः प्रच्युतोऽच्युतात् ॥ वज्रनाभाह्वयो वज्रि - जैत्रोऽभूत्तनयस्तयोः ॥ ७७ ॥ वर्द्धमानः क्रमाद्र-नाभोऽधीयाखिलाः कलाः ॥ नैपुण्यमिव पुण्यात्मा, पुण्यं तारुण्यमासदत् ॥ ७८ ॥ तस्मै दत्वाऽन्यदा राज्यं, वज्रवीर्योऽग्रहद्रतम् ॥ वज्रनाभस्ततो राज्य - मन्त्रशा दुग्रशासनः ॥ ७९ ॥ विरक्तः सोऽन्यदा राज्ये, न्यम्य चक्रायुधं सुतम् ॥ क्षेमङ्करार्हतोऽभ्यर्णे, दक्षो दीक्षामुपाददे ॥ ८० ॥ तप्यमानस्तपस्तीत्रं, सहमानः परीपहान् ॥ स साधुरा सदलब्धी - राकाशगमनादिकाः ॥८१॥ गुरोरनुज्ञयेकाकी, विहरन् सोऽन्यदा मुनिः ॥ सुकच्छविजयेऽगच्छ-त्समुत्पत्य विहायसा ॥ ८२ ॥ विहरंस्तत्र सोs - न्येद्युर्भीमकान्तारमध्यगम् ॥ ज्वलनाद्रिं ययावस्ता चलं च तरणिस्तदा ॥ ८३ ॥ ततस्तस्य गिरेः क्वापि, कन्दरे स महामुनिः ॥ सत्वशाली निसर्गेण कायोत्सर्गेण तस्थिवान् ॥ ८४ ॥ प्रातश्च मणिज्योति - द्योतितं धरणीतलम् ॥ जीवरक्षाकृते पश्यन् विहर्तुमुपचक्रमे ॥ ८५ ॥ उद्धृत्योरगजीवोऽपि नरकात्पर्यटन् भवे ॥ गिरेस्तस्यान्तिके भिलोऽभवन्नाम्ना कुरङ्गकः ॥ ८६ ॥ पापः पापर्द्धिविहिता - जीवो जीवक्षयोद्यतः ॥ मृगयायै व्रजन्पूर्व, सोऽपश्यत्तं मुनिं तदा ॥ ८७ ॥ अमात्रमङ्गलमिति, क्रुद्धः प्राग्रतोऽथ सः ॥ आकर्णाकृष्टमुक्तेन पृपक्केन न्यहन्मुनिम् ॥ ८८ ॥ वदनमोहद्भय इति, प्रहारार्त्ता प्रती तु सः ॥ उपविश्य भुवि त्यक्त-भक्तप्राणवपुःस्पृहः ॥ ८९ ॥ क्षमयित्वाऽखिलान् जन्तून, शुभध्यानी विषद्य न ॥ मध्ययैवेयके देवो, ललिताङ्गाभिघोऽभवत् ॥ ९० ॥ [ युग्मम् ] मृतमेकप्रहारेण, तमुदीक्ष्य कुरङ्गकः ॥ महावलोऽहमस्मीति मुमुदे दुर्मदो भृशम् ! ॥ ९१ ॥ कालान्तरे च कालेन, स भीलः कवलीकृतः ॥ वासे रौरवाऽभू-नारकः सप्तमावनी ॥ ९२ ॥
इतच जम्बुदीपेऽत्र, प्राग्विदेहविभूषणम् ॥ पुराणपुरमिलासी - त्परमर्द्धिभरं पुरम् ॥ ९३ ॥ भूपोऽभूत्तत्र कुलिश-त्राहुनामा महाबलः ॥ सुदर्शनाभिधा तस्य, कान्तासीत्कान्तदर्शना ॥ ९४ ॥ वज्रनाभस्य जीवोऽथ, च्युत्वा
Page #298
--------------------------------------------------------------------------
________________
293
उत्तराध्ययन
ग्रैवेयकात्ततः ॥ चतुर्द्दशमहाखन - सूचितोऽभूत्सुतस्तयोः ॥ ९५ ॥ सुवर्णवाहुरित्याहां, व्यधात्तस्योत्सवैर्नृपः ॥ सोऽथ क्रमेण ववृधे, जगन्नेत्रसुधाअनम् ॥ ९६ ॥ धात्रिभिरिव धात्री - सत्सौभाग्यवशीकृतैः ॥ अङ्कादङ्कं नीयमानः, स व्यतीयाय शैशवम् ॥ ९७ || सुगमाः प्राग्भवाभ्यासा-दादाय सकलाः कलाः ॥ यौवनं प्राप ललना-नेत्रालिनलिनीवनम् ॥ ९८ ॥ राज्ये निधाय तं राजा, प्रवत्राजान्यदा सुधीः ॥ सदयं स्वर्णबाहुश्चा - मुक्त बालामिव क्षमाम् ॥ ९९ ॥ सोऽथ वाहयितुं वाहान्, वाहकेलीं गतोऽन्यदा ॥ अनायि हत्वाऽरण्यानीं, वक्रशिक्षितवाजिना ॥ १००॥ l तत्र चैकं सरो वीक्ष्य, तृषितोऽस्थात्स्वयं हयः ॥ तत्र तं स्त्रपयित्वाऽथ, पार्थिवोऽपाययत्पयः ॥ १०१ ॥ स्वयं स्नात्वा पयः पीत्वा तीरे विश्रम्य च क्षणम् ॥ ततः पुरो व्रजन् राजा - ऽपश्यदेकं तपोवनम् ॥ १०२ ॥ तत्र प्रविशतो राज्ञो ऽस्फुरद्दक्षिणमीक्षणम् ॥ श्रेयः श्रेयोऽथ मे भाषी - यन्तर्भूपोऽप्यचिन्तयत् ॥ १०३ ॥ पुरो प्रजंश्च सोऽपश्य-तत्रैका मुनिकन्यकाम् ॥ सिञ्चन्तीं शाखिनः सख्या -ऽनुगतां गजजिद्गतिम् ॥ १०४ ॥ द्रुमान्तरस्थो निध्यायं - स्तामध्यायत्ततो नृपः ॥ सर्वायासादिमां नूनं, त्रिज्ञानी विदधे विधिः ॥ १०५ ॥ विकाराणामुपाध्यायो, न ध्यायोऽप्सरसामपि ॥ काऽयं रूपगुणोऽमुष्याः, केदं कर्मेतरोचितम् ! ॥ १०६ ॥ नृदेवे चिन्तयत्येवं तच्छ्वासामोदमोहितः ॥ आस्ये तस्याः पपाताज-भ्रमेण भ्रमरो भ्रमन् ! ॥ १०७ ॥ भृङ्गान्मां रक्ष रक्षास्मा-दित्यूचे सा सखीं तदा ॥ विना सुवर्णबाहुं त्वां कोऽन्यः पातीति साप्यवक् ॥ १०८ ॥ सुवर्णवाहौ पाति क्ष्मा - मुपद्रवति कोऽत्र वः ? ॥ इत्युञ्चरुञ्चरन्प्रादु - रासीद्राजा तयोस्तदा ॥ १०९ ॥ तं चाकस्माद्वीक्ष्य जात-क्षोभे ते तस्थतुः क्षणम् ॥ धृतधैर्याथ तं तस्याः, सख्याऽऽचख्याविदं सुधीः ॥ ११० ॥ वज्रबाहुसुते वज्रि - जैत्रतेजसि पार्थिवे ॥ नेश्वरोऽपीश्वरः कर्त्तु, तापसानामुपद्रवम् ॥ १११ ॥ मुग्धासौ तु कजभ्रान्त्या, षट्पदादशतो मुखम् ॥ वित्रस्ता रक्ष रक्षेति, व्याजहार सखी मम ! ॥ ११२ ॥ त्वं पुनः कामजिद्रूपः कोऽसीति ब्रूहि सन्मते ! ॥ तयेत्युक्तोऽवदद्भूपः, स्वयं स्वं वक्तुमक्षमः ॥ ११३ ॥ सुवर्णबाहुभूजाने - मं जानीहि वशंवदम् ॥ आश्रमोपद्रवं हन्तु - मिह त्वागां तदाज्ञया ॥ ११४ ॥ किञ्च पृच्छाम्यहं भद्रे !, कुतोऽसौ कमलेक्षणा ॥ रूपस्याननुरूपेण, क्लिश्यतेऽनेन कर्मणा ? ॥ ११५ ॥ साऽवादीत्खेचरेन्द्रस्य, सुता रत्नपुरप्रभोः ॥ रत्नावलीकुक्षिरत्न-मियं पद्माभिधा कनी ॥ ११६ ॥ तातो विपेदे जाताया-ममुष्यां तत्सुतास्ततः ॥ मिथोऽयुध्यन्त राज्यार्थ, ततोऽभूद्विवरो महान् ! ॥ ११७ ॥ रत्नावली विमा वाला-मादायागादिहाश्रमे || निजभ्रातुः कुलपते-गलिवाह्नस्य मन्दिरम् ॥ ११८ ॥ ववृधेऽसौ ततोऽत्रैव, लाल्यमाना तपोधनैः ॥ कामकारस्कराङ्कुर - जीवनं चाए यौवनम् ॥ ११९ ॥ अत एवार्षिकन्यानां कर्मादः क्रियतेऽनया ॥ artaः किल संवासः, स्यादभ्यासोऽपि तादृशः ॥ १२० ॥ साधुरेकोऽन्यदा ज्ञाना - लोकभानुरिहाययौ ॥ पद्मायाः कः पतिर्भावी-त्यपृच्छत्तं च गालवः ॥ १२१ ॥ ऊचे साधुरिहायात - चक्रभृद्वाजिना हृतः ॥ सुवर्णबाहुर्भाव्यस्याः, त्रिवोढा वज्रबाहुजः ॥ १२२ ॥ ततो दध्यौ मुदा क्ष्मापो, हयेनोपकृतं मम ॥ हत्वाहं यदिहानिन्ये, सङ्गमोऽस्याः नचेत्क्क मे १ ॥ १२३ ॥ इत्यूचे च नृपो ब्रूहि, भद्रे कुलपतिः क्व सः १ ॥ तं द्रष्टुमहमुत्कोऽस्मि, रथाङ्ग इव भास्क रम् ॥ १२४ ॥ सा प्रोचे सोऽद्य चलित-मनुयातोऽस्ति तं मुनिम् ॥ किंचिद्गत्वा तं च नत्वा, समागन्ताऽधुनाश्रमम् ॥ १२५ ॥ तदा तत्राययौ राज्ञः सैन्यमश्वपदानुगम् ॥ सुवर्णबाहुरेवाय - मिति ते दध्यतुस्ततः ॥ १२६ ॥ कुलपत्यागमकालं, शङ्कमानाऽथ तत्सखी ॥ पद्मां सद्माऽनयद्भूप-दर्शनासक्तदर्शनाम् ॥ १२७ ॥ वार्त्ता सुवर्णवाहोस्तां, गालवस्यैयुषो गृहम् ॥ रत्नावल्याश्च सानन्दा - न्नन्दाख्या तत्सखी जगौ ॥ १२८ ॥ ततो रत्नावली पद्मा - नन्दाभिः सह गालवः ॥ ययावुपनृपं हृष्टः सोऽपि तं वह्नमानयत् ॥ १२९ ॥ अथोचे गालवो राजन्!, पद्मां मे जामिजामिमाम् ॥ पाणी गृहाण प्रोक्ता हि भार्याऽसौ ज्ञानिना तब ॥ १३० ॥ तच्छ्रुत्वा दृष्टसुखन - इवोच्चैर्मुदितो नृपः ॥ गान्धर्वेण विवाहेन, तामुपायंस्त रागिणीम् ॥ १३१ ॥ वैमात्रेयोऽथ पद्माया - स्तदा पद्मोत्तराह्वयः ॥ विमानैश्छादयन् व्योम, तत्रागात्खेचरेश्वरः ॥ १३२ ॥ रत्नावल्या ज्ञापितस्तं नृपं नत्वैवमब्रवीत् ॥ देवायातोऽस्मि सेवायै, ज्ञात्वोदन्तममुं तब ॥ १३३ ॥ प्रभो ! पुनीहि त्वं स्वीय- पादपद्मसमागमात् ॥ वैताढ्य पर्वते रल - पुरं नाम पुरं मम ॥ १३४ ॥ तत्प्रपद्यापृच्छ्य रत्ना-वलीं कुलपतिं तथा ॥ भूमान् विमानमारोह -तस्याशु सपरिच्छदः ॥ १३५ ॥ नत्वा मातुलमम्बां च, सखेहं तदनुज्ञया । पद्माप्यश्रुजलक्लिन्न- भूतला पतिमन्वगात् ॥ १३६ ॥ ततः पद्मोत्तरः पद्मा-संयुतं तं धराधवम् ॥ सद्यो वैताढ्य शिखरि - शेखरे खपुरेऽनयत् ॥ १३७ ॥ दत्वा च रतप्रासादं दिव्यं स्नानाशनादिना ॥
Page #299
--------------------------------------------------------------------------
________________
294 उत्तराध्ययन स खेचरोऽनुचरव-वर्णबाहुमुपाचरत् ॥ १३८ ॥ खर्णबाहुमहाबाहु-स्तत्रस्थः प्राज्यपुण्यतः ॥ श्रेणिद्वितयसाम्रा. ज्य-माससाद दुरासदम् ॥ १३९ ॥ विद्याधरकनीस्तत्र, भूयसीरुद्वाह च ॥ पमाद्याभिः समं ताभिः, खपुरेऽगाच सोऽन्यदा ॥ १४० ॥जातचक्रादिरत्नश्च, षट्खण्डं क्षितिमण्डलम् ॥ सुवर्णवाहुभूपालः, साधयित्वान्वशाचिरम् ॥१४१॥ प्रासादोपरि सोऽन्येद्युः, क्रीडन्नन्तःपुरीवृतः ॥ सविस्मयोऽम्बरेऽपश्य-द्रमागमपरान्सुरान् ॥ १४२ ॥ ततो ज्ञात्वा जगन्नाथ-तीर्थनाथसमागमम् ॥ गत्वा नत्वा जिनं मोहा-पहां शुश्राव देशनाम् ॥ १४३॥ सोऽथ चक्री ययौ धाम, नत्वा तं धर्मचक्रिणम् ॥ प्रबोध्य भव्यान्सार्वोऽपि, विजहार ततोऽन्यतः ॥ १४४ ॥ स्मरन् जिनान्तिके दृष्टान्सुरांश्चक्री स चान्यदा ॥ दृष्टा मयेरशाः पूर्व-मपि कापीति भावयन् ॥ १४५ ॥ जातिस्मरणमासाद्य, ददर्श प्राग्भवान्निजान् ॥ वैराग्यं चाभयद्वीजं, महानन्दमहीरहः ॥ १४६ ॥ [युग्मम् ] दीक्षा जिघृक्षुः क्षमापोऽय, न्यधाद्राज्यं निजेऽङ्गजे ॥ जगन्नाथजिनस्तत्र, पुनरप्यागमत्तदा ॥ १४७ ॥ सुवर्णवाहुः प्राबाजी-त्ततस्तस्याहतोऽन्तिके ॥ स च क्रमेण गीतार्थ-स्तपस्तेपे सुदुस्तपम् ॥ १४८ ॥ जिनसेवादिभिः स्थानः, तीर्थकृत्कर्म चार्जयत् ॥ विजहार च भूपीठे-ऽप्रतिबद्धः समीरवत् ॥ १४९ ॥ स चान्यदा क्षीरवणा-टव्यां क्षीरमहागिरौ ॥ भानोरभिमुखस्तस्थौ, कायोत्सर्गेण शुद्धधीः ॥ १५० ॥ कुरङ्गकोऽपि नरको-वृत्तस्तत्रैव भूधरे ॥ सिंहोऽजनिष्ट दैवाच्च, तत्रागच्छत्परिभ्रमन् ॥१५१॥ मुनीन्द्र वीक्ष्य तं क्रोधा-ध्मातः प्राग्भववरतः ॥ दधाव पावकाकार-स्फाराक्षो राक्षसोपमः ॥ १५२ ॥ तमापतन्तं वीक्ष्याशु, व्यधादनशनं शमी ॥ उत्फालो हरिरप्युचैः, प्राहरत्तस्य भूघने ॥ १५३ ॥ ततो मृत्वा मुनिः खर्गे, दशमे त्रिदशोऽभवत् ॥ महाप्रभविमानान्त-विशत्यर्णवजीवितः ॥ १५४ ॥ सिंहः सोऽपि मृतस्तूर्य-नरके नारकोऽभवत् । दशार्णवायुर्विविध-वेदनावेदनाकुलः ॥ १५५ ॥ उदृत्तोऽथ ततो भ्राम्य-स्तिर्यग्योनिषु भूरिशः ॥ जीवः सिंहस्य स क्वापि, ग्रामे जज्ञे द्विजाङ्गजः ॥१५६॥ जातस्य तस्य ताताधा, निजाः सर्वे विपेदिरे ॥ वदन्तस्तं कठं लोकाः, कृपयाऽजीवयंस्ततः ॥ १५७ ॥ बाल्यमुलंघ्य तारुण्यं, प्राप्तः सोऽत्यन्तदुर्गतः ॥ निंद्यमानो जनैः प्राप, कृच्छ्राद्भोजनम
॥ त्यागभोगकृतार्थार्थान् , वीक्ष्य सोऽन्येधुरीश्वरान् ॥ इति दध्यौ तपः प्राज्यं, तप्तमेभिः पुरा खलु। ॥ १५९ ॥ बीजं विना कृपिरिव, न हि श्रीः स्यात्तपो विना ॥ तपस्यहं यतिष्ये त-द्वाणिज्य इव वाणिजः॥१६॥ विमृश्येति कठो जात-संवेगस्तापसोऽभवत् ॥ पश्चाइयादि तपः कष्टं, कुर्वन् कन्दादिभोजनः ॥ १६१ ॥
इतवात्रैव भरते-ऽभवद्वाराणसी पुरी ॥ नित्यसख्येव जाह्नव्या, सेविता सन्निधिस्थया ॥ १६२ ॥ रेजेऽभिराममु. द्यानं, परितो यां पुरी परम् ॥ अलकाविभ्रमाचैत्र-रथं किमु समागतम् ! ॥ १६३ ॥ यस्यां सालो विशालोर-मा. णिक्यकपिशीर्षकः ॥ दिक्श्रीणां नित्यमादर्शा-निरुपायानदर्शयत् ॥ १६४ ॥ यत्र चैत्येषु सौवर्णाः, कलसाः कल. सानुपु ॥ पूजयन्ति करैर्भानु-मभ्यागतमिवागतम् ॥१६५॥ यत्र रम्याणि हाणि, रेजिरे धनशालिनाम् ॥ पुण्या भ्युदयलभ्यानि, विमानानीव नाकिनाम् ॥ १६६ ॥ खर्गिणा भोजनायाऽपि, सुधा मिलति याचिता ॥ चित्रं यत्र सुधालिसाः, प्रायः सर्वगृहा अपि ! ॥ १६७ ॥ अगण्यपण्यसम्भार-सङ्कटापि विसङ्कटा ॥ कुत्रिकापणराजीव, रेजे यत्रापणावली ॥ १६८ ॥ प्रत्यक्षां वीक्ष्य यलक्ष्मी, दक्षा विश्वातिशायिनीम् ॥ अशङ्कन्ताश्माम्बुशेषी,रोहणाद्रिपयो। निधी ॥ १६९ ॥ अश्वसेनाभिधो विष्वकू-सेनसन्निमविक्रमः ॥ तत्राभूत्पार्थिवः पृथ्वी-वास्तव्य इव वासवः १५ गुणैरवामा वामाह्वा, शीलादिगुणशालिनी ॥ तस्यासीद्वल्लभा राज्ञः, खप्राणेभ्योऽपि वलमा ॥ १७१ ॥ सुवर्णबाहु. जीवोऽथ, च्युत्वा प्राणतकल्पतः ॥ कुक्षाववातरद्वामा-देव्या ज्ञानत्रयान्वितः ॥ १७२ ॥ तदा सा सुमुखी कुम्भिप्रमुखान् विशतो मुखे ॥ चतुर्दश महाखमान्, ददर्श शयिता सुखम् ॥ १७३ ॥ शक्रो नृशक्रः तज्ज्ञाश्च, तेषामर्थ. ममुं जगुः ॥ खप्नैरेभिः सुतो भावी, तव देवि ! जगत्पतिः ॥१७४ ॥ ततः प्रमुदिता वामा-देवी गर्भ दधौ सुखम्।। काले च सुषुवे पुत्रं, नीलधुतिमहिध्वजम् ॥ १७५ ॥ विज्ञाय विष्टरास्थैर्या-त्प्रभोर्जन्मागतास्तदा ॥ षट्पञ्चाशहिकमार्यः, सूतिकर्माणि चक्रिरे ॥ १७६ ॥ ज्ञात्वा जन्मावधेस्तस्य, शकाद्या वासवा अपि ॥ जन्माभिषेककल्याणं, सुमेरौ विधिवद्यधुः ॥ १७७ ॥ पीतामृत इवानन्दा-दश्वसेननृपोऽपि हि ॥ कारामोक्षादिकं चक्रे, सूनोर्जन्ममहोत्सवम् ॥ १७८ ॥ गर्भस्थेऽस्मिन्कृष्णरात्रा-बपि माता खपार्श्वतः ॥ ददर्श सर्प सर्पन्तं, दुतं भर्तुरुवाच च ॥ १७९॥ प्रभावोऽयं हि गर्भस्ये-त्यूचे भूपोऽपि तां तदा ॥ तच स्मृत्वा नृपः सूनोः, पार्षे इत्यभिधां व्यधात् ॥ १८० ॥ लाल्यमानोऽथ धात्रीमि-रादिष्टाभिर्विडोजसा ॥ शिशुभूतैः समं देवैः, क्रीडन् क्रीडागृहं श्रियः ॥ १८१॥ सुधां
Page #300
--------------------------------------------------------------------------
________________
295
उत्तराध्ययन
शक्रेण विहिता - मङ्गुष्ठे नित्यमापिवनू ॥ ववृधे स जगन्नाथो, जगत्पाथोऽधिचन्द्रमाः ॥ १८२ ॥ [ युग्मम् ] क्रमाच यौवनं प्राप्तः, कामिनीजनकार्मणम् ॥ नवहस्तप्रमाणाङ्गः, प्रभुः प्रामुमुदजगत् ॥ १८३ ॥ अन्येद्युरश्वसेनोff - नाथमास्थानसंस्थितम् ॥ द्वाःस्थेनावेदितः कोऽपि, पुमान्नत्वैवमब्रवीत् ॥ १८४ ॥ खामिन्निहास्ति भरते, कुशस्थलपुरं पुरम् || राजा प्रसेनजि-तत्र, विद्यते हृद्यकीर्त्तिभूः ॥ १८५ ॥ तस्य प्रभावतीसंज्ञा, सुतास्ति नवयौवना ॥ जगतां सारमुच्चित्य, रचितेव विरश्चिना ॥ ९८६ ॥ याति दास्यं तदास्यस्य शशी तन्नेत्रयोर्मृगः ॥ केकी तत्केशपाशस्य, तद्वाक्यस्य सुधारसः ! ॥ १८७ ॥ आदर्शो दर्शनीयत्वं नाभुते तत्कपोलयोः ॥ धुरां तदधरस्यापि, न धत्ते हेमकन्दलः ! ॥ १८८ ॥ कुण्ठो बैकुण्ठकम्बुस्त- त्कण्ठसौन्दर्यशिक्षणे ॥ खर्णकुम्भोऽपि नो दक्ष - स्तद्वक्षोजरमाग्रहे ! ॥ १८९ ॥ नालमालिंगितुं पद्म - नालं तदोर्लताश्रियम् ॥ न तत्पाणिच्छविलवं, लभन्ते पल्लवा अपि ! ॥ १९० ॥ तन्मध्यलीलामध्येतुं, बालिशः कुलिशोऽपि हि ॥ न तन्नाभिसनाभित्व - मावर्त्तः शिक्षितुं क्षमः ! ॥ १९९ ॥ तदारोहतुलारोहे, न शक्ता सैकतस्थली ॥ रम्भास्तम्भोऽश्नुते स्तम्भं तद्रुसुषमार्जने ॥ १९२॥ नैणिजंघापि तजंघा - श्री संघातनसोद्यमा ॥ नारविन्दानि विन्दन्ति, पद्मां तत्पादपद्मयोः ! ॥ १९३॥ कलां नाश्चति तत्काय- कान्तेः काञ्चन काञ्चनम् ॥ तल्लावण्यगुणं वीक्ष्या - ऽप्सरसः सरसा न हि ! ॥ १९४ ॥ तां वीक्ष्य तादृशीं योग्य- जामातृप्राप्तये पिता ॥ बहूनन्वेषयामास कुमारान्नाप तं पुनः ॥ १९५ ॥ सा सखीभिः सहान्येद्यु-तोद्यानं प्रभावती ॥ गीतं स्फीतं किन्नरीभिर्गीयमानमदोऽशृणोत् ॥ १९६ ॥ सुतोऽश्वसेनभूनेतुः, श्रीपार्थो जयताचिरम् ।। रूपलावण्यतेजोभि र्निर्जयन्निर्जरानपि ! ॥ १९७ ॥ तदाकयभवत्पार्श्वे, सानुरागा प्रभावती ॥ क्रीडां क्रीडां च संत्यज्य, तद्गीतमशृणोमुहुः ॥ १९८ ॥ ततोऽनुरक्ता सा पार्श्वे, वयस्याभिरलक्ष्यत ॥ रागो रागिषु न छन्न- स्तिष्ठत्यम्भसि तैलवत् ॥ १९९ ॥ चिरं साऽपश्यदुत्पश्या, किन्नरीषु गतासु खम् ॥ सखीभिश्च गृहं नीता, कापि नाधिगता सुखम् ॥ २०० ॥ स्मरापस्मारविवशा, न हि किञ्चिद्विवेद सा ॥ दध्यौ च पार्श्वमेवान्तः, परब्रह्मेव योगिनी ॥ २०१ ॥ ज्ञात्वा पार्श्वेऽनुरक्तां तां पितरौ तत्सखीमुखात् ॥ मुमुदाते भृशं स्थाने, रक्तेयमिति वादिनौ ॥ २०२ ॥ इत्यूचतुश्च प्रेष्यैना-मधिपार्श्व स्वयंवराम् ॥ द्रुतमानन्दयिष्यावो, नन्दनां विरहार्दिताम् ॥ २०३ ॥ तन्निशम्य चरैर्नैक - देशाधीशो महाबलः ॥ इत्यूचेऽन्तःसभं राजा, यवनो यवनोपमः ॥ २०४ ॥ कथं पार्थाय हित्वा मां सुतां दाता प्रसेनजित् ? ॥ प्रसह्मापि ग्रहीष्ये तां, स्वयं दास्यति चेन्न मे ॥ २०५ ॥ इत्युदीर्याशु पवन - जवनो यवनो नृपः ॥ एत्यारुणस्पुरं विष्वग्, बलैः प्राज्यैः कुशस्थलम् ॥ २०६ ॥ प्रवेशनिर्गमौ तत्रा- भूतां कस्यापि नो तदा ॥ रोलम्बस्येव रजनीमुखमुद्रितनीरजे ॥ २०७ ॥ पुरुषोत्तमनामाहं, प्रहितो भूभूम ततः ॥ वार्त्ता वक्तुमिमां रात्रौ निर्गत्यात्रागमं प्रभो ! ॥ २०८ ॥ परंतपातः परं तु यत्कर्त्तव्यं कुरुष्व तत् ॥ शरणं ते प्रपन्नोऽस्ति, तत्रस्थोऽपि प्रसेनजित् ॥ २०९ ॥ तन्निशम्याश्वसेनो-कान्तः कोपारुणेक्षणः ॥ भम्भामवीवदद्यात्रां, चिकीर्षुर्यवनं प्रति ॥ २९० ॥ तं भम्भाध्वनिमाकर्ण्य, किमेतदिति चिन्तयन् ॥ पितुः पार्श्वमगात्पार्थो, नत्वा चैवमवोचत ॥ २१९ ॥ तरखी कतरो देवा - सुराणां चाऽपराध्यति ? ॥ स्वयं श्रीतातपादानां यदर्थोयमुपक्रमः ॥ २१२ ॥ अश्वसेननृपोङ्गुल्या, दर्शयन्नागतं नरम् ॥ कुशस्थलपतिं त्रातुं यवनं जेयमब्रवीत् ॥ २१३ ॥ पार्श्वः प्रोचे तृणे पर्शो-रिव तस्मिन्नृकीटके ॥ सुरासुरजितां तात - पादानां नोद्यमोऽर्हति ! ॥ २१४ ॥ तदादिशत मां पूज्याः, सौधं भूषयत स्वयम् ॥ मत्तोऽपि भावि मत्तस्य, तस्य दर्पापसर्पणम् ! ॥ २१५ ॥ ततो राजा बलं सूनो - र्विदन् विश्वश्रयाऽधिकम् ॥ प्रत्यपद्यत तद्वाक्यं, ससैन्यं यसृजच तम् ॥ २१६ ॥ आद्य एव प्रयाणेऽथ, मातलिः शक्रसारथिः ॥ एत्य नत्वा जगन्नाथं रथोत्तीर्णो व्यजिज्ञपत् ॥ २१७ ॥ प्रभो ! विज्ञाय शक्रस्त्वां क्रीडयापि रणोद्यतम् ॥ भक्त्या रथममुं प्रैषी-त्प्रसद्य तमलङ्कुरु ॥२१८॥ नानाशस्त्राढ्यमस्पृष्ट-भूपृष्ठं तं रथं ततः ॥ आरुष तेजसां धाम, व्योम्नागाद्भानुवद्विभुः ॥ २१९ ॥ अन्वायान्या भूमिगायाः, सेनायाः कृपया प्रभुः ॥ प्रयाणैर्लघुकैर्गच्छन्, क्रमात्प्राप कुशस्थलम् ॥ २२० ॥ तत्रोद्याने सुरकृते, प्रासादे तस्थुषा सुखम् ॥ खामिना प्रहितो दूतो, गत्वा यवनमित्यवक् ॥ २२१ ॥ राजन् ! श्रीपार्श्वनाथस्त्व, मदास्पेनादिशत्यदः ॥ शरणीकृततातोऽयं, रोधान्मोच्यः प्रसेनजित् ॥ २२२ ॥ अहं हि तातमायान्तं निषिध्यानेन हेतुना ॥ इहायातोऽस्मि तद्याहि, स्वस्थानं चेत्सुखस्पृहा ! ॥ २२३ ॥ अथोचे यवनः क्रुद्धः, किं रे ! दूताब्रवीरिदम् १ ॥ अश्वसेनश्च पार्श्वश्व, कियन्मानं ममाग्रतः ! ॥ २२४ ॥ तत्पार्श्व एव खं धाम, यातु पातु वपुर्निजम् ॥
Page #301
--------------------------------------------------------------------------
________________
उत्तराध्ययन
296 जीवन्मुक्तोऽसि दूतत्वा-दन्छ त्वमपि रे ! द्रुतम् ॥ २२५ ॥ पुनरप्यवदतः, कृपालुर्मम नायकः ॥ कुशस्थलाधिपमिव, त्वामपि त्रातुमीहते ! ॥ २२६ ॥ अत एव स मां प्रैषी-त्त्वां बुवोधयिपुर्जड ! ॥ तद्रुध्यस्खाऽवबुध्यखा-5जय्यं तं वज्रिणामपि ! ॥ २२७ ॥ हरिणो हरिणा ध्वान्तं, भाखता शलभोऽमिना ॥ पिपीलिकाब्धिना नाग-स्तायेण पविना गिरिः॥ २२८ ॥ कुञ्जरेणोरणथैव, यथा योद्धमनीश्वरः ॥ तथा त्वमपि पार्थेण, तत्तदाज्ञा प्रतीच्छ भोः ! ॥ २२९ ॥ [युग्मम् ] ब्रुवन्तमिति तं दूतं, विझुवन्तो जिघांसवः ॥ यावदुत्तस्थिरे सैन्या-स्तायन्यंत्रीत्युवाच तान् ॥ २३० ॥ अरे ! पार्थप्रभोर्दूतं, मूढा यूयं जिघांसवः ॥ अनर्थान्धौ क्षिपत किं, कण्ठे धृत्वा निजप्रभुम् ! २३१ पस्याज्ञां मौलिवन्मौलौ, दधते वासवा अपि ॥ तहतस्याभिहनन-मास्सां हीलापि दुःखदा! ॥ २३२ ॥ निवार्येति भटान्मंत्री, साम्ना तं दूतमित्यवक् ॥ सौम्यामीषां मन्तुमेतं, क्षमेथाः मा ब्रवीः प्रभोः ॥ २३३॥ नन्तुं श्रीपार्श्वपा. शब्जान् , समेष्यामोऽधुना वयम् ॥ इति प्रबोध्य तं दूतं, सचिवो विससर्ज सः ॥ २३४ ॥ हितेच्छुः खप्रभुं चैवमूचे देवाऽविमृश्य किम् ॥ दुरुदर्कमिदं सिंह-सटाकर्षणवत्कृतम् ? ॥ २३५ ॥ यस्येन्द्राः पत्तयः सर्वे, तेन कस्तव सङ्गरः १ ॥ तदद्यापि न्यस्य कण्ठे, कुठारं पार्थमाश्रय ॥ २३६ ॥ क्षमयन्स खापराधं, तच्छासनमुरीकुरु ॥ अत्रा. मुत्र च चेत्सौख्यैः, कार्य कार्य तदा खदः ॥ २३७ ॥ साध्वहं बोधितो मंत्रि-नित्याख्याधवनस्ततः ॥ सतंत्रोऽपादुपखामि, ग्रीवान्यस्तपरश्वधः॥ २३८ ॥ वेत्रिणा वेदितश्चान्तः-समं गत्वाऽनमत्प्रभुम् ॥ तन्मोचितकुठारश्च भूयो नत्वैवमब्रवीत् ॥ २३९ ॥ सर्वसहोसि तन्नाथ !, मन्तुमेनं क्षमख मे ॥ अभयं देहि भीतस्य, प्रसीदादत्व मे रमाम् ! ॥ २४० ॥ ऊचे श्रीपार्श्वनाथोऽपि, संतु श्रेयांसि ते कृतिन् ! ॥ भुंव राज्यं निजं माल-भैषीमैवं कृथाः पुनः ! ॥ २४१ ॥ तथेति प्रतिपन्नं तं, जिनेन्द्रो बह्वमानयत् ॥ कुशस्थलपुरस्याभू-द्रोधमुक्तिस्तदा क्षणात् ॥ २४२॥ अथाज्ञया प्रभोगत्वा, पुरान्तः पुरुषोत्तमः ॥ प्रसेनजिन्नृपायोचे, तां वात्ती प्रीतचेतसे ॥ २४३ ॥ ततः प्रभावती कन्या-मुपादायोपदामिव ॥ गत्वा प्रसेनजिन्नत्वा, जिनमेवं व्यजिज्ञपत् ॥ २४४ ॥ यथा स्खयमिहागल्या-स्वनहीर्मा जगत्पते ! ॥ परिणीय तथा पुत्री-मिमामनुगृहाण मे ॥ २४५॥ चिरकालीनरागासौ, त्वयि नान्यं समीहते ॥ तन्निसर्गकृपालोऽस्यां, विशेपासकृपो भव ॥ २४६ ॥ खाम्यूचेऽहं नृप ! त्रातुं, त्यामागां पितुराज्ञया ॥ मतूद्वोढुं तव सुता, तदलं वार्तयाऽनया ॥ २४७ ॥ दध्यौ प्रसेनजिन्नायं, मानयिष्यति मद्राि ॥ अश्वसेनोपरोधात-न्मानयिष्याम्यदोऽमुना ॥ २४८ ॥ तेनेति ध्यायता साकं, सख्यं निर्माप्य सुस्थिरम् ॥ सत्कृत्य बहुधा खामी, व्यसृजयवनं नृपम् ॥ २४९ ॥ विसृज्यमानः प्रभुणा, कुशस्थलपतिः पुनः ॥ इत्यूचे श्रीअश्वसेनं, नन्तुमेष्याम्यहं विभो !॥ २५०॥ तत ओमित्युक्तवता, श्रीपार्थस्वामिना समम् ॥ वाराणसी नृपः सोऽगा-सहादाय प्रभावतीम् ॥ २५१॥ तातं नत्वा निजं साधं, गते पार्थ प्रसेनजित् ॥ प्रभावत्या समं गत्याऽ-वसेननृपमानमत् ॥ २५२ ॥ तं चाश्वसेनोऽभ्युत्थाय, समालिंग्य च निर्भरम् ॥ कुशलं ते खयं चेह, किमागा इति पृष्टवान् ? ॥ २५३ ॥ सोऽवादीद्यस्य पाता त्वं, न तस्याऽकुशलं क्वचित् ॥ इह त्वामां महाराज , त्यां प्रार्थयितुमात्मना ॥ २५४ ॥ नाना प्रभावती मेऽसौ, सुता श्रीपार्थहेतये ॥ गृह्मतां देव ! याचा मे, मा भून्मोघा त्वयि प्रभो ॥ २५५ ॥ राजा जगी कुमारोऽसौ, विरक्तोऽस्ति सदा भवात् ॥ तथाप्युद्वाहयियामि, बलात्तं तव तुष्टये ॥ २५६ ॥ इत्युदित्वा समं तेन, गत्वा पार्शन्तिकं नृपः ॥ इत्यूचे वत्स ! राज्ञोऽस्य, सुताऽसौ परिणीयताम् ॥ २५७ ॥ बाल्यादपि विरक्तोऽसि, भववासात्तथापि हि ॥ मान्यमेतन्मम वचो, दाक्षिण्याम्भोनिधे ! त्वया ॥ २५८ ॥ इत्यश्वसेनो/शेन, पार्थः साग्रहमीरितः ॥ भोक्तुं भोगफलं कर्म, परिणिन्ये प्रभावतीम् ॥ २५९ ॥ क्रीडागिरिसरिद्वापी-चनादिषु तया समम् ॥ रममाणो विभुर्नित्य-मतिचक्राम वासरान् ॥२६०॥ गवाक्षस्थोऽन्यदा खामी, पुरीं पश्यन्ददर्श सः ॥ बहिर्यातो बहू. पुष्प-पटलीपाणिकान् जनान् ॥२६१॥ इत्यपृच्छच्च पार्थस्थान् , पार्थः कोऽय महो महान् ? ॥ पुर्या निर्याति यदसौ,
कलो जनः ॥ २६२ ॥ ततः कोऽपि जगौ स्वामिन् !, नोत्सवः कोऽपि विद्यते ॥ बहिः किन्वागतोऽ. स्तीह, कठाइस्तापसाग्रणीः ॥ २६३ ॥ तदर्चनाय लोकोऽयं, यातीत्याकर्ण्य तद्विरम् ॥ द्रष्टुं तत्कौतुकं खामी, तत्रागात्सपरिच्छदः । ॥ २६४॥ पञ्चाग्निसाधकं तं च, पश्यन्नवधिनाधिपः ॥ यतिकुण्डक्षिप्तकाष्ठे, दसमानाहिमैक्षत ॥ २६५॥ तत्प्रेक्ष्य प्रभुरुद्वेल-कृपाम्भोधिरदोऽवदत् ॥ अहो तपस्यतो-ऽप्यस्याऽज्ञानं यन्न दयागुणः । ॥ २६६ ॥ बिना चक्षुर्मुखमिष, धर्मः कीरकृपां विना ? ॥ कायक्लेशोऽपि विफलो, निष्कृपस्य पशोरिव ! ॥ २६७ ॥ तदाकर्ण्य
Page #302
--------------------------------------------------------------------------
________________
297 उत्तराध्ययन कठोऽशंस-द्राजपुत्र ! भवादृशाः ॥ दक्षाः स्युर्गजशिक्षादौ, धर्मे तु मुनयो वयम् ! ॥ २६८ ॥ ततोऽमिकुण्डान्निकास्य, तत्काष्ठं सेवकैर्विभुः ॥ यत्नेनाभेदयत्तस्मा-निरगाचोरगो गुरुः ॥ २६९ ॥ द्विजिह्वः सोऽपि हि ज्वाला-जिहज्वालार्त्तिविह्वलः ॥ प्रभुदर्शनपीयूषं, प्राप्यान्तः पिप्रिये भृशम् ! ॥ २७० ॥ परलोकाध्वपान्थस्य, तस्याहेः खनरैः प्रभुः ॥ प्रत्याख्याननमस्कारा-दिकं शम्बलमार्पयत् ! ॥ २७१ ॥ सर्पः सोऽपि प्रतीयेष, तत्समग्रं समाहितः॥ कृपारसाया दृष्ट्या, प्रेक्ष्यमाणोऽहंता स्वयम् ॥ २७२ ॥ विपद्य सोऽथ नागोऽभू-नागेन्द्रो धरणाभिधः॥ जिननिध्यानसुध्यान-नमस्कारप्रभावतः ! ॥ २७३ ॥ अहो ! अस्य कुमारस्य, विज्ञानमिति वादिमिः ॥ स्तूयमानो जनैः खामी, निजं धामागमत्ततः ॥ २७४ ॥ तद्वीक्ष्याकर्ण्य चात्यन्तं, विलक्षोऽन्तः शठः कठः ॥ बालं तपोऽतनोद्वाद, सन्मार्गाप्तिः क तादृशाम् ! ॥ २७५ ॥ मृत्वा च मेघमालीति, नामा भवनवासिषु ॥ सोऽभून्मेषकुमारेषु, देवो मिथ्यात्वमोहितः ॥ २७६ ॥ ___ अथान्यदा वसन्तत्तौं, क्रीडोधानं गतो जिनः ॥ प्रासादमित्तौ चित्रस्थं, नेमिवृत्तान्तमैक्षत ॥ २७७ ॥ दध्यौ च धन्योऽर्हन्नेमि-र्यः कुमारोऽग्रहीदतम् ॥ हित्वा राजीमतीं गाढा-नुरागामपि कन्यकाम् ॥ २७८ ॥ तन्निस्सनोहमपि हि, भवामीतिमतिर्विभुः ॥ तीर्थ प्रवर्तयेत्यूचे-ऽभ्येत्य लोकान्तिकैः सुरैः ॥ २७९ ॥ ततो दत्वाब्दिकं दानं, धनैर्धनदपूरितैः ॥ पित्रोरनुज्ञा जग्राह, व्रताय परमेश्वरः ॥ २८० ॥ नरेन्द्ररथसेनाद्यै-रिन्द्रः शक्रादिकैस्ततः ॥ दीक्षामिषेकः श्रीपार्श्व-प्रमोश्चके महामहैः ॥ २८१ ॥ अथारूढः सुरैरूढां, विशालां शिविकां विभुः ॥ देवदुन्दुमिनिर्घोषापूर्णधावाक्षमान्तरः ॥२८२॥ श्रेयसां विश्रमपदं, गत्वाऽऽश्रमपदं वनम् ॥ याप्ययानादवातारी-न्ममत्वादिव तन्मनः ॥ २८३ ॥ [युग्मम् ] विहाय तत्र भूषादि, मूर्ध्नि लोचं विधाय च ॥ वामस्कन्धे देवदूष्यं, दधन्यस्तं विडोजसा ॥ २८४ ॥ त्रिंशद्वर्पवयाः स्वामी, सह नृणां शतैत्रिभिः ॥ कृताष्टमतपाः सर्व-विरतिं प्रत्यपद्यत ॥२८५॥ [युग्मम्] लेभे मनःपर्यया, तुर्यज्ञानं जिनस्तदा ॥ भुवि भारुण्डपक्षीवा-ऽप्रमत्तो विजहार च ॥ २८६ ॥ वासवा अपि शक्राद्याः, कृतखामिव्रतोत्सवाः ॥ गत्वा नन्दीश्वरे कृत्वा-ऽष्टाहिकां खाश्रयं ययुः ॥ २८७ ॥ अन्यदा नगराभ्यर्णदेशस्थं तापसाश्रमम् ॥ विभुर्जगाम विहरन् , मार्तण्डश्चास्तपर्वतम् ॥ २८८ ॥ ततोऽवटतटस्थस्य, वटस्य निकटे निशि ॥ तस्थौ प्रतिमया स्वामी, नासानन्यस्तलोचनः ॥ २८९ ॥
इतश्च सोऽसुरो मेघ-मालिनामाऽवधेर्निजम् ॥ ज्ञात्वा प्राग्भववृत्तान्तं, स्मृत्वा तद्वैरकारणम् ॥ २९० ॥ क्रोधेन प्रज्वलन्नन्त-र्षियोगीव मनोभुवा ॥ पार्श्वनाथमुपद्रोतुं, तं प्रदेशमुपाययौ ॥ २९१ ॥ [युग्मम् ] विचक्रे चाङ्कुशाका. र-नखरान्नखरायुधान् ॥ घोररूपधराम्पुच्छा-छोटकम्पितभूधरान् ॥ २९२ ॥ आप्ते तैर्भीतिमप्राप्ते, भीपणेभ्योऽपि भीपणान् ॥ विदधे सोऽसुरः शैल-प्रायकायान्मतङ्गजान् ॥ २९३ ॥ तैरप्यचकिते नाथे, स्फारफूत्कारकारिणः॥
१सिंहान् ॥ यमदोईण्डयञ्चण्डा-कान्नेत्रविषानहीन् ॥ २९४ ॥ उत्कटः कण्टकैः स्वास्थ्य-प्रश्वकान् धृश्चिकांस्तथा ॥ भल्लुकशूकरादींश्च, श्वापदानापदां विधीन् ॥ २९५ ॥ ज्वालामालाकरालास्या-मुण्डमालाढयकन्धरान् ॥ प्रेतान् विश्वानभि
चकार सः ॥२९६॥ [विभिर्विशेषकम् ] प्रभोध्यानं चलयितुं, तेऽपि न प्रभवोऽभवन् ॥ वर्ज भेत्तुमियोइंश-कीटिकामत्कुणादयः!॥२९७॥ ततः कुद्धोऽधिकं गजों-विद्युबासदिगन्तराम् ॥ मेघमाली मेघमाला, विचक्रे व्योम्मि भीपणाम् ! ॥ २९८ ॥ नीरैरेनं प्लावयित्वा, हन्म्यहं पूर्वविद्विषम् ॥ ध्यायन्निति ससंरम्भः, प्रारेभे सोऽय वर्पितम् ॥ २९९ ॥ धाराभिर्मुष्टिमुशल-यूपाकाराभिरुच्चकैः ॥ वर्षे वर्ष व्यधादेकार्णवामिव वसुन्धराम् ॥ ३० ॥ अभूदाकण्ठमुदकं, तदा पार्थप्रभोः क्षणात् ॥ तदा तदास्यं तत्रामा-त्पमं पद्महदे यथा ॥ ३०१ ॥ नासापाच पार्श्वभर्तुः, पयो यावदुपाययौ ॥ चचाल विष्टरस्ताव-द्धरणस्योरगप्रमोः ॥ ३०२ ॥ सोऽथ ज्ञात्वाऽवधेः खामी-वृत्तान्तं महिषीवृतः ॥ तत्रागत्य द्रुतं भक्तिं, व्यक्तिकुर्वन्नाम तम् ॥ ३०३ ॥ उमालं नलिनं न्यस्य, खामिनः क्रमयोरधः ॥ भोगाभोगेन भोगीन्द्रः, पृष्टपार्थादिकं प्यधात् ॥ ३०४ ॥ तन्मौलौ तु व्यधाञ्छत्रं, फणीन्द्रः सप्तभिः फणैः॥ ध्यानलीनमनाः खामी, तत्र तस्थौ सुखं ततः ॥ ३०५ ॥ नागराजमहिष्योऽपि, नृतं चकु: प्रभोः पुरः॥ वेणुवीणामृदंगादि-ध्वनिव्यासदिगन्तरम् ॥ ३०६ ॥ भक्तिकारिणि भोगीन्द्रे, द्वेषधारिणि पासुरे ॥ निर्विशेषमना
१ छेदकान् ॥
Page #303
--------------------------------------------------------------------------
________________
298 उत्तराध्ययन स्तस्थौ, खामी तु समतानिधिः॥३०७॥ तथाऽपि वीक्ष्य वर्षन्त-ममर्षेण कठासुरम् ॥जातकोपो नागनाथः, साक्षेपमि. दमभ्यधात् ॥३०८॥ खोपद्रवाय किमिद-मारेभे दुष्ट रे ! त्वया ? ॥ दयालोरपि दासोऽहं, सहिष्ये न यतः परम् । ॥ ३०९ ॥ ज्वलन्महोरगः पापा-निषेधुं खामिनाऽमुना ॥ तदाऽदयत चेत्तर्हि, विप्रियं तव किं कृतम् ॥ ३१ ॥ निष्कारणजगन्मित्र-मेनं घूक इवारुणम् ॥ हेतोविना द्विषन्नध, न भविष्यसि पाप रे ! ॥ ३११ ॥ तदाफर्ण्य वचो मेघ-माली दृष्टिमधो न्यधात् ॥ फणीन्द्रसेवितं पार्श्व-मपश्यञ्च तथास्थितम् ॥ ३१२ ॥ दध्यौ च चकितः शक्तिरियत्येवाखिला मम ॥ सा तु शैले शशस्येव, निष्फलाभूदिह प्रभौ ॥ ३१३ ॥ किं चायं भगवान्मुष्ट्या, पेष्टुं धनमपि क्षमः ॥ क्षमया क्षमते सर्व, भोगीन्द्राद्भीस्तथापि मे ॥ ३१४ ॥ न चान्यच्छरणं विश्वे, मम विश्वेशवैरिणः ॥ तदे. नमेव शरणी-करोमि करुणाकरम् ॥ ३१५ ॥ ध्यात्वेति मेघ संहत्य, सोऽसुरः सार्वमाश्रयत् ॥ मदागोऽदः क्षमखेति, प्रोन्यागाच स्वमास्पदम् ॥ ३१६ ॥ नागेन्द्रोऽपि जिनं ज्ञात्वा-ऽनुपसर्गप्रणम्य च ॥ निजं स्थानं ययौ प्रात-र्जिमोऽपि व्यहरत्ततः॥३१७ ॥ छमस्थत्वेन चतुर-शीतिमहां विहत्य च ॥ तदाश्रमपदोद्यानं, पुनरप्याययौ प्रभुः ॥ ३१८ ॥ ध्यानस्थस्योदभूत्तत्र, पञ्चमज्ञानमर्हतः ॥ इन्द्राधोपेत्य समव-सरणं चक्रिरेऽखिलाः ॥ ३१९ ॥ पूर्वसिंहासने तत्रा-सीने श्रीपाचपारगे ॥ त्रीणि तत्प्रतिरूपाणि, त्रिदिशं व्यन्तरा व्यधुः ॥ ३२॥ यथास्थानं निषण्णेषु, सुरासुरनरेनथ ॥ गिरा योजनगामिन्या, प्रारेभे देशनां प्रभुः ॥ ३२१ ॥ ज्ञात्वा ज्ञानोदयं पार्थ-प्रभोद्यानपालकात् ॥ तद्दर्शनोत्सुकमनाः, प्रमोदभरमेदुरः ॥ ३२२ ॥ श्रीअनसेनभूपोऽपि, यामादेव्या समन्वितः ॥ गत्वा कृतस्तुतिनति-र्द्धम शुश्राप शुद्धधीः ॥ ३२३ ॥ [युग्मम् ] नरा नार्यश्च तां श्रुत्वा, देशनां जगदीशितुः ॥ बुद्धाः पर्यप्रजन्केपि, केपि श्राद्धत्वमाश्रयन् ॥ ३२४ ॥ आर्यदत्तादयस्तेषु, दशाऽभूवन् गणाधिपाः॥ द्वादशाङ्गीकृतः सद्यः, खामिदत्तपदत्रयात् ॥ ३२५॥राज्ये न्यस्यानसेनोऽपि, हस्तिसेनाभिधं सुतम् ॥ यामादेव्या प्रभावत्या, चान्वितः प्रात्रजत्तदा ।। ३२६ ॥ पद्मावती-पार्धयक्ष-पैरोट्या-धरणाधिपः ॥ सर्वदाधिष्ठितपार्थः, श्रीपार्थो व्यहरत्ततः ॥ ३२७॥ सहस्राः पोडशी, समग्रगुणशालिनाम् ॥ अष्टात्रिंशत्सहस्राणि, साल्वीनां तु महात्मनाम् ॥ ३२८ ॥ श्रावकाणां लक्षमेकं, चतुष्पष्टिसहस्रयुक् ॥ श्राविकाणां च त्रिलक्षी, सहस्राः सप्तविंशतिः ॥ ३२९ ॥ दिनैश्चतुरशीयोनामाईन्ये वर्षसप्ततिम् ॥ विभोर्विहरतः संघो-ऽभवदेवं चतुर्विधः ॥ ३० ॥ प्रान्ते चानशनं गत्वा, सम्मेताद्रो व्यधाद्विभुः ॥ त्रयस्त्रिंशन्मुनियुतः, कायोत्सर्गेण संस्थितः ॥ ३३१ ॥ आयुर्वर्षशतं प्रपाल्य भगवांस्तैः संयतैः सुंयुतो, मासेनाप ततः शिवं कृतभयोपग्राहिकर्मक्षयः ॥ शक्राद्यैश्च सुरासुरेवरवरैः श्रीपार्थविधेशितु-चक्रेऽभ्येत्य महोदया. प्तिमहिमा माहात्म्यवारांनिधेः ॥ ३३२ ॥ इति श्रीपार्श्वनाथकथा । इत्थं प्रसङ्गतः श्रीपार्श्वनाथचरितमभिधाय प्रस्तुतं व्याख्यायते
१ सदाधिष्ठितपार्थः श्री-पार्थोपि व्यहरत्ततः ।। इति "घ" पुस्तके । मूलम्-तस्स लोगप्पईवस्स, आसिसीसे महायसे । केसी कुमारसमणे, विजाचरणपारगे ॥२॥
व्याख्या-'केसित्ति' केशिनामा, कुमारश्चासायपरिणीततया श्रमणश्च तपखितया कुमारश्रमणः, विद्याचरणयो. झोनचारित्रयोः पारगः, श्रीपार्श्वनाथशिष्यता चास्य तत्सन्तानीयतया ज्ञेया, साक्षात्तच्छिष्यख हि श्रीवीरतीर्थप्रवृत्ति कालं यावदवस्थानानुपपत्तेः ॥२॥ मूलम्-ओहिनाणसुए बुद्धे, सीससंघसमाउले। गामाणुगाम रीयंते, सावत्थिं नगरिमागए ॥३॥
व्याख्या-ओहिनाणसुएत्ति' अवधिज्ञानश्रुताभ्यां श्रुतस्य च मतिसहचरितत्वान्मतिज्ञानेन च बुद्धो ज्ञाततत्वः शिष्यसंघेन समाकुलः परिवृतः शिष्यसंघसमाकुलः, प्रामानुग्रामं रीयमाणो बिहरन् ॥ ३॥ मूलम्-तिंदुअं नाम उजाणं, तम्मी नयरमंडले । फासुए सिज्जसंथारे, तत्थ वासमुवागए ॥ ४॥
व्याख्या-तम्मित्ति' तस्याः श्रावस्त्याः, नगरमण्डले पुरपरिसरेऽभूदिति शेषः, प्रासुके खाभाविकागन्तुकसत्वरहिते, शय्या वसतिः तस्यां संस्तारकः शिलाफलकादिस्तस्मिन् , तत्र तिन्दुकोधाने बासमवस्थानमुपगतः प्राप्तः इति सूत्रत्रयार्थः, शेषं स्पष्टमेवमग्रेऽपि ज्ञेयम् ॥ ४ ॥ अत्रान्तरे यदभूत्तदाह
१ शिष्यसंघसमाकुल: ' नास्त्ययं पाठः “घ” संज्ञकपुस्तके ॥
Page #304
--------------------------------------------------------------------------
________________
299
उत्तराध्ययन मूलम्-अह तेणेव कालेणं, धम्मतित्थयरे जिणे । भयवं वद्धमाणुत्ति, सबलोगम्मि विस्सुए ॥५॥
व्याख्या-अथ वक्तव्यान्तरोपन्यासे, तेणेव कालेणंति' तस्मिन्नेव काले, वर्द्धमान इति नामाऽभूदिति शेषः, विश्रुतो विख्यातः ॥५॥ मूलम्-तस्स लोगप्पईवस्स, आसि सीसे महायसे । भयवं गोअमे नाम, विजाचरणपारगे ॥६॥
व्याख्या-गौतमो गोत्रेण, नाम्ना तु इन्द्रभूतिः ॥६॥ मूलम्-बारसंगविऊ बुद्धे, सीससंघसमाउले । गामाणुगामं रीअंते, सेवि सावत्थिमागए ॥७॥ मूलम्-कोटगं नाम उजाणं, तम्मी नयरमंडले॥ फासुए सिजसंथारे, तस्थवासमुवागए ॥८॥ ___ व्याख्या-कोष्टकं नामोद्यानमिति सूत्रचतुष्कार्थः ॥ ८॥ ततः किं बभूवेत्याहमूलम्--केसी कुमारसमणे, गोअमे अ महायसे । उभओ तत्थ विहरिसु, अल्लीणा सुसमाहिआ॥९॥ ___ व्याख्या-'उमओत्ति' उभावपि तत्र तयोरुद्यानयोर्व्यहाष्टी, आलीनी मनोवाकायगुप्तीराश्रितो, सुसमाहिती सुटुसमाधिमन्तौ ॥९॥ मूलम्-उभओ सिस्ससंघाणं, संजयाण तवस्सिणं। तत्थ चिंता समुप्पन्ना, गुणवंताण ताइणं ॥१०॥
व्याख्या-उभयोईयोः शिष्यसंघानां विनेयवृन्दानां, तत्र श्रावस्त्यां, चिन्ता वक्ष्यमाणा, 'तादणंति' प्रायिणाम् ॥ १०॥ चिन्ताखरूपमाह-- मूलम् केरिसो वा इमोधम्मो,इमो धम्मो व केरिसो।आयारधम्मप्पणिही,इमा वासा व केरिसी?॥११॥ __व्याख्या--कीदृशः किंखरूपो वा विकल्पे 'इमोत्ति' अयमस्मत्सम्बन्धी धर्मो महाव्रतरूपः १ अयं दृश्यमानगणधरशिष्यसम्बन्धी 'धम्मो वत्ति' धर्मो वा कीदृशः ? आचारो वेषधारणादिको बाह्यक्रियाकलापः स एव धर्महेतु. त्वाद्धर्मस्तत्प्रणिधिर्व्यवस्था आचारधर्मप्रणिधिः 'इमा पत्ति' प्राकृतत्वादयं वा अस्मत्सम्बन्धी ‘सा वत्ति' स वा द्वितीयमुनिसत्कः कीदृशः ? अयं भावः-अस्माकमेषां च सर्वज्ञप्रणीत एव धर्मस्तत्किं तस्य तत्साधनानां च भेदः ? मदेतद्वोडुमिच्छामो वयमिति ॥ ११ ॥ उक्तामेव चिन्ता व्यक्तीकुर्वन्नाह--
मूलम्-चाउजामो अ जो धम्मो, जो इमो पंचसिक्खिओ।
देसिओ वद्धमाणेणं, पासेण य महामुणी ॥ १२ ॥ व्याख्या-चाउज्जामो अत्ति' चतुर्यामो महाव्रतचतुष्कात्मको यो धर्मो देशितः पार्थेनेति सम्बन्धः, 'जो इमोत्ति' चकारस्य प्रश्लेपात् यश्चायं पञ्चशिक्षाः प्राणातिपातविरमणाधुपदेशरूपाः साता यत्राऽसौ पञ्चशिक्षितः पर्दमानेन देशित इति योगः 'महामणित्ति' महामनिना. इदं चोभयोरपि विशेषणं. अनयोश्च धर्मयोर्विशेषेकिन कारणमित्युत्तरेण योगः । अनेन धर्मविपयः संशयो व्यक्तीकृतः ॥ १२ ॥ अथाचारप्रणिधिविषयं संशयं स्पष्टयति
मूलम्-अचेलगो अ जो धम्मो, जो इमो संतरुत्तरो।
एगकज्जपवन्नाणं, विसेसे किं नु कारणं ? ॥ १३ ॥ व्याख्या-अचेलकश्च यो धर्मो वर्द्धमानेन देशित इतीहापि योज्यं, यभायं सान्तराणि श्रीवीरखामिशिष्यापेक्षया मानवर्णविशेषितानि उत्तराणि च महामूल्यतया प्रधनानि प्रक्रमावस्त्राणि यत्राऽसौ सान्तरोत्तरो धर्मः श्रीपार्थनाथेन देशित इतीहापि वाच्यं, एकं कार्य मुक्तिरूपं फलं तदर्थं प्रपन्नौ प्रवृत्तौ एककार्यप्रपन्नौ तयोः प्रक्रमात् पार्थवर्द्धमानयोर्विशेष प्रोक्तरूपे किमिति संशये 'नु' इति वितर्के कारणं हेतुरिति सूत्रपञ्चकार्थः ॥ १३ ॥ एवं विनेयचिन्तोत्पत्तौ केशिगौतमौ यदकार्टी तदाहमूलम्-अह ते तत्थ सीसाणं, विण्णाय पविअकि।समागमे कयमई, उभओ केसिगोअमा॥१४॥
व्याख्या-अथ ते इति तो तत्र श्रावस्त्यां शिष्याणां विज्ञाय प्रवितर्कितं चिन्तितं, समागमे मीलके कृतमती अभूतामिति शेषः ॥१४॥ ततश्च
Page #305
--------------------------------------------------------------------------
________________
300 उचराध्ययन मूलम् -गोअमो पडिरूवण्णू, सीससंघसमाउले। जिलु कुलमविक्खंतो, तिंदु वणमागओ॥१५॥
व्याख्या-गौतमः प्रतिरूपं प्रतिरूपविनयं यथोचितप्रतिपत्तिरूपं जानातीति प्रतिरूपज्ञो, 'जेटंति' प्राग्भावित्वेन ज्येष्ठं कुलं श्रीपार्श्वनाथसन्तानं अपेक्षमाणो गणयन् ॥ १५ ॥ मूलम्-केसीकुमारसमणे, गोअमं दिस्समागयं । पडिरूवं पडिवत्ति, सम्म संपडिवजह ॥ १६ ॥
व्याख्या-'पडिरूवंति' प्रतिरूपां उचिता प्रतिपत्तिमभ्यागतकर्तव्यरूपां, सम्यक संप्रतिपद्यते करोतीति भावः ॥ १६ ॥ प्रतिपत्तिमेवाहमूलम्-पलालं फासुअं तत्थ, पंचमं कुसतणाणि अागोअमस्स णिसिजाए, खिप्पं संपणामए १७
व्याख्या-पलालं पासुकं, तत्र तिन्दुकोद्याने, 'पंचमंति' बचनव्यत्ययात् पञ्चमानि कुशतृणानि च, पञ्चमत्वं चैषां पलालभेदचतुष्कापेक्षया। यदुक्तं-"तणपणगं पुण मणिकं, जिणेहि कम्मट्टगंठिमहणेटिं। साली-वीही-कोईवरोलय-रण्णे तेणाई च" गौतमस्य निषधायै उपवेशनायें क्षिप्रं संप्रणामयति समप्यतीति सूत्रचतुष्काय ॥१७॥ तो चोपविष्टौ यथा प्रतिमातस्तथाहमूलम् केसीकुमारसमणे, गोअमे अ महायसे । उभओ निसन्ना सोहंति, चंदसूरसमप्पहा ॥१८॥
व्याख्या-[स्पष्टम् ] तत्सममे च यदभूतदाहमूलम्-समागया बहू तत्थ, पासंडा कोउगामिआ।गिहत्थाणमणेगाओ, साहस्सीओ समागया॥१९॥ ___ व्याख्या-'पासंडत्ति' पापण्डं प्रतं तद्योगात्पापण्डाः शेपवतिनः कौतुकात् मृगा इव मृगा अज्ञत्वात्, 'साह. स्सीओ' सहस्राः॥ १९ ॥
मूलम्-देवदाणवगंधवा, जक्ख-रक्खस-किन्नरा ।
अदिस्साण य भूआणं, आसि तत्थ समागमो ॥ २०॥ व्याख्या-देवदानवगन्धर्वा यक्षराक्षसकिन्नराः, समागता इति योगः, एते च रश्यरूपाः, अरश्यानां च भूतानां केलीकिलब्यंतराणां तत्रासीत्समागमो मीलक इति सूत्रद्वयार्थः ॥२०॥ संप्रति तयोर्जल्पमाह-- मूलम्-पुच्छामि ते महाभाग!, केसी गोअममब्बवी। तओ केसी बुवंतंतु, गोअमो इणमब्बवी ॥२१॥
व्याख्या-ते इति त्वां, महाभागातिशयाचिन्त्यशक्ते ! ॥ २१॥ मूलम्-पुच्छ भंते ! जहिच्छं ते, केसी गोअममधवी। तओ केसी अणुण्णाए, गोअमं इणमब्बवी॥२२॥
व्याख्या-'जहिछंति' यथेच्छं यदयभासते इत्यर्थः, 'ते' इति त्वं ' केसी''गोजमंति' सुव्यत्ययातू केशिनं गौतमः इति सूत्रद्वयार्थः ॥ २२ ॥ ततोऽसौ यद्गीतमं पप्रच्छ तदाहमूलम्-चाउजामो अजोधम्मो, जो इमो पंचसिक्खिओ।देसिओ वद्धमाणेणं, पासेण य महामुणी २३
व्याख्या-चतुर्यामो हिंसानृतस्तेयपरिग्रहोपरमात्मकबतचतुष्करूपः, पंचशिक्षितः स एव मैथुनविरतिरूपपञ्चममहाव्रतान्वितः ॥२३॥ मूलम्-एगकजप्पवन्नाणं, विसेसे किं नु कारणं।धम्मे दुविहे मेहावी!, कहं विप्पञ्चओन ते? ॥२४॥
व्याख्या-'धम्मेत्ति' इत्थं धर्म साधुधर्मे द्विविधे हे मेधाविन् ! कथं विप्रत्ययः अविश्वासो न ते तव ? तुल्ये हि सर्वज्ञत्वे किं कृतोऽयं मतभेदः ? इति ॥ २४ ॥ एवं तेनोक्तेमूलम्-तओ केसि बुवंतं तु, गोअमोइणमब्बवी।पण्णा समिक्खए धम्म-तत्तं तत्तविणिच्छयं ॥२५॥
व्याख्या--'बुवंतं तुत्ति' जुवन्तमेवाऽनेनादरातिशयमाह, प्रज्ञा वुद्धिः समीक्ष्यते पश्यति, किं तदित्याह-'धम्म. तत्तंति' बिंदोलॊपे धर्मतत्त्वं धर्मपरमार्थे, तत्त्यानां जीवादीनां विनिश्चयो यस्मात्तत्तथा, अयं भावः न वाक्यश्रवणमात्रादेवार्थनिर्णयः स्यात्किन्तु प्रज्ञावशादेव ॥ २५ ॥ ततश्च
मूलम्-पुरिमा उजुजडा उ, वकजडा य पच्छिमा।
मज्झिमा उज्जुपण्णा उ, तेण धम्मे दुहा कए ॥ २६ ॥
Page #306
--------------------------------------------------------------------------
________________
उत्तराध्ययन
301 व्याख्या-'पुरिमत्ति' पूर्व प्रथमजिनमुनयः ऋजवश्व प्राञ्जलतया जडाश्च दुष्प्रज्ञाप्यतया ऋजुजडाः, 'तु' इति यस्माद्धेतोः । वक्राश्च तक्रप्रकृतित्वाजडाश्च निजानेककुविकल्पैः विवक्षितार्थावगमाक्षमत्वावक्रजडाः, चः समुच्चये, पश्चिमाः पश्चिमजिनयतयः। मध्यमास्तु मध्यमार्हता साधवः, ऋजवश्च ते प्रज्ञाश्च सुबोधत्वेन ऋजुप्रज्ञाः । तेन हेतुना धर्मो द्विधा कृतः । एककार्यप्रपनत्वेऽपि इतिप्रक्रमः ॥ २६ ॥ यदि नाम पूर्वादिमुनीनामीशत्वं, तथापि कथमेतद्वैविध्यमित्याह
मूलम्-पुरिमाणं दुविसोझो उ, चरिमाणं दुरणुपालओ।
कप्पो मज्झिमगाणं तु, सुविसोझो सुपालओ ॥ २७ ॥ व्याख्या-पूर्वेषां दुःखेन विशोध्यो निर्मलतां नेतुं शक्यो दुर्विशोध्यः, कल्प इति योज्यते, ते हि ऋजुजडत्वेन गुरुणानुशिष्यमाणा अपि न तवाक्यं सम्यगयबोद्धं प्रभवन्तीति तुः पूर्ती । चरमाणां दुःखेनानुपाल्यते इति दुरनुपालः स एव दुरनुपालकः कल्पः साध्वाचारः । ते हि कथंचिजानन्तोऽपि वक्रजडत्वेन न यथावदनुष्ठातुमीशते । मध्यमकानां तु सुविशोध्यः सुपालकः कल्प इतीहापि योज्यं, ते हि ऋजुप्रज्ञत्वेन सुखेनैव यथावजानन्ति पाल
बतुयोमोक्तावपि पञ्चममपि या ज्ञातुं पालयितुं च क्षमाः।यदुक्तं-"नो अपरिग्गहिआए, इत्थीए जेण होइ परिभोगो । ता तविरईए चिअ, अवमविरइत्ति पण्णाणं ॥१॥” इति तदपेक्षया श्रीपार्श्वस्वामिना चतुयामो धर्म उक्तः । पूर्वपश्चिमास्तु नेशा इति श्रीमश्रीवीरखामिभ्यां पश्चप्रतः। तदेवं विचित्रप्रज्ञाविनेयानुग्रहाव धर्मस्य द्वैविध्यं, न तु तात्त्विकं । आद्यजिनकथनं चेह प्रसंगादिति सूत्रपंचकार्थः ॥ २७ ॥ ततः केशी आह
मूलम्-साहु गोअम! पण्णा ते, छिण्णो मे संसओ इमो।
अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा ! ॥ २८॥ व्याख्या-साधु गौतम ! प्रज्ञा ते, छिन्नो मे संशयः, 'इमोत्ति' अयं त्वयेति शेषः । शिष्यापेक्षं चैत्रमभिधानं, अन्यथा तु न तस्य ज्ञानत्रयान्वितस्येदृशसंशयसम्भवः ॥ २८ ॥ मूलम्-अचेलगो अजो धम्मो, जो इमो संतरुत्तरो। देसिओ वद्धमाणेणं, पासेण य महायसा ॥ २९ ॥
व्याख्या-'महायसत्ति' महायशसा ॥ २९॥ . मूलम्--एगकजप्पवन्नाणं, विसेसे किं नु कारणं । लिंगे दुविहे मेहावी, कहं विप्पञ्चओ न ते? ॥३०॥ ___ व्याख्या-'लिंगे दुविहेत्ति' लिङ्गे द्विविधेऽचेलकतया विविधवस्त्रधारितया च द्विभेदे, शेषं तु व्याख्येयं प्राग्व्याख्यातमिति ॥ ३० ॥ ततश्च
मूलम् केसिमेवं बुवंतं तु, गोअमं इणमब्बवी ।
विण्णाण समागम्म, धम्मसाहणमिच्छिअं॥३१॥ व्याख्या-'विण्णाणेणत्ति' विशिष्टं ज्ञानं विज्ञानं तच्च केवलमेव तेन समागम्य यद्यस्योचितं तत्तथैव विदित्वा, धर्मसाधनं धर्मोपकरणं वर्पाकल्पादिकं, 'इच्छिति' इष्टमनुमतं श्रीपार्थश्रीवीराहयामिति प्रक्रमः । पूर्वचरमाणां हि रक्तवस्त्राद्यनुज्ञाते ऋजुवक्रजडत्वेन वस्त्ररजनादावपि प्रवृत्तिः स्यादिति न तेषां तदनुमतं, श्रीपार्थशिष्यास्तु न तथेति तेषां रक्तादिकमप्यनुज्ञातमिति भावः ॥ ३१ ॥ किञ्चमूलम्-पच्चयत्थं च लोगस्स, नाणाविहविगप्पणं । जत्तत्थं गहणत्थं च, लोए लिंगप्पओअणं ॥३२॥ ___ व्याख्या-प्रत्ययार्थ चामी जतिन इति प्रतीतिनिमित्तं च लोकस्य, नानाविधविकल्पनं प्रक्रमानानाप्रकारोपकरणपरिकल्पनं । नानाविधं हि रजोहरणाधुपकरणं प्रतिनियनं यतिष्वेव सम्भवतीति कथं तल्लोकस्य प्रत्यये हेतुर्न स्यात् ? अन्यथा तु यथेटं वेषमादाय पूजाद्यर्थमन्येपि केचिद्वयं अतिन इत्यभिदधीरन् ततश्च मुनिष्वपि न लोकस्य प्रत्ययः स्यादिति) तथा 'जनत्थंति' यात्रा संयमनिर्वाहतदर्थ, विना हि वर्णकल्पादिकं वृष्टयादौ संयमबाधैव स्यात् । 'गहणत्यंति' ग्रहणं खस्य ज्ञानं तदर्थं च, कथंचिचित्तविप्लवोत्पत्तावपि मुनिरहमस्मीति ज्ञानार्थ च, लोके लिङ्गस्य वेषस्य प्रयोजनम् ॥ ३२ ॥
Page #307
--------------------------------------------------------------------------
________________
302 उत्तराध्ययन मूलम्-अह भवे पइण्णा उ, मोक्खसब्भूअसाहणो। नाणं च दसणं चेव, चरित्तं चेव निच्छए ॥३३॥
व्याख्या-अथेत्युपन्यासे 'भवे पइण्णा उत्ति' तुशब्दस्यैवकारार्थस्य भिन्नक्रमत्वाद्भवेदेव सादेव प्रतिज्ञाभ्यु. पगमः, प्रक्रमात् पार्थवीरयोरेकैवेति शेषः । का प्रतिक्षेत्साह-मोक्खसम्भूयसाहणोत्ति' मोक्षख सतानि तात्त्वि. कानि साधनानि कारणानि मोक्षसद्भूतसाधनानि, लिङ्गम्यत्ययो विमतिव्यत्ययो वचनन्यत्ययह सर्वत्रापि प्राकृतत्वात् । कानीत्याह-ज्ञानं च दर्शनं चैव चारित्रं चैन, कोऽर्थः ? ज्ञानायेव मुक्तिसाधनं न तु लिंग, निश्चये निश्चय नये विचार्ये, न तु व्यवहारे । श्रूयते हि मरतादीनां लिंगं विनापि केबलोत्पत्तिः, इति तत्वतो लिङ्गखाकिंचित्करत्यान्न तझेदो विदुषां विप्रत्ययहेतुरिति सूत्रषट्कार्थः ॥ ३३ ॥
मूलम्-साहु गोअम ! पण्णा ते, छिण्णो मे संसओ इमो।
___ अनोवि संसओ भज्झं, तं मे कहसु गोअमा ! ॥ ३४ ॥ व्याख्या-प्राग्यन्नवरं, महाव्रतभेदविषयं लिङ्गभेदगोचरं च शिष्याणां संशयमपास तेषामेव व्युत्पत्तये जानअपि अन्यदपि पस्तुतत्त्वं पृच्छन् केशीदमाह ॥ ३४ ॥ मूलम्-अणेगाण सहस्साणं, मज्झे चिट्ठसि गोअमा! ते अते अभिगच्छंति,कहं ते निजिआ तुमे?३५॥
व्याख्या--अनेकानां सहस्राणां प्रकमारिसम्पन्धिनां मध्ये तिष्ठसि हे गौतम ! ते च शत्रवः 'ते' त्वां अमिलक्ष्यीकृत्य गच्छन्ति धावन्ति, अर्थाज्जेतुं, कथं ते द्विपो निर्जितास्त्वया ? ॥ ३५ ॥ गौतमः प्राहमूलम्-एगे जिए जिआ पंच, पंच जिए जिआ दस । दसहा उ जिणित्ताणं, सबसत्तू जिणामह॥३६॥
व्याख्या-एकस्मिन्प्रक्रमाद्रिपौ जिते जिताः पञ्च, तथा 'पंचजिअत्ति' सूत्रत्वात् पञ्चसु जितेषु जिता दश, दशधा तु दशप्रकारान् पुनर्जित्या सर्वशत्रूननेकसंख्यासहस्रान् जयाम्यहम् ॥ ३६ ॥ सतश्चमूलम्-सत्तू अ इइ के कुत्ते, केसी गोअममव्यवी। तओ केसी बुवंतं तु, गोअमो इणमब्बवी ॥३७॥
व्याख्या-'सत्तू अ इइत्ति' चः पूरणे, इतिर्भिन्नक्रमो जातायेकवचनं, तंतः शत्रुः क उक्त इति केशी गौ. तममवयीत् ॥ ३७॥
मूलम्-एगप्पा अजिए सत्तू, कसाया इंदिआणि अ।
ते जिणीतु जहाणायं, विहरामि अहं मुणी ॥ ३८॥ व्याख्या-एक आत्मा जीवश्चित्तं वा तदभेदोपचारादजितोऽनेकानवाप्तिहेतुत्वात् शत्रः, तथा कषाया अजिताः शत्रव इति वचनव्यत्ययेन योज्यते, एते चात्मयुक्ताः पूर्वोक्ताः पञ्च भवन्ति, तथा इन्द्रियाणि चाजितानि शत्रयः, एते च सर्वे पूर्वोद्दिष्टा दश जाताः, तजये च नोकपायाद्याः सर्वेऽपि रिपवो जिता एव । अथोपसंहारव्या. जेन तज्जये फलमाह-तानुक्तरूपान् शत्रून् जित्वा यथान्यायं यथोक्तनीया विहराम्यहं तन्मध्येऽपि तिष्ठनप्रतिबद्धविहारितयेति शेषः, मुने ! इति केश्यामंत्रणमिति सूत्रपंचकार्थः ॥ ३८॥ एवं गौतमेनोक्त केशी प्राहमूलम्-साहु गोअम! पण्णा ते, छिन्नो मे संसओ इमो।अनोवि संसओ मज्झं, तं मे कहसु गोअमा!३९
व्याख्या-प्राग्वत् ॥ ३९ ॥ मूलम्-दीसंति बहवो लोए, पासवद्धा सरीरिणो। मुक्कपासो लहूभूओ, कहं तं विहरसी ? मुणी! ॥४०॥
व्याख्या-'लहूभूओत्ति' लघुर्वायुः स इव भूतो जातो लघूभूतः, सर्वत्राप्रतिवद्धत्वात् ॥ ४० ॥ गौतमः प्राहमलम-तेपासे सबसो छित्ता.निहंतण उवायओ। मक्कपासोलहमओ, विहरामि अहं मणी!॥४१॥
व्याख्या-'सघसोत्ति' सूत्रत्वात् सर्वान् छित्त्वा, निहत्य पुनर्बन्धाभावेन विनाश्य, कथमुपायतः सद्भूतभावना. भ्यासरूपात् ॥४१॥ मूलम्-पासा य इति के वुत्ता, केसी गोअममब्बवी । तओ केसी बुवंतंतु, गोअमो इणमब्बवी ॥४२॥
व्याख्या-पाशाश्च पाशशब्दवाच्याः के 'वुत्तत्ति' उक्ताः १ ॥ ४२ ॥ मूलम्-रागदोसादओ तिवा, नेहपासा भयंकरा। ते छिंदित्तु जहाणायं, विहरामि जहक्कम ॥४३॥
Page #308
--------------------------------------------------------------------------
________________
303
उत्तराध्ययन
भयङ्कराः
व्याख्या - रागद्वेषादयः, आदिशब्दान्मोहादिपरिग्रहः, तीत्रा गाढाः तथा 'नेहत्ति' लेहाः पुत्रादिसम्बन्धास्ते पाशा इव पारवश्यहेतुतया पाशा इत्युक्ताः । अतिगाढत्वाच रागान्तर्गतत्वेऽपि लेहानां पृथकथनं अनर्थकारित्वात् । यथाक्रमं क्रमो यतिविहित आचारस्तदनतिक्रमेणेति सूत्रपञ्चकार्थः ॥ ४३ ॥ मूलम् - साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो । अन्नवि संसओ मज्झं, तं मे कहसु गोअमा ! ॥ ४४ ॥
व्याख्या - [ प्राग्वत् ] ॥ ४४ ॥
मूलम् - अंतोहिअय संभूआ, लया चिट्ठइ गोअमा ! । फलेइ विसभक्खीणं, सा उ उद्धरिआ कहं ? ४५॥ व्याख्या - अन्तर्हृदयं मनोमध्ये सम्भूता उत्पन्ना लता तिष्ठत्यास्ते, हे गौतम ! फलति 'विसभक्खीणंति' आर्षत्वाद्विषवद्भक्ष्यन्ते इति विषभक्ष्याणि पर्यन्तदारुण तथा विषोपमानि फलानि । सा तु सा पुनः उद्धता उन्मूलिता कथं ? त्वयेति शेषः ॥ ४५ ॥ गौतमः प्राह
मूलम् -तं लयं सबसो छित्ता, उद्धरितु समूलिअं । विहरामि जहानायं, मुक्कोमि विसभक्खणं ॥ ४६ ॥
व्याख्या - तां लतां 'सबसोत्ति' सर्वा छित्त्वा उद्धृत्योन्मूल्य समूलिकां रागद्वेषादिमूलयुतां मुक्तोऽस्मि 'विसभक्खणंति' विषभक्षणात् बिषफलाहारोपमात् क्लिष्टकर्मणः ॥ ४६ ॥
मूलम् — लयाय इति का वुत्ता, केसी गोअममब्बवी । केसीमेवं बुवंतं तु, गोअमो इणमब्बवी ॥ ४७ ॥ व्याख्या - [ प्राग्वत् ] ॥ ४७ ॥
मूलम् - भवतण्हा लया वुत्ता, भीमा भीमफलोदया । तमुद्धित्तु जहानार्य, विहरामि महामुणी ! ॥ ४८ ॥ व्याख्या- - भवे तृष्णा लोभो भवतृष्णा, भीमा भयदा खरूपतः, भीमो दुःखहेतुत्वेन फलानां अर्थात् क्लिष्टकर्मणामुदयो विपाको यस्याः सा तथेति सूत्रपञ्चकार्थः ॥ ४८ ॥
मूलम् - साहु गोअम ! पण्णा ले, छिन्नो मे संसओ इमो । अण्णोवि संसओ मझं, तं मे कहसु गोअमा ! ॥ ४९ ॥
व्याख्या - [ प्राग्वत् ] ॥ ४९ ॥
मूलम् - संपज्जलिआ घोरा, अग्गी चिट्ठइ गोअमा ! । जे डहंति सरीरस्था, कहं विज्झाविआ तुमे ? ॥५०॥ व्याख्या —– समन्तात्प्रकर्पेण ज्वलिताः सम्प्रज्वलिताः, अत एव घोराः 'अग्गित्ति' अग्नयः 'चिट्ठइत्ति ' तिष्ठन्ति ये दहन्तीव दहन्ति परितापकारित्वाच्छरीरस्था न बहिर्वर्त्तिनः । कथं ते विध्यापितास्त्वया ? ॥ ५० ॥ गौतमः प्राह---_
मूलम् - महामेहप्पसूआओ, गिज्झ वारि जलोत्तमं । सिंचामि सययं ते उ, सित्ता नो अ दहंति मे ॥ ५१ ॥
व्याख्या - महामेघप्रमृतात् श्रोतस इति गम्यते, ' गिज्झत्ति ' गृहीत्वा वारि जलं, जलोत्तमं शेषजलप्रधानं, सिञ्चामि विध्यापयामि सततं ते उत्ति' तानग्नीन्, सिक्तास्तु ते 'नो अत्ति' नैव दहन्ति माम् ॥ ५१ ॥
मूलम् - अग्गी अ इइ के वुत्ते, केसी गोअममब्बवी । तओ केस बुतं तु गोअमो इणमव्यवी ॥ ५२ ॥ व्याख्या – अभिप्रश्नश्चायं महामेघादिप्रश्नोपलक्षणम् ॥ ५२ ॥
मूलम् - कसाया अग्गिणो वुत्ता, सुअसीलतओ जलं । सुअधाराभिहया संता, भिन्ना हुन उति मे ॥ ५३ व्याख्या – कपाया अग्नयः परितापकतया शोषकतया चोक्ता जिनैः । श्रुतं च उपचारात् कषायोपशम हेतवः श्रुतान्तर्गता उपदेशाः, शीलं च महात्रतरूपं, तपश्च प्रतीतं, श्रुतशीलतपः इति समाहारः जलं वारि । अस्य चोपलक्षणत्वान्महामेघो जगदानन्दकतया तीर्थकरः । श्रोतस्तु तत उत्पन्नः आगमः । उक्तमेवार्थमुपसंहरन्नाह - 'सुअत्ति'श्रुतस्य उपलक्षणत्वात् शीलतपसोश्च धारा इव धारास्तत्परिभावनादिरूपास्ताभिरभिहताः श्रुतधाराभिहताः सन्तः प्रक्रमादुरूपा भयो भिन्ना विदारिता धाराभिघातेन लवमात्रीकृताः, हुः पूर्त्तो, नदहन्ति मामिति सूत्रपञ्चकार्थः ॥ ५३ ॥
Page #309
--------------------------------------------------------------------------
________________
304
उत्तराध्ययन
मूलम्साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो।
__ अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा ! ॥ ५४॥ व्याख्या-[प्राग्वत् ] ॥ ५४॥ मूलम्-अयं साहसिओ भीमो, दुहस्सो परिधावइ ।जसि गोअममारूढो, कहं तेण न हीरसि ? ॥ ५५॥
व्याख्या-अयं प्रत्यक्षः, सहसा अविमृश्य प्रवर्तत इति साहसिको भीमो दुष्टाश्वः परिधावति, 'जंसित्ति' यस्मिन् हे गौतम ! त्वं आरूढः, कथं तेन न हियसे नोन्मार्ग नीयसे ? ॥ ५५ ॥ गौतमः प्राह
मूलम् -पहावंतं निगिण्हामि, सुअरस्सीसमाहितं । न मे गच्छइ उम्मग्गं, मग्गं च पडिवज्जइ ॥५६॥ व्याख्या-प्रधावन्तं उन्मार्गाभिमुखं गच्छन्तं निगृह्णामि श्रुतरश्मिसमाहितं आगमरजुनिबद्धं, ततो न मे दुष्टाश्चो गच्छत्युन्मार्ग, मार्ग च प्रतिपद्यते ॥ ५६ ॥ मूलम्-आसे अ इति के वुत्ते, केसी गोअममब्यवी। केसीमेवं बुवंतंतु, गोअमो इणमब्बवी ॥५७॥ व्याख्या-[प्राग्वत् ] ॥ ५७॥ मूलम्-गणो साहसिओ भीमो, दुटुस्सो परिधाव। तं सम्मं निगिण्हामि,धम्मसिक्खाह कथगं ५८ व्याख्या-धम्मेत्यादि-धर्मशिक्षायै धर्माभ्यास निमित्तं कन्धकमिव जात्याश्चमिव निगृह्णामि, दुष्टाश्वोऽपि निग्रहण. योग्यः कन्थककल्प एवेति भाव इति सूत्रपञ्चकार्थः ॥ ५८ ॥
मूलम्-साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो।
अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा!॥ ५९ ॥ व्याख्या-[प्राग्वत् ] ॥ ५९॥ मूलम्-कुप्पहा बहवो लोए, जेहिं नासंति जंतुणो। अद्धाणे कह वéतो, तं न नस्ससि गोअमा?६०॥
व्याख्या--कुपथा उन्मार्गा बहयो लोके यैः कुपथैनश्यन्ति सन्मार्गाश्यन्ति जन्तवः, ततश्चाध्वनि प्रस्तावात्सन्मार्गे 'कहत्ति' कथं वर्तमानस्त्वं न नश्यसि ? न सत्पथाझ्यवसे ? हे गौतम ! ॥ ६॥ गौतमः प्राहमूलम्-जे अमग्गेण गच्छंति, जे अ उमग्गपहिआ।ते सवे विइआ मज्झं, तोन नस्सामहं मुणी ! ॥६१॥ __ व्याख्या-ये च मागंण गच्छन्ति ये चोन्मार्गप्रस्थिताः ते सर्वे विदिता मम, न चामी मार्गोन्मार्गज्ञानं विना ज्ञायन्ते । ततो मार्गोन्मार्गज्ञानान्न नश्याम्यहं मुने ! ॥ ६१॥ मूलम्-मग्गे अइति के वुत्ते, केसी गोअममब्बवी । तओ केसी बुवंतं तु, गोअमो इणमब्बवी ॥२॥
व्याख्या-'मग्गे अत्ति' मार्गश्चशब्दादुन्मार्गाश्च ॥ ६२॥ मूलम्-कुप्पावयणपासंडी, सवे उम्मग्गपहिआ। सम्मग्गं तु जिणक्खायं, एस मग्गे हि उत्तमे॥६॥
व्याख्या-कुप्रवचनपापण्डिनः कपिलादिदर्शनदर्शनिनः सर्वे उन्मार्गप्रस्थिताः, अनेन कुप्रवचनानि कुपथा इत्युक्तं । सन्मार्ग तु सत्पथं पुनर्जानीयादिति शेषः, जिनाख्यातं धर्ममिति गम्यं, कुत इत्याह-एष माग्र्गो हि यस्मादुत्तमोऽन्यमार्गेभ्यः प्रकृष्ट इति सूत्रपञ्चकार्थः ॥ ६३॥
मूलम्साहु गोअस ! पण्णा ते, छिन्नो मे संसओ इमो।
___ अन्नोवि संसओ मज्झं, तं में कहसु गोअमा! ॥ ६४ ॥ व्याख्या-[प्राग्वत् ] ॥ ६४ ॥ मूलम्-महाउदगवेगेणं, वुज्झमाणाण पाणिणं । सरणं गई पइट्ठा य, दीवं कं मन्नसी मुणी !॥६५॥
व्याख्या-'वुज्झमाणाणत्ति' वाह्यमानानां नीयमानानां प्राणिनां शरणं तनिवारणक्षम अत एव गम्यमानत्वाद्गतिं तत एव प्रतिष्ठां च स्थिरावस्थानहेतुं द्वीपं कं मन्यसे ? मुने ! ॥ ६५ ॥ गौतमः प्राह-- मूलम्-अस्थि एगो महादीवो, वारिमज्ञ महालओ।महाउदगवेगस्स, गति तत्थ न विजई ॥६६॥ न्याख्या'महालओत्ति' उचैस्त्वेन विस्तीर्णत्वेन च महान् महोदकवेगस्य गतिर्गमनं तत्र न विद्यते ॥ ६६ ॥
Page #310
--------------------------------------------------------------------------
________________
305 उत्तगध्ययन मूलम्-दीवे अइइ के वुत्ते, केसी गोअममब्बवी। केसीमेवं बुवंतं तु, गोअमो इणमब्बवी ॥६७॥
व्याख्या--द्वीपप्रश्नश्चायमुदकवेगप्रश्नोपलक्षणम् ॥ ६७ ॥ मूलम्-जरामरणवेगेणं, बुज्झमाणाण पाणिणं । धम्मो दीवो पइहा य, गई सरणमुत्तमं ॥ ६८॥
व्याख्या--जरामरणे एव वेगो रयः प्रक्रमादुदकस्य तेन, धर्मः श्रुतधर्मादिः, स हि भवोदधिस्थितोऽपि मुक्तिहेतुत्वेन न जरामरणवेगस्य गम्य इति सूत्रपञ्चकार्थः ॥ ६८॥ मूलम्-साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो।अन्नोवि संसओ मज्झं, तं मे कहसुगोअमा!
व्याख्या--[प्राग्वत् ] ॥ ६९ ॥ मूलम्-अण्णवंसि महोहंसि, नावा विपरिधावइ । जंसि गोअममारूढो, कहं पारं गमिस्ससि ?॥७०॥
व्याख्या-अर्णवे समुद्रे महौधे महाप्रवाहे नौविपरिधावति विशेषेण समन्ताद्गच्छति, 'जंसित्ति' यस्यां नावि हे गौतम ! त्वमारूढः, ततः कथं त्वं पारं परतीरं गमिष्यसि ? ॥ ७० ॥ गौतमः प्राह
मूलम्-जा उ अस्साविणी नावा, न सा पारस्स गामिणी ।
जा निरस्साविणी नावा, सा उ पारस्स गामिणी ॥ ७१ ॥ व्याख्या--'जा उत्ति' तुः प्रत्तों, या आश्राविणी जलसंग्राहिणी नौः, न सा पारस्य समपर्यन्तस्य गामिनी पुनर्निराश्राविणी जलागमरहिता नौः, सा तु पारस्य गामिनी । ततोऽहं निराश्राविणी नावमारूढः पारगामी भविप्यामि इति भावः ॥ ७१॥ मूलम्-नावा अ इति का वुत्ता, केसी गोअममब्बवी। केसीमेवं बुवंतं तु, गोअमो इणमब्बवी ॥७२॥
व्याख्या-नावस्तरणत्वात्तरिता तार्य च पृष्टमेवातस्तथैवोत्तरमाह ॥ ७२ ॥ मूलम्-सरीरमाहु नावत्ति, जीवो वुच्चति नाविओ। संसारो अण्णवो वुत्तो, जंतरंति महेसिणो॥७३॥
व्याख्या-शरीरमाहुनौरिति, तम्यैव निरुद्धाश्रवद्वारस्य रत्नत्रयाराधनहेतुत्वेन भवाब्धितारकत्वात् । जीवः प्रोच्यते नाविकः, स एव भवाब्धिं तरतीति । संसारोऽर्णव उक्तस्तत्त्वतस्तस्यैव पारावारवदपारस्य तार्यत्वादिति सुत्रपञ्चकार्थः ॥७३॥
मूलम्- साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो ।
अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा!॥ ७४ ॥ व्याख्या-[प्राग्वत् ] ॥ ७४ ॥ मूलम्-अंधयारे तमे घोरे, चिटंति पाणिणो बहू।को करिस्सति उज्जो, सबलोअम्मि पाणिणं? ७५
व्याख्या-अन्धमिव जनं करोतीति अन्धकारं तस्मिन् तमसि प्रतीते ॥ ७५ ॥ गौतमः प्राहमूलम्-उग्गओ विमलो भाणू , सवलोअप्पहंकरो। सो करिस्सति उज्जोअं, सबलोअंमि पाणिणं॥७६॥
व्याख्या--'सबलोअ'इत्यादि-सर्वलोकप्रभङ्करः सर्वलोकप्रकाशकरः ॥ ७६ ॥ मूलम्-भाणू अ इइ के वुत्ते, केसी गोअममबवी । केसीमेवं बुवंतं तु गोअमो इणमब्बवी ॥ ७७॥
व्याख्या--[प्राग्वत् ] ॥ ७७ ॥ मूलम्-उग्गओ खीणसंसारो, सवण्णू जिणभक्खरो। सो करिस्सइ उज्जो, सबलोमि पाणिणं७८॥
व्याख्या-'जिणभक्खरोत्ति' जिनभास्करः, 'उज्जोअंति' उद्योतं मोहतमोहरणेन सर्ववस्तुप्रकाशनमिति सूत्रपञ्चकार्थः ॥ ७८ ॥ मूलम् साहु गोअम ! पण्णा ते,छिन्नो मे संसओइमो।अन्नोवि संसओ मज्झं,तं मे कहसु गोअमा!७९
व्याख्या-[प्राग्वत् ] ॥ ७९ ॥ मूलम्-सारीरमाणसे दुक्खे, वज्झमाणाण पाणिणं । खेमं सिवमणाबाह, ठाणं किं मन्नसी ? मुणी! ८०
Page #311
--------------------------------------------------------------------------
________________
306
उत्तराध्ययन व्याख्या--शारीरमानसैदुःखैर्वाध्यमानानां पीड्यमानानांप्राणिना, क्षेमं व्याधिविरहात्, शिवं सर्वोपद्रवाभावात् , अनावाधं खाभाविकबाध्यापगमात् , स्थानमाश्रयं किं मन्यसेऽवबुध्यसे ? हे मुने ! ॥ ८० ॥ गौतमः प्राहमूलम्-अस्थि एगं धुवं ठाणं, लोगग्गंमि दुरारुहं । जत्थ नत्थि जरामन्नू, वाहिणो वेअणा तहा८१॥ ___ व्याख्या-'दुरारुहंति' दुःखेनारुह्यते इति दुरारोहं । वेदनाः शारीरमानसदुःखानुभवरूपाः । ततश्च ब्याध्यभावेन क्षेमत्वं, जरामरणाभावेन शिवत्वं, वेदनाभावेन चानाबाधत्वं, तस्येति ॥ ८१ ॥ मूलम्-ठाणे अ इइ के वुत्ते, केसी गोअममब्बवी। केसीमेवं बुवंतं तु, गोअमो इणमब्बी ॥८२॥ ___ व्याख्या-[प्राग्वत् ] ॥ ८२ ॥ मूलम्-निव्वाणंति अवाहंति, सिद्धिलोगग्गमेव य । खेमं सिवमणाबाहं, जं चरति महेसिणो ॥३॥ ___ व्याख्या-'निवाणंति' इतिशब्दः खरूपपरामर्शको यत्रापि नास्ति तत्राप्यध्याहार्यः । ततो निर्वाणमिति, अबाधमिति, सिद्धिरिति, लोकाप्रमिति यदुच्यते इति शेषः । एवः पूत्तौं, चः समुच्चये, क्षेमं शिवमनाबाधमिति प्राग्वत् यवरन्ति गच्छन्ति महर्षयः ॥ ८३॥ मूलम्-तं ठाणं सासयंत्रासं, लोअग्गंमि दुरारुहं । जं संपत्ता न सोअंति, भवोहंतकरा मुणी ॥४॥
व्याख्या-तत्स्थानमुक्तमिति गम्यं, कीरशमित्याह-'सासयंवासंति' बिन्दोर्लोपे शाश्वतावासं नित्यावस्थितिकं । प्रसङ्गात्तन्महात्म्यमाह-जमित्यादि-यत्सम्प्राप्ता न शोचन्ति, भवाघो नारकादिभवप्रवाहस्तस्थान्तकरा भवौधान्तकरा मुनय इति सूत्रषट्रकार्थः ॥ ८४ ॥ ___ मूलम्--साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो।
नमो ते संसयातीत, सबसुत्तमहोदधी ! ॥ ८५॥ व्याख्या-इहोत्तरार्धन उपबृंहणागी स्तुतिमाह ॥ ८५ ॥ पुनस्तद्वक्तव्यतामाहमूलम्--एवं तु संसए छिन्ने, केसी घोरपरकमे । अभिवंदित्ता सिरसा, गोअमं तु महायसं ॥८६॥
व्याख्या--एवमनेनैव क्रमेण संशये छिन्ने इति जातावेकवचनम् ॥ ८६ ॥ मूलम्-पंचमहत्वयधम्म, पडिवजइ भावओ। पुरिमस्स पच्छिमंमि, मग्गे तत्थ सुहावहे ॥ ८७ ॥ ___ व्याख्या-'पुरिमस्सत्ति' पूर्वस्य प्रक्रमाजिनस्याभिमते पश्चिमे पश्चिमजिनसम्बन्धिनि मार्गे तीर्थे, तत्र प्रस्तुते शुभावहे कल्याणकारिणि पञ्चमहाव्रतधर्म प्रतिपद्यते इति सम्बन्धः इति सूत्रत्रयार्थः ॥ ८७ ॥ अथाध्ययनार्थोपसंहारव्याजेन महापुरुपसङ्गमफलमाहमूलम्-केसिगोअमओ णिचं,तम्मि आसि समागमे।सुअसीलसमुक्करिसो,महत्थत्थ विणिच्छओटा
व्याख्या-केशिगौतमत इति केशिगौतमावाश्रित्य नित्यं तत्र पुर्यामवस्थानं यावत् , तस्मिन् समागमे मीलके श्रुतशीलसमुत्कर्पो ज्ञानचरणप्रकर्षः, तथा महार्था मुक्तिसाधकत्वेन महाप्रयोजना ये अर्थाः शिक्षाव्रतादयस्तेषां विनिश्चयो निर्णयो महार्थार्थविनिश्चयः, आसीत्तच्छिष्यापेक्षयेति गम्यते ॥ ८८ ॥ तथा
मूलम्-तोसिआ परिसा सवा, सम्मग्गं समुवट्ठिया।
संथुआ ते पसीअंतु, भयवं केसीगोअमत्ति बेमि ॥ ८९ ॥ व्याख्या-तोपिता पर्पत्सर्वा सन्मार्ग मुक्तिपथमनुष्ठातुमिति गम्यते, समुपस्थिता उद्यता । अनेन पर्षदः फलमाह । इत्थं तच्चरितवर्णनद्वारा तयोः स्तुतिमुक्त्वा प्रणिधानमाह-संस्तुतौ तौ प्रसीदतां भगवन्तौ केशिगौतमाविति सूत्रद्वयार्थः ॥ ८९ ॥ इति त्रयीमीति पूर्ववत् ॥ ജയിയായിയായ ഇയാ
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्पगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय A श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ त्रयोविंशमध्ययनं सम्पूर्णम् ॥ २३॥ லேலலைலலைலலைல
Page #312
--------------------------------------------------------------------------
________________
उत्तराध्ययन
307 ॥ अथ चतुर्विंशमध्ययनम् ॥
॥ ॐ ॥ उक्तं त्रयोविंशमध्ययनमथ प्रवचनमातृसंज्ञं चतुशिमारभ्यते । अस्य चायं सम्बन्धः, पूर्वाभ्ययने परेपां मनोविलुतिः केशिगौतमवदपनेयेत्युक्तं, तदपनयनं च भापासमित्यात्मकेन वाग्योगेन स्याझाषासमितिश्च प्रषचनमातृणामन्तर्गतेति तत्स्वरूपमिहोच्यते, इत्येवं सम्बन्धस्यास्येदमादिसूत्रम् ॥ मूलम्-अप्पवयणमायाओ, समिई गुत्ती तहेव यापंचेव य समीईओ, तओ गुत्तिओ आहिआ॥१॥
व्याख्या-'समिइत्ति' समितयः, गुत्तित्ति' गुरायः, आहिजत्ति' आण्याताः कथिताः ॥ १॥ ता एव नामत माहमूलम्-ईरिआ भासेसणादाणे, उच्चारे समिई इमणगुत्ती वयगुत्ती, कायगुत्ति अ अट्ठमा ॥२॥ __ व्याख्या-ईरणं गमनं ईर्या, भापणं भापा, एपणमन्नादिगवेषणमेपणा, आदानं पात्रादेग्रंहणं, निक्षेपोपलक्षणमैतत् , उचारे उच्चारादिपरिष्ठापनायां च समितिः सम्यक्प्रवृत्तिरिदं च प्रत्येकं योज्यं, । 'इअत्ति' इतिः समाप्ती, एतावत्य एव समितय इत्यर्थः । तथा मनसो गुप्तिः शुभे प्रवृत्तिः अशुभे निग्रहो मनोगुप्तिः, एवमप्रेऽपि ॥ २ ॥ निगमगमाहमूलम्-एआओ अह समिईओ, समासेण विआहिआ।दुवालसंगं जिणक्खायं,मायं जत्थ उ पवयणं॥ ___ व्याख्या-एता अष्ट समितयः, समिति सम्यग जिनवचनानुसारितया इतय आत्मनश्चेष्टाः समितय इत्यन्यर्थेन गुप्तीनामपि समितिशब्दवाच्यत्वमस्तीत्येवमुपन्यासः । यत्तु भेदेनोपादानं तत्समितीनां प्रष्टत्तिरूपत्वेन गुप्तीनां तु प्रवृत्तिनिवत्तिरूपत्येन कथञ्चिद्भेद इति ख्यापनार्थम् । द्वादशाङ्गं जिनाख्यातं 'मायति' उत्तरतुशब्दस्यैवकारार्थस्येह योगान्मातमेव यत्र यासु प्रवचनं । तथा हि-सर्वा अप्येताश्चारित्ररूपाचारित्रं च ज्ञानदर्शनाविनाभावि, न चैतत्रयातिरिक्तमन्यदर्थतो द्वादशाङ्गमस्तीत्येतासु प्रवचनं मातमित्युच्यते । इति सूत्रत्रयार्थः, शेषं सुगमत्वान्न व्याख्यासमेवमप्रेऽपि ज्ञेयम् ॥ ३॥ तर्यासमिति खरूपमाहमूलम्-आलंबणेण कालेण, मग्गेण जयणाइ अ । चउकारणपरिद्धसुं, संजये इरिअं रिए ॥ ४॥
व्याख्या-आलम्बनेन कालेन मार्गेण यतनया च, एभिश्चतुर्भिः कारणैः परिशुद्धां संयत ईयाँ गति रीयेत कुर्यात् ॥ ४ ॥ आलम्बनादीन्येव व्याख्यातिमूलम्-तत्थ आलंवणं नाणं, दंसणं चरणं तहा । काले अ दिवसे वुत्ते, मग्गे उप्पहवजिए ॥५॥ ___ व्याख्या-तत्र तेष्वालम्बनादिपु मध्ये यदालम्ब्य गमनमनुज्ञायते तदालम्बनं ज्ञानादि । तत्र ज्ञानं सूत्रार्थोभयरूप आगमः, दर्शनं सम्यक्त्वं, चरणं चारित्रं । तथाशब्दो द्विव्यादिसंयोगभङ्गकसूचकस्ततः प्रत्येकं ज्ञानादीन्याश्रित्य द्विकादिसंयोगेन या गमनमनुज्ञातं, ज्ञानाधालम्बनं विना तु तन्नानुज्ञातम् । कालश्च प्रस्तावादीयविपयो दिवस उक्तो जिनैः, रात्रौ हि चक्षुर्विषयताभावात्पुष्टालम्बनं विना गमनं नानुज्ञातम् । मार्ग इह सामान्येन पन्थाः, स चोत्पथेनोन्मार्गेण वर्जित उत्पथवर्जित उक्त इति योगः, उत्पथे हि व्रजत आत्मविराधनादयो दोपाः॥५॥ अथ यतनामाहमूलम्-दवओ खेत्तओ चेव, कालओभावओ तहा। जयणा चउबिहा वुत्ता, तं मे कित्तयओ सुण ॥६॥
व्याख्या-तं मेत्ति' तां यतनां मे मम कीर्तयतः शृणु हे शिष्य ! ॥६॥ मूलम्-दवओ चक्खुसा पेहे, जुगमित्तं तु खेत्तओ। कालओ जाव रीएजा, उवउत्ते अ भावओ॥७॥
व्याख्या--द्रव्यतो द्रव्यमाश्रित्येयं यतना, यच्चक्षुषा प्रेक्षेत जीवादिद्रव्यं । युगमात्रं च प्रस्तावात्क्षेत्रं प्रेक्षेत इति योग इयं क्षेत्रतो यतना । कालतो यतना यावन्तं कालं रीयेत गच्छेत्तावत्कालमानेति शेषः । उपयुक्तश्च सावधानो यद्रीयेत इयं भावतो यतना ॥७॥ उपयुक्ततामेव स्पष्टयतिमूलम्--इंदिअत्थे विवज्जित्ता, सज्झायं चेव पंचहा । तम्मुत्ती तप्पुरकारे, संजए इरिअं रिए ॥ ८॥
व्याख्या--इन्द्रियार्थान् शब्दादीन् विवर्य खाध्यायं चैव पञ्चधा वाचनादिपञ्चभेदं विवयं तस्यापि गत्युपयोगघातित्वात् , तस्यामीर्यायामेव मूर्तिस्तनुराद्याप्रियमाणा यस्यासी तन्मूर्तिः, तामेव पुरस्करोति उपयुक्ततया
Page #313
--------------------------------------------------------------------------
________________
303
उत्तराध्ययन
प्राधान्येनाङ्गीकुरुत इति तत्पुरस्कारः । अनेन कायमन सोस्तदेकाप्रमुक्तं, संयत ईर्ष्या रीयेतेति सूत्रपञ्चकार्थः ॥ ८ ॥ भाषासमितिमाह
मूलम् - कोहे माणे अ मायाए, लोभे अ उवउत्तया । हासे भयमोहरिए, विकहासु तहेव य ॥ ९ ॥ - क्रोधे माने मायायां लोभे चोपयुक्तता एकाग्रता, हास्ये भयमौखर्ये विकथासु तथैव चोपयुक्तता ॥९॥ मूलम् -- एआई अड ठाणाई, परिवजित्तु संजये | असावज मिअं काले, भासं भासिजपण्णवं ॥ १०॥
व्याख्या
व्याख्या --- क्रोधाद्युपयुक्ततायां हि प्रायः शुभा भाषा न सम्भवतीति एतान्यनन्तरोक्तानि क्रोधादिन्यष्टस्थानानि परिवर्ज्य संयतः असावद्यां निर्दोषां, मितां परिमितां, काले प्रस्तावे इति सूत्रद्वयार्थः ॥ १० ॥ एपणासमितिमाह -
मूलम् - गवेसणाए गहणे अ, परिभोगेसणा य जा । आहारोवहिसेजाए, एए तिण्णिवि सोहए ॥११॥
व्याख्या -- गवेपणायामन्वेषणायां ग्रहणे स्वीकारे उभयत्र एपणेति सम्बध्यते, ततो गवेपणायामेपणा, ग्रहणे च एपणा, परिभोगेपणा च या, 'आहारोव हिसेज्जाए सि' वचनव्ययादाहारोपधिशय्यासु 'एएत्ति' लिङ्गव्यत्ययादेतास्तित्र एपणा विशोधयेनिर्दोषाः कुर्यात् ॥ ११ ॥ कथं विशोधयेदित्याह -
मूलम् - उग्गमुप्पायणं पढमे, बीए सोहिज्ज एसणं । परिभोगंमि चउक्कं, विसोहिज्ज जयं जई ॥ १२ ॥
व्याख्या-‘उग्गमुध्पायणंति' उद्गमोत्पादनादोषान् 'पढमेति' प्रथमायां गवेषणायां शोधयेदिति योगः । तत्रो - मदोषा आधाकर्मादयः षोडश, उत्पादनादोषा अपि धात्र्यादयस्तावन्त एवेति । 'वीएत्ति' द्वितीयायां ग्रहणैषणायां शोधयेत्, 'एसणंति' एपणादोषान् शङ्कितादीन् दश, 'परिभोगंमित्ति' परिभोगैषणायां चतुष्कं संयोजनाप्रमांणांगारैधूमकरणरूपं, अङ्गारधूमयोर्मोहनीयान्तर्गतत्वेनैकतया विवक्षितत्वात्, विशोधयेत् 'जयंति' यतमानो यतिः । पुनः क्रियाभिधानमतिशयसूचकमिति सूत्रद्वयार्थः ॥ १२ ॥ आदाननिक्षेपसमितिमाहमूलम् - ओहोवहोवग्गहिअं, भंडगं दुविहं मुणी । गिण्हंतो निक्खिवंतो अ,
परंजिज्ज इमं विहिं ॥ १३॥
व्याख्या- 'ओहो होवग्गहिअंति' इहोपधिशब्दो मध्यनिर्दिष्टो डमरुकमणिन्यायेनोभयत्रापि सम्बध्यते, तत ओघोपधिं औपग्रहिकोपधिं च, भाण्डकमुपकरणं यथाक्रमं रजोहरणादि दण्डकादि च, द्विविधं उक्तभेदतो द्विभेद, मुनिः गृह्णन्निक्षिपंश्च प्रयुञ्जीत इमं वक्ष्यमाणं विधिम् ॥ १३ ॥ तमेवाह
मूलम् - चक्खुसा पडिलेहित्ता, पमजिज्ज जयं जई। आइए निक्खिवेज वा, दुहओवि समिए सया १४
व्याख्या -- चक्षुषा प्रत्युपेक्ष्याऽवलोक्य प्रमार्जयेत् रजोहरणादिना यतमानो यतिः, तदनु आददीत निक्षिपेद्वा 'दुहओवित्ति' द्वापि प्रक्रमादौघिकौपग्रहिकोपधी, समित उपयुक्तः सदेति सूत्रद्वयार्थः ॥ १४ ॥ परिष्ठापनासमितिमाह
मूलम् — उच्चारं पासवणं, खेलं सिंघाण जल्लिअं । आहारं उबहिं देहं, अन्नं वावि तहाविहं ॥ १५ ॥
व्याख्या - उच्चारं पुरीषं, प्रश्रवणं मूत्रं, खेलं मुखश्लेष्माणं, सिङ्घाणं नासिकाश्लेष्माणं, 'जल्लिअंति' जलं मलं, आहारमुपधिं देहं, अन्यद्वा कारणगृहीतं गोमयादि, अपिः पूत, तथाविधं परिष्ठापनाई स्थण्डिले व्युत्सृजेदित्युत्तरेण योगः ॥ १५ ॥ स्थण्डिलं च दशविशेषणपद विशिष्टमिति तद्गताखिलभङ्गोपलक्षणार्थमाद्यविशेषणपदस्थशब्दद्वयस्य
भङ्गकरचनामाह-
मूलम् - अणावायमसंलोए, अणावाए चेव होइ संलोए । आवायमसंलोए, आवाए चेव संलोए ॥ १६ ॥
व्याख्या - न विद्यते आपातः खपरोभयपक्षसमीपागमनरूपो यत्र तदनापातं स्थण्डिलमिति गम्यं, 'असंलोएत्ति' नास्ति संलोको दूरस्यापि स्वपक्षादेरालोको यत्र तत्तथेत्येको भङ्गः ॥ १ ॥ अनापातं चैव भवति संलोकं, यत्रापातो नास्ति संलोकश्वास्तीति द्वितीयो भङ्गः ॥ २ ॥ आपातमसंलोकं, यत्रापातोऽस्ति न तु संलोक इति तृतीयः ॥ ३ ॥
Page #314
--------------------------------------------------------------------------
________________
309
उत्तराध्ययन
आपातं चैव संलोकं, यत्रोभयमपि स्यादिति तुर्यः ॥ ४ ॥ इहापातं संलोकं चेति स्थण्डिलविशेषणं मत्वर्थीये अचि सिद्धम् ॥ १६ ॥ दशविशेषणपदज्ञापनार्थमुच्चारादि यादृशे स्थण्डिले व्युत्सृजेत्तदाह
मूलम् - अणावायमसंलोए १ परस्सऽणुवधाइए २ ।
समे ३ असिरे ४ आवि, अचिरकालकयंमि अ ५ ॥ १७ ॥ विच्छिण्णे ६ दूरमोगाढे ७, नासन्ने ८ बिलवज्जिए ९ । तसपाणबीअरहिए १०, उच्चाराईणि वोसिरे ॥ १८ ॥
व्याख्या - अनापाते असंलोके, कस्येत्याह- परस्य खपरपक्षादः ॥ १ ॥ तथा अनुपघातके, संयमात्मप्रवचनोपधातरहिते ॥ २ ॥ समे, निम्नोन्नतत्वहीने ॥ ३ ॥ अशुषिरे, तृणपर्णाद्यनाकीर्णे ॥ ४ ॥ अचिरकालकृते, दाहादिना खल्पकालकृते, चिरकृते हि पुनः संमूर्च्छन्त्येव पृथिव्यादयः ॥ ५ ॥ विच्छिण्णेत्ति' विस्तीर्णे, जघन्यतोऽपि हस्त मात्रे ॥ ६ ॥ दूरमवगाढे, जघन्यतोऽप्यधस्ताचतुरङ्गुलमचित्तीभूते ॥ ७ ॥ नासन्ने, ग्रामारामादेर्दूरस्थे ॥ ८ ॥ बिलवर्जिते, मूषकादिविलरहिते ॥ ९ त्रसप्राणा द्वीन्द्रियाद्याः, बीजानि शाल्यादीनि, सकलैकेन्द्रियोपलक्षणमेतत्तैः रहते सप्राणत्रीजरहिते ॥ १० ॥ एषां च पदानामेकद्विकत्रिकादिसयोगैश्चतुर्विंशं सहस्रं [ १०२४ ] भङ्गाः स्युः । तत्रान्त्यो दशपदनिष्पन्नो भङ्गको मुख्यवृत्या शुद्ध इतीदृशे स्थण्डिले उच्चारादीनि व्युत्सृजेत् परिष्ठापयेत् । पुनरुच्चारादि कथनं विस्मरणशीलानुग्रहार्थमिति सूत्रचतुष्कार्थः ॥ १७ ॥ १८ ॥ अथोक्तार्थोपसंहारपूर्व वक्ष्यमाणार्थसम्बन्धार्थमाहमूलम् -- एआओ पञ्च समिईओ, समासेण विआहिआ । इत्तो य तओ गुत्ती, वोच्छामि अणुपुवसो १९
व्याख्या -- 'विआहिअत्ति' व्याख्याताः 'इत्तो अत्ति' इतश्च 'तओत्ति' तिस्रः 'अणुपुवसोत्ति' आनुपूर्व्येति सूत्रार्थः
॥ १९ ॥ तत्राद्यामाह
मूलम् - सच्चा तहेव मोसा य, सच्चामोसा तहेव य । चउत्थी असैंच्चमोसा अ, मणगुत्ती चउत्रिहा ॥२०॥
व्याख्या - सत्पदार्थचिन्तनरूपो मनोयोगः सत्यः, तद्विपया मनोगुप्तिरप्युपचारात् सत्या । एवमन्या अपि ॥२०॥ अस्या एव स्वरूपं निरूपयन्नुपदेष्टुमाह
मूलम् -- संरंभसमारंभे, आरंभंमि तहेव य । मणं पवत्तमाणं तु, निअत्तिज्ज जयं जई ॥ २१ ॥
व्याख्या - संरम्भः सङ्कल्पः, स च मानसस्तथाऽहं ध्यास्यामि यथाऽसौ मरिष्यतीत्येवंविधः । समारम्भः परपीडाकरोच्चाटनादिनिमित्तं ध्यानं, अनयोः समाहारस्तस्मिन् । आरम्भे परमारणक्षमाशुभध्यानरूपे, चः समुच्चये, तथैव तेनैवागमोक्तप्रकारेण मनः प्रवर्त्तमानं, तुर्विशेषणे, निवर्त्तयेत् यतमानो यतिः । विशेषश्चायं - शुभसङ्कल्पेषु मनः प्रवर्त्तयेदिति ॥ २१ ॥ वाग्गुप्तिमाह
मूलम् - सच्चा तहेव मोसा य, सच्चामोसा तहेव य । चउत्थी असच्चमोसा उ, वयगुत्ती चउबीहा ॥ २२ ॥
व्याख्या -सत्या यथास्थितार्थप्रतिपादिका, असत्या तद्विपरीता, सत्यामृषा गोवृषभस गाव ऐवेता इत्यादिका, असत्यामृषा स्वाध्यायं विधेहीत्यादिका ॥ २२ ॥
मूलम् -- संरंभसमारंभे, आरभंमि तहेव य । वयं पवत्तमाणं तु, निअतिज जयं जई ॥ २३ ॥ व्याख्या ——– वाचिकः संरम्भः परव्यापादनक्षममंत्रादिपरावर्त्तनासङ्कल्पसूचको ध्वनिरेवोपचारात्सङ्कल्पशब्दवाच्यः सन्, समारम्भः परपीडाकरमंत्रादिपरावर्त्तनं, आरम्भ: परमारणकारणमंत्रादिजयनमिति ॥ २३ ॥ कायगुप्तिमाहमूलम् — ठाणे निसीअणे चेव, तहेव य तुअट्टणे । उल्लंघणपल्लंघण, इंदिआणं च जुंजणे ॥ २४ ॥
व्याख्या —— स्थाने ऊर्द्धस्थाने, निपीदने उपवेशने चैव पूत, तथैव च त्वग्वर्त्तने शयने, उल्लङ्घने ताशहेतोर्गर्त्तादेरुत्क्रमणे, प्रलङ्घने सातत्येन गमने, उभयत्र सूत्रत्वाद्विभक्तिलोपः, इन्द्रियाणां च 'जुंजणेत्ति' योजने शब्दादिषु व्यापारणे, सर्वत्रापि वर्त्तमान इति शेषः ॥ २४ ॥
मूलम् - संरंभसमारंभे, आरंभंमि तहेव य । कार्यं पवत्तमाणं तु, निअतिज्ज जयं जई ॥ २५ ॥ व्याख्या —–संरम्भोऽभिघाताय दृष्टिमुष्ट्यादिसंस्थानमेव सङ्कल्पसूचकमुपचारात्सङ्कल्पशब्दवाच्यं सत् समारम्भः
Page #315
--------------------------------------------------------------------------
________________
उत्तराध्ययन
310
परितापक मुष्ट्याद्यभिघातः, आरम्भः प्राणिवधात्मकस्तेषु प्रवर्त्तमानं कार्यं निवर्त्तयेदिति सूत्रषट्कार्थः ॥ २५ ॥ अथ समितिगुत्योर्मिथो विशेषमाह-
मूलम् - आओ पंच समिईओ, चरणस्स य पवत्तणे । गुत्ती निअत्तणे वुत्ता, असुभत्थेसु सब सो ॥ २६ ॥
व्याख्या - एताः पञ्च समितयश्चरणं चारित्रं सचेष्टेत्यर्थः तस्य प्रवर्त्तने प्राप्यचशब्दस्य एवार्थस्येह योगात्प्रवर्त्तन एव उक्ता इति योगः, सचेष्टासु प्रवृत्तावेव समितयो व्याप्रियन्त इति भावः । 'गुत्तित्ति' गुप्तयो निवर्त्तनेप्युक्ताः, 'असुमत्थेसुति' अशुभमनोयोगादिभ्यः 'सबसोत्ति' सर्वेभ्यः, अपिशब्दाचरणप्रवर्त्तनेपीति सूत्रार्थः ॥ २६ ॥ अध्ययनार्थसुपसंहरन्नेतदाचरणे फलमाह -
मूलम् - एआओ पवयणमायाओ, जे सम्मं आयरे मुणी । से खीप्पं सबसंसारा, विप्पमुञ्चइ पंडिएत्ति बेमि व्याख्या- 'आयरेत्ति' आचरेत् सेवेतेति सूत्रार्थः ॥ २७ ॥ इति ब्रवीमीति प्राग्वत् ॥
FHX••••+XXX++++XXXXXXXXXXXXXX
इति श्रीतपागच्छीय महोपाध्याय श्रीविमलहर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ चतुर्विंशमध्ययनं सम्पूर्णम् ॥ २४ ॥
HXXXXXXXXXXX
॥ अथ पञ्चविंशमध्ययनम् ॥
-----
॥ ॐ ॥ उक्तं चतुर्विंशमध्ययनमथ यज्ञीयाख्यं पञ्चविंशमारभ्यते । अस्य चायं सम्बन्धोऽनन्तराध्ययने प्रवचनमातर उक्तास्ताश्च ब्रह्मगुणस्थितस्यैव तत्त्वतो भवन्तीति जयघोषविजयघोषचरितवर्णनद्वारा ब्रह्मगुणा इहोच्यन्ते, इति सम्बन्धस्यास्य प्रस्तावनार्थं जयघोषकथालेशो लिख्यते । तथा हि
वाराणस्यामभूतां द्वौ द्विजौ युग्मजसोदरी ॥ काश्यपौ जयघोषाख्य-विजयघोषसंज्ञकौ ॥ १ ॥ जयघोषोऽन्यदा स्नातुं, गतो गङ्गां व्यलोकत || सर्पमेकं मुखोपात - रटन्मण्डूकभक्षकम् ॥ २ ॥ गृहीत्वा स भुजङ्गोऽपि, क्षणात्कुररपक्षिणा ॥ उत्क्षिप्याधिक्षिति क्षिप्तः, प्रारेमे भक्षितुं द्रुतम् ॥ ३ ॥ तेन सन्दंशदेशीय - त्रोटित्रोटित विग्रहम् ॥ भक्ष्यमाणोऽप्यहिकं, रटन्तं तं जघास सः ॥ ४ ॥ तं च प्रेक्ष्य मिथोप्रासं, जयधोपो व्यचिन्तयत् ॥ अहो ! भवस्य काप्येपा, स्थितिरस्थितसुस्थता ॥ ५ ॥ यो हि यस्मै प्रभवति, प्रसते तं स मीनवत् ॥ न तु गोपायति स्वीयशक्तिं कोऽपि नदीनवत् ॥ ६ ॥ कृतान्तस्तु महाशक्ति - रिति स प्रसतेऽखिलम् ॥ तदसारेऽत्र संसारे, का नामास्था
१ स तं प्रसति मीनवत् । इति "घ" पुस्तके ॥ २ रिति सर्वे प्रसत्य हो । इति "घ" पुस्तके ॥
मनीषिणाम् १ ॥ ७ ॥ किञ्चेह धर्म एवैकः, सर्वोपद्रवनाशकः ॥ श्रयामि तत्तमेवाहं, कामितार्थसुरद्रुमम् ॥ ८ ॥ इति चेतसि सम्प्रधार्य गङ्गा-परतीरं स गतो ददर्श साधून् || जिनधर्ममवेत्य तद्गिरा च व्रतमादाय ततो भुवि व्यहार्षीत् ॥ ९ ॥ इति तत्कथालेशः ॥ तच्छेषं तु सूत्रसिद्धमिति सम्प्रति सूत्रं व्याख्यायते तच्चेदम्मूलम् - माहणकुलसंभूओ, आसि विप्पो महायसो। जायाई जमजण्णंसि, जयघोसेत्ति नामओ ॥१॥
व्याख्या - ब्राह्मणकुलसम्भूतोऽपि जननीजातेरन्यथात्वे ब्राह्मणो न स्यादत आह-विप्र इति, 'जायाइत्ति' यायजीति मुहुर्यज्ञं करोतीति यायाजी, केत्याह-यमाः पञ्च महाव्रतानि तान्येव भावपूजा रूपत्वाद्यज्ञो यमयज्ञस्तस्मिन् ॥१॥ मूलम् — इंदिअग्गामनिग्गाही, मग्गगामी महामुणी । गामाणुगामं रीअंतो, पत्तो वाणारसीं पुरीं ॥२॥ व्याख्या - इन्द्रियग्राम निग्राही, अत एव मार्गगामी मुक्तिपथयायी ॥ २ ॥
मूलम् - वाणारसीए बहिआ, उज्जाणंमि मणोरमे । फासुए सिजसंथारे, तत्थ वासमुवागए ॥ ३ ॥ व्याख्या – 'बहिअत्ति' बहिर्भागे, इति सूत्रत्रयावयवार्थः, शेषं व्यक्तमेवमग्रेऽपि ज्ञेयम् ॥ ३ ॥ तदा च तस्यां पुरि यद्वर्त्तते यच्च यतिः कुरुते तदाह
Page #316
--------------------------------------------------------------------------
________________
311 उसराध्ययन मूलम्-अह तेणेव कालेणं, पुरीए तत्थ माहणे । नामेण विजयघोसे, जण्णं जयइ वेअवी ॥४॥
व्याख्या--'तेणेव कालेणंति' तस्मिन्नेव काले ॥४॥ मूलम-अह से तत्थ अणगारे, मासक्खमणपारणे । विजयघोसस्स जपणंमि, भिक्खमहा उवहिए ५ व्याख्या-'भिक्खमट्ठत्ति' मोऽलाक्षणिकस्ततो भिक्षार्थमिति सूत्रद्वयार्थः॥५॥ तत्र च यदसौ याजकश्चके तदाहमूलम्-समुवहि तहिं संतं, जायगो पडिसेहए।
न हु दाहामु ते भिक्खं, भिक्खू जायाहि अन्नओ ॥ ६ ॥ ब्याख्या-समुपस्थित भिक्षार्थमागतं सन्तं तं संयतं तर्हि तत्र याजको यज्वाऽजातप्रत्यभिज्ञो विजयघोष एव प्रतिषेधति,'न हुत्ति' नैव दास्यामि ते तुभ्यं भिक्षा हे भिक्षो। 'जायाहिचि' याचस्प अन्यतो अन्यस्मात् ॥६॥ कुत इत्याहमूलम्-जे अवेअविऊ तिप्पा, जण्णहा य जे दिआ। जोइसंगविऊ जे अ, जे अधम्माण पारगा ॥७॥
व्याख्या-ये च वेदविदो वित्रा जातितो यज्ञार्थाश्च यज्ञप्रयोजना ये तत्रैव व्याप्रियन्ते, द्विजाः संस्कारापेक्षया द्वितीयजन्मानः । ज्योतिपं च ज्योतिःशास्त्रं, अङ्गानि च शिक्षादीनि विदन्ति ये ते ज्योतिषाङ्गाविदः । इहाङ्गत्वेऽपि ज्योतिषः पृथक् ग्रहणं प्राधान्यख्यापकं । ये च धर्माणां धर्मशास्त्राणां पारगाः । अशेषविद्यास्थानोपलक्षणमिदम् ॥७॥ मूलम्--जे समुत्था समुद्धतुं, परं अप्पाणमेव य । तेसिं अन्नमिणं देयं, भो भिक्खू सबकामिअं॥८॥
व्याख्या-ये समर्थाः समुद्धर्तुं भवाब्धेरिति गम्यं, 'सबकामिअंति' सर्वाणि काम्यान्यभिलपणीयवस्तूनि यत्र तत्काम्यं, पदसोपेतमित्यर्थः ॥ ८॥ एवं तेनोको मुनिः कीरग् जातः, किञ्च चकारेत्याहमूलम्–सो तत्थ एवं पडिसिद्धो, जायगेण महामुणी । नवि रुटो नवि तुट्ठो, उत्तिमहगवेसओ ॥९॥
व्याख्या-स जयघोषयतिः तत्र यज्ञपाटके एवं प्रतिषिद्धो याजकेन विजयघोषेण नापि रुष्टो नापि तुष्टः, किन्तु समतयैव स्थितः । किमित्याह-यत उत्तमार्थो मोक्षस्तद्वेपको मोक्षार्थीत्यर्थः-॥९॥ मूलम्-नन्नदं पाणहेडं वा, नवि निवाहणाय वा । तेसिं विमोक्खणहाए, इमं वयणमब्बवी ॥ १० ॥
व्याख्या--न नैव अन्नार्थ पानहेतुं वा, नापि निर्वाहणाय वा वस्त्रादिना यापनार्थ वा आत्मन इति गम्यं । किमर्थं तहीत्याह- तेषां याज्ञिकानां विमोक्षणार्थ इदं वचनमब्रवीत् ॥ १० ॥ किं तदित्याह
मूलम्-नवि जाणसि वेअमुहं, नवि जण्णाण जं मुहं।
नक्खत्ताण मुहं जं च, जं च धम्माण वा मुहं ॥ ११॥ व्याख्या-नापि नैव जानासि वेदानां मुखमिव मुखं वेदमुखं, यद्वेदेषु प्रधानं । नापि नैव यज्ञानां यन्मुखगुपायः । नक्षत्राणां मुखं प्रधानं यच, यच धर्माणां वा मुखमुपायः । अनेन तस्य वेदयज्ञज्योतिर्द्धनिभिज्ञत्वमुक्तम् ॥११॥ अथ पात्राविज्ञत्वमाहमूलम्-जे समत्था समुद्धतुं, परं अप्पाणमेव यान ते तुमं विआणासि, अह जाणासि तो भण ॥१२॥
व्याख्या--स्पष्टमेतत् ॥ १२ ॥ एवं मुनिनोक्तः स किं चकारेत्याहमूलम्-तस्सक्खेवपमुक्खं च, अचयंतो तहिं दिओ।सपरिसो पंजली होउं, पुच्छई तं महामुणिं ॥१३॥
व्याख्या-तस्य यतेराक्षेपस्य प्रश्नस्य प्रमोक्षः प्रतिवचनं, चः पूरणे, दातुमिति शेषः 'अचयंतोत्ति' अशक्नुवन् वलिन् यज्ञे द्विजः सपर्षत्सभान्वितः प्राजलिर्भूत्वा पृच्छति तं महामुनिम् ॥ १३ ॥ किमित्याहमूलम्-वेआणं च मुहंबहि, बूहि जण्णाण जं मुहं । नक्खत्ताण मुहं बहि, ब्रूहि धम्माण जं मुहं ॥१४॥ मूलम्-जे समत्था समुद्धतुं, परं अप्पाणमेव य । एयं मे संसयं सवं, साहू कहसु पुच्छिओ॥ १५॥
व्याख्या-[ स्पष्टे नवरम् ] 'संसयंति' संशयविषयं वेदमुखादीति सूत्रदशकार्थः ॥ १४ ॥ ॥ १५ ॥ मुनिराहमूलम्-अग्गिहोत्तमुहा वेआ, जण्णही वेअसा मुहं । नक्खत्ताण मुहं चंदो, धम्माणं कासवो मुहं १६ व्याख्या-अमिहोत्रं अमिकारिका, सा चेह “कर्मेन्धनं समाश्रित्य, दृढा सद्भावनाहुतिः ॥ धर्मध्यानामिना
Page #317
--------------------------------------------------------------------------
________________
312
उत्तराध्ययन
कार्या, दीक्षितेनामिकारिका ॥ १॥” इत्यादिरूपा गृह्यते, तदेव मुखं प्रधानं येषां ते अग्निहोत्रमुखा वेदाः॥ वेदानां हि दभ इव नवनीतमारण्यकं प्रधान, तत्र च "सत्यं तपश्च सन्तोषः, क्षमा चारित्रमार्जवम् ॥ श्रद्धा धृतिरहिंसा च, संवरश्च तथापरः ॥ १७ ॥” इति दशप्रकार एव धर्मःप्रोचे । तदनुसारि चोक्तरूपमेवामिहोत्रमिति । तथा यज्ञो भावयज्ञः संयमरूपस्तदर्थी वेदसा यागानां मुखमुपायः, यज्ञा हि सत्येव यज्ञार्थिनि प्रवर्तन्ते । नक्षत्राणां मुखं प्रधानं चन्द्रः । धर्माणां काश्यपो युगादिदेवो मुखमुपायस्तस्यैव प्रथमतस्तत्प्ररूपकत्वात् ॥ १६ ॥ काश्यपस्यैव माहात्म्यप्रकाशनेन धर्ममुखत्वं समर्थयितुमाहमूलम्-जहा चंद गहाईआ, चिट्ठति पंजलीउडा । वंदमाणा नमसंता, उत्तम मणहारिणो ॥ १७ ॥
व्याख्या-यथा चन्द्र ग्रहादिकाः 'पंजलिउडत्ति' कृतप्राञ्जलयः वन्दमानाः स्तुवन्तो नमस्यन्तो नमस्कुर्वन्तः उत्तम प्रधानं यथा स्यात् तथा मनोहारिणोऽतिविनीततया चित्ताक्षेपकारिणस्तिष्ठन्तीति सम्बन्धः, तथैव वृषभमपि भगवन्तं देवेन्द्रमुख्या इत्युपस्कारः ॥ १७ ॥ अनेन प्रश्नचतुष्कोत्तरमुक्तं, पञ्चमप्रश्नमधिकृत्याहमूलम्-अजाणगा जण्णवाई, विजा माहणसंपया।गूढा सज्झायतवसा, भासछन्ना इवऽग्गिणो॥१८॥
व्याख्या--'अजाणगत्ति' अज्ञाः के ते १ यज्ञवादिनो ये तव पात्रत्वेनाभिमताः, कासामज्ञा इत्याह-'विजामाणसंपयत्ति' विद्याब्राह्मणसम्पदा, तत्र विद्या आरण्यकब्रह्माण्डपुराणादिधर्मशास्त्ररूपास्ता एव ब्राह्मणसम्पदो विद्याब्राह्मणसम्पदः । तात्विकब्राह्मणानां हि निष्किञ्चनतया विद्या एव सम्पदः स्युः तद्विज्ञत्वे च कथममी बृहदारण्यकादिप्रोक्तं दशविधधर्म विदन्तोऽपि यज्ञमेव कुर्युरिति १ तथा गूढा बहिः संवरवन्तः, केन हेतुना ? खाध्यायतपसा वेदाध्ययनोपवासादिना । अत एव 'भासछन्ना इवग्गिणोत्ति' भस्मच्छन्ना अग्नय इव । यथा हि ते बहिरुपशममाज इवाभान्ति, अन्तः पुनर्जाज्वल्यमाना एव । एवमेतेप्यन्तःकषायवत्तया ज्वलिता एव स्युरेवं च भवदभिमतब्राह्मणानां खपरोद्धरणक्षमत्वं दुरापास्तमेवेत्यर्थः ॥ १८ ॥ कस्तर्हि भवन्मते ब्राह्मणो यः पात्रमित्याहमूलम्-जोलोए बंभणो वुत्तो,अग्गी वा महिओ जहा । सया कुसलसंदिटुं, तं वयं बूम माहणं ॥ १९ ॥
व्याख्या-यो लोके ब्राह्मण उक्तः कुशलैरिति गम्यते, 'अग्गी वा महिओ जहत्ति' वा पूरणे, यथेतिभिन्नक्रमस्ततो यथामियत्तदोर्नित्याभिसम्बन्धात् तथा महितः पूजितः सन् , सदा कुशलैः तत्त्वज्ञैः सन्दिष्टं कथितं कुशलसन्दिष्टं तं वयं ब्रूमो ब्राह्मणम् ॥ १९ ॥ इत उत्तरसूत्रः कुशलसन्दिष्टवालणखरूपमाहमूलम्-जो न सजइ आगंतुं, पत्वयंतो न सोअइ । रमए अजवयणमि, तं वयं बूम माहणं ॥ २० ॥
व्याख्या-यो न सजति नाभिष्वङ्गं करोति आगन्तुं प्राप्तुं खजनादिस्थानमिति गम्यते, आगत्य च प्रव्रजन् तत एव स्थानन्तरं गच्छन्न शोचति, यथाहं कथमेनं विना स्थास्थामीति ? अत एव रमते आर्यवंचने तीर्थकृवचसि ॥२०॥ मूलम्-जायरूवं जहामढे, निद्धंतमलपावगं । रागद्दोसभयाइअं, तं वयं बूम माहणं ॥ २१॥
व्याख्या-जातरूपं वर्ण यथा आमृष्टं तेजःप्रकर्षार्थ मनःशिलादिना परामृष्टं, अनेनाऽस्य बायो गुण उक्तः । 'निद्धतमलपावगंति' प्राकृतत्वात् पावकेनामिना निर्मातं दग्धं मलं किहें यस तत्पावकनिर्मातमलं, अनेन
रस्ततो जातरूपवद्वाह्यान्तरगुणान्वितः। अत एव रागद्वेषभयातीतश्च यस्तं वयं ब्रूमो ब्राह्मणम् ॥२१॥ मूलम्-तसे पाणे विआणित्ता, संगहेण यथावरे । जो न हिंसइ तिविहेणं, तं वयं बूम माहणं ॥२२॥
व्याख्या-त्रसप्राणिनो विज्ञाय सङ्ग्रहेण संक्षेपेण चशब्दाद्विस्तरेण च तथा स्थावरान् यो न हिनस्ति त्रिविधेन योगेनेति गम्यते ॥ २२ ॥ मूलम्-कोहा वा जइ वा हासा, लोहा वा जइ वा भया ।मुसं न वयई जो उ, तं वयं बूम माहणं२३
चित्तमंतमचित्तं वा, अप्पं वा जइ वा बहुं। न गिण्हइ अदत्तं जो, तं वयं बूम माहणं ॥२४॥ व्याख्या-[स्पष्टे नवरम् ] चित्तवद्विपदादि, अचित्तं सुवर्णादि ॥ २३ ॥ २४ ॥ मूलम्-दिवमाणुसतेरिच्छं, जो न सेवइ मेहुणं । मणसा काय वक्केणं, तं वयं बूम माहणं ॥२५॥
जहा पउमं जले जायं, नोवलिप्पइ वारिणा । एवं अलित्तं कामेहि, तं वयं बूम माहणं ॥२६॥
Page #318
--------------------------------------------------------------------------
________________
उत्तराध्ययन
313 व्याख्या-यथा पनं जले जातं नोपलिप्यते वारिणा, एवं पनवदलिप्सः कामैस्तजातोऽपि यस्तं वयं घूमो ब्राह्मणम् ॥ २५ ॥ २६ ॥ इत्थं मूलगुणैस्तमुक्त्वा उत्तरगुणैस्तमाहमूलम्-अलोलु मुहाजीवी, अणगारं अकिंचणं । असंसत्तं गिहत्थेसु, तं वयं ब्रूम माहणं ॥२७॥
व्याख्या-अलोलुपं आहारादावलम्पटं 'मुहाजीवित्ति' मुधाजीविनं अज्ञातोञ्छवृत्तिं, न तु भेषजमन्त्राद्युपदेशकृताजीविक। असंसक्तमसम्बद्धं गृहस्थैः पूर्वसंस्ततपश्चात्संस्ततैः॥ २७॥ मूलम-जहित्ता पूवसंजोगं, नातिसंगे अ बंधवे । जो न सजइ एएसु, तं वयं बूम माहणं ॥२८॥
व्याख्या-हित्वा त्यक्त्वा पूर्वसंयोगं मात्रादिसम्बन्धं, ज्ञातिसङ्गान् खस्रादिसम्बन्धान, चस्स भिन्नक्रमत्वाद्वान्धयांश्च यो न सजति न भूयो रज्यते एतेषु ॥ २८ ॥ अथ वेदाध्ययनं यजनं च त्रायकमिति तद्योगादेव ब्राह्मणो न तु त्वदुक्त इसाशंक्याहमुलम्-पसुबंधा सववेआ, जटुं च पावकम्मुणा । न तं तायंति दुस्सीलं, कम्माणि बलवंतिह ॥२९॥
व्याख्या-पशूनां वन्धो विनाशाय नियमनं यैहेतुभिस्ते पशुबन्धाः सर्ववेदा ऋग्वेदादयः, 'जहँ चत्ति' इष्टं यजनं, चः समुचये, पापकर्मणा पापहेतुपशुवधाद्यनुष्ठानेनन तं यष्टारं त्रायन्ते दुश्शीलं दुराचारं भवादिति गम्यते, यतः कर्माणि वलवन्ति दुर्गतिनयनं प्रति समर्थानि इह वेदाध्ययने यजने च जायन्ते, पशुवधादिप्रवर्तकतया तयोः कर्मबलवर्द्धकत्वादिति भावः । ततो नानयोर्योगात् ब्राह्मणः स्यात्किन्तु पूर्वोक्तगुणयुक्त एवेति तत्त्वम् ॥२९॥ अन्यच्च मूलम्-नविमुंडिएण समणो, न ॐकारेण बंभणो। नमुणी रण्णवासेणं, कुसचीरेण न तावसो॥३०॥ ___ व्याख्या-न नैव, अपिः पूतों, मुण्डितेन श्रमणो निर्ग्रन्यो भवतीति शेषः । न 'ॐकारेणत्ति' ॐभूर्भुवःखरित्यादिना ब्रामणः, न मुनिररण्यवासेन, कुशो दर्भविशेषस्तन्मयं बीरं कुशचीरं वल्कलोपलक्षणमिदं तेन न तापसः॥३०॥ तर्हि कथमेत भवन्तीत्याहमूलम्-समयाए समणो होइ, बंभचेरेण बंभणो। नाणेण य मुणी होई, तवेणं होइ तावसो ॥३१॥
व्याख्या-[स्पष्टा ] तथा ॥ ३१ ॥ मूलम्-कम्मुणा भणो होइ, कम्मुणा होइ खत्तिओ। कम्मुणा वइसो होइ, सुदो हवइ कम्मुणा॥३२॥
व्याख्या-कर्मणा क्रियया प्रामणो भवति, यदुक्तं-"क्षमा दानं दमो ध्यान, सत्यं शौचं धृतिघृणा । ज्ञानं विज्ञानमास्तिक्य-मेतद्राह्मणलक्षणम् ॥ १॥" तथा कर्मणा क्षतत्राणलक्षणेन भपति क्षत्रियः, वैश्यः कर्मणा कृषिपाशुपाल्यादिना भवति, शुद्रो भवति कर्मणा शोचनहेतुपादिसम्पादनरूपेण । कर्मनानात्वाभावे हि ब्राह्मणादिव्यपदेशानामभाव एवेति । ब्राह्मणावसरे च यच्छेपाभिधानं तद्याप्तिदर्शनार्थम् ॥ ३२ ॥ किमिदं खबुद्ध्यवोच्यत इत्याह
१ "ॐ भूर्भुवःस्वस्तत् सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् " ॥ मूलम्---एए पाउकरे बुद्धे, जेहिं, होइ सिणायओ । सवसंगविणिमुकं, तं वयं बूम माहणं ॥ ३३ ॥
व्याख्या-ताननन्तरोक्तान् अहिंसादीन अर्थान्प्रादुरकापीत् प्रकटितवान् बुद्धः सर्वज्ञो वैर्भवति सातकः केवली, ततश्च प्रत्यासन्नमुक्तितया सर्वकर्मविनिर्मुक्तमिव सर्वकर्मविनिर्मुक्तं तं स्नातकं वयं ब्रूमो ब्राह्मणम् ॥ ३३ ॥ मूलम्-एवं गुणसमाउत्ता, जे भवंति दिउत्तमा। ते समत्था उ उद्धत्तुं, परं अप्पाणमेव य ॥३४॥
व्याख्या-एवं गुणरहिंसाचैः समायुक्ता ये भवन्ति द्विजोत्तमाः ते समर्थाः, तुः पूरणे । इत्येकोनविंशति सूत्रार्थः ॥ ३४ ॥ इत्युदीर्यावस्थितो मुनिः, ततश्चमूलम-एवं तु संसये छिन्ने, विजयघोसे अमाहणे । समुदाय तओ तं तु, जयघोसं महामुर्णि॥३५॥
व्याख्या-एवमुक्तनीसा, तुर्वाक्यान्तरोपन्यासे, संशये छिन्ने सति विजयघोषश्चः पूरणे ब्राह्मणः, 'समुदायत्ति' समादाय सम्यक गृहीत्वा ममासौ सोदरो भवति इत्युपलक्ष्येत्यर्थः, ततः संशयच्छेदानन्तरं तं, तुः पूरणे, जयघोषमहामुनिम् ॥ ३५ ॥ किं चकारेत्याहमूलम्--तुट्टे अ विजयघोसे, इणमुदाहु कयंजली । माहणत्तं जहाभू, सुहु मे उवदसि ॥ ३६ ॥
व्याख्या-'इणमुदाहुत्ति' इदमुदाहृतवानुवाचेत्यर्थः, 'जहाअंति' यथाभूतं यथास्थितम् ॥ ३६ ॥ मूलम्---तुब्भे जइआ जण्णाणं, तुब्भे वेअविऊ विऊ । जोइसंगविऊ तुब्भे, तुब्भे धम्माण पारगा ३८
Page #319
--------------------------------------------------------------------------
________________
314
उत्तराध्ययन व्याख्या-'जइअत्ति' यष्टारः यूयं वेदविदो हे विदः ! हे यथास्थिततत्त्वज्ञाः ! ॥ ३७॥ मूलम्-तुब्भे समत्था उद्धत्तुं, परं अप्पाण मेव यातमणुग्गहं करेहा, भिक्खेणं भिक्खउत्तमा ॥३८॥
व्याख्या-'तमणुग्गहंति' तत्तस्मात् अनुग्रहं कुरुतास्माकं 'भिक्खेणंति' भैक्ष्येण भिक्षाग्रहणेन हे मिस्त्तम ! इति सूत्रचतुष्कार्थः ॥ ३८ ॥ एवं द्विजेनोक्ते मुनिराह
मूलम्-न कजं मज भिक्खेणं, खिप्पं निक्खमसू दिआ।
मा भमिहिसि भयावत्ते, घोरे संसारसागरे ॥ ३९ ॥ व्याख्या-न कार्य मम भैक्ष्येण किन्तु क्षिप्रं निष्काम प्रव्रज हे द्विज ! मा भ्रमीः भयानि इहलोकभयादीनि आवर्ता इव आवर्ता यस्मिन् स तथा तस्मिन् घोरे संसारसागर ॥ ३९॥ मूलम्-उवलेओ होइ भोगेसु, अभोगी नोवलिप्पइ । भोगी भमइ संसारे, अभोगी विप्पमुच्चइ ॥४०॥
व्याख्या--उपलेपः कर्मोपचयरूपो भवति भोगेषु भुज्यमानेष्विति शेषः, अभोगी नोपलिप्यते कर्मणेति शेषः, ततश्च भोगीत्यादि स्पष्टम् ॥ ४० ॥ भोगिनामुपलेपमन्येषां च तदभावं दृष्टान्तद्वारेणाह
मुलम्-उल्लो सुक्को अ दो छुढा, गोलया महिआमया।
दोवि आवडिआ कुड्डे, जो उल्लो सोऽत्थ लग्गइ ॥४१॥ व्याख्या-आर्द्रः शुष्कश्च द्वौ क्षिप्तौ गोलको मृत्तिकामयौ, द्वावप्यापतितौ प्राप्तौ कुड्ये मित्तौ, यः आर्द्रः सो 'अत्यत्ति' अनयोर्मध्ये लगति श्लिष्यति ॥ ४१ ॥ दार्टान्तिकयोजनामाहमूलम्-एवं लग्गति दुम्मेहा, जे नरा कामलालसा। विरत्ता उ न लग्गति, जहा सुक्के उ गोलए ॥४२॥
व्याख्या-'लग्गति' श्लिष्यन्ति संसार इति शेषः, इति सूत्रचतुष्कार्थः ॥ ४२ ॥ एवमुक्तो यत्स चक्रे तदाहमूलम्-एवं सो विजयघोसो, जयघोसस्स अंतिए । अणगारस्स निक्खंतो, धम्म सोच्चा अणुत्तरं ४३
व्याख्या-अत्र एवमनेन प्रकारेण धर्म श्रुत्वेति योज्यम् ॥ ४३ ॥ अथाध्यनार्थमुपसंहरननयोर्निष्क्रमणफलमाहमूलम-खवित्ता पूचकम्माई, संजमेण तवेण य।जयघोसविजयघोसा, सिद्धिं पत्ता अणुत्तरंति बेमि ४४
व्याख्या-स्पष्टम् ॥ ४४ ॥ യ
യായവയറുകട്ട का इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायत्रीमुनिविमलगणिशिष्योपाध्याय दि
24 श्रीभावविजयगणिसमर्थिताया श्रीउत्तराध्ययनसूत्रवृत्तौ पञ्चविंशमध्ययनं सम्पूर्णम् ॥ २५॥ பலலல்லலலலலலம்
॥ अथ षड्विंशमध्ययनम् ॥
॥ॐ॥उक्तं पञ्चविंशमध्ययनं अथ सामाचारीसंज्ञं पड़िशमारभ्यते अस्य चायं सम्बन्धोऽनन्तराध्ययने त्रसगुणा उक्ताः ते च यतेरेव स्युः, तेन चावश्यं सामाचारी समाचरणीया, सा चास्मिन्नुच्यत इत्येवं सम्बन्धस्यास्पदमादिसूत्रम्मूलम्-सामायारी पवक्खामि, सव्वदुक्खविमोक्खणि।जं चरित्ताण निग्गंथा, तिण्णा संसारसागरं ॥१॥
व्याख्या सामाचारी साधुजनकर्त्तव्यरूपां 'जं चरित्ता णत्ति' यां चरित्वाऽऽसेव्य 'तिण्णत्ति' तीणाः, उपलक्षणत्वात्तरन्ति तरिष्यन्ति चेति सूत्रावयवार्थः, शेषं स्पष्टमेवमग्रेऽपि ज्ञेयम् ॥१॥ यथाप्रतिज्ञातमाह
मूलम्-पढमा आवस्सिआ नाम १, बिइआ य निसीहिआ २॥
आपुच्छणा य तइआ ३, चउत्थी पडिपुच्छणा ४ ॥२॥ पंचमा छंदणा नाम ५, इच्छाकारो अ छडओ ६ ॥ सत्तमो मिच्छकारो उ ७, तह कारो अ ८ अट्ठमो ॥३॥
Page #320
--------------------------------------------------------------------------
________________
315 उत्तराध्ययन
अन्भूहाणं नवमं ९, दसमा उपसंपया १०॥
एसा दसंगा साहणं, सामायारी पवेइआ ॥ ४॥ व्याख्या-व्रतादारभ्य विना कारणं गुरोरवग्रहे न स्थेयमाशातनाशकातः, किन्तु ततो निर्गन्तव्यं, न धावश्यकी विना निर्गमनमिति प्रथमाऽऽवश्यकी ॥१॥ निर्गस चावस्थानस्थाने नैपेधिकी गमनादिनिपेषरूपा कार्येति तदनु नैषेधिकी ॥२॥ तत्र च तिष्ठता भिक्षाटनादिकार्योत्पत्तौ गुरूनापृच्छयैव प्रवर्तितव्यमिति तदनन्तरमाऽऽप्रच्छना ॥ ३॥ तस्यां च कृतायां गुरुनियुक्तेनाऽपि प्रवृत्तिकाले पुनः प्रष्टव्या एव गुरवः इति तत्पृष्ठतः प्रतिप्रच्छना ॥ ४ ॥ कृत्वा च भिक्षाटनं नात्मम्भरिणा भाव्यं, किन्तु शेषमुनीनां निमन्त्रणारूपा छन्दना कार्येति तदनु छन्दना ॥५॥ तत्रापि इच्छाकार एव प्रयोक्तव्य इति तदनु सः॥६॥ इत्थं क्रियमाणेऽपि कथञ्चिदतिचारसम्भवे मिथ्यादुष्कृतं कार्यमिनि तदनु मिथ्याकारम् ॥७॥ महति चापराधे गुरोरालोचिते गुरुवचनं तपेति खीकार्यमिति तत्पृष्ठतस्तथाकारः ॥ ८॥ तथेति खीकृत्य च सर्वकृत्येधूद्यमः कार्य इति तदनु अभ्युत्थानम् ॥९॥ उद्यमवता च ज्ञानाद्यर्थं गणान्तरेऽपि गत्वोपसम्पदायेति तदनु उपसम्पदुक्तेति सूत्रत्रयार्थः ॥ ४ ॥ एनामेष विषयविभागेनोपदर्शयितुमाहमूलम्-गमणे आवस्सिअंकुज्जा, ठाणे कुजा णिसीहि।आपुच्छणा सयं करणे, परकरणे पडिपुच्छणा
व्याख्या-गमने तथाविधहेतुना बहिनिस्सरणे, आवश्यकेषु अवश्यकर्त्तव्यव्यापारेषु भवा आवश्यकी तां कुर्यात् । स्थाने उपाश्रयादौ प्रविशन्निति शेषः, कुर्यान्नैपेधिकीं गमनादिनिषेधरूपां। आप्रच्छना इदमहं कुर्यां न वेत्यादिरूपां, खयमात्मनः करणं कस्यापि कार्यम्य निर्वर्तनं स्वयं करणं तस्मिन्कार्येति शेषः । तथा परकरणेऽन्यकार्यविधाने प्रतिप्रच्छना, गुरुनियुक्तोऽपि हि पुनः प्रवृत्तिकाले पृच्छत्येव गुरुं । इह च खकृत्यपरकृत्ययोरुपलक्षणत्यात्सामान्येन खपरस्खम्बन्धिषु सर्वकार्येष्वपि प्रथमतो गुरूणां प्रच्छनमापृच्छा, गुरुनियुक्तेनापि प्रवृत्तिकाले भूयस्तत्प्रच्छनं प्रतिपृच्छेति क्षेयं । आह च नियुक्तिकृत्-"आपुच्छणा उ कजे पुवनिउत्तेण होइ पडिपुच्छत्ति" ॥५॥ मूलम्-छंदणा दबजाएणं, इच्छाकारो अ सारणे। मिच्छाकारोअ निंदाए, तहकारो पडिस्सुए ॥६॥
व्याख्या-छन्दना शेपमुनिनिमन्त्रणा द्रव्यजातेन द्रव्यविशेषेण पूर्वगृहीतेनेति गम्यते, उक्तं च "पुबगहिएण छंदणत्ति"। इच्छया स्वाभिप्रायेण न तु बलात्कारेण करणं तत्तत्कार्यनिवर्त्तनमिच्छाकारः, सारणे आत्मनः परस्य वा कृत्यं प्रति प्रवर्त्तने । तत्रात्मसारणे यथा 'इच्छाकारेण युप्मचिकीर्पितमिदं कार्य करोमीति, अन्यसारणे च यथा 'मम पात्रलेपादिकार्यमिच्छाकारेण कुरुतेति' । मिथ्याकरणं मिथ्या इदमिति प्रतिपत्तिमिथ्याकारः, स
। वितथाचरणे धिगिदं मिथ्या मया कृतमित्यादिरूपायां। तथाकार इदमित्यमेवेत्यभ्युपगमः, प्रतिश्रुते प्रतिश्रवणे गुरौ वाचनादिकं प्रयच्छत्येवमेवेदमित्यङ्गीकाररूपे ॥६॥ मूलम्-अब्भुट्टाणं गुरुपूआ, अच्छणे उपसंपया। एवं दुपंचसंजुत्ता, सामायारी पवेइआ ॥ ७॥
व्याख्या-अभीयाभिमुख्येनोत्थानं अभ्युत्थानं उद्यमः ‘गुरुपूअत्ति' आषत्वानुरुपूजायां गौरवार्हाणामाचार्यग्लानादीनां यथोचिताहारादिसम्पादनरूपायां । इह च सामान्याभिधानेपि अभ्युत्थानं निमन्त्रणारूपमेव ग्रावं, अत एव नियुक्तिकृता अस्य स्थाने निमन्त्रणेवोक्ता "छंदणा य निमंतणत्ति"। तथा 'अच्छणेत्ति' अवस्थाने प्रक्रमादपराचा
र्यादेः समीपे, उपसम्पदियन्तं कालं युष्मत्पार्थे मया वसितव्यमित्येवंरूपा, कार्येति सर्वत्रापि शेषः। एवमुक्तनीत्या 'दुपंचसंजुत्तत्ति' द्विपञ्चकसंयुक्ता दशसंख्यायुता सामाचारी प्रवेदिता कथितेति सूत्रत्रयार्थः॥ ७ ॥ एवं दशविधां सामाचारीमुदी?घसामाचारीमाहमूलम्-पुविलंमि चउब्भागे, आइञ्चमि समुहिए । भंडगं पडिलेहिता, वंदिता य तओ गुरुं ॥८॥
पुच्छिज्जा पंजलीउडो, किं कायवं मए इह । इच्छं निओइउं भंते, वेआबच्चे व सज्झाए ॥ ९ ॥ व्याख्या-पुर्वसिंश्चतुर्भागे नभस इति शेषः, आदित्ये समुत्थिते समुद्ते प्राप्त इत्यर्थः । अत्र हि किश्चिदूनोऽपि चतुर्भागश्चतुर्भाग उक्तस्ततोऽयमर्थः । बुद्ध्या नभश्चतुर्द्धा विभज्यते, तत्र पुर्वदिकसम्बद्धकिञ्चिदूननभश्चतुर्भागे पदाऽऽदित्यः समेति तदा, पादोनपौरुष्यामित्यर्थः । भाण्डमेव भाण्डकं पतगृहाधुपकरणं प्रतिलिख्य वन्दित्वा च
Page #321
--------------------------------------------------------------------------
________________
316 उत्तराध्ययन ततः प्रतिलेखनानन्तरं गुरुं आचार्यादिकम् ॥ ८ ॥ 'पुच्छेजत्ति' पृच्छेत् प्राअलिपुटो भालस्थलयोजितकरसम्पुटः किं कर्त्तव्यं मया ? इहास्मिन् समय इति गम्यते एतदेव व्यनक्ति, 'इच्छंति' इञ्छामि 'निओइउंति' अन्तर्भूतणिगर्थत्वा नियोजयितुं प्रवर्त्तयितुं युष्माभिरात्मानमिति शेषः, हे भदन्त ! वैयावृत्त्ये ग्लानादिसम्बन्धिनि खाध्याये वा वाचनादौ ॥९॥ एवं पृष्ट्वा यत्कार्य तदाह- . मूलम्-वेआवच्चे निउत्तेणं, कायवं अगिलायओ। सज्झाए वा निउत्तेणं, सबदुक्खविमोक्खणे ॥१०॥
व्याख्या--वैयावृत्त्ये नियुक्तेन कर्त्तव्यं प्रक्रमाद्वैयावृत्त्यं, 'अगिलायओत्ति' अग्लान्यैव शरीरश्रममविचिन्त्यैव । खाध्याये या नियुक्तेन सर्वदुःखविमोक्षणे खाध्यायोप्यग्लान्यैव कार्य इति गम्यमिति सूत्रत्रयार्थः ॥ १० ॥ एवं सकलौघसामाचारीमूलत्यात्प्रतिलेखनायास्तत्कालं सदा विधेयत्वाद्गुरुपारतन्त्र्यं चाभिधायौत्सर्गिकै दिनकृत्यमाह
मलम-दिवसस्स चउरो भाए. कज्जा भिक्ख विअक्खणो।
तो उत्तरगुणे कुज्जा, दिणभागेसु चउसु वि ॥ ११ ॥ व्याख्या-'तोत्ति' ततचतुर्भागकरणानन्तरं उत्तरगुणान् स्वाध्यायादीन् कुर्यात् ॥ ११ ॥ कथमित्याहमूलम्-पढमं पोरिसि सज्झायं, बिइअं झाणं झिआयइ। तइआए गोअरकालं, पुणो चउस्थिए सज्झायं
व्याख्या-प्रथमा पौरुषी खाध्यायं वाचनादिकं कुर्यादिति शेषः, द्वितीयायां ध्यानं ध्यायेत्, धातुनामनेकार्थत्वात् कुर्यात् , ध्यानं चेहार्थपौरुषीत्वादस्या अर्थविषये एव मानसादिव्यापारणमुच्यते । तृतीयायां मिक्षाचर्यामुपलक्षणत्वाभोजनवहिर्गमनादि । चतुर्थी पुनः खाध्यायं, इहापि प्रतिलेखनादिकमुपलक्षणाद्वारामिति ॥ १२ ॥ यदुक्तं प्रथमां पौरुपीमित्यादि, तज्ज्ञानार्थमाहमूलम्-आसाढे मासे दुपया, पोसे मासे चउप्पया। चित्तासोएसु मासेसु, तिपया हवइ पोरिसी ॥१३॥ ___ व्याख्या-'दुप्पयत्ति' यदा पुरुपादेरूद्धस्थितस्य दक्षिणकर्णनिवेशिततरणिमण्डलस्य आषाढपूर्णिमादिने जानुच्छाया द्विपदा स्यात्तदा पौरुषी, एवं सर्वत्रापीति ॥ १३ ॥ इदं च पौरुपीमानमाषाढादिपूर्णिमासु ज्ञेयं, तदनु तु वृद्धिहानी एवम्मूलम्-अंगुलं सत्तरत्तेणं, पक्खेणं तु दुअंगुलं । वड्डए हायए आवि, मासेणं चउरंगुलं ॥ १४ ॥
व्याख्या--अङ्गुलं सप्तरात्रेणेति दिनाविनाभावित्वाद्रात्रीणां सप्ताहोरात्रेण वर्धते दक्षिणायने, हीयते उत्तरायणे । इह च सप्सरात्रेणेत्यत्र सार्द्धनेति शेषो द्रष्टव्यः, पक्षणाङ्गुलद्वयवृद्धरुक्तत्वात् । अन्यच केषुचिन्मासेषु दिनचतुर्दशके. नाऽपि पक्षः सम्भवति, तत्र च सप्तरात्रेणाप्यङ्गुलवृद्धिहान्या न दोषः ॥ १४ ॥ केषु पुनर्मासेषु चतुर्दशभिर्दिनैः पक्ष इत्याह-- मूलम्-आसाढबहुलपक्खे, भद्दवए कत्तिए अपोसे अ।फग्गुण-वइसाहेसु अ, नायवा ओमरत्ताओ१५
व्याख्या-'ओमत्ति' अवमा न्यूना एकेनेति शेषः, 'रत्तत्ति' उपलक्षणत्वादहोरात्राः । एवं च एकैदिनापहारे दिनचतुर्दशकेनैव कृष्णपक्ष एतेषु मासेविति भावः ॥ १५॥ एवं पौरुषीज्ञानोपायमभिधाय पूर्वमुक्तायाः पादोनपौरुप्या ज्ञानोपायमाह-- ___ मूलम्-जेट्टामूले आसाढ-सावणे, छहिं अंगुलेहिं पडिलेहा।
अट्टहिं वीअतिअम्मि, तइए दस अहहिं चउत्थे ॥ १६ ॥ व्याख्या--ज्येष्ठामूले ज्येष्ठे आपाढश्रावणे च पइभिरङ्गुलैः प्रत्यहं पूर्वोक्तपौरिषीमाने प्रक्षिप्तैरिति गम्यं, प्रतिलेखा-पात्रप्रतिलेखनाकालः । अष्टभिरङ्गलैर्द्वितीयत्रिके, भाद्रपदाश्विनकार्तिकरूपे । तथा तृतीये त्रिके मार्गशीर्षपौपमाघरूपे, 'दसत्ति' दशभिरङ्गुलैः । अष्टभिश्चतुर्थे त्रिके, फाल्गुनचैत्रवैशाखरूपे । इति सूत्रपटूकार्थः ॥ १६ ॥ इत्थं दिनकृत्यमुक्त्वारात्री यद्विधेयं तदाह- . मूलम्-रतिपि चउरो भाए, भिक्खू कुजा विअक्खणो।तओ उत्तरगुणे कुजा, राईभागेसु चउसुवि १७॥ व्याख्या-रतिपित्ति' राग्निमपि न केवलं दिनमित्सपिशब्दार्थः ॥ १७ ॥
मूलम्--पढमं पोरिसि सज्झायं, विइअं झाणं झिआयइ।
तइआए निदमोखं तु, चउत्थीए भुज्जोवि सज्झायं ॥ १८ ॥
Page #322
--------------------------------------------------------------------------
________________
317
उत्तराध्ययन
व्याख्या- 'बिइअंति' द्वितीयायां ध्यानं धर्मध्यानं, तृतीयायां निद्रायाः पूर्वरुद्धाया मोक्षो मुत्कलनं निद्रामोक्षः तं कुर्यात्, वृषभापेक्षं चैतत्, सामस्त्येन तु प्रथमचरमयामजागरणमेव । तथा चागमं - " सच्चेऽवि पढमजामे, दोणि उबराहाण आइमा जामा ॥ तइओ होइ गुरूणं, चउत्थओ होइ सधेसिं" इति ॥ १८ ॥ अथ रात्रिभागचतुष्कज्ञानोपायमुपदर्शयन् समस्तयतिकृत्यमाह --
मूलम् - जं नेइ जया रत्तिं, नक्खत्तं तम्मि नहचउभाए । संपत्ते विरमिज्जा, सज्झाय पओसकालंमि १९
व्याख्या --- यन्नयति प्रापयति समाप्तिमिति गम्यते, यदा रात्रिं क्षपां नक्षत्रं, यस्मिन् दिने यस्मिन्नक्षत्रेऽस्तमिते रात्रपर्यन्तो भवतीतिभावः । तच्च नक्षत्रं रविनक्षत्रात् प्रायश्चतुर्द्दशं भवतीति वृद्धाः । तस्मिन्नक्षत्रे नभश्चतुर्भागे सम्प्रा विरमेत् निवर्त्तत, 'मज्झायत्ति' स्वाध्यायात्प्रदोषकाले रात्रिमुखे प्रारब्धादिति शेषः ॥ १९ ॥
मूलम् -तम्मेव य नक्खत्ते, गयण चउब्भाग सावसेसंमि । वेरत्तिअंपि कालं, पडिलेहित्ता मुणी कुज्जा २०
व्याख्या--तस्मिन्नेव नक्षत्रे प्रक्रमात्प्राप्ते 'गयणति' गगने, कीदृशे ? चतुर्भागेन गन्तव्येन सावशेषं चतुर्भागसावशेषं तस्मिन् वैशत्रिकं तृतीयं, अपिशब्दान्निजनिजसमये प्रादोषिकादिकं च कालं, 'पडिले हित्तत्ति' प्रत्युपेक्ष्य प्रतिजागर्य मुनिः कुर्यात् करोतेः सर्वेधात्वर्थव्यासत्वाद्गृहीयात् । इह च प्रथमादिषु नमचतुर्भागेषु सम्प्रासे रात्रिसमायके नक्षत्रे रात्रेः प्रथमाद्याः प्रहरा इति सामर्थ्यादुक्तं भवतीति सूत्रचतुष्कार्थः ॥ २० ॥ इत्थं सामान्येन दिननिशाकृत्यमुपदर्श्य पुनर्विशेषात्तदेव दर्शयन्नादौ दिनकृत्यं सार्द्धसप्तदशसूत्रैराह -
मूलम् - पुविलंमि चउन्भागे, पडिले हित्ताण मंडगं । गुरुं वंदित्तु सज्झायं, कुज्जा दुक्ख विमोक्खणं ॥ २१ ॥ व्याख्या - पूर्वस्मिंश्चतुर्भागे प्रथमपौरुषीलक्षणे प्रक्रमादिनस्य साध्यायं कुर्यादितियोगः, किं कृत्वेत्याह- प्रत्युपेक्ष्य भाण्डक वर्षाकल्पादिकमुदधिं सूर्योदयसमये इति शेषः ॥ २१ ॥
व्याख्या--'
मूलम् - पोरिसीए चउन्भागे, वंदिताण तओ गुरुं । अपडिकमित्ता कालस्स, भावणं पडिलेहए ॥ २२ ॥ -- पौरुप्याश्चतुर्भागे अवशिष्यमाण इति शेषः, ततः पादोनपौरुष्यामित्यर्थः । अप्रतिक्रम्य कालस्य, चतुर्धपौरुप्यामपि स्वाध्यायस्य विधास्यमानत्वात् कालप्रतिक्रमणं च खाध्यायसमाप्तौ स्यादित्यप्रतिक्रम्येत्युक्तम् ॥ २२ ॥ प्रतिलेखनाविधिमाह-
मूलम् - मुहपोत्तिअं पडिलेहित्ता, पडिले हिज्ज गोच्छगं । गोच्छगलइअंगुलिओ, स्थाई पडिलेहए ॥ २३ ॥
व्याख्या -- मुखवत्रिकां प्रतिलिख्य प्रतिलेखयेत् 'गोच्छगं' पात्रकोपरिवर्त्ति उपकरणं, ततश्च 'गोछगलइ अंगुलियोति' प्राकृतत्वादङ्गुलिभितो गृहितो गोच्छको येन सोऽङ्गुलिलातगोच्छकः, वाणि पटलकरूपाणि प्रतिलेखयेत् प्रस्तावात्प्रमार्जयेदित्यर्थः ॥ २३ ॥ इत्थं तथास्थितान्येव पटलानि गोच्छकेन प्रमृज्य गुनर्यत्कुर्यात्तदाहमूलम् - उड्डुं थिरं अतुरिअं पुत्रं ता वत्थमेत्र पडिलेहे। तो बिइयं पप्फोडे, तइअं च पुणो पभजिजा ॥२४॥
व्याख्या -- ऊकायतो वस्त्रतश्च तत्र कायत उत्कुटुको वस्त्रतस्तु तिर्यक्प्रसारितवस्त्रः । स्थिरं दृढग्रहणेन, अत्वरितं अद्भुतं यथाभवत्येवं पूर्व प्रथमं 'ता इति' तावद्वत्रं पटलकरूपं जातावेकवचनं । अत्र व पटलकक्रमेपि यमिति सामान्यशब्दाभिधानं तद्वर्षाकल्पादिप्रतिलेखनायामप्ययमेव विधिरिति ख्यापनार्थ एवशब्दो भिन्नकमस्ततः प्रत्युपेक्षेतैव, आरतः परतश्च निरीक्षेतैव, न तु प्रस्फोटयेत् । तत्र च यदि जन्तून् पश्यति ततो यतनयाऽन्यत्र सङ्क्रमयति । 'तो इति' ततः प्रत्युपेक्षणानन्तरं द्वितीयमिदं कुर्यात् किमित्याह यत् शुद्धं सत् प्रस्फोटयेत् । तृतीयं च पुनरिदं कुर्यात्, प्रमृज्यात प्रत्युपेक्ष्य प्रस्फोट्य च हस्तगतान् प्राणिनः प्रमृज्यादित्यर्थः ॥ २४ ॥ कथं पुनः प्रस्फोटयेत् प्रमृज्याद्वेत्याह
मूलम् - अणचाविअं अवलियं, अणाणुबंधिं अमोसलिं चेव । छप्पुरिमा नव खोडा, पाणीपाणिविसोहणं
व्याख्या -- अनातं, वस्त्रं वपुर्वा यथा नर्त्तितं न भवति । अवलितं यथाऽऽत्मनो वस्त्रम्य च वलितं मोटनं न स्यात् । अननुबन्धि, अनुबन्धेन नैरन्तर्यरूपेण युक्तमनुबन्धि, न तथा अननुबन्धि, कोऽर्थी ? लक्ष्यमाणविभागं यथा भवति तथा । 'अमोसलित्ति' सूत्रत्वादमर्शवत् तिर्यगूर्ध्वमधो वा कुड्यादिपरामर्शयुक्तं यथा न स्यात्तथा । किमित्याह - 'छप्पुरमत्ति' पट् पूर्वाः, पूर्व क्रियमाणतया तिर्यकृतवस्त्रप्रस्फोटनात्मका: क्रियाविशेषा येषां ते षटू
Page #323
--------------------------------------------------------------------------
________________
318
उत्तराध्ययन
पूर्वाः । नव खोटकाः, प्रस्फोटनरूपाः कर्त्तव्या इति शेषः । पासौ हस्ते प्राणिनां कुन्ध्यादीनां विशोधनं प्राणिविशोधनं, पाठान्तरे च प्राणिप्रमार्जनं प्रस्फोटनत्रिकत्रिकोत्तरकालं त्रिकत्रिकसंख्यं कर्त्तव्यम् ॥ २५ ॥ प्रतिलेखनादोषत्यागार्थमाह-
मूलम् - आरभडा सम्मद्दा, वज्जेअवा य मोसली तइआ । पप्फोडणा चउत्थी, विक्खित्ता वेइआ छठ्ठा २६
व्याख्या -- 'आरभडा' विपरीतकरणं, त्वरितमन्यान्यवस्त्रग्रहणरूपा वा । यदुक्तं - "वितहकरणमारभडा, तुरिअं वा अन्नमन्नगहणेणंति” । संमर्द्दनं संमर्दा, रूढित्वात् स्त्रीलिङ्गता, संमर्दा नाम वस्त्रान्तकोणसंवलनं, उपधेर्वा उपरि उपवेशनं वर्जयितव्येति सर्वत्र योज्यं । चः पूर्ती, 'मोसलित्ति' तिर्यगूर्द्धमधो वा घट्टना, तृतीया । प्रस्फोटना प्रकर्षेण रेणुगुण्ठितस्येव वस्त्रस्य स्फोटना चतुर्थी । विक्षेपणं विक्षिप्ता पञ्चमी, स्त्रीत्वं प्राग्वत्, सा च प्रत्युपेक्षितवस्त्रस्याप्रत्युपेक्षिते प्रक्षेपणं, प्रत्युपेक्ष्यमाणो वा वस्त्राञ्चलं यदूर्ध्व क्षिपति । वेदिका षष्ठी, सा च पञ्चविधा । यदाहु: - " वेइआ पंचविहा पणत्ता, तंजहा - उडवेइआ १ अहोवेइआ २ तिरिअवेद्दआ ३ दुहओ वेइआ ४ एगओ वेइआ ५ । तत्थ उहुवेइआ उवरि जाणुगाणं हत्थे काऊण पडिलेहेइ १ । अहोवेइआ अहो जाणुगाणं हत्थे काऊण पडिलेहेइ २ । तिरिअवेइआ संडासयाणं मज्झे हत्थे नेऊण पडिलेहेइ ३ । उभओ वेइआ बाहाणं अंतरे दोवि
१ वस्त्रान्तकोणानां परस्परमेलनमिति दीपिकायाम् ॥
जाणुगा काऊण पडिले ४ । एगओ वेहआ एगं जाणुगं वाहाणमंतरे काऊण पडिलेहेइत्ति ५ ।” एवमेते षड् दोषाः त्याज्याः ॥ २६ ॥ तथा
मूलम् — पसिढिल - पलंब-लोला, एगामोसा अणेगरूवधुणा ।
कुणइ पमाणि पमायं, संकिए गणणोवगं कुज्जा ॥ २७ ॥
1
व्याख्या - प्रशिथिलं नाम दोषो यददृढमतिर्यगायतं वा वस्त्रं गृह्यते, प्रलम्बो यद्विषमग्रहणेन प्रत्युपेक्ष्यमाणवस्त्रकोणानां लम्बनं । लोलो यद्भूमौ करे वा प्रत्युपेक्ष्यमाणवस्त्रस्य लोलनममीषां द्वन्द्वः । एकामर्शनमे कामर्शा, स्त्रीत्वं प्राग्वत्, मध्ये गृहित्वा ग्रहणदेशं यावदुभयतो वस्त्रस्य यदेककालमाकर्षणं । अनेकरूपा संख्यात्रयातिक्रमेण युगपदनेकग्रहणेन वा या धूनना वस्त्रकम्पना साऽनेकरूपधूनना । तथा करोति प्रमाणे प्रस्फोटना दिसंख्यारूपे प्रमादमनवधानं । यच शङ्किते प्रमादात्प्रमाणं प्रति शङ्कोत्पत्तौ गणनां कराङ्गुलिरेखास्पर्शनादिना एकद्वित्रिसंख्यारूपा
1
* वेदिकायाः पञ्चभेदाः । ऊर्द्धवेदिका १ अधोवेदिका २ तिर्यगूवेदिका १ उभयवेदिका ४ एकवेदिका ५ । ऊर्ध्ववेदिका सा यस्यां उमयोजन्वोरुपरि हस्तयो रक्षणम् १ । अधोवेदिका सा जान्वोरधः प्रचुरं हस्तयो रक्षणम् २ । तिर्यगवेदिका सा यस्यां तिर्यग् हस्तौ कृत्वा प्रतिलेखनम् ३ । उभयवेदिका सा यस्यां उभाभ्यां जानुभ्यां बाह्ये उभयोर्हस्तयो रक्षणम् ४ । एकवेदिका सा यस्यां एकं जानु हस्तमध्ये अपरं जानु बाह्ये रक्ष्यते ५ । इति दीपिकायाम् ॥
मुपगच्छतीति गणनोपगं यथा भवत्येवं प्रक्रमात्प्रस्फोटनादि कुर्यात्सोऽपि दोषः । सर्वत्र पूर्वसूत्रादनुवर्त्य वर्जनक्रिया योज्या । एवं चानन्तरोक्तदोवैर्युक्ता सदोषा प्रतिलेखना तैर्वियुक्ता तु निर्दोषेत्यर्थादुक्तम् ॥ २७ ॥ साम्प्रतं त्वेनामेव भङ्गकदर्शनद्वारेण साक्षात्सदोषां निर्दोषां च किञ्चिद्विशेषतो वक्तुमाह
मूलम् - अणूणाइरित्तपडिलेहा, अविवच्चासा तहेव य । पढमं पयं पसत्थं, सेसाणि उ अप्पसत्था णि॥२८॥
व्याख्या – ऊना चासावतिरिक्ता च ऊनातिरिक्ता, न तथा अनूनातिरिक्ता, । इह च न्यूनताधिक्ये प्रस्फोटना प्रमार्जने, वेलां चाश्रित्य वक्तव्ये । 'अविवचासत्ति' अन्यत्यासा पुरुषोपधिविपर्यासरहिता, कार्येति शेषः । अत्र त्रिभिर्विशेषणपदैरष्टौ मङ्गाः सूचितास्तेषु च कः शुद्धः को वाऽशुद्धः १ इत्याह-प्रथमं पदं आद्यभङ्गकरूपमिहैवोपदर्शितं प्रशस्तं, शेषाणि तु सप्ताऽप्रशस्तानि ॥ २८ ॥ निर्दोषामप्येनां कुर्वता यत्त्याज्यं तत्काक्कोपदेष्टुमाह
मूलम् - पडिलेहणं कुणंतो, मिहो कहं कुणइ जणवय-कहं वा ।
देइ व पच्चक्खाणं, वाएइ सयं पडिच्छइ वा ॥ २९ ॥
१ गुर्वादे रत्नाधिकस्य चोपधिं यथाक्रमं न प्रतिलेखयति, प्रातः सायं च रजोहरणादिकमुपधिं वा यथोक्तस्थाने न प्रतिलेखयति, इत्येवं पुरुषव्यत्यय उपधिव्यत्ययश्च । स्थापना - ऽऽऽ । ऽऽ-ऽ। ऽ-॥ ऽ-ऽऽ |- |S1-5|| || एवमष्ट भङ्गाः ॥
Page #324
--------------------------------------------------------------------------
________________
319
उत्तराध्ययन
व्याख्या -- प्रतिलेखनां कुर्वन् मिथः कथां करोति, जनपदकथां वा, ख्यादिकथोपलक्षणमेतत् ददाति वा प्रत्याख्यानमन्यस्मै, वाचयति परं, स्वयं प्रतीच्छति वा आलापादिकं गृह्णाति य इति शेषः ॥ २९ ॥ स किमित्याहमूलम् -- पुढवि आउक्काए, तेउ वाऊ वणस्लइ तसाणं । पडिलेहणापमत्तो, छहंपि विराहओ होई ॥३०॥
व्याख्या- 'पडिलहेणापमत्तोत्ति' मिथः कथादिना प्रतिलेखनायां प्रमत्तोऽनवधानः, षण्णामपि विराधको भवति । कथमिति चेदुच्यते-प्रमत्तो हि कुम्भकारशालादौ स्थितो जलभृतघटादिकमपि प्रलोठयेत्, ततस्तज्जलेन मृदमित्री कुन्थ्वादयः प्लाव्यन्ते यत्र चाभिस्तत्रावश्यं वायुरिति वण्णामपि विराधना । तदेवं प्रतिलेखनाकाले हिंसाहेतुत्वान्मथः कथादीनि याज्यानि इति भावः ॥ ३० ॥
मूलम् -- पुढवी- आऊकाए, तेऊ वाऊ- वणस्सइतसाणं । पडिलेहणा आउत्तो, छपहंपि आराहओ होइ ॥ ३१ ॥ व्याख्या - [ प्रतिलेखनाय आयुक्तः सावधानोऽप्रमादी साधु पृथिव्यादीनां पण्णामपि कायानां आराधको भवति ॥ ३१ ॥ ] इत्थं प्रथमपौरुषीकृत्यमुक्तं, द्वितीय पौरुषीकृत्यं तु 'बीइअं झाणं झिआग्रह' इत्यनेनेोक्तमेत्र, उभयं वेदमवश्यं कर्त्तव्यं । अथ तृतीय पौरुषीकृत्यमपि किमेवमवश्यं कार्यमुत कारण एवोत्पन्ने ? इत्याशङ्का पोहार्थमाहमूलम् -- तइआए पोरिसीए, भत्तपाणं गवेसए । छण्हमन्नयरागंमि कारणम्मि समुट्ठिए ॥ ३२ ॥
:
१ एवागाथा "घ" संज्ञकपुस्तके न दृश्यते ॥
व्याख्या - स्पष्टं नवरमौत्सर्गिकमेवेदं तृतीयपौरुषीभक्तपानगवेपणं, अन्यथा हि स्थविरकल्पिकानां यथाकालमेव भक्तादिगत्रेपणं । यदाहुः - "सइ काले चरे भिक्खू, कुज्जा पुरिसकारिअं ॥ अलाभुत्ति न सोइज्जा, तत्ति अहिआसए १ ति" । छण्हमित्यादि- पण्णामन्यतरस्मिन् कारणे समुपस्थिते, न तु कारणं विनेति भावः ॥ ३२ ॥ कारणपङ्कमेवाह
मूलम् - अण - आवच्चे, इरिअडाए अ संजमट्ठाए। तह पाणवत्तिआए, छट्टं पुण धम्मचिंताए ॥ ३३ ॥
व्याख्या- ' वे अणत्ति' वेदनाशब्दस्योपलक्षणत्वात् क्षुत्पिपासावेदनाच्छेदनार्थ १ । 'वे आवश्चेत्ति' क्षुत्रादिवाधितो वैयावृत्त्यं कर्त्तुं क्षमो न स्यादिति वैयावृत्त्याय २ । तथा ईर्यासमितिः सैवार्थस्तस्मै, चः समुचये, क्षुत्तृषाकुलस्य हि चक्षुर्थ्यामपश्यतोऽसौ दुष्करेति ३ । तथा संयमार्थाय संयमपालनं व यथा स्यादिति, आहारादिकमन्तरा हि कच्छमहाकादीनामित्र संयमो दुरनुपालः स्यादिति ४ । तथा प्राणप्रत्ययं प्राणत्राणहेतवे, अविधिना ह्यात्मनोऽपि प्राणप्रक्रमे हिंसा स्यात् ५ । षष्ठं पुनरिदं कारणं यदुत धर्मचिन्तायै धर्मध्याननिमित्तं क्षुत्तृपाक्षामस्य हि दुर्ष्यानोपगतस्य क धर्मचिन्तेति तदर्थं भक्तपानं गवेषयेदिति सर्वत्रानुवर्त्यते ॥ ३३ ॥ अथ यैः कारणैर्भक्तादिग्रहणं न कुर्यात्तानि निर्देष्टुमाह-
मूलम् - निग्गंथो धिइमंतो, निग्गंधी वि न करिज छहिं चेव । ठाणेहिं तु इमेहिं, अणतिकमणा य से होई ॥ ३४ ॥
व्याख्या -- निर्ग्रन्थो धृतिमान् धर्मचरणं प्रति स्थैर्यवान्, निर्ग्रन्थी साध्वी सापि, न कुर्याद्भक्तादिगवेपणमिति प्रक्रमः । पइभिरेव स्थानैः, तुः पुनरर्थे एभिर्वक्ष्यमाणैः कुतः ? इत्याह- 'अणइकमणायत्ति' अनतिक्रमणं संयमयोगानामनुलंघनं चशब्दो यस्मादर्थे, ततो यस्मात् 'से' तस्य निर्ग्रन्थादेर्भवति, अन्यथा हि तदतिक्रमसम्भवः ॥ ३४ ॥ स्थानकपट्कमाह
मूलम् - आयंके उवसग्गे, तितिक्खया बंभचेरगुत्तीसु । पाणिदया तवहेडं, सरीरवोच्छेअणट्टाए ॥३५॥
व्याख्या -- आतङ्के ज्वरादौ १ । उपसर्गे दिव्यादौ, व्रतमोक्षाय खजनादिकृते वा २ । उभयत्र तन्निवारणार्थमिति गम्यते । तथा तितिक्षा सहनं तथा, केत्याह - ब्रह्मचर्यगुप्तिषु विषये, ता हि मनोविप्लवोत्पत्तौ नान्यथा सोढुं शक्या इति ३ । तथा 'पाणिदयातवहेडंति' प्राणिदया हेतोर्पर्यादी अपकायादिजीवरक्षायै ४ । तपश्चतुर्थादि तद्धेतोव ५ । शरीरव्यवच्छेदार्थ, उचितकालेऽनशनं कुर्वन् ६ । भक्तपानगवेषणं न कुर्यादिति योज्यम् ॥ ३५ ॥ भक्तादिश्च न विधिना कियत्क्षेत्रं पर्यटेदित्याह-
Page #325
--------------------------------------------------------------------------
________________
320 उत्तराध्ययन मूलम् अवसेसं भंडगं गिज्झा, चक्खुसा पडिलेहए । परमद्धजोअणाओ, विहारं विहरए मुणी ॥३६ ॥ व्याख्या-अपगतशेषमपशेषं समग्रमित्यर्थः, भाण्डकमुपकरणं गृहीत्वा चक्षुषा प्रत्युपेक्ष्येति शेषः, ततः प्रतिलेखयेत्। तचादाय परमुत्कृष्टं अर्द्धयोजनादड़योजनमाश्रित्य, परतो हि मार्गातीतमशनादि स्यात्, विहरत्यस्मिन्प्रदेशे इति विहारः क्षेत्रं, तं विहरेन्मुनिः ॥३६॥ इत्थं विहृत्योपाश्रयं चागत्य गुर्गलोचनादिपूर्व भोजनादि कृत्वा यत्कुर्यात्तदाहमूलम्-चउत्थीए पोरिसीए, निक्खवित्ताण भायणं । सज्झायं च तओ कुज्जा, सवभावविभावणं॥३७॥ "व्याख्या-चतुर्थ्यां पौरुष्यां निक्षिप्य प्रत्युपेक्षणापूर्व बवा भाजनं पात्रं, उपलक्षणत्वादुपधिं च प्रतिलिख्य, खाध्यायं ततः कुर्यात् , सर्वभावा जीवादयस्तेषां विमावनं प्रकाशकम् ॥ ३७॥ मूलम्-पोरिसीए चउम्भाए, वंदित्ताण तओ गुरुं। पडिक्कमित्ता कालस्स, सिजं तु पडिलेहए ॥३८॥
व्याख्या-पौरुष्याः प्रक्रमाच्चतुर्थ्याश्चतुर्भागे शेषे इति शेषः, 'सिजंति' शय्यां वसतिम् ॥ ३८ ॥ मूलम्-पासवणुचारभूमि च, पडिलेहिज जयं जई। काउस्सग्गं तओ कुज्जा, सबदुक्खविमोक्खणं॥३९॥
व्याख्या-'पासवणुचारभूमि चत्ति' प्रश्रवणभूमिमुच्चारभूमिं च प्रत्येकं द्वादशस्थण्डिलात्मिका, चशब्दात्कालभूमि च स्थण्डिलत्रयरूपां प्रतिलेखयेत्, यतमारम्भादुपरतं यथा स्यात्तथा यतिरिति सार्द्धसप्तदशसूत्रार्थः । इत्थं विशे. पादिनकृत्यमुक्त्वा रात्रिकृत्यं सार्द्धत्रयोदशसूत्रैराह । काउस्सग्गमित्यादि-'तओत्ति' ततः प्रश्रवणादिभूमिप्रतिले खनानन्तरम् ॥ ३९ ॥ कायोत्सर्गे स्थितश्च यत्कुर्यात्तदाहमूलम्-देसि च अईआरं, चिंतिज अणुपुत्वसो । नाणे अदंसणे चेव, चरित्तंमि तहेव य ॥ ४० ॥
व्याख्या-'देसिअंति' सूत्रत्वाद्देवसिकं, अतिचारं चिन्तयेदानुपूर्व्या क्रमेण प्रातः प्रतिक्रमणे प्रथममुखवत्रिकाप्रत्युपेक्षणादारभ्यामुं कायोत्सर्ग यावदित्यर्थः । किं विषयमतिचारं चिन्तयेदित्याह-ज्ञाने चेत्यादि ॥४०॥ मूलम्-पारिअ काउस्सग्गो, वंदित्ताण तओ गुरुं । देसि तु अईआरं, आलोइज जहक्कम ॥४१॥
व्याख्या-पारितकायोत्सर्गो वन्दित्वा द्वादशावर्त्तवन्दनेन, तत इत्यतिचारचिन्तनानन्तरं गुरुं । दैवसिकं, तुः पूर्ती, अतिचारमालोचयेत् प्रकाशयेत् यथाक्रमम् ॥ ४१॥ मूलम्-पडिकमित्तु निस्सल्लो, वंदित्ताण तओ गुरुं । काउस्सग्गं तओ कुजा, सबदुक्खविमोक्खणं ४२ ___ व्याख्या प्रतिक्रम्यापराधस्थानेभ्यो निवर्त्य निःशल्यो मायाशल्यादिरहितः 'वंदित्ताणत्ति' सूचकत्वात्सूत्रस्य वन्दनकपूर्व क्षमयित्वा वन्दित्वा च गुरुवन्दनेन ततो गुरुं, कायोत्सर्ग चारित्रदर्शनज्ञानशुद्धिनिमित्तं व्युत्सर्गत्रयरूपं, जातावेकचनम् ॥ ४२॥ . मूलम्-पारिय काउस्सग्गो, वंदित्ताणं तओ गुरुं । इमंगलं च काउं, कालं संपडिलेहए ॥१३॥
व्याख्या-'थुइमंगलंति' स्तुतिमङ्गलं सिद्धस्तवरूपं स्तुतित्रयरूपं च कृत्वा कालं प्रादोपिकं सम्प्रत्युपेक्षते, कोऽर्थः १ प्रतिजागर्त्ति । उपलक्षणत्वाद्गलाति च ॥ ४३ ॥
मूलम्-पढमं पोरिसि सज्झायं, बिइअं झाणं झिआयइ ।
तइआए निदमोक्खं तु, सज्झायं तु चउत्थीए ॥ ४४ ॥ व्याख्या-इदं व्याख्यातमेव पुनः कथनं त्वस्य पुनः पुनरुपदेष्टव्यमेव गुरुभिर्न प्रयासो मन्तव्य इति ख्याप. नार्थम् ॥ ४४ ॥ कथं पुनः चतुर्थपौरुष्यां स्वाध्यायं कुर्यादित्याहमूलम्-पोरिसीए चउत्थीए, कालं तु पडिलेहिआ। सज्झायं तु तओ कुज्जा, अबोहितो असंजए ४५
व्याख्या-'कालंति' वैरात्रिकं कालं, तुः पूरणे, प्रत्युपेक्ष्य प्रतिजागर्य गृहीत्वा च खाध्यायं ततः कुर्यादबो. धयन्ननुत्थापयन् असंयतान् ॥ ४५ ॥ मूलम्-पोरिसीए चउभाए, वंदित्ताण तओ गुरुं। पडिक्कमित्ता कालस्स, कालं तु पडिलेहए ॥ ४६ ॥ व्याख्या-पौरुष्याः प्रक्रमाचतुर्थ्याश्चतुर्भागेऽवशिष्यमाणे इति शेषः, वन्दित्वा ततो गुरुंप्रतिक्रम्य कालस्य वैरात्रि
Page #326
--------------------------------------------------------------------------
________________
321
उत्तराध्ययन
कस्य कालं प्राभातिकं तुः पूत, 'पडिलेहएत्ति' प्रत्युपेक्षेत गृह्णीयाच्च । इह च साक्षात्प्रत्युपेक्षणस्यैव पुनः पुनः कथनं बहुतरविषयत्वात् । मध्यमक्रमापेक्षं चेह कालत्रयग्रहणमुक्तं, अन्यथा ह्युत्सर्गत उत्कर्षेण चत्वारो जघन्येन त्रयः कालाः, अपवादतश्चोत्कर्षेण द्वौ जघन्येन त्वेकोऽप्यनुज्ञात एवेति । कालग्रहणविधिश्वेहावश्यकवृत्तेरवसेयः ॥ ४६ ॥ मूलम् — आगए कायवुस्सग्गे, सवदुक्खविमोक्खणे । काउस्सगं तओ कुज्जा, सवदुक्खविमोक्खणं ॥ ४७ ॥
व्याख्या - आगते प्राप्ते कायभ्युत्सर्गे कायव्युत्सर्गसमये, शेषं स्पष्टम् । यच्चेह कायोत्सर्गस्य सर्वदुःखत्रिमोक्षण इति विशेषणं पुनः पुनरुच्यते तदस्यात्यन्तनिर्जराहेतुत्वख्यापनार्थम् । यदुक्तं - " काउस्सग्गे जह सुट्ठिअस्स, भजंति अंगमंगाई || इअ भिंदंति मुणिवरा, अट्ठविहं कम्मसंघायं ॥ १ ॥ " तथेह कायोत्सर्गग्रहणेन चारित्रदर्शनज्ञानशुद्धये कायोत्सर्गत्रयं गृह्यते, तत्र च तृतीये रात्रिकोऽतिचारश्चिन्त्यते ॥ ४७ ॥ तथा चाह
मूलम् — राइअं च अईआरं, चिंतिज्ज अणुपुवसो । नाणम्मि दंसणम्मि, चरित्तम्मि तबंमि य ॥ ४८ ॥
व्याख्या - रात्रौ भवं रात्रिकं, चः पूरणे, अतिचारं चिन्तयेत् 'अणुपुष्षसोत्ति' आनुपूर्व्या क्रमेण ज्ञाने दर्शने चारित्रे तपसि शब्दाद्वीर्ये च शेषकायोत्सर्गेषु तु चतुर्विंशतिस्तवचिन्तनं प्रतितमेवेति नोक्तम् ॥ ४८ ॥ ततश्च - मूलम् — पारिअ काउस्सग्गो, वंदिताण तओ गुरुं । राइअं तु अईआरं, आलोएज जहक्कमं ॥ ४९ ॥ पडिक्कमित्तु निस्सलो, वंदित्ताण तओ गुरुं । काउस्सग्गं तओ कुज्जा, सङ्घदुक्खविमोक्खणं ॥५०॥ व्याख्या - [ स्पष्टे नवरं ] 'वंदित्ताणत्ति' वन्दनकपूर्व क्षमयित्वा ततो वन्दित्वेति द्रष्टव्यम् ॥ ४९ ॥ ५० ॥ कायोत्सर्गस्थः किं कुर्यादित्याह -
मूलम् - किं तवं पडिवज्जामि, एवं तत्थ विचिंतए ।
काउस्सग्गं तु पारिता, वंदई उ तओ गुरुं ॥ ५१ ॥
व्याख्या - किं रूपं तपो नमस्कारसहितादि प्रतिपद्येऽहमेवं तत्रोत्सर्गे विचिन्तयेत् । वीरो हि भगवान् षण्मासान्निरशनो बितवान् तत्किमहमपि निरशनः शक्तोऽस्म्येतावन्तं कालं स्थातुमुत नेति १ एवं पञ्चमासाद्यपि यायनमस्कारसहितं तावत्परिभावयेत् ॥ ५१ ॥ पूर्वसूत्रोत्तराद्धक्तमर्थमनुवदन् सामाचारीशेषमाहमूलम् — पारिअ काउस्सग्गो, वंदित्ताण तओ गुरुं । तवं संपडिवज्जित्ता, करिज सिद्धाण संथवं ॥ ५२ ॥ व्याख्या - तवमित्यादि - तपो यथाशक्ति चिन्तितं सम्प्रतिपद्य कुर्यात् सिद्धानां संस्तवं स्तुतित्रयरूपं, तदनु च यत्र चैत्यानि सन्ति तत्र तद्वन्दनं विधेयमिति सार्द्धत्रयोदशसूत्रार्थः ॥ ५२ ॥ अथाध्यायनार्थोपसंहारमाह
मूलम् - एसा सामायारी, समासेण विहाइआ ।
जं चरिता बहू जीवा, तीण्णा संसारसागरंति बेमि ॥ ५३ ॥
व्याख्या- 'विआहिअत्ति' व्याख्याता कथिता यां चरित्वाऽऽसेव्येति सूत्रार्थः ॥ इति ब्रवीमीति प्राग्वत् ॥ ५३ ॥
Com X
इति श्रीतपागच्छीयमहोपाध्याय श्रीविमलहर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ षड्विंशमध्ययनं सम्पूर्णम् ॥ २६ ॥
*----*----*****-**--
XXXXXXXXXXXX
Page #327
--------------------------------------------------------------------------
________________
322
उत्तराध्ययन
॥ अथ सप्तविंशमध्ययनम् ॥
॥ अहम् ॥ उक्तं पविशमध्ययनं, सम्प्रति खलुकीयाख्यं सप्तविंशमारभ्यते । अस्स चायं सम्बन्धोऽनन्तराध्ययने सामाचारी प्रोक्ता, सा चाशठतयैव पालयितुं शक्या, सापि तद्विपक्षभूतशठतात्यागेनैव स्यादितीह दृष्टान्तद्वारा शठसाखरूपं निरूप्यते । इतिसम्बन्धस्यास्येदमादि सूत्रम् ॥ मूलम्-थेरे गणहरे गग्गे, मुणी आसि विसारए । आइण्णे गणिभावमि, समाहिं पडिसंधए ॥१॥ _ व्याख्या-धर्मे अस्थिरान् स्थिरीकरोतीति स्थविरः, गणं गुणसमूहं धारयतीति गणधरो गर्गो गर्गनामा, मुणति प्रतिजानीते सर्वसावद्यविरतिमिति मुनिः, आसीदभूत्, विशारदः सर्वशास्त्रेषु कुशलः, आकीर्ण आचार्यगुणैर्व्याप्तः, गणिभावे आचार्यत्वे स्थित इति शेषः । स समाधि चित्तसमाधानरूपं प्रतिसन्धत्ते कुशिष्यैस्त्रोटितमपि सचटयत्यात्मन इति गम्यमिति सूत्रार्थः ॥ १॥ स च समाधि सन्दधत् यत् परिभावयति तदाह-- मूलम्-वहणे वहमाणस्स, कतारं अइवत्तइ । जोए वहमाणस्स, संसारं अइवत्तइ ॥२॥ __व्याख्या-वहने शकटादौ 'वहमाणस्सत्ति' अन्तर्भावितणिगर्थतया बाहयमानस्य पुरुषस्य उत्तरत्र खलुक्कग्रहणादिह विनीतगवादिमिति गम्यते, कान्तारमतिवर्त्तते सुखातिवर्त्यतया खयमेवातिक्रामतीति । दृष्टान्तोपनयमाहयोगे संयमव्यापारे वाहयमानस्य प्रवर्त्तयतः आचार्यादेः सुशिप्यानिति गम्यते, संसारोऽतिवर्त्तते खयमेवातिक्रामति। तद्विनीतत्वदर्शनादात्मनो विशेषतः समाधिसम्भवादिति भावः ॥२॥ एवमात्मनः समाधिसन्धानाय विनीतखरूपं परिभाव्य स एवाऽविनीतखरूपं यथा परिभावयति तथाहमूलम्--खलुंके जो उ जोएइ, विहम्माणो किलिस्सइ।असमाहिं च वेदेति, तोत्तओ से य भजइ ॥३॥
व्याख्या-खलुङ्कान् गलिवृषभान् यः, तुर्विशेषणे, योजयति पहने इति प्रक्रमः, स किमित्याह-विहम्माणोत्ति' विध्यमानस्ताडयन क्लिश्यते, अत एवासमाधि वेदयति, तोत्रकः प्राजनकः से तस्य खलुकयोजयितुर्भज्यते ॥३॥ ततश्चातिरुष्टः सन् स यत्करोति तदाहमूलम् –एगं डसइ पुच्छंमि, एगं विधइ भिक्खणं । एगो भंजइ समिलं, एगो उप्पहपहिओ ॥ ४॥
व्याख्या--एक दशति दशनैर्भक्षयति पुच्छे, एकं विध्यत्सारथा तुदति अभीक्ष्णं पुनः पुनः, ततस्ते किं कुर्वन्तीत्याह-एको भनक्ति समिलां युगरन्ध्रकीलिका, एक उत्पथप्रस्थितो भवतीति शेषः ॥ ४ ॥ मूलम्-एगो पडइ पासेणं, निवेसइ निवज्जइ । उकुदइ उप्फिडइ, सढे बालगवी वए ॥ ५॥
व्याख्या--एकः पतति पार्थेन गात्रैकविभागेन, निविशति उपविशति, 'निवजइत्ति' शेते, उत्कूर्दति ऊई गच्छति, 'उप्फिडइत्ति' मण्डूकवत् प्लयते, शठो बालगवीमवृद्धां धेनुं 'वएत्ति' व्रजेत्तदभिमुखं धावेत, एक इति सर्वत्र गम्यते ॥५॥ मूलम्-माई मुद्धेण पडइ, कुद्धे गच्छइ पडिपहं । मयलक्खेंण चिट्ठाइ, वेगेण य पहावइ ॥६॥ __ व्याख्या-अन्यस्तु मायी मूर्धा मस्तकेन पतति निःसत्त्वमिव खं दर्शयन् , क्रुद्धः सन् गच्छति प्रतिपथं पश्चादूलत इत्यर्थः, मृतलक्षेण मृतव्याजेन तिष्ठति, कथञ्चित्सजितस्तु वेगेन प्रधावति, यथा द्वितीयो गौर्गन्तुं न शक्नोति तथा याति इत्यर्थः ॥ ६॥ मूलम्-छिण्णाले छिण्णई सल्लिं, दुईते भंजई जुगं।सेवि अ सुस्सुआइत्ता, उजहित्ता पलायइ ॥७॥ व्याख्या-छिन्नालस्तथाविधदुष्टजात्तिः कश्चिच्छिनत्ति 'सलिंत्ति' रचु, दुर्दान्तो भनक्ति युगं, सोऽपि च युगं
सत्कारान कृत्वा 'उजहित्तत्ति' प्रेर्य स्वामिनमिति शेषः, पलायते अन्यतो धावतीति सूत्रषट्कार्थः ॥ ७ ॥ इत्थं दृष्टान्तं परिभाव्य दार्टान्तिकं यथाऽसौ परिभावयति तथाह
मूलम्-खलंका जारिसा जोजा, दुस्सीसाऽवि हु तारिसा ।
जोइआ धम्मजाणम्मि, भज्जति धिइदुब्बला ॥८॥
Page #328
--------------------------------------------------------------------------
________________
323
उत्तराध्ययन
व्याख्या——खलुका यादृशा योज्या दुःशिष्या अपि तादृशा एव, हुरेवकारार्थोऽत्र योज्यः । कुत इत्याह-यतो योजिता धर्मयाने भज्यन्ते, न सम्यक् प्रवर्त्तन्ते, 'धिइदुब्बलत्ति' आर्षत्वाद्दुर्बलधृतयः कृशस्थैर्या धर्मानुष्ठाने इति गम्यम् ॥ ८ ॥ धृतिदौर्बल्यमेव स्पष्टयितुमाह
मूलम् - इड्डीगारविए एगे, एगेऽस्थ रसगारवे । सायागारविए एगे, एगे सुचिरको ॥ ९ ॥
व्याख्या - ऋध्या गौरवं ऋद्धिमन्तः श्राद्धा मे वश्याः सम्पद्यते च चिन्तितमुपकरणादि इत्याद्यात्मबहुमानरूपं ऋद्धिगौरवं तदस्यास्तीति ऋद्धिगौरविक एको नास्मन्नियोगे प्रवर्त्तते । एकोऽत्रेति कुशिष्याधिकारे, रसेषु मधुरादिषु गौरवं यस्य स रसगौरवो ग्लानाद्याहारदानतपसोर्न प्रवर्त्तते । सातगौरविक एकः, सुखप्रतिबद्धो नाऽप्रतिबद्ध - विहारादौ प्रवर्त्तते । एकः सुचिरक्रोधनो दीर्घरोषतयैव कृत्येषु न प्रवर्त्तते ॥ ९ ॥
मूलम् - भिक्खालसीए एगे, एगे ओमाणभीरुए थद्धे । एगं च अणुसासम्मि, हेऊहिं कारणेहि अ ॥ १० ॥ व्याख्या - भिक्षालसिको मिक्षालस्यवानेको न गोचरात्रं गच्छति, एकोऽपमानभीरुर्भिक्षां भ्रमन्नपि न यस्य तस्यैव गृहे प्रवेष्टुमीहते, स्तब्धोऽहङ्कारवान्न निजकुग्रहान्नमयितुं शक्य एक इति शेषः, एकं च दुःशिष्यं 'अणुसासम्मित्ति' अनुशास्मि अहं हेतुभिः कारणैश्वोक्तरूपैः ॥ १० ॥
मूलम् - सोवि अंतरभासिलो, दोसमेव पकुवइ । आयरिआणं तं वयणं, पडिकूलेइ अभिक्खणं ॥११॥
व्याख्या - सोऽप्यनुशिष्यमाणः कुशिष्यः 'अंतरभासिलोत्ति' अन्तरभापावान् गुरुवाक्यान्तराल एव स्वाभिमतमाषको दोषमेवापराधमेव प्रकरोति न त्वनुशिष्यमाणोऽपि तद्विच्छेदमिति भावः । आचार्याणां सतामस्माकं तचनं शिक्षावचनं प्रतिकूलयति विपरीतं करोति कुयुक्तिभिरभीक्ष्णम् ॥ ११ ॥ कथमित्याह-
मूलम् — न सा ममं विआणाइ, नवि सा मज्झ दाहि ।
निग्या होहिई मन्ने, साहू अन्नोऽत्थ वञ्च ॥ १२ ॥
व्याख्या - न सा मां विजानाति, अयं भावः-अमुकस्याः श्राविकाया गृहात् ग्लानाद्यर्थं पथ्याद्यानीयतामिति कदाचिदस्माभिरुक्तोऽप्यसौ शाठ्येनोत्तरमाह - न सा मां प्रत्यभिजानाति, नापि सा महां दास्यति पथ्यादीति शेषः, यदि वा निर्गता गृहात्सा भविष्यतीति मन्ये, इति वक्ति । अथवा साधुरन्योऽत्रास्मिन् कार्ये व्रजतु, किमहमेवैकः साधुरस्मीत्यादि ब्रूते ॥ १२ ॥ अन्यश्च
मूलम् - पेसिआ पलिउंचंति, ते परियंति समंतओ। रायविट्ठि व मन्नंता, करिति भिउडिं मुहे ॥ १३ ॥
व्याख्या -- प्रेषिताः क्वचित्कार्ये 'पलिउंचतित्ति' तत्कार्य कुतो न कृतमिति पृष्टाः सन्तोऽपहवते, कदा वयमुक्ताः १ गता वा तत्र वयं न त्वसौ दृष्टेति । ते कुशिष्याः 'परियंति' पर्यटन्ति समन्ततः सर्वासु दिक्षु न त्वस्मत्पार्श्वे तिष्ठन्ति मा कदाचिदेषां किञ्चित्कृत्यं कर्त्तव्यं भविष्यतीति । कथञ्चित्कर्त्तुं प्रवर्त्तितास्तु राजवेष्टिमिव मन्यमानाः कुर्वन्ति भ्रकुटिं मुखे । सकलवपुर्विकारोपलक्षणमेतत् ॥ १३ ॥ अपरश्च
मूलम् - वाइआ संगहिआ चेव, भत्तपाणेण पोसिआ। जायपक्खा जहा हंसा, पक्कमंति दिसोदिसं ॥१४॥
व्याख्या - वाचिताः सूत्रं पाठिताः, उपलक्षणत्वात्तदर्थं च ग्राहिताः । सङ्गृहीताः परिगृहे कृताः, चशब्दादीक्षिताः स्वयमिति गम्यते, एवेति पूरणे । भक्तपानेन पोषिताः । तथापि जातपक्षाः यथा हंसास्तथैव प्रक्रामन्ति दिशो दिशं दिशि दिशि यदृच्छाविहारिणो भवन्तीत्यर्थः । प्रागेकप्रक्रमेऽपि यदिह बहूनामभिधानं तदीदृशां बहुत्वख्यापनार्थमिति सूत्रपट्कार्थः ॥ १४ ॥ इत्थं कुशिष्यस्वरूपं विचिन्त्य तैरेवासमाधिं खेदं च प्रापितो यदसौ चक्रे तदाहमूलम् - अह सारही विचिंतेइ, खलुंकेहिं समागओ। किं मज्झ दुट्ठसीसेहिं, अप्पा मे अवसीअइ ॥ १५ ॥
व्याख्या -- अथेति पूर्वोक्तचिन्तानन्तरं सारथिरिव सारथिर्द्धर्मयानस्येति प्रक्रमः, गर्गाचार्यो विचिन्तयति, खलुकैः कुशिष्यैः समागतः संयुक्तः किं ? न किञ्चिदित्यर्थः, मम प्रयोजनं सिध्यतीति शेषः, दुष्टशिष्यैः प्रक्रमात्प्रेरितैः केवलमात्मा मे ममाऽवसीदति, एतत्प्रेरणाव्यग्रतया स्वकार्यहानेस्ततो वरमेतत्त्यागत उद्यतविहारेण विहृतमिति भावः ॥ १५ ॥ अथ तत्प्रेरणान्तराले खकार्यमपि किं न क्रियते १ इत्याह
मूलम् - जारिसा मम सीसा उ, तारिसा गलिगद्दहा । गलिगद्दहे चइत्ताणं, दढं पगिण्हई तवं ॥ १६ ॥
Page #329
--------------------------------------------------------------------------
________________
324
उत्तराध्ययन व्याख्या-यादृशाः मम शिष्याः तुः पूरणे तादृशा गलिगईभा यदि पर भवेयुरिति गम्यते, न त्वन्यः कोप्येषामोपम्यं लभते इति भावः, गईभग्रहणमतिकुत्साख्यापकं, ते हि स्वरूपतोऽप्यतिप्रेरणयैव प्रवर्त्तन्ते, ततस्तत्प्रेरणयैव कालोऽतिक्रामति, न तु तदन्तरालसम्भव इति भावः । यतश्चैवमतो गलिगईभान् गलिगईभसन्निभान् दुश्शिष्यान् त्यक्त्वा दृढं बाढं प्रगृहाति गर्गाचार्यस्तपोऽनशनादीति ॥ १६ ॥ एतदेवाहमूलम्-मिउ महवसंपन्ने, गंभीरे सुसमाहिए । विहरइ महिं महप्पा, सीलभूएण अप्पणत्ति बेमि १७
व्याख्या-मृदुर्बहिर्वृत्या विनयवान् , माईवसम्पन्नो मनसापि तादृश एव, गम्भीरोऽलब्धमध्यः, सुसमाहितः सुहुसमाधिमान् , विहरति महीं महात्मा शीलं चारित्रं भूतः प्राप्तः शीलभूतस्तेनात्मना उपलक्षितो यतथैवं खलुकताऽऽ. त्मनो गुरूणां च इहैयासमाधिहेतुरतस्यां विहायाशठतैष सेवनीयेत्यध्ययनतत्त्वार्थः ॥ इति प्रबीमीति प्राग्वत् ॥ १७ ॥ ക്ടറുമായി
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय श्रीभाषषिजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रसौ सप्तर्षिशमध्ययनं सम्पूर्णम् ॥ २७॥ न्हाळ्ळसळहळळळभन्न्न्
॥ अथ अष्टाविंशमध्ययनम् ॥
॥ अहम् ॥ उक्तं सप्तविंशमध्यवनमथ मोक्षमार्गगत्याख्यमष्टाविंशमारभ्यते । अस चार्य सम्बन्धोऽनन्तराभ्ययने शठतात्यागेनाशठता स्वीकार्येत्युक्तं, अशठेन च सुप्रापैष मोक्षमार्गगतिरिति तदमिधापकमिदं प्रस्तूयते, इति सम्ब. म्घस्सायेदमादि सूत्रम् ॥ मूलम्-मोक्खमग्गगई तचं, सुणेह जिणभासि । चउकारणसंजुतं, नाणदंसणलक्खणं ॥ १॥
व्याख्या-मोक्षः सकलकर्मक्षयः तस्य मार्गो ज्ञानादिरूपो मोक्षमार्गस्तेन गतिः सिद्धिगमनरूपा मोक्षमार्गगतिस्ता कथ्यमानामिति गम्यं, तथ्यां सत्यां शृणुत जिनभाषिताम् । चत्वारि कारणानि वक्ष्यमाणानि ज्ञानादीनि तैः संयुक्ता चतुष्कारणसंयुक्ता तां । ननु अमूनि चत्वारि कारणानि कर्मक्षयलक्षणस्य मोक्षस्यैव, गतेस्तु तदनन्तरभावित्वात् कथं चतुष्कारणवतीत्वमस्याः १ उच्यते-व्यवहारतः कारणकारणस्यापि कारणत्वाभिधानात् । तथा ज्ञानदर्शने विशेषसामान्योपयोगरूपे लक्षणे यस्याः सा तथा तामिति सूत्रार्थः ॥ १॥ यदुक्तं मोक्षमार्गगतिं शृणुतेति, सत्र मोक्षमार्ग तावदाहमूलम्–णाणं च दंसणं चेव, चरित्तं च तवो तहा । एस मग्गुत्ति पण्णत्तो, जिणेहिं वरदंसिहिं ॥२॥ ___ व्याख्या-ज्ञानं ज्ञानावरणीयकर्मक्षयक्षयोपशमाविर्भूतं सम्यक ज्ञानं मत्यादिभेदं, दर्शनं दर्शनमोहनीयक्षयक्षयोपशमोपशमसमुत्थमर्हदुक्तजीवादितत्वरुचिरूपं क्षायिकादिभेदं, चारित्रं चारित्रमोहक्षयादिसम्भवं सामायिकादिभेदं सदसक्रियाप्रवृत्तिनिवृत्तिरूपं, तपो बाह्याभ्यन्तरभेदभिन्नं जिनोक्तमेव । सर्वत्र चकारस्तथेति च समुच्चये, समुच्चयश्चेह समुदितानामेषां मुक्तिमार्गवख्यापकः । एष मार्ग इति प्रज्ञतो जिनैर्वरदर्शिभिः। अत्र च चारित्रान्तर्गतत्वेऽपि तपसो भेदेनोपादानं अस्यैव कर्मक्षपणं प्रति परमकारणत्वसूचकमिति सूत्रार्थः ॥२॥ अथास्यैवानुवादद्वारेण फलं दर्शयितुमाहमूलम्-नाणं च दंसणं चेव, चरित्तं च तवो तहा। एअं मग्गमणुपत्ता, जीवा गच्छंति सोग्गइं ॥३॥
व्याख्या-'एअंति' एतमनन्तरोक्तं मार्ग अनुप्रासा आश्रिता जीवा गच्छन्ति सुगति मुक्तिरूपामिति सूत्रार्थः ॥ ३ ॥ ज्ञानादीन्येव क्रमेणाभिधातुमाहमूलम्-तत्थ पंचविहं नाणं, सुअं आभिणिवोहि।ओहिणाणं च तइ, मणनाणं च केवलं ॥४॥ व्याख्या-तत्र तेषु ज्ञानादिषु मध्ये पञ्चविधं पञ्चप्रकारं ज्ञानं, के ते पञ्चप्रकाराः १ इत्याह-श्रुतं श्रुतज्ञानं,
Page #330
--------------------------------------------------------------------------
________________
325 उत्तराध्ययन आभिनिवोधिकं मतिज्ञानं, अवधिज्ञानं तृतीयं, 'मणनाणंति' मनःपर्यायज्ञानं, चः समुच्चये भिन्नक्रमस्ततः केवलं चेति । आह-नन्द्यादौ मतिज्ञानानन्तरं श्रुतमुक्तं तदिहादौ कुतः श्रुतोपादानं ? उच्यते । शेषज्ञानानामपि खरूपज्ञानं प्रायः श्रुताधीनमिति तस्य प्राधान्यख्यापनार्थ पूर्व तदुपादानमिति सूत्रार्थः ॥ ४ ॥ अथ ज्ञानस्य विषयमाह-- मूलम्-एअं पंचविहं नाणं, दवाण य गुणाण य । पजवाणं च सवेसिं, नाणं नाणीहिं देसि ॥ ५॥
व्याख्या-एतत्पञ्चविधं ज्ञानं द्रव्याणां च जीवादीनां, गुणानां च सहभाविनां रूपादीनां, पर्यवाणां च क्रमभाविना नवत्वपुराणत्वादीनां द्रव्यगुणावस्थाविशेषरूपाणां सर्वेषां केवलज्ञानापेक्षया चेह सर्वशब्दोपादानं, शेषज्ञानानां प्रतिनियतपर्यायग्राहित्वात् । 'नाणंति' ज्ञायतेऽनेनेति ज्ञानं अवबोधकं ज्ञानिभिरर्थात्केवलिभिर्देशितं कथितम् ॥ ५ ॥ अनेन द्रव्यादिकं ज्ञानस्य विषय इत्युक्तं तत्र द्रव्यादिः किं लक्षणमित्याहमूलम्-गुणाणमासओ दवं, एगदवस्सिआ गुणा । लक्खणं पज्जवाणं तु, उभओ अस्सिआ भवे॥६॥
व्याख्या-गुणानामाश्रयो द्रव्यं, अनेन रूपादय एव वस्तु न तद्यतिरिक्तमन्यदस्तीति सुगतमतमपास्तं । तथा एकस्मिन् द्रव्ये आधारभूते आश्रिताः स्थिता एकद्रव्याश्रिता गुणाः, एतेन तु ये द्रव्यमेवेच्छन्ति न तद्यतिरिक्तान् रूपादींस्तन्मतमवमतं । लक्षणं पर्यवाणां तु पुनः उभयोईयोः प्रक्रमाव्यगुणयोराश्रिताः भवेत्ति' भवेयुः ॥६॥ गुणानामाश्रयो द्रव्यमित्युक्तं तत्र द्रव्यं कतिभेदमित्याह
मूलम्-धम्मो अहम्मो औगासं, कालो पोग्गल-जंतवो।
एस लोगुत्ति पण्णत्तो, जिणेहिं वरदंसिहिं ॥७॥ व्याख्या-धर्मो धर्मास्तिकायः, अधर्मोऽधर्मास्तिकायः, आकाशमाकाशास्तिकायः, कालो अद्धा समयाद्यात्मकः, पुद्गलजन्तवः इति पुद्गलास्तिकायो जीवास्तिकायश्व, एतानि द्रव्याणि ज्ञेयानीयध्याहारः । अत्र प्रसङ्गालोकखरूपमप्याह-एपोऽनन्तरोक्तद्रव्यसमूहो लोक इति प्रज्ञप्तो जिनैरदर्शिभिः ॥ ७ ॥ धर्मादीन्येव द्रव्याणि भेदत आह-- मूलम्-धम्मो अहम्मो आगासं, दवं इकिकमाहि । अणंताणि अदवाणि, कालो पुग्गलजंतवो॥८॥ ___ व्याख्या-धर्मः अधर्म आकाशं द्रव्यमेकैकमाख्यातं जिनैरिति शेषः, अनन्तानि च पुनम्याणि कालः पुगलजन्तवश्च । कालस्य चानन्त्यमतीतानागतापेक्षयेति ॥ ८॥ द्रव्याणां लक्षणान्याहमूलम्-गइलक्खणो उ धम्मो, अहम्मो ठाणलक्षणोभायणं सवदवाणं, नहं ओगाहलक्खणं ॥९॥ ___ व्याख्या-गतिर्देशान्तरप्राप्तिः सा लक्षणमस्येति गतिलक्षणः, तुः पूत्तौं, धर्मो धर्मास्तिकायः। अधर्मोऽधर्मास्तिकायः स्थानं स्थितिस्तलक्षणः । अयं भावः-खत एव गमनं प्रति प्रवृत्तानां जीवपुद्गलानां गत्युपष्टम्भकारी धर्मास्तिकायः, स्थितिपरिणतानां तु तेषां स्थितिक्रियोपकारी अधर्मास्तिकाय इति । भाजनमाधारः, सर्वद्रव्याणां नमः आकाशं, अवगाहोऽवकाशस्तलक्षणं । जीवादीनामवगाढं प्रवृत्तानां अवकाशदमाकाशमिति भावः ॥९॥
मूलम्-वत्तणालक्खणो कालो, जीवो उवओगलक्खणो।
नाणेणं दंसणेणं च, सुहेण य दुहेण य ॥ १० ॥ व्याख्या-वर्तन्ते भवन्ति भावास्तेन तेन रूपेण तान्प्रति प्रयोजकत्वं वर्तना, सा लक्षणमस्येति वर्तनालक्षणः कालो द्रुमादिपुष्पोझेदादिनयत्यहेतुः । जीवो जन्तुरुपयोगो मतिज्ञानादिलक्षणमस्येत्युपयोगलक्षणः, अत एव ज्ञानेन विशेपग्राहिणा दर्शनेन च सामान्यविषयण सुखेन दुःखेन च लक्ष्यत इति गम्यते ॥१०॥ अथ शिष्याणां दृढतरसंस्कारार्थमुक्तं लक्षणमनुद्य लक्षणान्तरमाहमूलम्-नाणं च दंसणं चेव, चरित्तं च तवो तहा। वीरिअं उवओगो अ, एअंजीवस्स लक्खणं॥११॥
व्याख्या-वीरिअंति' वीर्य सामर्थ्य, उपयोगो अवहितत्वं, एतत् जीवस्य लक्षणं । अनेन हि जीवोऽनन्यसाधारणतया लक्ष्यते ॥ ११ ॥ अथ पुद्गललक्षणमाह
Page #331
--------------------------------------------------------------------------
________________
326 उसराध्ययन मूलम्-सइंधयार उजोओ, पहा छायाऽऽतवेइ वा। वण्ण-रस-गंध-फासा, पुग्गलाणं तु लक्खण१२
व्याख्या-शब्दो ध्वनिः, अन्धकारो ध्वान्तं, उभयत्र सुपो लुप् । उद्योतो रत्नादिप्रकाशः, प्रभा चन्द्रादिरुचिः, छाया शैत्यगुणा, आतपस्तपनबिम्बजोष्णप्रकाशरूपः, 'इति' शब्द आधर्थस्ततश्च सम्बन्धभेदादीनां परिग्रहः, वा समुषये । तथा वर्णः कृष्णादिः, रसस्तिक्तादिः, गन्धः सुरभिप्रभृतिः, स्पर्शः शीतादिरेषां द्वन्द्वः । पुद्गलानां स्कन्धादीनां तु पुनर्लक्षणं, एभिरेव तेषां लक्ष्यत्वादिति ॥ १२ ॥ द्रव्यलक्षणमुक्त्वा पर्यायलक्षणमाहमूलम्-एगतं च पुहत्तं च, संखा संठाणमेव य । संजोगा य विभागा य, पजवाणं तु लक्खणं ॥१३॥
व्याख्या-एकत्वं भिन्नेष्वपि परमाण्वादिषु यदेकोयं घटादिरिति प्रतीतिहेतुः, पृथक्त्वं च अयमस्मात्पृथगिति प्रत्ययनिमित्तं, संख्या यत एको हौ त्रय इत्यादिका प्रतीतिर्जायते, संस्थानं परिमण्डलोयमित्यादि बुद्धिनिवन्धनं, एवः पूत्तौं, चः समुचये, संयोगा अपमहुल्योः संयोग इत्यादिव्यपदेशहेतवः, विभागाथायमितो विभक्त इतिमतिहेतवः, उभयत्र व्यक्त्यपेक्षया बहुवचनं, उपलक्षणत्वानवपुराणत्यादीनि च, पर्यवाणां तुः पूर्ती, लक्षणं । गुणानां तु रूपादीनामतिप्रतीतत्वालक्षणं नोक्तमिति सूत्रनवकार्थः ॥ १३॥ इत्यं खरूपतो विषयतम ज्ञानममिधाय दर्शनमाहमूलम्-जीवाऽजीवा य बंधो अ, पुण्णं पावासबो तहा।संवरो निजरा मोक्खो, संतेए तहिआ नव॥१४॥
व्याख्या-जीवाः प्रतीताः, अजीवा धर्मालिकायादयः, बन्धश्च जीवकर्मणोः संश्लेषः, पुण्यं शुभप्रकृतिरूप सातादि, पापमशुभप्रकृतिरूपं मिथ्यात्वादि, आश्रयः कर्मोपादानहेतुर्हिसादिः, पुण्यादीनां इन्दः । तथेति समुपये, संवरो महाप्रतादिभिराश्रयनिरोषः, निर्जरा विपाकात्तपसो वा कर्मपरिशाटः, मोक्षः सकलकर्मक्षवलक्षणः, सन्वते तथ्या नव भाषा इति शेषः ॥ १४ ॥ यद्यमी तथ्यास्ततः किमित्याहमूलम्-तहिआणं तु भावाणं, सम्भावे उवएसणं । भावेण सदहंतस्स, संमत्तं ति विआहि ॥१५॥ __ व्याख्या-तथ्यानां तु भावानां जीवादीनां सद्भावे सद्भापविषयमवितथसत्ताभिधायकमित्यर्थः, उपदेशनं गुर्वादीनामुपदेशं भायेनान्तःकरणेन श्रद्दधतस्तथेति प्रतिपद्यमानस्य जन्तोः सम्यक्त्वं सम्यक्त्वमोहनीयक्षयादिसमुत्थास्मपरिणामरूपं तदिति जीवादिभावश्रद्धानं व्याख्यातं विशेषेणाख्यातं, जिनैरिति गम्बत इति भूत्रार्थः ॥ १५ ॥ एवं सम्यक्त्वखरूपमुक्त्वा तद्भेदानाह
मूलम्-निस्सग्गुवएसरुई, आगोरुइ सुत-बीअरुइमेव ।
अभिगम-विस्थाररुइ, किरिआ-संखेव-धम्मरुई ॥ १६ ॥ व्याख्या-'निस्सग्गुपएसरुइत्ति' रुचिशब्दः प्रत्येकं योज्यते, ततो निसर्गः खभावस्तेन रुचिस्तत्वाभिलायोडस्पेति निसर्गरुचिः १ । उपदेशो गुर्वादिकथनं तेन रुचिर्यस्वेत्युपदेशरुचिः २ । आज्ञा सर्वज्ञवचनात्मिका तया रुचियस्य स तथा ३ । 'सुत्तबीअरुइमेवत्ति' इहापि रुचिशब्दस्य प्रत्येकं योगात्सूत्रेणागमेन रुचिर्यस्य स सूत्ररुचिः४। वीजमिव बीजं यदेकमप्यनेकार्थप्रबोधोत्पादकं वचस्तेन रुचिर्यस्य स वीजरुचिः ५ । अनयोः समाहारः, एवेति समुच्चये। अभिगमो विज्ञानं, विस्तरो व्यासस्तान्यां प्रत्येकं रुचिशब्दो योज्यते ततोऽमिगमरुचिर्विस्ताररुचिश्चेति ६-७ तथा क्रिया अनुष्ठानं, संक्षेपः संग्रहो धर्मः श्रुतधर्मादिस्तेषु रुचिर्यस्येति प्रत्येकं रुचिशब्दयोगाक्रियारूचिः संक्षेपरुचिर्धर्मरुचिच-८-९-१०-विज्ञेय इति शेषः । यह सम्यक्त्वस्य जीवानन्यत्वेनाभिधानं तद्गुणगुणिनोः कथञ्चिदभेद इति ख्यापनार्थमिति सूत्रसंक्षेपार्थः ॥ १६ ॥ व्यासार्थ तु खत एवाह सूत्रकृत्मूलम्-भूअत्थेणाहिगया, जीवाऽजीवाय पुण्ण-पावं च । सहसंमुइआ आसवसंवरे अरोएइ उ निसग्गो ___ व्याख्या-'भूअत्थेणत्ति' भावप्रधानत्वानिर्देशस्य भूतार्थत्वेन सद्भूता एते अर्था इत्येवंरूपेण निर्णयेनाधिगताः परिच्छिन्ना येनेति गम्यते, जीवा अजीवाश्च पुण्यपापं च, कथमधिगता इत्याह-'सहसंमुइत्ति' सोपस्कारत्वात् सूत्रत्वाच सहात्मना या सङ्गता मतिः सा सहसंमतिस्तया, कोर्थः १ परोपदेशनिरपेक्षया जातिस्मरणादिरूपया बुद्ध्या 'आसवसंवरे अत्ति' आश्रवसंवरौ चशब्दोऽनुक्तबन्धादिसमुच्चये, ततो बन्धादयश्च येनाधिगता इतियोगः ।
Page #332
--------------------------------------------------------------------------
________________
327
उतराध्ययन
यक्ष 'रोएर उत्ति' रोचते एव श्रद्दधात्येव अन्यस्मादश्रुत्वापि जातिस्मरणादिनाधिगतान् जीवादीनिति गम्यते, 'निसग्गोत्ति' स निसर्गरुचिज्ञेयः ॥ १७ ॥ अमुमेवार्थ स्पष्टतरमाह
मूलम् — जो जिणदिट्ठे भावे, चउबिहे सद्दहइ सयमेव । एमेव नन्नहत्ति अ, निस्सग्गरुइत्ति नायवो ॥ १८ ॥
व्याख्या - यो जिनदृष्टान् भावान् चतुर्विधान् द्रव्य क्षेत्रका लभाव भेदैर्नामादिभेदैर्वा श्रद्दधाति स्वयमेव परोपदेशं विना, कथं श्रद्धातीत्याह - एवमेवैतद्यथा जिनैर्दृष्टं जीवादि नान्यथेति भावः, चः समुच्चये, स निसर्गरुचिरिति ज्ञेयः ॥ १८ ॥ उपदेशरुचिमाह -
मूलम् - एए चेव उ भावे, उवइट्ठे जो परेण सद्दहई । छउमत्थेण जिणेण व, उवएसरुइत्ति नायबो १९
व्याख्या - एतांश्चैवानन्तरोक्तान् भावान् जीवादीन् तुः पूरणे उपदिष्टान् यः परेणान्येन श्रद्दधाति कीदृशेन परेणेत्याह-छद्मस्थेनानुत्पन्न केवलज्ञानेन जिनेन वा सआत केवलेन, स उपदेशरुचिरिति ज्ञातव्यः ॥ १९ ॥ अथ आज्ञारुचिमाह -
मूलम् - रागो दोसो मोहो, अण्णाणं जस्स अवगयं होइ । आणाए रोअंतो, सो खलु आणा रुई नाम २०
व्याख्या - रागो द्वेषो मोहः शेषमोहनीयं अज्ञानं च चस्य गम्यत्वात् यस्यापगतं भवति, सर्वथा चास्य रागद्वेषाद्यपगमासम्भवाद्देशत इति गम्यते, एतदपगमाच 'आणाएत्ति' आज्ञयैव आचार्यादिसम्बन्धिन्या रोचमानः कापि कुग्रहाभावाज्जीवादि तथेति प्रतिपद्यमानो मापतुपादिवत् स खलु निश्चितमाज्ञारुचिर्नामेत्यभ्युपगन्तव्यः॥२०॥ सूत्ररुचिमाह
मूलम् - जो सुत्तम हिजंतो, सुरण ओगाहई उ सम्मत्तं । अंगेण वाहिरेण व, सो सुत्तरुइति नायवो २१
व्याख्या - यः सूत्रमधीयानः पठन् श्रुतेनाधीयमानेनावगाहते प्राप्नोति तुः पूर्त्तं सम्यक्त्वं, अङ्गेनाचारादिना बाह्येन चानङ्गप्रविष्टेनोत्तराध्ययनादिना स गोविन्दवाचकवत् सूत्ररुचिरिति ज्ञातव्यः ॥ २१ ॥ बीजरुचिमाहमूलम् - एगेण अणेगाई, पयाईं जो पसरई उ सम्मत्तं । उदए व तिलबिंदू, सो बीअरुइत्ति नायवो ॥ २२ ॥
व्याख्या – एकेन प्रक्रमात्पदेन जीवादिना 'अणेगाई पयाइंति' विभक्तिव्यत्ययादनेकेषु पदेषु अजीवादिषु यः प्रसरति 'सम्मत्तंति' सम्यक्त्ववानात्मा, इह सम्यक्त्वशब्देन तदभिन्नस्य सम्यक्त्ववतो जीवस्य ग्रहणात्, उदक इव तैलबिन्दु:, यथोदकैकदेशगतोऽपि तैलविन्दुः समग्रमुदकमाक्रामति तथैकदेशोत्पन्नरुचिर्यो जीवस्तथाविधक्षयोपशमादशेषतत्वेषु रुचिमान् भवति, स एवंविधो वीजरुचिरिति ज्ञातव्यः ॥ २२ ॥ अभिगमरुचिमाह -
मूलम् - सो होई अभिगमरुई, सुअनाणं जेण अत्थओ दिहं ।
एक्कारसअंगाई, पइण्णगं दिट्टिवाओ अ ॥ २३ ॥
व्याख्या—स भवत्यभिगमरुचिः श्रुतज्ञानं येनार्थतो दृष्टमुपलब्धं, किं तत् श्रुतज्ञानमित्याह - एकादशाङ्गानि, प्रकीर्णकमिति जातावेकवचनं ततः प्रकीर्णकान्युत्तराध्ययनादीनि, दृष्टिवादो द्वादशमनं च शब्दादुपाङ्गानि च उपपातिकादीनि ॥ २३ ॥ विस्ताररुचिमाह -
मूलम् — दव्वाणं सवभावा, सबपमाणेहिं जस्स उवलद्धा। सङ्घाहिं नयविहिहि अ, वित्थाररुइत्ति नायवो२४ व्याख्या-द्रव्याणां धर्मास्तिकायादीनां सर्वभावा एकत्वपृथक्त्वादयोऽशेषपर्यायाः सर्वप्रमाणैः प्रत्यक्षादिभिर्यस्योपलब्धाः, प्रत्यक्षादीनां मध्ये यत्र यस्य व्यापारस्तेनैव प्रमाणेन ज्ञाता भवन्ति, 'सङ्घाहिंति' सर्वैर्नयविधिभिर्नैगमादिनयभेदैः, चः समुच्चये, स विस्ताररुचिर्ज्ञातव्यः ॥ २४ ॥ क्रियारुचिमाह—
मूलम् — दंसणनाणचरित्ते, तवविणए सच्चसमिइगुत्तीसु ।
जो किरिआ भावरुई, सो खलु किरिआरुई नाम ॥ २५ ॥ व्याख्या — दर्शनज्ञानचरित्रे तपोविनये सत्याश्चताः समितिगुप्तयश्च सत्यसमितिगुप्तयस्तासु यः क्रियाभावरुचिः,
Page #333
--------------------------------------------------------------------------
________________
328
उत्तराध्ययन
अयं भावः - दर्शनाद्याचारानुष्ठाने यस्य भावतो रुचिरस्ति स खलु क्रियारुचिर्नामेत्यभ्युपगन्तव्यः ॥ २५ ॥ संक्षेपरुचिमाह
मूलम् - अणभिग्गहिअकुविट्ठी, संखेवरुइत्ति होइ नायवो । अविसारओ पवयणे, अणभिग्गहिओ अ सेसेसु ॥ २६ ॥
व्याख्या - अनभिगृहीता अनङ्गीकृता कुदृष्टिः सौगतादिमतरूपा येन स तथा संक्षेपरुचिरिति भवति ज्ञातत्र्यः, अविशारदोऽकुशलः प्रवचने जिनमते, अनभिगृहीतोऽनभिज्ञः शेषेषु कपिलादिप्रणीतप्रवचनेषु, अयं भावो य उक्तविशेषणविशिष्टः संक्षेपेणैव चिलातिपुत्र इव पदत्रयेण तत्वं श्रद्दधाति स संक्षेपरुचिः ॥ २६ ॥ धर्मरुचिमाह - मूलम् — जो अत्थिकायधम्मं, सुअधम्मं खलु वरितधम्मं च । सहइ जिणाभिहिअं, सो धम्मरुइत्ति नायवो ॥ २७ ॥
व्याख्या - योऽस्तिकायानां धर्मादीनां धर्मो गत्युपष्टम्भादिरस्तिकायधर्मस्तं श्रुतधर्ममागमरूपं, चरित्रधम्मैच सामायिकादिभेदं श्रद्दधाति जिनाभिहितं । धर्मेषु पर्यायेषु धर्मे वा श्रुतधर्मादौ रुचिरस्येति कृत्वा स धर्मरुचि - रिति ज्ञातव्यः । शिष्यव्युत्पादनार्थं चैत्रमुपाधिभेदतः सम्यक्त्वभेदाभिधानं, अन्यथा हि निसर्गोपदेशाधिगमादिषु कचित्केषाञ्चिदन्तर्भावे न ह्येतावन्तो मेदाः सम्भवन्तीति भावनीयमित्येकादशसूत्रार्थः ॥ २७ ॥ कैः पुनर्लिङ्गेः सम्यक्त्वमस्तीति श्रद्धेयमित्याह
मूलम् — परमत्थसंथवो वा, सुदिट्ठपरमत्थसेवणा वावि । वावण्णकुदंसणवज्जणा य सम्मत्तसद्दहणा॥२८॥
व्याख्या --- परमास्तात्विकास्ते च ते अर्थाश्च जीवादयः परमार्थास्तेषु संस्तवस्तत्स्वरूपस्य पुनः पुनश्चिन्तनाकृतः परिचयः परमार्थसंस्तवः, 'वा' शब्दः समुच्चये, सुष्ठु दृष्टाः उपलब्धाः परमार्था यैस्ते सुपरमार्था आचार्यादयस्तत्सेवनं, चकारो ऽनुक्तसंग्रहे, ततो यथाशक्ति तद्वैयावृत्त्यादिकरणं च, अपिः समुच्चये, 'घावण्णकुदंसणत्ति' दर्शनशब्दः प्रत्येकं सम्बध्यते, ततो व्यापन्नं विनष्टं दर्शनं येषां ते व्यापन्नदर्शना निह्रवादयः, तथा कुत्सितं दर्शनं येषां ते कुदर्शनाः शाक्यादयः, तेषां वर्जनं व्यापन्नकुदर्शनवर्जनं । सर्वत्र सूत्रत्वात्त्रीत्वं, चः समुच्चये, सम्यक्त्वं श्रद्धीयतेऽ
ति सम्यक्त्वश्रद्धानमिदं, एभिर्लिङ्गैः सम्यक्त्वं श्रद्धीयते इति भाव इति सूत्रार्थः ॥ २८ ॥ इत्यं सम्यक्त्वलिङ्गान्यभिधाय तस्यैव महात्म्य मुपदर्शयन्नाह -
मूलम् - नत्थि चरितं सम्मत्त - - विहूणं दंसणे उ भइअहं । सम्भत्तचरित्ताई, जुगवं पुत्रं व सम्मत्तं ॥ २९ ॥
व्याख्या - नास्ति उपलक्षणत्वान्नासीन्न भविष्यति च चारित्रं सम्यक्त्वविहीनं, अयं भावो न यावत्सम्यक्त्वप्रासिर्न तावद्भाव चारित्रमिति, दर्शने तु सम्यक्त्वे पुनः सति भक्तव्यं, भवति वा न था, प्रक्रमाचारित्रं । किमित्येवमत आह- सम्यक्त्वचरित्रे युगपत्समुत्पद्येते इति शेषः, पूर्व या चारित्रोत्पत्तेः सम्यक्त्वमुत्पद्यते । ततो यदा युगपदुत्पादस्तदा तयोः सहभावो, यदा तु पूर्व सम्यक्त्वं तदा तत्र चारित्रं भाज्यम् ॥ २९ ॥ अन्यच -
मूलम् - नादंसणिस्स नाणं, नाणेण विणा न होन्ति चरणगुणा । अगुणिस्स नत्थि मोक्खो, नत्थि अमुक्कस्स निवाणं ॥ ३० ॥
व्याख्या - नादर्शनिनः सम्यक्त्वरहितस्य ज्ञानं सम्यग् ज्ञानं, ज्ञानेन विना ज्ञानरहिता न भवन्ति चरण गुणाः, तत्र चरणं व्रतादि, गुणाः पिण्डविशुद्ध्यादयः, अगुणिनोऽनन्तरोक्तगुणरहितस्य नास्ति मोक्षो निखिलकर्मक्षयात्मकः, नास्ति अमुक्तस्य कर्मणेति गम्यते निर्वाणं मुक्तिपदावाप्तिः । तदत्र पूर्वसूत्रेण मुक्त्यनन्तरहेतोरपि चरणस्य सम्यक्त्वभाव एव भवनं तन्माहात्म्यमुक्तमनेन तु सूत्रेण सम्यक्त्वाभावे उत्तरोत्तरगुणव्यतिरेकदर्शनेनेति सूत्रद्वयार्थ ः ३० ॥ अस्य चाष्टविधाचारयुक्तस्यैवोत्तरोत्तरगुणावाप्तिहेतुत्वमिति तान् दर्शयितुमाह
मूलम् - निस्संकिय निक्कंखिय, निवितिगिच्छा अमूढदिट्ठी अ । उववूह - थिरीकरणे, वच्छल - पभावणे अट्ठ ॥ ३१ ॥
Page #334
--------------------------------------------------------------------------
________________
329
उत्तराध्ययन
व्याख्या - शङ्कनं शङ्कितं देश सर्वशङ्कारूपं तदभावो निःशङ्कितं । तथा कांक्षणं कांक्षितं अन्यान्यदर्शनाभिलाषात्मकं तदभावो निःकांक्षितं । विचिकित्सा फलं प्रति सन्देहः, यद्वा विदो विज्ञास्ते च साधव एव तेषां जुगुप्सा निन्दा, तदभावो 'निर्विचिकित्सं' 'निर्विजुगुप्स' या आर्षत्वाच्च सूत्रे एवं पाठः । 'अमूढा' ऋद्धिमत्कुतीर्थिकदर्शनेऽपि निन्द्यमस्मद्दर्शनमिति मोहहीना सा चासौ दृष्टिश्च बुद्धिरूपा अमूहरष्टिः, सा च । अयं चतुर्विधोऽप्यान्तर माचार उक्त बाथमाह-उपबृंहा दर्शनादिगुणवतां प्रशंसया तत्तगुणपरिवर्द्धनं, स्थिरीकरणं स्वीकृतधर्मानुष्ठानं प्रति सीदतां स्थैर्यापादनं, तयोर्द्वन्द्वे उपबृंहास्थिरीकरणे । वात्सल्यं धार्मिकजनस्योचितप्रतिपत्तिकरणं, प्रभावना स्वतीनतिचेष्टासु प्रवर्त्तनं, अनयोर्द्वन्द्वे वात्सल्यप्रभावने । 'अट्ठत्ति' अष्टामी दर्शनाचारा भवन्तीति शेषः इति सूत्रार्थः ॥ ३१ ॥ इत्थं ज्ञानदर्शनरूपं मुक्तिमार्गमुक्त्वा चारित्ररूपं तमाह-
मूलम्
(- सामाइअ त्थ पढमं, छेओवट्टावणं भवे बीअं । परिहारविसुद्धीअं, सुहुमं तह संपरायं च ॥ ३२ ॥ अकसायमहक्खामं, छउमत्थस्स जिणस्स वा । एअं चयरित्तकरं, चारितं होइ आहिअं ॥ ३३ ॥ व्याख्या - समो रागद्वेषरहितः, स चेहप्रक्रमा चित्तपरिणामस्तत्राऽऽयो गमनं समायः, स एव सामायिकं, सर्वसावद्ययोगत्यागः, 'त्थ' पूरणे, प्रथममाद्यं । इदं च द्विधा, 'इत्वरं' 'यावत्कथिकं' च । तत्रेत्वरं भरतैरावतयोः प्रथमचरमजिनतीर्थयोरुपस्थापनां यावत्, नत्र हि छेदोपस्थापनीयभावेन तद्यपदेशाभावात् । यावत्कथिकं च तयोरेव क्षेत्रयोर्मध्यमात्तीर्थेषु विदेहेषु च तत्र ह्युपस्थापनाया अभावेन सामायिकव्यपदेश एव यावज्जीवं स्यात् । तथा ‘छेदः’ सातिचारस्य साधोर्निरतिचारस्य वा शिष्यस्य तीर्थान्तरसम्बन्धिनो वा तीर्थान्तरं प्रतिपद्यमानस्य पूर्वपर्यायव्यवच्छेदः, तद्युक्ता उपस्थापना महाव्रतारोपणा यत्र तच्छेदोपस्थापनं भवेत् द्वितीयम् । तथा परिहरणं परिहारो विशिष्टतपोङ्गीकारेण गच्छस्य त्यागस्तेन विशुद्धिरस्मिन्निति परिहारविशुद्धिकं । तत्स्वरूपं चेदं नव मुनयो गणान्निर्गत्य जिनाभ्यर्णे परिहारविशुद्धिकं प्रतिपन्नपूर्वस्य जिनस्य वा पार्श्वे इदं प्रतिपद्यन्ते । तेष्वेको गुरुर्भवति, चत्वा - रस्तपः कुर्वन्ति, चत्वारस्तु तद्वैयावृत्त्यं । तपश्च तेषां ग्रीष्मकाले जघन्यमध्यमोत्कृष्टं चतुर्थपष्टाष्टमरूपं, शीतकाले तु षष्टाष्टमदशमरूपं, वर्षाकाले चाष्टमदशमद्वादशलक्षणं भवति । ते च पारणकेषु गुरुर्वैयावृत्यकराश्च नित्यमाचाम्लं कुर्वन्ति । षण्मासातिक्रमे तु तपस्करा वैयावृत्त्यं, वैयावृत्त्यकराश्च तपः प्रतिपद्यन्ते । तेषामपि षण्मासात्यये तन्मsurat गुरुत्वं, गुरुस्तपः, अन्ये तु सप्त वैयावृत्त्यं स्वीकुर्वन्ति । अतीते तु सार्द्धवर्षे ते पुनः तदेव तपो जिनकल्प वा गच्छं वाऽभ्युपगच्छन्ति, तेषां यच्चारित्रं तत्परिहारविशुद्धिकमिति । इदं च भरतैरावतयोरेव प्रथमान्तिमतीर्थकृत्तीर्थे स्यान्नान्यत्रेति । 'सुडुमं तह संपरायं चन्ति' तथेत्यानन्तर्ये छन्दोभङ्गनिरासार्थ पदमध्येऽपि न्यस्तः, सूक्ष्मः किट्टीकरणात्सम्परायो लोभारव्यः कषायो यस्मिंस्तत् सूक्ष्म सम्परायं, इदं च क्षपक श्रेण्युपशमश्रेण्योर्लोभाणुवेदनसमये स्यात् ॥ ३२ ॥ अकषायं अनुदितकषायं क्षपितोपशमितकषायावस्थाभावि 'यथाख्यातं ' जिनोक्तखरूपमनतिक्रान्तं, छग्नस्थस्योपशान्तक्षीणमोहाख्यगुणस्थानद्वयवर्त्तिनो, जिनस्य वा केवलिनः सयोग्ययोगिगुणस्थानद्वयस्थायिनो भवतीति शेषः । 'एअंति' एतदनन्तरोक्तं सामायिकादिपञ्चभेदं चयस्य राशेः प्रक्रमात्कर्मणां रिक्तं विरेकोऽमाव इत्यर्थः, तत्करोतीति च रिक्तकरं चारित्रं भवत्याख्यातं जिनादिभिरिति गम्यते इति सूत्रद्वयार्थः ॥ ३३ ॥ सम्प्रति तपोरूपं चतुर्थ कारणमाह
मूलम् — तवो अ दुविहो वुत्तो, बाहिरभितरो तहा । बाहिरो छविहो वृत्तो, एवमभितरी तवो ॥ ३४ ॥ व्याख्या—अस्याक्षरार्थः स्पष्टो भावार्थस्तु तपोध्ययने वक्ष्यते ॥ ३४ ॥ अथैषां मुक्तिमार्गत्वे कस्य कतरो
व्यापार इत्याह
मूलम् - नाणेण जाणई भावे, दंसणेण य सहहे । चरित्तेण न गिण्हाइ, तवेण परिसुझइ ॥ ३५ ॥
व्याख्या - ज्ञानेन श्रुतादिना जानाति भावान् जीवादीन् दर्शनेन च तानेव श्रद्धत्ते, चारित्रेण आश्रवद्वारनिरोधरूपेण न गृह्णाति नादत्ते कर्मेति गम्यते, तपसा परिशुध्यति पूर्वोपचितकर्मणः क्षपणात् शुद्धो भवति इति सूत्रार्थः ॥ ३५ ॥ अनेन मार्गस्य फलं मोक्ष उक्तः, सम्प्रति मोक्षफलभूतां पतिमाह-
Page #335
--------------------------------------------------------------------------
________________
330 उत्तराध्ययन मूलम्-खवित्ता पुवकम्माइं, संजमेण तवेण य। सवदुक्खप्पहीणठ्ठा, पक्कमंति महेसिणोत्ति बेमि ३६
व्याख्या-'सचदुक्खप्पहीणत्ति' सर्वैः दुःखैः प्रहीणः सर्वदुःखप्रहीणो मोक्षस्तमर्थयन्ति ये ते सर्वदुःखप्रहीणार्थाः, यद्वा प्रक्षीणानि सर्वदुःखानि अर्थाश्च कार्याणि येषां ते तथा प्रक्रामन्ति गच्छन्ति मुक्तिमिति शेषः 'महेसिणोत्ति' महर्पय इति सूत्रार्थः ॥ ३६ ॥ इति ब्रवीमीति प्राग्वत् ॥
MARRERARYAAVARARIAOACOOR.COMANORARIOMEONEDRIED म इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय टि या श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्यनसूत्रवृत्ती अष्टाविंशमध्ययनं सम्पूर्णम् ॥ २८ ॥ MS
॥ अथ एकोनत्रिंशमध्ययनम् ॥
अहं ॥ व्याख्यातमष्टाविंशमध्यनं, अथ सम्यक्त्वपराक्रमाख्यमेकोनत्रिंशमारभ्यते । अस्स चायं सम्बन्धोऽनन्तराध्ययने मोक्षमार्गगतिरुक्ता, सा च वीतरागत्वपूर्विकेति यथा तद्भवति तथाऽनेनाभिधीयते । इति सम्बन्धस्यास्पेदमादिसूत्रम्मूलम्-सुअं मे आउसं ! तेणं भगवया एवमक्खायं, इह खलु सम्मत्तपरक्कमे नामज्झयणे सम
णेणं भगवया महावीरेणं कासवेणं पवेइए । जं सम्मं सहहित्ता पत्तिआइत्ता रोअइत्ता फासित्ता पालइत्ता तीरइत्ता किदृइत्ता सोहइत्ता आराहइत्ता आणाए अणुपालइत्ता बहवे
जीवा सिझति बुझंति मुच्चंति परिनिवायंति सबदुःखाणमंतं करेंति ॥१॥ व्याख्या-श्रुतं मे मया आयुष्मन्निति शिष्यामंत्रणं, एतच सुधर्मखामी जम्बूखामिनमाह, तेन जगत्रयप्रतीतेन भगवता प्रक्रमात् श्रीमहावीरेण 'एवमिति' वक्ष्यमाणप्रकारेणाख्यातं, तमेव प्रकारमाह-इहास्मिन् प्रवचने खलु निश्चितं सम्यक्त्वे सति पराक्रम उत्तरोत्तरगुणप्रतिपत्या कर्मारिजयसामर्थ्यरूपोऽर्थाजीवस्य वर्ण्यतेऽस्मिन्निति सम्यक्त्वपराक्रमं नामाध्ययनमस्तीति शेषः । तञ्च केन प्रणीतमित्याह-श्रमणेन भगवता महावीरेण काश्यपेन श्रीवर्द्धमानखामिनैव प्रवेदितं, स्वतोविदितमेव भगवता ममेदमाख्यातमिति भावः । अस्यैव माहात्म्यमाह-जंति' यत्प्रस्तुताध्ययनं सम्यक अवैपरीत्येन 'श्रद्धाय' शब्दार्थो भयरूपं सामान्येन प्रतिपद्य, 'प्रतीत्य' विशेषत इदमित्थमेवेति निश्चित्य, 'रोचयित्वा' तत्पठनादिविषयममिलापमात्मन उत्पाद्य, 'स्पृष्ट्वा' योगत्रिकेण तत्र मनसा सूत्रार्थयोश्चिन्तनेन वचसा वाचनादिना कायेन भङ्गकरचनादिना, 'पालयित्वा' परावर्तनादिनाऽभिरक्ष्य, 'तीरयित्वा' अध्ययनादिना परिसमाप्य, 'कीर्तयित्वा' गुरोविनयपूर्वकमिदमित्थं मयाधीतमिति निवेद्य, 'शोधयित्वा' गुरुवदनुभाषणादिना शुद्धं विधाय, 'आराध्य' उत्सूत्रप्ररूपणा परिहारेण उत्सर्गापवादकुशलतया वा यावजीवं तदर्थासेवनेन वा । मचेदं खवुध्या शुभावहमित्याह-आज्ञया गरुनियोगरूपयाऽनपाल्य सततमासेव्य बहवो जीवाः 'सिध्यन्ति इहै. वागमसिद्धत्वादिना 'बुध्यन्ते' घातिकर्मक्षयेण 'मुच्यन्ते भवोपग्राहिकर्मचतुष्कक्षयेण ततश्च 'परिनिर्वान्ति' सकलकर्मट नलोपशमेन अत एव सर्वदुःखानां शारीरमानसानां अन्तं पर्यन्तं कुर्वन्ति मुक्तिपदप्राप्त्येति सूत्रार्थः ॥१॥ अथ शिष्यानुग्रहार्थ सम्बन्धाभिधानपूर्वकं प्रस्तुताध्ययनार्थमाहमूलम्-तस्स णं अयम? एवमाहिजइ, तंजहा-संवेगे १, निवेए २, धम्मसद्धा ३, गुरुसाहम्मि
यसुस्सूसणया ४, आलोअणया ५, निंदणया ६, गरिहणया ७, सामाइए ८, चउवीस
Page #336
--------------------------------------------------------------------------
________________
331 उत्तराध्ययन स्थए ९, वंदणे १०, पडिकमणे ११, काउस्सग्गे १२, पञ्चक्खाणे १३, थयथुइमंगले १४, कालपडिलेहणया १५, पायच्छित्तकरणे १६, खमावणया १७, सज्झाए १८, वायणया १९, पडिपुच्छणया २०, परिअणया २१, अणुप्पेहा २२, धम्मकहा २३, सुअस्स आराहणया २४, एगग्गमणसन्निवेसणया २५, संजमे २६, तवे २७, वोदाणे २८, सुहसाए २९, अप्पडिबद्धया ३०, विवित्तसयणासणसेवणया ३१, विणिअदृणया ३२, संभोगपञ्चक्खाणे ३३, उवहिपञ्चक्खाणे ३४, आहारपञ्चक्खाणे ३५, कसायपञ्चक्खाणे ३६, जोगपञ्चक्खाणे ३७, सरी. रपञ्चक्खाणे ३८, सहायपच्चक्खाणे ३९, भत्तपच्चक्खाणे ४०, सब्भावपञ्चक्खाणे ४१, पडिरूवया ४२, वेआवचे ४३, सवगुणसंपन्नया ४४, वीअरागया ४५, खंती ४६, मुत्ती ४७, मदवे ४८, अजवे ४९, भावसच्चे ५०, करणसच्चे ५१, जोगसच्चे ५२, मणगुत्तया ५३, वयगुत्तया ५४, कायगुत्तया ५५, मणसमाधारणया ५६, वयसमाधारणया ५७, कायसमाधारणया ५८, नाणसंपन्नया ५९, दंसणसंपन्नया ६०, चरित्तसंपन्नया ६१, सोइंदिअनिग्गहे ६२, चक्खिंदिअनिग्गहे ६३, घाणिंदिअनिग्गहे ६४, जिभिदिअनिग्गहे ६५, फासिंदिअनिग्गहे ६६, कोहविजए ६७, माणविजए ६८, मायाविजए ६९, लोभविजए ७०,
पिज्जदोसमिच्छादसणविजए ७१, सेलेसी ७२, अकम्मया ७३ ॥२॥ व्याख्या-तस्य सम्यक्त्वपराक्रमाध्ययनस्य ‘णमिति' सर्वत्रवाक्वालङ्कारे अयमित्यनन्तरमेव वक्ष्यमाणोर्थ एवममुना वक्ष्यमाणप्रकारेणाख्यायते कथ्यते श्रीमहावीरेणेति गम्यते, तद्यथेति वक्ष्यमाणतदर्थोपन्यासार्थः । संवेगो १ निर्वेदो २ धर्मश्रद्धा ३ गुरुसाधर्मिकशुश्रूपणं, आपत्वादिहोत्तरत्र च सूत्रेवन्यथा पाठः ४ आलोचना ५ निन्दा ६ गहो ७ सामायिक८चतुविशतिस्तवो ९ वन्दनं १० प्रतिक्रमण ११ कायोत्सगे: १२ प्रत्याख्यानं १३ स्तवस्तुति मङ्गलं १४ कालप्रत्युपेक्षणा १५ प्रायश्चित्तकरणं १६ क्षामणा १७ स्वाध्यायो १८ वाचना १९ प्रतिप्रच्छना २० परावर्त्तना २१ अनुप्रेक्षा २२ धर्मकथा २३ श्रुतस्याराधना २४ एकाग्रमनःसंनिवेशना २५ संयमः २६ तपः २७ व्यवदानं २८ सुखशायः २९ अप्रतिवद्धता ३० विविक्तशयनासनसेवना ३१ विनिवर्त्तना ३२ सम्भोगप्रत्याख्यानं ३३ उपधिप्रत्याख्यानं ३४ आहारप्रत्याख्यानं ३५ कषायप्रत्याख्यानं ३६ योगप्रत्याख्यानं ३७ शरीरप्रत्याख्यानं ३८ सहायप्रत्याख्यानं ३९ भक्तप्रत्याख्यानं ४० सद्भावप्रत्याख्यानं ४१ प्रतिरूपता ४२ वैयावृत्त्यं ४३ सर्वगुणसम्पन्नता ४४ वीतरागता ४५क्षान्तिः ४६ मुक्तिः४७ मार्दवं ४८ आर्जवं ४९ भावसत्यं ५० करणसत्यं ५१ योगसत्यं ५२ मनोगुप्तता ५३ वाग्गुप्तता ५४ कायगुप्तता ५५ मनःसमाधारणा ५६ वाकसमाधारणा ५७ कायसमाधारणा ५८ ज्ञानसम्पन्नता ५९ दर्शनसम्पन्नता ६. चारित्रसम्पन्नता ६१ श्रोत्रेन्द्रियनिग्रहः ६२ चक्षुरिन्द्रियनिग्रहः ६३ घ्राणेन्द्रियनिग्रहः ६४ जिह्वेन्द्रियनिग्रहः ६५ स्पर्शनेन्द्रियनिग्रहः ६६ क्रोधविजयो ६७ मानविजयो ६८ मायाविजयो ६९ लोमविजयः ७० प्रेमद्वेपमिथ्यादर्शनविजयः ७१ शैलेशी ७२ अकर्मता ७३ इत्यक्षरसंस्कारः ॥२॥ साम्प्रतमिहमेव प्रतिपदं फलोपदर्शनद्वारेण व्याचिख्यासराह सूत्रकारः 'संवेगणमित्यादि' त्रिसप्ततिः सूत्राणिमूलम्-संवेगेणं भंते ! जीवे किं जणयइ ? संवेगेणं अणुत्तरं धम्मसद्धं जणयइ, अणुत्तराए धम्म
सद्धाए संवेगं हवमागच्छइ, अणंताणुबंधिकोहमाणमायालोहे खवेइ, नवं च कम्मं न बंधइ, तप्पच्चइअं च णं मिच्छत्तविसोहि काऊण दंसणाराहए भवइ, दसणविसोहीएणं विसुद्धाए अत्थेगतिए तेणेव भवग्गहणेणं सिज्झइ, सोहीए अ णं विसुद्धाए तच्चं पुणो भवग्गहणं
नाइक्कमइ ॥१॥३॥ व्याख्या-संवेगेन मोक्षाभिलाषेण भदन्तेति पूज्यामंत्रणं, जीवः किं जनयति ? कतरं गुणमुत्पादयतीत्यर्थः । इति शिष्यप्रश्ने प्रज्ञापक उत्तरमाह-संवेगेनानुत्तरां धर्मश्रद्धां जनयति; अनुत्तरधर्मश्रद्धया च संवेगं तमेवाथोद्विशि
Page #337
--------------------------------------------------------------------------
________________
332 उत्तराध्ययन टतरं 'हचंति' शीघ्रं आगच्छति, ततोऽनन्तानुबन्धिक्रोधमानमायालोभान् क्षपयति, तथा च नयं कर्म प्रक्रमादशुभं न बनाति, तत्प्रत्ययिकां च कषायक्षयहेतुकां च मिथ्यात्वविशुद्धिं सर्वथा मिथ्यात्वक्षयं कृत्वा दर्शनस्य प्रस्तावात्क्षायिकसम्यक्त्वस्याराधको दर्शनाराधको भवति, दर्शनविशुद्ध्या च विशुद्धया निर्मलया अस्त्येककः कश्चित्तेनैव भवग्रहणेन सिद्ध्यति मरुदेवीवत् , यस्तु तेनैव भवेन न सिध्यति स किमित्याह-'सोहीएत्ति' शुद्धथा प्रक्रमाद्दर्शनस्य विशुद्धया तृतीयं पुनर्भवग्रहणं नातिकामति, उत्कृष्टदर्शनाराधनापेक्षमतत्, यदुक्तं-"उक्कोसदसणेणं भंते ! जीवे कइहिं भवग्गहणेहि सिज्झइ ? गोअमा ! उकोसेणं तेणेव, तइ पुण नाइकमइत्ति" इतः परं सर्वसूत्रेषु सुगमानि पदानि न ज्याख्यास्यन्ते ॥१॥३॥ संवेगादवश्यं निर्वेदः स्यादिति तमाहमूलम्-निवेएणं भंते ! जीवे किं जणयइ ? निवेएणं दिवमाणुस्सतेरिच्छिएसु कामभोगेसु निवेअं
हवमागच्छइ, सवविसएसु विरजइ, सव्वविसएसु विरजमाणे आरंभपरिच्चायं करेइ, आर.
भपरिच्चायं करेमाणे संसारमग्गं वुच्छिदइ, सिद्धिमग्गपडिवण्णे अ भवइ ॥२॥४॥ व्याख्या-निदेन सामान्यतः संसारविरागेण कदाऽसौ त्याज्य इति धिया दिव्यमानुषतैरश्चेषु कामभोगेषु 'निर्वेद' यथाऽलमेभिरनर्थहेतुभिरिति भावं 'हवमागच्छति' तूर्णमाप्नोति, तथा च सर्वविषयेषु समस्तसांसारिका स्तुषु विरज्यते, विरज्यमानश्वारम्भपरित्यागं करोति, विषयार्थत्वात्सर्वारम्भाणां, तत्परित्यागं च कुर्वन् संसारमार्ग मिथ्यात्वाविरत्यादिकं व्यवग्छिनत्ति, तत्त्याग एव तत्वत आरम्भपरिहारसम्भवात् , तयबछित्तौ च सुप्राप एव मुक्तिमार्गः सम्यग्दर्शनादिरिति सिद्धिमार्गप्रतिपन्नश्च भवति ॥२॥४॥ निर्वेदोऽपि धर्मश्रद्धावतामेव स्वादिति तामाहमूलम्-धम्मसद्भागणं भंते ! जीवे किं जणयइ ? धम्मसद्धाएणं सायासोक्खेसु रजमाणे विरजइ,
अगारधम्मं च णं चयइ, अणगारे णं जीवे सारीरमाणसाणं दुक्खाणं छेयण-भेयण-संजो.
गाईणं वुच्छेअं करेइ, अवाबाहं च सुहं निवत्तेइ ॥ ३ ॥ ५॥ व्याख्या-धर्मश्रद्धया सातं सातवेदनीयं तजनितानि सौख्यानि विषयसुखानीत्यर्थः तेषु रज्यमानः पूर्व रागं कुर्वन् विरज्यते विरागं याति, अगारधर्म च गृहाचारं गार्हस्थ्यमित्यर्थः त्यजति जहाति, ततश्चाऽनगारो यतिः सन् जीवः शारीरमानसानां दुःखानां 'छेअणेत्यादि' 'छेदनं'खगादिना 'भेदनं' कुन्तादिना आदिशब्दस्तेहापि सम्बन्धा. च्छेदनभेदनादीनां शारीगणां संयोगः प्रस्तावादनिष्ठानां आदिशब्दादिष्टवियोगादिग्रहस्ततोऽनिष्टसंयोगादीनां च मानसदुःखानां व्यवच्छेदं करोति, अत एव अव्यावाधं च सुखं निर्वर्त्तयति जनयति ॥ ३॥५॥ धर्मश्रद्धावता च गुर्वादेः शुश्रूपाऽवश्यं कार्यति तामाहमूलम्-गुरुसाहम्मियसुस्सूसणयाए णंभंते ! जीवे किं जणयइ ? गुरुसाहम्मियसुस्सूसणयाए णं विण
यपडिवत्तिं जणयइ, विणयपडिवण्णे अ णं जीवे अणच्चासायणासीले नेरइअ-तिरिक्खजो. णिअ-मणुस्स-देवदुग्गइओ निरंभइ, वण्णसंजलणभत्तिवहुमाणयाए मणुस्सदेवसुग्गईओ निबंधइ, सिद्धिसोग्गइं च विसोहेइ, पसत्थाइं च णं विणयमूलाई सबकजाई, साहेइ, अन्ने
अ वहवे जीने विणइत्ता भवइ ॥ ४ ॥ ६ ॥ व्याख्या-गुरुसाधर्मिकशुश्रूपणेन तदुपासनरूपेण विनयप्रतिपत्तिमुचितकृत्यकरणाङ्गीकाररूपां जनयति, 'विणयपडिवण्णे अत्ति' सूत्रत्गत् प्रतिपन्नविनयश्च जीवो अनत्याशातनाशीलः, कोऽर्थः ? गुरुपरिवादादिपरिहारादत्याशातनात्यागी सन् 'नेरइअइत्यादि' नरैयिकाश्च तिर्यञ्चश्च नैरयिकतिर्यञ्चस्तेषां योनी नैरयिकतिर्यग्योनी खार्थिकेके नैरयिकतीर्यग्योनिके ते च मनुष्यदेवदुर्गती च म्लेच्छकिल्विषत्वादिके निरुणद्धि, तथा वर्णः श्लाघा तेन संज्वलनं गुणोद्भासनं वर्णसंज्वलनं, भक्तिरभ्युत्थानादिका, बहुमान आन्तरा प्रीतिरेषां द्वन्द्वे भावप्रत्यये च वर्णसंज्वलनभक्तिबहुमा नता तया प्रक्रमाद्गुरूणां मनुष्यदेवसुगती सुकुलैश्वर्यादियुक्ते निवनाति तत्प्रायोग्यकर्मवन्धनादिति भावः, सिद्धिसुगतिं च विशोधयति तन्मार्गभूतसम्यग्दर्शनादिविशोधनेन प्रशस्तानि प्रशंसास्पदानि विनयमूलानि विनयहेतुकानि
Page #338
--------------------------------------------------------------------------
________________
उत्तराध्ययन
333
सर्वकार्याणि इह श्रुताध्ययनादीनि परत्र मोक्षादीनि साधयति, अन्यांच वहुन् जीवान् 'विणइत्तत्ति' विनेता विनयं ग्राहयिता भवति, स्वयं सुस्थितस्योपादेयवचनत्वादिति भावः ॥ ४ ॥ ६ ॥ गुरुशुश्रूषां कुर्वतापि दोषसम्भवे आलोचना कार्येति तामाह
मूलम् - आलोयणयाएणं मंते ! जीवे किं जणयइ ? आलोयणयाएणं माया-नियाण-मिच्छादंसण सल्लाणं मोक्खमग्गविग्घाणं अणंत संसारवद्धणाणं उद्धरणं करेइ, उज्जुभावं च णं जणयइ, उज्जुभावपविन्ने अणं जीवे अमाई इत्थित्रेयं नपुंसगवेयं च न बंधइ, पुवत्रद्धं च णं निजरेइ ॥ ५ ॥ ७ ॥
व्याख्या - आलोचनया स्वदोषाणां गुरोः पुरः प्रकाशनरूपया मायानिदानमिध्यादर्शनशल्यानां मोक्षमार्गविनानामनन्तसंसारवर्द्धनानां उद्धरणं अपनयनं करोति, ऋजुभावं च जनयति, ऋजुभावं प्रतिपन्नश्च जीवो अमायी सन् स्त्रीवेदं नपुंसक वेदं च न बनाति, पुंस्त्वहेतुत्वादमायित्वस्य, पूर्ववद्धं च तदेव द्वयं सकलकर्म वा निर्जरयति क्षपयति ॥ ५ ॥ ७ ॥ आलोचना च खदोपनिन्दावत एव सफलेति तामाह
मूलम् — निंदणयाए णं भंते ! जीवे किं जणयइ ? निंदणयाए णं पच्छाणुतावं जणयइ पच्छाणुतावेणं
विरजमा करणगुणसेटिं पडिवज्जइ, करणगुणसेटिं पडिवन्ने अ अणगारे मोहणिजं कम्मं उग्घाएइ ॥ ६ ॥ ८॥
व्याख्या - निन्दनेन खयमेव खदोषचिन्तनेन पश्रादनुतापं हा ! दुष्टु मया कृतमेतदित्यादिरूपं जनयति, पश्चादनुतापेन च विरज्यमानो वैराग्यं गच्छन् करणेनाऽपूर्वकरणेन गुणश्रेणिः करणगुणश्रेणिः सा च सर्वोपरितन स्थिते - महनीयादिकर्म दलिकान्युपादाय उदयसमयात्प्रभृतिद्वितीयादिसमयेष्वऽसंख्यातगुणा संख्यातगुण पुद्गलप्रक्षेपरूपा तां उपलक्षणत्वात् स्थितिघातरसघातगुणसंक्रमस्थितिवन्धांश्च विशिष्टान् प्रतिपद्यते । अथवा करणगुणेनापूर्वकरणादिमाहात्म्येन श्रेणिः करणगुणश्रेणिः प्रस्तावात्क्षपकश्रेणिरेव तां प्रतिपद्यते, तां प्रतिपन्नश्वानगारो मोहनीयं कर्म उद्घातयति क्षपयति ॥ ६ ॥ ८ ॥ बहुदोपसद्भावे निन्दानन्तरं गर्हापि कार्येति तामाहमूलम् - गरहणयाए णं भंते! जीवे किं जणयइ ? गरहणयाएणं अपुरकारं जणयइ, अपुरकारग ए अ णं जीवे अप्पसत्थेहिंतो जोगेहिंतो निअत्तर, पसत्थे अपवत्तइ, पसत्थजोगपडिवणे अ णं अणगारे अनंतघाई पज्जवे खवेइ ॥ ७ ॥ ९॥
व्याख्या-1 - गर्हणेन परसमक्षमात्मनो दोपोद्भावनेन पुरस्कारो गुणवानयमिति प्रसिद्धिस्तदभावं अवज्ञास्पदत्वमित्यर्थः जनयत्यात्मन इति गम्यं, अपुरस्कारगतश्च जीवः कदाचिदशुभाध्यवसायोत्पत्तावपि तद्भीत्यैव अप्रशस्तेभ्यो योगेभ्यो निवर्त्तते, प्रशस्तयोगेषु च प्रवर्त्तते, प्रशस्तयोग प्रतिपन्नश्च जीवः अनन्तविषयतयाऽनन्ते ज्ञानदर्शने भन्तीत्यनन्तघातिनस्तान् पर्यवान् ज्ञानावरणादिकर्मपरिणतिविशेषान् क्षपयति, उपलक्षणं चैतन्मुक्तिप्राप्तेः तदर्थत्वात्सर्वप्रयासम्य । एवमनुक्तापि सर्वत्र मुक्तिप्राप्तिरेव फलत्वेन द्रष्टव्या ॥ ७ ॥ ९ ॥ आलोचनादिकं च सामायिकवतामेव तत्त्वतः स्यादिति तदाह
मूलम् - सामाइएणं भंते! जीवे किं जणयइ ? सामाइएणं सवसावज्जजोगविरई जणयई ॥ ८ ॥ १० ॥
व्याख्या - सामायिकेन सर्वसावद्ययोगविरतिं सकलसपापव्यापारोपरमं जनयति ॥ ८ ॥ १० ॥ सामायिकप्रतिपत्रा च तत्प्रणेतारोऽर्हन्तः स्तुत्या इति तत्स्तवमाह -
मूलम् — चउवीसत्थएणं भंते ! जीवे किं जणयइ ? चउवीसत्थएणं दंसणविसोहिं जणयइ ॥ ९ ॥ ११ ॥ व्याख्या—स्पष्टम् ॥ ९ ॥ ११ ॥ स्तुत्वापि जिनान् गुरुवन्दनपूर्विकैव सामायिकस्वीकृतिरिति तदाह-मूलम् - वंदणएणं भंते ! जीवे किं जणयइ ? वंदणएणं नीआगोअं कम्मं खवेइ, उच्चागोअं निबंधइ, सोहग्गं च णं अप्पडिहयं आणाफलं निवत्तेई, दाहिणभावं च णं जणयइ ॥ १० ॥ १२ ॥ व्याख्या - 'सोहग्गं चत्ति' सौभाग्यं च सर्वजनस्पृहणीयतारूपं अप्रतिहतमस्खलितमाज्ञाफलं आज्ञासारं निर्वर्त -
Page #339
--------------------------------------------------------------------------
________________
334 उत्तराध्ययन यति, दक्षिणभावं चानुकूलभावं जनयति लोकस्येति गम्यते ॥ १० ॥ १२ ॥ सामायिकादिगुणवता च प्रथमान्तिमाहतोस्तीर्थ सर्वदा, मध्यमार्हतां चापराधसम्भवे प्रतिक्रमणं कार्यमिति तदाहमूलम्-पडिक्कमणेणं भंते ! जीवे किं जणयइ ? पडिक्कमणेणं वयछिदाई पिहेइ, पिहियवयछिद्दे
पुण जीवे निरुद्धासवे असबलचरित्ते अहसु पक्यणमायासु उवउत्ते अपुहत्ते सुप्पणिहए
विहरइ ॥ ११ ॥ १३ ॥ व्याख्या-प्रतिक्रमणेनाऽपराधेभ्यः प्रतीपनिवर्त्तनेन व्रतछिद्राणि अतिचारान् पिदधाति स्थगयति, पिहितातछिद्रः पुनषिो निरुद्धाश्रषोऽत एवाऽशवलं शबलस्थानेरकर्बुरं चरित्रं यस्य स तथा, 'अपुहत्तेत्ति' न विपते पृथक्त्वं प्रस्तावात् संयमयोगयियोगरूपं यस्यासायपृथक्त्या, 'सुप्रणिहिता' सुटुसंयमप्रणिधिमान् विहरति संयमाध्यनि याति ॥ ११ ॥ १३ ॥ प्रतिक्रमणे चातिचारशुद्धये कायोत्सर्गः कार्य इति तमाह-- मूलम्-काउस्सग्गेणं भंते ! जीवे किं जणयह? काउस्सग्गेणं तीअपडुपन्नं पायच्छितं विसोहेइ, विसुख
पायच्छित्ते अजीवे नियहिअए ओहरियभरुब भारवहे पसस्थझाणोवगए सुहसुहेणं विहरद ॥ १ दोषरहितम् ॥ व्याख्या-कायोत्सर्गेणातीत घेह चिरकालभाषि, प्रत्युत्पन्नमिव प्रत्युत्पन्नं चासमकालभावि, अतीतप्रत्युत्प प्रायश्चित्तं प्रायश्चित्ताहमपराधं विशोधयति, विशुद्धप्रायश्चित्तश्च जीवो निर्वृत्तं स्वस्थीभूतं हृदयमस्से
हृदयमस्येति निवृत्तहदयः, क इव ? अपहृतभरोऽपसारितभारो भारवह इव, यथा अपहृतभारो भारवहो निर्वृतहृदयः स्यात् तथाऽयमपि विशोधितातिचार इति भावः । स च प्रशस्तध्यानोपगतः सुखंसुखेन सुखपरम्परावाप्त्या विहरति ॥ १२ ॥ १४ ॥ कायो त्सर्गेणाप्यशुद्धः प्रत्याख्यानं कुर्यादिति तदाह-- मूलम्-पञ्चक्खाणेणं भंते ! जीवे किंजणयइ ? पञ्चक्खाणेणं आसवदाराई निरंभइ ॥ १३ ॥ १५ ॥
व्याख्या-प्रत्याख्यानेन मूलगुणोत्तरगुणप्रत्याख्यानरूपेण आश्रवद्वाराणि निरुणद्धि, उपलक्षणत्वाच पूर्वोपचितं कर्म क्षपयति । नमस्कारसहितादिकं प्रत्याख्यानं चहोत्तरगुणप्रत्याख्यानेऽन्तर्भवति इति ॥ १३ ॥ १५ ॥ प्रत्याख्यानं च कृत्वा चैत्यसद्भावे तद्वन्दनं कार्य, तच स्तुतिस्तवमङ्गलं विना नेति तदाहमूलम्-थयथुइमंगलेणं भंते ! जीवे किं जणयइ ? थयथुइमंगलेणं नाणदसणचरित्तबोहिलाभंजण
यह, नाणदंसणचरित्तबोहिलाभसंपण्णे अ णं जीवे अंतकिरिअं कप्पविमाणोववत्ति
आराहणं आराहेइ ॥१४॥१६॥ व्याख्या-स्तवा देवेन्द्रस्तवाद्याः, स्तुतय एकादिसप्तश्लोकान्ताः, ततश्च स्तुतयश्च स्तवाश्च स्तुतिस्तवाः, स्तुतिशब्दस्य इदन्तत्वात्पूर्वनिपातः, सूत्रे तु व्यत्ययः प्राकृतत्वात् , ते एव मङ्गलं स्तुतिस्तवमङ्गलं तेन ज्ञानदर्शनचारित्ररूपी यो बोधिः स ज्ञानदर्शनचारित्रबोधिस्तल्लाभं जनयति, ज्ञानदर्शनचारित्रबोधिलामसम्पन्नश्च जीवोऽन्तो भवस्य कर्मणां वा पर्यन्तस्तस्य क्रिया निर्वर्तनमन्तक्रिया मुक्तिः ततश्चान्तक्रियाहेतुत्वादन्तक्रिया तां आराधनामितियोगः, तथा कल्पा देवलोका विमानानि अवेयकानुत्तरविमानरूपाणि तेषूपपत्तिरुत्पादो यस्याः सा तथा तां, अयं भावोऽनन्तरजन्मनि विशिष्टदेवत्वफलां परम्परया तु मुक्तिप्रापिकामाराधनां ज्ञानाचाराधनारूपामाराधयति साधयति ॥ ॥ १४ ॥ १६ ॥ अर्हन्नमनादनु खाध्यायः कार्यः, स च काले एव, तज्ज्ञानं च कालप्रत्युपेक्षणया स्यादिति तामाहमूलम्-कालपडिलेहणयाएणं भंते ! जीवे किं जणयइ ?कालपडिलेहणयाएणं नाणावरणिज कम्म
खवेइ ॥ १५॥ १७ ॥ व्याख्या-कालः प्रादोपिकादिस्तस्य प्रत्युपेक्षणा ग्रहणप्रतिजागरणरूपा कालप्रत्युपेक्षणा. तया ॥ १५ ॥ १७ ॥ कदाचिदकालपाठे प्रायश्चित्तं कार्यमिति तदाह
१ ज्ञानदर्शनचारित्ररूपामाराधयति साधयतीति "" पुस्तकपाठः॥
Page #340
--------------------------------------------------------------------------
________________
उत्तराध्ययन
335
मूलम् -- पायच्छित्तकरणेणं भंते ! जीवे किं जणयइ ? पायच्छित्त करणेणं पावकम्मविसोहिं जणयइ, निरइआरे आविभवइ, सम्मं च णं पायच्छित्तं पडिवजमाणे मग्गं च मग्गफलं च विसोहेइ, आयारं आयारफलं च आराहेइ ॥ १६ ॥ १८ ॥
व्याख्या -- प्रायश्चित्तकरणेनालो चनादिविधानरूपेण पापकर्मविशुद्धिं निष्पापतां जनयति, निरतिचारश्रापि भवति, तेनैव ज्ञानाचाराद्यतीचारविशोधनात् मार्ग इह ज्ञानावाप्तिहेतुः सम्यक्त्वं तं च तत्फलं च ज्ञानं विशोधयति, अनयोर्हि युगपदुत्पत्तावपि सम्यक्त्वस्य ज्ञानं प्रति हेतुत्वं प्रदीपस्यैव प्रकाशं प्रति विद्यत एव। तथा आचर्यते सेव्यते इत्याचारश्चारित्रं तत्फलं च मुक्तिरूपमा। धयति ॥ १६ ॥ १८ ॥ प्रायश्चित्तकरणं च क्षमणातः स्यादिति तामाहमूलम् - खमावणयाएणं भंते ! जीवे किं जणयइ ? खमावणयाएणं पल्हायणभावं जणयइ, पल्हाभावमुवगए अ जीवे सवपाण- भूअ - जीव-सत्तेसु मित्तीभावं उप्पाएइ, मित्तीभावमुवगए आवि जीवे भावविसोहिं काऊण निब्भए भवइ ॥ १७ ॥ १९ ॥
व्याख्या -क्षमणया दुष्कृतानन्तरं क्षमितव्यमिदं ममेत्यादिरूपया प्रहादनभावं चित्तप्रसादं जनयति, प्रह्लादनमावमुपगतश्च जीवः सर्वे प्राणा द्वित्रिचतुरिन्द्रिया भूताश्च तरवो जीवाश्च पञ्चेन्द्रियाः सत्वाश्च शेषजीवास्तेषु मैत्रीभावं परहित चिन्तारूपमुत्पादयति, तं चोपगतो जीवो भावविशुद्धिं रागद्वेषापगमरूपां कृत्वा निर्भयो भवत्यशेषभयहेत्वभावात् ॥ १७ ॥ १८ ॥ एवंविधगुणवता च स्वाध्यायः कार्य इति तमाह-
मूलम् - सज्झाएणं भंते! जीवे किं जणयइ ? सज्झाएणं नाणावरणिजं कम्मं खवेइ ॥ १८ ॥ २० ॥
व्याख्या - स्वाध्यायेन ज्ञानावरणीयमुपलक्षणत्वात् शेषकर्म च क्षपयति । उक्तं च- "कम्ममसंखिजभत्रं, खवेद अणुसमयमेव उवउत्तो ॥ अण्णयरम्मिवि जोए, सज्झायम्मी विसेसेणं” ॥ १८ ॥ २० ॥ तत्रादौ वाचना कार्येति तामाह-
मूलम् - वायणाएणं भंते ! जीवे किं जणयइ ? वायणाएणं निज्जरं जणयह, सुअस्स अणासायणाए वहति, सुअस्स आणलायणाए वहमाणे तित्थधम्मं अवलंबइ, तित्थधम्मं अवलंबमाणे महानिज्जरे महापज्जवसाणे भवइ ॥ १९ ॥ २१ ॥
व्याख्या - वाचनया पाठनेन निर्जरां कर्मपरिशाटं जनयति, तथा श्रुतस्यानाशातनायां च वर्त्तते, तदकरणे हि अवज्ञातः श्रुतमाशातितं भवेत् । पाठान्तरे [ "सुअस्स अणुसज्जणाए वहति” तत्र श्रुतस्यानुपअने अनुवर्त्तने वर्त्तते, कोऽर्थः १ श्रुतस्याव्यवच्छेदं करोति ] ततः श्रुतस्यानाशा तनायामनुपअने वा वर्त्तमानः तीर्थमिह गणधरस्तस्य धर्मः आचारः श्रुतप्रदानरूपस्तीर्थधर्मस्तमवलम्बते तं चावलम्बमान आश्रयन् महानिर्जरस्तथा महत्प्रशस्यं पर्यवसानं अन्तः प्रक्रमात्कर्मणां यस्य स महापर्यवसानश्च मोक्षावाप्तेर्भवति ॥ १९ ॥ २१ ॥ कृतवाचनः संशये पुनः पृच्छतीति
प्रच्छनामाह
मूलम् - पडिपुच्छणयाएणं भंते ! जीवे किं जणयइ ? पडिपुच्छणयाएणं सुत्तत्थतदुभयाई विसोहेइ, कंखामोहणिजं कम्मं वोच्छिन्दइ ॥ २० ॥ २२ ॥
व्याख्या -- पूर्वकथितसूत्रादेः पुनः प्रच्छने प्रतिप्रच्छनं तेन सूत्रार्थतदुभयानि विशोधयति, 'कांक्षा' इदमित्थमित्थं वा ममाध्येतुमुचितमित्यादिका वाञ्छा सैव मोहनीयं कर्माऽनाभिग्रहिकमिध्यात्वरूपं व्युच्छिनत्ति ॥ २० ॥ २२ ॥ इत्थं स्थिरीकृतस्य श्रुतस्य विस्मृतिर्माभूत् इति परावर्त्तना कार्येति तामाह -
मूलम् — परिअट्टणयाएणं भंते ! जीवे किं जणयइ ?
परिअट्टणयाएणं वंजणाई जणयइ, वंजणलद्धिं च उप्पाएइ ॥ २१ ॥ २३ ॥ व्याख्या - परावर्त्तनया गुणनेन व्यञ्जनान्यक्षराणि जनयति, तानि हि विस्मृतान्यपि गुणयतो झगित्युत्पद्यन्त इति उत्पादितान्युच्यन्ते, तथा तथाविधक्षयोपशमवशाद्वयअनलब्धिं च शब्दात् पदलब्धिं च पदानुसारितारूपामुत्पादयति ॥ २१ ॥ २३ ॥ सूत्रवदर्थस्याप्यविस्मरणाद्यर्थमनुप्रेक्षा कार्येति तामाह-
Page #341
--------------------------------------------------------------------------
Page #342
--------------------------------------------------------------------------
________________
337 उत्तराध्ययन
__मूलम्-तवेणं भंते किं जणयइ ? तवेणं वोदाणं जणयइ ॥ २७ ॥ २९ ॥ व्याख्या-'योदाणंति' व्यवदानं पूर्वबद्धकर्ममलापगमाद्विशिष्टां शुद्धिं जनयति ॥ २७ ॥ २९ ॥ व्यवदानस्यैव फलमाहमूलम्-वोदाणेणं भंते ! जीवे किं जणयइ ? वोदाणेणं अकिरिअं जणयइ, अकिरिआए भविता
तओ पच्छा सिज्झइ, बुज्झइ, मुच्चइ, परिनिवाइ, सबदुक्खाणमंतं करेइ ॥ २८ ॥३०॥ व्याख्या--व्यवदानेन अक्रियं व्युपरतक्रियाख्यं शुक्लध्यानचतुर्थभेदं जनयति, ततश्च अक्रियाको व्युपरतक्रियाख्यशुक्लध्यानवर्ती भूत्वा सिध्यति निष्ठितार्थो भवति, बुध्यते ज्ञानदर्शनोपयोगाभ्यां वस्तुतत्वमवगच्छति, मुच्यते संसारादत एव परिनिर्वातीत्यादि प्राग्वत् ॥ २८ ॥ ३० ॥ व्यवदानं च सुखशातेनैव स्यादिति तमाहमूलम्-सुहसाएणं भंते ! जीवे किं जणयइ ? सुहसाएणं अणुस्सुअत्तं जणयइ, अणुस्सुए अणं
जीवे अणुकंपए अणुब्भडे विगयसोए चरित्तमोहणिज्जं कम्मं खवेइ ॥ २९ ॥ ३१ ॥ व्याख्या-सुखस्य वैपयिकरूपस्य शातस्तद्गतस्पृहापोहेनापनयनं सुखशातस्तेन अनुत्सुकत्वं विषयसुखं प्रति निःस्पृहत्वं जनयति, अनुत्सुकश्च जीवोऽनुकम्पको दुःखितानुकम्पी, सुखोत्सुको हि नियमाणमपि प्राणिनं पश्यन् खसुखरसिक एव स्यात् न त्वनुकम्पते, तथाऽनुटोऽनुल्वणः, विगतशोको नैहिकार्थदंशेपि शोचति मुक्तिपदबद्धस्पृहत्वात् , एवंविधश्च प्रकृष्टशुभभाववशाचारित्रमोहनीयं कर्म क्षपयति ॥ २९ ॥ ३१ ॥ सुखशातश्चाप्रतिबद्धतया स्यादिति तामाहमुलम्-अप्पडिबद्धयाए णं भंते ! जीवे किं जणयइ ? अप्पडिबद्धयाए णं निस्संगतं जणयइ,
निस्संगत्तगए अ णं जीवे एगे एगग्गचित्ते दिआ य राओ अ असज्जमाणे अप्पडिबद्धे
आवि विहरइ ॥३०॥ ३२ ॥ व्याख्या--अप्रतिवद्धतया मनसो निरभिष्वङ्गतया निःसङ्गत्वं बहिः सङ्गाभावं जनयति, निस्सङ्गत्वगतश्च जीव एको रागादिविकलः, एकाग्रचित्तो धमकतानचेतास्ततश्च दिवा च रात्री चाऽसजन, कोऽर्थः? सदा बहिःसङ्ग सजन् अप्रतिवद्धश्चापि विहरति, मासकल्पादिना उद्यतविहारेण पर्यटति ॥३०॥ ३२ ॥ अप्रतिबद्धतायाश्च विविक्तशयनासनताहेतुरिति तामाहमूलम्-विवित्तसयणासणयाए णं भंते ! जीवे किं जणयइ ? विवित्तसयणासणयाए णं चरित्तत्र्ति
जणयइ, चरित्तगुत्ते अणं जीवे विवित्ताहारे दढचरित्ते एगंतरए मोक्खभावपडिवण्णे अट्ठ
विहं कम्मगंठिं निजरेइ ॥ ३१ ॥ ३३॥ व्याख्या--विविक्तानि स्यादिरहितानि शयनासनानि उपलक्षणत्वादपाश्रयश्च यस्यासौ विविक्तशयनासनः तडावस्तत्ता तया चरित्रगुप्तिं चरणरक्षां जनयति, 'चरित्तगुत्ते अत्ति' गुप्तचरित्रश्च जीवो विकृत्यादिवृहकवस्तुरहित आहारो यस्य स तथा दृढचरित्रः, एकान्तेन निश्चयेन रत एकान्तरतः संयम इति गम्यते, मोक्षभावप्रतिपन्नो मोक्ष एव मया साधनीय इत्यभिप्रायवान् , अष्टविधकर्म ग्रन्थि निर्जरयति, क्षपकश्रेणिप्रतिपत्या क्षपयति ॥ ३१ ॥ ३३ ॥ विविक्तशयनामनतायां सत्यां विनिवर्त्तना सादिति तामाहमूलम्-विणिवट्टणयाए णं भंते ! जीवे किं जणयइ ? विणिवट्टणयाए णं पावकम्माणं अकरणयाए
अब्भुट्टेइ, पूववद्धाण य निजरणयाए तं निअत्तेइ, तओ पच्छा चाउरंतसंसारकंतारं
विईवयइ ॥ ३२ ॥ ३४ ॥ व्याख्या-विनिवर्त्तनया विषयेभ्य आत्मनः पराङ्मुखीकरणरूपया पाप कर्मणां ज्ञानावरणादीनां 'अकरणयाएत्ति' आपत्वादकरणेन अपूर्वानुपार्जनेनाऽभ्युत्तिष्ठते मोक्षायेति शेषः, पूर्ववद्धानां निर्जरणया तदिति पापकर्म निवर्त्तयति विनाशयति ॥ ३२ ॥ ३४ ॥ विपयनिवृत्तश्च कश्चित् सम्भोगप्रत्याख्यानवानपि स्यादिति तदाहमूलम्-संभोगपच्चरवाणेणं भंते ! जीवे किंजणयइ ? संभोगपञ्चक्खाणेणं आलंबणाई खवेइ, निरा
Page #343
--------------------------------------------------------------------------
________________
338
उत्तराध्ययन
लंबणस्स य आययट्ठिआ जोगा भवंति, सएणं लाभेणं तुस्सइ, परस्स लाभं नो आसाएइ, नो तकेइ, नो पीहेई, नो पत्थेइ, नो अभिलसइ।परस्स लाभं अणासाएमाणे अतक्के
माणे अपीहेमाणे अपत्थेमाणे अणभिलसेमाणे दोच्चं सुहसिजं उपसंपजित्ताणं विहरइ ॥ व्याख्या-सम्भोग एकमण्डलीभोक्तृत्वं, अन्यमुनिदत्ताहारादिग्रहणमित्यर्थः, तस्य प्रत्याख्यानं गीतार्थत्वे जिनकल्पाद्यभ्युद्यतविहारप्रतिपत्या परिहारः सम्भोगप्रत्याख्यानं तेन आलम्बनानि ग्लानत्वादीनि क्षपयति तिरस्कुरुते, अन्यो हि मान्धादिकारणेप्यन्यदत्तमाहारादिकं गृह्णाति असौ तु कारणेऽपि न तथेत्येवमुच्यते, सदोद्यतत्वेन वीर्याचारं चावलम्बते । निरालम्बनस्य चाऽऽयतो मोक्षः स एवार्थः प्रयोजनं विद्यते येपामित्यायतार्थिका योगा व्यापारा भवन्ति, सालम्बनस्य हि योगाः केचन तादृशा न भवन्त्यपीति । तथा खकेन खकीयेन लाभेन सन्तुष्यति, परस्य लाभं नो आखादयति न भुक्ते, नो तर्कयति, नो स्पृहयति, नो प्रार्थयते, नो अभिलपति । तत्र तर्कणं यदीदं मह्यमसौ ददाति तदा शुभमिति विकल्पनं, स्पृहणं तत्श्रद्धालुतयाऽऽत्मन आविष्करणं, प्रार्थनं याचा मसमिदं देहीति याचनं, अभिलपणं तल्लालसतया वाञ्छनं । एकार्थिकानि या एतानि नानादेशोत्पन्नपिनेयानुग्रहाय गृहीतानि । परस्य लाभमनाखादयन्नऽभुजानोऽतर्कयन्नऽस्पृहयन्नऽप्रार्थयमानोऽनभिलपन् 'दोचंति' द्वितीयां सुखशय्यामुपसम्पद्य विहरति, एवंविधरूपत्वात् तस्याः । यदुक्तं स्थानाङ्गे-"अहावरा दोथा सुहमेजा, से णं मुंडेभवित्ता अगाराओ अणगारियं पचइए समाणे सएणं लाभणं मंतुस्मइ, परस्स लाभं न आसाएइ" इत्यादि ॥३३॥ ॥ ३५ ॥ प्रत्याख्यातसम्भोगस्योपधिप्रत्याख्यानमपि स्यादिति तदाहमूलम्-उवहिपच्चक्खाणेणं भंते ! जीवे किं जणयइ ? उवहिपञ्चकवाणेणं अपलिमंथं जणयइ,
निरुवहिए णं जीवे निकंखे उवहिमंतरेण य न संकिलिस्सइ ॥ ३४ ॥ ३६ ॥ व्याख्या--उपधेरुपकरणस्य रजोहरणमुखवम्रिकाव्यतिरिक्तस्य प्रत्याख्यानमुपधिप्रत्याख्यानं तेन परिमन्थः स्वाध्यायादिक्षतिस्तदभावोऽपरिमन्धस्तं जनयति, तथा निरुपधिको निकांक्षो वखाद्यभिलापरहित उपधिमन्तरेण च न संक्लिश्यते, शारीरं मानसं वा संकेशं नानभवति । उक्तं हि-"तम्स णं भिक्खुम्स णो एवं : वत्थे सूई जाइस्सामि, संधिस्यामि" इत्यादि ॥ ३४ ॥ ३६॥ उपधिप्रत्याख्यातुर्जिनकल्पिकाग्यिाहाराघलाभे उपवासा अपि स्युस्ते चाहारप्रत्याख्यानरूपा इति तदाहमूलम्-आहारपञ्चक्खाणेणं भंते ! जीवे किं जणयइ ? आहारपञ्चक्खाणेणं जीविआसंसप्पओगं
वोच्छिदइ, जीविआसंसप्पओगं वोच्छिदित्ता जीवे आहारमंतरेण न संकिलिस्सइ ३५॥३७ व्याख्या-आहारप्रत्याख्यानेन जीविते आशंसा अभिलापो जीविताशंसा तस्याः प्रयोगः करणं जीविताशंसाप्रयोगस्तं व्यवच्छिनत्ति, आहाराधीनत्वाजीवितस्याहारप्रत्याख्याने तदाशंसाव्यवच्छेदो भवत्येवेति । तं च व्यवच्छिद्य जीव आहारमन्तरेण न संक्लिश्यते, कोऽर्थः ? विकृष्टतपोनुष्ठानेऽपि न वाधामनुभवति ॥ ३५ ॥ ३७॥ एतत्प्रत्याख्यानत्रयं कपायाभाव एव सफलमिति तत्प्रत्याख्यानमाहमूलम्-कसायपच्चक्खाणेणं भंते ! जीवे किं जणयइ ? कसायपच्चकवाणेणं वीयरागभावं जणयइ,
__वीअरागभावं पडिवण्णे अ णं जीवे समसुहदुक्खे भवइ ॥३६ ॥ ३८॥ व्याख्या-कपायप्रत्याख्यानेन क्रोधादिनिवारणेन वीतरागभावमुपलक्षणत्वाद्वीतद्वेषभावं च जनयति, तं च प्रतिपन्नो जीवः समे रागद्वेपाभावात्तुल्ये मुखदुःखे यस्य स समसुखदुःखो भवति ॥ ३६ ॥ ३८ ॥ निष्कपायोऽपि योगप्रत्याख्यानादेव मुक्तः स्यादिति तदाहमूलम्-जोगपञ्चक्खाणेणं भंते ! जीवे किं जणयइ ? जोगपञ्चक्खाणेणं अजोगित्तं जणयइ, अजोगी
णं जीवे नवं कम्मं न बंधइ, पुववद्धं च निजरेइ ॥ ३७ ॥ ३९॥ व्याख्या-योगा मनोवाक्कायव्यापारास्तत्प्रत्याख्यानेन तन्निरोधेन अयोगित्वं जनयति, अयोगी च नवं कर्म न
Page #344
--------------------------------------------------------------------------
________________
339 उत्तराध्ययन बनाति, सकलवन्धहेतूनामुच्छेदात् । पूर्ववद्धं च भवोपग्राहिकर्मचतुष्कमन्यस्य तदाऽसम्भवात् ॥ ३७ ॥ ३९॥ योगप्रत्याख्यातुः शरीरप्रत्याख्यानमपि स्यादिति तदाहमूलम्-सरीरपच्चक्खाणेणं भंते ! जीवे किं जणयइ ? सरीरपञ्चक्खाणेणं सिद्धाइसयगुणत्तं निवत्तेड,
सिद्धाइसयगुणसंपन्ने अ णं जीवे लोगग्गमुवगए परमसुही भवइ ॥ ३८॥४०॥ ___ व्याख्या-शरीरमौदारिकादि तत्प्रत्याख्यानेन सिद्धानामतिशयगुणाः “न कृष्णो न नीलः" इत्यादयो यस स सिद्धातिशयगुणस्तद्भावस्तत्त्वं जनयति, सिद्धातिशयगुणसम्पन्नश्च जीयो लोकाग्रभवत्वालोकायं मुक्तिपदमुपगतः परमसुखी भवति ॥ ३८ ॥४०॥ सम्भोगादिप्रत्याख्यानानि प्रायः सहायप्रत्याख्याने सुकराणीति तदाहमूलम्-सहायपञ्चक्खाणेणं भंते ! जीवे किं जणयइ ? सहायपच्चक्खाणेणं रागीभावं जणयइ, रागी
भावभूए अ जीवे एगग्गं भावेमाणे अप्पझंझे अप्पकसाए अप्पकलहे अप्पतुमंतुमे संजमब
हुले संवरबहुले समाहिए आवि भवइ ॥ ३९ ॥ ४१॥ व्याख्या-सहायाः साहाय्यकारिणो यतयस्तत्प्रत्याख्यानेन तथाविधयोग्यताभाविनाऽभिग्रहविशेषेण एकीभावमेकत्वं जनयति, एकीभावं एकत्वं भृतः प्राप्तश्च जीव ऐकायं एकालम्बनत्वं भावयन्नभ्यस्यन् अल्पझंझोऽवाकलहः, अल्पकपायोऽकपायः, 'अप्पतुमंतुमेत्ति अल्पमविद्यमानं त्वं त्वमिति-खल्पापराधवत्यपि त्वमेवेदं कृतवान् त्वमेवेदं करोपीत्यादि पुनः पुनः प्रलपनं यस्य सोऽल्पत्वंत्वः, संयमबहुलः संवरवहुलः प्राग्वत् । अत एव समाहितो ज्ञानादिसमाधिमांश्चापि भवति ॥ ३९ ॥४१॥ ईदृशश्चान्ते भक्तं प्रत्याख्यातीति तत्प्रत्याख्यानमाहमूलम्-भत्तपच्चक्खाणेणं भंते ! जीवे किं जणयइ भत्तपञ्चक्खाणेणं अणेगाई भवसयाई निरंभइ ४०
व्याख्या-भक्तप्रत्याख्यानेन भक्तपरिज्ञादिना अनेकानि भवशतानि निरुणद्धि, दृढशुभाध्यवसायेन संसाराल्पस्वापादनात् ॥ ४०॥ ४२ ॥ साम्प्रतं सर्वप्रत्याख्यानोत्तमं सद्भावप्रत्याख्यानमाहमूलम्-सम्भावपञ्चक्खाणेणं भंते! जीवे किं जणयइ ? सम्भावपञ्चक्खाणेणं अनिअर्टि जणयइ, अनि
अट्टि पडिवन्ने अ अणगारे चत्तारि केवलिकम्मंसे खवेइ। तंजहा-वेअणिजं, आउअं, नाम,
गोत्तं। तओ पच्छा सिज्झइ, बुज्झइ, मुच्चइ, परिनिवाइ, सबदुःक्खाणमंतं करेइ ॥४१॥४३॥ व्याख्या-सद्भावेन सर्वथा पुनःकरणासम्भवात् परमार्थेन प्रत्याख्यानं सद्भावप्रत्याख्यानं सर्वसंवररूपं शैलेशीत्यर्थः तेन-न विद्यते निवृत्तिर्नित्तिमप्राप्य निवर्त्तनं यस्य सोऽनिवृत्तिः शुक्लध्यानतुर्यगेदस्तं जनयति, तं प्रतिपन्नश्चानगारश्चत्वारि केवलिनः 'कम्मंसेत्ति' सत्कर्माणि केवलिसत्कर्माणि भवोपग्राहीणीत्यर्थः, क्षपयति ॥४१॥ ॥ ४३ ॥ सद्भावप्रत्याख्यानं च प्रायः प्रतिरूपतायां स्यादिति तामाहमूलम्-पडिरूवयाए णं भंते ! जीवे किं जणयइ ? पडिरूवयाए णं लापविअं जणयइ, लहुब्भुए
अ णं जीवे अप्पमत्ते पागडलिंगे पसत्थलिंगे विसुद्धसम्मत्ते सत्तसमिइसम्मत्ते सवपाणभूअजीवसत्तेसु वीससणिजरूवे अप्पडिलेहे जिइंदिए विउलतवसमिइसमन्नागए आवि
भवइ ॥ ४२ ॥ ४४॥ व्याख्या-प्रतिः सादृश्ये, ततः प्रतीति-स्थविरकल्पिकादिसदृशं रूपं वेपो यस्य स प्रतिरूएस्तस्य भावः प्रतिरूपता तयाऽधिकोपकरणत्यागरूपया लाघवमस्यास्तीति लाघविकस्तद्भावो लाघविकता तां, द्रव्यतः खल्पोपकरणत्वेन भावतस्त्वप्रतिवद्धतया जनयति । लघुभूतश्च जीवोऽप्रमत्तस्तथा प्रकटलिङ्गः स्थविरकल्पिकादिरूपेण विज्ञायमानत्वात् , प्रशस्तलिङ्गो जीवरक्षाहेतुरजोहरणादिधारकत्वात् , विशुद्धसम्यक्त्वः क्रिया सम्यक्त्वविशोधनात् , 'सत्तसमिइसम्मत्तेत्ति' सत्यं च समितयश्च समाप्ताः परिपूर्णा यस्य स समाप्तसत्यसमितिः, सूत्रे क्तान्तस्यान्ते निपातः प्राकृतत्वात् । अत एव सर्वप्राण-भूत-जीव-सत्त्वेषु विश्वसनीयरूपस्तत्पीडापरिहारित्वात् , अल्पप्रत्युपेक्षोऽल्पोपधित्वात् , जितेन्द्रियो विपुलेनानेकभेदतया विस्तीर्णेन तपसा समितिभिश्च सर्वविषयव्यापितया विपुलाभिरेव सम
Page #345
--------------------------------------------------------------------------
________________
340 उत्तराध्ययन न्वागतो युक्तो विपुलतपसमितिसमन्वागतश्चापि भवति । पूर्वत्र समितीनां पूर्णत्वाभिधानेन सामस्त्यमुक्तमिह तु सर्वविषयव्यापित्वमिति न पौनरुक्त्यम् ॥ ४२ ॥ ४४ ॥ प्रतिरूपतायां वैयावृत्त्यादेवेष्टसिद्धिरिति तदाहमूलम्-आवञ्चेणं भंते ! जीवे किं जणयइ ? वेयावच्चेणं तित्थयरनामगो कम्मं निबंधइ ॥४३॥४५॥
व्याख्या-स्पष्टम् ॥ ४३ ॥ ४५ ॥ वैयावृत्त्येनार्हन्त्यप्राप्तिरुक्ता अहंश्च सर्वगुणसम्पन्नः स्यादिति तत्तामाहमूलम्-सत्वगुणसंपन्नयाए णं भंते ! जीवे किं जणयइ ? सवगुणसंपन्नयाए णं अपुणरावत्तिं जण
__यइ, अपुणरावत्तिपत्तए अ णं जीवे सारीरमाणसाणं दुक्खाणं नो भागी भवइ ॥४४॥ ४६॥ व्याख्या-सर्वे गुणा ज्ञानादयस्तैः सम्पन्नः सर्वगुणसम्पन्नस्तद्भावः सर्वगुणसम्पन्नता तया अपुनरावृत्तिं मुक्तिं जन
च प्राप्त एव प्राप्तको जीवः शारीरमानसानां दुःखानां नो भागी भवति, तत्कारणवपुर्मनसोरभावात् ॥ ४५ ॥ ४६ ॥ सर्वगुणवत्ता च वीतरागतायां स्यादिति तामाह-- मूलम्बीअरागयाए णं भंते ! जीवे किं जणयइ ? वीअरागयाए णं णेहाणुबंधणाणि तण्हाणु
वंधणाणि अ वोच्छिदइमणुण्णामणुण्णेसु सद-फरिस-रूव-रस-गंधेसु विरजइ ॥४५॥४७॥ व्याख्या--धीतरागतया रागद्वेपापगमरूपतया नेहः पुत्रादिविषयम्तद्रूपाण्यनुवन्धनानि अनुकूलबन्धनानि स्नेहानुबन्धनानि, तृष्णालोभम्तद्रूपाण्यनुबन्धनानि तृष्णानुबन्धनानि च व्यवच्छिनत्ति । ततश्च मनोज्ञामनोज्ञेषु शब्दादिपु विरज्यते, कपायप्रत्याख्यानेनैव गतत्वेऽपि वीतरागतायाः पृथगुपादानं रागस्यैव सकलानर्थमूलत्वख्यापनार्थम् ॥४५॥४७॥ वीतरागत्वस्य च क्षान्तिर्मूलमिति तामाह
मूलम्-खंतीए णं भंते ! जीवे किं जणयइ ? खंतीए णं परीसहे जिणइ ॥ ४६ ॥४८॥ व्याख्या-क्षान्तिः क्रोधजयस्तया परीषहानद्वधादीन् जयति॥४६॥४८॥क्षान्तिश्च मुक्त्या दृढा स्यादिति तामाहमूलम-मुत्तीए णं भंते ! जीवे किं जणयइ ? मुत्तीए णं अकिंचणं जणयइ, अकिंचणे अ जीवे
अत्थलोलाणं पुरिसाणं अपत्थणिज्जे हवइ ॥४७॥ ४९॥ व्याख्या-मुक्त्या निर्लोभतया 'अकिंचणंति' आकिञ्चन्यं निःपरिग्रहत्वं जनयति, अकिञ्चनश्च जीवोऽर्थलोलानां पुरुषाणां चौरादीनामप्रार्थनीयः पीडयितुमनभिलपणीयो भवति ॥ ४७ ॥ ४९ ॥ लोभाभावे च मायाकरणकारणाभावात्तदभावोऽपि स्यादित्यार्जवमाहमूलम्-अजवयाए णं भंते ! जीवे किं जणयइ ? अजवयाए णं काउज्जुअयं भावुज्जुअयं भासु
ज्जुअयं अविसंवायणं जणयइ, अविसंवायणसंपन्नयाए अ णं जीवे धम्मस्स आराहए
भवइ ॥४८॥५०॥ व्याख्या-'अजययाएत्ति' आर्जयेन मायाभावेन कायर्जुकतां कुब्जादिवेपभ्रूविकाराद्यकरणाद्वपुःप्राजलतां, भावर्जुकतां यदन्यद्विचिन्तयन् लोकभक्त्यादिनिमित्तमन्यद्भापते करोति वा तत्परिहाररूपां, भाषर्जुकता यदुपहासादिहेतोरन्यदेशभापया भापणं तत्परित्यागात्मिका, तथा अविसंवादनं पराविप्रतारणं जनयति । अविसंवादनसम्पन्नतया उपलक्षणत्वात्कायर्जुकतादिसम्पन्नतया च जीवो धर्मस्याराधको भवति, भवान्तरेऽपि तदवाः ॥४९॥ ॥ ५० ॥ ईदृशगुणम्यापि विनयादेवेष्टमिद्धिः, स च मार्दवादेवेति तदाह
मूलम-मद्दवयाए णंभंते!जीवे किं जणयइ ? मद्दवयाए णं
मिउमद्दवसंपन्ने अट्टमयट्ठाणाई निट्ठवेइ ॥ ४९ ॥ ५१ ॥ . व्याख्या-माईवेन गम्यमानत्वादभ्यस्यमानेन मृदुर्द्रव्यतो भावतश्चावनमनशीलस्तस्य यन्माईवं सदा सौकुमार्य तेन सम्पन्नो मृदुमाईवसम्पन्नोऽष्टमदस्थानानि क्षपयति ॥ ४९ ॥५१॥ माईवं च तत्त्वतः सत्यस्थितस्यैव स्यात् तत्रापि भावमयं प्रधानमिति तदाह
Page #346
--------------------------------------------------------------------------
________________
311 उत्तराध्ययन मूलम-भावसच्चेणं भंते ! जीवे किं जणयइ ? भावसच्चेणं भावविसोहिं जणयइ, भावविसोहिए
अ वट्टमाणे जीवे अरहंतपण्णत्तस्स धम्मस्स आराहणयाए अब्भुढेइ, अरहंतपण्णनस्त
धम्मस्त आराहणयाए अब्भुठित्ता परलोअधम्मस्स आराहए भवइ ॥ ५० ॥ ५२ ॥ व्याख्या--भावसत्येन शुद्धान्तरात्मतारूपेण पारमार्थिकावितथत्वेनेत्यर्थः, भावविशुद्धिं अध्यवसायविशुद्धता जनयति । भावविशुद्धी च वर्तमानोऽर्हत्प्रज्ञप्तस्य धर्मस्याराधनायै आवर्जनाय अभ्युत्तिष्ठते उत्सहते, तस्यै चाभ्युत्थाय परलोके भवान्तरे धर्मः परलोकधर्मस्तस्याराधको भवति, प्रेत्य जिनधर्मावाप्त्या विशिष्टभवान्तरप्राप्त्या वेति भावः ॥ ५० ॥ ५२ ॥ भावसत्ये च सति करणसत्यं स्यादिति तदाहमुलम्-करणसच्चेणं भंते ! जीवे किं जणयइ ? करणसञ्चेणं करणसत्ति जणयइ, करणसच्चे अ वह
माणे जीवे जहावाई तहाकारी आवि भवइ ॥ ५१ ॥ ५३॥ ग्याख्या-करणे सत्यं करणसत्यं यत्प्रतिलेखनादिक्रियामुपयुक्तः कुरुते तेन करणशक्ति अपूर्षापूर्वशुभक्रियां कर. सामर्थ्यरूपां जनयति, करणसत्ये च वर्तमानो यथावादी तथाकारी चापि भवति, स हि सूत्रं पठन् यया क्रियाकलापबदनशीलः स्यात्तथैव करणशीलोपीति ॥ ५१ ॥ ५३ ॥ तस्स च मुनेर्योगसत्यमपि स्वादिति तदाह
मूलम्-जोगसञ्चेणं भंते ! जीवे किं जणयइ ? जोगसच्चेणं जोगे विसोहेइ॥ ५२ ॥ ५४॥ म्याख्या-योगसत्येन मनोयाकायसत्येन योगान् विशोधयति, लिष्टकर्मवन्धाभावानिर्दोषान् करोति ॥५१॥ ॥ ५४॥ योगसत्यं च गुप्तिमतः स्यादिति ता आहमूलम्-मणगुत्तयाए णं भंते ! जीवे किं जणयइ ? मणगुत्तयाए णं जीवे एगग्गं जणयइ, एगग्ग
चित्ते णं जीवे मणगुत्ते संजमाराहए भवइ ॥ ५३॥ ५५॥ पाख्या-मनोगुप्ततया मनोगुप्तिरूपया ऐकायं प्रस्तावाद्धमैकतानचित्तत्वं जनयति, तथा चैकाग्रचित्तो जीवो मनो गुप्तमशुभाध्यवसायेषु गच्छद्रक्षितं येनासौ मनोगुसः, क्तान्तस्य परनिपातः सूत्रत्वात् , संयमाराधको भवति ॥ ५३॥५५॥ मूलम्-वइगुत्तयाए णं भंते ! जीवे किं जणयइ ? वइगुत्तयाए णं निविआरतं जणयइ, निविकारे
णं जीवे वइगुत्ते अज्झप्पजोगसाहणजुत्ते आवि भवइ ॥ ५४ ॥ ५६ ॥ व्याख्या-वाग्गुप्ततया कुशलवागुदीरणरूपया निर्विकारत्वं विकथाधात्मकवाग्विकाराभावं जनयति, ततम निर्विकारो जीवो वाग्गुप्तः सर्वथा वाग्निरोधलक्षणवाग्गुप्तिमान् अध्यात्म मनस्तस्य योगा व्यापारा धर्मध्यानादयस्तेषां साधनानि एकाग्रतादीनि तैर्युक्तोऽध्यात्मयोगसाधनयुक्तश्चापि भवति, विशिष्टवाग्गुप्तिरहितो हि न पिरीकाप्रतादिमाग भवति ॥ ५४ ॥ ५६ ॥ मूलम्-कायगुत्तयाए णं भंते ! जीवे किं जणयइ ? कायगुत्तयाए णं संवरं जणयइ, संवरेणं काय
गुत्ते पुणो पावासवनिरोहं करेइ ॥ ५५ ॥ ५७॥ व्याख्या-कायगुप्ततया शुभयोगप्रवृत्त्यात्मककायगुप्तिरूपया संवरमशुभयोगनिरोधरूपं जनयति, संवरेण गम्यस्वादभ्यस्यमानेन कायगुप्तः पुनः सर्वथा निरुद्धकायिकव्यापारः पापाश्रवः पापकर्मोपादानं तन्निरोधं करोति ॥५५॥ ॥ ५७ ॥ गुसिभिश्च यथाक्रमं मनःसमाधारणादिसम्भव इति ता आहमूलम्-मणसमाहारणयाए णं भंते ! जीवे किं जणयइ ? मणसमाहारणयाए णं एगग्गं जणयइ,
एगग्गं जणइत्ता नाणपज्जवे जणयइ, नाणपज्जवे जणइत्ता सम्मत्तं विसोहेइ, मिच्छत्तं
विनिजरेइ ॥ ५६ ॥ ५८ ॥ व्याख्या-मनसः समिति सम्यक् आङिति आगमोक्तभावामिव्याप्त्या या धारणा व्यवसापना सा मनःसमा
Page #347
--------------------------------------------------------------------------
________________
342 उत्तराध्ययन धारणा तया ऐकायं जनयति, ऐकाम्यं जनयित्वा ज्ञानपर्यवान् विशिष्टविशिष्टतरश्रुततत्त्वावबोधरूपान् जनयति,
वा सम्यक्त्वं विशोधयति, तत्त्वज्ञानस्य शुद्धत्वे तत्त्वविषयश्रद्धाया अपि शद्धत्वभवनात. अत एवं मिथ्यात्वं निर्जरयति ॥ ५६ ॥ ५८ ॥ मूलम्व इसमाहारणायाए णं भंते ! जीवे कि जणयह ? वइसमाहारणयाए णं वइसाहारणदसण.
पजवे विसोहेइ, वइसाहारणदंसणपजवे विसोहित्ता सुलहबोहितं निवत्तेइ, दुल्लहबोहितं
निजरेइ ॥ ५७ ॥ ५९ ॥ व्याख्या-वाकसमाधारणया स्वाध्याय एव याविनिवेशात्मिकया पाचां साधारणा वाक्साधारणा वाग्विषयाः प्रज्ञापनीया इत्यर्थः, ते चेह पदार्था एव, तद्विषयाच दर्शनपर्यवा अप्युपचारात्तथोक्ताः, ततच वाक्साधारणाश्च ते दर्शनपर्यवाश्च वाक्साधारणदर्शनपर्यवाः, प्रज्ञापनीयपदार्थविषयसम्यक्त्वविशेषा इत्यर्थः, तान् विशोधयति । द्रव्यानुयोगाभ्यासात्तद्विषयशङ्कादिमालिन्यापनयनेन विशुद्धान् करोति, शेषं स्पष्टम् ॥ ५७ ॥ ५९॥ मूलम्-कायसमाहारणयाए णं भंते ! जीवे किं जणय ? कायसमाधारणयाए णं चरित्तपजवे वि.
सोहेइ, चरित्तपजवे विसोहित्ता अहक्खायचरितं विसोहेइ, अहक्खायचरितं विसोहिता चत्तारिकेबलीकम्मंसे खवेइ, तओ पच्छा सिज्झाइ बुज्झइ मुश्चइ परिनिवाइ सबदुक्खाणर्मतं
करेइ ॥ ५८ ॥ ६॥ ब्याख्या-कायसमाधारणया संयमयोगेषु शरीरस्य सम्यग्व्यापारणरूपया चरित्रपर्यवान् चरित्रभेदान् क्षायोपशमिकानिति गम्यते विशोधयति, तांच पिशोध्य यथाख्यातचारित्रं विशोधयति, सर्वथा ससत उत्पस्यसम्भव इति पूर्वमपि कयश्चित्सदेव तचारित्रमोहोदयमलिनं तन्निर्जरणेन निर्मलीकुरुते, शेषं प्राग्मत् ॥ ५८ ॥६० ॥ इत्थं समा. धारणात्रयात् ज्ञानादित्रयस्य विशुद्धिरुक्ता, अथ तस्यैव फलमाहमूलम्--नाणसंपन्नयाए णं भंते ! जीवे किं जणयइ ? नाणसंपन्नयाए थे सवभावाहिगमं जणयइ,
नाणसंपन्ने अ णं जीवे चाउरंते संसारकंतारे न विणस्सइ, जहा सूई ससुत्ता पडिआवि न विणस्सइ तहा जीवे ससुत्ते संसारे न विणस्सइ, नाणविणयतवचरित्तजोगे संपाउणइ,
ससमयपरसमयसंघायणिजे भवइ ॥ ५९ ॥ ६१ ॥ व्याख्या-ज्ञानमिह श्रुतज्ञानं तत्सम्पन्नतया सर्वभावाभिगम सर्वपदार्थावबोषं जनयति, ज्ञानसम्पन्नभ जीवश्चतुरन्ते संसारकान्तारे न विनश्यति न मुक्तिमार्गाद्विशेषेण दूरीभवति, अमुमेवा) दृष्टान्तद्वारा स्पष्टतरमाह-यथा सूची ससूत्रा दवरकयुक्ता पतितापि कचवरादौ न विनश्यति न दूरीभवति, तथा जीवः सह सूत्रेण श्रुतेन वर्तते यःस ससूत्रः संसारे न विनश्यति । अत एव ज्ञानं चावध्यादि- विनयश्च तपश्च चारित्रयोगाश्च चारित्रव्यापाराः ज्ञानवि. नयतपश्चारित्रयोगास्तान् सम्प्राप्नोति, तथा खसमयपरसमययोः सङ्घातनीयः प्रधानपुरुपतया मीलनीयः खसमयपरसमयसङ्घातनीयो भवति, खसमयपरसमयशब्दाभ्यां चेह तद्वेदिनो ग्राह्यास्तेष्वेव मीलनसम्भवात् ॥ ५९ ॥ ६१ ॥ मूलम्-दसणसंपन्नयाए णं भंते ! जीवे किं जणयइ ? सणसंपन्नयाए णं भवमिच्छत्तच्छेअणं
करेइ, परं न विजाइ, अणुत्तरेणं णाणेणं दंसणेणं अप्पाणं संजोएमाणे सम्म भावेमाणे
विहरइ ॥६०॥ ६२॥ व्याख्या--दर्शनसम्पन्नतया क्षायोपशमिकसम्यक्त्वयुक्ततया मवहेतुभूतं मिथ्यात्वं भवमिथ्यात्वं तस्य च्छेदनं क्षपणं भवमिथ्यात्वच्छेदनं करोति, कोऽर्थः १ क्षायिकसम्यक्त्वमवाप्नोति । ततश्च परमित्युत्तरकालं उत्कृष्टतस्तस्मिन्नेव मषे मध्यमजघन्यापेक्षया तु तृतीये तुर्ये वा जन्मनि केवलज्ञानावाप्तौ न विध्यायति ज्ञानदर्शनप्रकाशाभावरूपं विध्यानं न प्राप्नोति, किन्त्वनुत्तरेण क्षायिकत्वात्सर्वोत्तमेन ज्ञानदर्शनेन प्रतिसमयमपरापरोपयोगरूपतयोत्पद्यमानेन
Page #348
--------------------------------------------------------------------------
________________
उत्तराध्ययन
343 आत्मानं संयोजयन् संघट्टयन् , संयोजनं च भेदेपि स्यादित्याह-सम्यग्भावयंस्तेनात्मानं तन्मयतां नयन् विहरति भवस्थकेवलितया ॥ ६० ॥ ६२॥ मूलम्-चरित्तसंपन्नयाए णं भंते ! जीवे किं जणयइ ? चरित्तसंपन्नयाए णं सेलेसीभावं जणयइ,
सेलेसीपडिवन्ने अ अणगारे चत्तारि केवलिकम्मंसे खवेइ, तओ पच्छा सिजाइ बुज्नइ
मुच्चइ परिनिवाइ सबदुक्खाणमंतं करेइ ॥ ६१ ॥ ३॥ व्याख्या-चरित्रसम्पन्नतया शैलानामीशः शैलेशो मेरुः, स इव निरुद्धयोगत्वादत्यन्तस्यैर्येण मुनिरपि शैलेशा, तस्येयमवस्था शैलेशी, तस्या भवनं शैलेशीभायस्तं वक्ष्यमाणखरूपं जनयति, शेषं स्पष्टम् ॥ ६१ ॥ ६३ ॥ चारित्रं पेन्द्रियनिग्रहादेव स्यादिति प्रत्येकं तमाह-- मूलम्-सोइंदिय निग्गहेणं भंते ! जीवे किं जणयइ ? सोइंदिअनिग्गहेणं मणुण्णामणुषणेसु सहेसु
रागद्दोसनिग्गहं जणयइ, तप्पश्चइअंच नवं कम्मं न बंधइ, पुवबद्धं च निजरेइ ॥२॥६४॥ व्याख्या-श्रोत्रेन्द्रियस्य निग्रहो विषयाभिमुखमनुधायतो नियमनं श्रोत्रेन्द्रियनिग्रहस्तेन मनोज्ञामनोज्ञेषु शब्दोष यथांक्रमं रागद्वेपनिग्रहं जनयति, तथा च तत्प्रत्ययिकमित्यादिकं व्यक्तम् ॥ ६२ ॥ ६४ ॥ मूलम्-चखिदिअनिग्गहेणं भंते ! जीवे किं जणयइ ? चक्खिदियनिग्गहेणं मणुपणामणुण्णेसु
रूवेसु रागहोसनिग्गहं जणयइ, तप्पश्चइ नवं कम्मं न बंधइ, पुवषद्धं च निजरेइ ॥३॥ ॥६५॥ पाणिदिएणं एवं चेव ॥ ६४ ॥ ६६ ॥ जिभिदिएवि ॥६५॥ ६७ ॥ फासिंविएवि
॥ ६६ ॥ ६८ ॥ नवरं गंधेसु रसेसु फासेसु वत्तवं ॥ व्याख्या-[ सूत्रचतुष्टयं प्राग्वत् व्याख्येयम् ] ॥ ६३ ॥ ६५ ॥ ६४ ॥ ६६ ॥६५॥ ६७ ॥ ६६ ॥१८॥ एतन्निग्रहोपि कपायविजयेनेति तमाह-- मूलम्-कोहविजएणं भंते ! जीवे किं जणयइ ? कोहविजएणं खंति जणयह, कोहवेअणिजे कम्म
न बंधइ, पुववद्धं च निजरेइ ॥ ६७ ॥ ६९ ॥ व्याख्या-क्रोधस्य विजयो दुरन्तत्वादिचिन्तनेन उदयनिरोधस्तेन 'कोहयेअणिजंति' क्रोधेन क्रोधाध्यवसायेन वेद्यते इति क्रोधवेदनीयं क्रोधहेतुभूतपुद्गलरूपं कर्म न बभाति “जं वेअइ तंबंधइ" इति वचनात् । पूर्यबरच तदेव निर्जरयति ॥ ६७ ॥ ६९॥ मूलम्-एवं माणेणं ६८॥ ७०॥ मायाए ६९ ॥ ७१ ॥ लोहेणं ७०॥७२॥ नवरं महवं उज्जु
- भावं संतोसं च जणयइत्ति वत्तवं ॥ व्याख्या-[सूत्रत्रयं प्राग्वत् ] ६८ ॥ ७० ॥ ६९ ॥ ७१ ॥ ७० ॥ ७२ ॥ एतजयश्च न प्रेमद्वेषमिथ्यादर्शनविजयं विनेति तमाह-- मूलम्-पेजदोसमिच्छादसणविजएणं भंते! जीवे किं जणयइ ? पेजदोसमिच्छादसणविजएण नाण.
दसणचरित्ताराहणयाए अब्भुढेइ, अविहस्स कम्मगंठिविमोअणयाए, तप्पढमयाए जहाणुपुवीए अट्ठावीसइविहं मोहणिजं कम्मं उग्घाएइ, पंचविहं नाणावरणिजं नवविहं दंसणावरणिजं पंचविहं अंतराइअं एए तिण्णिवि कम्मसे जुगवं खवेइ, तओ पच्छा अणुत्तरं अणतं कसिणं पडिपुण्णं निरावरणं वितिमिरं विसुद्धं लोगालोगप्पभावगं केवलवरनाणदसणं समुप्पाडेइ, जाव सजीगी भवइ ताव य इरिआवहि कम्मं बंधइ, सुहफरिसं दुसमयहितिअं, तं पढमसमए बद्धं बिइअसमए वेइअं तइअसमए निजिणं तं बद्धं पुढे उईरिअं वेइ निजिपणं सेअकाले अकम्मं चावि भवइ ॥ ७१ ॥ ७३ ॥
Page #349
--------------------------------------------------------------------------
________________
3414
उत्तराध्ययन व्याख्या-प्रेम च रागरूपं द्वेषश्चाप्रीतिरूपो मिथ्यादर्शनं च मिथ्यात्वं प्रेमद्वेषमिथ्यादर्शनानि, तद्विजयेन ज्ञानदर्शनचारित्राराधनायामभ्युत्तिष्ठते उद्यच्छते, प्रेमादिनिमित्तत्वात्तद्विराधनायास्ततश्चाष्टविधस्य कर्मणो मध्ये इति शेषः यः कर्मग्रन्थिरतिदुर्भेदत्वात् घातिकर्मरूपस्तस्य विमोचना क्षपणा कर्मग्रन्थिविमोचना तस्यै, चस्य गम्यत्वात्तदर्थ चाभ्युत्तिष्ठते । अभ्युत्थाय च किं करोतीत्याह-तत्प्रथमतया तत्पूर्वतया न हि पुरा तत्क्षपितमासीदिति, यथानुपूर्यि आनुपूर्व्या अनतिक्रमेण अष्टाविंशतिविधं मोहनीयं कर्म उद्घातयति क्षपयति, तत्क्षपणाक्रमवायम्-पूर्वमनन्सानुबन्धिनः क्रोधादीन् युगपत् क्षपयति, तदनु क्रमान्मिथ्यात्वं मित्रं सम्यक्त्वदलिकं च, तदनु प्रत्याख्यानाप्रत्याख्यानकषायाष्टकं क्षपयितुमारभते, तस्मिंश्वार्द्धक्षपिते नरकगत्यानुपूर्वी २ तिर्यग्गत्यानुपूर्वी ४ एकेन्द्रियादिजातिनामचतुष्का ८ ऽऽतपो ९ घोत १० स्थावर ११ सूक्ष्म १२ साधारण १३ निद्रानिद्रा १४ प्रचलाप्रचला १५ स्त्यानडि १६ लक्षणाः षोडश प्रकृतीः क्षपयति, ततः कषायाप्टकावशिष्टं क्षपयित्वा क्रमात नपुंसकवेदं स्त्रीवेदं हास्यादिषहूं पुरुषवेदं च क्षपयति, यदि पुरुषः प्रतिपत्ता, अथ स्त्री पण्डो पा तदा खखवेदं प्रान्ते अपयति । तदनु क्रमात् संज्वलनक्रोधमानमायालोमान् , क्षपणाकालश्च प्रत्येकं सर्वेषां या अन्तर्मुहूर्तमेव । इत्थं चैतदन्तर्मुहूर्तस्वासंख्यभेदत्वात् । इत्थं मोहनीय क्षपयित्वान्तर्मुहर्त यथाख्यातचारित्रं प्राप्तः क्षीणमोहद्विचरमसमययोः प्रथमसमये निद्राप्रचले क्षपयित्वा चरमसमये यत्क्षपयति तत्सूत्रकृदेवाह-पंचेत्यादि-पञ्चविधं ज्ञानावरणीयं, नवविधं दर्शनावरणीयं, पञ्चविधमन्तरायं 'एएत्ति' एतानि त्रीण्यपि 'कम्मंसेत्ति' सत्कर्माणि युगपत्क्षपयति, तत इति क्षपणातः पश्चात् न विद्यते उत्तरं प्रधानं ज्ञानमस्मादित्यनुत्तरं, अनन्तं अविनाशित्वात् , कृत्स्नं कृत्स्नार्थग्राहकत्वात् , प्रतिपूर्ण सकलखपरपर्यायप्रतिपूर्ण वस्तु प्रकाशकत्वात् , निरावरणमशेषावरणविगमात्, वितिमिरं तस्मिन् सति कचिदप्यज्ञानतिमिराभावात्, विशुद्धं सर्वदोपाभावात्, लोकालोकप्रभावकं तत्खरूपप्रकाशकत्वात् , केवलवरज्ञानदर्शनं समुत्पादयति । स च यावत्सयोगी मनोयाक्कायव्यापारवान् भवति तावत् 'इरिआवहिअंति' ईर्या गतिस्तस्याः पन्थाः ईर्यापथस्तस्मिन् भवमैर्यापथिकं, उपलक्षणं च पर्थिग्रहणं, तिष्ठतोऽपि सयोगस्थासम्भवात् , कर्म बनाति । तत्कीदशमित्याह-सुखयतीति सुखः स्पर्श आत्मप्रदेशैः सह संश्लेषो यस्य तत् सुखस्पर्श, द्विसमयस्थितिक, तदधिकस्थितेः कषायप्रत्ययत्वात् । यदुक्तं-"जोगा पयडिपएसं, ठिइ अणुमागं कसायओ कुणइत्ति" । तत्प्रथमसमये बद्धं द्वितीयसमये वेदितं तृतीयसमये निर्जीर्ण परिशटितं ततश्च तद्वद्धं जीवप्रदेशैः श्लिष्टमाकाशेन घटवत् , तथा स्पृष्टं मसूणमणिकुड्यापतितशुष्कस्थूलचूर्णवत् । अनेन विशेषणद्वयन तस्स निधत्तनिकाचितावस्थयोरभाषमाह । उदीरितमुदयप्रासं उदीरणायास्तत्रासम्भवात् , वेदितं तत्फलसुखानुभवनेन निर्माण क्षयमुपगतं, 'सेअकालेत्ति' सूत्रत्वादेष्यत्काले चतुर्थसमयादायकर्म चापि भवति, तज्जीवापेक्षया पुनस्तस्य. तथाविधपरिणामासम्भवात्, एतच्च एवंविधविशेषणान्वितं सातकर्मासौ वभाति, तस्य तदन्यवन्धासम्भवात् ७१॥७३॥ स चायुषः प्रान्ते शैलेशी गत्वाऽकमी स्यादिति शैलेश्यकर्मताद्वारे अर्थतो व्याख्यातुमाहमूलम् -अहाउअं पालइत्ता अंतोमुहत्तावसेसाउए जोगनिरोहं करेमाणे सुहुमकिरिअं अप्पडिवाइ
सुक्कज्झाणं झिआयमाणे तप्पढमयाए मणजोगं निरंभइ निरंभइत्ता वइजोगं निरंभइ निरंभइत्ता आणापाणनिरोहं करेइ करित्ता ईसिं पंचहस्सक्खरुच्चारधाए अणं अणगारे समुच्छिन्नकिरिअं अनिअघि सुक्कज्झाणं झियायमाणे वेअणिजं आऊअं नाम गोत्तं च एए चत्तारिवि कम्मसे जुगवं खवेइ ॥७२॥७४॥ तओ ओरालिअकम्माइं च सवाहि विष्पजहणाहिं विप्पजहित्ता उज्जुसेढिपत्ते अफुसमाणगई उर्ल्ड एगसमएणं अविग्गहेणं तत्थ गंता
सागारोवउत्ते सिज्झइ जाव अंतं करेइ ॥७३॥७५ ॥ व्याख्या-अथेति केवलित्वानन्तरं आयुष्कं जीवितमन्तर्मुहूर्त्तादिकं देशोनपूर्वकोटीपर्यन्तं पालयित्वा अन्तर्मुहूर्तावशेषायुष्को योगनिरोधं 'करेमाणेत्ति' करिष्यमाणः सूक्ष्मा क्रिया यत्र तत्सूक्ष्मक्रिय अप्रतिपाति शुक्लध्यानतृतीयभेदं ध्यायंस्तत्प्रथमतया मनोयोगं मनोद्रव्यसाचिव्यजनितं जीवव्यापारं निरुणद्धि, तं निरुध्य पाग्योगं भाषा
Page #350
--------------------------------------------------------------------------
________________
उत्तराष्ययन
345 द्रव्यसानिध्यनिर्मितं जीवव्यापार निरुणद्धि, तं च निरुध्य 'आणापाणनिरोहंति' आनापानौ उच्छासनिःश्वासौ तन्निरोधं करोति, सकलकाययोगनिरोधोपलक्षणं चैतत् , योगत्रयनिरोधं चैवं प्रत्येकमसंख्येयसमयैः कृत्वा ईषदिति खल्पप्रयलेन पञ्चानां ह्रखाक्षराणां अ-इ-उ-क-ल-इत्येवंरूपाणां उबारो भणनं तस्याद्धा कालो यावता ते उचा. यन्ते सा ईषत्पञ्चहखाक्षरोधारणाद्धा तस्यां च णं प्राग्वत् । अनगारः समुच्छिन्नक्रियं अनियत्ति शुक्लध्यानतुर्यभेदं ध्यायन् शैलेश्यवस्थामनुभवन्निति भावः।हखाक्षरोधारणं च न विलम्बितं द्रुतं वा किन्तु मध्यमप्रतिपत्त्यैवात्र गृह्यते । तादृशश्च सन् किं करोतीत्याह-वेदनीयमायुर्नाम गोत्रं चैतानि चत्वार्यपि 'कम्मंसेत्ति' सत्कर्माणि युगपत्क्षपयति । ततो वेदनीयादिक्षपणानन्तरं 'ओरालिअकम्माइं चत्ति' औदारिककार्मणे शरीरे चशब्दात्तैजसं च सर्वाभिः 'विप्प. जाणाहिति विशेषेण प्रकर्षतो हानयस्त्यजनानि विप्रहाणयस्ताभिः सर्वथा शाटेनेति भावः बहवचनं चात्र व्यत्य. पेक्षं, विप्रहाय परिशाट्य ऋजुरवका श्रेणिराकाशप्रदेशपलिस्तां प्राप्तः ऋजुश्रेणिप्राप्तः, अस्पृशद्दतिरिति कोऽर्थः ? खावगाहातिरिक्तनभःप्रदेशानस्पृशन् यावत्सु तेषु जीयोऽयगाढस्तावत एव समश्रेण्या स्पृशन्नित्यर्थः, ऊईमुपरि एकसमयेन द्वितीयादिसमयास्पर्शेन अविग्रहेण पक्रगतिलक्षणविग्रहाभावेन, अन्ययव्यतिरेकाभ्यामुक्तोर्थः स्पष्टतरो भवतीति अजुश्रेणिप्राप्त इत्यनेन गतार्थत्वेऽपि पुनरस्याभिधानं, तत्रेति विवक्षिते मुक्तिपदे गत्वा साकारोपयुको ज्ञानोपयोगवान् सिध्यतीत्यादि प्राग्वत् इति त्रिसप्ततिसूत्राथेः ॥ ७२ ॥ ७४ ॥७३॥७५ ॥ उपसंहासेमाह मूलम्-एस खलु सम्मत्तपरकमस्स अज्झयणस्स अट्टे समणेणं भगवया महावीरेणं आपविए
पपणविए परूविए निर्देसिए उवदंसिएत्ति बेमि ॥ ७६ ॥ व्याख्या-एपोऽनन्तरोक्तः खलु निश्चये सम्यक्त्वपराक्रमस्याध्ययनस्यार्थः श्रमणेन भगवता महावीरेण 'आपवि. एत्ति' आपत्वादाख्यातः सामान्ययिशेपैः पर्यायाभिव्याप्त्या कथनेन, प्रज्ञापितो हेतुफलादिप्रज्ञापनेन, प्ररूपितः खरूपनिरूपणेन, निदर्शितो दृष्टान्तोपदर्शनेन, उपदर्शित उपसंहारद्वारेणेति प्रवीमि इति प्राग्वत् ॥ ७६ ॥
GODAVARATALABORARMATMALOR जा इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय
श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्ती एकोनत्रिंशमध्ययनं सम्पूर्णम् ॥ २९ ॥ 'S CaS
:
ES:S:TaSERS2 ॥ अथ त्रिंशत्तममध्ययनम् ॥
॥ॐ॥उक्तमेकोनत्रिंशमथ त्रिंशत्तमं तपोमार्गगतिनामाध्ययनमारभ्यते, तत्र तप एव मार्गो भावमार्गस्तत्फलभूता च गतिः सिद्धिगतिरूपा वाच्याऽस्मिन्निति तपोमार्गगतिः इत्यस्य नामार्थः । सम्बन्धश्रायमनन्तराध्ययने अकर्मता प्रोक्ता सा च तपसः साध्येति तत्खरूपमत्रोच्यते, इतिसम्बन्धस्यास्पदमादिसूत्रम्मूलम्-जहा उ पावगै कम्मं, रागहोससमज्जियं । खवेइ तवसा भिक्खू, तमेगग्गमणो सुण ॥१॥
व्याख्या-यथा येन प्रकारेण तुः पूतौ पापकं कर्म ज्ञानावरणादि रागद्वेषसमर्जितं क्षपयति तपसा भिक्षुस्तत्तपः एकाग्रमनाः शृणु शिष्येति सूत्रार्थः ॥ १॥ इह चानाश्रवेणैव जीवेन कर्म क्षप्यते ततो यथायमनाश्रवः स्यात्तथाहमूलम्-पाणिवहमुसावाए, अदत्तमेहुणपरिग्गहा विरओ । राईभोअणविरओ, जीवो होइ अणा
सवो ॥ २॥ पंचसमिओ तिगुत्तो, अकसाओ जिइंदिओ । अगारवो अ निस्सल्लो, जीवो
होइ अणासवो ॥३॥ व्याख्या स्पष्टे ॥ २ ॥३॥ ईशश्च सन् यादृशं कर्म यथा क्षपयति तथा दृष्टान्तद्वारेणादराधानाय पुनः शिष्याभिमुखीकरणपूर्वकमाह
Page #351
--------------------------------------------------------------------------
________________
346 उत्तराध्ययन मूलम्-एएसिं तु विवच्चासे, रागदोससमजि खवेइ उ जहा भिक्खू , तं मे एगमणो सुण ॥४॥
व्याख्या-एतेषां प्राणिवधविरत्यादीनां समित्यादीनां चानाश्रवहेतूनां विपर्यासे सति यद्रागद्वेषाभ्यां समर्जितं कर्मेति शेषः, क्षपयति तु यथा भिक्षुस्तन्मे कथयत इति शेषः, एकमनाः शृणु ॥४॥ मूलम्-जहा महातलागस्स, सन्निरुद्धे जलागमे। उस्सिचणाए तवणाए, कमेणं सोसणा भवे ॥५॥ ___ व्याख्या-यथा महातटाकस्य सन्निरुद्धे पाल्यादिना निरुद्ध जलागमे 'उस्सिचणाएत्ति' उत्सिश्चनेनारपट्टघट्यादिभिरुदश्चनेन तपनेनार्ककरतापेन क्रमेण शोषणा जलाभावरूपा भवेत् ॥ ५॥ मूलम्-एवं तु संजयस्तावि, पावकम्मनिरासवे । भवकोडिसंचि कम्म, तवसा निजरिजइ ॥६॥ __व्याख्या एवं तुत्ति' एवमेव संयतस्यापि पापकर्मणां निराश्रये आश्रवाभावे पापकर्मनिराश्रये सति भवकोटिसश्चितं कर्म, अतिवहुत्योपलक्षणमेतत् , तपसा निर्जीयते इति सूत्रत्रयार्थः ॥ ६ ॥ तपसा कर्म निर्जीयते इत्युक्तमतस्त दानाहमूलम्-सो तवो दुविहो वुत्तो, बाहिरभितरो तहा। बाहिरो छबिहो वुत्तो, एवमभितरो तवो ॥७॥
व्याख्या-'सो तपोत्ति' तत्तपो द्विविध प्रोक्तं, लिङ्गव्यत्ययः सर्वत्र सूत्रत्यात्, बाबमाभ्यन्तरं तथा । तत्र पावं पापद्रव्यापेक्षत्वालोकप्रतीतत्वात्कुतीर्थिकैरपि खाभिप्रायेण सेव्यमानत्वात्, पहिः शरीरस्य पा तापकारित्वात्, मुक्तिप्राप्तौ प्रायो बाह्याङ्गत्याद्वा । तद्विपरीतं त्याभ्यन्तरमिति सूत्रार्थः ॥ ७ ॥ तत्र यथा वासं पविधं तथाह
मूलम्-अणसणमूणोअरिआ, भिक्खायरिया य रसपरिचाओ।
कायकिलेसो संलीणया य बज्झो तवो होइ ॥ ८॥ व्याख्या-अक्षरार्थः स्पष्टो भावार्थ तु सूत्रकृदेव. वक्ष्यति ॥ ८॥ तत्रानशनखरूपं तावदाहमलमजुत्तरिअमरणकालाय.दविहा अणसणाभवेत्तरिआ सावकखा.निरवकंखाउ बिडजिआ९
व्याख्या-इत्वरमेय इत्वरकं खल्पकालावधीत्यर्थः, मरणपर्यन्तः कालो यस्य तन्मरणकालं यावज्जीवमित्यर्थः, चः समुच्चये, इत्येवमनशनं द्विविधं भवेत् । तत्र इत्वरं सहावकांक्षया घटिकायाधुत्तरकालं भोजनाभिलापरूपया वर्तते इति सावकांक्ष, निरवकांक्षं तत्र भवे भोजनाशंसाभावेन, तुः पुनरर्थो भिन्नक्रमश्व, ततो द्वितीयं पुनमरणकालाख्यम् ॥९॥ तत्रत्वरानशनमैदानाह
मूलम्-जो सो इत्तरिअतवो, सो समासेण छविहो ।
सेढितवो १ पयरतवो २, घणो अ ३ तह होइ वग्गो अ४ ॥१०॥ व्याख्या-यत्तदित्वरकतप इत्वरानशनरूपं तत्समासेन पविधं, पवियत्वमेवाह-'सेढितवो' इत्यादि-श्रेणिः बाह्यद्रव्यापेक्षत्वालोकप्रतीतत्वात्कुतीथिकैरपि खाभिप्रायेण सेव्यमानत्वात्, पहिः शरीरस्य वा तापकारित्वात्, मुक्तिप्राप्तौ प्रायो बाह्याङ्गत्वाद्वा । तद्विपरीतं त्वाभ्यन्तरमिति सूत्रार्थः ॥ ७ ॥ तत्र यथा बाखं षड्विधं तथाह
मूलम्-अणसणमूणोअरिआ, भिक्खायरिया य रसपरिचाओ।
कायकिलेसो संलीणया य बज्झो तवो होइ ॥ ८॥ व्याख्या-अक्षरार्थः स्पष्टो भावार्थं तु सूत्रकृदेव वक्ष्यति ॥ ८॥ तत्रानशनखरूपं तावदाहमूलम्-इत्तरिअमरणकाला य, दुविहा अणसणाभवे। इत्तरिआसावकंखा, निरवकंखा उ बिइजिआ ९
व्याख्या-इत्वरमेव इत्वरकं खल्पकालावधीत्यर्थः, मरणपर्यन्तः कालो यस्य तन्मरणकालं यावज्जीवमित्यर्थः, चः समुचये, इत्येवमनशनं द्विविधं भवेत् । तत्र इत्वरं सहायकांक्षया घटिकाद्वयाधुत्तरकालं भोजनाभिलाषरूपया वर्तते इति सायकांक्ष, निरवकांक्षं तत्र भवे भोजनाशंसाभावेन, तुः पुनरर्थो भिन्नक्रमच, ततो द्वितीयं पुनमरणकाला. ख्यम् ॥९॥ तत्त्वरानशनभेदानाह
मूलम्-जो सो इत्तरिअतवो, सो समासेण छबिहो।
सेढितवो १ पयरतवो २, घणो अ३ तह होइ वग्गो अ४॥१०॥ व्याख्या-यत्तदित्वरकतप इत्वरानशनरूपं तत्समासेन पट्विधं, पविधत्वमेवाह-'सेढितवो' इत्यादि-श्रेणिः
Page #352
--------------------------------------------------------------------------
________________
347 उत्तराध्ययन मूलम्-तत्तो अ वग्गवग्गो उ, पंचमओ छटुओ पइण्णतवो।
मणइच्छिअचित्तत्थो, नायवो होइ इत्तरिओ ॥ ११ ॥ व्याख्या-ततश्च वर्गतपसोऽनन्तरं वर्गवर्ग इति वर्गवर्गतपः पञ्चमस्तत्र वर्ग एव यदा वर्गण गुण्यते तदा वर्गवगर्गो भवति, यथा चत्वारि सहस्राणि षण्णवत्यधिकानि तायतैव गुणितानि जाता एका कोटिः सप्तषष्टिलक्षाः सप्तसप्ततिः सहस्राणि द्वे शते षोडशाधिके [१६७७७२१६ 1 एतावद्भिस्तपःपदैरुपलक्षितं तपो वर्गवर्गतप त्य च्यते । एवं चतुर्थादीनि चत्वारि पदान्याश्रित्य श्रेण्यादितपो दर्शितं, एतदनुसारेण पञ्चादिपदेष्वपि एतद्भावना कार्या । षष्ठकं प्रकीर्णतपो यत् श्रेण्यादिनियतरचनाविरहितं खशक्त्या यथाकथञ्चिविधीयते, तच नमस्कारसहि. तादि पूर्वपुरुषाचरितं यवमध्यवनमध्यचन्द्रप्रतिमादि च । इत्थं भेदानुक्त्वा उपसंहारमाह-मणेत्यादि-मनसः इप्सित इष्टश्चित्रोऽनेकप्रकारोऽथेः स्वगोपवगोंदिस्तेजोलेश्यादियो यस्मात्तन्मनइप्सितचित्रार्थ ज्ञातव्यं भवति 'इन्व रक' प्रक्रमादनशनाख्यं तपः ॥ ११ ॥ सम्प्रति मरणकालमनशनमाह
मूलम्-जा सा अणसणा मरणे, दुविहा सा विआहिया ।
सवियारमवियारा, कायचिटं पई भवे ॥ १२ ॥ व्याख्या-'जा सा अणसणत्ति' यत्तदनशनं मरणे मरणावसरे द्विविधं तयाख्यातं कथितं, तद्वैविध्यमेवाह-सह विचारेण चेष्टालक्षणेन वर्तते यत्तत्सविचारं, तद्विपरीतं त्वविचारं, कायचेष्टामुदर्सनादिकां प्रतीति प्रतीत्याश्रित्य भवेत् । तत्र सविचारं भक्तप्रत्याख्यानमिङ्गिनीमरणं च, तत्र भक्तप्रत्याख्याने गच्छमध्यवर्ती गुरुदत्तालोचनो विधिना संलेखनां विधाय त्रिविधं चतुर्विधं पाऽऽहारं प्रत्याचप्टे, स च समास्तृतमृदुसंस्तारकस्त्यक्तभक्तकरणोपकरणादिममत्यः स्वयमुच्चरितनमस्कारः पार्थवर्त्तिमुनिदत्तनमस्कारो वा सत्यां शक्ती खयमुर्तनादि कुरुते, शक्तेरमा. येऽपरैरपि किञ्चित्कारयतीति ॥ १॥ इङ्गिनीमरणे त्यालोचनासंलेखनादिपूर्व शुद्धस्थण्डिलस्थित एकाक्येव कृतचतुर्विधाहारप्रत्याख्यानो नियमितस्थण्डिलस्यैवान्तश्छायात उष्णमुष्णाच च्छायां स्वयमेव संक्रामति न त्वन्येन किञ्चित्कारयतीति ॥ २॥ अविचारं तु पादपोपगमनं, तत्र हि देवगुरुवन्दनादिविधिना चतुर्विधाहारप्रत्याख्यानं कृत्वा गिरिकन्दरादौ गत्वा पादप इव यावज्जीवं निश्चेष्ट एवावतिष्ठते ॥ ३ ॥ १२ ॥ पुनद्वैविध्यमेव प्रकारान्तरेणाहमूलम् अहवा सपरिकम्मा, अपरिकम्मा य आहिआ। नीहारिमनीहारि, आहारच्छेओ दोसुवि१३
व्याख्या-अथवेति प्रकारान्तरसूचने, सपरिकर्म स्थानोपवेशनत्वग्वर्तनोद्वर्तनादिलक्षणपरिकर्मयुक्तं, अपरिकर्म च तद्विपरीतमाख्यातं, तत्र सपरिकर्म भक्तप्रत्याख्यानमिङ्गिनीमरणं च, आये खपरकृतस्य द्वितीये तु खयंकृतखोद्वर्तनादिपरिकर्मणः सद्भावात् , अपरिकर्म तु पादपोपगमनं, तत्र सर्वथा परिकाभावात् । उक्तञ्च-"समविसमंमि य पडिओ, अच्छइ सो पायवोब निकंपो ॥ चलणं परप्पओगा, नवरि दुम्मस्मेव तस्स भवे ॥१॥" यद्वा परिकर्म संलेखना सा यत्रास्ति तत्सपरिकर्म, तद्विपरीतं त्वपरिकर्म, तत्र च व्याघाताभावे भक्तपरिज्ञादित्रयमप्येतत्सूत्रार्थो. भयनिष्ठो निष्पादितशिष्यः संलेखनापूर्वकमेव करोति, अन्यथाऽऽर्तध्यानसम्भवात् , यदुक्तं-"देहम्मि असंलिहिए, सहसा धाऊहिं खिजमाणेहिं । जायइ अट्टज्झाणं, सरीरिणो चरिमकालम्मि ॥१॥” इति सपरिकर्मोच्यते । यत्पुनर्व्याघाते विद्युद्भिरिभित्तिपतनाद्यभिघातरूपे सद्योघातिरोगादिरूपे वा संलेखनामकृत्वैव भक्तपरिज्ञादि क्रियते तदपरिकर्मति । तथा निर्हरणं निहोरो गिरिकन्दरादौ गमनेन ग्रामादेर्वहिर्गमनं तद्विद्यते यत्र तन्निर्हारि, यत् पुनरुत्थातुकामे बजिकादौ क्रियते तदनिर्हारि, तत्र वापि गमनाभावात् । एतच भेदद्वयमपि पादपोपगमनविषयं तत्प्रस्ताव एवागमेऽस्याभिधानात् । यदुक्तं-“पाओवगमणं दुविहं, नीहारिं चेव तह अनीहारिं । बहिओ गामाईणं, गिरिकंदरमाइ नीहारिं ॥१॥ वइआसु जं अंतो, उट्ठाउमणाण ठाइ अणिहारिं । तम्हा पाओवगमणं, जं उवमा पायवेणेत्थ ॥२॥" आहारच्छेदोऽशनादित्यागो द्वयोरपि सविचाराविचारयोः सपरिकर्मापरिकर्मणोनियिनिहींरिणोश्च सम इति शेष इति सूत्रपञ्चकार्थः ॥ १३ ॥ उक्तमनशनं ऊनोदरतामाहमूलम-ओमोअरणं पंचहा, समासेण विआहि। दवओ खित्तकालेणं, भावेणं पजवेहि अ ॥१४॥
Page #353
--------------------------------------------------------------------------
________________
348
उत्तराध्ययन
व्याख्या-अयमं न्यूनमुदरं यस्यासाववमोदरस्तस्य भावोऽवमौदर्य न्यूनोदरता पञ्चधा समासेन व्याख्यातं, द्रव्यतो द्रव्याद्धेतौ पञ्चमी, क्षेत्रं च कालश्च क्षेत्रकालं तेन, भावेन पर्यायैश्वोपाधिभूतैः ॥ १४ ॥ तत्र द्रव्यत आह
मूलम्-जो जस्स उ आहारो, तत्तो ओमं तु जो करे ।
जहण्णेणेगसित्थाइ, एवं दवेण ऊ भवे ॥ १५ ॥ व्याख्या-यो यस्य तुः पूत्तौं आहारो द्वात्रिंशत्कवलादिमानः, ततः साहारादवममूनं तुः पूतौ यः कुर्यात् मुजानः इति शेषः, अयं भावः-पुरुषस्य हि द्वात्रिंशत्कवलमान आहारः, स्त्रियानाष्टाविंशतिकवलमानः । कवलबेह पस्मिन् क्षिसे मुखस्य नातिविकृतत्वं स्यात्तावन्मानो ज्ञेयः । ततश्चैतन्मानादून यो भुते यत्तदोर्नित्याभिसम्बन्धात तस्य एवममुना प्रकारेण द्रव्येणोपाधिभूतेन भवेदिति सण्टकः, अवमौदर्यमिति प्रक्रमः, एतच जघन्येनैकसिक्य यत्रैकमेव सिक्यं भुज्यते तदादि, आदिशब्दासिक्थद्वयादारभ्य यावदेककवलभोजनम् । इत्थं चाल्पाहाराहमवमीदर्यमाश्रित्योच्यते, यत उपार्दादिपु त देषु कवलनवकादिमानमेव जघन्यं स्यात्तथा च सम्प्रदायः-"अप्पाहारोमोअरिआ जहण्णेणेगकवला. उक्कोसेणं अट्ट कवला. सेसा अजहन्नमणुकोसा। उवड्डाहारोमोअरिआ जहन्नेणं नव कवला, उक्कोसेणं वारस कवला, सेसा अजहन्नमणुकोसा" इत्यादि-एतद्भेदाचामी "अप्पाहार १ उबट्टा २, हुमाग ३ पत्ता ४ तहेव किंचूणा ५ ॥ अट्ठ १ दुवालस २ सोलस ३, चउवीस ४ तहेक्कतीसा ५ य ॥१॥" अत्राष्टादिभिः संख्याशब्दरल्पाहारादीनामूनोदरताभेदानां उत्कर्षतः कयलमानमुक्तम् ॥ १५ ॥ क्षेत्रावमौदर्यमाह
मूलम्-गामे नगरे तह रायहाणि निगमे अ आगरे पल्ली ।
खेडे कब्बड-दोणमुह-पट्टण-मडंब-संवाहे ॥ १६ ॥ व्याख्या-प्रामे नगरे च प्रतीते, राजधानी च राजावस्थानस्थान निगमच प्रभूततरपणिजां नियासोऽनयोः समाहार! राजधानीनिगमं तस्मिन् , आकरे स्वर्णाधुत्पत्तिस्थाने, पल्यां वृक्षगहनाघानितप्रान्तजननिवासरूपायर्या, खेटे पांशुषप्रपरिक्षिसे, कर्बर्ट कुनगरं, द्रोणमुखं जलस्थलपथनिर्गमप्रवेशं यथा भृगुकच्छं, पत्तनं द्विधा जलपत्तनं स्थलपत्तनं च, तत्राद्यं जलमध्यवर्ति इतरन्निर्जलभूभागभावि, मडम्बं सर्वदिक्षु अर्द्धतृतीययोजनान्तर्घामान्तररहितं, सम्बाधः प्रभूतचातुर्वण्यनिवासः, कर्वटादीनां समाहारद्वन्दूस्तस्मिन् ॥ १६ ॥ मूलम्-आसमपए विहारे, सन्निवेसे समाय-घोसे अ। थलि-सेणा-खंधारे, सत्थे संबट-कोहे अ ___ व्याख्या-आश्रमपदे तापसावसथोपलक्षितस्थाने, विहारो देवगृहं भिक्षुनिवासो या तत्प्रधानो प्रामादिरपि विहारस्तस्मिन् , संनिवेशे यात्रादिसमायातजनावासे, समाजः पथिकसमूहो घोपो गोकुलमनयोः समाहारस्तस्मिन्, चः समुच्चये स्थली प्रोचभूभागः सेना चतुरङ्गवलसमूहः स्कन्धावारः स एव वणिजादिसर्वजनयुक्तः एषां समाहारस्तस्मिन् , सार्थे गणिमधरिमादिभृतशकटादिसङ्घाते, संवर्तो भयत्रस्तजनस्थान कोट्टः प्राकारोऽनयोः समाहारस्तस्मिन् , चः समुच्चये ॥ १७ ॥
मूलम्-वाडेसु वा रत्थासु व, घरेसु वा एवमेत्तिअं खेत्तं ।
कप्पइ उ एवमाई, एवं खेत्तेण ऊ भवे ॥१८॥ व्याख्या-पाटेपु पाटेपु वा वृत्तिवरण्डकादिवेष्टितगृहसमूहात्मकेपु, रथ्यासु सेरिकासु, गृहेषु, वा सर्वत्र विकपार्थः, एवमनेन प्रकारेण 'एत्तिअंति' एतावद्विवक्षातो नियतपरिमाणं क्षेत्रं कल्पते मम भिक्षायै पर्यटितुमिति शेषः, तुः पूत्तौं, एवमादि आदिशब्दाद्गृहशालादिपरिग्रहः, एवममुना प्रकारेण क्षेत्रेणेति क्षेत्रहेतुकं तुः पूत्तौं भवेदवमौदर्यमिति प्रक्रमः ॥ १८ ॥ पुनरन्यथा क्षेत्रावमौदर्यमाहमूलम्-पेडा य अद्धपेडा, गोमुत्ति पयंगवीहिआ चेव । संबुक्कावट्टायय-गंतुंपञ्चागया छट्ठा ॥ १९ ॥
व्याख्या-तत्र पेटा मञ्जूपा तद्वत्संलग्नसर्वदिकस्थगृहाटने पेटा ॥१॥ अर्द्धपेटा तदर्द्धभ्रमणे ॥ २॥ गोमूत्रिका तदाकारेण वामदक्षिणतो भ्रमणे ॥३॥ पतङ्गवीथिका तिडवदन्तरा बहुगृहाणि मुक्त्वा मुक्त्वा भ्रमणे ॥४॥
Page #354
--------------------------------------------------------------------------
________________
349
शम्बूकः शङ्खस्तद्वदावर्त्तो यस्यां सा शम्बूकावर्त्ता, सा द्विविधा, अभ्यन्तरशम्बूकावर्त्ता बहिश्शम्बूकावर्त्ता च तत्राद्या शङ्खनाfreeशाकारे क्षेत्रे मध्यादारभ्य बाह्यगृहं यावदटने, अन्या तु तद्विपर्यये ॥ ५ ॥ 'आययगंतुंपञ्चागयत्ति' आयतं दीर्घ प्राञ्जलमित्यर्थः, गत्वा प्रत्यागता पष्ठी, इयं ऋजुतयाऽग्रतो गत्वा वलमानस्याटने ॥ ६ ॥ नन्वत्र गोचररूपत्वात् भिक्षाचर्यात्वमेवासां तत्कथमिह क्षेत्रावमौदर्यरूपत्वमुच्यते १ उच्यते - अवमौदर्य ममास्त्वित्याशयेन क्रियमाणत्वादव मौदर्य व्यपदेशोऽप्यत्रादुष्ट एव दृश्यन्ते हि निमित्तभेदादेकत्रापि देवदत्तादौ पितृपुत्रादयोऽनेके व्यपदेशाः । एवं पूर्वत्र प्रामादिविषयस्योत्तरत्र कालादिविषयस्य च नैयत्यस्याभिग्रहत्वेन भिक्षाचर्यात्वप्रसङ्गे इदमेवोत्तरं बाच्यम् ॥ १९ ॥ कालाष मौदर्यमाह
उतराध्ययन
मूलम् - दिवसस्स पोरिसीणं, चउण्हंपि उ जतिओ भवे कालो । एवं चरमाणो खलु, कालोमाणं मुणेअहं ॥ २० ॥
व्याख्या– दिवसस्य पौरुषीणां चतसृणामपि तुः पूत याषान् भवेत्कालोऽभिग्रह विषय इति शेषः, एवमिति एवंप्रकारेण प्रक्रमात्कालेन 'चरमाणोत्ति' सुव्यत्यया चरतो भिक्षार्थ भ्रमतः चतसृणां पौरुषीणां मध्येऽमुकस्मिन् काले भिक्षाचर्या करिष्यामीत्येवमभिगृह्य पर्यटतः खलु निश्वितं 'कालोमाणंति' कालेन हेतुनाऽयमत्वं प्रस्तावादुदरस्य काला मत्वं, कोऽर्थः १ कालावमौदर्य मुणितव्यं ज्ञातव्यम् ॥ २० ॥ एतदेव प्रकारान्तरेणाह -
मूलम् - अहवा तहआए पोरिसीए ऊणाए घासमेसंतो । चउभागूणाए वा, एवं काले ऊ भवे ॥२१॥
व्याख्या - अथवा तृतीयपौरुप्यामूनायां ग्रासमाहारं 'एसन्तोत्ति' एषयतः कियता भागेन न्यूनायामित्याह-तुर्भागोनायां, 'बा' शब्दात् पञ्चादिभागोनायां वा, एवममुना कालविपयाभिप्रहलक्षणेन प्रकारेण चरत इत्यनुवर्त्तते, कालेन तु भवेदषमौदर्यम् । औत्सर्गिकविधिविषयं चैतत्, उत्सर्गतो हि तृतीयपौरुष्यामेव भिक्षाटनमुक्तम् ॥ २१ ॥ भावावमौदर्यमाह-
मूलम्-इत्थी वा पुरिसो वा अलंकिओ वाऽणलंकिओ वावि । अन्नयरवयत्थो वा, अन्नयरेणं वा वत्थेणं ॥ २२ ॥
मूलम् — अन्नेण विसेसेणं, वण्णेणं भावमणुमुअंते उ । एवं चरमाणो खलु, भावोमाणं मुणेअहं २३ ॥ व्याख्या - स्त्री वा पुरुषो वा, अलङ्कृतो वा अनलङ्कृतो या, अपिः पूर्वौ, अन्यतरस्मिन् वयसि तारुण्यादौ तिष्ठतीत्यन्यतरवयःस्थो वा अन्यतरेण पट्टसूत्रमयादिना वस्त्रेणोपलक्षितः ॥ २२ ॥ 'अन्नेणेत्यादि' - अन्येन विशेषेण कुपितहसितादिनाऽवस्थाभेदेन, वर्णेन कृष्णादिनोपलक्षितो भावमुक्तरूपमेवालङ्कृतत्वादिकं 'अणुमुअंते उत्ति' अमुचन्नेष यदि दाता दास्यति तदाहं ग्रहीष्ये नान्यथेत्युपस्कारः एवं 'चरमाणोत्ति' चरतः खलु 'भावोमाणंति' भावावमौदर्य मुणितव्यम् ॥ २३ ॥ पर्यवावमौदर्यमाह
मूलम् - दवे खित्ते काले, भावंमि अ आहिआ उ जे भावा । एएहिं ओमचरओ, पज्जवचरओ भवे भिक्खू ॥ २४ ॥
व्याख्या - द्रव्येऽशनादौ, क्षेत्रे प्रामादौ, काले पौरुष्यादौ, भावे च स्त्रीत्वादौ आख्याताः कथिताः तुः पूत ये भावाः पर्याया एकसिक्थोनत्वादयः एतैः सर्वैरपि अवममुपलक्षणत्वादवमौदर्य चरतीत्यवमचरकः पर्यवचरको भवेद्भिः । इह पर्यवग्रहणेन पर्यवप्राधान्यविवक्षया पर्यवावमौदर्यमुक्तं, एवं क्षेत्रावमौदर्यादीन्यपि क्षेत्रादिप्राधान्यविवक्षया ज्ञेयानि, तत्त्वतो हि तेष्वपि द्रव्यावमौदर्यस्य सम्भवात् । यत्रापि च द्रव्यतो न्यूनत्वमुदरस्य नास्ति तत्रापि क्षेत्रादिन्यूनता मपेक्ष्याव मौदर्याणि भण्यन्त इति सूत्रैकादशकार्थः ॥ २४ ॥ भिक्षाचर्यामाह - मूलम् - अट्ठविहगोअरग्गं तु, तहा सत्तेव एसणा । अभिग्गहा य जे अन्ने, भिक्खायरिअमाहिआ ॥२५॥
व्याख्या- 'अट्टविहगो अरग्गंति' प्राकृतत्वादष्टविधः अग्रः प्रधानोऽकल्पपरिहारेण स चासौ गोचरश्च उच्चावचकुलेवविशेषेण भ्रमणमष्टविधाप्रगोचरः, तुः पूत्त । तथा सप्तैव एपणा अभिग्रहाश्च येऽन्ये तदतिरिक्तास्ते किमित्याह- 'भिक्खायरिअमाहिअत्ति' भिक्षाचर्या वृत्तिसंक्षेपापरनामिका आख्याता कथिता । अत्राष्टौ अग्रगोचरभेदाः पेटादय एव, तेषु शम्बूकावर्त्ताया द्वैविध्यस्य पार्थक्याश्रयणात्, आयतायाश्च गमनेऽपि वलमानत्वे इव पृथग्ग्रहणात् तेषामष्टविधत्वं ज्ञेयं । ससैपणाश्वेमाः - " संसट्टमसंसट्टा २, उद्धड ३ तह अप्पलेविआ चेव ४ । उग्गहिआ ५ पग्ग
Page #355
--------------------------------------------------------------------------
________________
उत्तराध्ययन
350 हिआ ६, उज्झिअधम्मा य ७ सत्तमिआ ॥ १॥” संसृष्टाभ्यां हस्तपात्राभ्यां भिक्षां गृह्णतः प्रथमा ॥ १॥ असंसृष्टाभ्यां तु ताभ्यां गृह्णतो द्वितीया ॥ २ ॥ पाकस्थानात् यत् स्थाल्यादौ खार्थ भोजनायोद्धृतं ततो गृह्णतः उद्धृताख्या तृतीया ॥ ३॥ निर्लेपं पृथुकादिगृहृतोऽल्पलेपा चतुर्थी ४ । उद्गृहीता नाम भोजनकाले भोक्तुकामस्य परिवेपयितुं दर्वीशरावादिना यदुपहृतं भोजनजातं तत एवाददानस्य पञ्चमी ॥ ५॥ प्रगृहीता नाम भोजनकाले भोक्तकामाय दातमुद्यतेन भोक्रा वा यत्करादिना गृहीतं तत एव गृह्णतः पष्ठी ॥६॥ उज्झितधर्मा तु यत्परि
जनजातं यदन्ये द्विपदादयो नायकांक्षन्ति तद त्यक्तं वा गृह्णतः ससमी ॥७॥ अभिग्रहाच द्रव्य १ क्षेत्र २ काल ३ भाव ४ विषयाः। तत्र द्रव्याभिग्रहाः कुन्ताग्रादिसंस्थितं मण्डकादि प्रहीष्यामीत्यादयः॥१॥ क्षेत्राभिग्रहा देहली जल्योर्मध्ये कृत्वा यदि दास्यति तदा प्रायमित्याद्याः ॥२॥ कालाभिग्रहाः सकलभिक्षुकोपरमकाले मया भ्रमितव्यमितिमुख्याः ॥३॥ भावाभिग्रहास्तु हसन्नाक्रन्दन् बद्धो वा यदि दाता दास्यति ततोऽहमादास्ये न त्वन्यथेत्येवमादयः ॥ ४ ॥ इति सूत्रार्थः ॥ २५ ॥ रसत्यागमाहमूलम्-खीरदहिसप्पिमाई, पणीअं पाणभोअणं । परिवजणं रसाणं तु, भणि रसविवजणं ॥२६॥
१ संसृष्टाभ्यां तत्खरण्टिताभ्यां हस्तपात्राभ्यामिति “घ” पुस्तके ॥ व्याख्या-क्षीरदधिसर्पिरादि, आदिशब्दागुडपक्वान्नादिग्रहणं, प्रणीतमतिबृहकं पानं च खर्जुररसादि भोजनं च गलस्नेहविन्दुकमोदनादि पानभोजनं, सूत्रस्य सोपस्कारत्वादेषां परिवर्जनं रसानां तुः पूत्तौं भणितं रसविवर्जनमिति सूत्रार्थः ॥ २६ ॥ कायक्लेशमाहमूलम्-ठाणा वीरासणाईआ, जीवस्स उ सुहावहा। उग्गा जहा धरिजंति, कायकिलेस तमाहिअं२७
व्याख्या--स्थानानि देहावस्थानभेदाः, वीरासनं यत्र वामोऽधिदक्षिणोरूर्द्ध दक्षिणश्च वामोरूई क्रियते तदादीनि, आदिशब्दागोदोहिकादिग्रहणं, लोचाधुपलक्षणं चैतत् , जीवस्य तुरवधारणे भिन्नक्रमश्च ततः सुखावहान्येव मुक्तिहेतुत्वात् शुभावहान्येव उग्राणि दुष्करतयोत्कटानि यथा येन प्रकारेण धार्यन्ते सेव्यन्ते कायक्लेशः स आख्यातः कथितस्तथैवेति शेष इति सूत्रार्थः ॥ २७ ॥ संलीनतामाहमूलम्-ए-तमणावाए, इत्थीपसुविवजिए । सयणासणसेवणया, विवित्तसयणासणं ॥ २८ ॥
व्याख्या-'एगंतत्ति' सुव्यत्ययादेकान्ते जनानाकुले, अनापाते ख्याधापातरहिते, स्त्रीपशुविवर्जिते तत्रैवावस्थितस्यादिवियुक्ते शून्यागारादावित्यर्थः, 'सयणासणसेवणयत्ति' शयनासनसेवनं विविक्तशयनासनं नाम बावं तप उच्यते, उपलक्षणं चैतदेपणीयफलकादिग्रहणस्य, अनेन च विविक्तचर्याख्या संलीनतोक्ता, शेषसंलीनतोपल. क्षणमेपा, यतश्चतुर्विधेयमुक्ता, तथा हि-"इंदिअ १ कसाय २ जोगे ३, पडुच संलीणया मुणेअबा । तह जा विवित्तचरिआ ४, पणत्ता वीअरागेहिं ॥१॥" तत्रेन्द्रियसंलीनता मनोज्ञामनोज्ञेषु शब्दादिपु रागद्वेषाकरणात् ॥१॥ कपायसंलीनता तदुदयनिरोधादेः ॥ २॥ योगसंलीनता मनोवाकायानां शुभेपु प्रवृत्तेरशुभान्निवृत्तेश्च । ३ । इति सूत्रार्थः ॥ २८ ॥ उक्तमेवार्थमुपसंहरन्नुत्तरग्रन्थसम्बन्धमाहमूलम्-एसो बाहिरगतवो, समासेण विआहिओ। अभितरं तवं एत्तो, वोच्छामि अणुपुत्वसो ॥२९॥
व्याख्या-स्पष्टम् ॥ २९ ॥ प्रतिज्ञातमेवाहमूलम्-पायछित्तं विणओ, वेआवच्चं तहेव सज्झाओ।झाणं च विउस्सग्गो, एसो अभितरो तवो ३० __ व्याख्या-अक्षरार्थः सुगमो भावार्थ तु सूत्रकृदेवाहमूलम्-आलोअणारिहाईअं, पायच्छित्तं तु दसविहं । जे भिक्खू वहई सम्म, पायछित्तं तमाहिअं ॥३१॥ ___ व्याख्या-आलोचनाहं यत्पापमालोचनात एव शुध्यति तदादिकं, आदिशब्दात् प्रतिक्रमणार्हादिग्रहणं, इह च विषयविषयिणोरभेदोपचारादेषंविधपापविशुद्धघुपायभूतानि आलोचनादीन्येव आलोचनार्दादिशब्दैरुक्तानि । प्रायश्चित्तं तुरेवकारार्थो मिन्नक्रमश्व, ततो दशविधमेव । दशविधत्वं चैवं-"आलोअण १ पडिक्कमणे २, मीस ३ विवेगे ४ तहा विउसग्गे ५ । १६ छेअ ७ मूल ८ अणवट्टयाय ९ पारंचिए १०चेव ॥१॥" तत्र आलोचना
Page #356
--------------------------------------------------------------------------
________________
उत्तराध्ययन
351 गुरोः पुरो वचसा प्रकाशनं, तन्मात्रेणैव यत्पातकं शुध्यति तदालोचनाहम् ॥ १॥ प्रायश्चित्तं त्विहालोचनैव, एवमप्रेपि । प्रतिक्रमणं दोषान्निवृत्तिर्मिथ्यादुष्कृतदानमित्यर्थः, तन्मात्रेणैव यत्सहसात्कारजातं सावधवचनादिपापं शुध्यति न तु गुरुसमक्षमालोच्यते तत्प्रतिक्रमणाहम् ॥ २ ॥ तथा यत्र गुरुसमक्षमालोच्य तदाज्ञया मिथ्यादुष्कृतं दत्ते तदालोचनाप्रतिक्रमणाईत्वान्मिश्रम् ॥ ३॥ तथा विवेकः पृथकरणं, तन्मात्रेणैव यस्य शुद्धिस्तद्विवेकाहम् । जायते हि कथञ्चिदशुद्धाहारादिग्रहणे तत्त्यागमात्रेणैव शुद्धिरिति ॥ ४ ॥ व्युत्सर्गः कायोत्सर्गस्तेनैव यस्य शुद्धिस्तत्तदहम् । ५। तथा यत्र प्रतिसेविते निर्विकृतिकादि षण्मासान्तं तपो दीयते तत्तपोर्हम् ॥ ६॥ यत्र चासेविते पर्यायच्छेदः क्रियते तच्छेदाईम् ॥७॥ यत्र चापतिते सर्व पर्यायमुच्छेद्य मूलतो प्रतारोपः स्यात्तन्मूलाईम् ॥ ८॥ येन पुनः सेवितेन उपस्थापनाया अप्ययोग्यः सन् यावद्गुरूक्तं तपो न कुर्यात्तावद् प्रतेषु न स्थाप्यते, आचीर्णतपास्तु दोषोपरतो प्रतेपु स्थाप्यते तदनवस्थाप्यम् ॥९॥ यस्मिन् सेविते लिह-क्षेत्र-काल-तपसा पारमञ्चति तत्पाराञ्चितं, यहा पारमन्तं प्रायश्चित्तानां तत उत्कृष्टप्रायश्चिताभावात् , अपराधानां ना पारमञ्चतीति पाराश्चितम् ॥ १० ॥ इत्येतद्दशविध यो भिक्षुर्वहत्यासेवते सम्यगवैपरीत्येन प्रायश्चित्तं तदाख्यातम् ॥ ३१॥ विनयमाहमूलम्-अब्भुटाणं अंजलिकरणं तहेवासणदायणं । गुरुभत्तिभावसुस्सूसा विणओ एस विआहिओ ३२
व्याख्या-अभ्युत्थानमअलिकरणं तथेति समुच्चये, एवः पूत्तौं, 'आसणदायणंति' आसनदानं, गुरुभक्तिः, भावः अन्तःकरणं तेन शुश्रूषा तदादेशम्प्रति श्रोतुमिच्छा, पर्युपासना या, भावशुश्रूषा । विनय एप व्याख्यातः ॥ ३२ ॥ वैयावृत्त्यमाहमूलम्-आयरिअमाइअंमि, वेआवश्चमि दसविहे । आसेवणं जहाथाम, वेआवञ्चं तमाहि ॥ ३३ ॥
व्याख्या-'आयरिअमाइअंमित्ति' मकारोऽलाक्षणिकस्तत आचार्यादिके आचार्यादियिषये व्यावृत्तभावो वैयावृत्त्यमुचितविधिना आहारादिसम्पादनं, उक्तं च-"वेआवर्ष वावडभावो तह धम्मसाहणनिमित्तं । अनाहाण विहिणा, संपाडणमेस भावत्थो ॥१॥" तस्मिन् , दशविधे विषयविभागाद्दशप्रकारे, यदुक्तं-"आयरिअ १ उवज्झाए २, थेर ३ तबस्सी ४ गिलाण ५ सेहाणं ६ । साहम्मिअ ७ कुल ८ गण ९ संघ १० संगयं तमिह कायचं ॥१॥" आसेवनमेतद्विषयमनुष्ठानं यथास्थाम यथाशक्ति वैयावृत्त्यं तदाख्यातम् ॥ ३३ ॥ खाध्यायमाहमूलम्-वायणा १ पुच्छणा २ चेव, तहेव परिअट्टणा३।अणुप्पेहा ४ धम्मकहा ५,सज्झाओ पंचहा भवे॥
व्याख्या-वाचनादिभेदाः प्राग्न्याख्याताः ॥ ३४ ॥ ध्यानमाह-- मूलम्-अट्टरुदाणि वजित्ता, झाएज्जा सुसमाहिओ।धम्मसुक्काई झाणाइं, झाणं तं तु बुहा वए ॥३५॥
व्याख्या-ऋतं दुःखं तत्र भवमार्त्त, रुद्रस्य प्राणिवधादिपरिणतस्येदं कर्म रौद्रं आर्त च रौद्रं च आर्तरौद्रे पर्जयित्वा ध्यायेत्सुसमाहितः। किमित्याह-धर्मात् क्षमादिदशभेदादनपेतं धर्म्य, शुचं शोक क्लमयति निरस्वतीति शुक्लू, अनयोर्द्वन्द्वस्ततो धर्म्यशुक्ले ध्याने स्थिराध्यवसायरूपे, ध्यानं ध्यानाख्यं तपः तत्तु तदेव बुधा वदन्ति ॥३५॥ व्युत्सर्गमाहमूलम्-सयणासण ठाणे वा, जे उ भिक्खू न वावरे। कायस्स विउस्सग्गो, छहो सो परिकित्तिओ॥३६॥ __व्याख्या-शयने त्वग्वर्त्तने, आसने उपवेशने, स्थाने वीरासनादौ, वा विकल्पे, प्रत्येकं योज्यः, खसामथ्यापेक्षया स्थित इति गम्यते, यस्तु भिक्षुर्न 'वावरेत्ति' व्याप्रीयते न चलनादिक्रियां विधत्ते यत्तदोर्नित्याभिसम्बन्धात् तस्य भिक्षोः कायस्य देहस्य व्युत्सर्गश्चेष्टां प्रति त्यागरूपो यः षष्ठं तत्प्रक्रमादभ्यन्तरतपः परिकीर्तितं । शेषव्युत्सर्गोपलक्षणं चेतदनेकविधत्वात्तस्य । यदक्तं-"दवे भावे अ तहा दविहस्सग्गोचउविहो दवे गणदेहोवहिभत्ते, भावे कोहाइचाओत्ति ॥” इति सूत्रपकार्थः ॥३६॥ अथाध्ययनार्थमुपसंहरंस्तपस एव फलमाहमूलम्-एअंतवं तु दुविहं, जे सम्मं आयरे मुणी।से खिप्पं सवसंसारा, विप्पमुच्चइ पंडिएत्ति बेमि ३७ व्याख्या-स्पष्टम् ॥ ३७॥ A इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय
श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ त्रिंशत्तममध्ययनं सम्पूर्णम् ॥३०॥
NAGARIKminKaKRIEKADAKATREATRAKAREK
K ADAIKWAKHECKMAI KARAMAY
anganaxxxKRTIXXXII-IIICHIKExnxTAPAIN
Page #357
--------------------------------------------------------------------------
________________
उत्तराध्ययन
352 ॥ अथैकत्रिंशमध्ययनम् ॥
॥ अहम् ॥ उक्तं त्रिंशत्तममध्ययनं अथैकत्रिंशं चरणविधिसंज्ञं व्याख्यायते, अस्य चायं सम्बन्धोऽनन्तराध्ययने तप उक्तं तच्चरणवत एव सफलमिति चरणमिहोच्यते, इतिसम्बन्धस्यास्येदमादिसूत्रम्मूलम्-चरणविहिं पवक्खामि, जीवस्स उ सुहावहं । चरित्ता बहू जीवा, तिण्णा संसारसागरं ॥१॥
व्याख्या-चरणस्य विधिरागमोक्तन्यायश्चरणविधिस्तं प्रवक्ष्यामि जीवस्य तुरवधारणे भिन्नक्रमस्ततः सुखावहं तु सुखायहमेव, कथमित्याह-जमित्यादि स्पष्टमिति सूत्रार्थः ॥ १॥ प्रतिज्ञातमाह एकोनविंशत्या सूत्रैः मूलम्-एगओ विरई कुजा, एगओ अ पवत्तणं ! असंजमे निअत्तिं च, संजमे अ पवत्तणं ॥ २॥
व्याख्या-एकत एकस्माद्विरतिं कुर्यात् , एकतश्च एकस्मिन् प्रवर्तनं कुर्यादिति योगः । एतदेवाह-असंयमात् हिंसादिरूपात्, पञ्चम्यर्थे सूत्रे सप्तमी, निवृत्तिं च, संयमे च प्रवर्तनं कुर्यादित्यनुवर्तते, चकारी समुच्चये ॥२॥ मूलम्-रागहोसे अ दो पावे, पावकम्मपवत्तणे।जे भिक्खू संभई निन्चं, से न अच्छइ मंडले ॥३॥
व्याख्या-रागद्वेषौ च द्वौ पापी पापप्रकृतिरूपत्वात्पापकर्मणां ज्ञानापरणादीनां प्रवर्तको यो भिक्षुः रुणति तिरस्कुरते नित्यं स नास्ते न तिष्ठति मण्डले संसारे । एवमुत्तरसूत्रेष्वपि नित्यमित्यादि व्याख्येयम् ॥ ३॥ मूलम्-दंडाणं गारवाणं च, सल्लाणं च तियं तियं । जे भिक्खू जयई निश्चं, से न अच्छइ मंडले॥४॥
व्याख्या-दण्डानां चारित्रसर्वखापहारिणां त्रिकं मनोवाकायदण्डरूपं, गौरवाणां च त्रिकं ऋद्धिरससातगी। रवरूपं, शल्यानां त्रिकं मायानिदानमिथ्यात्यशल्यलक्षणं, यो भिक्षुस्त्यजति ॥ ४॥ मूलम्-दिवे अ जे उवसग्गे, तहा तेरिच्छमाणुसे।जे भिक्खू सहई निचं, से न अच्छइ मंडले ॥५॥ - व्याख्या-दिव्यांश्च हास्य १ प्रद्वेष २ परीक्षा ३ पृथग्विमात्राभि ४ देवैः कृतानुपसर्गाननुकूलप्रतिकूलक्षोमहेतून् , अत्र पृथग्विमात्राशब्देन हास्यादीनां द्विकसंयोगादय उच्यन्ते, ततो यदि कोपि हास्यद्वेषाभ्यां समुदिताभ्यां, हास्यपरीक्षाभ्यां वा, द्वेपपरीक्षाभ्यां वा, हास्यद्वेषपरीक्षाभिर्वा समुदिताभिरुपसर्गान् करोति तदा पृथग्विमात्रयेत्युच्यते । तथा 'तेरिच्छत्ति' तिरश्चामेते भय १ प्रद्वेषा २ ऽऽहारहेत्व ३ पत्यलयनरक्षा ४ हेतोस्तैः क्रियमाणत्वात्तैरश्वाः, तथा 'माणुसेत्ति' मानुपाणामेते हास १ प्रद्वेष २ परीक्षा ३ कुशीलप्रतिसेवनाहेतो ४ स्तैर्विधीयमानत्यान्मानुपकाः, द्वन्द्वे तैरश्चमानुपकास्तानुपलक्षणत्वात् आत्मसंवेदनीयांश्च घट्टन १ प्रपतन २ स्तम्भन ३ संश्लेपणो ४ वान् , वात १ पित्त २ श्लेष्म ३ सन्निपातो ४ भवान् वा यो भिक्षुः सहते सम्यगध्यास्ते ॥५॥ मूलम्-विगहाकसायसण्णाणं, झाणाणं च दुअं तहा।जे भिक्खू वजई निचं, से न अच्छइ मंडले ६
व्याख्या-यिकथाकपायसंज्ञानां प्रतीतानां प्रत्येकं चतुष्कं, 'झाणाणं चत्ति' ध्यानयोश्च द्विकं आतरौद्ररूपं तथा यो भिक्षुर्वर्जयति । ध्यानस्य चेह प्रस्तावेऽभिधानं चतुर्विधत्वात् ॥ ६॥ मूलम्-वएसु इंदियत्थेसु, समिईसु किरियासु ॥जे भिक्खू जयई निच्चं, से न अच्छइ मंडले॥७॥
व्याख्या-व्रतेषु प्राणातिपातविरमणादिषु, इंद्रियार्थेषु शब्दादिविषयेषु, समितिषु ईर्यादिषु, क्रियासु च कायिक्याधिकरणिकी-प्रापिकी-पारितापनिकी-प्राणातिपातिकीरूपासु यो भिक्षुर्यतते । व्रतसमितिषु सम्यपालनेन, माध्यस्थ्यविधानेन चेन्द्रियार्थेषु, परिहाराच क्रियासु यत्नं कुरुते ॥ ७॥
मूलम्-लेसासु छसु काएसु, छक्के आहारकारणे ।
जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥८॥ व्याख्या-लेश्यासु कृष्णादिषु षट्सु, षट्सु कायेषु पृथिव्यादिषु, षट्के षट्रपरिमाणे आहारकारणे पूर्वोक्ते यो मिथुर्यतते, यथायोगं निरोधोत्पादनरक्षानुरोधविधानेन यनं कुरुते ॥ ८॥ मूलम्-पिंडुग्गहपडिमासु, भयठाणेसु सत्तसु । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥९॥
Page #358
--------------------------------------------------------------------------
________________
. 353 उत्तराध्ययन व्याख्या-पिण्डावग्रहप्रतिमासु आहारग्रहणविषयाभिग्रहरूपासु संसृष्टाद्यासु पूर्वोक्तासु सप्तखिति योगः, तथा भयस्थानेषु इहलोकादिषु सप्तसु, उक्तं च-"इह १ परलोआ २ दाण ३ मकम्हा ४ ऽऽजीय ५ मरण ६ मसिलोए ७ ति” यो भिक्षुर्यतते पालनाऽकरणाभ्याम् ॥९॥ मूलम्-मएसु बंभगुत्तीसु, भिक्खुधम्ममि दसविहे।जे भिक्खू जयई निच्चं, से न अच्छह मंडले १०
व्याख्या-मदेषु जातिमदादिषु अष्टसु “जाई १ कुल २ बल ३ रूवे ४ तव ५ इस्सरिए ६ सुए ७ लाभे ८ इत्येवंरूपेषु, प्रतीतत्वाचेहान्यत्र च सूत्रे संख्यानभिधानम् । ब्रह्म ब्रह्मचर्य तस्य गुप्तिषु नवसु षसत्यादिषु, यदाहु:-"वसहि १ कह २ निसिजि ३ दिअ ४ कुइंतर ५ पुषकीलिय ६ पणीए ७ । अइमायाहार ८ विभूसणा य ९ नव बंभचेरगुसीओ ॥१॥" भिक्षुधर्मे दशविधे क्षान्त्यादिके, उक्तं च-"खंती १ महव २ अजव ३ मुत्ती ४ तव ५ संजमे ६ अबोधके । सचं ७ सोनं ८ अफिचणं ९ च मं १० च जइधम्मो ॥१॥त्ति" यो मिचर्यतते परिहारादिना ॥१०॥ मूलम्-उवासगाणं पडिमासु, भिक्खूणं पडिमासु ।जे भिक्खू जयई निच्चं, से न अच्छइ मंडले११॥
व्याख्या-उपासकानां श्रायकाणां प्रतिमाखभिग्रहविशेषरूपासु दर्शनादिषु एकादशसु, यदुक्तं-“दंसण १ वय २ सामाइय ३ पोसह ४ पडिमा ५ अबंभ ६ सञ्चित्ते ७। आरंभ ८ पेस ९ उद्दिष्ट १० बजए समणुभूए ११ य ॥१॥" इह या प्रतिमा यावत्संख्या स्यात्सा उत्कर्पतस्तावन्मासमाना यायदेकादशी एकादशमासप्रमाणा, जघन्यतस्तु सर्वा अप्येकाहादिमानाः स्युस्तत्प्रतिपत्तेरनन्तरमेकादिभिर्दिनैः संयमप्रतिपत्त्या जीवितक्षयाद्वा । प्रथमोक्तं चानुष्ठानमप्रेतनायां सर्व कार्य यावदेकादश्यां पूर्वप्रतिमादशकोक्तमपि । तत्राद्यायां निर्दोष प्रशमादिगुणालङ्कतं कुमहाग्रहविनाकृतं सम्यक्त्वं धर्त्तव्यम् ॥ १॥ द्वितीयायां निरतिचाराणि अणुप्रतादीनि सर्वप्रतानि पालनीयानि ॥२॥ तृतीयायामवश्यमुभयसन्ध्यं सामायिक कार्यम् ॥ ३ ॥ चतुर्थ्यां चतुर्दश्यष्टम्यादिपर्वसु प्रतिपूर्णः पौपधो निरतिचारः कार्यः ॥ ४ ॥ पञ्चम्यामष्टम्यादितिथिपु पौपधमध्ये रात्रौ कायोत्सर्गः कार्यः, शेषदिनेषु च दिन एवं भोक्तव्यं न रात्रौ, दिवापि प्रकाशे एव भोक्तव्यं, अवद्धकच्छत्वं, दिवा ब्रह्मचर्य च धार्य, रात्री स्त्रीणां तद्भोगानां च प्रमाणं कार्य, कायोत्सर्गे च जिनगुणाः कामादिदोपपरिहारोपायाश्च ध्येयाः ॥ ५॥ षष्ठ्यामब्रह्मचर्य शृङ्गारकामकथादि च सर्वथा त्याज्यम् ॥ ६ ॥ सप्तम्यां सचित्ताहारस्त्याज्यः ॥ ७ ॥ अष्टम्यां स्वयमारम्भोऽपि न कार्यः॥८॥ नवम्यामन्येनाप्यारम्भो न कारणीयः ॥९॥ दशम्यां खार्थमुद्दिश्य कृतं भक्तादि त्याज्यं, तदा च क्षुरमुण्डेन शिखाधारिणा वा भाव्यम् ॥ १०॥ एकादश्यां प्रतिग्रहादिसाधूपकरणं धृत्वा लोचं क्षुरमुण्डं वा कारयित्वा श्रमणवत्सर्वमनुष्ठानं कुर्वता 'प्रतिमाप्रतिपन्नाय श्रमणोपासकाय भिक्षां दत्त' इतिभाषमाणेन प्रामादिषु मासकल्पादिविधिना विहर्त्तव्यम् ॥ ११ ॥ तथा भिक्षूणां प्रतिमासु मासिक्यादिपु द्वादशसु, आह च-"मासाई सत्ता ७ पढमा ८
तइअ १० सत्तराइदिणा । अहराइ ११ एगराई १२ भिक्खुपडिमाण बारसगं" अत्र प्रथमा एकमासिकी यावत्सप्तमी सप्तमासिकी, तदनु तिस्रः सप्तरात्रिक्यः १०, अहोरात्रिकी ११, एकरात्रिकी १२, च ॥१॥ “पडिवजइ एआओ, संघयणी धिइजुओ महासत्तो । पडिमाओ भाविअप्पा, सम्मं गुरुणा अणुण्णाओ॥" संहननं वज्रऋषभनाराचादेरन्यतरत्, धृतिर्मनःखास्थ्यं तद्युक्तः, महासत्त्व उपसर्गादौ, भावितात्मा, प्रतिमायोग्यानुष्ठानेन गुरुणाऽनुज्ञातः, अथ चेद्गुरुरेव प्रतिपत्ता तदा स्थानाचार्येण गच्छेन वाऽनुज्ञायते ॥ २॥ “गच्छेच्चिअ निम्माओ, जा पुवा दस भवे असंपुण्णा । नवमस्स तइअवत्थु, होइ जहन्नो सुआभिगमो” प्रतिपत्ता गच्छे एव तिष्ठन निर्मातः आहारादिविपये प्रतिमायोग्यपरिकर्मणि निष्ठितः, सप्तसु यावत्परिमाणा तस्यास्तत्परिमाणमेव परिकर्म । तथा न वर्षाखेताः प्रतिपद्यते, न च परिकर्म करोति । आसु चादिमं द्वयं एकत्रैव वर्षे, द्वितीयमेकैकवर्षे, अन्यास्तिस्रः अन्यान्यवर्षे, अन्यत्र वर्षे परिकर्मान्यत्र च प्रतिपत्तिः, तदेवं नवभिर्वराद्याः सप्त समाप्यन्ते । अस्य च श्रुतं जघन्यतो नवमपूर्वतृतीयवस्तुयावत् , उत्कर्पतस्तु किञ्चिदूनानि दश पूर्वाणि । सम्पूर्णदशपूर्वधरो हि अमोघवचनत्वात् धर्मोपदेशेन भव्योपकारित्वेन तीर्थवृद्धिकारित्वात् प्रतिमा न प्रतिपद्यते । न च पूर्वगतश्रुतं विना एताः प्रतिपद्यते, निरतिशयित्वात्कालादि न जानातीति ॥ ३॥ “वोसट्ट चत्तदेहो, उवसग्गसहो जहेव जिणकप्पी । एसणअभिग्गहीआ, भत्तं च अलेवडं तस्स" व्युत्सृष्टः परिकर्माभावेन त्यक्तश्च ममत्वाभावे देहो येन स तथा, यथैव जिनकल्पी
Page #359
--------------------------------------------------------------------------
________________
उत्तराध्ययन
354
तथैवोपसर्गसहः स्यात् , एपणा पिण्डग्रहणप्रकारः संसृष्टादिः सप्तधा सा अभिगृहीता अभीग्रहवती म्यात् , तद्यथासप्तसु भक्तपानपणासु अन्याश्चतम्रा एव ग्राद्याः, तत्रापि आद्ययोरग्रहणं । पुनरपि विवक्षितदिवसेऽन्या मध्ये द्वयोरभिग्रहः । एका भक्ते एका च पानके इति । भक्तं पुनरलेपकृत्तस्य इत्यादि परिकर्म कृत्वा ॥ ४ ॥ “गच्छावि णिक्ख मित्ता, पडिवजे मासिकं महापडिमं । दत्तेगभोअणस्सा, पाणस्सवि एग जा मासं" यद्याचार्यः प्रतिपत्ता तदा खल्पकालं साध्वन्तरे खपदं न्यस्य शरत्काले खगणं क्षमयति, प्रतिमाप्रतिपन्नश्चैवं प्रवर्तते ॥ ५ ॥ "जत्थत्यमेइ सूरो, न तओ ठाणा पयंऽपि संचलइ । नाएगराइयासी, एगं य दुर्ग व अण्णाए ।" ज्ञाते उपलक्षिते एकरात्रं वसति, एकं वा द्वे या दिने अज्ञाते ॥ ६ ॥ “दुटाण हत्थिमाईण, नो भएणं पयंपि ओसरहे। एमाइ नियमसेवी, विहरइ जाऽखंडिओ मासो ॥ ७ ॥ पच्छा गम्छमुवेई, एवं दुमासी तिमासि जा सत्त । मवरं दत्ती वइ, जा सत्त उ सत्तमासीए॥८॥ तत्तो अ अट्रमीआ, हवइह पडिमा उ सत्तराइदिणा । तीइ चउस्थचउत्थे ण, पाणएणं इह विसेसो" । अष्टम्यामयं विशेपो यचतुर्विधाहारांश्चतुर्थान् करोति, इहापि च पारणकेप्याचाम्लं कार्य, दत्तिनियमस्तु नास्ति ॥ ९॥ तथा "उत्ताणग-पासली, नेसजी आवि ठाण ठाइत्ता । सहइ उपसग्गे घोरे, दिघाई तत्थ अविकंपो" । उत्तानक ऊर्ध्वमुखशयितः, पासली पार्थमुखशयितः, निपद्यायान् समपुततयोपविष्टः, स्थानमुक्तरूपं स्थित्या ग्रामादिभ्यो बहिरिति शेपः ॥ १० ॥ "दुचाथि एरिसचिअ, वहिआ गामाइआण नवरं तु। उक्कड लगंडसाई, दंडाययो व ठाएजा" । उत्कटुको भूमायन्यस्तपुततयोपविष्टः,'लगंड' दुःस्थितं काष्टं तद्च्छेते यः स लगण्डशायी शीर्पपाणिभिरेव स्पृष्टभूभागो न पृष्ठेन, दण्डबदायतो दीर्घा दण्डायतः, या विकल्पार्थः, स्थित्वा दिव्याद्यपसर्गान सहते इति शेषः ॥ ११॥ "तचावि एरिसञ्चिअ. नवरं ठाणं त तम्स गोदोही । बीरासणमहवावी, ठाइजा अंबखुजो वा" । तिष्ठेदाम्रकुलो वा आम्रफलबद्वक्राकारेणावस्थित इत्यर्थः ॥ १२ ॥ एमेव अहोराई, छटुंभत्तं अपाणगं नवरं । गामनगराण वहिआ, वग्धारिअपाणिए ठाणं ।” एवं पूर्वोक्तनीत्या 'वग्धारिअपाणिएत्ति' प्रलम्बितभुजस्य स्थानं भवति, अहोरात्रिकी प्रतिमा दिनत्रयेण याति, अहोरात्रान्ते पष्ठभक्तकरणात् ॥ १३ ॥ “एमेव एगराई, अहमभत्तेण ठाण वाहिरओ। ईसिंपन्भारगए, अणिमिसनयणेगदिट्ठीए" । अहोरात्रिकोवदेकरात्रिकी अपानाष्टमभक्तेन यत्स्थानं कायोत्सर्गस्तत्कत्तुं वहिछाद्रामादेस्तिष्ठतीति योगः, ईपत्प्राग्भारगत ईपदवनतो नद्यादिदुस्तटीस्थितो वाऽसौ स्यात्, अनिमीपनेत्र एकपुद्गलन्यस्तरष्टिः ॥ १४ ॥ “साहट दोवि पाए, बग्घारियपाणि ठायए ठाणं । बग्घारियलंविभुओ, सेस दसासु जहा भणि" । संहृत्य चतुरङ्गुलान्तरं कृत्वेत्यर्थः वाघारितपाणिः प्रलम्बितभुजस्तिष्ठति स्थानं कायावस्थानविशेषं, इयं प्रतिमाऽहोरात्रानन्तरमष्टमकरणाचतूरात्रिंदिवमाना स्यात् , अस्याश्च सम्यक् पारङ्गतोऽवधिमनःपर्यायकेवल ज्ञानानामन्यतमां लब्धिं प्राप्नोति इति, शेपं दशाश्रुतस्कन्धानुसारेण ज्ञेयं । यो भिक्षुर्यतते यथावत्परिज्ञानोपदेशादिभिः ॥ ११ ॥
मूलम्-किरिआसु भूअग्गामेसु, परमाहम्मिएसु य ।
जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ १२ ॥ व्याख्या-क्रियासु कर्मवन्धनिवन्धनभूतचेष्टासु अर्थानादिभेदैस्त्रयोदशसु, यदुक्तं-"अट्ठा १ ऽणट्ठा २ हिंसा ३ कम्हा ४ दिट्टीय ५ मोस ६ अदिण्णे ७ । अज्झत्थ ८ माण ९ मित्ते १० माया ११ लोभे १२ रियाव हिया॥१३॥ तत्र अर्थेन वपरप्रयोजनेन क्रिया पृथिव्यादिप्राणिवधोऽर्थक्रिया ॥१॥ तद्विपरीता विनापि प्रयोजनं या प्रयुज्यते सा अनर्थक्रिया ॥ २ ॥ असी मां हतवान् हन्ति हनिप्यति ना तदेनं हन्मीति यद्दण्डारम्भणं सा हिंसाक्रिया ॥३॥ यत्रान्यार्थ वाणादि मुञ्चन्नन्यं हिनस्ति सा अकस्मात् क्रिया ॥ ४ ॥ यत्राऽशत्रुमपि शत्रुरसौ ममेति बुद्ध्या हिनस्ति सा 'दिट्ठीत्ति' दृष्टिविपर्यासक्रिया ॥ ५ ॥ 'मोसत्ति' स्वस्य खजनानां वा हेतोर्यन्मृपा वक्ति सा मृषाभाषा क्रिया ॥ ६ ॥ 'अदिण्णेत्ति' स्वपरादिकृते यददत्तस्य ग्रहगं साऽदत्तग्रहणक्रिया ॥ ७ ॥ यत्र बाबहेतुं विनापि दौर्मनस्यं साऽध्यात्मक्रिया ॥ ८॥ यत्तु जातिमदादिना मत्तः परं हीलयति सा मानक्रिया ॥ ९॥ 'मित्तत्ति' मित्राणा.
पलक्षणयान्मातापित्रादिखजनानां स्वल्पेप्यपराधे यवधवधादितीव्रदण्डकरणं सा मित्रद्वेय वृत्तिक्रिया ॥१०॥ मायया दम्भेन यदन्येपां वधादिकरणं सा मायाक्रिया ॥ ११ ॥ लोभेन तु तत्करणं लोभक्रिया ॥ १२॥ या पुनः
Page #360
--------------------------------------------------------------------------
________________
उत्तराध्ययन
355
सततमप्रमत्तस्य भगवतो योगीन्द्रस्य योगाद्भवति सा ऐर्यापथिकी क्रिया ॥ १३ ॥ तथा भूतंग्रामा जीवसङ्घाताश्चतुर्दश ते चाभी-“एगिदिय सहुमि १ यरा २, सन्नि ३ अर-पणिंदिआ ४ य सबि-ति--चऊ ७ । अपज्जत्ता पजत्ता, भेएणं चउदस १४ ग्गामा ॥१॥" तेषु । तथा परमाश्च ते अधार्मिकाश्च परमाधार्मिकास्तेषु पञ्चदशसु असुरविशेपेपु, यदुक्त-"अंवे १ अंबरिसी २ चेव, सामे ३ सबले ४ त्ति आवरे । रुद्दो ५ वरुद्द ६ काले अ७, महाकालेति ८ आपरे ॥ १॥ असिपत्ते ९ धणू १० कुंभे ११, पालू १२ वेअरणी १३ इय । खरस्सरे १५ महाघोसे १५, एए पण्णरसाहिया ।। २ ॥" तेषु यो भिक्षुर्यतते, यथायोगपरिहाररक्षणज्ञानैः ॥ १२ ॥
मूलम्-गाहासोलसएहि, तहा अस्संजमम्मि य ।
जे भिक्खू जयई निश्चं, से न अच्छइ मंडले ॥ १३ ॥ व्याख्या-गाथा गाथाभिधानमध्ययनं पोडशं येषां तानि गाथाषोडशकानि सूत्रकृताङ्गप्रथमश्रुतस्कन्धाध्ययनानि तेपु, “समओ १ वेआलिअं २, उवसग्गपरिण ३ थीपरिण्णा य ४ । निरयविभत्ती ५ वीरत्थओ ६ य कुसीलाण परिभामा ७॥१॥ वीरियर धम्म ९ समाही १०. मग्ग ११ समोसरण १२ अहतहं १४ । जमतीतं १५ तह गाथा १६, सोलसमं होइ अज्झयणं ॥ २॥” तथा असंयमे च सप्तदशभेदे पृथिव्यादिविपये, सप्तदशसंख्यात्वं चास्य तद्विपक्षस्य संयमस्य सप्तदशभेदत्वात् , यदाहुः-"पुढयि १ दग २ अणि ३ मारुय ४, वणस्सइ ५ वि ६ ति ७ चउ ८ पणिदि ९ अजीवे १० । पेहु ११ प्पेह १२ पमजण १३, परिवण १४ भणो १५ पई १६ काए १७ ॥१॥" पृथिव्यादीनां संघट्टादिपरिहारेण नवधा संयमः ९, अजीयसंयमस्तु अजीवानां सत्त्वोपमईहेतूनां पुस्तकपञ्चक-तृणपञ्चकादीनामुत्सर्गणाऽग्रहणरूपः, अपवादतस्तु ग्रहणेप्येपां यतनया व्यापारणरूपः ॥ ॥ १० ॥ प्रेक्षासंयमश्चक्षुपा वीक्ष्य यत्कार्यकरणं ॥ ११ ॥ उपेक्षासंयमो द्विधा साधुगृहि विपये नोदनाऽनोदनात्मकः ॥ १२ ॥ प्रमार्जनासंयमः सागारिकसमक्षं पादौ न प्रमार्टि, तदभावे तु प्रमार्जयतीत्यादिकः ॥ १३ ॥ परिष्ठापनासंयमो विधिना दोपदुष्टाहारविणमूत्रादिपरिष्ठापनं कुवेतः॥१४॥ मनःसंयमोऽकुशलस्य मनसो निरोधः कुशलस्य तस्योदीरणम् ॥ १५ ॥ एवं वासंयमोऽपि ॥ १६ ॥ कायसंयमः सति कार्ये उपयोगवता गमनागमनादिकार्य, तदभाये संलीनकरचरणेन भाव्यम् ॥ १७ ॥ यो भिक्षुर्यतते एकत्र तदुक्तानुष्ठानादन्यत्र तु परित्यागात् ॥ १३ ॥
मुलम्--भंमि नायज्झयणेसु, ठाणेसु असमाहिए।
जे भिक्खू जयई निचं, से न अच्छइ मंडले ॥ १४ ॥ व्याख्या-ब्रह्मणि ब्रह्मचर्येऽष्टादशप्रकारे, उक्तश्च-"दिव्यौदारिककामानां, कृतानुमतिकारितैः । मनोवाकायत
1, ब्रह्माष्टादशधा मतम् ॥ १॥" तथा ज्ञाताध्ययनेषु उत्क्षिप्तज्ञातादिष्वेकोनविंशतो, यदाहुः-"उक्खित्तगाए १ संघाडे २, अंडे ३ कुम्मे अ १३ सेलए ५। तुंवे ६ अ रोहिणी ७ मल्ली ८, मायंदी ९ चंदिमा १० इस ॥१॥ दावद्दये ११ उदगनाए १२, मंडुक्के १३ तेअली १४ इय । नंदिफले १५ अवरकंका १६, आइण्णे १७ सुंमु १८ पुंडरीए १९ ॥२॥ ति" तथा स्थानेषु आश्रयेषु कारणेष्यित्यर्थः, कस्सेत्साह-असमाधेः । तत्र समाधिज्ञानादिपु चित्तैकाग्र्यं, न समाधिरसमाधिस्तस्य, तानि च विंशतिस्तथा हि-द्रुतद्रुतचारित्वं, द्रुतचारित्वे हि पतनादिना आत्मानमसमाधौ योजयेत् , जीववधे सत्सन्यानपि, परलोके वात्मनः सत्त्ववधनिर्मितकर्मणा असमाधिः स्यात् । एवमन्येप्वप्यसमाधिस्थानत्वं भावनीयम् ॥ १॥ अप्रमार्जितेऽवस्थानादि ॥२॥ दुष्प्रमार्जितेऽवस्थानादि, अनयोः सर्पादिनाऽऽत्मनोऽसमाधिः ॥ ३ ॥ अतिरिक्तशय्यासनत्वं अतिविस्तीर्णशालादौ अन्यैरधिकरणादिना आत्मपरासमाधिः, एकाधिकपीठाधासेवनेऽपि तथैव ॥ ४ ॥ रत्नाधिकपराभवनम् ॥ ५॥ स्थविरपरिभवनम् ॥ ६ ॥ भूतो. पघातः प्रमादादेकेन्द्रियादिहननम् ॥ ७ ॥ संज्वलनं क्षणे २ रोपः ॥ ८॥ क्रोधनं दीर्घकोपकरणम् ॥९॥ पृष्ठमांसिकं परोक्षे परापवादः ॥ १० ॥ अभीक्ष्णं अवधारिणीभापाया भाषणम् ॥ ११ ॥ नवाधिकरणकरणं, अन्यान्यकलहसन्तानयोजनम् ॥ १२ ॥ उदीरणमुपशान्तकलहानामुदीरणम् ॥ १३ ॥ अकाले खाध्यायकरणं, अनेन हि प्रान्तदेवता असमाधी योजयति ॥ १४ ॥ सचित्तपृथ्वीरजःस्पृष्टपाणिना भिक्षाग्रहणं, एवं सरजःपादेनास्थण्डिलगमने
Page #361
--------------------------------------------------------------------------
________________
उत्तराध्ययन
356
पादाप्रमार्जनम् ॥ १५ ॥ विकालेपि महन् छन्दकरणम् ॥ १६ ॥ कलहकरणम् ॥ १७ ॥ झंझो गणभेदस्तत्करणम् ॥ १८ ॥ सूर्योदयादारभ्यास्तंयावद्भोजनम् ॥ १९ ॥ एषणासमितेरपालनम् ॥ २० ॥ एषु यो भिक्षुर्गतते पालनज्ञानलागैः ॥ १४ ॥
मूलम् - इक्कवीसाए सबलेसु, बावीसाए परीसहे । जे भिक्खू जयई. निचं, से न अच्छइ मंडले १५
व्याख्या - एकत्रिंशती शबलयन्ति कर्बुरीकुर्वन्ति चारित्रमिति शबलाः क्रियाविशेषान्नेषु ते चामी-हस्तकर्म कुर्वन् शबलः, अत्र क्रियाक्रियावतोः कथञ्चिदभेदाभ्युपगमादेवमुध्यते, एवं सर्वत्र ॥ १ ॥ अतिक्रमव्यतिक्रमातिचारैमैथुनं सेवमानः ॥ २ ॥ रात्रौ भुञ्जनः ॥ ३ ॥ आधाकर्म ४ राजपिण्ड ५ क्रीत ६ प्रामिला ७ भ्याहता ८ छेद्यानि ९ भुञ्जानः, तत्र प्रामित्यमुद्धारकगृहीतं, अभ्याहतं खपरग्रामादेरानीतं, आच्छेयमुद्दाल्य गृहीतम् । प्रत्याख्यातमिक्षां भुञ्जनः ॥ १० ॥ षण्मासान्तर्गणाद्वणं संक्रामन् ॥ ११ ॥ मासान्तस्त्रीन् दकलेपान् कुर्वाणः, तत्रार्द्धजङ्घादने पयस्यऽवगाह्यमाने संघट्टः, नाभिद्वयसे पयसि तु लेपः, नाभेरुपरि तु जले प्राप्ते लेपोपरि कथ्यते । तथा मासान्तस्त्रीण्यपराधप्रच्छादनरूपाणि मायास्थानानि कुर्वन् ॥ १२ ॥ उपेत्य प्राणातिपातं कुर्वन् ॥ १३ ॥ उपेत्य मृपा वदन् ॥ १४ ॥ उपेत्यादत्तमाददानः ॥ १५ ॥ अव्यवधानायां सचित्तपृयां ऊर्द्धावस्थानशयनोपवेशनानि कुर्वन् ॥ १६ ॥ एवं संस्निग्धायां सचित्तर जोव्याप्तायां च भुवि सचित्तशिलादौ घुणादिजीवावासे काष्ठादौ वा स्थानादि कुर्वन् ॥ १७ ॥ साण्डे सजीवान्विते वीजहरितावश्यायो त्तिपन काम्बु मृत्तिका मर्कट सन्तानसहिते विष्टादौ स्थानादि कुर्वाणः ॥ १८ ॥ उपेत्य कन्दमूलपुष्पफलवीजहरितानि भुञ्जनः ॥ १९ ॥ वर्षमध्ये दश दकले - पान् मातृस्थानानि च कुर्वन् ॥ २० ॥ उपेत्य सचित्तजलार्द्रहस्तदर्धी भाजनादिनाशनादि गृहीत्वा भुआनः ॥ २१ ॥ द्वाविंशती परीपy पूर्वक्तेषु यो भिक्षुर्यतते परिहार सहनादिभिः ॥ १५ ॥
मूलम् -- तेवीसइ सूअगडे, रूवाहिएसु सुरेसु य । जे भिक्खू जयई निश्चं, से न अच्छइ मंडले ॥ १६ ॥
व्याख्या -- त्रयोविंशत्यध्ययनयोगात् त्रयोविंशति तच्च तत्सूत्रकृतं च प्रयोविंशतिसूत्रकृतं त्रयोविंशतिः सूत्रकृताध्ययनानि चामूनि - "पुंडरीय १ किरिअठाणं २, आहारपरिण्ण ३ अपचक्खाण किरिआ ४ य । अणगार ५ अह ६ नालंद ७, सोलसाई च तेवीसं ॥ १ ॥ " अत्र 'सोलसाइंति' षोडश च समयादीनि पूर्वोक्तानीति त्रयोविंशतिः । तथा रूपमेकस्तदधिकेषु प्रक्रमात् सूत्रकृताध्ययनेभ्यः सुरेषु च भवन पतिव्यन्तरज्योतिष्कवैमानिकरूपेषु यथाक्रमं दशाष्टपञ्चैविधेषु यो भिक्षुर्यतते यथावत्प्ररूपणादिना ॥ १६ ॥
मूलम् - पणवीसभावणाहिं, उद्देसेसु दसाइणं । जे भिक्खू जयई निश्चं, से न अच्छइ मंडले ॥१७॥
व्याख्या -- पंचत्रिंशती 'भावणाहिंति' भावनासु महात्रतविषयासु, उक्तं हि - " पणवीसं भावणाओ पण्णनाओ तंजा - पढमधए, इरिआसमिई १ मणगुती २ वयगुत्ती ३ आलोइऊण पाणभोजनं ४ आयाणभंडमननिकखेवणासमिई ॥ ५ ॥ वीअवए, अणुवी अभासणया १ कोहविवेगे २ लोहविवेगे ३ भयविवेगे ४ हासवित्रेगे ॥ ५ ॥ तइअबए, उग्गहअणुण्णवणया १ उग्गहसीमजणणया २ सयमेव उग्गहअणुगिण्हणया ३ साहम्मिअउग्गहं अणुण्णविअ भुंजण्या ४ साहारणभत्तपाणं अणुण्णविअ परिभुंजणया ॥ ५ ॥ चउत्थवए, इत्थिपसुपंडगसंसत्तरायणासणवजणया १ इत्धीकहविवज्जणया २ इत्थीइंदिआण आलोयणवजणया ३ पुत्ररयपुचकीलिआणं विसयाणं अमरणया ४ पणीयाहारविवज्जणया ॥ ५ ॥ पंचमवए, सोइंदियरागोवरमे १ एवं पंचवि इंदिआ ॥ ५ ॥ एवं ॥ २५ ॥ 'उद्देमेमुत्ति' उद्देशेषु उद्देशनकालेषु दशादीनां दशाकल्पव्यवहाराणां पडविंशतौ इति शेषः, उक्तं हि - "दस उद्देसणकाला, दमाण कप्परस होंति छच्चेव । दस चेव य ववहारस्स, होति सङ्घेवि छवीसं ॥ १ ॥ यो भिक्षुर्यतते परिभावनाप्ररूपणादिभिः ॥ १७ ॥
मूलम् - अणगारगुणेहिं च, पकष्पंमि तहेव य । जो भिक्खू जयई निचं, से न अच्छइ मंडले ॥१८॥
व्याख्या - अनगारगुणा त्रतादयः सप्तविंशतिः, "वयछक्क ६ मिंदिआणं च निग्गहो ११ भाव १२ करणसचं च १३ । खमया १४ विरागया १५ विय, मणमाईणं निरोहो अ १८ ॥ १ ॥ कायाण छक्क २४ जोगंमि जुत्तया
Page #362
--------------------------------------------------------------------------
________________
357
उत्तराध्ययन
२५ वेयणाहिआसणया २६ । तह मारणंतिअहिआसणा य २७ एएऽणगारगुणा ॥२॥" प्रकृष्टः कल्पो यतिव्यवहारो यत्र स प्रकल्पः, स चेहाचाराङ्गमेव शस्त्रपरिज्ञाधष्टाविंशत्यध्ययनात्मकं तस्मिन् , उक्तं च-"सत्थएरिण्णा १ लोगविजओ २ सीओसणिज ३ सम्मत्तं ४ । आवंति ५ धुव ६ विमोहो ७ उवहाणसुअं ८ महपरिण्णा ९॥१॥ पिंडेसण १० सेजि ११ रिआ १२, भासा १३ वत्थेसणा य १४ पाएसा १५ । उग्गहपडिमा १६ सत्तिकसत्तया २३ भावण २४ विमुत्ती २५ ॥ २ ॥ उग्घाय २६ मणुग्घायं २७, आरोवण २८ तिविहमो णिसीहं तु। इअ अट्ठावीसविहो, आयारपकप्पनामो उ ॥ ३ तथैव तेनैव यथावदासेयनादिप्रकारेण तुः पूतौ यो भिक्षुर्यतते॥१८॥ मूलम्-पावसुयपसंगेसु, मोहहाणेसु चेव य । जे भिक्खू जयई निश्चं, से न अच्छइ मंडले ॥१९॥
व्याख्या-पापश्रुतेषु प्रसङ्गास्तथाविधासक्तिरूपाः पापश्रुतप्रसङ्गाः तेषु एकोनत्रिंशद्भदेषु, उक्तं च-"अटुंगनिमित्ताई, दिछ १ प्पायं २ तलिस ३ भोमं च ४ । अंग ५ स्सर ६ लक्खण ७ पंजणं च ८ तिविहं पुणेक्केकं ॥१॥ विध्यमेवाह-सुत्तं ? वित्ती २ तह वत्ति ३ च २४ पायसुअमउणतीसविहं । गंधच २५ नट्ट २६ वत्थु २७ आउं २८ धणुबेअसंजुत्तं २९॥२॥ तत्र दिव्यं व्यन्तराट्टहासादि ॥१॥ उत्पातं सहजरुधिरवृष्ट्यादि ॥२॥ आन्तरिक्ष ग्रहभेदादि ॥ ३ ॥ भौम भूकम्पादि ॥ ४ ॥ आगमनस्फुरणादि ॥५॥ खरं पड्डादिकं ॥ ६ ॥ लक्षणं पुरुषा दीनां ॥ ७ ॥ व्यञ्जनं मपादि ॥ ८ ॥ 'वत्थुति' वास्तुविद्या 'आउंत्ति' वैद्यकं । 'मोहट्ठाणेमुत्ति' मोहो मोहनीयं तस्य स्थानेषु त्रिंशत्संख्येषु, तथा हि-नधादिजलमध्ये प्रविश्य रौद्राध्यवसायेन त्रसप्राणिहननम् ॥ १॥ हस्तेन मुखादीनि पिधाय हृदये सदुःखनादं रटतश्छागादिजन्तोर्मारणम् ॥२॥ शीपयेष्टेनार्द्रचर्मादिना शिरो वेष्टयित्वा जन्तोहननम् ॥ ३॥ मुद्रादिना शीर्पे आहत्य दुःखमारेण प्राणिघातः॥४॥ बहुजनस्य नेता त्राता यो भवति तंद्यापादनम् ॥ ५॥ सर्वसाधारणस्यापि ग्लानादेः सत्यपि सामर्थे कृत्याकरणम् ॥ ६ ॥ निर्द्धर्मतया भिक्षाद्यर्थमुपस्थितस्य मुनेर्षातः ॥ ७ ॥ मुक्तिसाधकमार्गात्वस्यान्यस्य वा कुयुक्तिभिर्व्यामोहापादनेन परिभ्रंशः ॥ ८॥ जिनानामवर्णवादः ॥९॥ आचार्यादीनां जात्यादिना निन्दनम् ॥ १० ॥ तेषामेव वैयावृत्त्याद्यकरणम् ॥ ११ ॥ पुनः पुनरधिकरणमुत्पाद्य तीर्थभेदः ॥ १२ ॥ जानतोऽपि तद्दोपं वशीकरणादीनां प्रयोगः ॥ १३॥ वान्तकामस्याप्यहिकामुष्मिकविषयाणां प्रार्थनम् ॥ १४ ॥ अबहुश्रुतस्यापि स्वस्य बहुश्रुतोऽहमिति भापणम् ॥ १५ ॥ तथा अतपखिनोऽपि तपस्वी अहमिति भाषणम् ॥ १६ ॥ गृहादिमध्ये लोकं क्षिप्त्वा सधूमामिप्रदीपनम् ॥ १७ ॥ खयमकार्य कृत्वाऽन्येन कुतमिति कथनम् ॥ १८ ॥ अशुभमनोयोगयुक्तत्वेन प्रचुरमायाप्रयोगात्सकललोकवचनम् ॥ १९ ॥ सत्यं वदन्तमन्यं मृपा पक्षीति कथनम् ॥ २० ॥ अक्षीणकलहत्वम् ॥ २१ ॥ मार्ग लोकान्प्रवेश्य तद्वित्तहरणम् ॥ २२॥ विश्वास्य जनं तत्कलत्राणामुपभोगः ॥ २३ ॥ अकुमारस्यापि कुमारोऽहमिति भाषणम् ॥ २४ ॥ एवमब्रह्मचारिणोऽपि ब्रह्मचार्यहमिति भणनम् ॥ २५ ॥ येनवैश्वयं नीतस्तस्यैव वित्तहरणम्॥ २६ ॥ यत्प्रभावादभ्युदितस्तस्यैव भोगाद्यन्तरायकरणम् ॥ २७॥ सेनापतिपाठकनृपश्रेष्ठिव्यापादनम् ॥ २८॥ अपश्यतोऽपि पश्यामि देवानिति कथनम् ॥ २९ ॥ किंकाम गईभदेवरित्या दिको देवानामवर्णवादः ॥ ३० ॥ इति रूपे यो भिक्षुर्यतते त्यागादिना ॥ १९ ॥ मूलम्-सिद्धाइगुणजोएसु, तित्तीसासायणासु य । जे भिक्खू जयई निच्चं, से न अच्छइ मंडले २० ___ व्याख्या-सिद्धानामनिशायिनो गुणाः सिद्धानिगुणा एकत्रिंशत् , ते च संस्थान ५ वर्ण ५ गन्ध २ रस ५ स्पर्श ८ वेदाभावा २८ कायत्वा २९ ऽसङ्गत्वा ३० ऽजन्मत्व ३१ रूपाः, नवविधदर्शनावरणचतुर्विधायुष्कपञ्चविधज्ञाना. वरणपञ्चविधान्तरायद्विद्विभेदवेदनीयगोत्रमोहनामकर्मणामभावरूपा वा । 'जोगेसुत्ति' सूचकत्वात् सूत्रस्य योगसंग्रहा येयांगाः शुभमनोवाकायव्यापाराः संगृह्यन्ते, ते च द्वात्रिंशदमी-शिष्येण प्रशस्तयोगसंग्रहाय आचार्यायालोचना श्रावणीया ॥१॥ आचार्यणापि प्रशस्तयोगसंग्रहायैव दत्तायामालोचनायां निरपलापेनव भाव्यं नान्यस्मै वाच्यम् ॥२॥ सर्वसाधुभिरापत्सु रढधर्मता कार्या ॥ ३॥ ऐहिकामुष्मिकफलानपेक्षं तपः कार्यम् ॥ ४॥ ग्रहणासेवने शिक्षे आसेवितव्य ॥ ५ ॥ निष्प्रतिकर्मशरीरत्वं कार्यम् ॥ ६ ॥ यथा नान्यो वेत्ति तथा तपः कार्यम् ॥ ४ ॥ अलोभता ॥ ८॥ परिपहादिजयः ॥ ९॥ आजेवम्॥१०॥संयमविपये शुचित्वम् ॥ ११ ॥ सम्यक्त्वशुद्धिः॥१२॥ चित्तसमाधिः
रेपालने मायाया अकरणम् ॥ १४ ॥ विनयोपगत्वेन मानाकरणम् ॥ १५॥ धृतिप्रधानामतिधू.
Page #363
--------------------------------------------------------------------------
________________
उत्तराध्ययन
358
तिमतिर्धार्या ॥ १६ ॥ संवेगपरता ॥ १७ ॥ स्वदोषप्रच्छादनार्थ या माया सा प्रणिधिरुच्यते सा त्याज्या ॥ १८ ॥ सुविधिकारिता ॥ १९ ॥ संवरः ॥ २० ॥ आत्मदोषोपसंहारः ॥ २१ ॥ सर्वकामविरक्तत्वभावना ॥ २२ ॥ मूलगुणप्रत्याख्यानम् ॥ २३ ॥ उत्तरगुणप्रत्याख्यानं ॥ २४ ॥ द्रव्यभावविषयो व्युत्सर्गः ॥ २५ ॥ अप्रमत्तता ॥ २६॥ क्षणे २ सामाचार्यनुष्ठानम् ॥ २७ ॥ ध्यानसम्भृतता ॥ २८ ॥ मारणान्तिकवेदनोदयेप्यक्षोभता ॥ २९ ॥ सङ्गानां प्रत्याख्यानम् ॥ ३० ॥ प्रायश्चितकारिता ॥ ३१ ॥ मरणान्ताराधना ॥ ३२ ॥ ततो इन्हे सिद्धातिगुणयोगास्तेषु । त्रयस्त्रिंशदाशातनासु च अर्हदादिविषयासु प्रतिक्रमणसूत्रोक्तासु, पुरतः शिष्यगमनादिषु वा समवायाङ्गोक्तासु तामाः शिष्यो राजन्यस्याचार्यादेः पुरतः १ पार्श्वतो वा २ पृष्टतो ३ वा अत्यासन्नं गच्छति ॥ ३ ॥ एवं तिष्ठति ॥ ६ ॥ एवमेव च निषीदति ॥ ९ ॥ बहिर्भूमौ गतो गुरोः पूर्वमुभयसाधारणाम्भसा शौचं करोति ॥ १० ॥ गुरोः पूर्व गमनागमनमालोचयति ॥ ११ ॥ रात्रौ शब्दं कुर्वतो गुरोर्जाग्रदपि प्रतिशब्दं न दत्ते ॥ १२ ॥ श्रावकादिकमालापनीयं गुरोः पूर्वमालापयति ॥ १३ ॥ अशनाद्यानीय पूर्वमन्येषामालोच्य पश्चागुरोरालोचयति ॥ १४ ॥ एवमन्येषां तत्पूर्वमुपदर्शयति ॥ १५ ॥ एवं गुरोः प्रागशनादिनाऽपरान्निमन्त्रयति ॥ १६ ॥ गुरूननापृच्छय यो यदि - च्छति तत्तस्मै प्रचुरं २ दत्ते ॥ १७ ॥ मनोज्ञं मनोज्ञं स्वयं भुङ्क्ते ॥ १८ ॥ दिनेऽपि गुरोः शब्दयतो न प्रतिवचो दस्ते ॥ १९ ॥ गुरुं प्रति निष्ठुरं मुहुर्वति ॥ २० ॥ गुरुणा शब्दितो यत्र स्थितो गुरुवचः शृणोति तत्र स्थितः एव प्रतिवचो दत्ते ॥ २१ ॥ किं भणसीति गुरुं वक्ति ॥ २२ ॥ त्वमिति वक्ति ॥ २३ ॥ यादृशं गुरुर्वति ताशमेव प्रतिवक्ति, यथार्थ ! किं ग्लानादेर्वैयावृत्त्यादि न करोपीत्यादि गुरुणोक्तस्त्वमेव किं न करोपीत्यादि प्रतिवक्ति ॥ २४ ॥ गुरौ कथां कथयति नो सुमनाः स्यात् ॥ २५ ॥ त्वमेतमर्थ न स्मरसीति वक्ति ॥ २६ ॥ गुरौ कथ कथयति स्वयं कथां वक्तुमारभते ॥ २७ ॥ भिक्षाकालो जात इत्यादिवाक्यनाकालेऽपि पर्षदं भिनत्ति ॥ २८ ॥ अनुत्थितायामेव पदि गुरुक्तमेवार्थ स्वकौशलज्ञापनार्थ सविशेषं वक्ति ॥ २९ ॥ गुरोः संस्तारकं पचयां घट्टयति ॥ ३० ॥ गुरोः संस्तारके निषीदति शेते वा ॥ ३१ ॥ उच्चासने निषीदति ॥ ३२ ॥ समासने वा ॥ ३३ ॥ यो भिक्षुर्यतते श्रद्धानसेवनवर्जनादिना स न तिष्ठति मण्डले संसारे । इत्येकोनविंशतिसूत्रार्थः ||२०|| अध्ययनार्थ निगमयितुमाहमूलम् - इइ एएस ठाणेसु, जो भिक्खू जयई सया । से खिप्पं सबसंसारा, विप्पमुच्चइ पंडिएत्ति बेमि ॥ व्याख्या - इत्यनेन प्रकारेण एतेष्वनन्तरोक्तेषु स्थानेषु शेषं स्पष्टमिति सूत्रार्थः ॥ २१ ॥ इति ब्रवीमीति प्राग्वत् ॥
20x2
gogo x o x o x
इति श्रीतपागच्छीय महोपाध्याय श्रीविमलहर्पगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्योपाध्याय श्रीभावविजय गणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्ती एकत्रिंशमध्ययनं सम्पूर्णम् ॥ ३१ ॥
कर फल फल फन्फन्ट फल फल फल क ॥ अथ द्वात्रिंशमध्ययनम् ॥
-904
॥ ॐ ॥ उक्तमेकत्रिंशमध्ययनं अथ प्रमादस्थानाख्यं द्वात्रिंशमारभ्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने चरणमुक्तं, तथ प्रमादस्थानत्यागादेवासेव्यते, तत्त्यागश्च तत्परिज्ञानपूर्वक इति तदर्थमिदमारभ्यते, इतिसम्बन्धस्यास्येदमादिसूत्रम् ।
मूलम् — अच्चंतकालस्स समूलयस्स, सबस्स दुक्खस्स उ जो पमोक्खो ! तं भासओ मे पडिपुण्णचित्ता, सुणेह एगंतहियं हियत्थं ॥ १ ॥
व्याख्या — अन्तमतिक्रान्तोऽत्यन्तो वस्तुनश्च द्वावन्तौ प्रारम्भक्षणो निष्टाक्षणश्च तत्रेहारम्भक्षणलक्षणोऽन्तः परिगृयते, तथा चात्यन्तोऽनादिः कालो यस्य सोऽत्यन्तकालस्तस्य, सह मूलेन कषायाविरतिरूपेण वर्त्तते इति समूलकस्तस्य सर्वस्य दुःखयतीति दुःखः संसारस्तस्य तुः पूत, यः प्रकर्षेण मोक्षोऽपगमः प्रमोक्षः तं भाषमाणस्य मे, प्रतिपूर्ण प्रस्तुतार्थ श्रवणव्यतिरिक्तविषयान्तरागमनेनाखण्डितं चित्तं येषां ते प्रतिपूर्णचित्ताः सन्तो यूयं शृणुत, एकान्तेन निश्चयेन हितं एकान्तहितं, हितस्तत्त्वतो मोक्ष एव तदर्थमिति सूत्रार्थः ॥ १ ॥ प्रतिज्ञातमाह
Page #364
--------------------------------------------------------------------------
________________
359
उत्तराध्ययन
मूलम्-नाणस्स सबस्स पगाराणाए, अण्णाणमोहस्स विवजणाए ।
रागस्त दोसस्स य संखएणं, एगंतसोक्खं समुवेइ मोक्खं ॥२॥ व्याख्या-ज्ञानस्य मतिज्ञानादेः सर्वस्य पाठान्तरे 'सच्चस्स' सत्यस्य या प्रकाशनया निर्मलीकरणेन, अनेन ज्ञानात्मको मोक्षहेतुरुक्तः । तथा अज्ञानं मत्यज्ञानादि, मोहो दर्शनमोहनीयं, अनयोः समाहारस्तस्य विवर्जना मिथ्याश्रुतश्रवणकुदृष्टिसङ्गत्यागादिना परिहाणिस्तया, अनेन सम्यग्दर्शनरूपो मोक्षहेतुरेयोक्तः । रागस्य द्वेपस्य च संक्षयेण विनाशेन, अनेन चारित्रात्मकः स एवोक्तः, रागद्वेषयोरेव तदुपघातकत्वात् । ततश्चायमर्थः-सम्यग्ज्ञानदर्शनचारित्रैरकान्तसौख्यं समुपैति मोक्षम् अयं च दुःखप्रमोक्षं विना न स्यादित्यनेन स एवोपलक्षित इति सूत्रार्थः ॥ २॥ नन्वस्तु ज्ञानादिभ्यो दुःखप्रमोक्षो ज्ञानादीनां तु कः प्राप्तिहेतुरुच्यते ? ।
मूलम्-तरसेस मग्गो गुरुविद्धसेवा, विवज्जणा बालजणस्स दूरा ।
सज्झायएगंतनिसेवणा य, सुत्तत्थसंचिंतणया धिई य ॥३॥ व्याख्या-तस्येत्यनन्तरोक्तस्य ज्ञानादेर्मोक्षोपायस्य एप मार्गः पन्था उपाय इत्यर्थः, क इत्याह-गुरवो यथास्थितशास्त्राभिधायकाः, वृद्धाश्च श्रुतपर्यायादिना स्थविरास्तेषां सेवा गुरुवृद्धसेवा । विवर्जना बालजनस्य पार्श्वस्थादेरात् दूरण, खल्पस्यापि तत्सङ्गस्य महादोपत्वात् । स्वाध्यायस्य एकान्तेन व्यासगात्यागेन निपेत्रणा अनुष्ठानं एकान्तनिपेवणा। चः समुच्चये, सूत्राथेसश्चिन्तना, धृतिश्च मनःखास्थ्य, न हि धृति विना ज्ञानादिलाम इति सूत्रार्थः॥३॥ यद्येवंविधो ज्ञानादेरुपायस्तर्हि तानि वाञ्छता प्राकिं कर्त्तव्यमित्याह
मूलम्-आहारमिच्छे मिअमेसणिजं, सहायमिच्छे निउणबुद्धिं ।
निकेअमिच्छेज विवेगजोगं, समाहिकामे समणे तवस्सी ॥४॥ व्याख्या-अहारमिछेन्मितमेपणीयं, न तु तदन्यं । सहायमिच्छेत् निपुणा अर्थपु जीवादिषु बुद्धिर्यस्य स तथा तं । निकेतमाश्रयमिच्छेद्विवेकः स्याद्यसंसर्गस्तद्योग्यं तदुचितं । समाधिकामः श्रमणः तपस्वीति सूत्रार्थः ॥ ४ ॥ तारशसहायालाभे यत्कार्य तदाह
मूलम् -ण वा लभिजा निउणं सहायं, गुणाहि वा गुणओ समं वा।
एकोऽवि पावाइं विवजयंतो, विहरिज कामेसु असज्जमाणो ॥ ५॥ व्याख्या-न निषेधे, वा शब्दवेदर्थे, ततश्च न चेलभेत निपुणं सहायं गुणैर्जानादिभिरधिकं गुणाधिकं गुणतो गुणानाश्रित्य समं वा, उभयत्राप्यात्मन इति गम्यते, तदा एकोऽपि पापानि पापहेतुभूतानुष्ठानानि विवर्जयन् विहरेत् कामेषु असजन् प्रतिवन्धमकुर्वन् । तथाविधगीतार्थविपयं चैतदन्यथा एकाकिविहारस्यागमे निपिद्धत्वात् । एतदुक्तौ च मध्यग्रहणे आद्यन्तग्रहणमिति न्यायादाहारवसत्योरप्यपवादोऽवादीति मन्तव्यमिति सूत्रार्थः॥५॥ इत्थं सप्रसङ्ग ज्ञानादीनां दुःखप्रमोक्षोपायत्वमुक्तं, इदानीं तु ज्ञानादिप्रतिवन्धकानां दुःखहेतूनां च मोहादीनां यथोत्पादो यथा दुःखहेतुत्वं यथा च क्षयस्तत्क्षये च यथा दुःखक्षयस्तथाभिधातुमाह
मूलम्-जहा य अंडप्पभवा बलागा, अंडं बलागप्पभवं जहा य ।
एमेव मोहाययणं खु तण्हा, मोहं च तण्हाययणं वयंति ॥६॥ व्याख्या-यथा च येनैव प्रकारेण अण्डप्रभवा बलाका, अण्डं बलाकाप्रभवं च यथा । एवमेवानेनैव प्रकारेण मोहोऽज्ञानं मिथ्यादर्शनं च स आयतनमुत्पत्तिस्थानं यस्याः सा मोहायतना तां खुरवधारणे 'तण्हत्ति' तृष्णां वद. न्तीति सम्वन्धः, यथोक्तमोहाभावे ह्यवश्यं तृष्णाक्षयः स्यादिति । मोहं च तृष्णायतनं वदन्ति, तृष्णा नाम सत्यसति वा वस्तुनि मूर्छा, सा च रागप्रधाना ततस्तया राग उपलक्ष्यते, सति च तत्र द्वेषोऽपि सम्भवतीति सोप्यनेनैवाक्षिप्यते, ततस्तृष्णाग्रहणेन रागद्वेपावुक्तौ, तदुत्कटत्वे चोपशान्तमोहस्यापि मिथ्यात्वगमनसम्भवात्सिद्ध एवाऽज्ञानादिरूपो मोहः, तृष्णातः । अनेन चान्योन्यं हेतुहेतुमद्भावाभिधानेन यथा मोहादीनामुत्पादस्तथोक्तम् ॥ ६ ॥ अथ यथैपां दुःखहेतुत्वं तथा वक्तुमाह
Page #365
--------------------------------------------------------------------------
________________
360
उत्तराध्ययन मूलम्-रागो य वोसोवि य कम्मबीयं, कम्मं च मोहप्पभवं वयंति ।
कम्मं च जाईमरणस्स मूलं, दुक्खं च जाईमरणं वयंति ॥७॥ व्याख्या-रागश्च द्वेषोपि च कर्मणो ज्ञानावरणादेबीजं कारणं, अत एव कर्म च मोहप्रभवं मोहोपादानकारणं बदन्ति । कर्म च जातिमरणस्य मूलं कारणं, दुःखं च दुःखहेतुः पुनर्जातिमरणं वदन्ति ॥७॥ यतश्चैवमतः कि स्थितमित्याह
मूलम्-दुक्खं हयं जस्स न होइ मोहो, मोहो हो जस्स न होइ तण्हा ।
तण्हा हया जस्स न होइ लोहो, लोहो हओ जस्स न किंचणाई ॥ ८॥ व्याख्या-दुःखमुक्तरूपं हतमिय हतं, केनेत्याह-यस्य न भवति मोहो मोहस्यैव तन्मूलहेतुत्वात् । भोहो हतो यस्य न भवति तृष्णा, मोहायतनत्वात् तस्याः । तृष्णा हता यस्य न भवति लोभः, तृष्णाशब्देनोक्तनीत्या रागद्वेषयोरुक्तत्वात् , तयोश्च लोभक्षये सर्वथैवाभावात् , अत एव प्राधान्यात् रागान्तर्गतत्वेपि लोभस्य पृथग्ग्रहणं । लोमो हतो यस्य न किश्चनानि द्रव्याणि सन्तीति शेषः, सत्सु हि तेषु प्रायः स्यादेवामिकांक्षेति सूत्रत्रयार्थः ॥८॥ ननु सन्तु दुःखस्य मोहाचा हेतवो हननोपायस्तेषां पूर्वोक्त एव उतान्येपि सन्तीत्साशंक्य सविस्तरं सदुन्मूलनोपायान् विवक्षुः प्रस्तावनामाह
मूलम् -रागं च दोसं च तहेब मोहं, उद्धत्तुकामेण समूलजालं।
जे जे उवाया पडिवजियवा, ते कित्तइस्सामि अहाणुपुत्विं ॥९॥ व्याख्या-रागं च द्वेषं च तथैव मोहं उद्धर्जुकामेन उन्मूलयितुमिच्छता सह मूलानां तीव्रकपायादीनां विषया. दीनां च जालेन वर्त्तते योऽसौ समूलजालस्तं, ये ये उपायाः प्रतिपत्तव्याः स्वीकार्यास्तान् कीर्तयिष्यामि यथानुपूिित सूत्रार्थः ॥९॥ प्रतिज्ञातमाह
मूलम्-रसापगाम न निसेविअवा, पायं रसा दित्तिकरा नराणं ।
___दित्तं च कामा समभिवंति, दुमं जहा सादुफलं व पक्खी ॥ १० ॥ व्याख्या-रसाः क्षीरादिविकृतयः प्रकामं वाढं न निषेवितव्या न भोक्तव्याः, प्रकामग्रहणं तु वातादिक्षोभनि
अपि जात ग्राह्या इति सूचनार्थम । क़त एवमुच्यत इत्याह-प्रायो बाहुल्येन रसा हप्तिकरा धातद्रेककारिणो नराणामुपलक्षणत्वात् रुयादीनां च भवन्ति, संच नरं बहुवचनप्रक्रमेप्येकवचनं जातित्यात् कामा विषयाः
१ नोपभोक्तव्याः -इति “घ” पुस्तके । समभिद्रवन्ति । कमिव के इव ? इत्याह-द्रुमं यथा खादुफलं, वेति भिन्नक्रम उपमार्थश्च ततः पक्षिण इव । इह द्रुमोपमः पुमान् , खादुफलकल्पं दृसत्वं, पक्षितुल्याः कामाः ॥ १०॥ किञ्च
मूलम्-जहा दवग्गी पउरिंधणे वणे, समारुओ नोवसमं उवेइ। ।
एविंदिअग्गीवि पगामभोइणो, न बंभयारिस्स हिआय कस्सइ ॥ ११ ॥ व्याख्या-यथा दवाग्निः प्रचुरेन्धने वने समारुतः सवायुर्नोपशमं उपैति, एवं दयामिवत् 'इंदियग्गित्ति' इहेन्द्रियशब्देन इन्द्रियजनितो राग एवं गृह्यते स एव धर्मद्रुमदाहकत्वादमिरिन्द्रियामिः, सोऽपि प्रकामभोजिनोऽतिमात्राहारस्य न ब्रह्मचारिणो हिताय कस्यचित्सुस्थितस्यापि स्यात् ॥ ११ ॥ अन्यच्च
मूलम्-विवित्तसेजासणजंतिआणं, ओमासणाणं दमिइंदिआणं ।
न रागसत्तू धरिसेइ चित्तं, पराइओ वाहिरिवोसहेहिं ॥ १२ ॥ व्याख्या-विविक्ता ख्यादिवियुक्ता शय्या वसतिस्तस्यामासनमवस्थानं तेन यंत्रिता नियंत्रिता विविक्तशय्यासनयंत्रितास्तेषां अवमाशनानां न्यूनभोजनानां दमितेन्द्रियाणां न रागशत्रुर्द्धर्षयति पराभवति चित्तं, क इव ? पराजितः पराभूतो व्याधिः कुष्ठादिरिवीपधैर्गदुच्यादिभिर्देहमिति गम्यते ॥ १२ ॥ विविक्तवसत्यभावे दोपमाह
Page #366
--------------------------------------------------------------------------
________________
361
उत्तराध्ययन
मूलम्-जहा बिरालावसहस्स मूले, न मूसगाणं वसही पसत्था।
___एमेव इत्थीनिलयस्स मज्झे, न बंभयारिस्स खमो निवासो ॥ १३ ॥ व्याख्या-यथा बिडालावसथस्य मार्जारगृहस्य मूले समीपे न भूपकानां वसतिः स्थितिः प्रशस्ता, अवश्यं नत्र तदपायसम्भवात् , एवमेव स्त्रीणामुपलक्षणात्पण्डकादीनां च निलयो निवासः स्त्रीनिलयः तस्य मध्ये न ब्रह्मचारिणः क्षमो युक्तो निवासः, तत्र ब्रह्मचर्यबाधासम्भवादिति भावः ॥ १३ ॥ विविक्तवसतायपि कदाचित्स्त्रीसम्पाते यत्कतैव्यं तदाह--
मूलम्-न रूवलावण्णविलासहासं, न जंपिअं इंगिअ पेहि वा।
. इत्थीण चित्तंसि निवेसइत्ता, दटुं ववस्से समणे तवस्सी ॥ १४ ॥ व्याख्या-न नैव रूपं सुसंस्थानत्वं, .लावण्यं नयनमनसामाह्लादको गुणः, विलासा विशिष्टनेपथ्यरचनादयः, हासः प्रतीतः, एपां समाहारः, न जल्पितमुल्लपितं, 'इंगिअत्ति' इङ्गितं अङ्गभङ्गादि प्रेक्षितं कटाक्षवीक्षितादि, वा समुच्चये स्त्रीणां सम्वन्धि चित्ते निवेश्य, अहो! सुन्दरमिदमिति विकल्पतो मनसि स्थापयित्वा द्रष्टुं इन्द्रियविषयता नेतुं व्यवस्वेदध्ययस्येत् श्रमणः तपस्वी ॥ १४ ॥ कुत एवमुपदिश्यते ? इत्याह
मूलम्-अदंसणं चेव अपत्थणं च, अचिंतणं चेव अकित्तणं च ।
इत्थीजणस्सारियझाणजुग्गं, हिअं सया बंभचेरे रयाणं ॥ १५ ॥ व्याख्या-अदर्शनं च, एवोऽयधारणे, ततः अदर्शनमेव, अप्रार्थनं चाऽनभिलपणं, अचिन्तनं चैव रूपाद्यपरिमा. को अकीले चनामतो गणतो वा स्त्रीजनस्य, आर्यध्यानं धर्मादि तद्योग्यं तद्धेतत्वेनोचितं आर्यध्यानयोग्यं. हितं पथ्यं, सदा ब्रह्मचर्ये रतानां । ततो न स्त्रीणां रूपादि सरागं द्रष्टुं व्ययस्येदिति स्थितम् ॥ १५ ॥ ननु विकारहेतौ सति ये निर्विकाराः स्युस्त एव धीरास्तत्किं विविक्तशयनासनत्वमिप्यते ? इत्याशंक्याह
मूलम्--कामं तु देवीहिं विभूसिआहिं, न चाइआ खोभइउं तिगुत्ता।
तहावि एगंतहिति नच्चा, विवित्तभावो मुणिणं पसत्थो ॥ १६ ॥ व्याख्या-'कामं तुत्ति' अनुमतमेवैतत् यद्देवीभिरपि आस्तां मानुपीभिर्भूपिताभिरलङ्कताभिः म नैव 'चाइअत्ति' शकिताः क्षोभयितुं चलयितुं त्रिगुप्ताः मुनयः, तथापि एकान्तं हितमिति ज्ञात्वा विविक्तभावो मुनीनां प्रशस्तोऽन्तर्भावितणिगर्थतया प्रशंसितो जिनाथैः । अयं भावः-रूयादिसङ्गे प्रायो योगिनोऽपि क्षुभ्यन्ति येपि न क्षुभ्यन्ति तेऽप्यवर्णादिदोषभाजो भवन्तीति विविक्तत्वमेव श्रेयः ॥ १६ ॥ इदमेव समर्थयितुं स्त्रीणां दुरतिक्रमत्वमाह
मूलम्-मोक्खाभिकंखिस्सऽवि माणवस्स, संसारभीरुस्स ठियस्स धम्मे ।
नेयारिसं दुत्तरमत्थि लोए, जहित्थिओ बालमणोहराओ ॥ १७ ॥ व्याख्या-मोक्षाभिकांक्षिणोऽपि मानवस्य संसारभीरोरपि स्थितस्यापि धर्मे श्रुतधर्मे अपिशब्दश्चैकोऽपि सर्वत्र सम्बध्यते, न नैव एतादृशं दुस्तरं दुरतिक्रममस्ति लोके यथा स्त्रियो वालानां निर्विवेकानां मनोहरा बालमनो. हरा दुस्तराः ॥ १७॥ स्त्रीसङ्गातिक्रमे गुणमाह
मूलम्-एए अ संगे समइकमित्ता, सुहुत्तरा चेव हवंति सेसा ।
जहा महासागरमुत्तरित्ता, नई भवे अवि गंगासमाणा ॥ १८ ॥ व्याख्या-एतांश्च स्त्रीविपयान् सङ्गान् सम्बन्धान समतिक्रम्य सुखोत्तराश्चैव भवन्ति शेपा द्रव्यादिसङ्गाः, सर्व सङ्गानां रागरूपत्वे तुल्येऽपि स्त्रीसङ्गानामेवैतेषु प्राधान्यात् दृष्टान्तमाह-यथा महासागरं स्वयम्भूरमणमुत्तीर्य नदी भवेत्सुखोत्तरैव 'अवि गंगासमाणत्ति' गङ्गासमानापि आस्तां क्षुद्रनदीत्यपिशब्दार्थः ॥ १८॥ किञ्च
मूलभ–कामाणुगिद्धिप्पभवं खु दुक्खं, सवस्स लोगस्स सदेवगस्स।
जं काइअं माणसि च किंचि, तस्संतगं गच्छइ वीअरागो ॥ १९ ॥
Page #367
--------------------------------------------------------------------------
________________
362
उत्तराध्ययन
व्याख्या—कामेषु अनुगृद्धिः सतताभिकांक्षा कामानुगृद्धिस्तत्प्रभवमेव, खुशब्दस्यावधारणार्थत्वात्, दुःखं सर्वस्य लोकस्य सदेवकस्य, यत्कायिकं मानसिकं च किञ्चिदल्पमपि तस्यान्तमेवान्तकं गच्छति वीतरागो विगतकामानुद्धिः ॥ १९ ॥ ननु कामाः सुखरूपास्तत्कथं तत्प्रभवमेव दुःखमुच्यते ? उच्यते
मूलम् — जहा य किंपागफला मणोरमा, रसेण वण्णेण य भुज्जमाणा । ते खुद्दए जीविअ पश्चमाणा, एओत्रमा कामगुणा विवागे ॥ २० ॥ व्याख्या—यथा च यथैव किम्पाकफलानि 'मणोरमत्ति' अपेर्गम्यत्वान्मनोरमाण्यपि रसेन वर्णेन च शब्दादन्धादिना च भुज्यमानानि तानि लोकप्रतीतानि 'खुद्दएत्ति' आर्पत्वात्क्षोदयन्ति विनाशयन्ति जीवितं पच्यमानानि विपाकावस्थाप्राप्तानि, एतदुपमाः कामगुणा विपाके, विपाकदारुणतासाम्येन तत्तुल्या इति भाषः ॥ २० ॥ एवं केवलस्य रागस्योद्धरणोपायमभिधाय तस्यैव द्वेषान्वितस्य तमाह -
मूलम् - जे इंदिआणं विसया मणुष्णा, न तेसु भावं निसिरे कयाई ।
न यामण्णेसु मपि कुज्जा, समाहिकामे समणे तवस्सी ॥ २१ ॥ व्याख्या - ये इन्द्रियाणां विपया मनोज्ञाः न तेषु भावं अभिप्रायं अपेगम्यत्वात् भावमपि प्रक्रमादिन्द्रियाणि प्रवर्त्तयितुं किं पुनस्तत्प्रवर्त्तनमित्यपिशब्दार्थः, निसृजेत्कुर्यात्कदाचित् । न च नैवामनोज्ञेषु मनोऽपि कुर्यादिन्द्रियाणि प्रवर्त्तयितुमितीहापि गम्यं, अपेरर्थः प्राग्वत्, समाधिरिह रागद्वेपाभावरूपस्तं कामयते इति समाधिकामः श्रमणः तपस्वीति सूत्रद्वादशकार्थः ॥ २१ ॥ इत्थं रागद्वेपोद्धरणैषिणो विषयेभ्य इन्द्रियाणां निवर्त्तनमुपदिष्टं, अथ विषयेषु तत्प्रवर्त्तने रागद्वेषानुद्धरणे च यो दोपस्तं प्रत्येकमिन्द्रियाणि मनश्चाश्रित्य दर्शयितुमष्टसप्ततिं सूत्राण्याह । तत्रापि चक्षुराश्रित्य त्रयोदशसूत्राणि -
मूलम् -- चक्खुस्स रूवं गहणं वयंति, तं रागहेउं तु मणुण्णमा हु ।
तं दोसउं अमणुष्णमाहु, समो उ जो तेसु स वीरागो ॥ २१ ॥
व्याख्या- - चक्षुपो रूपं गृह्यतेऽनेनेति ग्रहणमाक्षेपकं वदन्ति, ततः किमित्याह - तद्रूपं रागहेतुं तुः पूर्वौ मनोज्ञमाहुः, तथा तद्रूपमेव द्वेषहेतु ममनोज्ञयाहुः, ततस्तयोश्चक्षुः प्रवर्त्तने रागद्वेपसम्भवात्तदुद्धरणाशक्तिलक्षणो दोषः स्यादिति भावः । आहेब न कोऽपि सति रूपे वीतरागः स्यादत आह- समस्त्वरक्तद्विष्टतया तुल्यः पुनर्यस्तयोर्मनोज्ञे तररूपयोः स वीतराग इव वीतरागः, उपलक्षणत्वाद्वीतद्वेषश्च । अयं भावः- न तावत्तयोश्चक्षुः प्रवर्त्तयेत् कथञ्चित्प्रवृत्तौ तु समतामेवावलम्वेतेति ॥ २२ ॥ ननु यद्येवं तर्हि रूपमेव रागद्वेपजनकं, न तु चक्षुस्तत्किं चक्षुर्निग्रहेणेति शङ्कापोहायाह
मूलम् — रुवस्स चक्खुं गहणं वयंति, चक्खुस्स रूवं गहणं वयंति | रागस्स हे समणुण्णमाहु, दोसस्सहेउं अमणुष्णमाहु ॥ २३ ॥
व्याख्या - रूपस्य चक्षुर्गृहातीति ग्रहणं ग्राहकमित्यर्थः वदन्ति, तथा चक्षुषो रूपं गृद्यते इति ग्रहणं प्रायं वदन्ति अनेन रूपचक्षुषोरन्योन्यं ग्रायग्राहक भावलक्षणः सम्बन्धो दर्शितस्ततो यथा रूपं रागद्वेषकारणं तथा चक्षुरपीत्युक्तं भवति अत एवाह - रागस्सेत्यादि - रागस्य हेतुं प्रक्रमाचक्षुः सह मनोज्ञेन ग्राह्येण रूपेण वर्त्तते इति समनोज्ञमाहुः, द्वेषस्य हेतुं अमनोज्ञं मनोज्ञरूपरहितमाहुस्ततो युक्त एव चक्षुपो निग्रह इति भावः ॥ २३ ॥ इत्थं रागद्वेषोद्धरणोपाययुक्त्वा तदनुद्धरणे दोषमाह -
मूलम् — रुवेसु जो गिद्धिमुवेइ तिबं, अकालिअं पावइ से विणासं । रागाउरे से जह वा पयंगे, आलोअलोले समुवे मधुं ॥ २४
व्याख्या- - रूपेषु यो गृद्धिं रागमुपैति तीव्रां अकाले भवमाकालिकं प्राप्नोति स विनाशं, रागातुरः सन् स इति लोकप्रतीतः, यथा वेति वाशब्दस्यैवकारार्थत्वात् यथैव पतङ्गः आलोकलोलो ऽतिस्निग्धदीपशिखादर्शन लम्पटः समुपैति मृत्युम् ॥ २४ ॥
Page #368
--------------------------------------------------------------------------
________________
-
363
उत्तराध्ययन
मूलम्-जे यावि दोसं समुवेइ तिवं, तंसि क्खणे से उ उवेइ दुक्खं ।
दुइंतदोसेण सएण जंतू, न किंचि रूवं अवरज्झई से ॥ २५ ॥ व्याख्या-यश्च यस्तु अपिर्मिनक्रमोऽन्यत्र योक्ष्यते, द्वेपं समुपैति तीव्र रूपेष्विति प्रक्रमः, स किमित्याह'तसित्ति' प्राच्यस्यापिशब्दस्येह योगातस्मिन्नपि क्षणे स तुः पूर्ती उपैति दुःखं मनःसन्तापादिकं, यद्येवं तर्हि रूप. स्यैव दुःखहेतुत्वं, तत एव द्वेषसम्भवादित्याशंक्याह-दुष्टं दान्तं दमनं दुर्दान्तं दुईमत्वमित्यर्थः, तच्च प्रक्रमाञ्चक्षुषस्तदेव दोषो दुर्दान्तदोपस्तेन खकेनात्मीयेन जन्तुर्देही, न किञ्चिदल्पमपि रूपमपराध्यति तस्य जन्तोः । यदि हि रूपमेव दुःखहेतुः स्यात्तदा वीतरागद्वेपस्यापि दुष्टरूपनिरूपणे दुःखं स्यान्नचैतदस्ति, ततः स्वस्यैव दोषेण दुःखमानोति प्राणीति भावः ॥२५॥ इत्थं रागद्वेपयोरनर्थहेतुत्वमुक्तं, इदानीं तु द्वेपस्यापि रागहेतुकत्वात् स एव महानर्थमूलमिति दर्शयन् तस्य विशेषात्परित्याज्यतां ख्यापयितुमाह
मूलम्-एगंतरत्तो रुइरंसि रूवे, अतालिसे से कुणई पओसं ।
दुक्खस्स संपीलमुवेइ बाले, न लिप्पइ तेण मुणी विरागो ॥ २६ ॥ व्याख्या--एकान्तरक्तो रुचिरे मनोरमे रूपे यः स्यादिति शेपः, अतादृशेऽनीदृशे प्रक्रमादूपे स करोति प्रद्वेष, तथा च दुःखस्य सम्पीडं संघातं उपैति वालो मूढः, न लिप्यते तेन द्वेपकृतदुःखेन मुनिर्विरागो रागरहितः ॥ २६ ॥ अथ रागस्यैव हिंसाद्याश्रवहेतुत्वमिहैव तद्द्वारा दुःखजनकत्वं च सूत्रपट्केनाह
मूलम्-रूवाणुगासाणुगए अ जीवे, चराचरे हिंसइ णेगरूवे ।
चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तहगुरू किलिहे ॥ २७ ॥ व्याख्या-रूपं प्रस्तावान्मनोज्ञमनुगच्छतीति रूपानुगा सा चासौ आशाच रूपानुगाशा रूपविषयोऽभिलाषस्तदनुगतच, पाठान्तरे [रूवाणुवायाणुगएत्ति] रूपाणां प्रशस्तानां उपायैरुपार्जनहेतुभिरनुगतः उपायानुगतश्च प्राणी 'जीवेत्ति' जीवांश्चराचरान् प्रसस्थावरान् हिनस्ति अनेकरूपान् जात्यादिभेदादनेकविधान् कांश्चित् चित्रैर्नानाविधैरुपायैरिति गम्यते, तान् चराचरजीवान् परितापयति दुःखयति वालोऽपरांश्च पीडयत्येकदेशदुःखोत्पादनेन, आत्मार्थगुरुः खप्र. योजननिष्ठः क्लिटो रागवाधितः ॥ २७ ॥ तथा
मूलम्-रुवाणुवाए ण परिग्गहेण, उप्पायणे रक्खणसन्नियोगे।
वए विओगे अ कहिं सुहं से, संभोगकाले अ अतित्तिलाभे ॥ २८ ॥ व्याख्या-रूपे अनुपातोऽनुगमनं अनुराग इत्यर्थः रूपानुपातस्तस्मिन् सति, णः पूत्तौं, परिग्रहेण मूर्छात्मकेन हेतुभूतेन उत्पादने उपार्जने रक्षणं च अपायेभ्यः सन्नियोगश्च स्वपरप्रयोजनेषु सम्यग्व्यापारणं रक्षणसन्नियोगं तस्मिन् 'वएत्ति' व्यये विनाशे वियोगे विरहे सर्वत्र सुरूपवस्तुन इति गम्यते, क सुखं ? न कापीति भावः, से तस्य रूपानुरागिणः । अयं भावः-सुरूपकलत्र-करि-तुरग-वस्त्रादीनामुत्पादनाद्यर्थ तेषु तेषु क्लेशहेतुपूपायेषु प्रवर्त्तमानो दुःखमेवानुभवति रूपानुरागी । पाठान्तरे वा [ "रूवाणुरागेण" इति रश्यते, तत्र रूपानुरागेण हेतुना यः परिग्रहस्तेन शेषं प्राग्वत् ] ननु रूपवतामुत्पादनादिषु सुखं मा भूत् , सम्भोगकाले तु भावीत्याशंक्याह-सम्भोगकाले चोपभोगप्रस्तावेऽपि अतृप्सिलामे तृप्तिप्रात्यभावे व सुखमिति सम्बन्धः । बहुविधरूपदर्शनेऽपि नहि रागिणां तृप्तिरस्ति । यदुक्तं“न जातु कामः कामाना-मुपभोगेन शाम्यति । हविपा कृष्णवर्मेव, भूय एवाभिवर्द्धते ॥ १॥". ततोऽधिकाधिकेन्छया खिद्यत एव रागी, न तु सुखी स्यादिति भावः ॥ २७ ॥ ततस्तस्यापरापरदोषपरम्परावाप्तिमाह
मूलम्-हवे अतित्ते अ परिग्गहे अ, सत्तोवसत्तो न उवेइ तुहूिँ।
अतुट्ठिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ २९ ॥ व्याख्या-रूपे अतृप्तः चस्य भिन्नक्रमत्वात् परिग्रहे च विषयमूर्छालक्षणे सक्तः सामान्येनैवासक्तिमान् , उपसक्तश्च गाढमासक्तः, ततः सक्तश्च पूर्वमुपसक्तश्च पश्चात् सक्तोपसक्तो नोपैति तुष्टिं, तथा च अतुष्टिरेव दोपोऽतुष्टिदोपः
Page #369
--------------------------------------------------------------------------
________________
364 उत्तराध्ययन तेन दुःखी यदि ममेदमिदं च रूपवद्वस्तु स्यात्तदा वरमित्याकांक्षातोऽतीवदुःखवान् सन् , परस्य सम्बन्धि रूपब. स्त्विति गम्यते, लोभाविलो लोभकलुष आदत्ते अदत्तं ॥ २९ ॥ ततश्च
मूलम्-तण्हाभिभूअस्स अदत्तहारिणो, रूवे अतित्तस्स परिग्गहे अ।
मायामुसं वहइ लोभदोसा, तस्थावि दुक्खा न विमुच्चई से ॥३०॥ व्याख्या-तृष्णाभिभूतस्य लोभपराजितस्य तत एवादत्तहारिणो रूपे रूपविषये यः परिग्रहो मूर्छारूपस्तस्मिनिति योगः, चस्स भिन्नक्रमत्वादतृप्तस्स च, मायाप्रधानं 'मोसंति' मृषाऽलीकभाषणं मायामृषा वर्द्धते, कुतः ! इत्याह-लोभदोषात्, लुब्धो हि परखमादत्ते, आदाय च तद्रोपनाय मायया मृषां वदति । तदनेन लोम एव सर्वाश्रवाणामपि मूलहेतुरिति सूचितम् । रागप्रक्रमेपि च यदिह लोभाभिधानं तद्रागेपि लोमांशस्यैवातिदुष्टताख्यापनापम् । तत्रापि को दोषः ? इत्याह-तत्रापि मृषाभापणेपि दुःखान विमुच्यते सः, किन्तु दुःखभाजनमेवस्यादिति भावः ॥३०॥ दुःखाविमोक्षमेव भावयति
मूलम्-मोसस्स पच्छा य पुरत्थओ अ, पओगकाले अदुही दुरंते।
एवं अदत्ताणि समाययंतो, रूवे अतित्तो दुहिओ अणिस्सो ॥ ३१ ॥ व्याख्या-'मोसस्सत्ति' मृषाभाषणस्य पश्चाच पुरस्ताच प्रयोगकाले च दुःखी सन् , तत्र पथानहीदं मया सुसंस्थापितमुक्तमिति पश्चात्तापात् , पुरस्ताच कथमयं सुरूपख्यादिवस्तुखामी मया वञ्चनीय इति चिन्तया, प्रयोगकाले च किमसौ ममालीकभापितां लक्षयिष्यति न वेति क्षोभतः । तथा 'दुरंतेत्ति' हुष्टोऽन्तः पर्यन्तः इह जन्मन्यनेकविउम्बनातोऽन्यभवे च नरकादिप्राप्त्या यस्य स दुरन्तो भवति जन्तुरिति शेषः । अथवा 'मोसस्सत्ति' मोपख आयस इति व्याख्येयम् । एवममुना प्रकारेणादत्तानि समाददानो रूपेऽतृप्तः सन् दुःखितः स्वादितिशेषः । कोशः सन् । इत्याह-अनिश्री दोपवत्तया कस्याप्यवष्टम्भेन रहितः, मेथुनाश्रवोपलक्षणं चैतत् ॥ ३१ ॥ उक्तमेवार्थ निगमयितुमाह
मूलम्-रूवाणुरत्तस्स नरस्स एवं, कत्तो सुहं होज कयाइ किंचि ।
तस्थोवभोगेवि किलेसदुक्खं, निवत्तई जस्स कए ण दुक्खं ॥ ३२ ॥ म्याख्या-रूपानुरक्तस्य नरस्य एवमनन्तरोक्तनीत्या कुतः सुखं भवेत् ? कदाचित्किञ्चिदल्पमपि, कुतः इत्याहपतस्तत्र रूपानुरागे उपभोगेपि क्लेशदुःखं अतृप्तिलामलक्षणपाधाजनितमसातं भवति । उपभोगमेव विशिनष्टि, निर्वर्तयति उत्पादयति यस्योपभोगस्य कृते, 'ण' वाक्यालङ्कारे, दुःखं कृछ्रमात्मन इति गम्यते । उपभोगायें हि जनः क्लिश्यते तदा सुखं स्यादिति, यदि च तदापि दुःखमेव तदा कुतोऽन्यदा मुखं स्यादिति भावः ॥ ३२ ॥ एवं रागस्यानर्थहेतुतामुक्त्वा द्वेषस्यापि तामतिदेष्टुभाह
मूलम्-एमेव रूवम्मि गओ पओस, उवेइ दुक्खोहपरंपराओ।
पदुद्दचित्तो अ चिणाइ कम्म, जं से पुणो होइ दुहं विवागे ॥ ३३ ॥ व्याख्या-एवमेव यथानुरक्तस्तथैव रूपे प्रक्रमाहुटे गतः प्रद्वेषं उपैति दुःखौघपरम्परा उत्तरोत्तरदुःखसमूहरूपाः। तथा प्रविष्टचित्तः चस्य भिन्नक्रमत्वात् चिनोति च कर्म, बत् 'से' तस्य पुनर्मवेत् दुःखं दुःखहेतुर्विपाकेऽनुमक्काले अत्रामुत्र चेति भावः । पुनःखग्रहणमैहिकदुःखापेक्षमभुमकर्मोपचयश्च हिंसाद्याश्रवान् विना न स्यादित्यनेन द्वेषस्याप्याकहेतुत्वमाक्षिप्यते ॥ ३३ ॥ एवं रागद्वेषानुद्धरणे दोषमुक्त्वा तदुद्धरणे गुणमाह
मूलम्-वे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण ।
न लिप्पई भवमज्झेवि संतो, जलेण वा पुक्खरिणीपलासं ॥ ३४ ॥१॥ व्याख्या-रूपे विरक्त उपलक्षणत्वादद्विष्टश्च मनुजो विशोकः शोकमुक्तस्तन्निबन्धनयो रागद्वेषयोरभाषादेतेनानन्तरोक्तेन 'दुक्खोहपरंपरेणत्ति' दुःखानामोषाः सहातास्तेषां परम्परा तया न लिप्यते न स्पृश्यते भवमध्येपि संस्ति
Page #370
--------------------------------------------------------------------------
________________
365 उत्तराध्ययन छन् । दृष्टान्तमाह-'जलेण वत्ति' जलेनेव पाशब्दस्येवार्थत्वात्, पुष्करिणीपलासं पद्मिनीपत्रं, जलमध्येपि सदिति शेषः ॥ ३४ ॥ इत्थं चक्षुराश्रित्य त्रयोदश सूत्राणि ज्याख्यातानि, एतदनुसारेणैव शेषेन्द्रियाणां मनसश्च त्रयोदश सूत्राणि खखविषयाख्यानपूर्व व्याख्येयानि, विशेषस्तु वक्ष्यते
मूलम्-सोअस्स सदं गहणं वयंति, तं रागहेउं तु मणुण्णमाहु ।
तं दोसहेडं अमणुण्णमाहु, समो अ जो तेसु स वीअरागो ॥३५॥ व्याख्या-'सोअस्सत्ति' श्रोत्रेन्द्रियस्य ॥ ३५ ॥ मूलम्-सहस्स सोअं गहणं वयंति, सोअस्स सई गहणं वयंति ।
रागस्स हेउं समणुण्णमाहु, दोसस्स हेउं अमणुण्णमाहु ॥ ३६॥ मूलम्-सहेसु जो गिद्धिमुवेइ तिवं, अकालिअं पावइ से विणास ।
रागाउरे हरिणमिएव मुद्धे, सहे अतिते समुवेइ मनुं ॥ ३७॥ ग्याल्या-'हरिणमिएच मुद्धत्ति' मृगशब्देन सर्योपि पशुरुच्यते ततो हरिणशब्देन विशेष्यते, हरिणचासौ मृगध हरिणमृगो हरिणपशुरित्यर्थः । मुग्धो हिताहितानभिज्ञः, शब्दे लुब्धकगीताद्यात्मके तदाकृष्टचित्ततया अतृप्तः सन्३७ मूलम्-जे आवि दोस समुवेइ तिवं, तंसि क्खणे से उ उवेइ दुक्खं । दुइंतदोसेण सएण जंतू,न
किंचि सहं अवरज्झई से ॥ ३८ ॥ एगंतरत्तो रुइरंसि सद्दे, अतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो ॥ ३९ ॥ सदाणुगासाणुगए
अजीवे, चराचरे हिंसइऽणेगरूवे।चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तगुरू किलिट्टे॥४०॥ व्याख्या-अत्र 'चराचरे हिंसइत्ति' वाद्योपयोगितायुचर्माद्यर्थ चरान् , वंशमृदङ्गकाष्ठाद्यर्थमचरांश्व हिनस्ति॥४०॥ मूलम् सहाणुवाए ण परिग्गहेण, उप्पायणे रक्खणसन्निओगे । वए विओगे अ कहिं सुहं से,
संभोगकाले अ अतित्तिलाभे ॥४१॥ सद्दे अतित्ते अ परिग्गहे अ, सत्तोवसत्तो न उवेइ
तुहिं । अतुहिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ ४२ ॥ व्याख्या--'अदत्तं' गीतगायकदास्यादि वीणावंशादिकं वा शोभनशब्दोत्पादकं वस्तु आदत्ते ॥ ४२ ॥ मूलम्--तण्हाभिभूअस्स अदत्तहारिणो, सद्दे अतित्तस्स परिगहे अ । मायामुसं वड्डइ लोभदोसा,
तत्थावि दुक्खा न विमुच्चई से ॥ ४३ ॥ मोसस्स पच्छा य पुरत्थओ अ, पओगकाले अ दुही दुरंते । एवं अदत्ताणि समाययंतो, सहे अतित्तो दुहिओ अणिस्तो ॥४४॥ सदा. णुरत्तस्स नरस्त एवं, कत्तो सुहं होज कयाइ किंचि । तत्थोवभोगेवि किलेसदुक्खं, निवतई जस्स कए ण दुक्खं ॥ ४५ ॥ एमेव सइंमि गओ पओसं, उवेइ दुक्खोहपरंपराओ। पदुट्ठचित्तो अ चिणाइ कम्म, जं से पुणो होइ दुहं विवागे ॥ ४६॥ सबे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमज्झेवि संतो, जलेण वा पुक्खरिणीपलासं ॥ ४७ ॥२॥ घाणस्स गंधं गहणं वयंति, तं रागहेडं तु मणुण्णमाहु । तं दोसहेडं अमगुण्णमाहु, समो अजो तेसु स वीअरागो ॥ ४८॥ गंधस्स घाणं गहणं वयंति, घाणस्स गंधं गहणं वयंति । तं रागहेडं तु मणुण्णमाहु, दोसस्स हेउं अमणुण्णमाहु ॥ १९ ॥ गंधेसु जो गिद्धिमुवेइ तिवं, अकालिअं पावइ से विणासं । रागाउरे ओसहिगंधगिद्धे, सप्पे बिलाओ विव निक्खमंते ॥ ५० ॥
Page #371
--------------------------------------------------------------------------
________________
366
उत्तराध्ययन
व्याख्या–‘ओसहि' इत्यादि - औषधयो नागदमन्याद्याखासां गन्धे गृद्धः औषधिगन्धगृद्धः सन् 'सप्पे बिठाओ बिवत्ति' इवशब्दस्य भिन्नक्रमत्वात् सर्प इव बिलान्निष्क्रामन् सात्यन्तप्रियं तद्गन्धमुपेक्षितुमशक्तो बिलान्निष्क्रामति, ततो गारुडिकादिपरवशो दुःखमनुभवतीति ॥ ५० ॥
मूलम् — जे आवि दोसं समुवेइ तिब्वं, तंसि क्खणे से उ उवेइ दुक्खं । दुदंत दोसेण सएण जंतू, न किंचि गंधं अवरज्झई से ॥ ५१ ॥ एगंतरत्तो रुइरंसि गंधे, अतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो ॥ ५२ ॥ गंधाणुगासाणुगए अ जीवे, चराचरे हिंसइणेगरूवे । चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तट्ठगुरू किलिडे । ५३ । व्याख्या - अत्र मूषकमुष्कमृगनाभिप्रभृतिहेतवे पुष्पादिहेतवे च चराचरान् हिनस्तीति ॥ ५३ ॥ मूलम् - गंधाणुवाए ण परिग्गहेण, उप्पायणे रक्खणसन्निओगे । वए विओगे अ कहिं सुहं से, संभोगकाले अ अतित्तिलाभे ॥ ५४ ॥ गंधे अतित्तो अ परिग्गहे अ, सत्तोवसत्तो न उवेइ तुहि । अडिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ ५५ ॥
व्याख्या - इहादत्तं सुगन्धितैल- कस्तूरिका - कुसुमादि ॥ ५५ ॥
मूलम् - तहाभिभूअस्स अदत्तहारिणो, गंधे अतित्तस्स परिग्गहे अ । मायामुसं वडइ लोभदोसा, तस्थावि दुक्खा न विमुञ्चई से ॥ ५६ ॥ मोसस्स पच्छा य पुरत्थओ अ, पओगकाले अ दुही दुरंते । एवं अदत्ताणि समाययंतो, गंधे अतित्तो दुहिओ अणिस्सो ॥ ५७ ॥ गंधारत्तस्स नरस्स एवं कत्तो सुहं होज कयाइ किंचि । तत्थोवभोगेवि किलेसदुक्खं, निबई जस्स क ण दुक्खं ॥ ५८ ॥ एमेव गंधम्मि गओ पओसं, उवेइ दुक्खोहपरंपराओ । पट्ठचित्तो अचिणाइ कम्मं, जं से पुणो होइ दुहं विवागे ॥ ५९ ॥ गंधे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमज्झेवि संतो, जलेण वा पुक्खरिणीपलासं ॥ ६० ॥ ३॥
मूलम् — जीहाए रसं गहणं वयंति, तं रागहेउं तु मणुण्णमाहु । तं दोसहेउं अमणुण्णमाहु, समोअजो तेसु स वीरागो ॥ ६१ ॥ रसस्स जिन्भं गहणं वयंति, जिब्भाए रसं गहणं वयंति । रागस्स हे समणुण्णमाहु, दोसस्स हेउं अमणुण्णमाहु ॥ ६२ ॥ रसेसु जो गिद्धिमुवेइ तिवं अकालिअं पावइ से विणासं । रागाउरे बडिस विभिन्नकाए, मच्छे जहा आमिस भोगगिद्धे ॥६३॥ व्याख्या - 'बडिसविभिन्नकाएत्ति' बडिशं प्रान्तन्यस्तामिपो लोहकीलकस्तेन विभिन्नो विदारितः कायो यस्य स afsafefभन्नकायः मत्स्यो यथा आमिपस्य मांसस्य भोगे खादने गृद्ध आमिपभोगगृद्धः ॥ ६३ ॥
मूलम् - जे आवि दोसं समुवेइ तिवं, तंसि क्खणे से उ उवेइ दुक्खं । दुदंतदोसेण सएण जंतू, न किंचि रस्सं अवरज्झई से ॥ ६४ ॥ एगंतरत्तो रुइरे रसंमि, अतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो ॥ ६५ ॥ रसाणुगासाणुगए अजीवे, चराचरे हिंसइऽणेगरूवे । चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तट्ठगुरू किलिट्टे ॥ ६६ ॥ व्याख्या—भत्र चराचरान् भक्षणोपयोगिनो मृगपशुमीनपक्षिप्रभृतीन् कन्दमूलफलादींश्च हिनस्ति ॥ ६६ ॥ मूलम् - रसाणुवाएण परिग्गहेण, उप्पायणे रक्खणसन्निओगे । वए विओगे अ कहिं सुहं से, संभोग
Page #372
--------------------------------------------------------------------------
________________
उत्तराध्ययन
367 काले अ अतित्तिलाभे ॥ ६७ ॥ रसे अतित्ते अ परिग्गहे अ, सत्तोवसत्तो न उवेइ तुढेि ।
अतुट्टिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ ६८ ॥ व्याख्या-इहादत्तं खण्डखाद्यफलादिकं रसवद्वस्तु ॥ ६८ ॥ मूलम्-तण्हाभिभूअस्स अदत्तहारिणो, रसे अतित्तस्स परिग्गहे अ। मायामुसं वहुइ लोभदोसा,
तस्थावि दुक्खा न विमुच्चई से ॥ ६९ ॥ मोसस्स पच्छा य पुरत्थओ अ, पओगकाले अ दुही दुरंते । एवं अदत्ताणि समाययंतो, रसे अतित्तो दुहिओ अणिस्सो ॥ ७० ॥ रसाणुरत्तस्स नरस्स एवं, कत्तो सुहं होज कयाइ किंचि । तत्थोवभोगेवि किलेसदुक्खं, निवत्तई जस्स कए ण दुक्खं ॥ ७१॥ एमेव रस्संमि गओ पओसं, उवेइ दुक्खोहपरंपराओ। पदुद्दचित्तो अ चिणाइ कम्मं, जं से पुणो होइ दुहं विवागे ॥ ७२ ॥ रसे विरत्तो मणुओ विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमझेवि संतो, जलेण वा पुक्ख
रिणीपलासं ॥ ७३ ॥४॥ मूलम्-कायस्स फासं गहणं वयंति, तं रागहेडं तु मणुण्णमाहु । तं दोसहेउं अमणुण्णमाहु,
समो अ जो तेसु जो वीअरागो ॥ ७४ ॥ फासस्स कायं गहणं वयंति, कायस्स फासं गहणं वयंति । रागस्स हेउं समणुण्णमाहु, दोसस्स हेउं अमणुण्णमाहु ॥ ७५ ॥ फासस्स जो गिद्धिमुवेइ तिवं, अकालिअं पावइ से विणासं । रागाउरे सीअजलावसन्ने, गाहग्गहीए
महिसे व रणे । ७६॥ व्याख्या-'सीअजलायसन्नेत्ति' शीतजलेऽवसनो निमग्नः शीतजलायसन्नो ग्राहैर्जलचरविशेपैर्ग्रहीतो महिष इवारण्ये, वसती हि कदाचित्केनचिन्मोच्येतापीत्यरण्यग्रहणम् ॥ ७६ ॥ मूलम्-जे आवि दोसं समुवेइ तिवं, तंसि क्खणे से उ उवेइ दुक्खं । दुदंतदोसेण सएण जंतू, न
किंचि फासं अवरज्झई से ॥ ७७ ॥ एगंतरत्तो रुइरंसि फासे, अतालिसे से कुणई पओसं । दुक्खस्स संपीलमुवेइ वाले, न लिप्पई तेण मुणी विरागो ॥ ७८ ॥ फासाणुगासाणुगए अ जीवे, चराचरे हिंसइऽणेगरूवे । चित्तेहिं ते परितावेइ बाले, पीलेइ अत्त
दृगुरू किलिहे ॥ ७९ ॥ व्याख्या-अत्र शुभस्पर्शाणां मृगादिचर्मपुष्पयस्त्रादीनां संग्रहे स्त्रीसेवादौ च प्रवर्त्तमानश्चराचरान् हन्ति ॥७९॥ मूलम्-फासाणुवाए ण परिग्गहेण, उप्पायणे रक्खणसन्निओगे । वए विओगे अ कहं सुहं से,
संभोगकाले अ अतित्तिलाभे ॥ ८० ॥ फासे अतित्ते अ परिग्गहे अ, सत्तोवसत्तो न उवेइ
तुढेि । अतुट्टिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ ८१ ॥ व्याख्या-इहादत्तं शुभस्पर्श वस्त्रतूलिकादि ॥ ८१॥ मूलम्-तण्हाभिभूअस्स अदत्तहारिणो, फासे अतित्तस्स परिग्गहे अ । मायामुसं वडइ लोभदोसा,
तत्थावि दुक्खा न विमुच्चई से ॥ ८२ ॥ मोसस्स पच्छा य पुरत्थओ अ, पओगकाले अदुही दुरंते । एवं अदत्ताणि समाययंतो, फासे अतित्तो दुहिओ अणिस्सो ॥८३ ॥ फासाणुरत्तस्स नरस्स एवं, कत्तो सुहं होज कयाइ किंचि । तत्थोवभोगे वि किलेसदुक्खं, निवत्तए जस्स कए ण दुक्खं ॥८४॥ एमेव फासंमि गओ पओसं, उवेइ दुक्खोहपरंपराओ। पदुद्दचित्तो अ चिणाइ कम्मं, जं से पुणो होइ दुहं विवागे ॥ ८५॥ फासे विरत्तो मणुओ
Page #373
--------------------------------------------------------------------------
________________
उत्तराध्ययन
368 विसोगो, एएण दुक्खोहपरंपरेण । न लिप्पई भवमज्झे वि संतो, जलेण वा पुक्खरिणीपलासं ॥ ८६ ॥ ५ ॥
मणस्स भावं गहणं वयंति, तं रागहेडं तु मणुण्णमाहु ।
तं दोस हेउं अमणुण्णमाहु, समोअ जो तेसु स वीअरागो ॥ ८७ ॥ व्याख्या-मनसचेतसो भावोऽभिप्रायः स्मरणादिगोचरस्तं प्रहणं प्रामं पदन्ति, चक्षुरादीन्द्रियाविषयत्वात्तस्य, तं भावं मनोशं मनोज्ञरूपादिविषयं रागहेतुमाहुः, तं अमनोजं अमनोजरूपादिपियं पहेतुमाहुः, समश्च यस्तयोर्मनोज्ञामनोजरूपादिविपयाभिप्राययोः स वीतरागः । एवमुत्तरप्रन्थोपि भावविषयरूपाचपेक्षया व्याख्येयः । पहा समकामदशादिपु भायोपनीतो रूपादिविपयोपि भाव उक्तः स मनसो प्रायः, स्वमकामदशादिपु हि मनसः एष केवलस्य व्यापार इति । यदि याऽभीष्टानामारोग्यधनखजनपरिजननन्दनराज्यादीनामनिष्टानां च रोगरिपुतस्करदारिद्रपादीनां संयोगवियोगोपायचिन्तनरूपो भाय इह प्रायः, स चाभीष्टषस्तुविपयो मनोजस्तदितरगोचरः पुनरमनोज्ञ इति ॥ ८७ ॥ मूलम्-भावस्स मणं गहणं वयंति, मणस्स भावं गहणं वयंति।रागस्स हेउं समणुण्णमाहु, दोसस्स
हेडं अमणुपणमाहु ॥ ८८ ॥ भावेसु जो गिद्विमुवेह तिवं, अकालिअं पावइ से विणास।
रागाउरे कामगुणेसु गिद्धे, करेणुमग्गावहिएव नागे ॥ ८९ ॥ व्याख्या-'करेणु' इत्यादि-करेण्या करिण्या मार्गेण निजपथेनापहृत आकृष्टः करेणुमार्गापहतो नाग इस हस्तीव, स हि मदोन्मत्तोपि सन्निकृष्टां करिणीं दृष्ट्वा तत्सङ्गमोत्सुकस्तन्मार्गानुगामितया नृपाद्यैवते, ततो युद्धादी विनाशमाप्नोतीति । ननु चक्षुरादीन्द्रियवशादेव गजस्य प्रवृत्तिरिति कथमस्येह दृष्टान्तत्वं ? उच्यते-सत्यमेतत् परं मनःप्राधान्य विवक्षयात्वेतदपि ज्ञेयम् । यदिवा तथाविधकामदशायां चक्षुरादीन्द्रियव्यापाराभावेपि मनसः प्रकृ. त्तिरिति न दोपः ॥ ८९ ॥ मूलम्-जे आवि दोसं समुवेइ तिवं, तंसि क्खणे से उ उवेइ दुक्खं । दुईतदोसेण सएण जंतू, __ न किंचि भावं अवरज्झई से ॥ ९० ॥ एगंतरत्तो रुइरंसि भावे, अतालिसे से कुणई
पओसं । दुक्खस्स संपीलमुवेइ बाले, न लिप्पई तेण मुणी विरागो ॥ ९१ ॥ व्याख्या-'अतालिसेत्ति' अतादृशेऽनीदृशे भावे भावविपये वस्तुनि स करोति प्रद्वेषं, कायं ममाधुना स्तुतिपथमागत इत्यादिकम् ॥११॥
मूलम्-भावाणुगासाणुगए अजीवे, चराचरे हिंसइणेगरूवे ।
चित्तेहिं ते परितावेइ वाले, पीलेइ अत्तद्वगुरू किलिटे ॥ ९२ ॥ व्याख्या-भावानुगाशानुगतो रूपादिगोचराभिप्रायानुकूलाभिकांक्षाविवशोऽभीष्टानिष्टार्जनविध्वंसविषयमावानुकूलेच्छापरवशो वा, यद्वा ममो गादिर्भाव उपशाम्यतु प्रमोदादिश्वोत्पद्यतामिति भावानुगाशानुगतो होमादिकं कुर्वन् जीवांश्चराचरान् हिनस्ति अनेकरूपान् । दृश्यन्ते हि खाभिप्रायसिद्धये चराचरहिंसायां प्रवर्त्तमाना अनेके जीवाः ॥ ९२॥ मूलम्-भावाणुवाए ण परिग्गहेण, उप्पायणे रक्खणसन्निओगे । वए विओगे अ कहं सुहं से,
संभोगकाले अ अतित्तिलाभे ॥ ९३ ॥ भावे अतित्ते अ परिग्गहे अ, सत्तोवसत्तो न उवेइ
तुढेि । अतुट्ठिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ ९४ ॥ व्याख्या-अदत्तमपि प्रायः स्वाभिप्रायसिद्धये गृहातीत्येवमुक्तम् ॥ ९४ ॥ मूलम्-तहाभिभूअस्स अदत्तहारिणो, भावे अतित्तस्स परिग्गहे अ । मायामुसं वह लोभदोसा,
__ तत्थावि दुक्खा न विमुच्चई से ॥ ९५ ॥ मोसस्स पच्छा य पुरत्थओ अ, पओगकाले अ
Page #374
--------------------------------------------------------------------------
________________
उत्तराध्ययन
30 दुही दुरंते । एवं अदत्ताणि समाययंतो, भावे अतित्तो दुहिओ अणिस्सो ॥ ९६ ॥ भावा
गुरत्तस्स नरस्स एवं, कत्तो सुहं होज कयाइ किंचि । तत्थोवभोगेवि किलेसदुक्खं, निव त्तए जस्स कए ण दुक्खं ॥ ९७ ॥ एमेव भावमि गओ पओस, उवेइ दुक्खोहपरंपराओ।
पदुट्ठचित्तो अ चिणाइ कम्मं, जं से पुणो होइ दुहं विवागे ॥ ९८॥ व्याख्या-मावेऽनभीष्टमारणाद्यात्मकेऽनिष्टवस्तुगोचरे वा गतः प्रद्वेष, विस्मरतु ममास्स नामापीत्यादिकम् ॥१९॥
मूलम्-भावे विरत्तो भणुओ विसोगो, एएण दुक्खोहपरंपरेण।
न लिप्पई भवमझेवि संतो, जलेण वा पुक्खरिणीपलासं ॥ ९९ ॥६॥ व्याख्या-भावे इष्टानिष्टस्मरणात्मके रम्यारम्यवस्तुगोचरे वा अरक्तोऽद्विष्टश्चेति अष्टसप्तति सूत्रावयवार्थः ॥१९॥ उक्तमेवाथै संक्षेपेणाह
मूलम्-एविंदियत्था य मणस्स अस्था, दुक्खस्स हेऊ मणुअस्स रागिणो ।
ते चेव थोपि कयाइ दुक्खं, न वीअरागस्स करिति किंचि ॥ १० ॥ व्याख्या-एवमुक्तप्रकारेण इन्द्रियार्था रूपादयः, चस्य भिन्नक्रमत्वात् मनसोऽर्थाश्च स्मरणादयः, उपलक्षणत्वात इन्द्रियमनांसि च दुःखस्य हेतवो भवन्तीति गम्यते, मनुजस्य रागिणः उपलक्षणत्वात् द्वेपिणश्च । ते चैवेन्द्रियमनोर्थाः स्तोकमपि कदाचित् दुःखं न वीतरागस्य वीतरागद्वेपस्य कुर्वन्ति किञ्चिन्मानसं शारीरं वेति सूत्रार्थः ॥१०॥ ननु न कश्चित् कामभोगेषु सत्सु वीतरागः सम्भवति तत्कथमस्य दुःखाभाषः १ उच्यते
मूलम्-न कामभोगा समयं उविंति, न यावि भोगा विगई उविति ।
जे तप्पओसी अ परिग्गही अ, सो तेसु मोहा विगई उवेइ ॥१०१ ॥ व्याख्या-न कामभोगाः समतां रागद्वेपाभावरूपां प्रति हेतुत्वमिति शेपः उपयान्ति गच्छन्ति, तेषां समताहेतुत्वे हि न कोपि रागद्वेपवान् स्यात् । न चापि भोगाः कामभोगा विकृति क्रोधादिरूपां प्रति हेतुत्वमुपयान्ति, तेषामेव हि केवलानां विकृतिहेतुत्वे न कोपि रागद्वेपहीनः स्यात् । कोऽनयोस्तर्हि हेतुरित्याह-यस्तत्प्रद्वेषी च तेषु विषयेषु प्रद्वेषवान् परिग्रही च परिग्रहबुद्धिमांस्तेप्येय रागीत्यर्थः, स तेषु मोहाद्रागद्वेषरूपमोहनीयाद्विकृतिमुपैति रागद्वेषरहितस्तु समतामिति भावः ॥ १०१ ॥ किं रूपां विकृतिमुपैतीत्याहमूलम्-कोहं च माणं च तहेव मायं, लोभं दुगुंछं अरई रइं च । हासं भयं सोग पुमिथिवेअं
नपुंसवेअं विविहे अ भावे ॥ १०२ ॥ आवजई एवमणेगरूवे, एवंविहे कामगुणेसु सत्तो। __ अन्ने अ एअप्पभवे विसेसे, कारुण्णदीणे हिरिमे बइस्से ॥ १०३ ॥ व्याख्या-क्रोधं च मानं च तथैव मायां लोभं जगप्सां अरति अस्वास्थ्यं रति विपयासक्तिंहासं भयं शोक पुंस्त्रीवेदमिति समाहारनिर्देशः तत्र पुंवेदं स्त्रीवाञ्छारूपं स्त्रीवेदं पुरुपाभिलापलक्षणं नपुंसकवेदमुभयेच्छात्मकं विविधांश्च भावान् हर्पविषादादीन् । 'आवजई' इत्यादि-आपद्यते प्राप्नोति एवममुना रागद्वेपवत्तारूपेण प्रकारेण अनेकरूपान् बहुभेदान् अनन्तानुवन्ध्यादिभेदेन तारतम्यभेदेन च एवंविधानुक्तरूपान् विकारानिति शेषः, कामगुणेषु शब्दादिषु सक्तो रक्तः उपलक्षणत्वात् द्विष्टश्च । अन्यांश्च एतत्प्रभवान् क्रोधादिजनितान् विशेषान् परितापदुर्गतिपातादीन् आपद्यते इति योगः । कीदृशः सन्नित्याह-'कारुण्णदीणेत्ति' कारुण्यास्पदीभूतो दीनः कारुण्यदीनः अत्यन्तदीन इत्यर्थः, ह्रीमान् लज्जावान् कोपाद्यापन्नो हि प्रीतिविनाशादिकं दोपमिहैवानुभवन् परत्र च तद्विपाकभतिकटुकं चिन्तयन् प्रयाति दैन्यं लज्जां च भजते । तथा 'वइस्सेत्ति' द्वेष्यस्तत्तदोपदुष्टत्वात् सर्वस्याप्यप्रीतिभाजनमिति ॥ १०२ ॥ १०३ ॥ भूयोपि रागस्य प्रकारान्तरेणोद्धरणोपायं तद्विपर्यये दोषं चाह
मूलम्-कप्पं न इच्छेज सहायलिच्छू, पच्छाणुतावेण तवप्पभावं ।
एवं विआरे अमिअप्पयारे, आवजई इंदियचोरवस्से ॥ १०४ ॥
Page #375
--------------------------------------------------------------------------
________________
370 उत्तराध्ययन व्याख्या-कल्पते वैयावृत्त्यादिकार्याय समर्थो भवतीति कल्पो योग्यस्तमपेर्गम्यत्वात् कल्पमपि किं पुनरकल्प शिष्यादिकं नेच्छेत्सहायलिप्सुममायं विश्रामणादिसाहाय्यं करिष्यतीसभिलापुकः सन् , तथा पश्चादिति बताङ्गीकारादुत्तरकालं अनुतापः किमेतावत्कष्टं मयाङ्गीकृतमिति चिन्तारूपः पश्चादनुतापस्तेन हेतुना उपलक्षणत्वात अन्यथा वा । तपः प्रभावमिहैवामर्षोषध्यादिलब्धिप्रार्थनेन परत्र भोगादि निदानविधा नेच्छेदिति प्रक्रमः । किमेवं निवार्यत ? इत्याह-एवममुना प्रकारेण विकारान् दोषानमितप्रकारान् आपचते, इन्द्रियाणि चौरा इव धर्मधनापहरणादिन्द्रियचौरास्तद्वश्यः । उक्तविशेषणविशिष्टस्य हि कल्पतपःप्रभाषवान्छादिनावश्यमिन्द्रियवशता स्यादिति, एवं च शुषतोऽयमाशयः तदनुग्रहबुद्ध्या शिष्यं संघादिकार्याय तपःप्रभावं च वाञ्छतो पि न दोषः । एतेन च रागस हेतुद्वयत्यागरूप उद्धरणोपाय उक्तः, एवमन्येपि रागहेतवो हेयाः । ततः सिद्धं रागस्योद्धरणोपायानां तद्विपर्यये च दोषाणां कथनमिति ॥ १०४ ॥ उक्तमेवार्थ समर्थयितुं विकारेभ्यो दोषान्तरोत्पत्तिमाह
मूलम्-तओ से जायंति पओअणाई, निम्मजिउं मोहमहण्णवमि ।
सुहेसिणो दुक्खविणोअणट्ठा, तप्पञ्चयं उजमए अ रागी ॥ १०५ ॥ व्याख्या-ततो विकारापत्तेः पश्चात् 'से' तस्य जायन्ते प्रयोजनानि विषयसेवाहिंसादीनि 'निम्मजिउंति' निमजयितुं प्रक्रमात् तमेव जन्तुं मोहमहार्णवे, यैः प्रयोजनैर्मोहान्धी निमम इष जन्तुः क्रियते तादृशानीत्यर्थः, स पुत्पन्नविकारतया मूढ एष स्यात् , विषयसेवाद्यैश्च प्रयोजनैरत्यर्थं मुह्यतीति भावः । कीदृशस्य सतोऽस्य किमर्थ तानि प्रयोजनानि स्युरित्याह-सुखैषिणः शर्मामिलापिणो दुःखविनोदनार्थ सुखैपी सन् दुःखक्षयार्थमेव हि विषयसेवादी प्रवर्तते इत्येवमुक्तं । कदाचित् कार्योत्पत्तावपि तत्रायमुदासीनोपि स्यादित्याह-तत्प्रत्ययमुक्तप्रयोजननिमित्तं उघ. उछत्येव, कोऽर्थः ? तत्प्रवृत्तादुत्सहते एव रागी उपलक्षणत्वात् द्वेषी च सन्, रागद्वेषयोरेव सकलानर्थहेतुत्वात् ॥ १०५ ॥ कुतो रागद्वेषयोरेवानर्थहेतुत्वमित्याह
मूलम्-विरजमाणस्स य इंदिअत्था, सदाइया तावइअप्पयारा ।
न तस्स सधेवि मणुषणयं वा, निबत्तयंती अमणुषणयं वा ॥ १०६ ॥ व्याख्या-विरज्यमानस्य उपलक्षणत्वात् अद्विपतच चः पुनरपे ततो विरज्यमानस्साद्विषतब पुनरिन्द्रियाः , तावन्त इति यावन्तो लोके प्रतीतास्तावन्तः प्रकाराः खरमधुराधा मेदा येषां ते तावत्प्रकारा पहुनेदा इत्ययः, न तस्स मर्त्यस्य सर्वपि मनोज्ञतां वा निर्वर्त्तयन्ति जनयन्ति अमनोज्ञता था किन्तु रागद्वेषयत एव, खरूपेण हि रूपादयो नात्मनो मनोज्ञताममनोज्ञतां वा कर्तुं क्षमाः किन्तु रक्तेतरप्रतिपत्तृणामाशयवशादेव । यदुक्तमन्यैरपि-"परिप्राटकामुकशुना-मेकस्यां प्रमदातनौ । कुणपं कामिनी भक्ष्य-मिति तिम्रो विकल्पनाः ॥ १॥" ततो वीतरागद्वे. षस्य नैवामी मनोज्ञताममनोज्ञतां वा कुर्युरिति, तदभावे च विषयसेवाकोशदानादिप्रयोजनानुत्पत्तेनैवानर्थोत्पत्तिः स्यादिति सूत्रषट्कार्थः ॥ १०६ ॥ तदेवं रागद्वेषयोस्तदुपादानहेतोर्मोहस्य चोद्धरणोपायानुक्त्वोपसंहारमाह
मूलम्-एवं ससंकप्पविकप्पणासु, संजायए समयमुवटिअस्स ।
अत्थे अ संकप्पयओ सओ से, पहीअए कामगुणेसु तण्हा ॥ १०७ ॥ व्याख्या-एवमुक्कनीत्या खस्यात्मनः सङ्कल्पा रागद्वेषमोहरूपा बव्यवसायास्तेषां विकल्पनाः सकलदोषमूलत्वादिपरिभावनाः स्वसङ्कल्पविकल्पनास्तासु उपस्थितस्योद्यतस्य सजायते समता माध्यस्थ्यमितियोगः । अर्थाचेन्द्रियार्थान् रूपादीन् सङ्कल्पयतश्चिन्तयतो यथा नैते कर्मबन्धहेतवः किन्तु रागादय एवेति । यद्वा अर्थान् जीवादीन् चस्य भिन्नक्रमत्वात् सङ्कल्पयतच शुमध्यानविषयतयाध्यवस्यतः, ततः इति समतायाः 'से' तस्य साधोः प्रहीयते कामगुणेषु तृष्णाभिलाषः ॥ १०७ ॥ ततः स किं करोतीत्याह
मूलम्–स वीअरागो कयसवकिञ्चो, खवेइ नाणावरणं खणेणं ।
तहेव जं दसणमावरेइ, जं चंतरायं पकरेइ कम्मं ॥ १०८ ॥
८.
Page #376
--------------------------------------------------------------------------
________________
371
उत्तराध्ययन व्याख्या-स प्रहीणतृष्णो वीतरागो भवति, तृष्णा हि लोभस्तत्क्षये च क्षीणमोहत्वावाप्तिरिति, तथा कृतसर्वकृत्य इव कृतसर्वकृत्यः प्राप्तप्रायत्वादनेन मुक्तेः क्षपयति ज्ञानावरणं क्षणेन, तथैव यत् दर्शनमावृणोति तत् दर्शनावरणमित्यर्थः, यश्चान्तरायं दानादिविषयं विघ्नं प्रकरोति कर्मान्तरायाख्यमित्यर्थः ॥ १०८ ॥ यत्क्षया च कं गुणमवाप्नोतीत्याह
मूलम्-सव्वं तओ जाणइ पासई अ, अमोहणे होइ निरंतराए ।
अणासवे झाणसमाहिजुत्ते, आउक्खए मोक्खमुवेइ सुद्धे ॥ १०९ ॥ व्याख्या-सर्व ततो ज्ञानावरणीयादिक्षयाजानाति विशेषरूपत्वेनावगच्छति, पश्यति च सामान्यरूपतया, तथाऽमोहनो मोहरहितो भवति, तथा निरन्तरायः, अनाश्रवः कर्मवन्धहेतुरहितः, ध्यानं शुक्लध्यानं तेन समाधिः परमखास्थ्यं ध्यानसमाधिस्तेन युको ध्यानसमाधियुक्तः, आयुपः उपलक्षणत्वात् नामगोत्रवेद्यानां च क्षयः आयुः क्षयस्तस्मिन् सति मोक्षमुपैति शुद्धो विगतकर्ममल इति सूत्रत्रयार्थः ॥ १०९ ॥ मोक्षगतश्च याशः स्यात्तदाह
मूलम्-सो तस्स सबस्स दुहस्स मुक्को, जं बाहई सययं जंतुमेअं।
दीहामयविप्पमुक्को पसत्थो, तो होइ अञ्चंतसुही कयस्थी ॥ ११०॥ __ व्याख्या-स मोक्ष प्राप्तः तस्माजातिजरामरणादिरूपत्वेन प्रोक्तात् सर्वस्मात् दुःखात्-सर्वत्र सुब्व्यत्ययेन षष्ठी, मुक्तः पृथग्भूतो यत्कीदृशमित्याह-यहुःखं बाधते सततं जन्तुमेनं प्रत्यक्षं, दीर्घाणि स्थितितः प्रक्रमात् कर्माणि तान्यामया इव विविधवाधाविधायितया दीर्घामयास्तेभ्यो विप्रमुक्तो दीर्घामयविप्रमुक्तः, अत एव प्रशस्तः प्रशंसाहः 'तो' इति-ततो दीर्घामयविप्रमोक्षात् भवत्यत्यन्तसुखी तत एव च कृतार्थ इति सूत्रार्थः ॥ ११ ॥ अध्ययनार्थोपसंहारमाह
मूलम्-अणाइकालप्पभवस्स एसो. सवस्स दक्खस्स पमोक्खमग्गो।
विआहिओ जं समुवेच्च सत्ता, कमेण अञ्चंतसुही हवंतित्ति बेमि ॥ १११ ॥ व्याख्या-अनादिकालप्रभवस्य एपोऽनन्तरोक्तः सर्वस्य दुःखस्य प्रमोक्षमार्गः प्रमोक्षोपायो व्याख्यातोऽयं समुपेत्य सम्यक्प्रतिपद्य सत्त्वाः क्रमेणोत्तरोत्तरगुणावाप्तिरूपेण अत्यन्तसुखिनो भवन्तीति सूत्रार्थः॥१११॥ इति ब्रवीमीति प्राग्वत् RKa..xxxx...x.x.x.x. xxx.x Kinds Kixxx XXXCHIKAR.K.
xxxxxxxxXEXY इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्पगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय-6 श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ द्वात्रिंशत्तममध्ययनं सम्पूर्णम् ॥ ३२ ॥
&KHADAIXxnxx Kamxxx.ki.ki.XNXKarne KIYAXX.
KAJOKERAKHPrama
॥ अथ त्रयस्त्रिंशमध्ययनम् ॥
-00-00
॥ ॐ ॥ उक्तं द्वात्रिंशमध्ययनं, अथ कर्मप्रकृतिसंशं त्रयस्त्रिंशमारभ्यते । अस्य चायमभिसम्बन्धोऽनन्तराध्ययने प्रमादस्थानान्युक्तानि, तैश्च कर्म बध्यते इति सम्बन्धस्यास्येदमादिसूत्रम्मूलम्--अट्ट कम्माई वोच्छामि, आणुपुविं जहकमं । जेहिं बद्धो अयं जीवो, संसारे परिअत्तइ ॥१॥
व्याख्या-अष्ट क्रियन्ते मिथ्यात्वाविरत्यादिहेतुभिर्जीवेनेति कर्माणि वक्ष्यामि, आनुपूळ परिपाट्या । इयं च पश्चानुपूर्व्यादिरपि स्यादित्याह-यथाक्रमं क्रमानतिक्रमेण । यैर्वद्धः श्लिष्टोऽयं प्रतिप्राणिखसंवेदनप्रत्यक्षो जीवः संसारे परिवर्त्तते, अपरापरपर्यायाननुभवन् भ्राम्यतीति सूत्रार्थः ॥ १॥ प्रतिज्ञातमाहमूलम्-नाणस्सावरणिजं, दसणावरणं तहा । वेअणिजं तहा मोहं, आउकम्मं तहेव य ॥२॥
व्याख्या-ज्ञानस्य विशेपाववोधरूप आवियते सदप्याच्छाद्यतेऽनेन घनेनार्क इवेत्यावरणीयम् । दर्शनं सामान्यावबोधस्तदात्रियतेऽनेन प्रतीहारेण नृपदर्शनमिवेति दर्शनावरणम् । तथा वेद्यते सुखदुःखतयाऽनुभूयते लिह्यमानमधुलिप्सासिधारावदिति वेदनीयम् । तथा मोहयति जानानमपि मद्यवद्विचित्तताजननेनेति मोहस्तम् । आयाति
Page #377
--------------------------------------------------------------------------
________________
372 उत्तराध्ययन दुर्गतेर्निष्क्रमितुकामस्यापि जन्तोर्निगडवत् प्रतिबन्धकतामित्यायुस्तदेव कर्म आयुष्कर्म तथैव च ॥ २॥ मूलम्-नामकम्मं च गोत्तं च, अंतरायं तहेव य । एवमेआई कम्माई, अहेव उ समासओ ॥३॥
व्याख्या-नमयति गत्यादिविविधभावानुभवं प्रति जीवं प्रवणयति चित्रकर इय गजाश्चादिभावं प्रति रेखाकारमिति नामकर्म । गीयते शब्द्यते उच्चावचैः शब्दैः कुलालात् मृहव्यमिव जीवो यस्मादिति गोत्रम् । अन्तरा दातृप्रा. हकयोर्मध्ये भाण्डारिकवद्विघ्नहेतुत्वेनायते गच्छतीत्यन्तरायम् । कर्मेति सर्वत्र सम्वध्यते, एवममुना प्रकारेण एतानि कर्माण्यष्टैव, तुः पूत्तौं, समासतः संक्षेपतो विस्तरतस्तु यावन्तो जीवातान्यपि तावन्तीत्यनन्तान्येवेति भावः ॥३॥ एवं कर्मणो मूलप्रकृतीः प्रोच्योत्तरप्रकृतीराहमूलम्-नाणावरणं पंचविहं, सुअं आभिणिवोहि । ओहिनाणं तइयं, मणनाणं च केवलं ॥४॥
व्याख्या-ज्ञानावरणं पञ्चविधं, तञ्च कथं पञ्चविधमित्याशङ्कायामावार्यभेदादेवात्र आवरणस्य भेद इत्याशयेनावार्यस्य ज्ञानस्यैव भेदानाह-'सुअं' इत्यादि-॥४॥ मूलम्-निदा तहेव पयला, निहानिहा य पयलपयला य । तत्तो अ थीणगिद्धी उ, पंचमा होइ
नायबा ॥ ५॥ चक्खुमचक्खुओहिस्त, दसणे केवले अ आवरणे । एवं तु नवविगप्पं
नायवं दसणावरणं ॥६॥ व्याख्या-निद्रादीनां खरूपं त्वेवम्-“सुहपडिवोहा निदा १ निहानिहा य दुक्खपडिबोहा २ । पयला ठिओयविट्ठस्स ३ पयलपयला उ चंकमओ ४ ॥१॥ दिणचिंतिअस्थकरणी, थीणद्धी अद्धचक्किअद्धवलत्ति ५॥" इदं निद्रापञ्चकम् ॥ ५॥ 'चक्खुमचक्खुओहिस्सत्ति' मकारोऽलाक्षणिकः, चक्षुश्वाचक्षुश्चावधिश्च चक्षुरचक्षुरवधीति समाहारस्तस्य, दर्शने इति दर्शनशब्दः प्रत्येकं योज्यः, ततश्चक्षुदर्शने चक्षुषा रूपसामान्यग्रहणे । अचडूंपीति नत्रः पर्युदासत्वाचक्षुःसदृशानि शेपेन्द्रियमनांसि तदर्शने तेषां खखविपयसामान्यावबोधे । अवधिदर्शने अवधिना रूपिद्रव्याणां सामान्यग्रहणे । 'केवले अत्ति' केवलदर्शने च सर्वद्रव्यपर्यायाणां सामान्यज्ञाने आवरणं । एतष चक्षुर्दर्शनादिविपयत्वाचतुर्विधमत एवाह-एवमित्यनेन निद्रापञ्चविधत्वचक्षुदेशनावरणादिचतुर्विधत्वलक्षणेन प्रकारेण तुः पूर्ती नवविकल्पं नवभेदं ज्ञातव्यं दर्शनावरणम् ॥ ६ ॥ मूलम्-वेअणि पिअ दुविहं, सायमसायं च आहि। सायस्स उ वह भेआ, एमेवासायस्सवि॥७॥ ___ व्याख्या-वेदनीयमपि द्विविधं, सातं सुखं शारीरं मानसं च, इहोपचारात्तन्निमित्तं कर्माप्येवमुक्तं, असातं च तद्विपरीतं । 'सायस्स उत्ति' सातस्यापि बहवो भेदाः, न केवलं ज्ञानदर्शनावरणयोरित्यपिशब्दार्थः, बहुभेदत्वं चास्य तद्धेतूनामनुकम्पादीनां बहुत्वात् । एवमेवेति-बहव एव भेदा असातस्यापि, दुःखशोकादीनां तद्धेतूनामपि बहुत्वादेवेति भावः ॥७॥ मूलम्-मोहणिजंपि दुविहं, सणे चरणे तहा। दंसणे तिविहं तुतं, चरणे दुविहं भवे ॥ ८॥ व्याख्या-मोहनीयमपि द्विविधं वेदनीयवत् , द्वैविध्यमेवाह-दर्शने तत्त्वरुचिरूपे, चरणे चारित्रे, ततो दर्शनमा
रेत्रमोहनीयं चेत्यर्थः । तत्र दर्शने दर्शनविपयं मोहनीयं त्रिविधं उक्तं, चरणे चरणविपयं द्विविधं भवेत ॥८॥ दर्शनमोहनीयवैविध्यमाहमूलम्-सम्मत्तं चेव मिच्छत्तं, सम्मामिच्छत्तमेव य । एआओ तिणि पयडीओ, मोहणिजस्स दसणे
व्याख्या-सम्यक्त्वं शुद्धदलिकरूपं यदुदयेपि तत्त्वरुचिः स्यात् १ । 'चेव' पूत्तौं, मिध्याभावो मिथ्यात्वमशुद्धदलिकरूपं यतोऽतत्त्वेषु तत्त्ववुद्धिर्जायते २ । सम्यग्मिथ्यात्वं शुद्धाशुद्धदलिकरूपं यतो जन्तोरुभयखभावत्वं स्यात् ३। इह सम्यक्त्वाद्या जीवधर्मास्तद्धेतुत्वाच दलिकानामपि तद्यपदेशः । एतास्तिस्रः प्रकृतयो मोहनीयस्य दर्शने दर्शनविपयस्य ॥९॥ मूलम्-चरित्तमोहणं कम्म, दुविहं तु विआहिअं । कसायवेअणिजं तु, नोकसायं तहेव य ॥१०॥ ___ व्याख्या-चरित्रे मुह्यत्यनेनेति चरित्रमोहनं कर्म, येन जानन्नपि चारित्रफलादि न तत् प्रतिपद्यते, तत्तु द्विविधं व्याख्यातं । द्वैविध्यमेवाह-कपायाः क्रोधाद्यास्तद्रूपेण वेद्यतेऽनुभूयते यत्तत्कपायवेदनीयं, चः समुच्चये, नोकपाय
Page #378
--------------------------------------------------------------------------
________________
373
मिति प्रक्रमानोकषायवेदनीयं । तत्र नोकपायाः कषायसहचारिणो हास्यादयस्तद्रूपेण यद्वेद्यते । तथैव चेति समुचये ॥ १० ॥ अनयोर्भेदानाह
उत्तराध्ययन
मूलम् -- सोलसहि भेएणं, कम्मं तु कसायजं । सत्तविह नवविहं वा, कम्मं नोकसायजं ॥ ११ ॥
व्याख्या - 'सोलसविहत्ति' षोडशविधं भेदेन कर्म तु पुनः कषायजं "जं वेअइ तं बंधइत्ति" वचनात् कषायवेदनीयमित्यर्थः, षोडशभेदत्वं चास्य क्रोधादीनां चतुर्णामपि प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यान [प्रत्याख्यानावरण] [संज्वलनभेदाच्चतुर्विधत्वात् । 'सत्तविहत्ति' सप्तविधं नवविधं वा कर्म नोकपायजं नोकपायवेदनीयमित्यर्थः, तत्र सप्तविधं हास्यादिषट्कं हास्यरसरतिभयशोकजुगुप्सारूपं वेदश्व सामान्यविवक्षया एक एवेति । नवविधं तु तदेव पट्कं वेदत्रयसहितमिति ॥ ११ ॥
मूलम् -- नेरइयतिरिक्खाउं, मणुस्साउं तहेव य । देवाउअं चउत्थं तु, आउकम्मं चउविहं ॥ १२ ॥ व्याख्या -- 'नेरइअतिरिक्खाउंति' आयुः शब्दस्य प्रत्येकं योगान्नैरयि कायुस्तिर्यगायुः, शेषं व्यक्तम् ॥ १२ ॥ मूलम् —— नामकम्मं तु दुविहं, सुहं असुहं च आहिअं । सुहस्स य बहू भैया, एमेव असुहस्सवि ॥१३॥
व्याख्या - नामकर्म द्विविधं कथमित्याह - शुभमशुभं च आख्यातं शुभस्य बहवो भेदा एवमेवाशुभस्यापि । तत्रोत्तरमेदैः शुभनाम्नोऽनन्तभेदत्वेपि मध्यमविवक्षया सप्तत्रिंशद्भेदा यथा - नर १ देवगती २ पञ्चेन्द्रियजातिः ३ शरीरपञ्चकं ८ आद्यशरीरत्रयस्याङ्गोपाङ्गत्रयं ११ प्रशस्तं वर्णादिचतुष्कं १५ प्रथमं संस्थानं १६ संहननं च १७ मनुष्य १८ देवानुपूर्व्यो १९ अगुरुलघु २० पराचातं २१ उच्छ्रासं २२ आतपो २३ दूधोती २४ प्रशस्त विहायोगतिः २५ त्रस २६ बादर २७ पर्याप्त २८ प्रत्येक २९ स्थिर ३० शुभ ३१ सुभग ३२ सुखरा ३३ देय ३४ यशांसि ३५ निर्माणं ३६ तीर्थकरनाम ३७ चेति । एताश्च शुभानुभावत्वाच्छुभाः । तथा अशुभनाम्नोपि मध्यमविवक्षया चतुस्त्रिंशद्भेदास्तथाहि -नरक १ तिर्यग्गती २ एकेन्द्रियादिजातिचतुष्कं ६ प्रथमवर्णानि संहनानि पञ्च ११ संस्थानान्यपि प्रथमवर्णानि पञ्चैव १६ अप्रशस्तं वर्णादिचतुष्कं २० नरक २१ तिर्यगानुपूर्व्यो २२ उपघातः २३ अप्रशस्तविहायोगतिः २४ त्रसदशकविपर्यस्तं स्थावरदशकं ३४ । एतानि चाशुभानां नारकत्वादीनां हेतुत्वादशुभानि । अत्र बन्धन संघातनानि शरीरेभ्यो वर्णाद्यवान्तरभेदाश्च वर्णादिभ्यः पृथग् न विवक्ष्यन्ते इति नोक्तसंख्याविरोधः ॥ मूलम् - गोअकम्मं दुविहं, उच्चं नीअं च आहिअं । उच्चं अट्ठविहं होइ, एवं नीअंपि आहिअं ॥ १४ ॥
व्याख्या - गोत्रकर्म द्विविधं, उच्चमिक्ष्वाकुवंशादिव्यपदेशहेतु, नीचं तद्विपरीतमाख्यातं । तत्रोच्चमुच्चैर्गोत्रमष्टविधं भवति, एवमष्टविधं नीचमध्याख्यातं । अष्टविधत्वं चानयोर्वन्धहेतूनामष्टविधत्वात् । अष्टौ हि जातिमदाभावादय उच्चैर्गोत्रस्य बन्धहेतवः, तावन्त एव च जातिमदादयो नीचैर्गोत्रस्येति ॥ १४ ॥
मूलम् - दाणे लाभे अ भोगे अ, उवभोगे वीरिए तहा। पंचविहमंतरायं, समासेण विआहिअं ॥१५॥
व्याख्या - दाने देयवस्तुवितरणरूपे, लाभे व प्रार्थितवस्तुप्राप्तिरूपे, भोगे च सकृदुपभोग्यपुष्पादिविषये, उपभोगे पुनः पुनरुपभोग्यगृहरुयादिविषये, वीर्ये पराक्रमे तथा । अन्तरायमिति प्रक्रमः, ततश्च विषयभेदात् पञ्चविधमन्तरायं समासेन व्याख्यातं । तत्र दानान्तरायं समासेन येन सति पात्रे देये च वस्तुनि जानन्तोपि दानफलं तत्र प्रवृत्तिर्न स्यात् १ । लाभान्तरायं तु येन भव्येपि दातरि याम्यादक्षेपि याचके लाभो न स्यात् २ | भोगान्तरायं तु येन सम्पद्यमाने प्याहारमात्यादौ भोक्तुं न शक्नोति ३ । उपभोगान्तरायं तु येन सदपि वस्त्राङ्गनादि नोपभोक्तुं प्रभवति ४ । वीर्यान्तरायं तु यतो नीरोगो वयःस्थोपि तृणकुनीकरणेपि न क्षमते ५ । इति सूत्रचतुर्दशकार्थः ॥ १५ ॥ एवं प्रकृतयोऽभिहिताः सम्प्रत्येतन्निगमनायोत्तरग्रन्थसम्बन्धाय चाह
मूलम् - आओ मूलप्पयडीओ, उत्तराओ अ आहिआ । पएसग्गं खेत्तकाले अ, भावं चादुत्तरं सुण १६
व्याख्या -- एता मूलप्रकृतय उत्तराधेति उत्तरप्रकृतयश्च आख्याताः । प्रदेशाः परमाणवस्तेषामंत्रं परिमाणं प्रदेशाग्रं, 'खेत्तकाले अत्ति' क्षेत्रकालौ च, भावं चानुभागलक्षणं कर्मणः पर्यायं चतुःस्थानिकादिरसमित्यर्थः, अत उत्तरमिति अतः प्रकृत्यभिधानादूर्द्ध शृणु कथयतो ममेति शेषः ॥ १६ ॥ तत्रादौ प्रदेशाप्रमाह
Page #379
--------------------------------------------------------------------------
________________
374
उतराध्ययन
मूलम् - सबेसिं चेत्र कम्माणं, पएसग्गमणंतगं । गठिअसत्ताईअं, अंतो सिद्धाण आहिअं ॥ १७ ॥
।
व्याख्या - सर्वेषां चः पूत एवोऽपिशब्दार्थः, ततः सर्वेषामपि कर्मणां प्रदेशानं परमाणुपरिमाणं अनन्तमेवानन्तकं । तच्चानन्तकं ग्रन्थिकसत्त्वा ये ग्रन्थिदेशं गत्वापि तं भित्त्या न कदाचिदुपरि गन्तारस्ते चाभव्या एवात्र गृशन्ते, तानतीतं तेभ्योऽनन्तगुणत्वेनातिक्रान्तं ग्रन्थिकसत्त्वातीतं । तथा अन्तर्मध्ये सिद्धानामाख्यातं सिद्धेभ्यो हि कर्मपरमाणवोऽनन्तभागे एव स्युः । एकस्य जीवस्य एकसमयग्राह्यकर्म परमाण्वपेक्षं चैतत्, अन्यथा हि सर्वजीवेभ्यो. प्यनन्तानन्तगुणत्वात्सर्वकर्मपरमाणूनां कथमिदमुपपद्येतेति ॥ १७ ॥ क्षेत्रमाह
मूलम् - सङ्घजीवाण कम्मं तु, संगहे छद्दिसागयं । सर्व्वसुवि पएसेसु, सवं सर्व्वण बज्झगं ॥ १८ ॥
व्याख्या - सर्वजीवानां कर्म ज्ञानावरणादि, तुः पूर्ती संग्रहे संग्रहक्रियायां योग्यं स्यादिति शेषः, यद्वा सर्वजीवाः 'ण' इति वाक्यालङ्कारे, कर्म 'संगहेत्ति' संगृह्णन्ति । कीदृशं सदित्याह - 'छहिसागयंति' षण्णां दिशां समाहारः षड्रदिशं तत्र गतं स्थितं पदशगतं, एतच्च द्वीन्द्रियादीनाश्रित्य नियमेन व्याख्येयं एकेन्द्रियाणामन्यथापि सम्भवात् । यदागमः - "एगेंदिए णं भंते ! तेआकम्मपोग्गलाणं गहणं करेमाणे किं तिदिसिं जाव छद्दिर्सि करेह ? गोयमा ! सिअ तिदिसिं सिअ चउदिसिं सिअ पंचदिसिं सिअ छदिसिं करेह । बेइंदिअ - तेइंदिअ - चउरिंदिअपंचिंदिआ निअमा छद्दिसिंति । " तच संगृहीतं सत् केन सह कियत् कथं वा वद्धं स्यादित्याह - 'सधेवि परसेसुति' सर्वैरपि प्रदेशैरात्मसम्बन्धिभिः सर्व ज्ञानावरणादि, नत्वन्यतरदेकमेव, सर्वेणेति गम्यत्वात् प्रकृतिस्थित्यादिना प्रकारेण । बद्धं क्षीरेणोदकवदात्मप्रदेशैः श्लिष्टं तदेव बद्धकम् ॥ १८ ॥ कालमाह -
मूलम् — उदहिस रिसनामाणं, तीसई कोडिकोडिओ । उक्कोसिआ ठिई होई, अंतोमुहुत्तं जहण्णिआ१९ वरणिजाण दुहंपि, वेअणिजे तहेव य । अंतराए अ कम्मंमि, ठिई एसा विआहिआ २०
व्याख्या - उदधिना सदृशं नाम येषां तानि उदधिसदृशनामानि सागरोपमाणीत्यर्थः तेषां त्रिंशत्कोटाकोट्यः 'उक्कोसिअत्ति' उत्कृष्टा भवति स्थितिः, अन्तर्मुहूर्त्त जघन्यैव जघन्यका ॥ १९ ॥ केषामित्याह - 'आवरणिजाणत्ति' आवरणयोर्ज्ञानदर्शन विषययोर्द्वयोरपि, वेदनीये तथैव च, अन्तराये च कर्मणि स्थितिरेषा व्याख्याता । किञ्चेह वेदनीयस्यापि जघन्या स्थितिरन्तर्मुहूर्त्तमानयोक्ताऽन्यत्र तु द्वादशमुहूर्त्तमाना सा सकपायस्योच्यते । यदुक्तं - "मोतुं अकसायठि, बारमुहुत्ता जहन्न वेअणिएत्ति” । अकपायस्य तु समयद्वयरूपा सातवेद्यस्य स्थितिरिहैवोक्ता, तदत्र तत्त्वं तत्त्वविदो विदन्तीति ॥ २० ॥
मूलम् — उदहिस रिसनामाणं, सत्तरि कोडिकोडिओ । मोहणिजस्स उक्कोसा, अंतोमुहुत्तं जहण्णिआ २१
तेत्तीस सागरोवम, उक्कोसेण विआहिआ । टिई उ आउकम्मस्स, अंतोमुहुत्तं जहण्णिआ २२ उदहिस रिसनामाणं, वीसई कोडिकोडिओ । नामगोत्ताण उक्कोसा, अट्ठमुहुत्ता जहण्णिआ २३ व्याख्या - स्पष्टानि ॥ २१ ॥ २२ ॥ २३ ॥ अथ भावमाह -
मूलम् — सिद्धाणऽणंतभागो अ, अणुभागा भवंति उ । सर्व्वसुवि पएसग्गं, सवज्जीवेसऽइच्छिअं ॥२४॥
व्याख्या - सिद्धानामनन्तभागेऽनुभागा रसविशेषा भवन्ति, तुः पूत, अयञ्चानन्तभागोऽनन्तसंख्य एवेति । तथा सर्वेष्वपि प्रक्रमादनुभागेषु प्रदिश्यन्त इति प्रदेशा बुद्ध्या विभज्यमानास्तदविभागैकदेशास्तेषामत्रं परिमाणं प्रदेशानं 'सवजीवेसइच्छिअंति' सर्वजीवेभ्योऽतिक्रान्तं, ततोपि तेषामनन्तगुणत्वादिति सूत्रनवकार्थः ॥ २४ ॥ अध्ययनार्थोपसंहारपूर्वमुपदेशमाह -
मूलम् - तम्हा एएसि कम्माणं, अणुभागे विआणिआ । एएसिं संवरे चैव, खवणे अ जए बुहेत्ति बेमि ॥ २५ ॥
व्याख्या — यस्मादेवंविधाः प्रकृतिबन्धादयस्तस्मादेतेषां कर्मणामनुभागानुपलक्षणत्वात् प्रकृतिबन्धादींश्च विज्ञाय
Page #380
--------------------------------------------------------------------------
________________
उत्तराध्ययन
375 विशेषेण कटुविपाकत्वलक्षणेन भवहेतुत्वलक्षणेन च ज्ञात्वा एतेषां कर्मणामनुपात्तानां संवरे निरोधे, च समुचये एवोऽवधारणे भिन्नक्रमः सोऽग्रतो योक्ष्यते, क्षपणे च पूर्वोपात्तानां निर्जरणे 'जएत्ति' यततैव यत्नं कुर्यादेव बुधो धीमानिति सूत्रार्थः ॥ २५॥ इति ब्रवीमीति प्राग्वत् ॥३३॥
RECORIALOMADARSOMERCORATOR AAROMADARPAN इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय
श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ त्रयस्त्रिंशमध्ययनं सम्पूर्णम् ॥ ३३॥ S லேலைலைலலைல
॥ अथ चतुस्त्रिंशमध्ययनम् ॥ ॥ ॐ ॥ उक्तं त्रयस्त्रिंशमध्ययनमथ चतुस्त्रिंशं लेश्याध्ययनमारभ्यते, अस्स चायं सम्बन्धोऽनन्तराध्ययने कर्मप्रकतय उक्तास्तस्थितिश्च लेश्यावशात् स्यादितीह ता उच्यन्ते, इति सम्बन्धस्यास्येदमादिसूत्रम्मूलम्-लेसज्झयणं पवक्खामि, आणुपुवि जहकमं । छहंपि कम्मलेसाणं, अणुभावे सुणेह मे ॥१॥
व्याख्या-लेश्यावाचकमध्ययनं लेश्याध्ययनं प्रवक्ष्यामि, आनुपूर्वेत्यादि प्राग्वत् । तत्र षण्णामपि कर्मलेश्यानां कर्मस्थितिविधातृतत्तद्विशिष्टपुद्गलरूपाणामनुभावान् रसविशेषान् शृणुत मे कथयत इति शेषः ॥१॥ एतदनुमा. वाश्च नामादिप्ररूपणे कथिता एय भवन्तीति तत्प्ररूपणाय द्वारसूत्रमाहमूलम् –णामाइंवण्णरसगंधफासपरिणामलक्खणं ठाणं। ठिइं गइंच आउं, लेसाणं तु सुणेह मे ॥२॥
व्याख्या-नामानि वर्ण-रस-गन्ध-स्पर्श-परिणाम-लक्षणमिति पण्णां समाहारः, परिणामश्चात्र जघन्यादिः, लक्षणं पञ्चाश्रवसेवादि, स्थानमुत्कर्षापकर्परूपं, स्थितिमवस्थानकालं, गतिं च नरकादिकां यतो याऽवाप्यते, आयु.
र्जीवितं यावति तत्रायशिष्यमाणे आगामिभयलेश्यापरिणामस्तदिह गृह्यते, लेश्यानां तु शृणुत मे वदत इति सूत्रार्थः ॥ २ ॥ यथोद्देशं निर्देश इत्यादौ नामान्याह
मूलम्-किण्हा १ नीला २ य काऊ ३ य, तेऊ ४ पम्हा ५ तहेव य ।
सुकलेसा य ६ छट्ठा उ, नामाइं तु जहक्कम ॥३॥ व्याख्या-स्पष्टा ॥३॥ वर्णानाहमूलम्-जीमूतनिद्धसंकासा, गवलरिदृगसन्निभा। खंजंजणनयणनिभा, किण्हलेसा उ वण्णओ॥४॥
व्याख्या-जीमूतनिद्धसंकासत्ति' प्राकृतत्वात् स्निग्धजीमूतसंकाशा, गवलं महिपशृङ्ग-रिष्टकः काकः-फलविशेपो या तत्सन्निभा, 'खंजत्ति' खञ्जनं स्नेहाभ्यक्तशकटाक्षघर्पणोद्भवं-अञ्जनं कजलं-नयनमित्युपचारान्नयनमध्यवर्तिनी कृष्णतारा-तन्निभा, कृष्णलेश्या तु वर्णतो वर्णमाश्रित्य परमकृष्णेत्यर्थः ॥४॥ मूलम्-नीलासोगसंकासा, चासपिच्छसमप्पभा। वेरुलियनिद्धसंकासा, नीललेसा उ वण्णओ॥५॥
व्याख्या-नीलाशोकसंकाशा रक्ताशोकापोहार्थमिह नीलग्रहणं, 'वेरुलियनिद्धसंकासत्ति' स्निग्धवैडूर्यसङ्काशा अतिनीलेत्यर्थः ॥ ५॥ मूलम्-अयसीपुप्फसंकासा, कोइलच्छदसन्निभा । पारेवयगीवनिभा, काउलेसा उ वण्णओ ॥६॥
व्याख्या-अतसी धान्यविशेषस्तत्पुष्पसङ्काशा, कोकिलच्छदस्तैलकण्टकस्तत्सन्निभा, पाठान्तरे कोकिलछविसनिभा, पारापतग्रीवानिभा, कापोतलेश्या तु वर्णतः, किञ्चित्कृष्णा किञ्चिद्रक्तेति भावः ॥ ६॥
Page #381
--------------------------------------------------------------------------
________________
376
उत्तराध्ययन मलम-हिंगुलधाउसंकासा, तरुणाइच्चसन्निभा । सुअतुंडपईवनिभा, तेउलेसा उ वण्णओ ॥७॥
व्याख्या-इह धातुर्गेरिकादिः, 'सुअतुंड' इत्यादि-शुकम्य तुण्डं मुखं तच्च प्रदीपश्च तन्निभा रक्तेत्यर्थः ॥ ७ ॥ मूलम्-हरियालभेयसंकासा, हलिद्दाभेयसन्निभा। सणासणकुसुमनिभा, पम्हलेसा उ वण्णओ॥८॥
व्याख्या-हरितालस्य यो भेदो द्विधाभावस्तत्सङ्काशा, भित्रस्य हि तस्य वर्णः प्रकृष्टः स्यादिति भेदग्रहणम् , हरिद्राभेदसन्निभा, सणो धान्यविशेषः-असनो वीयकस्तयोः कुसुमं तन्निभा पीतेत्यर्थः ॥ ८॥ मूलम्-संखंककुंदसंकासा, खीरधारासमप्पभा । रययहारसंकासा, सुक्कलेसा उ वण्णओ ॥९॥
व्याख्या-शङ्खः प्रतीतः, अङ्को मणिविशेषः, कुन्दं कुन्दपुष्पं, तत्सङ्काशा, क्षीरधारासमप्रभा, पात्रस्थस्य हि तस्य तद्वशादन्यथात्वमपि स्यादितीह धाराग्रहणम् । शेपं व्यतमिति सूत्रपट्कार्थः ॥९॥ रसानाह
मूलम्-जह कडुअतुंबगरसो, निंवरसो कडुअरोहिणिरसो वा ।
एत्तोवि अणंतगुणो, रसो उ किण्हाइ नायवो ॥१०॥ व्याख्या-यथा कटुकतुम्बकरसो निम्बरसः कटुकरोहिणी त्वगविशेषः तद्रसो वा यथेति सर्वत्र योज्यम् । इतो. प्यनन्तगुणोऽनन्तसंख्येन राशिना गुणितो रसस्तु कृष्णाया ज्ञातव्यः ॥ १०॥
मूलम्-जह तिकडुअस्स य रसो, तिक्खो जह हरिथपिप्पलीए वा।
एत्तोवि अणंतगुणो, रसो उ नीलाइ नायवो ॥ ११ ॥ व्याख्या-त्रिकटुकस्य शुण्ठीपिप्पलीमरिचरूपस्य, हस्तिपिप्पल्या गजपिप्पल्याः ॥ ११ ॥ मूलम्-जह तरुणअंबगरसो, तुवरकविट्ठस्स वावि जारिसओ।
एत्तोवि अणंतगुणो, रसो उ काऊइ नायवो ॥ १२ ॥ व्याख्या-तरुणमपक्कं आम्रकमाम्रफलं तद्रसः, तुवरं सकपायं यत् कपित्थं कपित्थफलं तस्य वापि याशको रस इति प्रक्रमः ॥ १२ ॥ मूलम्-जह परिणयंबगरसो, पक्ककविट्ठस्स वावि जारिसओ। एत्तोवि अणंतगुणो, रसोउ तेऊइ नायबो व्याख्या-यथा परिणताम्रकरसः किञ्चिदम्लो मधुरश्चेति भावः ॥ १३ ॥
मूलम्-वरवारुणीइ व रसो, विविहाण व आसवाण जारिसओ।
महमेरगस्स व रसो, एत्तो पम्हाए परएणं ॥ १४ ॥ व्याख्या-वरवारुणी प्रधानमदिरा तस्या वा यादृशक इति सम्बन्धः, विविधानां वा आसवानां पुष्पोत्पन्नमद्यानां यादृशको रस इति योगः, मधु मद्यविशेपो मैरेयं सरकस्तयोः समाहारे मधुमैरेयं तस्य वा रसो याशकः, अतो वरवारुण्यादिरसात् पद्माया रस. परकेण, अनन्तगुणत्वात्तदतिक्रमेण वर्त्तते इति शेषः, अयं च किञ्चिदम्ला कषायो मधुरश्चेति भावनीयम् ॥ १४ ॥ मूलम्-खजूरमुदियरसो,खीररसो खंडसकररसो वा। एत्तोवि अणंतगुणो, रसोउ सुक्काइ नायवो ॥१५॥ व्याख्या-अत्र मृद्वीका द्राक्षा, शेपं व्यक्तमिति सूत्रपदकार्थः ॥ १५ ॥ गन्धमाहमूलम्-जह गोमडस्स गंधो, सुणगमडस्स व जहा अहिमडस्स ।
एत्तो वि अणंतगुणो, लेसाणं अप्पसत्थाणं ॥ १६ ॥ व्याख्या-'अप्पसत्थाणंति' अप्रशस्तानां कृष्ण-नील-कापोतानाम् ॥ १६ ॥ मूलम्-जह सुरहिकुसुमगंधो, गंधवासाण पिस्समाणाणं। एत्तो वि अणंतगुणो, पसत्थलेसाण तिण्हंपि
व्याख्या-'गंधवासाणंति' गन्धाश्च कोप्टपुटपाकनिष्पन्ना वासाश्चेतरे गन्धवासाः, इह च गन्धवासाङ्गान्येवोपचारादेवमुक्तानि, तेषां पिप्यमाणानां चूर्ण्यमानानां यथा गन्ध इति प्रक्रमः । 'पसत्थलेसाणंति' प्रशस्तलेश्यानां तेजः-पद्म-शुक्लानाम् । इह चानुक्तोपि गन्धविशेपो लेश्यानां तारतम्येनावसेय इति सूत्रद्वयार्थः ॥ १७॥ स्पर्शमाह
Page #382
--------------------------------------------------------------------------
________________
377
उत्तराध्ययन मूलम्-जह करगयस्स फासो, गोजिभाए व सागपत्ताणं ।
एत्तोवि अणंतगुणो, लेसाणं अप्पसस्थाणं ॥ १८ ॥ व्याख्या-यथा 'करगयस्सत्ति' क्रकचस्य स्पर्शो गोजिह्वायाः शाको वृक्षविशेषस्तत्पत्राणां च स्पर्श इति प्रक्रमः। इतोप्यनन्तगुणः कर्कशः लेश्यानां अप्रशस्तानां यथा क्रममित्यर्थः ॥ १८ ॥
मूलम्-जह बूरस्स व फासो, नवणीअस्स व सिरीसकुसुमाणं ।
एत्तोवि अणंतगुणो, पसत्थलेसाण तिण्हपि ॥ १९ ॥ व्याख्या-यथा बूरस्य बनस्पतिविशेषस्य स्पर्शो नवनीतस्य वा शिरीपकुसुमानां एतस्मादप्यनन्तगुणः सुकुमारो यथाक्रमं प्रशस्तलेश्यानां तिसृणामपीति मूत्रद्वयार्थः ॥ १९ ॥ परिणामद्वारमाह
मूलम्-तिविहो व नवविहो वा, सत्तावीसइविहिक्कसीओ वा।
दुसओ तेआलो वा, लेसाणं होइ परिणामो ॥ २० ॥ व्याख्या-त्रिविधो वा नवविधो वा सप्तविंशतिविध एकाशीतिविधो वा 'दुसओ तेआलो यत्ति' त्रिचत्वारिंशदधिकद्विशतविधो वा लेश्यानां भवति परिणामस्तत्तद्रूपगमनात्मकः । तत्र त्रिविधो जघन्यमध्यमोत्कृष्टभेदेन, नवविधो यदा एषामपि खस्थानतारतम्यचिन्तायां प्रत्येकं जघन्यादित्रयेण गुणना । एवं पुनः पुनस्त्रिभिर्गुणने सप्तविंशतिविधत्वादिभावनीयम् । उपलक्षणं चैतत् , एवं तारतम्य चिन्तायां हि संख्यानियमस्याभावात् । तथा च प्रज्ञापना"कण्हरेसाणं भंते ! कइविहं परिणाम परिणमइ ? गोयमा ! तिविहं वा नवविहं या सत्तावीसइविहं वा एक्कासीइविहं वा तेआलादुसयविहं या पहुं वा बहुविहं वा परिणामं परिणमइ । एवं जाव सुक्कलेसा" इति सूत्रार्थः ॥२०॥ लक्षणद्वारमाहमूलम्-पंचासवप्पवत्तो, तीहिं अगुत्तो छसु अविरओ अ । तिवारंभपरिणओ, खुदो साहस्सिओ
नरो ॥ २१ ॥ निद्धंधसपरिणामो, निस्संसो अजिइंदिओ। एअजोगसमाउत्तो, कण्हलेसं
तु परिणमे ॥ २२॥ व्याख्या-पञ्चाश्रयप्रवृत्तः, त्रिभिः प्रक्रमान्मनोयाकायैरगुप्तः, पट्सु जीवनिकायेपु अविरतस्तदुपमईकत्वादिनेति शेषः, तीघ्राः उत्कटाः स्वरूपतोऽध्यवसायतो वा आरम्भाः सावधव्यापारास्तत्परिणतस्तदासक्तः, क्षुद्रः सर्वस्याप्यहितैपी, सहसाऽनालोच्य प्रवर्तते इति साहसिकश्चौर्यादिदुष्कर्मकारीत्यर्थः, नरः उपलक्षणत्वात् रुयादिर्वा ॥२१॥ 'निद्धंधसत्ति' ऐहिकामुष्मिकापायशङ्काविकलः परिणामो यस्य स तथा, 'निस्संसोत्ति' निस्त्रिंशो जीवान् निधन् मनागपि न शकते, अजितेन्द्रियः, एतेऽनन्तरोक्तास्ते च ते योगाश्च व्यापारा एतद्योगास्तैः समायुक्तोऽन्वित एतद्योगसमायुक्तः कृष्णलेश्यां तुरेवकारार्थस्ततः कृष्णलेश्यामेव परिणमेत् । तद्रव्यसाचिव्येन तथाविधद्रव्यसम्पर्कात स्फटिकमिव तद्रूपतां भजेत् । उक्तं हि-"कृष्णादिद्रव्यसाचिव्यात् , परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥ १॥” इति ॥ २२ ॥ तथामूलम्-इस्सा-अमरिस-अतवो, अविज्ज माया अहीरिया। गेही पओसे य सढे, पमत्ते रसलोलुए॥२३॥ __ मृलम्-सायगवेसए अ आरंभाविरओ खुद्दो साहस्सिओ नरो।
___ एअजोगसमाउत्तो, नीललेसं तु परिणमे ॥ २४ ॥ व्याख्या-ईर्पा च परगुणासहनं, अमर्पश्च रोपात्यन्ताभिनिवेशः, अतपश्च तपो विपर्ययोऽमीषां समाहारः । अविद्या कुशास्त्ररूपा, माया प्रतीता, अहीकता असदाचारगोचरो लज्जाभावः, गृद्धिर्विषयलाम्पट्यं, प्रदोषश्च प्रद्वेषः, अभेदोपचाराचेह सर्वत्र तद्वान् जन्तुरेवमुच्यते । शठो धृष्टः, प्रमत्तः प्रकर्षेण जातिमदाधासेवनेन मत्तः प्रमत्तो रसेषु लोलुपः लम्पटो रसलोलुपः ॥२३॥ सातं सुखं तद्वेशकश्च कथं मे सुखं स्यादिति बुद्धिमान् , आरम्भात् प्राण्युपमोदविरतः, शेपं प्राग्वत् ॥ २४ ॥
Page #383
--------------------------------------------------------------------------
________________
378 उत्तराध्ययन मूलम्-के वंकसमायारे, निअडिल्ले अणुजुए। पलिउंचग ओवहिए, मिच्छदिट्री अणारिए ॥२५॥
उप्फालगदुट्टवाई अ, तेणे आवि अ मच्छरी। एयजोगसमाउत्ते, काऊलेसं तु परिणमे ॥२६॥ व्याख्या-वक्रो वचसा, वक्रसमाचारः क्रियया, निकृतिमान् मनसा, अनृजुकः कथमपि ऋजूकर्तुमशक्या, परिकुञ्चकः खदोपप्रच्छादकः, उपधि छम तेन चरत्यौपधिकः सर्वत्र ब्याजतः प्रवृत्तिः, एकार्थिकानि वैतानि, मिथ्याइष्टिरनार्यश्च ॥ २५ ॥ 'उप्फालगत्ति' येन पर उत्प्रास्यते तदुत्प्रासकं, दुष्टं च रागादिदोषवद्यया भवत्येवं बदनशील उत्प्रासकदुष्टवादी, चः समुच्चये । स्तेनश्चौरः चापि समुच्चये । मत्सरी परसम्पदोऽसासहिः शेष प्राग्वत् ॥२६॥ मूलम्-नीआवित्ती अचवले, अमाई अकुतूहले । विणीयविणए दंते, जोगवं उवहाणवं ॥ २७ ॥
पियधम्मे दढधम्मे, वजभीरू हिएसए । एयजोगसमाउत्ते, तेउलेसं तु परिणमे ॥ २८॥ व्याख्या-नीचैर्वृत्तिर्मनोवाक्कायैरनुत्सितोऽचपलः, अमायी, अकुतूहलः, विनीतविनयः सभ्यस्तगुर्वाधुचितप्रवृत्तिः, अत एव दान्तः, योगः खाध्यायादिव्यापारस्तद्वान् , उपधानवान् विहितशास्त्रोपचारः ॥ २७ ॥ 'पिय' इत्यादि-तत्र 'वजभीरुत्ति' अवद्यभीरहितैपको मुक्तिगवेषकः, शेषं प्राग्वत् ॥ २८ ॥ मूलम्-पयणुक्कोहमाणे अ, मायालोभे अ पयणुए । पसंतचित्ते दंतप्पा, जोगवं उवहाणवं ॥ २९ ॥
तहा पयणुवाई य, उवसंते जिइंदिए। एयजोगसमाउत्ते, पम्हलेसं तु परिणमे ॥३०॥ भ्याख्या-प्रतनुक्रोधमानः चः पूर्ती माया लोभश्च प्रतनुको यस्येति शेषः, अत एव प्रशान्तचित्तो दाम्तात्मा 'तहा पयणु' इत्यादि-तथा प्रतनुवादी खल्पभाषकः उपशान्तोऽनुद्भटत्वेनोपशान्ताकारः, शेषं प्राग्वत् ॥ ३०॥ मूलम्-अट्टरुदाणि वजित्ता, धम्मसुक्काणि झायए । पसंतचित्ते दंतप्पा, समिए गुत्ते य गुत्तिसु ॥ ३१॥
____ सरागे वीअरागे वा, उवसंते जिइंदिए । एअजोगसमाउत्ते, सुक्कलेसं तु परिणमे ॥ ३२ ॥ __ व्याख्या-आर्तरौद्रे वर्जयित्वा धर्मशुक्ले ध्यायति यः, कीदृशः सन्नित्याह-प्रशान्तचित्त इत्यादि, समितः समितिमान् , गुप्तो निरुद्धाशुभयोगः 'गुत्तिसुत्ति' गुप्तिभिः, सरागे स च सरागोऽक्षीणानुपशान्तकषायो वीतरागस्तद्विपरितो वा उपशान्तो जितेन्द्रियः एतद्योगसमायुक्तः शुक्ललेश्या तु परिणमेत् , विशिष्टलेश्यापेक्षं चैतलक्षणाभिधानं तेन न देवादिभिर्व्यभिचार इति सूत्रद्वादशकार्थः ॥ ३१ ॥ ३२ ॥ स्थानद्वारमाहमूलम्--अस्संखेजाणोसप्पिणीण उसप्पिणीण जे समया। संखाईआ लोगा, लेसाणं हुंति ठाणाई ३३
व्याख्या--असंख्येयानामवसर्पिणीनां तथोत्सर्पिणीना ये समयाः कियन्त इत्याह-संख्यातीता लोकाः कोऽर्थः । असंख्येयलोकाकाशप्रदेशपरिमाणाः तावन्तीति शेपो लेश्यानां भवन्ति स्थानानि प्रकर्षापकर्षकृतानि अशुमानां संक्ले. शरूपाणि शुभानां च विशुद्धिरूपाणीति सूत्रार्थः ॥ ३३ ॥ स्थितिमाहमूलम्--मुहुत्तद्धं तु जहन्ना, तेत्तीस सागरा मुहुत्तहिआ।उक्कोसा होइ ठिई, नायबा किण्हलेसाए ॥३४॥ व्याख्या-मुहूर्ताच तु कोऽर्थोऽन्तर्मुहूर्तमेव जघन्या, प्रयस्त्रिंशत्सागरोपमाणि 'मुडुत्तहिअत्ति' इहोत्तरत्र च मुहू. शब्देनोपचारान्मुहूर्तदेश एवोक्तः ततश्चान्तर्मुहूर्ताधिकानि उत्कृष्टा भवति स्थितिर्जातव्या कृष्णलेश्यायाः, इयं चास्याः स्थितिः सप्तमपृथ्व्यां ज्ञेया । इहान्तर्मुहूर्तशब्देन पूर्वोत्तरभवसम्बन्ध्यन्तर्मुहूर्तद्वयमुक्तं द्रष्टव्यं, एवमुत्तरत्रापि । जघन्या स्थितिस्तु सर्वासामासां तिर्यग्मनुष्येष्वेवावसेया ॥ ३४ ॥
मूलम्-मुहुत्तद्धं तु जहन्ना, दसउदही पलिअमसंखभागनब्भहिआ।
उकोसा होइ ठिई, नायबा नीललेसाए ॥ ३५ ॥ व्याख्या-मुहूर्ताोऽन्तर्मुहूर्त जपन्या, दश उधयः सागरोपमाणि 'पलिअत्ति' पल्योपमं तस्यासंख्यभागनाधिकानि उत्कृष्टा भवति स्थितिनीललेश्यायाः। नन्वस्या धूमप्रभोपरितनप्रस्तटं यावत्सम्भवस्तत्र च पूर्वोत्तरमपान्तर्मुहर्तद्वयेनाधिकास्याः स्थितिः किं नोक्ता ? उक्तैव पल्योपमासंख्येयभागे एव तस्याप्यन्तर्मुहूर्तद्वयस्यान्तर्भापात्, पल्यासंख्येयभागानां चाऽसंख्यभेदत्वादिहैतावन्मानस्यैवास्य विवक्षितत्वान्न विरोधः । एवमग्रेऽपि ॥ ३५ ॥
Page #384
--------------------------------------------------------------------------
________________
379
मूलम् — मुहुत्तद्धं तु जहन्ना, तिष्णुदही पलिअमसं खभागमन्भहिआ । उक्कोसा होइ ठिई, नायवा काउलेसाए ॥ ३६ ॥ व्याख्या - इयं स्थितिर्वालुकाप्रभोपरितनप्रस्तटे तावदायुष्केषु नारकेषु द्रष्टव्या ॥ ३६ ॥ मूलम् — मुहुत्तद्धं तु जहन्ना, दुण्णुदही पलिअमसंखभागमव्भहिआ । उक्कोसा होइ ठिई, नायवा तेउलेसाए ॥ ३७ ॥
उतराध्ययन
व्याख्या - इयमीशान कल्पे ज्ञेया ॥ ३७ ॥
मूलम् — मुहुत्तद्धं तु जहन्ना, दस होंती सागरा मुहुत्तहिआ। उक्कोसा होइ ठिई, नायवा पम्हलेसाए ३८ व्याख्या - इयं ब्रह्मलोकस्वर्गे च वोध्या ॥ ३८ ॥
मूलम् - मुहुत्तद्धं तु जहन्ना, तेत्तीसं सागरा मुहुत्तहिआ । उक्कोसा होइ ठिई, नायवा सुकलेसाए ॥३९॥ व्याख्या - एषा अनुत्तरविमानेषु मन्तव्येति सूत्रपट्कार्थः ॥ ३९ ॥ प्रकृतमुपसंहरन्नुत्तरग्रन्थसम्बन्धमाहमूलम् - एसा खलु लेसाणं, ओहेण ठिई उ वण्णिआ होई । चउवि गई एत्तो, लेसाण ठिइं तु वोच्छामि ॥ ४० ॥ व्याख्या- 'ओहेणंति' ओघेन सामान्येन ॥ ४० ॥ प्रतिज्ञातमाहमूलम् - दसवास सहरसाई, काऊए ठिई जहन्निआ होई । तिण्णुदही पलिओम - असंखभागं च उक्कोसा ॥ ४१ ॥
व्याख्या – दशवर्षसहस्राणि कापोतायाः स्थितिर्जघन्यका भवति, त्रय उदधयः सागरोपमाणि 'पलियमसंखभागं चत्ति' पल्योपमासंख्येयभागवोत्कृष्टा । इयं च जघन्या रत्नप्रभायामुपरितनप्रस्तटनारकाणामेतावत्स्थितीनां उत्कृष्टा च वालुकाप्रभायामेतावत्स्थितिकनारकाणां प्रथमप्रस्तट एवेति भावनीयम् ॥ ४१ ॥
मूलम् - तिष्णुदही पलिअम संखभागो उ जहण्ण नीलठिई । दस उदही पलिओम - असंखभागं च उक्कोसा ॥ ४२ ॥ व्याख्या - नीलाया जघन्या स्थितिर्वालुकाप्रभायां, उत्कृष्टा धूमप्रभायां प्रथमप्रस्तटे ॥ ४२ ॥ मूलम् - दस उदही पलिअमसंख-भागं जहन्निआ होई । तेत्तीससागराई, उक्कोसा होई किण्हाए ॥ ४३॥
व्याख्या— कृष्णाया जघन्या धूमप्रभायामितरा तु तमस्तमायां, किञ्चेह नारकाणामुत्तरत्र च देवादीनां द्रव्यलेश्यास्थितिरेव चिन्त्यते, तद्भावलेश्यानां तु परिवर्त्तमानत्वेनान्यथापि स्थितेः सम्भवात् । यदुक्तं - " देवाण नारयाण य, दबलेसा भवंति एआओ । भावपरावत्तीए, सुरणेरइआण छलेसा" ॥ ४३ ॥
मूलम् - एसा नेरइआणं, लेसाण ठिई उ वण्णिआ होई । तेण परं वोच्छामि, तिरिअमणुस्साण देवाणं ॥ व्याख्या - ' तेण परंति' ततः परम् ॥ ४४ ॥
मूलम् — अंतोमुहुत्तमद्धं, लेसाण ठिई जहिं जहिं जा उ । तिरिआण नराणं वा, वजित्ता केवलं लेसं ॥४५॥
व्याख्या—‘अंतोमुहुत्तमर्द्धति' अन्तर्मुहूर्त्ताद्धां अन्तर्मुहूर्त्तकालं लेश्यानां स्थितिर्जघन्योत्कृष्टा चेति शेषः, कासामित्याह - 'जहिं जहिं ति' यत्र यत्र पृथिव्यादौ संमूच्छिममनुष्यादौ वा याः कृष्णाद्याः तुः पूर्वौ, तिरश्चां नराणां वा मध्ये सम्भवन्ति तासामित्यध्याहारः । लेश्याश्च पृथिव्यपवनस्पतिष्वाद्याश्चतस्रः, तेजोवायुविकलसंमूच्छिमेष्वाद्यास्तिस्रः, शेषेषु षट् । ततश्च सर्वासामप्यासां तिर्यग्मनुष्येषु अन्तर्मुहूर्त्तमानैव स्थितिः प्राप्तेत्याह-वर्जयित्वा केवल शुद्धां लेश्यां शुक्ललेश्यामित्यर्थः ॥ ४५ ॥ अस्या एव स्थितिमाह
मूलम् - मुहुत्तद्धं तु जहन्ना, उक्कोसा होइ पुबकोडी उ । नवहिं वरिसेहिं ऊणा, नायहा सुक्कलेसाए ॥ ४६ ॥
व्याख्या — इह यद्यपि कश्चिदष्टवार्षिकः पूर्वकोट्यायुर्व्रतपरिणाममाप्नोति तथापि नैतावद्वयःस्थस्य वर्षपर्यायादर्वाक् शुक्ललेश्यायाः सम्भव इति नवभिर्वर्षैरूना पूर्वकोटिरुच्यते ॥ ४६ ॥
Page #385
--------------------------------------------------------------------------
________________
380
उत्तराध्ययन
मूलम् - एसा तिरिअनराणं, लेसाण ठिई उ वण्णिआ होई । तेण परं वोच्छामि, लेसाण ठिई उ देवागं ॥
व्याख्या - स्पष्टम् ॥ ४७ ॥
मूलम् -- दसवाससहस्साई, किण्हाए ठिई जहण्णिआ होई । पलिअम संखिज्जइमो, उक्कोसो होइ किण्हाए ॥ ४८ ॥
व्याख्या – 'पलिअमसंखिज्जइमोत्ति' पल्योपमासंख्येयतमः प्रस्तावाद्भागः, इयं च द्विधापि कृष्णायाः स्थितिरेताबदायुषां भवन पतिव्यन्तराणामेव द्रष्टव्या । इत्थं नीलकापोतयोरपि ॥ ४८ ॥
मूलम् - जा किण्हाइ ठिई खलु, उक्कोसा सा उ समयमभहिआ । जहणं नीलाए, पलिअमसंखेज्ज उक्कोसा ॥ ४९ ॥
व्याख्या—या कृष्णायाः स्थितिः खलुर्वाक्यालङ्कारे उत्कृष्टा पल्यासंख्येयभागरूपा 'सा उत्ति' सैव समयाभ्यधिका जघन्येन नीलायाः, 'पलिअमसंखेजत्ति' पल्योपमासंख्येयभाग उत्कृष्टा, बृहत्तरश्चायं भागः पूर्वस्मादवसेयः ४९ मूलम् -जा नीलाए ठिई खलु, उक्कोसा उ समयमम्भहिआ ।
जहन्नेणं काऊए, पलिअमसंखं च उक्कोसा ॥ ५० ॥
व्याख्या - इहापि पूर्वस्मात्पल्योपमासंख्य भागाद् वृहत्तमो भागो ज्ञेयः, शेषं प्राग्वत् ॥ ५० ॥ एवं निकायद्वयभाविनीमाद्य लेश्यात्रयस्थितिं दर्शयित्वा समस्तनिकायभाविनीं तेजोलेश्यास्थितिमभिधातुमाहमूलम् — तेण परं वोच्छामि, तेऊलेसा जहा सुरगणाणं । भवणवइवाणमंतर - जोइसवेमाणिआणं च५१
व्याख्या- ' तेणत्ति' ततः परं प्रवक्ष्यामि तेजोलेश्यां यथेति येन प्रकारेण सुरगणानां स्थात्तथेति शेषः, केषामित्याह-भवनपतिवानमन्तरज्योतिष्कवैमानिकानां चः पूर्त्तो ॥ ५१ ॥ प्रतिज्ञातमाह
मूलम् -- पलिओवमं जहन्ना, उक्कोसा सागरा उ दुण्णहिआ । पलिअमसंखिज्जेणं, होइ तिभागेण तेऊए
व्याख्या - पल्योपमं जघन्या, उत्कृष्टा द्वे सागरोपमे अधिके, केनेत्याह- पल्योपमासंख्येयेन भागेन भवति तैजस्याः स्थितिः, इयं चास्याः स्थितिर्वैमानिकानेवाश्रित्यावसेया, तत्र जघन्या सौधर्मे उत्कृष्टा चेशाने । उपलक्षणं चैतत् शेषनिकायतेजोलेश्यास्थितेः, तत्र भवनपतिव्यन्तराणां दशवर्षसहस्राणि जघन्या, उत्कृष्टा तु व्यन्तराणां पल्यं, भवनपतीनां साधिकं सागरं, ज्योतिषां जघन्या पल्याष्टभागः, उत्कृष्टा वर्षलक्षाधिकं पल्यमिति ॥ ५२ ॥ मूलम् - दसवास सहरसाईं, तेऊइ ठिई जहन्निआ होइ । दुण्णुदही पलिओम - असंखभागं च उक्कोसा
व्याख्या - अत्र सूत्रे देवसम्बन्धितैजस्याः स्थितिः सामान्येनोक्ता, इह च दशवर्षसहस्राणि जघन्याऽस्याः स्थिति - रुच्यते, प्रक्रमानुरूप्येण तु योत्कृष्टा कापोतायाः स्थितिः सैवास्याः समयाधिका जघन्या प्राप्नोति, तदत्र तत्त्वं दो वदन्तीति ॥ ५३ ॥ पद्मायाः स्थितिमाह
मूलम् - जा तेऊए ठिई खलु, , उक्कोसा सा उ समयमन्भहिआ । जहण्णेणं पम्हाए, दस उ मुहुत्ताहिआई उक्कोसा ॥ ५४ ॥
व्याख्या – अत्र 'सा उत्ति' सैव 'दस उत्ति' दशैव देवप्रस्तावात्सागरोपमाणि 'मुहुत्ताहिआईति' पूर्वोत्तरभवसत्कान्तर्मुहर्त्ताधिकानि, इयं च जघन्या सनत्कुमारे, उत्कृष्टा वह्मलोके । आह-यदीहान्तर्मुहूर्त्तमधिकमुच्यते तदा पूर्वत्रापि किं न तदधिकमुक्तं ? उच्यते - देवभवलेश्याया एव तत्र विवक्षितत्वात्, प्रतिज्ञातं हि 'तेण परं वोच्छामि, लेसाण टिई उ देवाणंति' एवं सतीहान्तर्मुहूर्त्ताधिकत्वं विरुध्यते, नैयं, अत्र हि पूर्वोत्तरभवलेश्यापि " अंतोमुद्दत्तंमि गए, अंतमुत्तंमिसेस चेवत्ति" वचनाद्देवभवसम्बधिन्येवेति प्रदर्शनार्थमित्थमुक्तमिति न विरोध इति भावनी - यम् ॥ ५४ ॥ शुक्लायाः स्थितिमाह
मूलम् - जा पन्हाई ठिई खलु, उक्कोसा सा उ समयमन्भहिआ । जहणेण सुक्काए, तित्तीसमुहुत्तमब्भहिआ ॥ ५५ ॥
Page #386
--------------------------------------------------------------------------
________________
381 उत्तराध्ययन व्याख्या-'तित्तीसमुहुत्तमभहिअत्ति' प्रयस्त्रिंशन्मुहूर्त्ताभ्यधिकानि सागरोपमाण्युत्कृष्टेति गम्यते, अस्या जघन्या लान्तकेऽपरा त्वनुत्तरेष्विति द्वाविंशतिसूत्रार्थः ॥ ५५ ॥ उक्तं स्थितिद्वारं गतिद्वारमाह
मूलम्-किण्हा नीला काऊ, तिण्णिऽवि एआ उ अहमलेसाओ।
___ एआहिं तिहिंऽवि जीवो, दुग्गई उववज्जइ ॥ ५६ ॥ व्याख्या--अत्र 'तिण्णिवित्ति' तिस्रोऽपि अधमलेश्या अप्रशस्तलेश्याः, दुर्गतिं नरकतिर्यग्गतिरूपां उपपद्यते प्राप्नोति ॥ ५६ ॥ मूलम्--तेऊ पम्हा सुक्का, तिण्णिऽवि एआउधम्मलेसाओ। एआहिं तिहिंऽवि जीवो, सुग्गइं उववजइ
व्याख्या-'धम्मलेसाओत्ति' धर्मलेश्या विशुद्धत्वेनासां धर्महेतुत्यात्, सुगतिं नरगत्यादिकामिति सूत्रघ्यार्थः ॥५७ ॥ संप्रत्यायुरावसरतत्र चावश्यं जीवो यल्लेश्येपूत्पत्यते तलेश्य एव म्रियते, तत्र च जन्मान्तरभाविलेश्यायाः प्रथमसमये परभवायुप उदय आहोखिचरमसमयेऽन्यथा वा ? इति संशयापोहार्थमाह--
मूलम्-लेसाहिं सवाहि, पढमे समयंमि परिणयाहिं तु ।
नहु कस्सवि उववाओ, परे भवे होइ जीवस्स ॥ ५८ ॥ व्याख्या-लेश्याभिः सर्वाभिः प्रथमसमये प्रतिपत्तिकालापेक्षया परिणताभिरात्मरूपतयोत्पन्नाभिरुपलक्षितस्येति शेषः तुः पूरणे 'न हु' नैव कस्यापि उपपाद उत्पत्तिः परे भवे भवति जीवस्य ॥ ५८ ॥ तथा
मूलम्-लेसाहिं सवाहि, चरमे समयंमि परिणयाहिं तु।
न हु कस्सवि उववाओ, परे भवे होइ जीवस्त ॥ ५९ ॥ व्याख्या-लेश्याभिः सर्वाभिश्चरमसमयेऽन्त्यसमये परिणताभिस्तु नैव कस्याप्युपपादः परे भवे भवति जीवस्य ॥ ५९॥ कदा तीत्याहमूलम्-अंतमुहुत्तंमि गए, अंतमुहुत्तंमि सेसए चेव । लेसाहिं परिणयाहिं, जीवा गच्छंति परलोगं ६० ___ व्याख्या-अन्तर्मुहूर्ते गते एव तथान्तर्मुहुर्ते शेपके चैव अवशिष्यमाण एव लेश्याभिः परिणताभिरुपलक्षिता जीवा गच्छन्ति परलोकं, अनेनान्तर्मुहूर्तावशेपे आयुपि परभवलेश्यापरिणाम इत्युक्तम्भवति । अत्र च तिर्यग्मनुष्या आगामिभयलेश्याया अन्तर्मुहूर्ते गते, देवनारकाश्च खभवलेश्याया अन्तर्मुहूर्ते शेपे परलोकं यान्तीति विशेषः । उक्तं च-"तिरिनर आगामिभव-लेसाए अइगए मुरा निरया । पुत्वभवलेससेसे, अंतमुहुत्ते मरणमिति" ति सूत्रत्रयार्थः ॥६०॥ सम्प्रत्यध्ययनार्थमुपसंहरन्नुपदेष्टुमाह
मूलम्-तम्हा एआण लेसाणं, अणुभागे विआणिआ ।
अप्पसत्था उ वजित्ता, पसत्था उ अहिट्ठिजासित्ति बेमि ॥ ६१ ॥ व्याख्या-यस्मादेता अप्रशस्ता दुर्गतिहेतवः प्रशस्ताश्च सुगतिहेतवः तस्मादेतासां लेश्यानामनुभावं उक्तरूपं विज्ञाय अप्रशस्ता वर्जयित्वा प्रशस्ता अधितिष्ठेद्भावप्रतिपत्त्याश्रयेन्मुनिरिति शेषः, उभयत्रापि तुः पूत्तौं इति सूत्रार्थः ॥६१ ॥ इति ब्रवीमीति प्राग्वत् ॥
FUKINAKOREXXX KTIKKIRTAIKHETKAR XEXTREKKRAKHLEXIKKITKARXXSARKHEREKA a इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्पगणिमहोपाध्यायधीमुनिविमलगणिशिष्योपाध्याय@ श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ चतुस्त्रिंशत्तममध्ययनं सम्पूर्णम् ॥ ३४ ॥ Tixx...xxxxxxxxxxxxx XXXEMAME XXXHAR
Page #387
--------------------------------------------------------------------------
________________
382
उत्तराच्ययन
॥ अथ पञ्चत्रिंशमध्ययनम् ॥
अहम् ॥ उक्तं चतुस्त्रिंशमध्ययनमथानगारमार्गगत्याख्यं पञ्चत्रिंशमारभ्यते, अस्य चायं सम्बन्धः-इहानन्तराध्य. यनेऽप्रशस्ता लेश्यास्त्यक्त्वा प्रशस्ता एवाश्रयणीया इत्युक्तं, तच्च गुणवता भिक्षुणा सम्यकर्तुं शक्यमिति इह तद्गुणा उच्यन्त इति सम्बन्धस्यास्येदमादिसूत्रम्मूलम्-सुणेह मेगग्गमणा, मग्गं बुद्धेहिं देसिअं । जमायरंतो भिक्खू , दुक्खाणंतकरो भवे ॥१॥
व्याख्या-शृणुत मे वदत इति शेषः, हे शिष्याः ! यूयं एकाग्रमनसोऽनन्यचित्ताः, किं तदित्याह-मार्ग मुक्त रिति प्रक्रमः, बुद्धरहंदाद्यैर्देशितं, यमाचरन्नासेवमानो भिक्षुः दुःखानामन्तकरो भवेत्सकलकर्मनिर्मूलनादिति भावः ॥१॥प्रतिज्ञातमेवाहमूलम्-गिहवासं परिच्चज, पवजं अस्सिए मुणी। इमे संगे विआणेजा, जेहिं सजंति माणवा ॥२॥
व्याख्या-गृहवासं परित्यज्य प्रव्रज्यामाश्रितो मुनिः इमान् प्रतिप्राणिप्रतीतत्वेन प्रत्यक्षान् सङ्गान् पुत्रकलत्रादीन विजानीयात् , भवहेतवोऽमी इति विशेपेणाववुध्येत, ज्ञानस्य च विरतिफलत्वात् प्रत्याचक्षीतेति भावः । सङ्ग शब्दव्युत्पत्तिमाह-यैः सज्यन्ते प्रतिवन्धं भजन्ति मानवा उपलक्षणत्वादन्येऽपि जन्तवः ॥ २॥ मूलम्-तहेव हिंसं अलिअं, चोजं अब्बंभसेवणं । इच्छा कामं च लोभं च, संजओ परिवजए॥३॥
व्याख्या-तथेति समुच्चये, एवेति पूरणे, हिंसामलीक चौर्यमब्रह्मसेनं इच्छारूपः काम इच्छाकामस्तं च अप्राप्तवस्तुवान्छारूपं लोभं च लब्धवस्तुविषयगृद्धिरूपं अनेनोभयेनापि परिग्रह उक्तस्ततः परिग्रहं च संयतः परिवर्जयेत् ॥ ३॥ तथामूलम्-मणोहरं चित्तघरं, मल्लधूवेण वासि। सकवाडं पंडरुल्लोअं, भणसावि न पत्थए ॥४॥
व्याख्या-मनोहरं मनोज्ञं चित्रप्रधानं गृहं चित्रगृहं माल्यधूपेन वासितं सकपाटं पाण्डुरोलोचं मनसाप्यास्तां वचसा न प्रार्थयेत् , किं पुनः तत्र तिष्ठेदिति भावः ॥ ४ ॥ किं पुनरेवमुपदिश्यते ? इत्याहमूलम्-इंदिआणि उ भिक्खुस्स, तारिसम्मि उवस्सए । दुकराई निवारेउं, कामरागविवडणे ॥५॥
व्याख्या-इन्द्रियाणि तरिति यस्माद्विक्षोस्तारशे उपाश्रये दुष्कराणि करोतेः सर्वधात्वर्धव्याप्तत्वात नाशकानि निवारयितुं खस्खविषयेभ्य इति गम्यते, कामरागविवर्द्धने विषयाभिष्वङ्गपोपके इत्युपाश्रयविशेषणम् ॥५॥ तर्हि क स्थेयमित्याहमूलम्-सुसाणे सुन्नगारे वा, रुक्खमूले वा एगगो। पइरिके परकडे वा, वासं तत्थाभिरोअए ॥६॥
व्याख्या-३मशाने शून्यागारे वा वृक्षमूले वा एकको रागादिवियुक्तोऽमहायो वा प्रतिरिक्ते ख्याद्यसङ्कले परकृते परैर्निप्पादिते स्वार्थमिति शेपः, वा समुच्चये, वासमवस्थानं तत्र श्मशानादौ अभिरोचयेद्भिक्षुरिति योगः ॥ ६ ॥ मूलम्-फासुअंमि अणाबाहे, इत्थीहिं अभिदुए । तत्थ संकप्पए वासं, भिक्खू परमसंजए ॥७॥ ___ व्याख्या-प्रासुके अचित्तीभूतभूभागे अनाबाधे कस्याप्यावाधारहिते स्त्रीभिरुपलक्षणत्वात् पण्डकादिभिश्च अनभिद्रुतेऽदूपिते, तत्र प्रागुक्तविशेषणे श्मशानादौ सङ्कल्पयेत्कुर्याद्वासं भिक्षुः, परमो मोक्षस्तदर्थ संयतः परमसंयतः । प्राग् वासं तत्राभिरोचयेदित्युक्ते रुचिमात्रेणैव कश्चित्तुष्येदिति तत्र सङ्कल्पयेद्वासमित्युक्तम् ॥ ७ ॥ ननु ? किमिह परकृत इति विशेषणमुक्तमित्याशंक्याहमूलम्-न सयं गिहाई कुविजा, नेव अन्नेहिं कारवे । गिहकम्मसमारंभे, भूआणं दिस्सए वहो ॥८॥
व्याख्या-न खयं गृहाणि कुर्वीत नैवान्यैः कारयेदुपलक्षणत्वान्नापि कुर्वन्तमन्यमनुमन्येत, किमिति यतो गृहकर्म इष्टकामृदानयनादि तस्य समारम्भः प्रवर्तनं गृहकर्मसमारम्भः तस्मिन् भूतानां प्राणिनां दृश्यते वधः ॥ ८॥ कतरेपामियाह
Page #388
--------------------------------------------------------------------------
________________
उत्तराध्ययन मूलम्-तसाणं थावराणं च, सुहुमाणं बायराण य । गिहकम्मसमारंभ, संजओ परिवजए ॥९॥
व्याख्या-प्रसाणां स्थावराणां सूक्ष्माणां शरीरापेक्षया बादराणां च तथैव तस्माद्गृहकर्मसमारम्भं संयतः परिवर्जयेत् ॥ ९॥ अन्यच्चमूलम्-तहेव भत्तपाणेसु, पयणपयावणेसु अ । पाणभूयदयहाए, न पए न पयावए ॥ १०॥ ___ व्याख्या--तथैवेति प्राग्वदेव भक्तपानेषु पचनपाननेषु च यधो दृश्यते इति प्रागुक्तेन सम्बन्धः, ततः किमित्याह-प्राणास्त्रसा भूतानि पृथिव्यादीनि तयार्थ न पचेत् न पाचयेत् ॥ १०॥ अमुमेवार्थ स्पष्टतरमाहमूलम्-जलधन्ननिस्सिआ पाणा, पुढविकनिस्सिआ।हम्मति भत्तपाणेसु, तम्हा भिक्खू न पयावए ॥ ___ व्याख्या-जले धान्ये च निश्रिता ये तान्यत्र वा उत्पद्य तन्निश्रया स्थितास्ते जलधान्यनिश्रिताः पूतरकेलिकापिपीलिकादयो जीवा एवं पृथ्वीकाष्ठनिश्रिताः, हन्यन्ते भक्तपानेपु प्रक्रमात्पच्यमानेषु, यत एवं तस्मात् भिक्षुर्न पाचयेत् , अपेर्गम्यत्वान्न पाचयेदपि कथं पुनः स्वयं पचेत् ? अनुमतिनिधोपलक्षणं चैतत् ॥११॥ तथामूलम्-विसप्पे सवओ धारे, बहुपाणिविणासणे।नस्थि जोइसमे सत्थे, तम्हा जोइं न दीवए ॥ १२
व्याख्या-विसर्पति खल्पमपि बहु व्याप्नोतीति विसर्प, सर्वतो धारं सर्वदिकस्थितजीयोपघातकत्वात् , अत एष बहुप्राणिविनाशनं नास्ति ज्योतिःसमं वह्नितुल्यं शस्त्रं, यस्मादेवं तस्मात् ज्योतिर्न दीपयेत् ॥ १२ ॥ ननु ? पचनादौ जीववधः स्यान्न तु क्रयविक्रययोस्ततो युक्त एवाभ्यां निर्वाह इति कस्यचिदाशङ्का स्य तदपोहार्थमाहमूलम्-हिरणं जायरूवं च, मणसावि न पत्थए । समलेटुकंचणे भिक्खू , विरए कयविक्कए॥१३॥
व्याख्या-हिरण्यं कनकं, जातरूपं च रूप्यं, चकारोऽनुक्ताशेषधनधान्यादिसमुच्चये, मनसापि न प्रार्थयेद्रिक्षु. रिति योगः, कीदृशः सन् ? समे प्रतिवन्धाभावात्तुल्ये लेष्ठुकाञ्चने यस्य स समलेटुकाश्चनो भिक्षुः विरतो निवृत्तः क्रयविक्रये क्रयविक्रयविपये ॥ १३ ॥ कुत एवमित्याहमूलम्-किणंतो कइओ होइ, विकिणंतो अ वाणिओ। कयविकयंमि वर्सेतो, भिक्खू न हवइ तारिसो ___ व्याख्या-क्रीणन् रकीयं वस्तु मूल्येनाददानः क्रायको भवति, तथाविधेतरलोकसरश एष स्यात्, विक्रीणा. नश्च खकीयं च वस्तु परस्य ददद्वणिग् भवति, पाणिज्यप्रवृत्तत्वादिति भाषः । अत एव क्रयविक्रये वर्तमानः प्रवर्त्तमानो भिक्षुर्न भवति तादृशो यादृशः समयेऽभिहितः ॥ १४ ॥ ततः किं कार्यमित्याहमूलम्-भिक्खिअवन केअवं,भिक्खुणा भिक्खवत्तिणा । कयविक्कओ महादोसो, भिक्खावित्ती सुहावहा
व्याख्या-भिक्षितव्यं याचितव्यं तथाविधवस्त्विति गम्यते, न क्रेतव्यं उपलक्षणत्वाच नापि विक्रेतव्यं भिक्षुणा मिक्षावृत्तिना, अत्रैवादरख्यापनार्थमाह-क्रयश्च विक्रयश्च क्रयविक्रयं महादोषं, लिङ्गव्यत्ययः सूत्रत्वात् , भिक्षावृत्तिः सुखावहा ॥ १५ ॥ भिक्षितव्यमित्युक्तं तच्चेककुलऽपि स्यादत आहमूलम्-समुआणं उंछमेसिजा, जहासुत्तमणिंदिअं। लाभालाभंमि संतुढे, पिंडवायं चरे मुणी ॥१६॥
व्याख्या-समुदानं भक्ष्यं तच्च उञ्छमिय उञ्छं अन्यान्यगृहेभ्यः स्तोकस्तोकमीलनात् एषयेद्वेषयेत् यथासूत्रं आगमार्थानतिक्रमेण उद्मोत्पादनैपणाद्यवाधात् इति भावस्तत एवानिन्दितं जात्यादिजुगुप्सितजनसम्बन्धि यन्त्र भवति, तथा लाभालाभे सन्तुष्टः पिण्ड म्य पातः पतनं प्रक्रमात् पात्रेऽस्मिन्निति पिण्डपातं चरेदासेवेत मुनिर्याक्यान्तरविषयत्वाञ्च न पौनरुत्यम् ॥ १६ ॥ इत्थं पिण्डमवाप्य यथा भुजीत तथाहमूलम्-अलोले न रसे गिद्धे, जिब्भादंते अमुच्छिए । न रसट्टाए भंजिजा, जवणट्ठाए महामुणी।१७।
व्याख्या-अलोलो न सरसाने प्राप्ते लाम्पट्ययान् , न रसे मधुरादौ गृद्धोऽप्राप्तेऽभिकांक्षावान् , कुतश्चैवंविधः १ यतः 'जिब्भादंतेत्ति' दान्तजिह्वोऽत एवामूर्छितः सन्निधेरकरणेन भोजनकालेऽभिष्वङ्गाभावेन वा । एवंविधश्च न नैव 'रसट्टाएत्ति' रसो धातुविशेषः स चाशेषधातूपलक्षणं ततस्तदुपचयः स्यादिति रसाथै धातू
Page #389
--------------------------------------------------------------------------
________________
334
उत्तराध्ययन
पचयार्थमित्यर्थः न भुञ्जीत, किमर्थं तत्याह-यापना निर्वाहः स चार्थात् संयमस्य तदर्थ महामुनिर्मुञ्जीतेतियोगः ॥ १७ ॥ तथा
मूलम् -अञ्च्चणं रयणं चेव, वंदणं पूअणं तहा । इड्डीसकारसम्माणं, मणसावि न पत्थर ॥ १८ ॥
व्याख्या – अर्थनां पुष्पादिभिः पूजां, रचनां निषद्यादिविषयां खस्तिकादिरूपां वा, चः समुच्चये एवोऽवधारणे नेत्यनेन योज्यः, वन्दनं प्रतीतं, पूजनं वस्त्रादिभिः प्रतिलाभनं तथेति समुचये, ऋद्धिश्व श्राव कोपकरणादिसम्पत्सत्कारश्चार्घदानादिः, सम्मानं चाभ्युत्थानादि ऋद्धिसत्कारसम्मानं मनसाप्यास्तां बाचा नैव प्रार्थयेत् ॥ १८ ॥ किं पुनः कुर्यादित्याह -
मूलम् - सुकं झाणं झिआएजा, अनिआणे अकिंचणे । वोसट्टकाए विहरेज्जा, जाव कालस्स पज्जओ ॥
व्याख्या- 'मुक्कं झाणंति' सोपस्कारत्वात् सूत्रस्य शुक्लं ध्यानं यथा भवति तथा ध्यायेत् अनिदानोऽकिञ्चनः व्युत्सृष्टकायो निष्प्रतिकर्मशरीरो विहरेदप्रतिबद्ध विहारितयेति भावः । कियन्तं कालमित्याह - यावत् कालख मृत्योः पर्यायः प्रस्तावो यावज्जीवमित्यर्थः ॥ १९ ॥ प्रान्तकाले चायं यत्कृत्वा यत्फलं प्राप्नोति तदाह
मूलम् - निज्जूहिऊण आहारं, कालधम्मे उवट्ठिए । जहिऊण माणुसं बोंर्दि, पभु दुक्खे विमुच्च ॥२०॥
व्याख्या- 'निज्जूहिऊणन्ति' परित्यज्य आहारं संलेखनादिक्रमेण कालधर्मे आयुः क्षयरूपे उपस्थिते, तथा त्यक्त्वा मानुषीं मोन्दिं तनुं प्रभुवर्यान्तरायापगमाद्विशिष्टसामर्थ्यवान् 'दुःखेत्ति' दुःखेः शारीरमान सैर्विमुच्यते ॥ २० कीदृशः सन् दुःखैर्विमुच्यते इत्याह
मूलम् - निम्ममे निरहंकारे, वीअरागे अणासवे । संपत्ते केवलं नाणं, सासयं परिनिव्वुडेत्ति बेमि । २१ ।
व्याख्या - निर्ममो निरहङ्कारः कुतोऽयमीदृग् यतो वीतराग उपलक्षणत्वाद्वीतद्वेषश्च तथा अनाश्रवः कर्म्माश्रवरहितः संप्राप्तः केवलं ज्ञानं शाश्वतं कदापि विच्छेदाभावात्, परिनिर्वृतोऽस्वास्थ्यहेतुकर्माभावात् सर्वथा स्वस्थीभूत इत्येकविंशतिसूत्रार्थः ॥ २१ ॥ इति ब्रवीमीति प्राग्वत्
vesves vesves as xx ves
इति श्रीतपागच्छीयमहोपाध्याय श्रीविमलहर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्योपाध्याय श्रीभावविजयग णिसमर्थितायां श्रीउत्तराध्ययन सूत्रवृत्तौ पञ्चत्रिंशमध्ययनं सम्पूर्णम् ॥ ३५ ॥ नकल प्न फल फल फल फल फल ॥ अथ षट्त्रिंशमध्ययनम् ॥
॥ अर्हम् ॥ उक्तं पञ्चत्रिंशमध्ययनमथ जीवाजीवविभक्तिसंज्ञं षट्त्रिंशमारभ्यते, अस्य चायमभिसम्बन्धोऽनन्तराध्ययने भिक्षुगुणाः उक्तास्ते च जीवाजीव खरूपपरिज्ञानादेवासेवितुं शक्या इति तज्ज्ञापनार्थमिदमारभ्यते इति सम्बन्धस्यास्येदमादिसूत्रम् -
मूलम् - जीवाजीवविभत्तिं, सुणेह मे एगमणा इओ । जं जाणिऊण भिक्खू, सम्मं जयइ संजमे ॥१॥ व्याख्या - जीवाजीवानां विभक्तिस्तद्भेदादिदर्शनेन विभागेनावस्थापनं जीवाजीवविभक्तिस्तां शृणुत मे कथयतः इति शेषः, एकमनसः सन्तः, अतोऽनन्तराध्ययनादनन्तरं, यां जीवाजीवविभक्तिं प्ररूपणाद्वारेणैव ज्ञात्वा भिक्षुः सम्यग् यतते प्रयत्नं कुरुते संयमे इति सूत्रार्थः ॥ १ ॥ जीवाजीवविभक्तिप्रसङ्गादेव लोकालोकविभक्तिमाहमूलम् - जीवा चेव अजीवा य, एस लोए विआहिए। अजीवदेसे आगासे, अलोए से विआहिए ॥२॥
व्याख्या - जीवाश्चैव अजीवाश्च एष सर्वप्रसिद्धो लोको व्याख्यातोऽर्हदाद्यैः, अजीवदेश आकाशमलोकः स व्याख्यातो धर्मास्तिकायादिरहित स्थाकाशस्यैवालोकत्वात् ॥ २ ॥ इह च जीवाजीवानां विभक्तिः प्ररूपणाद्वारेणैव स्यादिति तामाह -
Page #390
--------------------------------------------------------------------------
________________
न्तिानां भवज्जीवानामजीवानी
385 उत्तराध्ययन मूलम्-दवओ खेत्तओ चेव, कालओ भावओ तहा। परूवणा तेसि भवे, जीवाणं अजीवाण 4 ॥३॥
व्याख्या-द्रव्यत इदमियद्भेदं द्रव्यमिति, क्षेत्रतश्चैव इदमियति क्षेत्रे स्यादिति, कालत इदमियत्कालस्थितिकमिति, भावत इमेऽस्य पर्यायास्तथेति समुच्चये इति प्ररूपणा तेषां विभजनीयत्वेन प्रक्रान्तानां भवर्ज चेति सूत्रद्वयार्थः ॥ ३ ॥ तत्राल्पवक्तव्यत्वाद्रव्यतोज्जीवप्ररूपणामाहमूलम्-रूविणो चेवऽरूवी अ, अजीवा दुविहा भवे । अरूवी दसहा वुत्ता, रूविणोऽवि चउबिहा ॥४॥
व्याख्या-रूपिणश्चैव समुचये अरूपिणश्च अजीवा द्विविधा भवेयुः, तत्रारूपिणो दशधा उक्ताः, 'रूविणोवित्ति' अपिः पुनरर्थस्ततो रूपिणः पुनश्चतुर्विधाः । अप्राप्यल्पवक्तव्यत्वादेवारूपिणां प्राक् प्ररूपणेति ध्येयम् ॥ ४॥ तत्रारूपिणो दशविधानाहमूलम्-धम्मत्थिकाए तसे, तप्पएसे अ आहिए । अधम्मे तस्स देसे अ, तप्पएसे अ आहिए ॥५॥
व्याख्या-धारयत्यनुगृह्णाति गतिपरिणतान् जीवपुद्गलांस्तत्वभावतयेति धर्मः, अस्तयः प्रदेशास्तेषां कायः समूहोऽस्तिकायः, धर्मश्चासावसिकायश्च धर्मास्तिकायः ॥१॥ तस्य धर्मास्तिकायस्स देशस्त्रिभागचतुर्भागादिः तहेशः ॥२॥ तम्य प्रदेशो निविभागो भागस्तत्प्रदेशश्च आख्यातः ॥३॥न धारयति जीवाणून स्थित्यवष्टम्भकत्वादित्यधर्मः स एवास्तिकायोऽधर्मास्तिकायः ॥ १॥ तस्य देशः २ तत्प्रदेश ३ श्वाख्यातः॥५॥ मूलम्-आगासे तस्स देसे अ, तप्पएसे अ आहिए । अद्धासमये चेव, अरूवी दसहा भवे ॥६॥
व्याख्या-आङिति मर्यादया खरूपात्यागरूपया काशन्ते भासन्तेऽस्मिन् पदार्था इत्याकाशं तदेवास्तिकायः आकाशास्तिकायः ॥ १ ॥ तस्य देशश्च ॥ २ ॥ तत्प्रदेशश्चाख्यातः ॥ ३ ॥ एवं ॥९॥ अद्धा कालवद्रूपः समयोद्धासमयोऽनिर्विभागत्वाचास्य न देशप्रदेशसम्भवः, आवलिकाद्यास्तु कालभेदा व्यवहारत एवोल्यन्त इति नेह विवक्षिताः, एवमरूपिणो दशधा भवेयुरिति सूत्रत्रयार्थः ॥ ६ ॥ सम्प्रत्येतानेव क्षेत्रत आह
मूलम्-धम्माधम्मे अ दोवेए, लोगमेता विआहिआ।
लोआलोए अ आगासे, समए समयखेत्तिए ॥७॥ व्याख्या-धर्माधम्मों च धर्मास्तिकायाधर्मास्तिकायौ लोकमात्रौ व्याख्यातो, लोकेऽलोके चाकाशं सर्वगतत्वातस्य, समयोऽद्धासमयः समयक्षेत्रमर्द्धतृतीयद्वीपवार्द्धिद्वयरूपं विषयभूतमस्सास्तीति समयक्षेत्रिकस्तत्परतस्वस्थामाषादिति सत्रार्थः ॥ ७ ॥ अथामूनेव कालत आहमूलम्-धम्माधम्मागासा, तिपिणऽवि एए अगाइआ। अपजवसिआ चेव, सबद्धं तु विआहिआ ८
व्याख्या-धर्माधर्माकाशानि त्रीण्यप्येतानि अनादिकानि अपर्यवसितानि चैव अनन्तानीत्यर्थः, 'सबद्धं तुति' सर्वाद्धामेव सर्वदा खखरूपात्यागता नित्यानीति यावत् व्याख्यातानि ॥ ८॥ मूलम्-समएवि संतई पप्प, एवमेव विआहिए । आएसं पप्प साइए, सपजवसिएवि अ॥९॥
व्याख्या-समयोऽपि सन्तति अपरापरोत्पत्तिरूपप्रवाहात्मिकां प्राप्य आश्रित्य एवमेव अनाद्यनन्तलक्षणेनेव प्रकारेण व्याख्यातः, आदेशं विशेष प्रति नियतव्यक्तिरूपं घट्यादिकं प्राप्य सादिकः सपर्यवसितोऽपि चेति सूत्रद्वयार्थः ॥९॥ अथामूर्ततयाऽमीषां पर्यायाः प्ररूप्यमाणा अप्यवबोडं दुश्शका इति भावतस्तत्प्ररूपणामनास्त्य द्रव्यतो रूपिणः प्ररूपयितुमाह
मूलम्-खंधा य १ खंधदेसा य २ तप्पएसा ३ तहेव य ।
परमाणुणो अ बोधवा, रूविणो य चउबिहा ॥ १०॥ व्याख्या-स्कन्धाश्च पुद्गलोपचयापचयलक्षणाः स्तम्भादयः, स्कन्धदेशाश्च स्तम्भादिद्वितीयादिभागरूपाः, तेषां प्रदेशास्तत्प्रदेशाः स्तम्भादिसम्पृक्तनिरंशांशरूपास्तथैव चेति समुच्चये, परमाणवश्च निरंशद्रव्यरूपा बोद्धव्याः, रूपिणश्च रूपिणः पुनश्चतुर्विधाः ॥ १० ॥ इह च देशप्रदेशानां स्कन्धेष्वेवारतर्भावात् स्कन्धाश्थ परमाणवश्चेति समासतो द्वावेव रूपिद्रव्यभेदो, तयोश्च किं लक्षणमित्याहमूलम्-एगत्तेण पुहत्तेणं, खंधा य परमाणुणो । लोएगदेसे लोए अ, भइअवा ते उ खेत्तओ।
इत्तो कालविभागं तु, तेसिं वोच्छं चउविहं ॥ ११ ॥
Page #391
--------------------------------------------------------------------------
________________
386
उतराध्ययन
व्याख्या - एकत्वेन पृथग्भूतद्व्यादिपरमाणुसङ्घाततो द्विप्रदेशिकादिलक्षणसमानपरिणतिखरूपेण, पृथक्त्वेन परमाण्वन्तरैः सहासंघातरूपेण बृहत्स्कन्धेभ्यो विचटनात्मकेन वा स्कन्धाश्च परमाणवश्च लक्ष्यन्त इति शेषः । एतानेव क्षेत्रत आह- 'लोएगदेसे' इत्यादि-लोकस्यैकदेशे लोके च भक्तव्या भजनया विज्ञेयाः ते इति स्कन्धाः परमाणवश्व, तुः पूरणे, क्षेत्रतः । अत्र चाविशेषोक्तावपि परमाणूनामेकप्रदेश एवावस्थानात् स्कन्धविषयैव भजना द्रष्टव्या । ते हि विचित्र परिणामत्येन बहुतरप्रदेशोपचिता अपि केचिदेकप्रदेशे अवतिष्ठन्ते, अन्ये तु संख्येयेष्वेव प्रदेशेषु यावकोsपि सकललोकेपि तथाविधाचित्तमहास्कन्धवत्ततो भजनीया इत्युच्यन्ते । 'इत्तोत्ति' इत इति क्षेत्रप्ररूपणातोऽनन्तरं कालविभागं तु कालभेदं पुनस्तेषां स्कन्धादीनां वक्ष्ये चतुर्विधं साद्यनादिसपर्यवसितापर्यवसितभेदेनेति सूत्रार्थः । इदं च सूत्रं षट्पाद, प्रत्यन्तरेषु चान्त्यपादद्वयं न दृश्यतेऽपि ॥ ११ ॥ प्रतिज्ञातमाह
मूलम् - संत पप्प तेऽणाई, अपज्जवसिआवि अ । ठिहं पडुच्च साईआ, सपज्जवसिआवि अ ॥१२॥ व्याख्या - सन्ततिम परापरोत्पत्तिरूपां प्राप्य आश्रित्य ते इति स्कन्धाः परमाणवश्च अनादयः अपर्यवसिता अपि च, न हि प्रवाहतस्तद्वियुक्तं जगत् कदाप्यासीत् अस्ति भविष्यति वा । स्थितिं प्रतिनियतक्षेत्रावस्थान रूपां प्रतीत्य सादिकाः सपर्यवसिता अपि च, ब्रजन्ति हि कालान्तरे नवनवं क्षेत्रं परमाणवः स्कन्धाश्चेति ॥ १२ ॥ सादिसपर्यवसितत्वेप्येषां कियत्कालं स्थितिरित्याह
मूलम् - असंखकाल मुक्कोसं, एगं समयं जहन्नयं । अजीवाण य रूविणं, ठिई एसा विआहिआ ||१३
व्याख्या - असंख्य कालमुत्कृष्टा, एकं समयं जघन्यका, अजीवानां रूपिणां स्थितिरेक क्षेत्रावस्थानरूपा एषा व्याख्याता । ते हि जघन्यत एकसमयादुत्कृष्टतोऽसंख्यकालादप्यूर्द्ध ततः क्षेत्रात्क्षेत्रान्तरमवश्यं यान्तीति ॥ १३ ॥ इथं कालद्वारमाश्रित्य स्थितिरुक्ता, सम्प्रत्येतदन्तर्गतमेवान्तरमाह
मूलम् - अनंतकालमुक्कोसं, एगं समयं जहन्नयं । अजीवाण य रूवीणं, अंतरेअं विआहिअं ॥ १४ ॥ व्याख्या - स्पष्टं, नवरं - 'अतंरेअंति' अन्तरं विवक्षितक्षेत्रात् प्रच्युतानां पुनस्तत्प्राप्तिव्यवधानं एतत्पूर्वोक्तमिति सूत्रार्थः ॥ १४ ॥ एतान्येव भावतोऽभिधातुमाह
मूलम् -- वण्णओ गंधओ चेत्र, रसओ फासओ तहा। संठाणओ अ विपणेओ, परिणामो तेसि पंचहा व्याख्या -- वर्णतो गन्धतश्चैव रसतः स्पर्शतस्तथा संस्थानतश्च विज्ञेयः परिणामः स्वरूपावस्थितानामेव वर्णाद्यन्यथाभावस्तेषामणूनां स्कन्धानां च पञ्चधा ॥ १५ ॥ प्रत्येकमेषामेवोत्तरभेदानाह
मूलम् - वण्णओ परिणया जे उ, पंचहा ते पकित्तिआ
fever नीला य लोहिआ, हालिद्दा सुक्किला तहा ॥ १६ ॥
व्याख्या – अत्र कृष्णाः कज्जलादिवत्, नीला हरितादिवत्, लोहिता हिङ्गुलकादिवत्, हारिद्राः पीता हरिद्रादिवत् शुक्लाः शङ्खादिवत् ॥ १६ ॥
मूलम् - गंधओ परिणया जे उ, दुविहा ते विआहिआ। सुब्भिगंधपरिणामा, दुब्भिगंधा तहेव य ॥१७॥
व्याख्या - सुरभिगन्धपरिणामाः श्रीखण्डादिवत्, दुरभिगन्धा दुर्गन्धा लशुनादिवत् ॥ १७ ॥ मूलम् - रसओ परिणया जे उ, पंचहा ते पकित्तिआ । तित्त- कडुअ-कसाया, अंबिला महुरा तहा | १८ | व्याख्या - अत्र तिक्ता निम्बादिवत् कटुकाः शुण्ठ्यादिवत् कषाया बुब्बूलादिवत्, अम्ला अम्लिकावत्, मधुराः शर्करादिवत् ॥ १८ ॥
मूलम् - फासओ परिणया जे उ, अट्टहा ते पकित्तिआ । केक्खडा मउआ चेत्र, गरुआ लँहुआ तहा | १९| उहा यद्धि य, तहा लुक्खा य आहिआ। इति फासपरिणया, एए पुग्गला समुदाआ२०
व्याख्या – कर्कशाः पाषाणादिवत्, मृदवो ग्रक्षणादिवत्, गुरवो हीरकादिवत्, लघवोऽर्कतूलादिवत् ॥ १९ ॥ शीता जलादिवत्, उष्णा दहनादिवत्, स्निग्धा घृतादिवत्, रूक्षा रक्षादिवत् ॥ २० ॥ मूलम् - संठाणपरिणया जे उ, पंचहा ते पकित्तिआ । परिमंडला य वेट्टा, तंसा चउरंसमायया ॥ २१ ॥
Page #392
--------------------------------------------------------------------------
________________
387
उत्तराध्ययन
व्याख्या – संस्थानानि आकारास्तैः परिणताः संस्थानपरिणताः परिमण्डलं मध्यशुषिरं वृत्तं बलयवत्, वृत्तं मध्ये पूरणं शलरीवत् त्र्यत्रं त्रिकोणं शृङ्गाटकवत्, चतुरस्रं चतुष्कोणं वर्यपट्टादिवत्, आयतं दीर्घं दण्डादिवत् ॥ २१ ॥ अथैषामेवान्योन्यं संबेधमाह -
मूलम् - वण्णओ जे भवे किण्हे, भइए से उ गंधओ । रसओ फासओ चेव, भइए संठाणओवि अ २२
व्याख्या - वर्णतो यः स्कन्धादिर्भवेत्कृष्णो भाज्यः 'से उत्ति' स पुनर्गन्धतः सुरभिर्दुर्गन्धो वा स्यान्न तु नियतगन्ध एवेति भावः । एवं रसतः स्पर्शतश्चैव भाज्यः, संस्थानतोऽपि च । अन्यतररसादियोगादिति तत्त्वम् ॥ २२ ॥ मूलम् - वण्णओ जे भवे नीले, भइए से उ गंधओ । रसओ फासओ चेव, भइए संठाणओवि अ ॥ २३ ॥ वण्णओ लोहिए जे उ, भइए से उ गंधओ । रसओ फासओ चेव, भइए ठाणओविय ॥ २४ ॥ वण्णओ पीअए जे उ, भइए से उ गंधओ । रसओ फासओ चेव, भइए संठाणओवि अ ॥ २५ ॥ वण्णओ सुकिले जे उ, भइए से उ गंधओ । रसओ फासओ वेव, भइए संठाणओवि अ ॥ २६ ॥ गंधओ जे भवे सुब्भी, भइए से उ वण्णओ । रसओ फासओ वेव, भइए संठाणओवि अ ॥ २७ ॥ गंधओ जे भवे दुब्भी, भइए से उ वण्णओ । रसओ फासओ वेव भइए संठाणओवि अ ॥ २८ ॥ रसओ तित्तए जे उ, भइए से उ वण्णओ । गंधओ फासओ चेव, भइए संठाणओवि अ ॥ २९ ॥
ओ कडुए जे उ, भइए से उ वण्णओ । गंधओ फासओ चेव, भइए संठाणओवि अ ॥ ३० ॥ रसओ कसाए जे उ, भइए से उ वण्णओ । गंधओ फासओ चैत्र, भइए ठाणओवि अ ॥ ३१ ॥ रसओ अंबिले जे उ, भइए से उ वण्णओ । गंधओ फासओ चैत्र, भइए संठाणओवि अ ॥ ३२ ॥ रसओ महुरे जे उ, भइए से उ वण्णओ । गंधओ फासओ चेव, भइए संठाणओवि अ ॥ ३३ ॥ फासओ कक्खडे जे उ, भइए से उ aurओ | गंधओ रसओ वेव, भइए संठाणओवि अ ॥ ३४ ॥ फासओ मउए जे उ, भइए से उ वण्णओ । गंधओ रसओ चेव, भइए संठाणओवि अ ॥ ३५ ॥ फासओ गरुए जे उ, भइए से उ वण्णओ । गंधओ रसओ चेव, भइए संठाणओवि अ ॥ ३६ ॥ फासओ जे लहुए उ, भइए से उ वण्णओ। गंधओ रसओ चेव, भड़ए संठाणओवि अ ॥ ३७ ॥ फासओ सीअए जे उ, भइए से उ वण्णओ। गंधओ रसओ चेव, भइए संठाणओवि अ ॥ ३८ ॥ फासओ उण्हए जे उ, भइए से उ वण्णओ । गंधओ रसओ चेव, भइ संठाणओवि अ ॥ ३९ ॥ फासओ निद्धए जे उ, भइए से उ वण्णओ । गंधओ रसओ चेव, भइए संठाणओवि अ ॥ ४० ॥ फासओ लुक्खए जे उ, भइए से उ वणओ | गंधओ रसओ चेव, भइए संठाणओवि अ ॥ ४१ ॥ परिमंडलसंठाणे, भइए से उवण्णओ । गंधओ रसओ चेव, भइए फासओवि अ ॥ ४२ ॥ संठाणओ भवे वट्टे, भइए से उवण्णओ | गंधओ रसओ चेव, भइए फासओवि अ ॥ ४३ ॥ संठाणओ भवे से, भइए से उवणओ । गंधओ रसओ चेव, भइए फासओवि अ ॥ ४४ ॥ संठाणओ अ चउरंसे, भइए से उ वण्णओ । गंधओ रसओ चेव, भइए फासओवि अ॥४५॥ जे आययसंठाणे, भइए से उ वण्णओ । गंधओ रसओ चेव, भइए फासओवि अ॥ ४६ ॥
Page #393
--------------------------------------------------------------------------
________________
338
उत्तराध्ययन
व्याख्या - इमानि सर्वाण्यपि प्राग्वयाख्येयानि समुदायार्थस्त्वयमेपां, तथाहि - अत्र द्वौ गन्धो, पञ्च रसाः, अष्टौ स्पर्शाः, पञ्च संस्थानानि तेषु वर्णपञ्चकं विनाऽन्येऽमी मीलिता विंशतिः, एते चैकेन कृष्णवर्णेन लब्धाः, एवं विंशतिभङ्गान् प्रत्येकं पञ्चापि वर्णा लभन्ते, एवं लब्धं शतं १०० । तथा द्वौ गन्धौ तौ विनाऽन्ये पूर्वोक्ता अष्टादश १८, पञ्चभिर्वर्णैमीलितास्त्रयोविंशतिः २३, ततो गन्धद्वयेन लब्धाः ४६ । एवं रसपञ्चके वर्णगन्धस्पर्शसंस्थानभेदेविशत्या लब्धं शतं १०० । इत्थं स्पर्शाष्टके वर्ण ५ गन्ध २ रस ५ संस्थान ५ भेदैः सप्तदशभिर्लब्धं पदत्रिंशं शतं १३६ । एवं संस्थानपञ्चके वर्णादिभेदेर्विशत्या लब्धं शतं १०० । वर्णादिसर्वमङ्गकमीलने जातानि चत्वारि शतानि शीत्यधिकानि ४८२ ॥ इति द्वात्रिंशत्सूत्रार्थः ॥ ४६ ॥ अथोपसंहारद्वारेणोत्तरग्रन्थसम्वन्धमाहमूलम् - एसा अजीवपविभत्ती, समासेण विआहिआ। एत्तो जीवविभत्तिं, तुच्छामि अणुपुवसो ॥४७॥ व्याख्या - स्पष्टम् ॥ ४७ ॥ प्रतिज्ञातमेवाह -
मूलम् - संसारत्थाय सिद्धा य, दुविहा जीवा विआहिआ । सिद्धाऽणेगविहा वुत्ता, तं मे कित्तयओ सुण ॥ ४८ ॥
१ १५ सूत्रादारभ्य ४६ सूत्रपर्यन्तमवसेयम् ॥
व्याख्या – संसारस्थाश्च सिद्धाश्च द्विविधा जीवा व्याख्याताः, तत्रात्पवक्तव्यत्वादादौ सिद्धानाह-सिद्धाः जनेकविधाः प्रोक्ताः 'तं मेत्ति' तान्मे कीर्त्तयतः शृणु हे शिष्येति सूत्रार्थः ॥ ४८ ॥ सिद्धानामनेकविधत्वमेवोपाविभेदेनाह
मूलम् - इत्थी पुरिस सिद्धा य, तहेव य नपुंसगा । सलिंगे अन्नलिंगे अ, गिहिलिंगे तहेव य ॥ ४९ ॥
व्याख्या - सिद्धशब्दः प्रत्येकं योज्यः, स्त्रियश्च ते पूर्वभावापेक्षया सिद्धाश्व स्त्रीसिद्धाः, एवं पुरुषसिद्धाः, तथैव च नपुंसकसिद्धाः, स्वलिङ्गे साधुवेषे, अन्यलिङ्गे च शाक्यादिवेषे, गृहिलिङ्गे गृहस्थवेषे सिद्धास्तथैवेत्युक्तसमुच्चये, चकारोऽनुक्तसिद्धभेदसंसूचक इति सूत्रार्थः ॥ ४९ ॥ अथ सिद्धानेषावगाहनातः क्षेत्रतश्वाह
मूलम् — उक्कोसोगाहणाए अ, जहन्नमज्झिमाइ अ । उड्डे अहे अ तिरिअं च, समुहमि जलंमि अ । ५०
व्याख्या — उत्कृष्टावगाहनायां पञ्चशतधनुर्मानायां सिद्धा: 'जहन्नमज्झिमाइ अत्ति' जघन्यावगाहनायां द्विहस्तमानाय, मध्यमावगाहनायां चोक्तरूपोत्कृष्टजघन्यावगाहनान्तरालवर्त्तिन्यां सिद्धाः ऊर्द्धमूर्द्धलोके मेरुचूलिकादी, अधोऽधस्तादधोलोकेऽघोलौकिकग्रामरूपे, तिर्यक् च तिर्यग्लोके अर्द्धतृतीयद्वीपसमुद्रद्वयरूपे । तत्रापि केचित्समुद्रे सिद्धाः, जले च नद्यादिसम्बधिनीति सूत्रार्थः ॥ ५० ॥ इत्थं स्त्रीसिद्धादीनभिदधता स्त्रीत्वादिषु सिद्धसम्भव उक्तः, सम्प्रति तत्रापि क कियन्तः सिध्यन्तीत्याह
मूलम् - दस चेव नपुंसेसु, वीसई इत्थिआसु अ । पुरिसेसु अ अट्ठसयं, समएणेगेण सिझई ॥५१॥
व्याख्या - अत्र नपुंसकेषु कृत्रिमेष्वेव नान्येषु तेषां प्रत्रज्यापरिणाम स्याप्यभावात्, 'अट्ठसयंति' अष्टोत्तरशतम् ॥ ५१ ॥ मूलम् — चत्तारि अ गिहिलिंगे, अन्नलिंगे दसेव य । सलिंगेण य अट्ठसयं, समएणेगेण सिज्झइ ॥५२॥
व्याख्या स्पष्टम् ॥ ५२ ॥
मूलम् — उक्कोसोगाहणाए उ, सिज्झते जुगवं दुवे । चत्तारि जहण्णाए, जवमज्झद्दुत्तरं सयं ॥ ५३ ॥ व्याख्या- 'जवमज्झत्ति' यवमध्यमिव यवमध्यं मध्यमावगाहना तस्यामष्टोत्तरं शतं यवमध्यत्वं चोत्कृष्टजघन्यावगाहनापेक्षया अस्या बहुतरसंख्यात्वेन पृथुलतयैवावभासमानत्वात् ॥ ५३ ॥
मूलम् - चउरुड्डलोए अ दुवे समुद्दे, तओ जले वीसमहे तहेव य ।
सयं च अत्तर तिरिअलोए, समएण एगेण उ सिज्झई धुवं ॥ ५४ ॥ ब्याख्या - चत्वार ऊर्द्धलोके, शेषं स्पष्टमिति सूत्रचतुष्कार्थः ॥ ५४ ॥ अथ तेषामेव प्रतिघातादि प्रतिपादनायाहमूलम् - कहिं पहिया सिद्धा, कहिं सिद्धा पइडिआ । कहिं बोंदिं चइत्ता णं, कत्थ गंतूण सिज्झइ । ५५ । व्याख्या -क प्रतिहताः स्खलिताः सिद्धाः १ क सिद्धाः प्रतिष्ठिताः साद्यनन्तं कालं स्थिताः १ व बोन्दिं शरीरं त्यक्त्वा ? क्व गत्वा 'सिज्झइत्ति' सिध्यन्ति निष्ठितार्था भवन्ति ? ॥ ५५ ॥ अत्रोत्तरमाह
Page #394
--------------------------------------------------------------------------
________________
389 उत्तराध्ययन मूलम्-अलोए पडिहया सिद्धा, लोअग्गे अ पइट्ठिआ।इहं बोदिं चइत्ता णं, तत्थ गतूण सिज्झइ।५६।
व्याख्या-अलोके केवलाकाशरूपे प्रतिहताः सिद्धाः, तत्र धर्मास्तिकायाभावेन तेषां गतेरभावात् , लोकाने च प्रतिष्ठिताः सदावस्थिताः, ननु तिर्यगधो वा तेषां गतिर्भाविनी तत्कथं लोकाग्रे तदवस्थान ? उच्यते-अधस्तिर्यग्गयोः कर्माधीनत्वात् तेषां च क्षीणकर्मत्वान्न तत्सम्भवो यदुक्तं-"अधस्तिर्यगथोएं च, जीवानां कर्मजा गतिः। ऊर्यमेव तु ताद्धा-द्भवति क्षीणकर्मणाम् ॥ १॥" इह तिर्यग्लोकादी बोन्दि यपुस्त्यक्त्वा तत्र लोकाग्रे गत्वा सिध्यन्ति । इह च यस्मिन्समये देहत्यागस्तस्मिन्नेव मोक्षो लोकाग्रे गतिः सिद्धत्वं च "मुखं व्यादाय स्खपिति" इत्यादिवदिहापि क्त्वाप्रत्ययस्य समानकाल एव प्रयोगादिति सूत्रत्रयार्थः ॥ ५६ ॥ लोकाग्रे गत्वा सिध्यन्ति इत्युक्तं, लोकाग्रं चेपत्प्राग्भाराया उपरीति तत्वरूपं सिद्धखरूपं चाहमूलम्-चारसहिं जोअणेहिं, सबहस्सुवरिं भवे । इसीपब्भारनामा उ, पुढवी छत्तसंठिआ ॥ ५७ ॥
व्याख्या-द्वादशभिर्योजनैः सर्वार्थस्यानुत्तरविमानस्योपरि भवेत् , ईपत्प्राग्भारेति नाम यस्याः सा ईपत्प्राग्भारनामा, तुः पूत्तौं, पृथिवी । छत्रसंस्थिता छत्राकारा ॥ ५७ ॥ मूलम्-पणयालसयसहस्सा,जोअणाणं तु आयया। तावइअंचेव विच्छिण्णा, तिगुणो तस्सेव परिरओ
व्याख्या-पञ्चचत्वारिंशत् शतसहस्राणि लक्षाणि योजनानां तुः पूतौ आयता दीर्घा, 'तावइ चेवत्ति' तावतश्चैव शतसहस्रान् विस्तीर्णा, त्रिगुणः 'तस्सेयत्ति' तस्मादायामात्परिरयः परिधिः । इह च त्रिगुण इत्युक्तेऽपि विशेपाधिक्यं द्रष्टव्यम् । परिरयमानं चैवं-“एगा जोअणकोडि, बायालीसं भवे सयसहस्सा । तीसं चेव सहस्सा, दो चेव सया अउणपण्णत्ति ॥१॥ ५८ ॥ मूलम्-अट्ठजोअणवाहल्ला, सा मज्झमि विआहिआ।परिहायंती चरिमंते, मच्छिपत्ताओ तणुअतरी५९
व्याख्या-अप्टयोजनवाहल्या सा मध्ये मध्यप्रदेशे व्याख्याता, ततः परि समन्तात् हीयमाना 'चरिमंतेत्ति' चरमान्तेषु सकलदिग्बार्तिपर्यन्तप्रदेशेषु मक्षिकापत्रादपि तनुकतरा । हानिश्चात्र प्रतियोजनमङ्गलपृथक्त्वस्य ज्ञेया॥ ५९॥ मूलम्-अजुणसुवण्णगमई, सा पुढवी निम्मला सहावेणं। उत्ताणगछत्तसंठिआय,भणिआ जिणवरेहि
व्याख्या-अर्जुनसुवर्णकमयी शुक्लफनकमयी सा पृथ्वी निर्मला स्वभावेन नोपाधितः, उत्तानकच्छत्रसंस्थिता। पूर्व छत्रसंस्थितेति सामान्येनोक्तं, इह तु उत्तानत्वं तद्विशेष इति न पौनरुक्त्यम् ॥ ६ ॥ मूलम्-संखंककुंदसंकासा,पंडुरा निम्मला सुभा।सीआए जोअणे तत्तो,लोअंतो उ विआहिओ॥३१॥ ___ व्याख्या-पूर्वार्द्ध स्पष्टं, 'सीआएत्ति' शीतायाः शीताभिधायाः पृथ्व्या उपरीति शेषः, योजने उत्सेधा लनि
पन्ने इति गम्यं, तत इति तस्या लोकान्तस्तुः पूत्तौं व्याख्यातः ॥ ६१ ॥ ननु यदि योजने लोकान्तस्तर्हि किं तत्र योजने सर्वत्र सिद्धाः सन्ति उत नेत्साहमूलम्-जोअणस्स उ जो तस्स, कोसो उवरिमो भवे। तस्स कोसस्स छब्भाए, सिद्धाणोगाहणा भवे॥ _व्याख्या-योजनस्य तु यस्तस्य क्रोश 'उवरिमोत्ति' उपरिवर्ती भवेत् तस्य क्रोशस्य षड्भागे द्वात्रिंशदङ्गुलत्रयस्त्रिंशद्धनुरधिकधनुःशतत्रयरूपे सिद्धानामवगाहना भवेत् ॥ ६२ ॥ अवगाहना च चलनसम्भवेऽपि स्यादित्याहमूलम्-तत्थ सिद्धा महाभागा, लोगग्गंमि पइहिआ।भवप्पवंचउम्मुक्का, सिद्धिं वरगइं गया ॥३॥
व्याख्या-तत्र योजनषड्भागे सिद्धा महाभागा अतिशयाचिन्त्यशक्तयो लोकाग्रे प्रतिष्ठिताः, एतच्च कुतः? इत्याहभवा नारकादिभवास्तेषां प्रपञ्चो विस्तारस्तेनोन्मुक्ताः सिद्धिं वरगतिं गताः । अयं भावो भवप्रपञ्च एव चलने हेतुः स च सिद्धानां नास्तीति कुतः तेषां चलनमिति ॥ ६३ ॥ सिद्धानामवगाहनामाहमूलम्-उस्सेहो जस्स जो होइ, भवम्मि चरिमम्मि ।तिभागहीणा तत्तो अ, सिद्धाणोगाहणाभवे६४ व्याख्या-उत्सेध उच्छ्यः प्रक्रमाहेहस्य 'जस्सत्ति' येषां सिद्धानां य इति यत्परिमाणो भवति भवे चरमे पर्य
Page #395
--------------------------------------------------------------------------
________________
390
उत्तराध्ययन न्त वर्तिनि तुः पूत्तौं ततश्वरमभयोत्सेधात्रिभागहीना सिद्धानां यत्तदोर्नियाभिसम्बन्धात् तेषामवगाहना भवेत् त्रिभागस्य शरीरान्तर्विवरपूरणेन कृतार्थत्वात् ॥ ६४ ॥ एतानेव कालतो निरूपयितुमाहमूलम्-एगत्तेणं साईआ, अपजवसिआवि अ । पुहत्तेण अणाईआ, अपज्जवसिआवि अ॥६५॥
व्याख्या-एकत्वेन सादिकाः अपर्यवसिता अपि च, यत्र काले ते सिध्यन्ति तत्र तेषामादिः न च कदाचिन्मुक्तेश्यन्तीति न पर्यवसानं । पृथक्त्वेन बहुत्वेन सामस्त्यापेक्षयेत्यर्थः अनादिका अपर्ययसिता अपि च, नहि ते कदाचिन्नाभूवन्न भवन्ति न भविष्यन्ति चेति मायः ॥ ६५ ॥ एषामेव खरूपमाहमूलम्-अरूविणो जीवघणा, नाणदसणसन्निआ।अउलं सुहसंपत्ता, उवमा जस्स नस्थि उ॥ ६६ ॥ ___ व्याख्या-अरूपिणो रूपरसादिरहिताः, जीवाश्च ते सततोपयुक्ततया घनाश्च शुपिरपूरणनिचितप्रदेशतया जीवधनाः, ज्ञानदर्शने एव संज्ञा जाता येषां ते ज्ञानदर्शनसंज्ञिताः, ज्ञानदर्शनोपयोगानन्यखरूपा इत्यर्थः । अतुलं
संप्राप्ताः, उपमा यस्य सुखस्य नास्ति तुः पूतौ ॥ ६६ ॥ उक्तग्रन्थे ज्ञातमपि विप्रतिपत्तिनिरासाय क्षेत्रं खरूपं च तेषामाहमूलम्-लोएगदेसे ते सवे, नाणदसणसनिआ।संसारपारनिस्थिपणा, सिद्धिं वरगइं गया ॥ ६७ ॥
व्याख्या-लोकैकदेशे ते सर्वे इत्येनन सर्वत्र मुक्तास्तिष्ठन्तीति मतमपास्तं, ज्ञानदर्शनसंज्ञिता इत्यनेन ज्ञानोच्छेदे मुक्तिरिति मतं निरस्तं, संसारपारं निस्तीर्णाः पुनरागमनाभावलक्षणेनाधिक्येन अतिक्रान्ताः, अनेन तु “ज्ञानिनो धर्मतीर्थस्य, कारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ॥१॥" इति मतमपातं, सिद्धिं घरगतिं गता अनेन क्षीणकर्मणोऽपि खभाषेनैवोत्पत्तिसमये लोकाग्रगमनं यावत्सक्रियत्वमप्यस्तीति ख्याप्यते, इत्येकादशसूत्रार्थः ॥ ६७ ॥ इत्थं सिद्धानुक्त्वा संसारस्थानाहमूलम्-संसारस्था उजे जीवा, दुविहा ते विआहिआ। तसा य थावरा चेव, थावरा तिविहातहिं॥८॥
व्याख्या-स्पष्टं ॥ ६८ ॥ त्रैविध्यमेवाहमूलम्-पुढवी आउ जीवा य,तहेव य वणस्सई । इच्छेते थावरा तिविहा, तेसिं भेए सुणेह मे ॥६९॥
म्याख्या-स्पष्टम् , नवरं इह तेजोवाय्बोर्गतित्रसत्येन स्थावरमध्येऽनभिधानम् ॥ ६९ ॥ पृथिवीकायिकानाहमूलम्-दुविहा पुढवीजीवा उ, सुहुमा बायरा तहा । पज्जत्तमपज्जत्ता, एवमेए दुहा पुणो ॥ ७० ॥
व्याख्या-द्विविधाः पृथिवीजीवास्तु सूक्ष्माः सूक्ष्मनामकर्मोदयात्, बादरा पादरनामकर्मोदयात्, 'पज्जत्तमपजत्तत्ति' आहारशरीरेन्द्रियोच्छासवाग्मनोनिष्पत्तिहेतुदलिकं पर्याप्तिस्तद्वन्तः पर्याप्ताः, तद्विपरीता अपर्याप्साः, एव. मेते सूक्ष्मा बादराश्च प्रत्येकं द्विधा पुनः ॥ ७० ॥ पुनरेपामेवोत्तरभेदानाहमूलम्-बायरा जे उ पजत्ता, दुविहा ते विआहिआ।सण्हा खरा य बोधवा, सहा सत्तविहा तहिं ।७१।
व्याख्या-'सण्हत्ति' श्लक्ष्णा चूर्णितलोष्टुकल्पा मृदु पृथियी तदात्मका जीवा अप्युपचारतः श्लक्ष्णा एवमुत्तरत्रापि, खरा कठिना ॥ ७१ ॥ सप्तविधत्वमेवाह
मूलम्-किण्हा १ नीला २ य रुहिरा ३ य, हालिहा ४ सुक्किला ५ तहा ।
__पंडू ६ पणगमट्टीआ ७, खरा छत्तीसईविहा ॥७२॥ म्याख्या-कृष्णा नीला 'रुहिरत्ति' रक्ता हारिद्रा शुक्ला 'पंडुत्ति' पाण्डः पाण्डुरा ईषच्छुक्लत्ववतीत्यर्थः, इत्वं वर्णभेदेन पबिधत्वमुक्तं, इह च पाण्डरग्रहणं कृष्णादिभेदानामपि खस्थाने भेदान्तरसम्भवसूचकम् । पनकोऽत्यन्तसूक्ष्मरजोरूपः स एव मृत्तिका पनकमृत्तिका, पनकस्य च नभसि विवर्त्तमानस्य लोके पृध्वित्वेनारूढत्वाद्भेदेनोपादानम् । खरा पृथ्वी पत्रिंशद्विधा षट्त्रिंशद्भेदा ॥७२ ।। तानेवाह
मूलम्-पुढवी अ सक्करा वालुगा य उवले सिला य लोणूसे।
अय-तंब-तउव-सीसग-रुप्प-सुवण्णे अ वहरे अ ॥ ७३ ॥ व्याख्या-पृथिवी शुद्धपृथिवी १ शर्करा लघूपलशकलरूपा २ वालुका प्रतीता ३ उपलो गण्डशैलादिः ४ शिला
Page #396
--------------------------------------------------------------------------
________________
391 उत्तराध्ययन च वट्टा पत् ५ लवणं समुद्रलवणादि ६ ऊपः क्षारमृत्तिका ७ अर्यंस्तांत्रऍकसीसकरूप्यसुवर्णानि प्रतीतानि, वजं हीरकः १४ ॥ ७३ ॥ मूलम्-हरिआले हिं}लए,मनोसिला सासँगंजणवाले। अब्भपॅडलब्भालुअ,वायरकाए मणिविहाणा
व्याख्या--हरितालादयः प्रतीताः, सासको धातुविशेषः, अञ्जनं, प्रवालं विद्रुमं, अभ्रपटलमभकं, अभ्रवालुका अभ्रपटलमिश्रा वालुका । बादरकाये पादरपृथ्वीकायेऽमी भेदाः । 'मणिविहाणत्ति' चस्य गम्यत्वान्मणिविधानानि च मणिभेदाः ॥ ७४ ॥ मणिभेदानाहमूलम्-गोमेजए अरुअंगे, अंके फलिहें अ लोहिअॅक्खे अ । मरगय--मसॉरगल्ले, मुअमोअंग
इंदनीले अ॥७५॥ चंदणं गेस्य हंसँगब्भ पुलैए 'सोगंधिए अ बोधवे । चंदप्पेभ
वे लिए, जलेंकते सूरकते अ॥७६ ॥ व्याख्या-इह च पृथिव्यादयश्चतुर्दश हरितालादयोऽष्टौ गोमेदकादयश्च कचित्कयश्चित्कस्यचिदन्तर्भावाचतुर्दशेत्यमी मीलिताः षट्त्रिंशद्भवन्तीति सूत्रनवकार्थः ॥ ७६ ॥ प्रकृतोपसंहारपूर्वकं सूक्ष्मपृथ्वीकायिकानाहमूलम्-एते खरपुढवीए, भेआ छत्तीसमाहिआ। एगविहमनाणत्ता, सुहमा तत्थ विआहिआ॥७७॥
व्याख्या-'एगविहंति' सूत्रत्वादेकविधाः, किमित्येवंविधाः १ यतोऽनानात्वा अभेदाः सूक्ष्माः तत्र पृथ्वीजीवेषु व्याख्याताः ॥ ७७ ॥ पृथ्वीकायानेव क्षेत्रत आहमूलम्-सुहुमाय सबलोगंमि, लोगदेसे अ बायरा। एत्तो कालविभागंतु, तेसि वोच्छं चउविहं ॥७८॥
व्याख्या-सूक्ष्माः सर्वलोके, लोकदेशे च रत्नप्रभापृथिव्यादी बादराः। शेषं स्पष्टम् ॥ ७८ ॥ मूलम्-संतई पप्पऽणाईआ, अपजवसिआवि अ। ठिइं पडुच्च साईआ, सपजवसिआ वि अ ॥७९॥ ___ व्याख्या–सन्ततिं प्रवाहं प्राप्य आश्रित्य अनादिका अपर्यवसिता अपि च पृथ्वीकायिकानां प्रयाहतः कदाप्यसम्भवाभावात् , स्थिति भयस्थितिकायस्थितिरूपां प्रतीत्य सादिकाः सपर्यवसिता अपि च ॥ ७९ ॥ मूलम्-बावीस सहस्साइं, वासाणुकोसिआ भवे । आउठिई पुढवीणं, अंतोमुहुत्तं जहन्नगं ॥ ८०॥
- असंखकालमुक्कोसं, अंतोमुहुत्तं जहन्नगा । कायठिई पुढवीणं, तं कार्य तु अमुंचओ ॥१॥ व्याख्या असंख्यकालमसंख्येयलोकाकाशप्रदेशप्रमाणोत्सर्पिण्यवसर्पिणीरूपं 'उक्कोसंति' उत्कृष्टा, अन्तर्मुहुन जघन्यका कायस्थितिः पृथिवीनां पृथिवीकायजीवानां, तं पृथ्वीरूपं कायं 'अमुंचओत्ति' अमुञ्चतां मृत्वा मृत्वा तत्रैवोत्पद्यमानानाम् ॥ ८॥ ८१॥ कालान्तर्गतमेवान्तरमाहमूलम्-अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नगं। विजढम्मि सए काए, पुढवीजीवाण अंतरं ॥२॥
व्याख्या-अनन्तकालमसंख्येयपुद्गलपरावर्तरूपं उत्कृष्टं, अन्तर्मुहूर्त जघन्यकं 'विजदंमित्ति' त्यक्ते खके खकीये काये पृथिवीकाये जीवानां अन्तरं । कोऽर्थो जघन्यत उत्कर्षतश्च यथोक्तं कालं पृथीवीजीवोऽन्यकायेषु भ्रान्त्वा पुनः पृथ्विकाये उत्पद्यते इति ॥ ८२ ॥ एतानेव भावत आहमूलम्-एएसिं वण्णओ चेव, गंधओ रसफासओ। संठाणादेसओ वावि, विहाणाई सहस्ससो ८३ __ व्याख्या स्पष्टं, नवरं-विधानानि भेदाः सहस्रश इति अतिबहुतरत्वख्यापनार्थमिति सूत्रसप्तकार्थः ॥ ८३ ॥ भप्कायिकानाहमूलम्-दुविहा आउजीवा उ, सुहुमा बायरा तहा । पजत्तमपजत्ता, एवमेए दुहा पुणो ॥ ८४ ॥
बायरा जे उ पजत्ता, पंचहा ते पकित्तिआ। सुद्धोदए अ उस्से, हरतणू महिआवि अ ८५ व्याख्या-अढोटक जलदजलं 'उस्सेत्ति' अर्वश्यायः शरदादिषु प्राभातिकः सूक्ष्मवर्षों हरतनः प्रातः स्निग्धपृथ्वीभवस्तृणाग्रजलबिन्दुः, महिका गर्भमासेषु सूक्ष्मवर्षो 'धूमर' इति प्रतीता, हिं में प्रसिद्धम् ॥ ८४ ॥ ८५ ॥ मूलम्-एगविहमनाणत्ता,सुहुमा तत्थ विआहिआ। सुहुमा सबलोगम्मि,लोगदेसे अ बायरा ॥८६॥
Page #397
--------------------------------------------------------------------------
________________
उत्तराध्ययन
392
संतई पप्पऽणाईआ, अपजवसिआवि अ । ठिइं पडुच्च साईआ, सपजवसिआवि अ ॥७॥ सत्तेव सहस्साइं, वासाणुकोसिआ भवे । आउठिई आऊणं, अंतोमुहुत्तंजहनिआ ॥ ८८ ॥ असंखकालमुक्कोसं, अंतोमुहुत्तं जहनिया। कायठिई आऊणं, तं कायं तु अमुंचओ॥८॥ अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नगं । विजढम्मि सए काए, आऊजीवाण अंतरं ॥९॥
एएसिं वण्णओ चेव,गंधओ रसफासओ । संठाणादेसओ वावि,विहाणाई सहस्ससो॥९॥ व्याख्या-अमूनि प्राग्वत् व्याख्येयानि ॥८६॥८७॥४८॥८९॥९०॥९१॥ अथ वनस्पतिकायिकामाहमूलम्-दुविहा वणप्फईजीवा, सुहुमा बायरा तहा । पज्जत्तमपजत्ता, एवमेए दुहा पुणो ॥ ९॥
घायरा जे उ पजत्ता, दुविहा ते विआहिआ।साहारणसरीरा य, पत्तेगा य तहेव य ॥१३॥ व्याख्या-अत्र ‘साहारणसरीरा यत्ति' साधारणमनन्तजीवानामप्येकं शरीरं येषां ते साधारणशरीराः, 'पचेगा पचि' प्रत्येकशरीराच प्रत्येकं भिन्नभिन्नशरीरवन्तः ॥ ९२ ॥ ९३ ॥ मूलम्-पत्तेअसरीरा उ, गहा ते पकित्तिआ । रुक्खा गुच्छा य गुम्मा य, लया वल्ली तणा तहा॥९॥
संतई पप्पाणाईआ, अपज्जवसिआवि अ । ठिई पडुच्च साईआ, सपजवसिआवि अ ॥८॥ सत्तेव सहस्साइं, वासाणुकोसिआ भवे । आउठिई आऊणं, अंतोमुहुत्तंजहनिआ ॥ ८८ ॥ असंखकालमुक्कोसं, अंतोमुहत्तं जहनिया। कायठिई आऊणं, तं कायं तु अमुंचओ॥८९॥ अणंतकालमुक्कोसं, अंतोमुहत्तं जहन्नगं । विजढम्मि सए काए, आऊजीवाण अंतरं ॥९॥
एएसिं वण्णओ चेव,गंधओ रसफासओ। संठाणादेसओ वावि,विहाणाइंसहस्ससो॥११॥ व्याख्या-अमूनि प्राग्वत् व्याख्येयानि ॥८६॥८७॥८८॥८९॥९०॥९१॥ अथ वनस्पतिकायिकानाहमूलम्-दुविहा वणप्फईजीवा, सुहमा बायरा तहा। पजत्तमपजत्ता, एवमेए दुहा पुणो ॥९॥
पायरा जे उ पजत्ता, दुविहा ते विआहिआ।साहारणसरीरा य, पत्तेगा य तहेव य ॥९३॥ म्याख्या-अत्र 'साहारणसरीरा यत्ति' साधारणमनन्तजीवानामप्येकं शरीरं येषां ते साधारणशरीराः, 'पत्तेगा पत्ति' प्रत्येकशरीराश्च प्रत्येकं भिन्नभिन्नशरीरवन्तः ॥ ९२ ॥ ९३ ॥ मूलम्-पत्तेअसरीरा उ, णेगहा ते पकित्तिआ। रुक्खा गुच्छा य गुम्मा य, लया वल्ली तणा तहा॥९॥
__ अस्सकण्णी अबोधवा, सीहकण्णी तहेव य। मुसुंढी अहलिहा य, गहा एवमायओ॥ १९ ॥ न्याख्या-एते आलुकाद्या हरिद्रापर्यन्ताः प्रायः कन्दविशेषास्तत्तद्देशप्रसिद्धाः ॥ ९६ ॥ ९७ ॥ ९८ ॥ ९९ ॥ मूलम्-एगविहमनाणत्ता, सुहुमा तत्थ विआहिआ।सुहुमा सबलोगंमि, लोगदेसे अ बायरा॥१०॥ ___ व्याख्या-सूक्ष्माणां सर्वेपामेकविधत्वं साधारणशरीरत्वात् ॥ १०॥ मूलम्-संतई पप्पाणाईआ, अपजवसिआवि अ । ठिइं पडुच्च साईआ, सपजवसिआ वि अ॥१०॥
__ दस चेव सहस्साई, वासाणुकोसिअं भवे।वणस्सईण आउं तु, अंतोमुहुत्तं जहन्नगं ।१०२॥ व्याख्या-अत्र ज्येष्ठं आयुः प्रत्येकशरीरपर्याप्तवादरवनस्पतीनामेव, तदितरेषां तु तेषां सर्वेषामपि जघन्यमेव, एवं पूर्वोक्तयोः पृथ्वीकायाप्काययोः वक्ष्यमाणयोश्च तेजोवाय्वोः पर्याप्तवादराणामेव ज्येष्ठस्थितिर्भवतीति ध्येयम्।१०१।१०। मूलम्-अणंतकालमुक्कोसा, अंतोमुहुत्तं जहण्णगा। कायठिई पणगाणं, तं कायं तु अमुंचओ।१०३॥ ___ म्याख्या- अत्र 'पणगाणंति' पनकाना पनकोपलक्षितानां वनस्पतीनां, इह च सामान्येन वनस्पतिजीवान्निगोदान् वाश्रित्यानन्तकालमुच्यते, विशेषविवक्षायां तु प्रत्येकतरुबादरनिगोदयोरुत्कृष्टा कायस्थितिः सप्ततिकोटाको टिसागरमाना, सूक्ष्मनिगोदानां च स्पृष्टव्यवहारराशीनामसंख्येयकालमानेति ॥ १०३ ॥
Page #398
--------------------------------------------------------------------------
________________
393
उत्ताध्ययन भूलम्-असंखकालमुक्कोस, अंतोमुहुत्तं जहन्नगं । विजढम्मि सए काए, पणगजीवाण अंतरं ॥१०॥ __ व्याख्या-इह हि कश्चिद्वनस्पतिभ्यो निर्गत्य पृथ्व्यादिषु प्रान्त्वा भूयस्तत्रासंख्यकालादेवोत्पद्यते, वनस्पति विना सर्वेषामपि कायस्थितेरसंख्येयत्वादत एवोत्कृष्टमप्यन्तरमसंख्यकालमानमेवोक्तम् ॥ १०४॥
'एएसिं षण्णओ चेव' इत्यादि प्राग्वत् ॥१.५॥प्रकृतमुपसंहरनुत्तरग्रन्थसम्बन्धमाह॥ मूलम्-इच्चेते थावरा तिविहा, समासेण विआहिआ। एत्तो उ तसे तिविहे, वोच्छामि अणुपुबसो
व्याख्या-इत्येतेऽनन्तरोकाः स्थावरात्रिविधाः समासेन संक्षेपेण न्याख्याता, मतः स्पावरविमक्तेरनन्तरं तु पुननसास्त्रिविधान् वक्ष्यामि आनुपूज्येति सूत्रपञ्चदशकायः ॥ १०६ ॥ मूलम्-तेउ वाऊ अ बोधना, उराला य तसा तहा। इच्चेते तसा तिविहा, तेसिं भेए सुणेह मे१०७ ___ व्याख्या-तेजोयोगातेजांसि अनयो वायवध बोधन्याः, उदारा एकेन्द्रियापेक्षया प्रायः स्थूला द्विन्द्रियाचा इत्यर्थः, चः समुचये, प्रसास्तथा तेनागमोक्तप्रकारेण इत्येते प्रस्सन्तीति चलन्तीति प्रसाखिविधाः । तत्र तेजोवायूनां स्थावरनामकर्मोदयेऽपि गत्यपेक्षया प्रसत्वं, द्वीन्द्रियादीनां च प्रसनामकर्मोदयवतां धितोऽपि प्रसत्वं, तेषां भेदान् शृणुत मे कुर्वत इति शेषः ॥ १०७ ॥ तत्र तेजोजीवानाह
१ एएसि वण्णओ चेव, गंधो रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥ १०५॥ मूलम् -दुविहा तेउ जीवा उ, सुहुमा बायरा तहा । पजत्तमपजत्ता, एवमेए दुहा पुणो ॥ १०८॥ बायरा जे उ पजत्ता, गहा ते पकित्तिआ। अंगारे मुम्मुरे अगणी, अच्ची जाला तहेव य ॥१०९॥
व्याख्या-अत्राङ्गारो धूमज्वालाहीनो दह्यगानेन्धनात्मको भाखरस्वरूपः, मुर्मुरो भस्ममिश्रामिकणरूपः, अमिरुक्तभेदातिरिक्तो वह्निः, अर्चिर्मूलप्रतिबद्वामिशिखा, ज्वाला छिन्नमूला सैव ॥ १०८ ॥ १०९॥ मूलम्-उक्का विजुअ बोधवा, णेगहा एवमाइओ। एगविहमनाणत्ता, सुहुमा ते विआहिआ।११०॥
व्याख्या--अत्रोल्का विद्युच्च नभसि समुत्पन्नोऽमिः ॥ ११॥ मूलम्-सुहुमा सबलोगम्मि, लोगदेसे अबायरा। एत्तो कालविभागं तु, तेसिंवोच्छं चउविहं ॥१११॥
संतइं पप्पऽणाईआ, अपजवसिआवि आठिइं पडुच्च साईआ, सपज्जवसिआवि अ ॥१२॥ तिपणेव अहोरत्ता, उक्कोसेण विआहिआ। आउठिई तेऊणं, अंतोमुहुत्वं जहनिआ ॥११३॥ असंखकालमुकोसा, अंतोमुहुत्तं जहन्नगा। कायठिई तेऊणं, तं कार्य तु अमुंचओ ॥११॥ अणंतकालमुक्कोस, अंतोमुहत्तं जहन्नगं । विजढंमि सए काए, तेऊजीवाण अंतरं ॥११५॥ एपसिं वण्णओ चेव, गंधओ रसफासओ।संठाणादेसओ वावि, विहाणाई सहस्ससो॥११६॥
वायुजीवानाहमूलम्-दुविहा वाउजीवा उ, सुहुमा बायरा तहा । पजत्तमपजत्ता, एवमेएं दुहा पुणो ॥ ११७ ॥
बायरा जे उ पज्जत्ता, पंचहा ते पकित्तिआ। उक्कलिआ मंडलिआ, घण गुंजा सुद्धवाया य ११८ व्याख्या-'पंचहत्ति' पञ्चधेत्युपलक्षणं, अत्रैवास्याऽनेकधेत्यभिधानात् । उत्कलिका वाता ये स्थित्वा २ वान्ति, मण्डलिका वाता वातोलीरूपाः, धनवाता रलप्रमाद्याधाराः, गुजावाता ये गुअन्तो वान्ति, शुद्धवाताः सहजवाता मन्दानिलादयः॥ ११८॥ मूलम्-संवदृगवाए अ, णेगहा एवमायओ। एगविहमनाणत्ता, सुहमा ते विआहिआ ॥ ११९ ॥
व्याख्या-संवर्तकवाता ये बहिः स्थितमपि तृणादि विवक्षितक्षेत्रान्तः क्षिपन्ति ॥ ११९ ॥ मूलम्-सुहुमा सबलोगंमि, लोगदेसे अ बायरा। एत्तो कालविभागं तु, तेसिं वोच्छं चउविहं॥१२०॥
संतई पप्पऽणाईआ, अपज्जवसिआवि अ । ठिइं पडुच्च साईआ, सपजवसिआवि अ ॥१२१॥ तिण्णेव सहस्साइं, वासाणुकोसिआ भवे । आऊठिई आऊणं, अंतोमुहुत्तं जहन्निआ॥१२२॥ असंखकालमुक्कोसा, अंतोमुहुत्तं जहनिया। कायठिई वाऊणं, तं कार्य तु अमुंचओ॥१२३॥
Page #399
--------------------------------------------------------------------------
________________
394
उत्तराध्ययन
अणंतकालमुक्कोस, अंतोमुहुत्तं जहन्नयं । विजदंमि सए काए, वाउजीवाण अंतरं ॥१२४॥
एएसिं वण्णओ चेव,गंधओ रसफासओ । संठाणादेसओ वावि,विहाणाई सहस्ससो १२५ उदारत्रसानाहमूलम्-उराला य तसा जे उ, चउहा ते पकित्तिआ। बेइंदिअ तेइंदिअ, चउरो पंचिंदिआ चेव ॥१२६॥
व्याख्या-अत्र 'चउरोत्ति' चतुरिन्द्रियाः ॥ १२६ ॥ हीन्द्रियानाहमूलम्-बेइंदिआ उजे जीवा, दुविहा ते पकित्तिआ । पजत्तमपज्जत्ता, तेसिं भेए सुणेह मे ॥१२॥
किमिणो मंगला चेव, अलसा माइवाहया।वासीमुआ सीप्पिआ, संखा संखणया तहा॥१२८॥
पलोगाणुलयाचेव, तहेव य वराडगा । जलूगा जालगा चेव, चंदणा य तहेव य ॥ १२९ ॥ व्याख्या-अत्र क्रमयोऽशुच्यादिजाताः, मातृवाहका ये काठशकलानि समोभयाग्रतया सम्बन्धन्ति, वास्थाका. रमुखा वासीमुखाः, 'सिप्पीअत्ति' शुक्तयः, शङ्खनका लघुशङ्खाः, चन्दनका अक्षाः, शेवास्तु केचित्प्रसिद्धाः केचित्तु यथासम्प्रदायं वाच्याः इति ॥ १२७ ॥ १२८ ॥ १२९ ॥
१ "सोमंगला" इति पाठो 'घ' संज्ञकपुस्तके । मूलम्-बेइंदिआ एएऽणेगहा एवमायओ । लोएगदेसे ते सबे, न सवस्थ विआहिआ ॥ १३०॥
संतई पप्पऽणाईआ, अपजवसिआ वि ।ठिई पडुच्च साईआ, सपज्जवसिआ वि अ ॥१३॥ वासाई पारसेव उ, उक्कोसेण विआहिआ।बेइंदिअआउठिई, अंतोमुहुत्तं जहन्निआ ॥१३२॥ संखेज्जकालमुक्कोसा, अंतोमुहुत्तं जहन्निआ। बेइंदिअकायठिई, तं कायं तु अमुंचओ॥१३३॥
अणंतकालमुक्कोस, अंतोमुहत्तं जहएणयं । बेइंदिआण जीवाणं, अंतरेअं विआहि॥१३॥ 'एएर्सि'-इत्यादि प्राग्वत् ॥ १३५ ॥ त्रीन्द्रियानाहमूलम् तेइंदिआ उ जे जीवा, दुविहा ते पकित्तिआ। पजत्तमपजत्ता, तेसिं भेए सुणेह मे ॥१३६ ॥
कुंथू पिपीलि उइंसा, उक्कलुद्देहिआ तहा । तणहारकट्टहारा, मालुगा पत्तहारगा ॥१३७ ॥ कप्पासहिमिजा य, तिंदुगा तउसमिंजगा। सदावरी अ गुम्मी अ, बोधवा इंदकाइआ ॥१३८॥
इंदगोवगमाइआऽणेगहा एवमायओ। लोएगदेसे ते सवे, न सवत्थ विआहिआ ॥ १३९॥ व्याख्या-इह कुन्थुप्रमुखाः केचित्प्रतीताः, गुल्मी शतपदी, केचित्तु यथासम्प्रदायं ज्ञेयाः ॥ १३९ ॥ मूलम् -संतई पप्पऽणाईआ, अपज्जवसिआवि अ। ठिई पडुच्च साईआ, सपज्जवसिआवि अ ॥१४॥
एगणपण्णहोरता, उक्कोसेण विआहिआ। तेइंदिअआउठिई, अंतोमुहुत्तं जहपिणआ ॥१४१॥ संखेजकालमुक्कोसा, अंतोमुहुत्तं जहन्निआ। तेइंदिअकायठिई, तं कायं तु अमुंचओ ॥१४॥ अणंतकालमुक्कोस, अंतोमुडुत्तं जहन्नगं । तेइंदिअजीवाणं, अंतरे विआहि ॥ १४३ ॥
'एएर्सि' इत्यादिप्राग्वत्-॥१४४ ॥ चतुरिन्द्रियानाहमूलम्-चउरिंदिआ उजे जीवा, दुविहा ते पकित्तिआ। पजत्तमपजत्ता, तेसिं भेए सुणेह मे ॥४५॥
अंधिआ पोत्तिआचेव,मच्छिआ मसगा तहा । भमरे कीडपयंगे अ,ढिंकुणे कुंकुणे तहा ॥१४६॥ कुकुडे सिंगिरीडी अ, नंदावते अविच्छिए। डोले भिगिरीडी अ, विरिलीअच्छिवेधए ॥१४७॥
अच्छिले माहए अच्छिरोडए विचित्ते चित्तपत्तए।ओहिंजलिआ जलकारिअ नीआ तंबगावि ॥ म्याख्या-एतेष्वपि केपि प्रतीताः केचिनु यथासम्प्रदायं तत्तद्देशप्रसिद्ध्या वा वाच्याः॥१४५, १४६, १४७, १४८ ॥
Page #400
--------------------------------------------------------------------------
________________
उसराध्ययन
395 मूलम्-चतुरिदिआ एएऽणेगहा एवमायओ । लोगस्स एगदेसमि, ते सवे परिकित्तिआ ॥१४९॥
संतई पप्पऽणाईआ, अपज्जवसिआवि अ । ठिइं पडुच्च साईआ, सपज्जवसिआविअ ॥१५०॥ छञ्चेव यमासाऊ, उक्कोसेण विआहिआ। चउरिंदिअआऊठिई, अंतोमुहुत्तं जहण्णिआ ।१५१॥ संखेजकालमुक्कोस, अंतोमुहुत्तं जहन्नगं । चउरिदियकायठिई, तं कायं तु अमुचओ।१५२॥ अणंतकालमुक्कोस, अंतोमुहुतं जहन्नगं। चउरिदिआण जीवाणं, अंतरे विआहि ।१५३॥
एएसिं वण्णओ चेव, गंधओ रसफासओ।संठाणादेसओवावि, विहाणाई सहस्ससो।१५४। पञ्चेन्द्रियानाहमूलम्-पंचिंदिआउजे जीवा,चउबिहा ते विआहिआ नेरइआ तिरिक्खा य,मणुआ देवा य आहिआ॥
नैरयिकानाहमूलम्-नेरईआ सत्तविहा, पुढवीसु सत्तसु भवे।रयणाभसकराभा, वालुआभा य आहिआ ॥१५६॥
पंकामा धूमाभा, तमा तमतमा तहा । इति नेरइआ एते, सत्तहा परिकित्तिआ ॥१५७॥ व्याख्या-नैरयिकाः सप्तविधाः किमिति १ यतस्ते पृथ्वीपु सप्तसु भवेयुः ततस्तछेदास्तेषां सप्तविधत्वमिति मावः ।काः पुनस्ता इत्याह-रयणाभत्ति' रत्नानां रत्नकाण्डस्थितानां भवनपतिभवनस्थानां च आमा प्रमा यत्र सा रखामा १ एवं सर्वत्र शर्करा लघुपाषाणखण्डरूपातदामा २ वालुकामा ३ पङ्कामा ४ धूमामा तत्र धूमाभावेऽपि तत्तुल्यपुद्गलपरिणामसम्भवात् ५ 'तमत्ति' तमःप्रभा तमोरूपा ६ तमस्तमःप्रभा महातमोरूपा ७॥१५७॥ मूलम्-लोगस्स एगदेसम्मि,ते सधे उ विआहिआ। इत्तो कालविभागं तु,तेसिं वोच्छं चउविहं १५८
व्याख्या-लोकैकदेशे अधोलोकरूपे ॥ १५८ ॥ मूलम्-संतई पप्पऽणाइआ, अपज्जवसिआवि अ। ठिई पडुच्च साईआ, सपजवसिआवि अ ॥१५९॥
सागरोवममेगं तु, उक्कोसेण विआहिआ। पढमाए जहण्णणं, दसवाससहस्सिआ ॥१६॥ व्याख्या-अत्र सर्वत्रापि स्थितिरिति शेषः ॥१६॥ मूलम्-तिण्णेव सागराऊ, उक्कोसेण विआहिआ। दोच्चाए जहण्णेणं, एगं तु सागरोवमं ॥ १६१ ॥
सत्तेव सागराऊ, उकोसेण विआहिआ । तइआए जहन्नेणं, तिपणेव उ सागरोवमा ॥१६२॥ दस सागरोवमाऊ, उक्कोसेण विआहिआ ।चउत्थीए जहन्नेणं, सत्तेव उ सागरोवमा ।१६३॥ सत्तरस सागराऊ, उक्कोसेण विआहिआ।पंचमाए जहन्नेणं, दस चेव उ सागरोवमा ।१६४॥ बावीस सागराऊ, उक्कोसेण विआहिआ। छट्ठीए जहन्नेणं, सत्तरस सागरोवमा ॥ १६५ ॥ तेत्तीस सागराऊ, उक्कोसेण विआहिआ। सत्तमाए जहन्नेणं, बावीसं सागरोवमा ॥१६६ ॥
जा चेव उआऊठिई,नेरईआणं विआहिआ।सा तेसिं कायठिई,जहण्णुकोसिआ भवे ॥१६७॥ व्याख्या-या चैव आयुःस्थिति रयिकाणां व्याख्याता सा तेषां कायस्थितिर्जघन्योत्कृष्टा च भवेत् , तेषां हि तत उद्वत्तानां गर्भजतिर्यग्मनुष्येष्वेवोत्पाद इति ॥ १६१, १६२, १६३, १६४, १६५, १६६, १६७ ॥ मूलम्-अणंतकालमुक्कोस, अंतोमुहुत्तं जहण्णगं । विजढंमि सए काए, नेरइआणं तु अंतरं ॥१६॥ __ व्याख्या-अत्रान्तर्मुहर्त्त जघन्यान्तरं, यदा कोऽपि नरकादुनृत्य गर्भजपर्याप्तमत्स्येषुत्पद्यान्तर्मुहूर्त्तायुः प्रपूर्य क्लिष्टाध्यवसायवशात् पुनर्नरके एवोत्पद्यते तदा लभ्यत इति भावनीयम् ॥ १६८ ॥ मूलम्-एएसिं वण्णओ चेव,गंधओरसफासओ।संठाणादेसओ वावि,विहाणाई सहस्ससो ॥१६९॥
तिरच आहमूलम्-पंचिंदिअतिरिक्खा उ,दुविहा ते विआहिआ। समुच्छिमतिरिक्खा य,गम्भवकंतिआ तहा १७०
Page #401
--------------------------------------------------------------------------
________________
उत्तराध्ययन
396 व्याख्या-अत्र संमूछिमतिर्यञ्चो मनोहीनाः संमूर्छनजन्मानः, गर्ने व्युत्क्रान्तिरुत्पत्तिर्येषां ते गर्मव्युत्क्रान्तिका गर्भजा इत्यर्थः ॥ १७० ॥ मूलम्-दुविहावि ते भवे तिविहा,जलयरा थलयरा तहा।खहयरा य बोधवा,तेसिं भेए सुणेह मे १७१॥ ___ व्याख्या-द्विविधा अपि ते संमूर्छिमा गर्भजाश्चेत्यर्थः भवेयुत्रिविधाः, जलचराः स्थलचराः खचराश्च ॥१७१॥ जलचरानाहमूलम्-मच्छा य कच्छभाथ, गाहाय मगरा तहा। सुसुमारा य बोधवा, पंचहा जलचराहिआ ॥१७२॥
व्याख्या-गाहत्ति' पाहाः जलचरविशेषास्तन्तव इति प्रसिद्धाः, सुंसुमारा मकरविशेषा एव ॥ १७२ ॥ मूलम्-लोएगदेसे ते सके, न सवत्थ विआहिआ। एत्तो कालविभागं तु, तेर्सि वोच्छं चउविहं ।१७३।
संतई पप्पऽणाईआ, अपजवसिआवि अ। ठिइं पडुच्च साईआ, सपज्जवसिआवि अ ॥१७॥
एगा य पुवकोडी उ,उक्कोसेण विआहिआ।आउठिई जलयराणं,अंतोमुहुत्तं जहण्णिआ१७५॥ ध्याख्या-इह स्थितिः संमूछिमानां गर्भजानां च तुल्यैव ॥ १७५ ॥ मूलम्-पुवकोडिपुडुत्तं तु, उक्कोसेण विआहिआ। कायठिई जलयराणं. अंतोमुहत्तं जहन्नयं ॥१७६॥ ___ व्याख्या-पूर्वकोटीपृथक्त्वं हिप्रभृत्यानवभ्यः, तत इहाष्ट पूर्वकोटयः कायस्थितिर्जलचराणां, इयती चैषां कायस्थितिरित्थं स्यात् , पञ्चेन्द्रियतिर्यग्नृणां उत्कृष्टतोऽप्यष्टैव निरन्तरा भवा भवन्ति तदायुर्मीलने च एतावत्य एव पूर्वकोट्यः स्युन चैतेषु युगलिनः स्युर्येनोक्तविरोधः स्वादिति ॥ १७६ ॥ मूलम्-अणंतकालमुक्कोस, अंतोमुहुत्तं जहन्नगं । विजदमि सए काए, जलयराणं तु अंतरं ॥१७७॥
स्थलचरानाहमूलम्-चउप्पया य परिसप्पा, दुविहा थलयरा भवे। चउप्पया चउविहा, ते मे कित्तयओसुण ॥१७८॥
एगखुरा दुखुरा चेव, गंडीपय सणप्पया । हयमाई गोणमाई, गयमाई सीहमाइणो ॥१७९॥ व्याख्या-एकखुरा हयादयः, द्विखुरा गवादयः, गण्डी पनकर्णिका तद्वदृत्ततया पदा येषां ते गण्डीपदा गजादयः, 'सणप्पयत्ति' सनखपदाः सिंहादयः, हयमाई-इत्यादि व्याख्यातमेव ॥ १७९ ॥ परिसर्पानाहमलम-भओरपरिसप्पा उ.परिसप्पा दाविहा भवे।गोहाई अहिमाई अ. एकेकाऽणेगहा भवे ॥१०॥
न्याख्या--'भुओरपरिसम्पत्ति' परिसर्पशब्दस्योभयत्र योगात् भुजाभ्यां परिसर्पन्तीति भुजपरिसर्पाः गोधादयः । उरसा परिसर्पन्तीति उरःपरिसर्पाः सर्पादयः । ते च एकैकाः प्रत्येकमनेकविधा भवेयुः गोधेरकनकुलादिभेदैर्गो. नसादिभेदैश्च ॥१८॥ मूलम्-लोएगदेसे ते सवे, न सवत्थ विआहिआ । एत्तो कालविभागं तु,तेसिं वोच्छं चउविह।१८१ ___ संतई पप्पणाईआ, अपज्जवसिआवि अ । ठिई पडुच्च साईआ, सपज्जवसिआवि अ॥१८॥
पलिओवमा उ तिणि उ, उक्कोसेण विआहिआ।आउठिई थलयराणं, अंतोमुहत्तं जहण्णिआ व्याख्या-अत्र चायं विशेषो गर्भजभुजोरःपरिसर्पयोरुत्कृष्टमायुः पूर्वकोटिः, संमूछिमयोस्तु तयोः क्रमात् द्वाचत्वारिंशत्रयःपञ्चाशच्च वर्षसहस्राः । संमूर्छजस्थलचराणां तु चतुरशीतिर्वर्षसहस्रा इति ॥ १८३॥ मूलम-पलिओवभाइं तिणि उ, उक्कोसेण विआहिआ। पुवकोडीपुहुत्तेणं,अंतोमुहुत्तं जहनिआ ।१८४॥
व्याख्या-अत्र पल्योपमत्रयमायुर्युगलिचतुष्पदतिरश्चां तद्भवानन्तरं धन पुनस्तेष्वेवोत्पादः, ततः पूर्व तु उत्कर्षतोऽपि तेषु पूर्वकोटिमानायुषः सप्त भवा भवन्तीति पूर्वकोटिपृथक्त्वाधिकपल्यत्रयमाना तेषां काय स्थितिः ॥१८४॥ मूलम्-कायठिई थलयराणं, अंतरं तेसिमं भवे । कालं अणंतमुक्कोसं, अंतोमुहुनं जहन्नगं ॥१८५॥
विजदंमि सए काए,थलयराणं तु अंतरं। चम्मे उलोमपक्खीअ,तइआ समुग्गपक्खी ॥१८॥
विततपक्खी अबोधवा,पक्खिणो उचउबिहा। लोएगदेसे ते सवे,न सवत्थ विआहिआ॥१८७ घ्याख्या-अत्र पूर्वार्द्धन स्थलचराणामन्तरद्वारं समाप्योत्तरार्द्धन खचरानाह-'चम्मे उत्ति' प्रक्रमाचर्मपक्षिण
Page #402
--------------------------------------------------------------------------
________________
397
उत्तराध्ययन चर्ममयपक्षाश्चर्मचटकाइयः, रोगपक्षिणो रोमप्रधानपक्षा हंसादयः, समुद्पक्षिणः समुद्काकारपक्षास्ते च मानुपत्तराबहिर्भवन्ति ॥ १८६ ॥ विततपक्षिणो ये सर्वदा विस्तारिताभ्यामेव पक्षाभ्यामासते तेपि मानुषोत्तरादहिरेव इत्येवं पक्षिणचतुर्विधाः ॥ १८७ ॥ मूलम्--संतई पप्पऽणाईआ, अपजवसिआवि अ। ठिइं पडुच साईआ, सपज्जवसिआवि अ॥१८॥
पलिओवमस्स भागो,असंखिजइमो भवे । आउठिई खहयराणं, अंतोमुहुत्तं जहण्णिआ १८९ व्याख्या-इहपल्योपमासंख्येयभागायुर्युगलिपक्षिणां ज्ञेयं, तदन्येषां तु गर्भजानां पक्षिणां पूर्वकोटिः । संमूञ्छिमानां तु तेषां द्वासप्ततिवर्षसहस्राण्युत्कृष्टमायुरिति विशेषः ॥ १८८ ॥ १८९ ॥ मूलम्-असंखभागो पलिअस्स,उकोसेण उ साहिओ। पुवकोडिपुहुत्तेणं,अंतोमुहुत्तं जहण्णिआ।१९। ___ कायठिई खहयराणं, अंतरं तेसिमं भवे । कालं अणंतमुक्कोसं, अंतोमुहुत्तं जहण्णगं ॥१९१॥
एएसिं वण्णओ चेव,गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ।१९२॥ मनुजानाहमूलम्-मणुआ दुविहभेआउ, ते मे कित्तयओ सुण । समुच्छिममणुस्साय,गब्भवतिआ तहा।१९३॥
व्याख्या-इह संमूछिममनुष्या ये मनोरहिता गर्भजमनुष्यसम्बन्धिवान्तादिपूत्पत्तिभाजोऽन्तर्मुहर्त्तायुषोऽपर्याप्सा एव नियन्ते ते ज्ञेयाः ॥ १९३ ॥ मूलम्-गम्भवक्कंतिआ जे उ, तिविहा ते विआहिआ। अकम्मकम्मभूमा य,अंतरदीवया तहा १९४॥ ___ व्याख्या-अकम्मेत्यादि-अत्र भूमशब्दस्य प्रत्येकं सम्बन्धादाकर्मभूमास्तत्र कर्माणि कृषिवाणिज्यादीनि न सन्ति यासु ता अकर्मभूमयो हैमवतादिक्षेत्राणि तत्र भवा आकर्मभूमा युगलिनः, एवं कार्मभूमा भरतादिक्षेत्रजाः, अन्तरमिह समुद्रमध्यं तत्र द्वीपा अन्तरद्वीपाः तेषु जाता अन्तरद्वीपजाः ॥ १९४ ॥ मूलम् -पण्णरस तिसई विहा,भेआ य अहवीसई । संखा उ कमसो तेसिं,इइ एसा विआहिआ।१९५॥ __ व्याख्या-'पण्णरस तीसई विहत्ति' विधशब्दस्य प्रत्येकं योगात् पञ्चदशविधाः फार्मभूमाः, कर्मभूमीनां भरतेरषतविदेहानां त्रयाणां प्रत्येकं पञ्चसंख्यत्यात् । त्रिंशद्विधा आकर्मभूमाः, हैमवत-हरिवर्ष-रम्यकवर्ष-हैरण्यवत-देवकुरूत्तरकुरूणां पण्णामकर्मभूमानां प्रत्येकं पञ्चसंख्यत्वात् । इह च क्रमत इत्युक्तेऽपि पश्चानिर्दिष्टानामपि कार्मभूमानां मुक्तिसाधकत्वेन प्राधान्यात् पूर्व भेदाभिधानम् । अन्ये तु 'तीसई एण्णरसविहत्ति' पठन्ति । भेदाश्चाष्टाविशतिरन्तरद्वीपजानामिति विभक्तिपरिणामेन सम्बध्यते, अष्टाविंशतिसंख्यत्वं चैषामेतत्संख्यत्वादन्तरद्वीपानां, ते हि हिमवतः पूर्वापरप्रान्तयोश्चतसृपु विदिक्प्रसृतकोटिपु त्रीणि त्रीणि योजनशतान्यवगाह्य तावन्त्येव योजनशता. न्यायामविस्ताराभ्यां प्रथमे चत्वारोऽन्तरद्वीपाः, ततोऽप्येकैकयोजनशतझ्यावगाहनया योजनशतचतुष्काद्यायाम. विस्तारा द्वितीयादयः पट । एपां चैशान्यादिक्रमात् प्रादक्षिण्येन प्रथमचतुष्कस्य एकोरुक १ आभापिको २ वैषाणिको३ लाङ्गुलिकः ४ इति नामानि । द्वितीयस्य हयकर्ण १ गजकर्ण २ गोकर्ण ३ शष्कुलीकर्णाः ४ । तृतीयस्य आदर्शमुख १ मेपमुख २ हयमुख ३ गजमुखाः ४ । चतुर्थस्याथमुख १ हस्तिगुख २ सिंहमुख ३ व्याघ्रमुखाः ४ । पञ्चमस्याश्वकर्ण १ सिंहकर्ण २ गजकर्ण ३ कर्णप्रावरणाः ४ । पष्ठस्य उल्कामुख १ विद्युन्मुख २ जिह्वामुख ३ मेघमुखाः ४ । सप्तमस्य घनदन्त १ गूढदन्त २ श्रेष्ठदन्त ३ शुद्धदन्ताः ४ इति नामानि । एषु च द्वीपनामसदृशनामान एव युगलिनो वसन्ति । तदेहमानादि चाभ्यां गाथाभ्यां ज्ञेयम् । "अंतरदीयेसु नरा, धणूअसयसिआ सया मुइआ। पालंति मिहुणधम्मं, पलिअस्स असंखभागाऊ ॥१॥ चउसट्ठी पिट्ठकरंडयाणं, मणुआण तेसिमाहारो । भत्तस्स चउत्थस्स उ, गुणसीति दिणाण पालणया ॥२॥"
एते च शिखरिणोऽपि पूर्वापरप्रान्तविदिप्रसृतकोटिपूक्तन्यायतोऽष्टाविंशतिः सन्ति, सर्वसाम्याचैषां भेदेनाविवक्षितत्वान्न सूत्रेऽष्टाविंशतिसंख्याविरोध इति ध्येयम् ॥ १९५ ॥ मूलम्-समुच्छिमाण एसेव, भेओ होइ आहिओ। लोगस्स एगदेसंमि, ते सव्वेवि विआहिआ।१९६।
Page #403
--------------------------------------------------------------------------
________________
398
उत्तराध्ययन
व्याख्या -- संमूच्छिमानां एष एव भेदो यो गर्भजानां, ते हि तेषामेव वातपित्तादिषु सम्भवन्तीति ॥ १९६ ॥ मूलम् - संतई पप्पऽणाईआ, अपज्जवसिआवि अ । ठिइं पडुच्च साईआ, सपज्जवसिआवि अ॥१९७॥ पलिओ माई तिणिउ, उक्कोसेण विआहिआ। आऊठिई मणुआणं, अंतोमुहुत्तं जहण्णिआ१९८ व्याख्या—पल्यत्रयं स्थितिश्च युगलिनां ज्ञेया, संमूर्च्छिममनुष्याणां तु उत्कृष्टमप्यन्तर्मुहूर्त्तमेव ॥ १९८ ॥ मूलम् - पलिओ माई तिण्णि उ, उक्कोसेण विआहिआ। पुचकोडी पुडुत्तेणं, अंतो मुहुत्तं जहण्णगा। । १९९। व्याख्या - त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वेन पूर्वकोटिसप्तकात्मकेनाधिकानीति शेषः ॥ १९९ ॥ मूलम् - काठिई मणुआणं, अंतरं तेसिमं भवे । अनंत कालमुक्कोसं, अंतोमुडुतं जहण्णगं ॥ २००॥ एएसिं वण्णओ वेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो | २०१| देवानाह -
1
मूलम् - देवा चउबिहा वुत्ता, ते मे कित्तयओ सुण । भोमेजवाणमंतर जोइसवेमाणिआ तहा ॥ २०२॥ व्याख्या- 'भोमेज्जत्ति' भूमौ भवा भौमेया भवनपतयः ॥ २०२ ॥ एषामुत्तरभेदानाह - मूलम् — दसहा भवणवासी, अट्ठहा वणचारिणो । पंचविहा जोइसिआ, दुविहा वेमाणिआ तहा | २०३ | एतानेव नामत आह
मूलम् - असुरा १ नाग २ सुवण्णा ३, विजू ४ अग्गी अ ५ आहिआ ।
दीवो ६ दहि ७ दिसा ८ वाया ९, थणि १० भवणवासिणो ॥ २०४ ॥ व्याख्या— अत्र असुराः असुरकुमाराः कुमारवत्क्रीडाप्रियत्वात् द्वेष-भाषा-शस्त्र - यान - वाहनादिभूषापरत्वाधामी कुमारा इत्युच्यन्ते । एवं नागादिष्वपि कुमारशब्दो योज्यः ॥ २०४ ॥
मूलम् - पिसाय १ भूआ २ जक्खा य ३, रक्खसा ४ किन्नरा य ५ किंपुरिसा ६ । महोरगा ७ य गंधवा ८, अट्ठविहा वाणमंतरा ॥ २०५ ॥ व्याख्या - अन्येऽप्यष्टौ व्यन्तरा 'अणपण्णी' प्रभृतय एष्वेवान्तर्भावनीयाः ॥ २०५ ॥
मूलम् - चंदा १ सूरा य २ नक्खत्ता ३, गहा ४ तारागणा ५ तहा । ठिआ विचारिणो चैत्र, पंचविहा जोइसालया ॥ २०६ ॥
व्याख्या- 'विचारिणोत्ति' विशेषेण मेरुप्रादक्षिण्यलक्षणेन चरन्तीति विचारिणः, तत्रामी मनुष्यक्षेत्राद्वहिः स्थिता एव सन्ति, तन्मध्ये तु विचारिण एव ॥ २०६ ॥
मूलम् - माणिआ उ जे देवा, दुविहा ते विआहिआ । कप्पोवगा य बोधवा, कप्पातीता तहेव य ॥२०७॥
1
व्याख्या – ' कप्पोवगत्ति' कल्पान् सौधर्मादिदेवलोकानुपगच्छन्तीति कल्पोपगाः सौधर्मादिदेव लोकदेवाः, कल्पानतीतास्तदुपरिवर्त्तिस्थानोत्पन्नतयाऽतिक्रान्ताः कल्पातीता ग्रैवेयकानुत्तरविमानवासिसुराः ॥ २०७ ॥ मूलम् - कप्पोवगा बारसहा, सोहम्मीसाणेगा तहा। सणकुमारों माहिंद, बंभलोगोंय लंतर्गा ॥२०८॥ महासुक्काँ सहस्सारी, आणयां पाणयां तहा । आरणी अच्चुओं चेत्र, इति कप्पोवगा सुरा २०९ व्याख्या - अत्र सर्वत्र तात्स्थ्यात्तद्यपदेश इति न्यायात्स्वर्गनामभिरेव देवभेदा उक्ताः ॥ २०८, २०९ ॥ मूलम् — कप्पातीता उ जे देवा, दुविहा ते विआहिया । गेविज्जाणुत्तरा चेव, गेविज्जा नवविहा तर्हि । २१० व्याख्या- - 'गेविज्जाणुत्तरत्ति' ग्रैवेयकेषु भवा ग्रैवेयकाः, अनुत्तरेषु प्रक्रमाद्विमानेषु भवा आनुत्तराः ॥ २१० ॥ मूलम् — हिडिमाहिट्टिमां चेत्र, हिडिमा मज्झिमां तहा । हिडिमा उवरिमां चेव, मज्झिमा हिट्टिम तहा ॥
मज्झिमा मज्झिम चेव, मज्झिमा उवरिमां तहा। उवरिमा हिडिमाँ चैव, उवरिमा मज्झिर्मा तहा वरिमा उवरिमां चैव, इइ गेविज्जगा सुरा । विजयो वेजयंतो य, जयंतो अपराजिओं॥ २१३ ॥ सट्टसिद्ध चेव, पंचहाऽणुत्तरा सुरा । इइ वेमाणिआ एएऽणेगहा एवमायओ ॥ २१४ ॥
Page #404
--------------------------------------------------------------------------
________________
उत्तराध्ययन
399
व्याख्या - ग्रैवेयकेषु हि त्रीणि त्रिकानि, तत्र प्रथमत्रिकं अधस्तनत्वेन हिद्विममित्युच्यते, तत्रापि प्रथमं मैवेयकमधस्तनाधस्तनत्वेन हिद्विमहिट्टिममिति, तत्र भवा देवा हिट्टिमाहिट्टिमा इति । एवं सर्वत्रापि भावनीयम् १११, २१२, २१३ ॥ इहोत्तरार्द्धेनानुत्तरविमानानाह ॥ २१४ ॥
मूलम् - लोगस्स एगदेसम्मि ते सधे परिकित्तिआ । इत्तो कालविभागं तु, तेसिं वोच्छं चउविहं ॥ संतई पप्पऽणाईआ, अपज्जवसिआवि अ । ठिइं पडुच्च साईआ, सपज्जवसिआवि अ ॥ २१६ ॥ साहियं सागरं इक्कं, उक्कोसेण ठिई भवे । भोमेज्जाणं जहनेणं, दसवास सहस्तिआ ॥ २१७ ॥ पलिओममेगं तु, उक्कोसेण ठिई भवे । वंतराणं जहन्नेणं, दसवास सहस्तिआ ॥ २९८ ॥ पलिओवमं तु एगं, वासलक्खेण साहिअं । पलिओ मट्टभागो, जोईसेसु जहनिआ ॥ २१९ ॥ व्याख्या - अत्र वर्षलक्षाधिकं पल्योपमं उत्कृष्टा स्थितिरिति गम्यं, इयं च चन्द्रविमानदेवानां जघन्या तु ताराविमानदेवानाम् ॥ २१५, २१६, २१७, २१८, २१९ ॥
मूलम् - दो चेव सागराई, उक्कोसेण विआहिआ । सोहम्मम्मि जहणणेणं, एगंच पलिओवमं ॥ २२० ॥ सागरा साहिआ दुन्नि, उक्कोसेण विआहिआ। ईसाणंमि जहणणेणं, साहिअं पलिओवमं ॥२२९॥ सागराणि अ सत्तेव, उक्कोसेण ठिई भवे । सणकुमारे जहणणेणं, दुर्पिण उ सागरोत्रमा २२२ साहिआ सागरा सत्त, उक्कोसेण ठिई भवे । माहिंदम्मि जहन्नेणं, साहिआ दुण्णि सागरा २२३ दस चेत्र सागराई, उक्को सेण ठिई भवे । बंभलोए जहन्नेणं, सत्त उ सागरोवमा ॥ २२४ ॥ चउदस उसागराई, उक्कोसेण ठिई भवे । लंतगंभि जहन्नेणं, दस उ सागरोवमा ॥ २२५ ॥ सत्तरस सागराई, उक्कोसेण ठिई भवे । महासुक्के जहणणेणं, चउद्दस सागरोवमा ॥ २२६ ॥ अट्ठारस सागराई, उक्कोसेण ठिई भवे । सहस्सारे जहण्णेणं, सत्तरस सागरोवमा ॥ २२७ ॥ सागरा अउणवीसं तु, उक्को सेण ठिई भवे । आणयम्मि जहणणेणं, अट्टारस सागरोवमा ॥२२८॥ व तु सागराई, उक्कोसेण ठिई भवे । पाणयम्मि जहणणेणं, सागरा अडणवीसई ॥ २२९ ॥ सागरा इक्कीसं तु, उक्कोसेण ठिई भवे । आरणम्मि जहणणेणं, वीसई सागरोवमा ॥ २३० ॥ बावीस सागराई, उक्कोसेण ठिई भवे । अच्चुअम्मि जहणेणं, सागरा इक्कीसई ॥ २३९ ॥ व्याख्या - [ स्पष्टाः ] ॥ २२०, २२१, २२२, २२३, २२४, २२५, २२६, २२७, २२८, २२९, २३०, २३१॥ मूलम् — तेवीस सागराई, उक्कोसेण ठिई भवे । पढमंमि जहण्णेणं, बावीस सागरोवमा ॥ २३२ ॥
।
चवीस सागराई, उक्कोसेण ठिई भवे । बिईअंभि जहणणेणं, तेवीसं सागरोवमा ॥२३३॥ पणवीस सागराई, उक्कोसेण ठिई भवे । तइअंमि जहन्नेणं, चउवीसं सागरोवमा ॥ २३४ ॥ छवीस सागराई, उक्कोसेण ठिई भने । चउत्थंमि जहणणेणं, सागरा पणवीसई ॥ २३५ ॥ सागरा सत्तवीसं तु, उक्कोसेण ठिई भवे । पंचमम्मि जहणणेणं, सागरा उ छवीसई ॥२३६॥ सागरा अडवीसं तु, उक्कोसेण ठिई भवे । छहंमि जहन्नेणं, सागरा सत्तवीसई ॥ २३७ ॥ सागरा अउणतीसं तु, उक्कोसेण ठिई भवे । सत्तमम्मि जहन्नेणं, सागरा अडवी सई ॥ २३८॥ तसं तु सागराई, उक्कोसेण ठिई भवे । अट्ठमम्मि जहणणेणं, सागरा अउणती सई ॥ २३९ ॥ सागरा इकतीसं तु, उक्कोसेण ठिई भवे । नवमम्मि जहण्णेणं, तीसई सागरोवमा ॥ २४०॥ व्याख्या - अत्र सर्वत्र 'ग्रैवेयके' इति शेषः ॥ २३२, २३३, २३४, २३५, २३६, २३७, २३८, २३९, २४० ॥ मूलम् — तेत्तीस सागराई, उक्कोसेण ठिई भवे । चउसुं पि विजयाईसु, जहन्ना इकतीसई ॥ २४१ ॥ अजहण्णमणुक्कोसं, तित्तीसं सागरोवमा । महाविमाणे सबट्ठे, ठिई एसा विआहिआ ॥२४२॥ जा चैव य आऊठई, देवाणं तु विआहिआ। सा तेसिं कायठिई, जहण्णुक्कोसिआ भवे ॥ २४३ ॥
Page #405
--------------------------------------------------------------------------
________________
400
उत्तराध्ययन व्याख्या-या तेषां देवानामायुःस्थितिः सैय कायस्थितिम॒त्वा पुनस्तत्रोत्पादाभावात् ॥ २४१, २४२, २४३ ॥ मूलम्-अणंतकालमुक्कोस, अंतोमुहुत्तं जहण्णयं । विजढंमि सए काए, देवाणं हुज अंतरे ॥२४४॥
____एएसिवण्णओ चेव, गंधओरसफासओ। संठाणादेसओ वावि, विहाणाई सहस्ससो॥२४५॥ ___ व्याख्या-प्राग्वदिति केषाश्चिदवयवार्थः ॥ २४४, २४५ ॥ संप्रति निगमनमाहमूलम्-संसारत्था य सिद्धा य, इइजीवा विआहिआ। रूविणो चेवऽरूवी य,अजीवा दुविहावि अ२४६
व्याख्या-संसारस्थाश्च सिद्धाश्च इत्यनेन पूर्वोक्तन्यायेन जीवा व्याख्याताः, रूपिणोऽरूपिणथेति अजीवा अपि द्विविधा व्याख्याता इति योगः ॥ २४६ ॥ अथ कश्चिजीवाजीवविभक्तिश्रवणश्रद्धानमात्रादेव कृतार्थतां मन्येताऽतस्तदाशङ्कापनोदार्थमाहमूलम्-इइ जीवमजीवे अ, सुच्चा सदहिऊण य । सबनयाण अणुमए, रमिज्जा संजमे मुणी ॥२४७॥
व्याख्या-इति जीवानजीवांश्च श्रुत्वा श्रद्धाय च सर्वे च ते नयाश्च सर्वनया ज्ञानक्रियानयान्तर्गता नैगमादयस्तेषामनुमतेऽभिप्रेते रमेत संयमे मुनिरिति सूत्रार्थः ॥ २४७ ॥ संयमे रतिं कृत्वा यत्कार्यं तदाहमूलम्-तओ वहूणि वासाणि,सामण्णमणुपालिआ।इमेण कम्मजोगेणं, अप्पाणं संलिहे मुणी॥२४८॥
व्याख्या-अत्र 'कम्मजोगेणंति' क्रमेण योगस्तपोऽनुष्ठानरूपो व्यापारः क्रमयोगस्तेन 'संलिहेत्ति' संलिखेत् द्रव्यतो भावतश्च कृशीकुर्यात् ॥ २४८ ॥ क्रमयोगमेवाहमूलम्-बारसेव उ वासाइं,संलेहुक्कोसिआ भवे । संवच्छरं मज्झिमिआ,छम्मासे अजहण्णिआ।२४९।
व्याख्या-द्वादशैव तुः पूत्तौ वर्षाणि संलेखना द्रव्यतो वपुषो भावतः कपायाणां कृशतापादनमुत्कृष्टा भवति, संवत्सरं मध्यमा, पण्मासांश्च जघन्यका ॥ २४९ ॥ उत्कृष्टायाः क्रमयोगमाहमूलम्-पढमे वासचउकंम्मि, विगई निजूहणं करे।विइए वासचउकम्मि, विचित्तं तु तवं चरे ॥२५०॥
व्याख्या-प्रथमे वर्पचतुष्के विकृतिनिहनं विकृतित्यागं कुर्यात् , इदं च विचित्रतपसः पारणके । यदाह निशीथचूर्णिकारः-"अण्णे चत्तारि वरिसे विचित्तं तवं काउं आयंबिलेण निविइएण वा पारेइत्ति" केवलमनेन द्वितीये वर्षचतुष्के इदमुक्तं, अत्र तु प्रथमे दृश्यते ततोऽस्य प्रकारद्वयेनापि करणे न दोष इति ज्ञायते । द्वितीये वर्षचतुष्के 'विचित्तं तुत्ति' विचित्रमेव पष्ठाप्टमादिकं तपश्चरेदत्र च पारणके सर्व कल्पनीयं पारयतीति संप्रदायः ॥ २५० ॥ मूलम्-एगंतरमायाम, कट्ट संवच्छरे दुवे । तओ संवच्छरद्धं तु, नाइविगिटुं तवं चरे ॥ २५१ ॥
तओ संवच्छरद्धं तु, विगिळं तु तवं चरे । परिमिअं चेव आयामं, तंमि संवच्छरे करे॥२५२॥
कोडीसहिअमायाम, कद्दू संवच्छरे मुणी।मासद्धमासिएणंतु, आहारेणं तवं चरे ॥ २५३ ॥ ___ व्याख्या-एकेन चतुर्थलक्षणेन तपसा अन्तरं व्यवधानं यस्मिंस्तदेकान्तरं आयाम आचाम्लं कृत्वा संवत्सरौ द्वौ, ततः संवत्सरार्द्ध मासपट्क तुः पूतौ न नैवातिविकृष्टमष्टमदशमादि तपश्चरेत् ॥ २५१ ॥ ततः संवत्सरार्द्ध तुः एवकारार्थे 'विगिळं तुति' विकृष्टमेव तपश्चरेत्, अत्रैव विशेषमाह-'परिमिरं चेवत्ति' परिमितमेव खल्पमेव आचाम्लं,द्वादशे हि वर्षे निरन्तरमाचाम्लमिह तु चतुर्थादिपारणक एवेति परिमितमित्युक्तं,तस्मिन् द्विधा विभज्योक्ते संवत्सरे कुर्यात्॥२५२॥कोट्यौ अग्रे प्रत्याख्यानाद्यन्तरूपे सहिते मीलिते यस्मिंस्तत्कोटीसहितं,अयं भावः-विवक्षितदिने आचाम्लं कृत्वा पुनर्द्वितीयेऽहि आचाम्लमेव प्रत्याख्याति ततः प्रथमस्य पर्यन्तकोटिद्वितीयस्य प्रारम्भकोटिरभे अपि मीलिते भवतस्ततस्तकोटीसहितं स्यात् , इदृशं निरन्तरमित्यर्थः, आचाम्लं कृत्वा संवत्सरे प्रक्रमात् द्वादशे मुनिः 'मासत्ति' मासिकेन अर्द्धमासिकेन वा 'आहारेणंति' आहारप्रत्याख्यानेन तप इति प्रस्तावाद्भक्तपरिज्ञादिकमनशनं चरेत् । निशीथचूर्णायुक्तः संप्रदायश्चायमत्र-“दुवालसमं परिसं निरंतरं हीप्रमाणं उसिणोदएणं आयंत्रिलं करेइ, तं कोडीसहि भण्णइ जेणायंबिलस्स कोडी कोडीए मिलइ, जहा पदीवस्स बत्ती तिलं च समं निवइ तहा पारसमे वरिसे आहारं परिहावेइ जहा आहारसंलेहणाए आउभं च समं निट्ठवइ । एत्थ बारसमस्स वासस्स पच्छिमा जे चत्तारि मासा तेसु तेलगंडूसे निसीटं घरेउं खेल्लमल्लगे णिच्छुहइ, मा अइरुक्खत्तणओ मुहतविसंवाओ
Page #406
--------------------------------------------------------------------------
________________
401
उत्तराध्ययन भविस्सइत्ति, तस्स य विसंवाए नो सम्म नमुक्कारमाराहेइ” इति सूत्रषट्कार्थः ॥ २५३ ॥ इत्थं प्रपन्नानशनस्याप्यशुभभावनानां मिथ्यात्वादीनां चानर्थहेतुत्वं तद्विपर्ययाणां च शुभहेतुतामाह
मूलम्-कंवप्पमाभिओगं च, विविसि मोहमासुरत्तं च ।
एयाओ दुग्गईओ, मरणम्मि विराहया हुंति ॥ २५४ ॥ व्याख्या-'कंदप्पंति' कन्दर्पभावना एवमाभियोग्यभावना किल्विषभावना मोहभावनों आसुरभावनों च, एता भावना दुर्गतिहेतुत्वात् दुर्गतय एतद्विधातृणां दुर्गतिरूपेषु तथाविधदेवनिकायेष्वेवोत्पादात्, मरणे मरणकाले विराधिका भवन्ति सम्यग्दर्शनादीनामिति गम्यते, इह च मरण इत्यभिधानं पूर्वमेतत्सत्तायामपि प्रान्तकाले शुभभावनाभावे सुगतिरपि स्यादिति सूचनार्थम् ॥ २५४ ॥ मूलम्-मिच्छादसणरत्ता, सनिआणा हु हिंसगा। इइ जे मरंति जीवा,तेसिं पुण दुल्लहा बोही ॥२५५॥
व्याख्या-मिथ्यादर्शनमतत्त्वे तत्त्वाभिनिवेशस्तत्र रक्ता आसक्ता मिथ्यादर्शनरक्ताः सनिदानाः कृतभोगप्रार्थनाः हुः पूत्तौं हिंसका जीवोपमईकारिण इतीत्येवंरूपा ये वियन्ते जीवास्तेषां पुनर्दुर्लभा बोधिर्जिनधर्मावाप्तिः ॥ २५५ ॥ मूलम् सम्मदसणरत्ता, अनिआणा सुक्कलेसमोगाढा।इइ जे मरंति जीवा, सुलभा तेर्सि भवे बोही॥ व्याख्या-"सुकलेसमोगाढत्ति" शुक्ललेश्यामवगाढाः प्रविष्टाः ॥ २५६ ॥
मूलम्-मिच्छादसणरत्ता, सनिआणा कण्हलेसमोगाढा ।
इअ जे मरंति जीवा, तेसिं पुण दुलहा बोही ॥ २५७ ॥ व्याख्या-स्पष्टम् , ननु पुनरुक्तत्वादनकमिदं सूत्रं, नैवं विशेषज्ञापकत्वादस्य, विशेषश्चायं-ताशे सल्लेशे सत्सेव दुर्लभबोधित्वं, सामान्येन तु पूर्वोक्तविशेषणविशिष्टानामपि तद्भवे भवान्तरे वा बोधिलामो दृश्यतेऽपीति विशेषसूचकत्वादस्य न पौनरुक्त्यम् । इह चायेन सूत्रेण कन्दर्पादिभावनानां दुर्गतिरूपानर्थस्य हेतुत्वमुक्तं, अर्थाच्छुभमाबनानां च सुगतिरूपार्थस्य । द्वितीयेन मिथ्यात्वरक्तादीनां दुर्लभवोधित्वमनर्थ उक्तः, तृतीयेन सम्यक्त्वरक्तानां सुल. भबोधित्वं शुभार्थः, चतुर्थेन तूक्तरूपो विशेषः सूचित इति सूत्रचतुष्कार्थः ॥ २५७ ॥ जिनवचनाराधनमूलमेव संलेखनादि श्रेयस्ततोऽन्वयव्यतिरेकाभ्यां तन्माहात्म्यमाह__मूलम्-जिणवयणे अणुरत्ता, जिणवयणं जे करिति भावेणं ।
अमला असंकिलिट्टा, ते होति परित्तसंसारी ॥ २५८ ॥ व्याख्या-'अमलत्ति' श्रद्धामालिन्यहेतुमिध्यात्वादिभावमलरहिताः, तथाऽसंक्लिष्टा रागादिसंक्लेशमुक्ताः 'परित्तसंसारित्ति' परित्तः परिमितः स चासो ससारश्च परित्तसंसारः सोऽस्ति येषां ते परित्तसंसारिणः ॥ २५८ ॥
मूलम्-बालमरणाणि बहुसो, अकाममरणाणि चेव बहुआणि ।
मरिहंति ते वराया, जिणवयणं जे न याति ॥ २५९ ॥ व्याख्या-बालमरणैरुद्वन्धनादिनिबन्धनैर्वहुशो बहुवारं अकाममरणैश्चैवानिच्छारूपमरणैर्बहुभिः सुव्यत्ययः प्राकृतत्वात् मरिष्यन्ति ते वराका जिनवचनं ये न जानन्ति, उपलक्षणत्वान्नानुतिष्ठन्ति चेति सूत्रद्वयार्थः ॥२५९॥ यतश्चैवमतो जिनवचनं भावतः कर्त्तव्यं, तत्र चातिचारसम्भवे आलोचना तच्छ्रवणयोग्यानां श्रावणीया, ते च हेतुमिभवन्ति तानाहमूलम् बहु आगमविण्णाणा, समाहिउप्पायगा य गुणगाही।एएण कारणेणं, अरिहा आलोअणं सोउं॥
म्याख्या-बहुः सूत्रतोऽर्थतश्च स चासावागमश्च बह्वागमस्तत्र विशिष्टं ज्ञानं येषां ते बह्वागमविज्ञानाः, समाधेरुत्पादका ये देशकालाभिप्रायादिविज्ञतया समाधिमेव मधुरवाक्यादिभिरालोचकानामुत्पादयन्ति, चशब्दो भिन्नक्रमस्ततो गुणग्राहिणथोपबृंहणार्थ परेषां सद्भूतगुणग्रहणशीलाच, 'एएण कारणेणंति' एतैः कारणैः अहा॑ भवन्त्याचार्यादय आलोचनां श्रोतुमिति सूत्रार्थः ॥ २६० ॥ इत्थमनशनस्थेन यत्कृत्यं तदुपदर्य सम्प्रति पूर्वोद्दिष्टकन्दर्पादिभावनानां खरूपमाह
Page #407
--------------------------------------------------------------------------
________________
402
उत्तराध्ययन
मूलम् - कंदष्पकुक्कुआई, तह सीलसहावहा सविगहाहिं । विम्हायंतो अ परं, कंदष्पं भावणं कुणइ ॥ २६९॥
व्याख्या
ख्या- कन्दर्पौक्रुष्ये कुर्वन्निति शेषः, तत्र कन्दर्पः अट्टहासहसनं अनिभृताश्चालापा गुर्वादिनापि सह निष्ठुरवक्रोक्त्यादिरूपाः कामकथोपदेशप्रशंसाश्च कन्दर्पः, उक्तं च- " कहकहकहस्स हसणं, कंदप्पो अणिहुआ य आलावा । कंदष्पकहाकहणं, कंदप्पुवएससंसा य ॥ १ ॥ " कौव्यं द्विधा - कायेन वाचा च, तत्र कायकौकुच्यं यत्त्वयमहसन्नेव भ्रूनयनादिविकारांस्तथा करोति यथाम्यो हसति यदुक्तं - “ भूनयणवयणदसण छएहिं करचरणक
माईहिं । तं से करेह जह जह, हसह परो अत्तणा अहसं ॥ १ ॥ " तथा तज्जल्पति येनान्यो हसति नानाविजीवतानि मुखातोद्यवादनं च यत्र कुरुते तद्वाक्कौकुत्र्यं, यदाह - "वायाए कुक्कुइओ, तं जंपइ जेण ह्रस्सए अन्नो । नाणाविहजीवरुए, कुवइ मुहतूरए चेव ॥ १ ॥ " 'तहत्ति' येन प्रकारेण परस्य विस्मय उत्पद्यते, तथा यच्छीलं फलनिरपेक्षा प्रवृत्तिः, स्वभावश्च परविस्मयोत्पादनाभिप्रायेणैव तत्तन्मुख विकाराधिकं स्वरूपं, हासच अट्टट्टहासादिः, विकथाश्च परविस्मापक विविधालापकलापरूपाः शीलस्वभावहास्य विकथास्ताभिः विस्मापयन् परमन्यं । 'कंदष्पंति' कन्दर्पयोगात् कन्दर्पास्ते च प्रस्तावाद्देवास्तेषामियं तेषूत्पत्तिहेतुतया कान्दप तां भावनां तद्भावाभ्यासरूपां करोति ॥ मूलम् - मंता जोगं काउं, भूई कम्मं च जे पउंजंति । सायरसइड्डिहेडं, अभिओगं भावणं कुणइ ॥ २६२ ॥
व्याख्या – 'मंताजोगंति' सूत्रत्वान्मंत्राश्च योगाश्च तथाविधद्रव्यसंयोगा मंत्रयोगं तत्कृत्वा भूला भस्मना उपलक्षणत्वात् मृदा सूत्रेण च कर्म रक्षार्थ क्रिया भूतिकर्म चशब्दात्कौतुकादि च 'जे पउंजंतित्ति' सूत्रत्वात् यः प्रयुले सातरसर्द्धिहेतोः साताद्यर्थमित्यर्थः, अनेन पुष्टालम्वने निःस्पृहस्यैतत्कुर्वतोऽपि न दोषः किन्तु जिनशासनप्रभानालक्षणो गुण एवेति सूचितम् । स आभियोगीं भावनां करोति ॥ २६२ ॥
मूलम् - नाणस्स केवलीणं, धम्मायरिअस्स संघसाहूणं । माई अण्णवाई, किविसिअं भावणं कुणइ ॥ २६३ ॥
व्याख्या - ज्ञानस्य श्रुतादेरवर्णवादी यथा - "काया वया य तेविअ, ते चेन पमायमप्पमाया य । मोक्खाहि गारिआणं, जोइसजोणीहिं किं कजं ॥ १ ॥ " अत्र श्रुते स एव कायाः तान्येव च प्रतानि पुनः पुनर्निरूप्यन्ते, तावेव प्रमादाप्रमादौ च ततः पुनरुक्तिदोषाप्रातमिदम् । किञ्च श्रुतं मोक्षार्थं पठ्यते मोक्षाधिकारिणां च ज्योतिर्योन्यादिभिः किं कार्य ? यदत्र तानि प्ररूयन्त इति । केवलिनां यथा - ज्ञानदर्शनयोः क्रमोपयोगे परस्परावरणता, युगपदुपयोगे चैक्यापत्तिस्ततः कथमिदं घटते १ इत्यादि । धर्माचार्यस्य यथा - " जचाईहिं अवण्णं, भासह बट्टा नयावि उबवाए । अहिओ छिप्पेही, पग्गासवाई अणणुकूलो ॥१॥" 'जचाहिंति' जात्यादिभिरवर्ण भाषते, वर्तते न चाप्युपपाते समीपावस्थानरूपे 'पगासवाईत्ति' गुर्वादेः समित्यादौ कथञ्चित्स्खलितं प्रकाशं प्रकटं वदतीति प्रकाशवादी । सङ्घस्य यथा - बहवः श्वशृगालादिसङ्घाः सन्ति तथायमपि तत्कोऽसौ सङ्घः १ इत्यादि । साधूनां यथा - "अविसहणा तुरिअगई, अणाणुवित्ती इमे गुरुणंषि । खणमेत्तपीइरोसा, गिहिवच्छ लगा य संचइआ ॥ १ ॥ " अविषहना मिथोऽसहना अत एव पृथक् २ तिष्ठन्ति यतयः, अत्वरितगतयो मन्दगतयस्ततो बकवृत्तिरियमेषामिति, गुरूणामपि अननुवर्त्तिनः गुरुभ्योऽपि पृथक् बिहारित्वात्, क्षणमात्रप्रीतिरोषाः, अयं भावः - मुनयो हि यस्य गुणान् वीक्ष्य प्रियन्ते तस्याप्यतिचारादिकं दोपं न क्षमन्ते ततो दोपान्वेपी क्षणमात्रप्रीतिरोषा एते इति वक्ति, तथा हिवत्सलका विरक्ता अपि गृहिणां धर्म प्रतिपादयन्तीति, सञ्चयिकाश्चोपधिधारित्वात् इत्थं ज्ञानादीनामवर्णवादी । तथा मायी खखभावनिगूहनादिमान्, आह च - "गूहह आयसहावं, घायह अ गुणे परस्स संते वि । चोरोव सबसंकी, गूढायारो वितहभासी ॥ १ ॥ " ईदृशः किल्विपिकीं भावनां करोति ॥ २६३ ॥ इदानीं विचित्रत्वात्सूत्रकृतेर्मोही प्रस्तावेऽप्यासुरीहेतूनाह
मूलम् - अणुबद्धरोसपसरो, तह य निमित्तम्मि होइ पडिसेवी । एहिं कारणेहिं, आसुरिअं भावणं कुणइ
व्याख्या - अनुबद्धोऽन्यवच्छिन्नो रोपप्रसरो यस्य स तथा, तत्खरूपं चैवं - "निथं बुग्गहसीलो, काऊणं नाणुतप्पए पच्छा । न य खामिओ पसीअई, अवराहीणं दुवेण्डंपि ॥ १ ॥ " अत्र 'दुवण्हंपित्ति' द्वयोः खपरयोरपरा
Page #408
--------------------------------------------------------------------------
________________
उत्तराध्ययन
403
धिनोरपि सतोः । तथा समुच्चये, चः पूरणे, निमित्तमतीतादि तद्विषये भवति प्रतिसेवी अपुष्टालम्बनेऽपि तापणात्, एताभ्यां कारणाभ्यां आसुरीं भावनां करोति ॥ २६४ ॥ तथा
मूलम्-सत्थग्गहणं विसभक्खणं च जलणं च जलप्पवेसो अ।
अणायारभंडसेवा जम्मणमरणाणि बंधंति ॥ २६५ ॥ व्याख्या-शस्त्रस्य ग्रहणं वधार्थमात्मनि व्यापारणं शस्त्रग्रहणं, विषभक्षणं, चशब्द उक्तसमुखये, ज्वलनं च दीपनमात्मन इति शेषः, जलप्रवेशश्च चशब्दोऽनुक्तभृगुपातादिपरिग्रहार्थः । आचारः शास्त्रविहितो व्यवहारस्तेन भाण्डमुपकरणं आचारभाण्डं न तथा अनाचारभाण्डं तस्य सेवा हास्यमोहादिभिः परिभोगोऽनाचारभाण्डसेवा च, चस्सगम्यत्वादेतानि कुर्वन्तो जन्ममरणानि उपचारात्तन्निमित्तकर्माणि वन्ति, संक्लेशहेतुतया शस्त्रग्रहणादीनामनन्तभवनिवन्धनत्वात् । अनेन चोन्मार्गप्रतिपत्त्या मार्गविप्रतिपत्तिराक्षिप्ता तथा चेहार्थतो मोही भावनोक्ता । यतस्तलक्षण. मिदं-"उम्मग्गदेसओ मग्गनासओ मग्गविपडियत्ती अ । मोहेण य मोहित्ता समोहणं भावणं कुणइ ॥१॥" फलं चासामनन्तरं परम्परं चैवं-"एयाओ भावणाओ, भाविता देवदुग्गई जंति । तत्तो अचुआ संता, पति भवसागरमणंतं ॥ १॥" इहानन्तरं फलं देवदुर्गतिगमनं परम्परं तु भयाम्धिभ्रमणमिति सूत्रार्थः ॥ २६५ ॥ संप्रत्युपसंहारद्वारेण शास्त्रस्य माहात्म्यमाहमूलम्-इइ पाउकरे बुद्धे, नायए परिनिव्वुए। छत्तीसं उत्तरज्झाए, भवसिद्धियसंमएत्ति बेमि ॥ २६६ ॥ । व्याख्या-इति एताननन्तरोक्तान् ‘पाउकरेत्ति' प्रादुष्कृत्य कांश्चिदर्थतः कांश्चित्तु सूत्रतोऽपि प्रकाश्य युद्धः
सकलवस्तुतत्त्वो ज्ञातजो ज्ञातकुलोद्भवः स चेह श्रीवर्द्धमानखामी परिनिवृतो निर्वाणं गतः, यद्वा 'पाउकरेत्ति' प्रादुरकार्षीत् प्रकाशितवान् शेषं प्राग्वन्नयरं परिनिर्वृतः कषायादितपोपशमात्खस्थीभूतः । कान् प्रादुरकाीदित्याह-पत्रिंशदुत्तराः प्रधाना अध्याया अध्ययनानि उत्तराध्यायास्तान्, भवसिद्धिकानां भन्यानां संमतानभिप्रेतान् । इति परिसमाप्तौ वीमीति प्राग्वदिति सूत्रार्थः ॥ २६६ ॥ इति षट्त्रिंशमध्ययनम् ॥ ३६ ॥
धर्मकल्पद्रुमस्कन्धस्यास्य श्रुतस्कन्धस्य नियुक्तिकारोऽप्येवं माहात्म्यमाह- . मूलम्जे किर भवसिद्धिआ,परित्तसंसारिआ य जे भवा।ते किर पढंति एए, छत्तीसं उत्तरज्झाए ॥१॥
व्याख्या-अत्र भवत्ति' भव्या आसन्नाक्षिप्तसिद्धयो रत्नत्रयाराधका भिन्नग्रन्थय इत्यर्थः, भवसिद्धिकशब्दस्तु सामान्येन भव्यत्वार्थः ॥१॥ मूलम्-जे हुंति अभवसिद्धि, गंठिअसत्ता अणंतसंसारी।ते संकिलिहकम्मा,अभविआ उत्तरज्झाए । ___ व्याख्या-गंठिअसत्तत्ति' प्रन्थिकसत्त्वा अभिन्नग्रन्थय इत्यर्थः ॥ 'अमवित्ति' अभव्या अयोग्या उत्तराण्याये उत्तराध्ययनपठने ॥२॥ ततः किं कार्यमित्याहमूलम् तम्हा जिणपण्णत्ते, अणंतगमपज्जवेहिं संजुत्ते। अज्झाए जहजोगं, गुरुप्पसाया अहिजिजा॥३॥
व्याख्या-तस्माजिनप्रज्ञप्ताननन्तैर्गमेरर्थभेदैः पर्यवैः शब्दपर्यायैः संयुक्तान् अध्यायान् उत्तराध्ययनानि यथायोग योग उपधानाधुचितक्रिया तदनतिक्रमेण गुरुप्रसादादधीयेत पठेन्न तु प्रमादं कुर्यादित्यर्थः । गुरुप्रसादामिधानं चेह श्रुताध्ययनार्थिना गुरवोऽवश्यं प्रसाचा इति ख्यापनार्थमिति गाथात्रयार्थः ॥३॥ मूलम्-जस्साढत्ता एए, कहवि समप्पंति विग्घरहिअस्स।सोलखिज्जइ भयो, पुत्वरिसी एव भासंति ४ व्याख्या स्पष्टा ॥ ४ ॥ इति सम्पूर्णा श्रीउत्तराध्ययनसूत्रवृत्तिः ॥
॥ अथ प्रशस्तिः ॥ अनन्तकल्याणनिकेतनं तं, नमामि शङ्केश्वरपार्थनाथम् । यस प्रभावाद्वरसिद्धिसोध-मध्यास्त निर्विघ्नमसौ प्रयत्नः१ श्रिया जयन्ती द्युतिमैन्दवींद्रा-ग्मुदाभिवन्दे श्रुतदेवतां ताम्।प्रसादमासाद्य यदीयमेषा,वृत्तिर्मया मन्दधियापि तेनेर सत्कीर्तिलक्ष्मीपरिवर्द्धमानं, श्रीवर्द्धमानं जिनराजमीडे।पुनाति लोकं सुरसार्थशाली, यदागमो गान इव प्रवाहः॥३॥ तच्छिष्यमुख्यसकलर्द्धिपात्रं,श्रीगौतमो मे शिवतातिरस्तु । गणी सुधर्मा च सतां सुधर्मा-बहोस्तु वीरप्रभुदत्तपट्टः ४ जम्बूद्वीपे सुरगिरिरिव चन्द्रकुलं विभाति तद्वंशे । मेरौ नन्दनवनमिव तस्मिन्नन्दति तपागच्छः ॥५॥
Page #409
--------------------------------------------------------------------------
________________
404 उत्तराध्ययन तत्र मनोरमसुमनोराजिविराजी रराज मुनिराजः । श्रीआनन्दविमलगुरुरमरतरुनन्दन इवोचैः ॥६॥ शुद्धां क्रियां दधौ यः सुधाव्रतनततिमिव मरुदृक्षः । कल्पतरोः सौरभमिव यस्य यशो व्यानशे विश्वम् ॥ ७॥ तत्पदृगगनदिनमणिरजनिष्ट जनेष्टदानदेवमणिः । श्रीविजयदानमुनिमणिरनणुगुणाधरितरजनिमणिः ॥ ८॥
श्रीमान् जगद्गुरुरिति प्रथितस्तदीय-पट्टे स हीरविजयायसूरिरासीत् । योऽष्टाऽपि सिद्धिललनाः सममालिलिङ्गः, तत्स्पर्द्धयेव दिगिभांश्च यदीयकीर्तिः ॥९॥ श्रीमानकबरनृपाम्बुधरोधिगम्य, श्रीसूरिनिर्जरपतेरिह यस्य वाचम् । जन्तुबजानभयदानजलैरनल्पै-रप्रीणयत्पटहवादनगर्जिपूर्वम् ॥ १०॥ तत्पभूषणमणिर्गणिलक्ष्मीकान्तः, सूरिर्वभौ विजयसेन इति प्रतीतः । योऽकम्बराधिपसभे द्विजपैर्यदीय-गोभिर्जितैर्गुरुरपि धुतिमानमानि ॥ ११॥ विजयतिलकः सरिः पटं तदीयमदीदिप-हिनकर इव व्योमस्तोमं हस्तमसा क्षणात
प्रसृमरमहाः पमोलासावहो जडतापहो, विदलितमहादोषः क्लप्सोदयः सुदिनश्रियाम् ॥ १२ ॥ नकम्बरनृपाम्बुधरोपि यस्य, श्रीरिनिर्जरपतेरधिगम्य वाचम् । “घ" पुस्तके ॥ विषणधिषणादेश्या प्रेक्षा गिरः श्रवसोः सुधा, अपरितधरं धैर्य यस क्षमानुरुतधमा । जगति महिमा हेमक्षोणीधरहयसो यशः, शशिजयकरं नाभूत्कस्साळुताय मुनिप्रमोः ॥ १३ ॥ तदीये पट्टे सद्गुणगणमणिश्रेणिनिधयः, क्षमापीयूषाम्भोनिधय उचिताचारविषयः । खभक्तेच्छापूर्त्तित्रिदशतरयो बुद्धिगुरवो, जयन्ति श्रीमन्तो विजयिविजयानन्दगुरवः ॥ १४ ॥ तेषां तपागणपयोनिधिशीतभासां, विश्वप्रयोजनमनोरमकीर्तिमासाम् । भाग्यभवाधरितसाधुसुधासवाना, राज्ये चिरं विजयिनि प्रतिवासवानाम् ॥ १५ ॥
शिष्याः श्रीविजयादिदानसुगुरोः सिद्धान्तवारांनिधि-श्रीकान्ताः परतीर्थिकनजरजःपुजैकपायोधराः । पूर्व श्रीविमलादिहर्पगुरवः श्रीवाचका जजिरे, यैवैराग्यरति वितीर्य विरतिं चक्रे ममोपक्रिया॥ १६ ॥
विनेयास्तेपां च प्रसूमरयशः पूरितदिशः, श्रुतं दत्त्वा मागजडजनमहानुग्रहकृतः। महोपाध्यायश्रीमुनिविमलपादाः समभवन, भवोदन्वन्मजजननिवहवोहित्थसरशाः ॥ १७ ॥
वैरङ्गिकाणामुपकारकाणां, वचखिनां कीर्तिमतां कवीनाम् ।
अध्यापकानां सुधियां च मध्ये, दधुः सदा ये प्रथमत्वमेव ॥ १८ ॥ तेषां शिष्याणुरिमा भावविजयवाचकोऽलिखदृत्तिम् । खपरावबोधविधये खल्पधियामपि सुखावगमाम् ॥ १९॥ निधिषमुरसवसुधा [१६८९] मितवर्षे श्रीरोहिणीमहापुर्याम् । सोऽम्याः प्रथमादर्श खयमेव प्रापयत्सिद्धिम्॥२०॥ गुणगणमुरतरुमुरगिरिकल्पैस्तस्याग्रजैः सतीध्यश्च । श्रीविजयहर्पकृतिभिर्विदघे साहाय्यमिह सम्यक् ॥ २१ ॥ अनुमृत्य पूर्ववृत्तीलिखितायामपि यदत्र दुष्टं स्यात् । तच्छोध्यं मयि कृत्वा कृपां कृतीन्द्रः प्रकृतिसरलैः ॥ २२॥ श्रीशलेश्वरपार्थप्रभुप्रभारात् प्रभूतशुभभावात् । आचन्द्रार्क नन्दतु वृत्तिरसौ मोदयन्ती ज्ञान् ॥ २३ ॥ शान्तिं तुष्टिं पुर्टि श्रेयः मन्तानसौख्यकमलाच । व्याख्यातृश्रोतृणां वृत्तिरसों दिशतु मङ्गलैकगृहम् ॥ २४ ॥ ससूत्रायामिह श्लोक-संख्या संख्याय निर्मिता । र्शते द्वे पञ्चपञ्चाशे, सहस्राणि च षोडश ॥ २५ ॥
"सूत्रग्रन्थाग्रं [ २०००] वृत्तिग्रन्थानं [१४२५५] उभयं [ १६२५५]" १ श्रीरोहिणीपुरि महद्धौं ॥ इति "घ" पुस्तके ॥ २ पञ्चपश्चाशे शते द्वे, “घ” पुस्तके । न्टन्छ
MPLOMANT श ॥इति सवृत्तिकं उत्तराध्ययनसूत्रम् || ಕನಕನಹಹಾಹಾಹಾಹಾಹಾಹಣಹಾಜಹಾಗೆ
Page #410
--------------------------------------------------------------------------
________________
405
उत्तराध्ययन
श्रीउत्तराध्ययनसूत्रमूलगाथानां-अकारादिवर्णानुक्रमः।
.... २६-२४४
अध्ययन-गाथाअध्ययन-गाथा
अध्ययन-गाथाअचणं रयणं चेव .... ३५-१८ अजेवाहन लम्भामि ... २-३१ अतिक्खकंटयाइण्णे .... १९-५२ अच्चेइ कालो तुरंति राईओ १३-३१ अज्झत्थं सबओ सर्व .... -७ अकलेवरसेणिमूसिआ .... १०-३५ अञ्चेमु ते महाभाग .... १२-३४ अज्झावयाणं पडिकूलभासी १२-१६ अकसायमहक्खायं .... २८-३३ अञ्चंतकालस्स समुलयस्स ३२-१ अग्झावयाणं वयणं सुणेचा १२-१९ अकोसवहं विश्च धीरे .... १५-३ अचंतनिआणखमा .... १८-५३ अहरुदाणि वजित्ता .... ३०-३५ अक्कोसिज्ज परो भिक्टुं .... २-२४ अच्छिले माहाए
....१६-१४८ अग्निहोत्तमुहा वेआ .... २५-१६ अच्छेरगमभुदए ..... ९-५१ अट्ठ कम्माई वोच्छामि .... ३३-१ अग्गी अपरके बुत्ते ... २३-५२ |अजहन्नमणुकोसं ३६-२४२ अह जोयण वाहल्ला .... २६-५९ अचेलगस्स लूहस्स .... २-३४ अजाणगा जण्णवाई .... २५-१८ अट्ठ प्पवयणमायाओ .... २४-१ अचेलगो अ जो धम्मो .... २३-१३ अजुणसुवण्णगमई .... ३६-६० अहविहगोअरग्गं तु .... ३०-२५ अचेलगो अ जो धम्मो .... २३-२९ अजेव धम्म पडिवज्जयामो १४-२८ अहारस सागराई .... ३६-२२७ अणगारगुणेहिं च .... ३१-१८ अणुसासिओ न कुपिजा १-१ अणच्चावि अवलियं .... २६-२५ अणूणाइरित्तपडिलेहा .... २६-२८ अणभिग्गाहिअकुदिट्ठी .... २८-२५ अणेग छंदा मिह माणवेहिं २१-१५ अणसणमूणोअरिआ .... ३०-८ अणेगवासानउआ .... ७-१३ अण्णसि महोहंसि अणाइकालप्पभवस्स एसो ३२-१११ अणेगाण सहस्साणं ___... २३-३५ अणासवा पूलवया कुसीला १-१३ अणंतकालमुकोसं .....१६-१४ अस्थि एगो महादीवो .... २५-१ अणावायमसंलोए .... २४-१६ अर्णतकालमुकोसं ..... ३६-८२ अस्थि एगै धुवं ठाणं अणावायमसंलोए .... २४-१७
.... २६-९. अत्थं च धम्मं च १२-१ अणाहोमि महाराय .... २०-९
.... ३६-१०३ अत्थंतम्मि अ सूरम्मि .... १४-१५ अणिस्सिमो इह लोए .... १९-९२
.... २६-११५ अथिरासणे कुकुइए .... १७-१६ अणुक्कसाई अप्पिच्छे .... २-३९
.... ३६-१२४ असणं चेव अपत्थण च १५-१५ अणुण्णए नावणए महेसी २१-२०
.... २६-१३४ अधुवे असासयंमि .... ८-१ अणुवद्धरोसपसरो .... ३६-२६४
... ३६-१४३ अद्धाणं जो महंतं तु .... १९-१८ अणुसासणमोवायं ... १-२८
.... १९-२० अनिओ रायसहस्सेहिं .... १८-४३ अभाहयंमि लोगंमि .... १४-२१ अरई पिट्ठओ किच्चा .... २-१५ अनेण विसेसेणं .... ३०-२३ अन्भुट्ठाणं अंजलिकरणं .... ३०-३२ अरई गंडं विसूईया .... १०-२० अन्नं पाणं च ण्हाणं च .... २०-२९ अब्भुट्ठाणं गुरुपूआ .... २६-७ अरूविणो जीवघणा .... ३६-१६ अप्पणावि अणाहो सि .... २०-१२ अम्भुट्ठाणं नवमं .... २६-४ अलोए पडिहया सिद्धा .... ३६-५१ अप्पपाणप्पबीयंमि .... १-३५ अन्भुढि रायरिसिं .... ९-६ अलोलुअं मुहाजीवी .... २५-२७ अप्पसत्थेहिं दारेहिं .... १९-९३ अभओ पत्थिवा तुम्भं .... १८-११ अलोले न रसे गिद्धे .... ३५-१७ अप्पा कत्ता विकत्ता य.... २०-३७ अभिक्खणं कोही हवइ .... ११-७ अवउझिअ मित्तबंधवं .... १०-३० अप्पा चेव दमेयबो .... १-१५ अभिवायणमन्भुट्ठाणं .... २-३८ अवउज्झिऊण माहणरूवं ९-५५ अप्पाणमेव जुग्झाहि .... ९-३५ अभू जिणा अस्थि जिणा.... २-४५ अवसेसं भंडगं गिज्झा .... २६-३६ अप्पा नई वेअरणी ... २०-३५ अम्मताय मए भोगा .... १९-११ अवसो लोहरहे जुत्तो .... १९-५६ अप्पिा देवकामार्ण .... ३-१५ अयककरभोई अ .... ७-७ जवसोहिआ कंटगापहं .... १०-१२ अप्पं चाहिक्खिवइ .... ११-११ अयसीपुष्फसंकासा .... ३४-६ अवहेडिअपिट्ठसउत्तमंगे ... १२-२९ अफोवमंडवंसि .... १८-५ अयं साहसिओ भीमो .... १३-५५ अवि पावपरिक्खेवी .... ११-८ अबले जह भारवाहए .... १०-३३ अरइरहसहे पहीणसंथवे २१-२१ असई तु मणुस्सेहिं
Page #411
--------------------------------------------------------------------------
________________
उतराध्ययन
असमाणो चरे भिक्खू असासए सरीरम्मि
असास दमिमं बिहारं असिष्पजीवि अगि अमिले असीहिं अयमीवण्णाहिं
असुरा नाग सुबण्णा अकाल मुकोर्स
93
""
""
99
"
....
""
....
....
....
....
....
....
....
....
असंभागो पलिअस्स असंल जीविव मा पमायण
अह सा रायवरकण्णा
....
....
००००
....
res
....
....
२२-८
....
अह से तत्थ अणगारे अह सो तत्थ नियंतो अह सो वि रायपुत्तो अह सो सुगंधगंधिए अहाह जणओ तीसे अहिन ए परिविरस दिये १४-९ अहिवेर्गतदिडीए अहिंस सच्चं च अतेणगं च २१-१२ अहीणपचिंदिअत्तं पि १०-१८ अहे वयइ कोहेणं ९-५४ आदार्ण नरयं दिस्स अहो ते अज साहु ९-५७ आमोसे लोमहारे अ अहो ते निजिओकोहो..... ९-५६ आयरिभवाप
१९-३८
....
"9
आवरणिजाण दुहं पि आसणगओ न पुच्छिजा आसणे उपचिडिया आसणं सयर्ण जाणं आसमपय बिहारे
....
....
www.
....
....
....
...
406
२- १९ | अस्संखेजाणो सपिणीण.... १९-१३ अस्सकण्णी अ बोधवा १४-७
अह अहहिं ठाि
१५-१६
अह अभया कवाइ
१९-५५ अह आसभी रावा ३६-२०४ अह सिपण उण १६-१२ अह कालम्मि संपते २६-८१ अह केसरंमि उज्जाणे ३६-८९ अह चउदसहि ठाणेहिं ३६ - १०४ अह जे संकुडे भिक्खू ३६-११४ अह तत्थ अइच्छतं ३६- १२२ अह तायओ तस्थ मुणीण ३६ - १९० अह तेणेव कालेणं
४-१
www.
२२-७
२२-४०
२५-५
२२-१४
....
33
२२-३६ २२-२४
९०००
....
....
93
....
....
....
....
....
अहो वण्णो अहो रुवं अहं च भोगरायस्स | अहं पि जाणामि जहेह साहू
....
आ.
....
३३- २० | आहारभिच्छे मिअमेसणिज्जं १-२१ इ. १-१० इमरो पि गुणसमिद्धो ७-८ | इसरिमम्मि आउद.... १०- १७ इह पप ठाणेसु
आसाढ बहुपक्
....
२६-१५ इह चतुरिंदा एए आखाडे मासे पया २६-११ र जीवमजीचे अ आसा इत्थी मणुस्सा मे.... २०-१४ इइ पाउकरे बुजे आसं बिसजता ..... १८-८ मासिमो भायरा दो वि..... | मेदिशा पर ..... १३-५ आसीदिसो उगतयो महेसी १२-२७ इपीसाए सबसे आसे अ इति के से २६-५७ हक्लागरायवसभो आहच चंडालिये क १-११ इते थापरा तिबिहा आहथ सपर्ण ख इहीगारविए एगे
३-९
....
....
....
....
....
....
....
www.
१४-१२ ३६- ९९
....
११-४
२१-८
१८- ६
२२- ११
५-३२
१८-४
११-६
५- २५
१९-५
१४-८
२३-५
अ ते तत्थ सीसाणं अह पच्छा उइज्जंति
अह पञ्चहिं ठाणेहिं अह पण्णरसहि ठाणेहिं अह पालिअस्स धरणी अह भवे पण्णा उ अहमासि महापाणे
अह मोणेण सो भयवं
.... २३-१४
२-४१
....
२१-४
२६-३१
१८-२८
१८-९
१८-७ अह राया तत्थ संतो अहया तयाप पोरिमीप.... २०-२१ अहया सपरिकम्मा
....
....
....
...
१०-६
....
आउकायमगओ | आजतया अस्स व नश्थि काई २०-४०
| आगए कायस्तग्गे
| आगारिसा माइअंगाइ आगासे गंगसोओब आगासे तस्स देस्से अ ...... आणा णिद्दे सयरे
२६-४७ ५- २३ १९-३६ ३६-६
१-२
१-३
आरभडा सम्मद्दा आलओ थीजणाइण्णो आलयं खयं वा आलोअणारिहाइअं ६-८ आलंबणेण कालेन ९-२८ आवज एचमणेगये १७-४ | आवना दीहमजाणं | रही जुइ जसो पण्णो | इड्डी वित्तं च मिले अ २०-६० इति एस धम्मे अक्लाए...... १०-१ | इस रिअ मरणकाला य ...... २०-२१ इरी पुरिसमा य २६-१४९ हाथीगा पुरिसो वा ..... १६-२४७ इत्थीविसयगिजे व ..... १८ - २४
३२-४
दगोवगमाईया
इंदिअत्थे विवजित्ता
0000
इंदिआणि उ भिक्खुम्स
३६-२६६ इंदिअग्गामनिग्गाहि १६- ११० .... ११-१५ ..... ३५-५ १८-१९ इमं च मे अस्थिनश्थि १४-१५ ३६- १०६ इमं च मे अस्थि पभूअमनं १२-३५ २७-९ इमे सरीरं अणि ..... १९-१२
अह सा भ्रमरसन्निभे
अह सारही तभो भणइ .....
अह सारही विचिंते
****
२५-४
२०-६
३०-३३
आयरिअडवझायाणं २२--४३ आयरिअपरिच्चाई १३-९७ आयरिअमाइअं मि आयरिअं कुत्रिअं णच्चा ..... आथवस्व निवार्ण भयाभर्ग चैव जवोदणं च १५-१३ आयरिएहिं वाहितो आयंके उवसग्गे
१-४१
२-३५
....
१-२० www. २६-१५ २६-२६ १६-११
१-२१
....
.... १७५
....
....
0000
....
....
....
११-३
११-१०
....
....
३०-१३
२२-१०
१२-१७
२७-१५
....
....
१७-१७
३०-३१
२४-४ १२-१०१ ६-१३
७-२७
१९-८७
८-२०
३०-९
३६-४९
३०-२२
७-६
२६-११९ २५-२
२४-८
Page #412
--------------------------------------------------------------------------
________________
407
उत्तराध्ययन
....
इमा हु अन्नावि अणाहया २०-३८ उक्कोसोगाहणाए अ .... ३६-५० उदहिसरिसनामार्ण ३३-१९ इमे अ बद्धा फंदति .... १४-४५ उकोसोगाहणाए उ .... ३६-५३ उदहिसरिसनामाणं ... ३३-२१ इरिआभासेसणादाणे .... २४-२ उग्गओ खीणसंसारो .... २३-७८ उदहिसरिसनामाणं .... ३३-२३ हरिएसणभासाए ... १२-२ उग्गा विमला भाणू - २९-७९ उदासजका
उग्गओ विमलो भाणू ... २३-७६ उद्देसि कीअगर्ड .... २०-४७ इह कामणियहस्स
७-२६ उग्गमुप्पायर्ण पढमे .... २४-१२ उफालगदुहवाई य ... ३४-२६ इह कामा नियदृस्स ..... ७-२५ उग्गं तवं चरित्ता गं .... २२-४८ उभओ सिस्ससंघाणं .... २३-१० इह जीविए राय ..... १३-२१ उच्चारं पासवणं .... २४-१५ उराला य तसा जे उ .. ३६-२६ इह जीवि अनियमेत्ता.... ८-१४ उच्चावयाहि सिजाहिं .... २-२२ उल्लो सुक्को अदो छुढा .... २५-४१ इहमेगे उ मण्णंति
उच्चोदए महु कके अ .... १३-१३ उवक्खडं भोअण माहणाणे १२-११ इहं सि उत्तमो भंते .... ९-५८ उज्जाणं संपत्तो .... २२-२३ उवठिआ मे आयरिआ .... २०-२२
उहुं थिरं अतुरिअं .... २६-२४ उवनिजइ जीविअमप्पमायं १३-२६ ईसाअमरिसअतवो .... ३४-२३ |उण्हाभितत्तो मेहावी .... २-९ उवरिमाउवरिमा चेव .... ३६-२१३
उहाभितत्तो संपत्तो ... १९-६० उवलेओ होइ भोगेसु .... २५-४० उका विजुअ बोधवा .... ३६-११० उत्तराई विमोहाई ..... ५-२६ उवासगाणं पडिमासु .... ३१-११ उवेहमाणो उ परिषएजा.... २१-१५ |
९-२९ एआओ अट्ट समिईओ .... २४-३ उसिणप्परियावेणं .... २-८
९-३१ एआओ पंच समिईओ .... २४-१९ उस्सेहो जस्स जो होइ .... ३६-६४
९-३३ एआओ पंच समिईओ .... २४-२६
९-३७ एआओ पवयणमायाओ.... २४-२७ ऊससिअरोमकूवो .... २०-५९
९-३९ एआओ मूलप्पयडीओ .... ३-१६
९-४१ एआरिसीए इड्डीए .... २२-१३ एअमहं निसामिचा
९-४३ एआरिसे पंचकुसीलसंवुडे १७-२०
९-४५ एए असंगे समइक्कमित्ता... १२-१८ ९-१३
एए चेव उ भावे .... २८-१९ एए नरिंदवसहा
१८-४७ ९-१९ ९-५२ एए परीसहा सधे
२-४६ ९-२३ एअम सपेहाए
६-४ एए पाउकरे बुद्धे
.... २५-३३ ९-२५ एअमादाय मेहावी २-१७ एएर्सि तु विवच्चासे ३०-४ .... ९-२७ एआई अह ठाणाई .... २४-१० एएसेिं वण्णओ घेव .... ३६-८३ .... ३६-९१ एअं पुण्णपयं सोचा .... २८-३४ एगया अचेलओ होइ .... २-१३ .... ३६-१०५ एअं सिणाणं कुसलेहिं .... १२-४७ एगया खत्तिओ होई .... ३-४ .... ३६-११६ एग एव घरे लाढे .... २-१८ एगया देवलोएसु .... ३६-१२५ एगओ विरई कुजा .... ३१-२ एगविहमनाणत्ता .... ३६-८६
३६-१३५ एगओ संवसित्ताणं ..... १४-२६ .... ३६-१४४ एगकजप्पवन्नार्ण .... २३-२४ एगा य पुबकोडी उ .... २६-१७५ ३६-१५४
" २३-३० एगूणपण्णहोरत्ता
३६-१४१ ३६-१६९ एगखुरा दुखुरा चेव .... ३६-१७९ एगे जीए जीआ पंच २३-३६ ३६-१९२ एगछत्तं पसाहित्ता १८-४२ एगेण अणेगाई .... २८-२२ ३६-२०१ एगत्तेण पुहुत्तेणं .... ३६-११ एगो पडइ पासेणं २७-५
३६-२४५ एगत्तेणं साईआ ३६-६५ एगे मूलंपि हारित्ता ..... ७-१५ ए अकाममरणं ..... ५-१७ 'एगत्तं च पुहत्तं च .... २८-१३ एगं डसइ पुच्छंमि ..... २७-४ एवं तवं तु दुविहं ... ३०-३७ एगप्पा अजिए सत्तू .... २३-३८ 'एगंतमणावाए
.... ३०-२८ एवं पंचविहं नाणं .... २८-५ एगभूओ अरण्णे वा .... १९-७७ 'एगंतरत्तो रुइरंसि गंधे .... ३२-५२
११
९-४७
Page #413
--------------------------------------------------------------------------
________________
उत्तराध्ययन
एगंतरत्तो रुइरंसि फासे एगतरत्तो रुइरंसि भावे एगंतरत्तो रुइरे रसंमि एतरत्तो रुइरंसि रूबे एतरतो रुइरंसि सद्दे एगंतरमायामं
....
३२- ७८ | एमेवहा छंदकुसीलरूत्रे ३२- ९१ एरिसे संपयग्गं मि ३२ - ६५ ३२ - २६
एवमदीणवं भिक्खु एवमावट्टजोणीसु
एवमेव वयं मूढा
....
....
....
३२- ३९ ३६ - २५१ एविंदियत्था य भणस्स अत्था एताई तीसे वयणाई सुवा १२-२४ एवुग्गदंतेवि महातबोधणे एते खरपुढचीए ३६-७७ एवं अभित्थुणंतो एमेव गंधम्मि गओ पओ ३२-५९ एवं करिंति संबुद्धा एमेव फासम्मिगओ पओ ३२-८५ एमेव भावम्मि गओ पओसं एमेव रस्सम्मि गओ पओ एमेव रूवम्मि गओ पओ एमेव सद्दम्मि गओ पओ
""
एवं विणयजुत्तस्स एवं वृत्तो नरिंदो सो
एवं समुट्ठिते भिक्खू एवं ससंकष्प विकपणासु एवं सिक्ख समावणे एवं से अम्मापअरो एवं से उदाहु अण्णुत्तरनाणी एवं सो विजयघोसो एस अग्गी अ वाऊ अ एसणासमिओ लज्जु एस धम्मे धुवे निइतिए एसा अजीवपविभत्ति एसा खलु लेसाणं एसा तिरिअनराणं करकण्डू लिंगे
कलहडमरवज्जए
कसाया अग्गिणो वृत्ता कसिणं पि जो इमं लोगं कस्स अट्ठा इमे पाणा कहं चरे भिक्खु वयं कहं धीरे अहेऊहिं कहं धीरे अहेऊहिं कहिं पडिहा सिद्धा कामाणुगिद्धिष्पभवं कामं तु देवीहिं विभूसिआहिं काय ठई खहयराण काठई थलराण काठई मणुयाण
....
....
....
....
....
DOCO
....
www.
....
....
2000
....
www.
....
....
....
....
३२-९८
३२-७२ ३२-३३ ३२-४६
....
408
99
२२- १६ १२- ४० १८- ५२
१८- ५४
एवं गुणसमाउत्ता एवं च चिंतइत्ता णं एवं जिअं सपेहाए
एवं तु संजयस्सावि
.... २०-५० २०- १५ एवं तु संसए छिन्ने
99
७-२२
३-५
१४ - ४३ ३२- १०० २०- ५३ ९-५९ ९-६२
ओमोअरणं पंचहा
ओहिना सुए बुद्धे ओहोव होयग्गहिअं
....
....
2006
....
१- २३ | एसा नेरइयाणं २०-१३ एसा सामायारी १९-८२ एसो बाहिरगतको ३२- १०७ एसो हु सो उग्गतवो महप्पा ५- २४ एहि ता भुंजिमो भोए १९-८६ ओ.
६-१८ २५- ४३ ९ - १२ ६-१७
....
....
0000
.... १९ - ९६ .... २२-४९ २५- ३४ .... २० - ३३ ७- १९ .... ३४ - ४४ २६ - ५३ ३० - २९ १२-२२ २२ - ३८
....
....
....
....
....
१६-१७ अंगएचंग संठाणं ३६-४७ अंगुलं सत्तर तेणं ३४-४० अंतमुहुत्तम्मि गए ३४-४७ अंतोमुहुत्तमद्धं १८- ४६ कायसा वयसा सत्ते ११ - १३ कायरस फासं गृहणं वयंति २३-५३ कालीबंग संकासे
9000
८-१६
0000
0000
....
....
३६-५५ किण्हा नीला य काऊ य ३२- १९ किण्हा नीला य रुहिरा ३२-१६ किमिणो सामंगला चेव .... ३६ - १९१ किं तथं पडिवजामि ३६-१८५ किं नामे किं गोते ३६- २०० किं नु भो अज्ज मिहिलाए
....
काले कालं निहरिज रहे कालेण णिक्खमे भिक्खू कावोआ जा इसा विची किर्णतो कइओ होइ
किण्हा नीला काऊ
.....
....
www.
१६-४
२६ - १४ ३४ - ६० ३४-४५
५- १० ३२-७४
एवं धम्मं पि काऊण
एवं धम्मं विउकम्म
एवं नाणेण चरणेणं
एवं भवसंसारे
एवं माणुस्सगा कामा एवं लग्गंति दुम्मेहा,
एवं लोए पलितमि
| अंतोहिअयसंभूआ अंधयारे तमे घोरे अंधिआपोत्तिआ देव
....
एवं ते कमसो बुद्धा
एवं ते राम केसवा
२२-२७
एवं थुणित्ताण स रायसीहो २०-५८
एवं धम्मं अकाऊण
१९-१९
.....
www.
किलिण्णगाए मेहावी
कुइअं रुइअं गीअं
कुइअं रुइअं गीअं कुक्कुडे सिंगिरीडी अ कुंथु पिपीलि उसा कुप्पहा बहवो लोए
....
....
....
....
9000
....
0000
....
....
0000
8005
....
३० - १४
२३-३
२४ - १३ कम्मसंगेहिं संमूढा
कम्माणं तु पहाणार
कम्मा नियाणप्पगडा
कम्मुणा बंभणो होइ
कयरे आगच्छइ दित्सरूवे
|
कयरे तुमं इअ अदंसणिजे
किं माहणा जोईसमारभंता किरिआसु भूअगामेसु किरिअं अकिरिअं विणयं किरिअं रोअए धीरो
क.
कप्पातीता उ जे देवा कप्पासट्ठिमिंजा य कप्पोवगा बारसहा कप्पं न इच्छेन सहायलिच्छू ३२-१०४
३६-२०८
१-६
३-७
2000
9020
....
....
....
....
२-३
२१-१४ १- ३१ १९ - ३३ ३५ - १४ ३४ - ५६
३४-३
३६-७२
३६- १२८ कुप्पात्रयणपार्सडी २६ - ५१ १८- २१ ९-७
कुसग्गमित्ता इमे कामा कुसग्गे जह ओस बिंदुए कुसीललिंगं इह धारइता
|
....
www.
....
www.
....
....
३०-६
२३-८६
२५-३५
१४- ५१
....
१९-२१
५-१५
१९-९४
१०-१५
७-१२
२५-४२
१९-२३
२३-४५
२३-७५
३६-१४६
....
३६-२१०
३६-१३८
१३-८
२५-३२
१२-६
१२-७
१२ - ३८
३१-१२
१८-२३
१८-३३
२-३६
१६-५
१६-१२
३६-१४७
३६-१३७
२३-६०
२३-६३
७-२४
.....
१०-२
२०-४३
Page #414
--------------------------------------------------------------------------
________________
409 उत्तराध्ययन कुसं च जूवं तणकट्ठमगि १२-३९ कोडीसहियमायाम .... ३६-२५३) कुहाडपरसुमाईहिं .... १९-६६ कोलाहलगभूअं .... ९-५ खजुरमुहियरसो .... ३४-१५ कूवंतो कोलसुणएहिं .... १९-५४ को वा से ओसह देह .... १९-७९ खडुआ मे चवेडा मे .... १-३८ के इत्थ खत्ता उवजोइआ वा १२-१८ कोर्सबी नाम नयरी ... २०-२८ खणमित्तसुक्खा बहुकाल.... १४-१५ केण अभाहओ लोओ .... १४-२२ कोहा वा जइ वा हासा .... २५-२३ खणं पि मे महाराय .... २०-३० के तेजोई किंव ते जोइठाणं १२-४३ कोहे माणे अ मायाए .... २४-९ खत्तियगणउग्गरायपुत्ता .... १५-९ के ते हरए के अते संतितित्थे १२-४५ कोहो य माणो य वहो य १२-१४ खलुंका जारिसा जोजा .... २७-८. केरिसो वा इमो धम्मो .... २३-११ कोहं च माणं च तहेव मार्य ३२-१०२ खलुंके जो उ जोएइ .... २७-३ केसि गोअमओ णिचं .... २३-८८ कंदतो कंदुकुंभीसु .... १९-४९ खवित्ता पुषकम्माई .... २५-४४ केसि मेवं बुवंतं तु .... २३-३१ कंदप्पकुक्कुआई .... ३६-२६१ खवित्ता पुषकम्माई .... २८-३६ केसी कुमारसमणे .... २३-९' कंदप्पमाभिओगं च .... ३६-२५४ खाइत्ता पाणि पाउं .... १९-८१
.... २३-१६ कंपिल्ले नयरे राया .... १८-१ खित्तं वत्थु हिरणं च .... ३-१७ केसी कुमारसमणे २३-१८ कपिल्ले संभूओ ...१३-२ कोहगं नाम उज्जाणं .... २३-८ कंपिल्लमि यनयरे .... १३-३ खिप्पं न सकेइ विवेगमेड ४-१० खीर दहि सप्पिमाई ... ३०-२६ गामाणुगाम रीअंतं .... २-१४ गोवालो भंडवाली वा .... २३-४५ खुरेहिं तिक्खधाराहिं .... १९-१२ गामे नगरे तह रायहाणि ३०-१६ गंधओ जे भवे दुम्भी .... ३५-२८ खेत्ताणि अम्हं विइयाणि .... १२-१३ गारवेसु कसाएसु .... १९-९१ गंधओ जे भवे सुम्भी .... ३६-२७ खेमेण आगए पं .... २१-५ गाहासोलसएहिं .... ३१-१३ गंधओ परिणया जे उ .... ३६-१७ खंधा य संधदेसा य .... ३६-१० गिद्धोवमे उ नचाणं .... १४-४७ गंधस्स घाणं गहणं .... ३२-४९ ग.
गिरिं च रेवयं जंती .... २२-३३ गंधाणुगासाणुगए .... ३२-५३ गइलक्षणो उ धम्मो .... २८-९ गिरिं नहेहिं खणह ....१२-२६ गंधाणुरत्तस्स नरस्स .... ३२-५८ गणो साहसिओ भीमो .... २३-५८ गिहवास परिच्चज .... ३५-२ गंधाणुवाएण परिग्गहेण .... ३२-५४ गत्तभूसणमिटुं च .... १५-१३ | गिहिणो जे पबइएण दिट्ठा १५-१० गंधे अतित्तो अपरिग्गहे अ ३२-५५ गम्भवतिआ जेउ .... ३१-१९४ गुणाणमासओ दर्ष .... २८-६ गंधे विरत्तो मणुओ .... २२-८ गमणे आवसि कुज्जा .... २६-५ गोअमो पडिरूवण्णू .... २३-१५ गंधेसु जो गिद्धिमुवेइ .... ३२-५० गलेहिं मगरजालेहि .... १९-६४ गोमेज्जएअ रुयगे ..... ३६-७५ गवासं मणिकुंडलं ... 4-५ गोयरग्गपविहस्स .... २-२९ घाणस्स गंधं गहणं वयंति ३२-४८ गवेसणाए गहणे अ .... २४-११ गोयकम्मं दुविहं . .... ३-१४ घोरासमं चइत्ता ... ९-४२
चरिदिया उ जे जीवा .... ३६-१४५/चवेडमुढिमाईहिं .... १९-६७ चइऊण देवलोगाओ
चकवट्टी महिडीओ .... १३-४ चाउज्जामोय जो धम्मो .... २३-१२ चइत्ता भारह वासं .... १८-३६ चक्खुमचक्खु ओहिस्स .... ३३-६ ।
.... २३-२३ ..... १८-३८ चक्खुसा पडिलेहित्ता .... २४-१४ चिच्चा दुपयं च चउप्पयं च १३-२४
१८-४१ चक्खुस्स रूवं गहण .... ३२-२२ चिच्चा धणं च भारि .... १०-२९ चइत्ता विउलं रजं ... १४-४९ चतुरंगिणीए सेणाए .... २२-१२ चिच्चा रह पपइए .... १८-२० चउत्थीए पोरिसीए .... २६-३७ |चत्तपुत्तकलत्तस्स .... ९-१५ चित्तमंतमचित्तं वा .... २५-२४ चउदस उ सागराइं .... ३६-२२५/चत्तारिअ गिहिलिंगे .... ३६-५२ चित्तो वि कामेहिं विरत्त १३-३५ चउप्पया य परिसप्पा .... ३६-१७८ चत्तारि परमंगाणि .... ३-१ चिरं पि से मुण्डरुई भवित्ता २०-४१ चरिंदियकायमइगओ.... १०-१२ चरणविहिं पवक्खामि .... ३१-१ चीराजिणं नगिणिणं .... ५-२१ चउरुङ्कलोए अदुवे समुहे....३६-५४ चरित्तमायारगुणन्निए तओ २०-५२ |चीवराई विसारंती .... २२-३४ चउबिहे वि आहारे .... १९-३० चरित्तमोहर्ण कम्मं .... ३३-१० |चंदणगेरुय
३६-७६ चउवीस सागराइं .... ३६-२३३/चरे पयाई परिसंकमाणो ४-७ चंदासुराय
१६-२०६ चउरंगं दुलह मच्चा ... ३-२० |चरंतं विरयं लूहं .... २-६ पाए पालिए .... २१-१
Page #415
--------------------------------------------------------------------------
________________
410
उत्तराध्ययन
जइत्सा विउले जणे .... ९-३८ जह कडुअतुम्बगरसो .. ३४-१० छच्चेव य मासाऊ .... ३६-१५१ जइ सि स्वेण वेसमणो .... २२-४१ जह करगयस्स फासो .... ३४-१८ छज्जीवकाए असमारभंता १२-४१ जक्खो तहिं तिंदुअरु..... १२-
८ जह गोमडस्स गंधो .... ३४-१६ छबीस सागराई ....२६-२३५ जगनिरिसरहिं भूएहि .... ८-१० जह तरुणअंबगरसो .... ३४-१२ छिण्णाले छिण्णई सल्लिं .... २७-७ जणेण सचिं होक्खामि .... ५-
७ जह तिकडुअस्म य रसो.... ३४-११ छिण्णावाएसुपंथेसु .... २५ जदि मज्झ कारणा एए .... २२-१९ जह परिणयंबगरसो .... ३४-१३ छिदित जालं अवलं .... १४-३५ जम्मं दुक्खं जरा दुक्खं .... १९-१५ जह बूरस्स व फासो .... ३४-१९ छिन्नं सरं भोममंत .... १५-७ जया मिअस्स आयको .... १९-७८ |जह सुरहिकुसुमगंधो .... ३४-१७ छहा तण्हा य सीउह... १९-३१ जया य से सुही होइ .... १९-८. जहा अग्गिसिहा दित्ता .... १९-३९ छदणा दबजाएणं .... २६-६ जया सर्व परिच्चज .... १८-१२ जहाइण्णसमारूढे .... ११-१७ इंदं निरोहण .... ४-
८ जरामरणकंतारे ..... १९-४६ जहा इहं अगणी उण्हो .... १९-४७
जरामरणवेगेणं ..... २३-६८ जहा इहं इमं सीअं .... १९-४८ बात काहिसि भावं .... २२-४४ जलधन्ननिस्सिया पाणा .... ३५-११ जहा उ पावगं कम्मं ... १०-१ जइ त सि भोगे चाइड .... १३-३२ जस्सस्थि मजुणा सक्खं .... १४-२७ जहा एसं समुदिस्स .... ७-१. बहा करेणुपरिकिण्णे .... ११-१८ जहा य अग्गी अरणी असंतो १४-४८ जहा खलु मे उरम्भे ..... -४ जहा कागणिए हे .... ७-११ जहा य अंडप्पभवा .... ३२-६ जहा से चाउरते .... ११-२२ जहा किंपागफलाण .... १९-१७ जहा य किंपागफला. .... १२-२० जहा से तिक्खदाडे ....११-२० जहा कुसग्गे उदगं .... ७-२३ जहा य तिणि वण्णिा -१४ जहा से तिक्खसिंगे .... ११-१९ जहा गेहे पलित्तम्मि .... १९-२२ जहा य भोइ तणुअंभुगमो १४-३४ जहा से तिमिरविद्धंसे .... १५-२४ जहा चंदं गहाईआ .. २५-१७ जहा लाहो तहा लोहो .... ८-१७ जहा से नगाण पवरे ... ११-२९ जहा तुलाए तोलेड .... १९-४१ जहा वयं धम्ममयाणमाणा १४-२० जहा से वासुदेवे ... ११-२१ जहा दवग्गी परिंधणे वणे ३२-११ जहा संखंमि पयं निहित् ११-१५ जहा से सयंभूरमणे ... ११-३० जहा दुक्खं भरे जे .... १९-४० जहा सागडिओ जाणं .... ५-१४ जहा से सहस्सक्खे .... ११-२३ जहा पउमं जले जाय .... २५-२६ जहा सा दुमाण पवरा .... ११--२७ जहा से सामाइआणं .... ११-२१ जहा बिरालावसहस्समूले ३२-१३ जहा सा नईण पवरा .... ११-३८ जहित्ता पुषसंजोगं .... २५-३८ जहा भुआहि तरि .... १९-४२ जहा सुणी पूइकण्णी .... १-४ जहित्तु संगं च महा० .... २१-११ जहा महातलागस्स .... ३०-५ जहा से उडुवई चंदे .... ११-२५ जहेह सीहो व मिश्र गहाय १३-२२ जहा मिए एगअणेगचारी १९-८३ जहा से कंत्रोआणं .... ११-१६ जाई सरित्त भयवं .... ९-२ जाईजराम भयाभिभूआ १४-४ जायरूवं जहामिहूँ .... २५-२१ जीवि चेव रूवं च .... १८-१३ जाईपराजिओ खलु .... १३-१ जारिसा मम सीसा उ .... २७-१६ जीहाए रसं गहणं वयंति ३२-६१ जाईमयपडित्थद्धा ... १२-५ जारिसा माणुसे लोए .... १९-७३ जे अ मग्गेण गच्छति .... २३-६१ जाईसरणे समुप्पण्णे ... १९-८ जावजीवमविस्सामो .... १९-३५ जे अवेअविऊ विप्पा .... २५-७ जा उ अस्साविणी नावा .... २३-७१ जाव न एइ आएसे .... -३ जे आययसंठाणे .... ३६-४६ जा किण्हाइ ठिई खलु .... ३४-४९ जावंतविज्जा पुरिसा .... ६-१ जे इंदियाणं विसया .... ३२-२१ जा चेव उ आउठिई .... ३६-१६७ जा सा अणसणा मरणे .... ३०-१२ जे केइ उ पवईए .... १७-१ जा चेव य आउठिई ... ३६-२४३ जिणवयणे अणुरत्सा .... ३६-२५८ जे केइ पत्थिवा तुन्भं .... ९-३२ जा जा वच्चइ रयणी .... १४-२४ जिणे पासे त्ति नामेणं .... २३-१ जे केइ पवइए ... १७-३
... १४-२५ जीमूतनिद्धसंकासा .... ३४-४ जे केइ सरीरे सत्ता .... ६-१२ जाणासि संभूअ महाणुभार्ग १३-११ जीवा व अजीवा य .... ३६-२ जे गिद्धे कामभोएसु .... ५-५ जा तेऊए ठिई खलु .... ३४-५४ जीवाजीवविभत्ति .... ३६-१ जेठामूले आसाढ सावणे.... २६-१६ मा नीलाए ठिई खलु .... ३४-५० जीवाजीवा अ बन्धो अ.... २८-१४ जेण पुण जहाइ जीविअं .... १५-६ जा पम्हाइ ठिई खलु .... ३४-५५ जीवितं तु संपत्ते .... २२-१५ जे पावकम्मेहिं धणं मणूमा ४-२
Page #416
--------------------------------------------------------------------------
________________
उत्तराध्ययन
ति
जे यानि दोनं समुषे जे यावि दोर्स समुह सिर्फ
32
99
99
""
0000
99
....
95
....
जे यात्रि होइ निविजे जे सक्खणं च सुमिर्ण च
जे समस्था समुत्तुं
....
३१-७७ .... ३२ - ९०
११-२
www.
www.
....
जे संखया तुच्छ परप्पवाई.. जेसिं तु विलासिक्ला जोअणस्स उ जो तस्स ण तुमं जाणे अणाहस्स स्थि नूर्ण परे लोए ण परलओ ण पुरओ ण मे णिवारणं अस्थि ण लविज्ज पुढो सावजं वासभिजा निडर्ण सहाय ण संतसेण पारिजा जाइ उच्चे व णीप वा णाइदूरमणासणे गाणं च दंसणं चैव णामाई पण्णरसगंध रिठ्ठगंमि विरओ णेव पहस्थि कुजा ...e णो रक्खसीसु गिसिया तत्ताई तंबलोहाई ततो अवग्गदग्गो व ततो विउट्टित्ता तत्थ आवर्ण नाणे तत्थ डिचा जहाठाणं तत्थ पचविहं नाणं तत्थ सिद्धा महाभागा तत्थ से चिमाणस्स तस्थ सो पासई साई तत्थिमं पढमं ठाणं तत्थोवाइअं ठाणं तमंत मेणेव उं से असीले सम्मेव य नक्सचे तम्दा एसि कम्मार्ण
....
....
....
....
....
0000
१०००
2000
....
२- ११
१- ३४ १-१३ .... २८-२
.....
6000
....
****
....
....
0000
....
www.
३२ - २५ | जो अधिकायधम्मं १२-१८ जो जस्स उ आहारो १२-५१ जो जिणदिडे भावे १२-६४ जो न सज्ज आगंतु
....
८-१३
....
२५-८
२५- १२
२५- १५ ४ - १३
0000
३२५
411
५-४
५- १३ २०-४६ २६- २० .... ३३ - २५
....
३६ - ६३ २- २१ २०-४
जो सुत्तमहिज्जतो
जो सो इत्तरिअतयो
३४-२
तओ पुडो आर्यकेण २-४२ तो पुट्टो पिपासाप १- ११ तभी बणि वासाणि ८-१५ तओ से जायंति पओअणाई १९- १८ | तम्हा एभाण लेसाणं २०-११ तम्हा विषयमेसिजा ८- १५ तम्हा सुयमहिडिजा वरुणो सि भजो पच .... २४-५
२५-२०
जो पचइत्ता ण महवयाई २०-३९ जो लक्खणं सुविण पजमाणे
२०-४५ २५- १९
१७- २१
जो लोए बंभणो कुत्तो जो वज्जए एए सया उ जो सहस्सं सहस्ताणं मासे जो सहस्सं सहस्वार्ण संगामे
तयार पोरिसीए
तम आउपरिक्षिणे
तओ कम्मगुरू जंतु तओ कल्ले पभायम्मि तओ काले अभिप्पेट तओ केसिं बुर्वतं तु तओ जिए सई होइ तम तेजिए दधे
२- १६ सवनारायजुसेण
२८-४
....
७-२१
जं किंचि आहारपाणजायं
१६-६२ च मे पुच्छसी काले २०१६ | जो सकिअमिच्छाई न पू
२-४४
FT.
१-१८
2-19
१- २५
.... २८- १८
0000
तस्सक्लेवपमुक्लं च तस्स पाए व वंदिता तस्स भजा दुबे आखि तस्स भज्जा सिवा नाम
....
....
....
0005
iiiii
१०००
2005
0.00
0000
....
....
....
....
तो
तवो जोई जीवो जोइठाणं तवो अ दुविहो तवोवहाणमादाय तसाणं थावराणं च तसे पाणे विआणित्ता
....
....
....
....
....
....
२८-२७ | जं नेइ जया रि २०- १५ मे बुद्धाणुमाति जं विवित्तमणाहणं
....
....
९-४०
९ - २४
२८-२१
३०-१०
१५ - १२
१८- ३२
१५-५
२६-१२ ७- १०
७-९ २० - ३४
५- ३१ २३ - २५ ७ - १८ १०-११
३५-९
२५-२२
२५- १३
२०-७
२२-२
२२-४
ठाणा वीरासणाईआ
ठाणे अ इइ के इसे ठाणे निसीअणे वेव ठिई खयरार्ण
UT.
ण इमं सधेसु भिक्खुसु
ण कोवए आयरिय ण चित्ता तायए भासा
चा उप्पइअं तुक्ख
| णच्चा णमइ मेहावी
| तओ से दंड समारभइ
सभी से पुढे परिपूढे तभी से मरणमि
तओ सो पहसिओ राया
तओ संवच्छरजं तु तओ हं एवमाहंसु
ठ.
तओ हं नाहो जाओ तण्हा किलंतो धावतो
99
33
"1
39
"9
....
..... १६-१
तहेव भचपाणेसु
| तहेव विजओ राया तद्देव हिंसं अलिअं उद्देग्गं तवं किसा
.... ५०-२७
२३-८२
२४-२४
३६-१९२
0000
...D
....
i...
....
....
....
0000
१५-११
२०४
१६-२४८ ३२-१०५ / २४-११ | तस्स मे अप्पडिकंतस्स १-७ तस्स रूववई भजं ११-१२ तस्स रूवं तु पासिचा २०-८ तस्य लोगप्प ईयस्स ९-२२
93
२२-४४ तरसेस मग्गो गुरुविद्धसेवा २८- २४ २-४३
तहा पयणुबाई य तहिभाणं तु भावाणं तहिअं गन्धोदयपुरफवासं
तव कासोराया
0400
2400
0000
....
0000 70-34
०.०० १९-५९ तहाभिभूयस्स अवचहारिणो१२-१०
4000
www.
2040
0000
....
....
....
....
२१-१९ १-२७
....
....
५- १९
१-४०
६-११
....
२-३४
१-४५
५-८
७-२
५-१६
२०-१०
३६-२५२ २०-३१
१२-४३ १२-५६
३२-१९
२२-८२
३२-१५
१३-२९ २१-७
२०-५
२३-२
२३-६
१२-१
२४--३०
२८-१५
१२-३६
१८-४९
....
३५-१० .... १८-५० ३५-३ १८-५१
Page #417
--------------------------------------------------------------------------
________________
412 उत्तराध्ययन ताणि ठाणाणि गच्छति .... ५-२८ तुढे अ विजयघोसे .... २५-३६ तेऊ वाऊ अबोधवा .... ३१-१०७ तालणा तजणा चेव .... १९-३२ तुट्टो अ सेणिओ राया ... २०-५४ ते कामभोगेसु असजमाणा १४-६ ति मे अंतरिच्छे च .... २०-२१ तुम्भे जइआ जण्णार्ण .... २५-३७ तेगिच्छं नाभिणदिजा .... २-३३ तिण्णुदही पलिअमसंख- ३५-४२ तुम्भेस्थ भो भारधरा .... १२-१५ ते घोररूवा ठिअ अन्त ... १२-२५ तिण्णेव अहोरत्ता .... ३६-११३ तुम्भे समत्था उद्यतुं .... २५-३८ तेण परं वोच्छामि .... ३४-५१ तिण्णेव सहस्साई .... १५-१२२ तुब्भं सुलझं खु मणुस्सर्जम २०-५५ तेणावि जं कयं कर्म .... १८-१७ तिण्णेव सागराऊ .... ३६-१६१ तुलिआ णं बालभावं ..... -३० तेणे जहा संधिमुहे गहीए ४-५ तिण्णो ह सि अण्णवं महं १०-३४ तुलिआ विसेसमादाय .... ५-३० तेत्तीस सागराई .... ३६-२४१ तिदुअं नाम उजाणं .... २३-४ तुहं पिआई मंसाइं .... १९-६९ तेत्तीससागराऊ .... ३६-१६६ तिविहो व नवविहो वा .... ३४-२० तुहं पिआ सुरा सीडू .... १९-७० तेत्तीससागरोवम .... ३३-२२ सिवडप्पगाढाओ .... १९-७२ तेइंदियकायमइगो .... १०-११ ते पासिआखण्डिअ कट्ठभूए १२-३० तीसे अजाईइ उ पाविभाए १३-१९ तेइंदिया उ जे जीवा .... ३६-१३७ ते पासे सषसो छित्ता .... २३-४१ तीसे सो वयणं सोचा .... २२-४६ तेउकायमइगो .... १०-७ ते मे तिगिच्छं कुर्वति .... २०-२३ तीसं तु सागराई .... ३६-२३९ तेऊ पम्हा सुक्का .... ३४-५७ तेवीसाइ सूअगडे ... ११-१५ तेवीस सागराई .... ३६-२१३ ते लयं सबसो छित्ता .... २३-४६ दबे खित्ते काले .... ३०-२५ तेर्सि पुत्ते बलसिरी .... १९-२ त सि णाहो अणाहाणं .... २०-५६ दसउदही पलिअमसंख- ३४-४३ तेसिं सुच्चा सपुजाण .... ५-२९
दस चेय नपुंसेसु तो णाणदंसणसमग्गो ..... ८- थलेतु बीआईवपंति कासगा १२-१२ दस चेव सहस्साई
..... ३६-१०२ तो वंदिऊण पाए .... ९-६० थावर जंगम चेव ... ५-६ दस चेव सागराई
... २६-२२४ तोसिआ परिसा सवा .... २३-८९ थेरे गणहरे गग्गे
दसण्णरजं मुइ
.... १८-४४ तं इक्कगं तुच्छसरीरगं से १३-२५
दसवाससहस्साई तं ठाणं सासयं वार्स .... २३-८४ दहण रहनेमिं तं .... २२-३९
दसवाससहस्साई तं देहइ मिआपुत्ते .... १९- दवग्गिणा जहा रणे .... १४-४२ दसवाससहस्साई ....१४-५३ तं पासिऊणमेजतं .... १२-४ दवदवस्स चरई
दससागरोवमाऊ .... ३५-१५१ तं पासिऊण संवेग
दिवो खेतओ चेव .... २४-६ दसहा भवणवासी .... ३६-२०३ तं पुबनेहेण कयाणुराग .... १३-१५
दाणे लाभे अ भोगे अ.... १३-१५ तं बितम्मापिअरो .... १९-२४ दवो चक्खुसा पेहे
दाराणि य सुआ चेव .... १८-१४ तंबितम्मापिअरो ....१९-७५ दवाणं सबभावा ... २८-२४ दासा दसपणे आसि ... १३-१ दिगिंछापरिगए देहे .... दुलहे खलु माणुसे भवे .... १०-४ देवाभिओगेण निओइएणं १२-२१ दिवसस्स पोरिसीणं
दुविहा आउजीवा उ ... ३६-८४ देवा य देवलोगम्मि .... १३-७ दिवसस्स चउरो भाए .... २६-११ दुविहा पुढवीजीवा उ .... ३६-७० देवे नेरइए अगओ .... १०-१४ दिवमाणुसतेरिच्छं' .... २५-२५ दुविहा तेऊजीवा उ .... ३६-१०८ देसि च अईआरं .... २६-४० दिवे अ उवसग्गे .... ३१-५ दुविहा वणप्फइजीवा ... ३६-९२ दो चेव सागराई .... ३६-२२० दीवे अइह के वुत्ते .... २३-६७ दुविहा वाउजीवा उ .... ३६-११७ दंडाणं गारवाणं च .... ३१-४ दीसंति बहवो लोए .... २३-४० दुविहा विते भवे तिविहा ३६-१७१ दंतसोहणमाइस्स .... १९-२७ दीहाउआ इडिमंता .... ५-२७ दुविहं खवेऊण य पुण्णपा २१-२४ दसणनाणचरित्ते .... २८-२५ दुक्करं खलु भो निच .... २-२८ दुहओ गइ बालस्स .... .-१७ दुक्खं हयं जस्स न होइमोहो ३२-८ देवदाणवगंधवा .... १६-१६ धणधन्नपेसवग्गेसु .... १९-२९ दुजए कामभोगे अ .... १६-१४
.... २३-२० ध' परकर्म किच्चा .... ९-२१ दुद्धदही विगईओ .... १५-१५ देषमणुस्सपरिवुडो .... २२-२२ धणेण किं धम्मधुराहिगारे १४-१७ दुपरिश्चया इमे कामा .... - देवा चउबिहा वुत्ता .... १५-२०२ धणं पभूअं सह इस्थिआहिं १४-१६ दुमपत्तए पंडुयए जहा .... १०-१ देवा भवित्ताण पुरे भवमि १५-१ धम्मजिरं च ववहारं .... १-४२
.... ३४-४८
Page #418
--------------------------------------------------------------------------
________________
पडण्णवाईन
उत्तराध्ययन
413 धम्मत्थिकाए तहेसे .... ३६-५ नहिं गीएहि अवाइएहि १३-१४ न सयं गिहाई कुविजा ....३५-८ धम्मलद्धं मिअं काले .... १६-
८ न तस्स दुक्खं विभयंति १५-२३ न सा मर्म विआणाइ .. २७-१२ धम्माधम्मागासा .... ३६- न तुझ भोगे चाइऊण बुद्धी १५-३१ नहु जिणे अजा दीसई ... १०-११ धम्माधम्मे अ दोवेए ... ३६-७ नतं अरी कंठछिचा करेइ ३०-४८ नहु पाणवह अणुजाणे .... - धम्मारामे परे भिक्ख .... १६-१५ नस्थि चरितं सम्मत्तविहणं २८-२९ नागो जहा पकंजलावसण्णो १५-३० धम्मे हरए बंभे सतितित्थे १२-१६ नन्नई पाणहे वा .... २५-१० नागोब बंधणे छिला .... १४-४८ धम्मो अहम्मो आगास २०-७ नभेव कोंचा समहकमता १५-१६ नाणस्स केवलीणं ... २६-२६१ धम्मो अहम्मो आगासं .... २८-८ नमी नमेड अप्पाणं .... ९-११ नाणस्स सबस्स पगासणाप १२-२ धर्म पि हु सद्दईतया .... १०-२० नमी नमेह अप्पाणं .... १८-४५ नाणसावरणिज धीरत्थु ते जसो कामी .... २२-४२ न य पावपरिक्लेबी .... ११-१२ नाणादुमलयाइणं ... २०-1 धीरस्स पस्स धीरतं .... ७-२९ नरिंद जाई अहमा नराणं १३-१८ नाणारुई च छंदं च ... १८-३०
न रूवलावण्णविलासहास १२-१४ नाणावरणं पञ्चविहं न कर्ज मग्न भिक्खेण .... २५-३९ नवि जाणसि वेअमुहं .... २५-११ नाणेण जाणई भावे -२८-३५ न कामभोगा समयं उति १२-१०१ नवि मुंडिएण समणो .... २५-३. नाणेणं दंसणेणं च -२२-२६ नाणं च दंसणं चेव .... २८-३ निजहिऊण आहारं .... १५-२० नेरइयतिरिक्खार्ड ... २३-१२
.... २८-११ निहा तहेव पयला .... १३-५ नो इंदिअगिज्झो अमुत्तभावा १४-१९ नादंसणिस्स नाणं .... २८-३० निबंधसपरिणामो ...३४-२२ नंदणे सो उ पासाए ... १९-३ नापुट्ठो वागरे किंचि .... १-१४ निम्ममे निरहंकारे ३५-२१ नामकम्मं च गोत्तं च .... ३३-३ निम्ममो निरहंकारो .... १९-८९ नामकम्मं तु दुविहं .... ३३-१३ निरहिआ नग्गरुई उ .... २०-४९ पइरिकं उवस्सर्य लढे .... २-२३ नारीसु नो पगिज्झिज्जा .... ८-१९ निवाणं ति अबाहं ति .... २५-८३ पञ्चयत्थं च लोगस्स .... २३-३२ नावा अ इति का वुत्ता .... २३-७२ निसंते सिआऽमुहरी .... १-८ पडिकमामि पसिणाणं .... १८-३१ नासीले न विसीले अ .... ११-५ निस्सग्गुवएसई .... २८-१६ पडिकमित्तु निस्सल्लो .... २६-४२ नाहं रमे पक्खिणि पंजरे वा १४-४१ निस्संकिय निकंखिय .... २८-३१ निग्गंथे पावयणे .... २१-२ नीआवित्ती अचवले ....२४-२७ पडिणीयं च बुद्धाणं निग्गंथो धिइमंतो .... २६-३४ नीलासोगसंकासा ...-५ पडिलेहणं कुणंतो। .... २६-२९ निकालप्पमतेणं .... १९-२९ नीहरन्ति मयं पुत्ता ....१८-१५ पडिलेहेइ पमत्ते निचं भीएण तत्येण .... १९-७१ /नेरा सचविहा पडंति नरए घोरे .... १८-२५ |पयणकोहमाणे य ...: ३४-२९ परेसु घासमेसिजा पडमा आवस्सिआ नाम.... २६-२ परमत्थसंथवो वा .... २८-२८ पलालं फासुअंतस्थ .... २३-१७ पडमे वए महाराय .....-१९ परिजुण्णेहिं वत्थेहिं .... २-१२ पलिओवममेगं तु .... २६-२१८ पढमे वास चउकमि ...-२५० परिजूरइ ते सरीरयं .... १०-२१ पलिओवमस्स भागो .... ३६-१८९ पढम पोरिसि सज्झायं .... २६-१२
.... १०-२२ पलिओवमाइं तिणि उ.... ३६-१८४ .... २६-१८
.... १०-२३ .... २६-४४
.... १०-२४ पलिओवमाई तिणि उ.... ३६-१९९ पणयालसयसहस्सा ... ३६-५८
.... १०-२५ पलिओवमाउ तिणि उ.... ३६-१८३ पणवीसभावणाहिं .... ३१-१७
....१०-२६ पलिओवमं जहन्ना .... ३४-५२ पणवीस सागराई .... ३६-२३४ परिमंडलसंठाणे .... ३६-४२ पलिओवमं तु एर्ग .... ३६-२१९ पणि भत्तपाणच .... १५-७ परिवाडीए न चिडेजा .... १-३२ पलोगाणुलया चेव ३६-१२९ पण्णरस तिसई विहा .... ३६-१९५/परिषयंते अनिअत्तकामे .... १४-१४ पसिढिलपलंबलोला .... २६-२७ पत्तेअसरीराउ ... ३१-९४ परीसहाणं पविभत्ती .... २-१ पसुबंधा सबवेआ .... २५-२९ पभूअरयणो राया ....२०-२ परीसहा दुविसहा अणेगे २१-१७ | पहाय रागं च तहेव दोर्स २१-१९
....
.
ति
Page #419
--------------------------------------------------------------------------
________________
414
उत्तराध्ययन पहावंतं निगिण्हामि .... २३-५६ पासेहिं कूडजालेहिं ... १५-६३ पुढ विक्कायमइगओ .. १०-५ पहीणपुत्तस्स हु नत्थि वासो १४-२९ पिअपुत्तगा दोण्णि वि १४-५ पुढवी आजकाए .... २६-३० पागारं कारइत्ता णं .... ९-१८ पिआ मे सबसारं पि .... २०-२४
....२९-३१ पाणिवहमुसावाए ... .-२ पिंडग्गहपडिमासु ....११-१ पुटवी आउजीवाय .... -१९ पाणे अनाइवाएज्जा
पिंडोलएव दुस्सीले .... ५-२२ प्रढवी व सकरा पालुगा ...२-७३ पायच्छितं विणमो
पियधम्मे दढधम्मे ....१४-२८ पढवी साली जवा चेव .... ९-४९ पारिअकाउस्सग्गो .... २१-४१ पिसाय भूआ जक्खा य....१९-२०५/प्रत्तो मे भाय णाइति .... -३९
पिहुंडे ववहरंतस्स ....२१-३ पुमत्तमागम्म कुमार दो वि १५-३
पुच्छ भंते जहिच्छते .... २५-२२ पुरिमा उजुजडा उ . २३-२६
..... २६-५२ पुच्छामि ते महाभाग .... २३-२१ पुरिमाणं दुषिसोझोर.... २३-२७ पावसुयपसंगेसु .... ११-१९ पुच्छिऊण मए तुम ....२०-५७ पुरोहित कमसोऽणुणितं १५-११ पासवणुचारभूमि च .... २६-३९ पुछिज्जा पंजलिउडो .... २५-९ पुरोहितं ससुख सदार १५-१७ पासाए कारइत्ता गं .... १-२४ पुज्जा जस्स पसीअंति ....१-४६ पुषकोडिपुतं तु .... -१७६ पासा य इति के वुत्ता .... २३-४२ |पुठो अदंसमसएहिं ....२-१. पुषिलंमि घरम्भागे . २६-4 प्रविल्लंमि चउभागे .... २६-२१ पंचसमिओ
३०-३ फासओ परिणया जे..... ३६-१९ पूर्षिच इण्डिं च अणागयं च १२-३२ पंचालरायाविय १३-३४ फासओ मउए जे .... ३६-३५ पेडा य अद्धपेडा .... ३०-१९ पंचासवप्पवत्तो
३४-२१ फासओ लहुए जेल .... ३६-३७ पेसिआ पलिउंचंति .... २७-१३ पंचिंदियकायमगओ
.... १०-१२ फासओ लुक्खए जेउ .... २६-४१. पोरिसीए चउत्थीए .... २६-४५ पंचिंदियतिरिक्खा उ .... ३६-१७० फासओ सीयए जेउ .... ३६-३८ पोरिसीए चउब्भागे .... २६-२२ पंचिंदिया उ जे जीवा .... ३५-१५५
फासस्स कार्य गहणं वयंति ३२-७५ २६-३८ पंचिंदियाणि कोहं पोरिसीए चउम्भागे .... २६-४६ |पंताणि चेव सेविजा
फासस्स जो गिद्धिमुवेइ .... ३२-७६ पोल्लेव मुट्ठी जह से असारे २०-४२ पंतं सयणासणं .... १५-४
फासाणुगासाणुगए अ जीवे ३२-७९ पंकाभा धूमामा .... ३६-१५७/
फासाणुरत्तस्स नरस्स एवं ३२-८४ पंखाविहूणोष .... १४-३० फासओ उहए जे उ .... ३६-३९ फासाणुवाए ण परिग्गहेण ३२-८० पंचमहवयजुत्तो .... १९-८८ फासओ कक्खडे जेड .... ३६-३४ फासुअम्मि अणाबाहे .... ३५-७ पंचमहबयधम्म .... २३-८७ फासो गरुए जेउ .... ३६-३६ फासे अतित्ते अपरिग्गहे अ ३२-८१ पंचमा छंदणा .... २६-३ फासओ निद्धए जेउ ....३६-४० फासे विरत्तो मणुओ .... ३२-८६
बारसंगविउ बुद्धे .... २३-७ बंभम्मिनायज्झयणेसु .... ३१-१४ पला संडासतुंडेहिं ... १९-५८ बालमरणाणि बहुसो ... ३६-२५९/ बहिआ पड्डमादाय ... ६-१४ बालस्स परस बालतं .... ७-२८ भइणीओ मे महाराय .... २०-२७ बहआगमविनाणा .... २६-२६० बालाणं अकामं तु ... ५-३ भर्णता अकरिता य .... ६-१० बहुआणि उवासाणि .... १९-९५ घालाभिरामेसु दुहावहेसु.... १३-१७ |भवतण्हा लया वुत्ता .... २३-४८ बहुमाई पमुहरी
२७-११ बालेहिं मूढेहिं अयाणएहिं १२-३१ भाणू अइह के वुत्ते .... २३-७७ बहुं खु मुणिणो भई .... ९-१६ बावत्तरि कलाओ अ .... २१-६ भायरो मे महाराय .....२०-२६ बायरा जे उपजत्ता .... ३६-७१ बावीस सहस्साई .... ३६-८. भारिआ मे महाराय .... २०-२८
.... ३६-९३ बावीस सागराइं .... ३६-२३१ भावस्स मणं गहणं .... ३२-८८ बायरा जे उ पज्जत्ता .... ३६-८५ बावीस सागराऊ ... ३६-१६५ भावाणुगासाणुगए अजीवे ३२-९२
.... ३६-११८ बुद्धस्स निसम्म भासि .... १०-३७ भावाणुरत्तस्स नरस्स एवं ३२-९७ बायरा जेल पज्जत्ता .... ३६-१०९ बुद्धे परिनिबुडे चरे .... १०-३६ भावाणुवाए ण परिग्गहेण ३२-९३ बारसहि जोयणेहिं..... १६-५७ बेइंदियकायमइगओ ... १०-१० भावे अतित्ते अपरिग्गहे अ ३२-९४ बारसे व उ वासाई .... ३६-२४९ बेइंदिया उ जे जीवा .... ३६-१२७ भावे विरत्तोमणुओ विसोगो ३२-९९
....
८-१२
Page #420
--------------------------------------------------------------------------
________________
415 उत्तराध्ययन भावेस जो गिद्धिमुवेइ तिर्ष ३२-८९ मखुणब्भाहओ लोओ .... १४-२३ मरिहिसि राय जया तया वा १४-४० भिक्खालसिए एगे .... २७-१० मच्छा य कच्छभा य ... ३६-१७२ महत्थरूवा वयणप्पभूआ १३-१२ भिक्खिअब न केयचं .... ३५-१५ मज्झिमामज्झिमा चेव .... ३६-२१२ महाउदगवेगेण ... २३-६५ भीआय सा तहिं दई .... २२-३५ मणगुत्तो वयगुत्तो .... १२-३ महाजतेसु उच्छू वा .... १९-५३ भुओरपरिसप्पा उ ... ३६-१८०
.... २२-४७ महाजसो एस महाणुभागो १२-२३ भंज माणस्सए भोगे .... १९-४३ मणपरिणामो अकओ .... २२-२१ महादवम्गिसंकासे .... १९-५० भुत्ता रसा भोइ जहाइ णे १४-३२ मणपल्हायजणणी .... १६-२ महापभावस्स महाजसस्स १९-९७ भूअत्थेणाहिगया .... २८-१७ मणस्स भावं गहणं वयंति ३२-८७ महामेहप्पसूआओ ... २३-५१ भोगामिसदोसविसन्ने .... ८-५ मणिरयणकुट्टिमतले .... १९-४ महासुक्का सहस्सारा .... ३६-२०९ भोगे भुच्चा वमित्ता य .... १४-४४ मणुभा दुविह भेआ उ .... ३६-१९३ माई मुद्धेण पडइ .... २७-६ भोच्चा माणुस्सए भोए .... ३-१९ मणोगयं वक्तगयं .... १-४३ मा गलियस्सु ष कसं .... १-१२
मणोहरं चित्तघरं .... ३५-४ माणुसत्ते असारम्मि .... १९-१४ मएसुभगुत्तीसु .... ११-१. मतं च गंधहत्थिं २२-१० माणुसत्तं भवे मूल मग्गे अ इति के वुते .... २३-६२ 'मरणं पि सपुण्णाणं .... ५-१८ 'माणुसत्तंमि आयाओ .... ३-११ माणुस्सं विग्गह लटुं .... ३-८
.... २७-१७ मोक्खमग्गगई तचं .... २८-१ मा य चंडालियं कासी .... १-१० मिहिलाए चेइए वच्छे ९-९ मोक्खाभिकखिस्स .... ३२-१७ माया पिआ ण्हुसा भाया ६-३ मिहिलं सपुरजणवयं
मोणं चरिस्सामि समेच्च धम्म १५-१ मायावुइअमेअंतु .... १८-२६ मुग्गरेहिं मुसंढीहिं .... १९-११
मोसस्स पच्छा य पुरत्थओ १२-३१ मायावि मे महाराय .... २०-२५ मुसं परिहरे भिक्खू .... १-२४
.... ३२-४४ मासे मासे उ जो बालो .... ९-४४ मुहपोत्ति पडिलेहित्ता .... २६-२३ माहणकुलसंभूओ .... २५-१ मुहुत्तद्धं तु जहन्ना .... ३४-३४
.... ३२-५७ मा हु तुम सोअरिआण .... १४-३३ मुहुत्तद्धं तु जहन्ना ..... ३४-३५
३२-७० मिअचारिअं चरिस्सामि.... १९-८५ मुहुत्तजंतु जहन्ना .... ३४-३६ मिएछुभित्ता हयगओ .... १८-३ मुडुत्तद्धं तु जहन्ना .... ३४-३७
३२-९६ मिगचारिअं चरित्सामि .... १९-८४ मुहुत्तद्धं तु जहन्ना ... ३४-३८ मोहणिजंपि दुविहं .... १३-८ मिच्छादसणरत्ता ....३६-२५५]
"
.... ३४-३९ मंता जोगं कार्ड .... ३६-२६२ .... ३६-२५७ मुहुत्त तु जहन्ना .... ३४-४६ मंतं मूलं विविहं .... १५-८ मित्तवं नाइवं होइ .... ३-१८ मुहं मुहुँ मोहगुणे जयंत ... ४-११ मंदा य कासा ... ४-१२
रसापगामं न निसेविअवा ३२-१. राया य सह देवीए .... १४-५३ रणोतहिं कोसलिअस्स .... १२-२० रसे अतित्ते अपरिग्गहे अ ३२-६८ रुवस्स चक्टुं गहणं वयंति ३२-२३ रत्तिं पि च उरो भाए .... २६-१७ रसे विरत्तोमणुओ विसोगो ३२-७३ रूवाणुगासाणुगए अ जीवे ३२--२७ रमए पंडिए सासं ... १-३७ रसेसु जो गिद्धिमुवेइ तिबं ३२-६३ रूवाणुरत्तस्स नरस्स एवं ३२-३२ रसओ अम्बिले जे उ .... ३६-३२ रसंतो कंदुकुम्भीसु .... १९-५१ रुवाणुवाए ण परिग्गहेण ३२-२८ इसओ कडुए जे उ .... ३६-३० रहनेमी अहं भहे. .... २२-३७ रूविणो चेवरूवी अ .... ३६-४ रसओ कसाए जे उ .... ३६-३१ राइअंच अईयारं .... २६-४८ रूवे अतित्ते अपरिग्गहे अ ३२-२९ रसओ तित्तए जेउ .... ३६-२९ राईमई विचिंतेइ .... २२-२९ रूवे विरत्तो मणुओ विसोगो ३२-३४ रसओ परिणया जे उ .... ३६-१८ राओवरयं चरिज लाढे.... १५-२ रूवेसु जो गिद्धिमुवेइ तिवं ३२-२४ रसओ महुरे जे उ .... ३६-३३ रागहोसे अ दो पावे .... ३१-३ रसरस जिम्भ गहण वयंति ३२-६२ रागदोसादओ तिवा .... २३-४३ लद्धण वि आरिअत्तणं .... १०-१७ रसाणुगासाणुगए अ जीवे ३२-६६ रागो दोसो मोहो .... २८-२० लद्धण वि उत्तम सुई .... १०-१९ रसाणुरत्तस्स नरस्स एवं.... ३२-७१ रागोय दोसोविय कम्मबीर्य ३२-७ लद्धृण वि माणुसत्तणं .... १०-१६ रसाणुवाए ण परिग्गहेण ३२-६७ रागं च दोसं च तहेव मोहं ३२-९ लया य इति का वुत्ता .... २३-४७
Page #421
--------------------------------------------------------------------------
________________
416
उत्तराध्ययन
लाभालाभे सुद्दे दुक्खे .... १९-९० | वणरसङ्काय महगओ
लेझयण पवक्खामि
३४-१ ११-८
३४-५८
....
३४-५९ वण्णओ परिणया जे उ....... १६-१७ पण्णभो पीअप जे १६-१७१ षण्णओ छोहिए जे उ ३६ - १८१ घण्णओ सुकिले जे उ ३६ - १५८ वरुणालक्खणो कालो ३६-२१५ वरवारुणी व रसो २६-९८ परि मे अप्पा दंतो
सासु छ कापस साहिं समाहिं साहिं समाहिं बोगदे से स
19
39
लोगस्स एगदेसम्मि
39
लोहणी हुअ थीइ अ
प.
᎒ ፧ ፧ ᎒ ᎒ ᎒ ᎒ ᎒ ᎒ ፧ ᎒
बसु इंदियाथे बारिसहसंघयणो विधि कम्मुणो हे
""
Hi
....
....
0000
....
....
....
....
वलयलया पबगा कुहणा
३१-७
२२-६ १ - १३ ६-१५
घसे गुरुकुले णिचं वहणे बहमाणस्स बिवित्तसेज्जासण अंतिआणं विसएस अरजंतो विदूरमोगाडे २४-१८ जिसपे सबओ पारे जिमि सर काप ३६ - १८६ विसालिसेहिं सीलेहिं जहि जोग ८-१ | विसं पिवत्ता जह काल fineपकली अ बोभवा ३१-१८७ पीसं तु सागराई विसे अधोइए णिचं १-४४ बुदि सिणेहमप्पणो विसेण ताणं न सभे पमन्ते अण बेआवचे १९-६५ बेअणिअं पि न दुविहं विदंसहिं जाहिं चिभूसं परिवजिया | वेआ अहीआ न भवति ताणं १६-९ बिरई अभवेरस्स १९-२८ वेणं च मुहं दहि विरजमाणरस य इंदिपस्था १२-१०६ बेमायचे निउण विवायं च उदीरेह १७- १२ वेएज निजरापेही विवित्सलपणाणि भजाई २१-२२ बेमाणिभा उ जे देवा
....
४-५
....
....
....
....
www.
२६-११४ सद्दे विरतो मणुओ विसोगो .... २१-१७ सहेसु जो गिद्धमुबेर ति १९८८ सधवारजोओ ३६ - १६२ सद्धं च नगरं किच्चा ३६-२६५ स नाणनाणोवगए महेसी २० - २० सन्निहिं च न कुविजा १-४८ स पुज्जसरथे सुबिणीय संसद ३२-३६ स पुत्रमेवं न लभेज्ज पच्छा ३२-४० समएवि संतई पप्प ३२- ४५ ३२- ४१ १५-१४ २२-४२
समणा मु एगे वयमाणा
१६ - १० | समया सबभूएसु
सत्तरस सागराऊ
स अ इइ के से ससेब सहरसाई
सत्तेव सागराऊ सत्थग्गहणं विसभक्खर्ण.... सरर्थ जहा परमतिक सदेवगंध मणुस्स सहस्स सोअं गहणं वयंति सद्दानुगासाणुगए अ जीवे सद्दाणुरत्तस्स नरस्स एवं सद्दाशुषाए ण परिग्गहेण सहा विविहा भवंति लोए सद्दे अति अपरिग्गहे अ सद्दे रुवे अ गंधे अ
www.
....
....
....
वण्णओ गंधओ चेव बण्णओ जे भवे किन्हे वण्णओ जे भवे नीले
....
....
www.
....
....
0000
....
4035
....
....
....
0000
www.
....
....
....
....
1006
....
....
9003
GOOD
....
....
....
समणो अहं संजो बंभवारी
समणं संजयं दंतं समयाए समणो होइ
१०-९ | बाइआ संगहिआ चेष २६-१५ वाकायमइगओ १६- २२ वारण हीरमार्णमि ३६-२३ वासु वा रत्यासु व ३६ - १६ बाणार सीए बहिआ २६-२५ दायणा पुच्छणा श्रेष २६-२४ वा विविहं समिच छोए २६-२६ बालुआकवले चेष २८ - १० ३४-१४
1000
वासाई बारसेव उ वासुदेवो य णं भणइ
"
....
....
१-१६
२६-९५ विमरिज लाइ
११- १४
२७-२
३२-१२
स.
२५-१४
२६-१० सर्णकुमारो मधुसिदो २- १७ सण्णाइपिंडं जेमेह २६-२०७ सत्तरस सागराई २२-४७ | समरेसु अगारेसु
सभागवा बहू तथ समावण्णा न संसारे
३२ ३७ २८-१२ ९-२० २१ - २३ ६- १६ १-४७
४-९
३६-९
८-७
१२-९
....
२- २७ २५- ३१ १९- २५
....
www.
....
विभाणिआ दुक्खविषणं | विगहाक साय सण्णाणं |वेमायाहिं सिक्खाहिं
१९-९
के कसमायारे
१५-१२ यंतासी पुरिसो रा १-१४
....
....
समुद्दगंभीरसमा० समुआणं डंडमेसिज्जा समुबहि तर्हि संत समं च संघर्ष थीहिं सम्मतं चैव मिच्छतं सम्ममाणे पाणाणि सम्म सणरत्ता सम्म धम्मं विभणित्ता
सयणासण ठाणे वा
....
....
....
....
....
....
....
२०-४४ सई च ज मुखिया २०-१२ ३६-२२९ सकम्भसेसेण पुराकएणं १४-२ १०-२८ स खुदीसह तवोविसेसो १२-१७ २६-१३ सगरोवि सागरं सच्चसोअप्पगडा सच्चा तहेव मोसा य
१८-३५ ११-२
३३-७ १४- १२
२४-२०
99
....
www.
....
....
0000
****
२७-१४
१०-८
....
....
९-१०
३०-१८
२५-३
२०-२४
१५-१५
१९-३७
१६-१३२
२२-२५.
समिखं पंडिए तम्हा
समिईहिं मज्झं सुसमाहियस्स
....
....
....
.... ३-२
....
....
40*4
२२-११
१२-१०
१९ ९८
....
११-६
****
७-२०
३४-२५
१४-३८
२४-२२
१८-३७
१७-१९
३६-२२६
१-२६
२३-१९
६-२ १२-१७
११-३१
१५-१६
२५-१
१६-१
३३-९
१७-१
३६-२५६
१४-५०
३०-३६
Page #422
--------------------------------------------------------------------------
________________
उत्तराध्ययन
सबणासणपाणभो अर्ण सर्व गेहं परिच
सरागे बीअरागे वा सरीरमाहु नाव सि सर्व कामा विसं कामा
स पीअरागो कयसब सजीवाण कम्मं तु सब सिद्धगा
सभ असाया सवे ते विइआ म सवेसिं चैव कम्मार्ण सहि भूपहिं दयाणुकंपी सबोसहिहिं हविओ सर्व गंध कई साहु गोअम पन्ना ते
39
39
39
39
39
39
79
99
417
....
www.
१५ - ११ | सबं जगं जइ तुहं १४- ३९ | सागरोषमभेगं तु १७-१८ सर्वत जाणा पासई य ३२ - १०९ सा पवइआ संती ३४-३२ स विलवियं गीयं १३ - १६ | सामाइअस्थ पढर्म २२-७३ सर्व सुचिर्ण सफल नराणं १२-१० सामावारी पवक्लामि
....
९-५३ सरारखपाओ सुभइ ३२- १०८ सागरंत पहाणं ३१-१८ सागरा अरणती तु ३६- २१४ सागरा अउणपीसं तु १९-७४ सागरा अडवी तु १८-२७ सागरा इफती तु ३३ -१७ २१-१३
२२-९
99
....
www.
4000
....
....
....
....
....
....
odoo
....
....
....
....
....
....
....
0000
www.
....
....
....
....
८-४
२१- १९
२३- ४४ २२- ४९ २३-५४
साहुस्स दरिसणे तस्स
३१-२० ३३- २४ ३२-३५
33
१९-७ सिजा दढा पाउरण मे अस्थि १७-२ सिद्धाइगुणजोएस सिद्धाणणतभागो अ सोअस्स सद्दं गहणं वयंति सोऊण तस्स सोधम्मं सोऊण तस्स सो वयणं सोऊण रायवरकक्षा सो कुंडलाण जुअल सोचाण मेहावि सुभासिअं सोचा णं फरुसा भासा २- २५ सो तत्थ एवं पडिसिद्धो .... २५-९ सोही उज्जुवभूयस्स सो तवो दुविहो वृत्तो ३०-७ सो होइ अभिगमरुई सो तस्स सबस्स वुहस्स मुक्को ३२-११० संखेज्जकालमुकोसा
१८-१८ २२- १८ सो रिद्वनेमिनामो २२-२८ सोलसविह भेएर्ण २२- २० २०-५१
सोवागकुलसंभूओ सोषि अंतरभासिल्लो सोवीररायवसहो
....
सो दाणिसिं राय महाणुभागो ११-२०
सो देवढोगसरिसे
संखेजकालमुकोसा ९-३ संजालमुकोर्स १९-४४ संखंककुंद संकासा १९७६
सो तिम्मापिअरो
99
"3
....
२३ - ५९
२३ - ६४
२३-६९ २३-७४
२३७९
२३- ८५
सागरा इक्कवीसं तु सागराणि य सत्तेव
....
!!!!
....
....
१७- १४ १८- ४०
सामिसं कुल दिस १४-४६ सायगवेसए व आरम्भाओ २४-२४ १६- २१८ सारीरमाणसा चैव १९-४५ ३६-२२८ सारीरमाणसे दुक्ले २३-८० ३६-२१७ सासणे विगयमोहाणं .... ३६- २४० साहारणसरीराज २६-२२० साहिया सागरा सप्त २६-२२२ साहियं सागर एक ३६-२३६ | साहु गोअम पन्ना ते
6000
३६-२२१
२०-१
३६-२० २१-१८ १२-२८
....
4000
....
सागरा सत्तावीसं तु | सागरा साहिया दुनि सिद्धाण नमोकिया
....
सीआ उण्हा व निद्वा य सीतोसिणा दंसमसा य सीसेण एभं सरणं उपेह
0000
4000
0000
सुई च लज्जुं सद्धं च आणि मे पंच महावाणि
सुआमे नरए ठाणा मुकडिसि सुपक्कित्ति सुकं झाणं शिवाएजा सुग्गीवे नयरे रम्मे
....
D
oboo
...P
www.
....
सुनियाभावं साणस्स सुणेह मेगग्गमणा सुणेहि मे महाराय
सुत्ते आवी पडिबुद्धजीवी सोरिअपुरंमि नयरे
....
0000
....
....
0000
....
....
....
....
....
....
opop
....
३- १० १९-१० ५- १२
१-३६
३५-१९
१९-१
१-६
३५-१
२०- १७
४-६
२२-१
२२-३
39
""
संगो एस मणुस्साणं संजयो अहमस्तीति
संजओ चइउं रणं संजओ नाम नामेणं संजोगा विष्पमुकस्स
....
२२-५
३३- ११
१२-१
२७-११
१८-४८ संठाणओ अ चउरंसे ३-१२ ठाणपरिणया जे २८-२१ संठाणओ भवे तंसे ३६- १३३ संठाणओ भवे वट्टे ३६-१४२ संत पप्प तेऽणाई ३६ - १५२ संतई पप्प णाईया ३४-९
१६-६१
....
"
....
"
www.
""
....
....
....
|सुसणाओ नचाणं .... ८-११ सुवण्णरुप्परस उ पवया भवे ९-४८ सुसाणे सुण्णगारे वा २-२०
""
....
0000
.... ३५-६ सुरंभिक कामगुणा इमे ते १४-११ सुसंबुडा पंचहिं संवरेहिं
१२-४२
सुहुमा सबलोगम्मि
""
....
....
www.
....
****
....
सुहोइओ तुमं पुता सुहं वसामो जीवामो से चुए बंभलोभाओ
९-१४
१८-२९ २-४०
से नूर्ण मए पूर्व
|
सोअग्निना आयगुणिंधणेण १४-१०
२-११
१८-१०
१८-१९ १८-२२
१-१
११-१
३६-४५
.... ३६-२१
www.
ii
....
....
....
....
....
....
....
३६-११०
२२-३२
२८-३२
२६-१
6000
१४-५२
३१-९६
....
३६-२२३
३६-२१७
२३-२८ २३-३४
www.
....
३६-७८
३६-१११
३६-१२०
१९-३४
१६-१२
३६-७९
३६-८७
.... ३६-१०१
२६-४४
३६-४३
Page #423
--------------------------------------------------------------------------
________________
418
उत्तराध्ययन संतई पप्प णाईया
... ३६-११२ संबुद्धो सो तहिं भयवं ... २१-१० हयाणीए गयाणीए ... ३६-१२१ समुच्छिमाण एसेव १६-१९६ हरियालभेयसंकासा .... १६-१३१ संरभसमारंभ .... २४-२१ हरियाले हिंगुलए .... ३६-७४ ३६-१४०
२४-२५ हार्स किडं रईदप्पं १५-१५०
.... २४-२५ हि विगयभया बुद्धा .... १-२९ १५-२५९ संबहगवाए
१५-११९ हिंगुलधाउसंकासा .... २५-१७४ संसयं खलु सो पुणई .... ९-२६ हिडिमाहिडिमा चेव ....१५-२११ ....१६-१८२ संसारत्था जे जीवा .... २५-६८ हिरणं जायरूवंच .... ३६-१८८ संसारस्था य सिखा य .... ३५-४८ हिरणं सुषण्णं मणिमुत्त.... १-॥ ... १५-१९७ संसारस्था य सिद्धाय .... ३६-२४१ हिरिली सिरिली सिस्सिरिली१६-९७ ... १५-२१६ संसारमावण्ण परस्स अट्ठा ४-४ हिंसे बाले मुसाबाई, .... ५-१ .... ५-२० ।
ह.
हिंसे चाले मुसाबाई .... ७-५ १-२ हमोन संजले मिक्ख .... २-२१ हुआसणे जलंतम्मि .... १९-५७ .... १५-७ हत्थागवा इमे कामा .... ५-६ होमि नाहो भवंताण ....२०-११ .... २५-५. हस्थिणपुरंमि चित्ता ....१३-२८ ।
संति एगेहि भिक्खुहिं संतिमे य दुवे ठाणा संथारं फलग पीई संपज्जलिमा घोरा
Page #424
--------------------------------------------------------------------------
_