Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 568
________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ५६५ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir दृशं भवति ? नपठितमिव भवति, यथा नटपवितं निष्फलं, तथा सूत्राध्ययनमपि सताशं करोतीत्यर्थः ॥ ७३ ॥ ॥ मूलम् ॥ - पढइ नडो वेरग्गं । निविकिका बहु न जो जेल || पढिकण तं तद सिढिलो । जाले जलं समोर || ७४ ॥ व्याख्या -' पढइति ' यो नटो भवति स वैराग्यं वैराग्यवती पठति, येन वैराग्यवचनेन बहुजनो बहुलोको 'निविज्जिज्जा इति ' निर्वेदं प्राप्नुयादिति यावत् पठित्वापि पश्चात्स्वयं ' तं तह इति ' तत्तथा न करोति शठो मूर्खः सनू, किं करोति ? ' जाले ति ' जालं गृहीत्वा जलं समवतरति, मत्स्यग्रहणार्थं जलप्रवेशं करोति तथा मूर्खोऽपि विपरोताचरणेन सूत्राध्ययनं व्यर्थयतीत्यर्थः ॥ ७४ ॥ ॥ मूलम् ॥ कह कह करेमि कहवा । न करेमि कह कह कथं बहु कयं मे ॥ जो दियइ संपसारं । करे सो अइ करे अप्पदियं ॥ ७५ ॥ व्याख्या -' कह कह इति ' कथं कथं धर्मानुष्ठानमदं करोमि ? कथं वा न करोमि ? कथं कथं वा कृतं धर्मानुष्ठानादि ' बहुकति ' बहुगुणकारि जवति ? मे मम यः पुमाननेन प्रकारेण हृदयसंप्रसारं हृदयालोचनं For Private And Personal मालाटा. ॥ ५६५ ॥

Loading...

Page Navigation
1 ... 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603