Book Title: Upnishad Vakya Mahakosha Part 2
Author(s): Gajanand S Sadhale
Publisher: Rupa Books Jaipur

View full book text
Previous | Next

Page 331
________________ सहस्रं उपनिषद्वाक्यमहाकोशः स होषाध - सहस्रं वा यस्य वै वितानमादधानः स हि खादित्वाऽतिशेषाखायाया सहस्रं वा आशिषः सहस्रं यस्य आजहार छांदो. १३१०५ वे सासिका: सहस्रं सहस्रायस्वाहा पारमा. ४७ । स हिज्यतः श्रेणो राजाऽधिपतिः छांदो.५।२।६ सहस्रं समा आद्यन्तनिहितोङ्कारेण स हि प्रज्ञानेन सम्पन्नतमो पदान्यगायत् अव्यक्तो. ३ विज्ञातं वदति १ ऐत. ।।३ सहस्राङ्करशाखात्म-फल-पल्लव स हि सर्वकाममयः पुरुषोऽध्यवसाशालिनः । अस्य संसारवृक्षस्य यसङ्कल्पाभिमानलिङ्गो बद्धोमनोमूलमिदं स्थितम गुक्तिको. २॥३७ ऽतस्तद्विपरीतो मुक्तः मैत्रा. ६.३० सहस्रारे जलज्योतिरन्तलक्ष्यम मं. ना. श५ स हि स्वप्नो भूत्वेमं लोकमतिसहस्रार्णमतीवात्र मन्त्र एष ___ कामति मत्यो रूपाणि बृह. ४।३७ प्रदर्शितः । एवमेतां समारूढो स हिंकारो मघो जायते छांदो. २।१५।१ हंसयोगविचक्षणः ।। न भिद्यते स हीदमन्नं धियाधिया जनयते बृह. १।५।२ कर्मचारैः पापकोटिशतैरपि ना. वि. ५ स हीदमन्नं पुनः पुनर्जनयते बृह. १।५।२ सहस्व मन्यो अभिमातिमस्मे स हेभ्यं कुल्माषान् खादन्तं बिभिक्षे छांदो. १।१०।२ रुजन्मृणन्प्रमृणन्प्रेहि शत्रून् वादु. १०९ सहेलं सलीलं वा स्मरणाद्वरदानेषु [ऋ. मं. १०१८४६३+ ३. अथर्व. ४।३१।३ चतुरा गुह्यषोढा. २ सह स्वेनैव रूपेणादित्यानगच्छत् शौनको. ४।४ सहेश्वरो यशस्वी कल्याणकीर्तिसह घेतावस्मिञ्छरीरे वसतः कौ. त. ३४ भवितोरीश्वरो ह तु पुरुषायुषः सहान्तत एवात्मानमुपसंहृत्य प्रैतोरिति ह स्माह १ ऐत. २५२ तावदेवाग्राह्यत् शौनको. २१३ स हैतयैव निविदा प्रतिपदे बृह. ३।९।१ सहाम्नमित्यभिव्याहृत्य स हैतावानास यथा स्त्रीपुमार सौ वृहतीसहस्रं शशंस १ ऐत. २६३१ सम्परिष्वक्तौ स इममेवात्मानं स हापश्यत् -सर्व एव न्यूझ्यन्तो द्वेधा पातयत्ततः पतिश्च पत्नी मामभिचक्षीरन्निति शौनको. ३।३ चाभवताम् बृह. ११४१३ स हापश्यदादित्यो वा उदीयोऽतो स हैतैः सर्वैरस्माच्छरीरादुत्क्रामति को.त. २०१४ __खल्वादित्यो ब्रह्म शौनको. ४३ स हैन पप्रच्छ त्वं नु खलु नो । स हापश्यनैतदञ्जसैवसर्वारूपाण्येव याज्ञवल्क्य अमिष्ठोऽसीति बृह. ३३१०२ मभिचक्षीरन शौनको. २२ स हैव सन्तं न विज्ञानन्ति देवाह स हात्राप्यैव देवानेतद्यं ददर्श छांदो. ८।१०।१ ____ इन्द्रस्यात्मानर शतधा चरन्तम् चित्त्यु. १११५ सहायमीक्षाञ्चके यन्मदन्यनास्ति स हैवालं भार्येभ्यो भवति वृह. १२२१८ करमान्नु बिभेमीति बृह. १४२ स हायस्त: पितुरर्धमेयाय ळांटो. स होता स मुक्तिः साऽतिमुक्तिः बृह. ३२११३ सहाविपरिहृतो मेने न मेऽस्य स होवाच-पातमिवेदं ते विज्ञानपुत्रेण समगादिति ३ ऐत. १११ मपिस्विदेनद्रोदस्योरेव सहास्मदीयैरपि योधमुख्यैः भ.गी. १०२६. पर्यायेणोपवन्वीमहि आर्षे. ४३ सहाई यशसां यशः छांदो. ८।१४१ स होवाचर्किमेप्रतीवाहोभविष्यतीति २ प्रणवो. ८ सहाशाथ हैनमुपससाद तरह स होवाच किं मेऽनं भविष्यतीति छादो. ५।२।। यत्किय पप्रच्छ सर्वरह प्रतिपेदे छांदो. ६।१४ स होवाचर्किमे वासो भविष्यतीति छांदो. ५२९ पार Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384