SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ सहस्रं उपनिषद्वाक्यमहाकोशः स होषाध - सहस्रं वा यस्य वै वितानमादधानः स हि खादित्वाऽतिशेषाखायाया सहस्रं वा आशिषः सहस्रं यस्य आजहार छांदो. १३१०५ वे सासिका: सहस्रं सहस्रायस्वाहा पारमा. ४७ । स हिज्यतः श्रेणो राजाऽधिपतिः छांदो.५।२।६ सहस्रं समा आद्यन्तनिहितोङ्कारेण स हि प्रज्ञानेन सम्पन्नतमो पदान्यगायत् अव्यक्तो. ३ विज्ञातं वदति १ ऐत. ।।३ सहस्राङ्करशाखात्म-फल-पल्लव स हि सर्वकाममयः पुरुषोऽध्यवसाशालिनः । अस्य संसारवृक्षस्य यसङ्कल्पाभिमानलिङ्गो बद्धोमनोमूलमिदं स्थितम गुक्तिको. २॥३७ ऽतस्तद्विपरीतो मुक्तः मैत्रा. ६.३० सहस्रारे जलज्योतिरन्तलक्ष्यम मं. ना. श५ स हि स्वप्नो भूत्वेमं लोकमतिसहस्रार्णमतीवात्र मन्त्र एष ___ कामति मत्यो रूपाणि बृह. ४।३७ प्रदर्शितः । एवमेतां समारूढो स हिंकारो मघो जायते छांदो. २।१५।१ हंसयोगविचक्षणः ।। न भिद्यते स हीदमन्नं धियाधिया जनयते बृह. १।५।२ कर्मचारैः पापकोटिशतैरपि ना. वि. ५ स हीदमन्नं पुनः पुनर्जनयते बृह. १।५।२ सहस्व मन्यो अभिमातिमस्मे स हेभ्यं कुल्माषान् खादन्तं बिभिक्षे छांदो. १।१०।२ रुजन्मृणन्प्रमृणन्प्रेहि शत्रून् वादु. १०९ सहेलं सलीलं वा स्मरणाद्वरदानेषु [ऋ. मं. १०१८४६३+ ३. अथर्व. ४।३१।३ चतुरा गुह्यषोढा. २ सह स्वेनैव रूपेणादित्यानगच्छत् शौनको. ४।४ सहेश्वरो यशस्वी कल्याणकीर्तिसह घेतावस्मिञ्छरीरे वसतः कौ. त. ३४ भवितोरीश्वरो ह तु पुरुषायुषः सहान्तत एवात्मानमुपसंहृत्य प्रैतोरिति ह स्माह १ ऐत. २५२ तावदेवाग्राह्यत् शौनको. २१३ स हैतयैव निविदा प्रतिपदे बृह. ३।९।१ सहाम्नमित्यभिव्याहृत्य स हैतावानास यथा स्त्रीपुमार सौ वृहतीसहस्रं शशंस १ ऐत. २६३१ सम्परिष्वक्तौ स इममेवात्मानं स हापश्यत् -सर्व एव न्यूझ्यन्तो द्वेधा पातयत्ततः पतिश्च पत्नी मामभिचक्षीरन्निति शौनको. ३।३ चाभवताम् बृह. ११४१३ स हापश्यदादित्यो वा उदीयोऽतो स हैतैः सर्वैरस्माच्छरीरादुत्क्रामति को.त. २०१४ __खल्वादित्यो ब्रह्म शौनको. ४३ स हैन पप्रच्छ त्वं नु खलु नो । स हापश्यनैतदञ्जसैवसर्वारूपाण्येव याज्ञवल्क्य अमिष्ठोऽसीति बृह. ३३१०२ मभिचक्षीरन शौनको. २२ स हैव सन्तं न विज्ञानन्ति देवाह स हात्राप्यैव देवानेतद्यं ददर्श छांदो. ८।१०।१ ____ इन्द्रस्यात्मानर शतधा चरन्तम् चित्त्यु. १११५ सहायमीक्षाञ्चके यन्मदन्यनास्ति स हैवालं भार्येभ्यो भवति वृह. १२२१८ करमान्नु बिभेमीति बृह. १४२ स हायस्त: पितुरर्धमेयाय ळांटो. स होता स मुक्तिः साऽतिमुक्तिः बृह. ३२११३ सहाविपरिहृतो मेने न मेऽस्य स होवाच-पातमिवेदं ते विज्ञानपुत्रेण समगादिति ३ ऐत. १११ मपिस्विदेनद्रोदस्योरेव सहास्मदीयैरपि योधमुख्यैः भ.गी. १०२६. पर्यायेणोपवन्वीमहि आर्षे. ४३ सहाई यशसां यशः छांदो. ८।१४१ स होवाचर्किमेप्रतीवाहोभविष्यतीति २ प्रणवो. ८ सहाशाथ हैनमुपससाद तरह स होवाच किं मेऽनं भविष्यतीति छादो. ५।२।। यत्किय पप्रच्छ सर्वरह प्रतिपेदे छांदो. ६।१४ स होवाचर्किमे वासो भविष्यतीति छांदो. ५२९ पार Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016084
Book TitleUpnishad Vakya Mahakosha Part 2
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages384
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy