Book Title: Updeshmala ऊika
Author(s): Dharmdas Gani, Ramvijay Gani
Publisher: Shravak Hiralal Hansraj
Catalog link: https://jainqq.org/explore/020848/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ।। कोबातीर्थमंडन श्री महावीरस्वामिने नमः ।। ।। अनंतलब्धिनिधान श्री गौतमस्वामिने नमः ।। ।। योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः ।। ।। गणधर भगवंत श्री सुधर्मास्वामिने नमः ।। ॥चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः ।। आचार्य श्री कैलाससागरसूरिज्ञानमंदिर पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा. जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प ग्रंथांक:१ आराधना वीर जैन श्री महावी कोबा. अमृतं अमृत तु विद्या तु श्री महावीर जैन आराधना केन्द्र शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-३८२००७ (गुजरात) (079) 23276252, 23276204 फेक्स : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हॉल की गली में पालडी, अहमदाबाद - ३८०००७ (079)26582355 For Private And Personal Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir namaAYAKARNMAY BARAMARIKAMAVASA344MAINER RAMANAGrt ॥ श्रीजिनाय नमः॥ ॥श्रीनपदेशमालाटीका ॥ मूलक -श्रीधर्मदासगणि-टीकाकार-श्रीरामविजयगणि. उपावी प्रसिह करनार. पंमित श्रावक हीरालाल हंसराज. ( जामनगरवाला) संवत्-१९६६. सने १० किं. रु.-0-0-0 For Private And Personal Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir EENA • जामनगर जैनन्नास्करोदय गपखानामां गप्यु. For Private And Personal Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश मालाटी. ॥ श्रीजिनाय नमः ॥ ॥ अथ श्रीनपदेशमालाटीका प्रारभ्यते ॥ उपावी प्रसिह करनार-पंमित श्रावक हीरालाल हंसराज ( जामनगरमाला श्रेयस्करं कामितदानददं । प्रणम्य वीर जितकर्मपदं ॥ पदार्थमात्रस्फुटदर्शनेनो-पदे. र शमालां विवृणोमि किंचित् ॥१॥ यद्यप्यनेकाः किल संति टीका-स्तथाप्यनिंद्या क्रियते मयैषा ॥ सति प्रकाशेऽपि विधोर्जगत्यां । न युज्यते किं सदने प्रदीपः ॥ ॥ श्रीधर्मदासेन किलात्मसूनु-प्रबोधनार्थं विदधे सुबोधः॥ ग्रंथो बहूनामुपकारकारी । नव्यात्मनां नावि. तसर्वनावः ॥ ३ ॥ पूर्व तदंगजातस्य । रणसिंहस्य कथ्यते ॥ चरित्रं चारुचरितं । कर्मक्षयविधायकं ॥ ४ ॥ अत्र रणसिंहोदाहरणं निगद्यते जंबूहीपे समृई विजयपुरं पुरमस्ति, तत्र विजयसेनो नृपः, तहे अजयाविजयानान्यौ राझ्यौ, तयोर्मध्ये विजयानाम्नी राज्ञोऽतीववक्षन्ना, न; साई विषयसुखमुपभुंजा Su For Private And Personal Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- मालाटी ॥२॥ ना विजया गर्नवती जाता, तामापनसत्त्वां दृष्ट्वा अजयया चिंतितं मम पुत्रो नास्ति, यदि विजयायाः पुत्रो नविष्यति तदा स राज्याधिपतिनविष्यतीति विज्ञाय षवशेन मूतिकारिकामाय बहुधनदानं प्रतिश्रुत्य कथयतिस्म, यदा विजयायाः पुत्रो नवेत्तदवसरे कमप्यन्यसत्कं मृतपुत्रमानीय तस्या दर्शयेः, तदीयमंगजं च ममार्पयेरित्यग्रतस्तया साई विचारः कु. तः, पश्चाहिजयाराझ्या संपूर्णकाले पुत्रः प्रसूतः, तदवसरे पापीयस्या सूतिकारिकया मृतोऽन्यसत्कः कश्चिद्वालस्तस्यै दर्शितः, तदीयोंगजश्च सपत्न्यै अजयाराइयै समर्पितः, तयापि दासीमाकार्य कथितं एनं बालं बनेंधकूपे प्रदिपेति सापि तं गृहीत्वा वनं गता, कूपसमीपे च समागत्यैवं विचारयतिस्म-धिग्मां दुष्कर्मकारिकां यदयं लघुवालो मया निहन्यते, इदं मह. त्पापं, एतदाचरणेन मम न काप्यर्थसिदिः, प्रत्युतानों नरकादिगतिरूपः स्फुटतर एवेति विचार्य कूपकंठे बहुतृणाचादिते नूप्रदेशे तं मुक्त्वा पश्चादागत्य तत्कार्यं कृतमित्यजयायै रा इयै निरूपितं. तत् श्रुत्वा साऽतीवहृष्टाऽचिंतयन्नव्यं कृतं मया यत्सपत्नीपुत्रो मारितः। __ अथ तदवसरे सुग्रामवासी कश्चित्सुंदरनामा कौटुंबिकस्तत्र तृणाश्रमागतस्तेन च तत्र ॥२॥ For Private And Personal Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ ३ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir रुतं बालं दृष्ट्वा संजातकारुण्येनोत्पन्न हर्षप्रकर्षेण समानीय निजगृहे स्वप्रियायै समर्पितः स बालः कथितं च जो सुलोचने समर्पितोऽयं वनदेवतयास्माकमतोऽयं यत्नेन रक्षणीयः स्वपुत्रवत्पालनीयश्च सापि तं सम्यक् पालयति, रणमध्ये लब्धत्वात्तस्य रणसिंह इति नाम दत्तं द्वितीयोदितचं वत्स प्रतिदिनमेधते. अथ कियत्सु दिनेषु गतेषु विजयसेनराज्ञोऽग्रे केनापि तत्सर्वं पुत्रमारणस्वरूपं निरूपितं तेन तस्य महद्दुःखं समुत्पन्नं, हा हा धिगस्त्विमां दुष्टां रा यया पुत्ररत्नं विनाशितं, अहो धिक् संसारस्वरूपं यत्र रागद्वेषानिभूताः स्वार्थवशत एतादृक्कर्म समाचरंति; अतोऽस्मिन्नवस्थानमघटमानं, चलेयं लक्ष्मीः, चलाः प्राणाः, अस्थिरोऽयं गृहवासः पाशरूपः, अतः प्रमादमुत्सृज्य धर्मोद्यमो विधेयः, यदुक्तं - संपदो जलतरंगविलोला | यौवनं त्रिचतुराणि दिनानि । शारदाभ्रमिव चंचलमायुः । किं धनैः कुरुत धर्ममनिंद्यं ॥ १ ॥ सा नचि कला तं नवि नसदं । तं नचि किंपि विन्नायं ॥ जेण धरिज‍ का या । खज्जंती कालसप्पेण ॥ २ ॥ इत्यादिवैराग्यपरायणेन विजयसेनराज्ञा स्वप्रियया विजयराज्ञ्या तद्वंधुना सुजयनाम्ना For Private And Personal मालाटी. ॥ ३ ॥ Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- कुमारेण साई, कस्यापि गोत्रिणः स्वराज्यं समर्पयित्वा श्रीवीरसमीपे चारित्रं गृहीतं. नगमालाटी. 1वतापि स्थविराणां समर्पितो विजयसेननामा नवदीक्षितमुनिः सिांताध्ययनेन क्रमेण महा॥४॥ ज्ञानी जातस्तेन तस्य धर्मदासगणिरिति नाम दत्तं, स्वकीयशालकेन सुजयनाम्ना तु जिन दासगणिरिति नाम दत्तं. पश्चादेकदा नगवंतमापृव्य ते बहुसाधुपरिवृता नमितले नव्यजी. वान् बोधयंतो विहरंति. अथासौ रणसिंहनामा बालो वाल्ये राजक्रीडां कुर्वन् यौवनमनुप्रातः सुंदरगृहे क्षेत्रकार्याणि करोति. अथ तत्केत्रसमीपे चिंतामणियकाधिष्टितमेकं श्रीपार्श्वनाथचैत्यं वर्तते, तत्र विजयपुरवासिनो बहवो लोकाः समागत्य श्रमापूर्वकं प्रतिदिनं पूजास्नात्रादि कुर्वति, तेषां मनोऽनीष्टं यतः पूरयति. श्चमेकवारं कौतुकविलोकनार्थ रणसिंहोऽ. पि तत्र गतः, तत्र च प्रतिमानिमुखं विलोकयन् स्थितोऽस्ति; एतदवसरे चारणषयो जिथ नवंदनार्थमागताः, तानन्निवंद्य रणसिंहोऽपि तत्पार्चे स्थितः, साधुनापि योग्योऽयमिति वि. ॥४॥ ज्ञाय तस्मै धर्मोपदेशो दत्तः, यदुक्तं-खं स्त्रोकुदिमध्ये प्रश्रममिह नवे गर्नवासे नराणां । बालत्वे चापि दुःखं मललुलितवपुः स्त्रीपयःपानमिश्रं ॥ तारुण्ये चापि पुःखं नवति वि. For Private And Personal Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश मालाटी. ॥५॥ रहजं वृक्ष्नावोऽप्यसारः । संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किंचित् ॥१॥ एतत् श्रुत्वा रणसिंहेनोक्तं सत्यमेतत्. साधुनापि तं रुचितधर्म विज्ञाय पृष्टं हे वत्स प्रतिदिनमत्र प्रासादे पूजार्थमागसि ? तेनोक्तं क्वेदृशं मम नाग्यं यदत्रागत्य पूजां करोमि, साधुनोक्तं जिनपूजाया महत्फलमस्ति. यउक्तं-सयं पमजणे पुस । सहस्सं च विलेवणे॥ सयसहस्सिया माला । अणंतं गीयवाए ॥ १ ॥ इति. अतः प्रतिदिनं यदि पूजां कर्तुमसमयस्तदा देवदर्शनं कृत्वा नोजनं विधेयमित्यनिग्रहतोऽपि त्वं सुखनाग नविष्यतीति श्रुत्वा तेनापि तत्प्रतिपनं. अथ चारणर्षयोऽप्याकाशे समुत्पतिताः, रणसिंहोऽपि प्रतिदिनं क्षेत्रे यदा नोजनमायाति, तदा हलं मुक्त्वा कूरकरंवादिनैवेद्यं गृहीत्वा श्रीपार्श्वप्रभुदर्शनं कृत्वा पश्चादागत्य नोजनं करोति. एवमन्निग्रहं पालयतस्तस्य बनि दिनानि गतानि. एकदा चिंतामणियनः परीकाकरणाथै सिंहरूपेण हारे स्थितः, मध्याह्ने रणसिंहकुमारोऽपि नैवेद्यं गृहीत्वा जिनदर्शनाश्रमागतः, सिंहं दृष्ट्वा च चिंतयतिस्म गृहीतनियमस्तु प्राणांतेऽपि न नंक्तव्यः, यद्ययं सिं For Private And Personal Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नुपदेश- होऽस्ति तदाहमपि रणसिंहोऽस्मि, किं करिष्यति ममायमिति शूरत्वेन तेन सिंहो दक्कितः, मालाटी. 1 सोऽपि तत्साहसं दृष्ट्वा तिरोबनूव. पश्चाजिनन्नक्तिं कृत्वा रणसिंहः स्वक्षेत्रमागत्य नोजनं च॥६॥ कार, श्चमेकदा दिनत्रयं यावदतिवृष्टिर्जाता, नदीपूरेण दिनत्रयं यावद् गृहानक्तमपि नागतं, चतुर्थदिवसे नक्तमागतं, जिनगृहे गत्वा नैवेद्यं ढोकयित्वा जिनदर्शनं कृत्वा स्वकेत्रमागत्य चिंतयतिस्म. यदि कोऽप्यतिथिरद्यातायाति तर्हि तस्मै नावपूर्वकं दत्वा पश्चात्पारणकं करो मि. इति यावचिंतयति तावदतिथिक्ष्यं नाग्यवशतस्तत्र समागतं, तञ्चरणयोर्निपत्य तेन तस्मै शुझानं दत्तं, मनस्यतीवानंदस्तस्य समनूत्. धन्योऽहं यदस्मिन्नवसरे साधुदर्शनं जातं, तन्नक्तिश्च तेन कृता. तन्माहात्म्याचिंतामणिनामा यकः प्रत्यहीनूय तमुवाच हे वत्स त्वदी. यसत्त्वं दृष्ट्वाहं तुष्टस्ततो वृणीष्व वरं, रणसिंहेनोक्तं स्वामिंस्त्वदीयदर्शनेन मम नवनिधयः) - संपन्नाः, कापि न्यूनता नास्ति; तथापि मम राज्यं समर्पय? यक्षः कथयति इतः सप्तमे दि. ॥६॥ वसे तव राज्यप्राप्तिनविष्यति. परं त्वया कनकपुरनगरे कनकशेखरराज्ञः कनकमालाराझीसमुनूतकनकवतीनाम्न्या राजपुत्र्याः स्वयंवरो नविष्यति तत्र गंतव्यं; अग्रे च यत्तवाश्चर्य द For Private And Personal Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी. ॥ ७ ॥ यामि तदर्शनीयं. अथ पुनरपि यदा तव कार्यमापतति तदा मम स्मरणं विधेयमित्युक्त्वा योततः। पश्चारणसिंहकुमारोऽपि लघुवत्सको हले योजयित्वा तपरि च स्वयं स्थित्वा कनकपुरमागतः, तत्र पूर्वमनेके राजकुमारा मिलिताः संति तत्र गत्वा स्वयमपि दूरे स्थितः, ए. तदवसरे कनकवती षोडशशृंगारोपशोनिता रणन्नपुरकंकणा बहुचेटीपरिवृता स्वयंवरमागता. उन्नयतः स्थितान् राजन्यानवलोकयंती सर्वानप्यनिवती यत्र रणसिंहो हर मुक्त्वा हालिकवेषण स्थितोऽस्ति तत्रागत्य तत्कंठे वरमालामारोपयामास. तद् दृष्ट्वा सर्वेषामपि चेतां. सि कषायकलुषितानि संजातानि. आगत्य सर्वेऽपि कनकशेखरस्योपालनं दत्तवंतः, राजन यदि तव हालिकस्य पुत्रीसमर्पणेबासीत् तदा कथं वयमाकार्य हृपिताः, कनकशेखरेणोतं नायं ममात्राऽपराधः, यत्रेचया पुत्री वरं वृणीते तत्र किमयुक्तं ? एतत् श्रुत्वा सर्वेऽपि कु- पितास्ताम्रवदना नदायुधा रणसिंहमुपवेष्टयामासुः, कश्रितं च तैः रे रंक त्वं कोऽसि ? किं तव कुलं ? रणसिंहेनोक्तं अधुना कुलकथनप्रस्तावो नास्ति, यद्यपि कथयामि तथापि नवतां ॥७॥ For Private And Personal Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी. ॥॥ विश्वासो नायाति; ततः संग्रामकरणेन मम कुलपरीक्षा नविष्यति. इति श्रुत्वा सर्वेऽपि योद्धुं सजीनूताः, रणसिंहोऽपि हलमादाय धावतिस्म, परस्परं युजायमाने देवप्रनावेण हलप्रहाराजर्जरीनूता नष्टाश्च सर्वेपि राजानः, तद् दृष्ट्वा चमत्कतांतःकरणः कनकशेखरो व्यजिज्ञपत् स्वामिन्महदाश्चर्यं कृत, प्रकाशय निजस्वरूपं ? तदैव यकेण प्रत्यकीनूय सर्वमपि रणसिंदकुमारचरितं निरूपितं. तत् श्रुत्वा कनशेखरोऽतीवहृष्टो, महताडंबरेण च पुत्री विवाहिता. सर्वानपि राजन्यान् परिधापनिकापूर्वकं स बहु सन्मानयामास; ततस्ते सर्वेऽपि स्वदेशं जग्मुः, पश्चात्कनकशेखरेण जामातुरेकदेशराज्यं समर्पितं, तत्र स्थितः कनकवत्या साई विषयसुखमनुलवन स सुंदरकौटुंबिकं समाकार्य नचितराज्य. कार्याधिकारिणं चकार. एतस्मिन्नवसरे सोमानाम्न्यां महापुयी पुरुषोत्तमनामा नृपः, तगृहे च रत्नवती पुत्री वर्तते, सा च कनकशेखरनृपन्नगिनीसुता, तया सर्वमपि कनकवतीपाणि- ग्रहणस्वरूपं ज्ञातं, रणसिंहं विनाऽन्यवरणे च नियमो गृहीतः, एतादृशं सुतामनो ज्ञात्वा पुरुषोत्तमराज्ञा स्वकीयप्रधानपुरुषा रणसिंहमाकारयितुं प्रेषिताः, तैरपि तत्र गत्वा तत्रैवोक्तं. ॥॥ For Private And Personal Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश 1| 2 || www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir रणसिंहेनोक्तं सर्वमपीदं कनकशेखरो जानाति, नाहं किमपि वेझीति प्रधानपुरुषैः कनकशेखरनृपाये कथितं तदा कनकशेखरेल चिंतितं; एतत्सत्यं यदियं रत्नवती मम जागिनेया, तदस्यापि विवाहो मम कर्त्तुं युक्त एवेति रणसिंहमाकार्य स प्रोवाच गम्यतां रत्नवतीपा ग्रहणार्थ, तेनापि तत्प्रतिपन्नं, महता परिवारेण रणसिंहोऽपि रत्नवतीपरिणयनार्थं चलि - तः, मार्गे गन्नेकदा पाडलीखंकपुरसमीपोपवने चिंतामणियकायतनसमीपे समागत्य स्थितः, यक्षप्रासादमध्ये यक्षाय प्रणामं कृत्वा स्थितः, तदवसरे रणसिंहकुमारस्य दक्षिणं चक्षुः स्फुरितं, तदा स मनसि व्यचिंतयत् अथ कोऽपीष्टमेलापको भविष्यतीति. तस्मिन्नवसरे पाडलीखंडपुराधिपस्य कमलसेननृपस्य कमलिनीकु किसमुन्नवा कमलवतीसुता सुगंधपुष्पादिपूजोपकरणान्यादाय सुमंगलादासीसहिता यक्षप्रासादे समागता, प्रागत्य रसिंहकुमारं दृष्ट्वा कामविह्वला जाता, कुमारोऽपि तां दृष्ट्वाऽतीवव्यामोहितः, परस्परमनिमेपलोचनौ कणमथ सस्नेहमवलोकयितुं लग्नौ पश्चाद्यरुपूजां कृत्वा विज्ञपयतिस्म, स्वामिस्तव प्रसादतोऽयं मम जर्चा जवतु, एतद्दर्शनेनाहमतीव रागवती जाता, अतः प्रसन्नीनूय ૨ For Private And Personal मालाटी. ॥ ए ॥ Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नुपदेश- मालाटी, ॥१०॥ ममैनं राजकुमारं प्रियत्वेन समर्पय? तदा यदेणोक्तं नो वत्से समर्पितोऽयं मया, भुंदवा- नेन साई यथेप्सितं सांसारिकं सुखं ? एतत् श्रुत्वाऽानंदमापन्ना कमलवती सेवकांतिके तनामादि परिपृत्य स्नेहदृष्ट्या पुनः पुनः सन्मुखमवलोकयंती स्वगृहमागता. कुमारोऽपि स्वकीयपटावासे समागतः, अथ हितीयदिवसेऽपि तथैव कमलवती यक्षपूजार्थमागता, कुमारे णापि दृष्टा; पूजां विधाय मधुरस्वरेण सम्यग् वीणावादनपूर्वकं तदने संगीतकं कृत्वा गृहं गता; कुमारोऽपि तदीयं गानमथ वीणास्वरं श्रुत्वा मनसि चिंतयतिस्म, यद्येनां विवाहयामि तदा मे सफलं जन्म, नो चेकिमनेन जीवनेनेति तज्ञगवाहितः स्थितः, तदा पुरुषोत्तमनृपप्रधानैरागत्य विज्ञप्तं, स्वामिन् कोऽत्र विलंबहेतुः? कुमारेणोक्तं ममात्र किंचित्कार्यमस्ति, यूयमग्रतो गवत ? अहमपि पृष्टतः शीघ्रमागवामि. इति श्रुत्वा ते प्रधानपुरुषाः सोमापुयाँ पुरुषोत्तमनृपसमीपे गताः, कथितं च कुमारागमनस्वरूपं, रणसिंहकुमारस्तु कमलवतीरूप- मोहितस्तत्रैव स्थितः। एतदवसरे एको नीमनूपपुत्रोऽपि कनकसेननृपसेवां करोति. सोऽपि कमलवतीरूपं दृ ॥१०॥ For Private And Personal Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- मालाटी. ष्ट्वा मोहितोऽस्ति, परं कमलवती मनागपि तं नेति. एकवारं कमलवतीं यहपूजाथै गतां विज्ञाय सोऽपि नीमपुत्रस्तत्पृष्टतो जगाम. चिंतितं च तेन प्रासादधारानिस्सरत्यास्तस्याः सर्वमपि मनोऽनिलषितं कथयिष्यामीति संचिंत्य स प्रासादारे स्थितः, कमलवत्यापि स दृष्टः, तदा सा सुमंगलां स्वदासी कथयतिस्म, योऽयं धारस्थितोऽस्ति स यदि प्रासादांतः स. मागवति तदा वारणीय इति शिक्षयित्वा तया सा चारप्रदेशे स्थापिता, स्वयं चैकांते समागत्यका जटिकां कर्णयोर्बध्ध्वा पुरुषरूपेण नूत्वा प्राप्तादारे समायाता. तदा तेन कुमारेणोक्तं नो देवपूजक! कमलवती कथं बहिर्न निर्गता? तेनोक्तं मया त्वत्र प्रासादे एकैवेयं दृटा, अन्या तु कापि नास्तीति कथयित्वा स्वमंदिरमागता; जटिका कर्णतो दूरीकृता, मूलरूपेण जाता; पश्चात् हारस्थितो नीमसुतोऽपि प्रासादमध्ये बहुवारमवलोकयन्नपि तामदृष्ट्वा विषमा नूतः स्वस्थानं गतः, दास्यापि समागत्य कमलवत्यै पृष्टं स्वामिनि कयमत्रागता त्वं ? मया तु निर्गवंती न दृष्टा. तया सर्वमपि जटिकास्वरूपं कथितं. तदा दासी प्रोवाच नो - स्वामिनि ! एतादृशीय जटिका कुतस्त्वया लब्धा ? कमलवती प्राह शृणु ? For Private And Personal Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी, ॥१२॥ पूर्वमेकदाहं यदायतने गता, तदा तत्रै विद्याधरविद्यावरीयुग्ममागतं, तदा मां दृष्ट्वा विद्याधरस्त्रिया चिंतितं यद्यत्यनुतरूयामिमां मदीयो नर्ता दृदयति तदैतपमोहितो नविष्यतीति ज्ञात्वा यथाहं न जानामि तथा मम कर्णे सैकां जटिकां बबंध. पश्चाद्यपूजार्थं गताई स्वात्मनः पुरुषवेशं दृष्ट्वा विस्मयमापना, सर्व शरीरमवलोकयंत्या मया कर्णे जटिका दृष्टा, सा ततो दूरतो मुक्ता, मूलरूपेण च जाता; पश्चात्सा जटिका मयाऽत्यादरेण गृहीता, सैव च मम पार्श्वे वर्तते. तत्पन्नावेण चाद्य पुरुषवेषं कृत्वाहं प्रासादात्समागतेति जटिकास्वरूपं दास्यै निवेदितं. अथ नीमनृपपुत्रेण बहवोऽप्युपायाः कृताः, परं कोऽपि न लगति, तदा तेन कमलवतीमातुरग्रे स्वान्निप्रायो निवेदितस्तयापि चिंतितं महानयं राजपुत्रोऽस्ति, अतो युक्तमनेन साई स्वपुत्रीविवाहकरणमिति विचार्य न निवेदितं, तेनापि प्रतिपन्नं, दितीयस्मिन्नेव दिने लग्नं गृहीतं. कमलवत्यापि तद् ज्ञातं, महदुःखमुत्पन्नं, अतो सा न भुंक्ते न शे- ते न जटपति न हसति, मनसि चिंतयति गत्वा तमेव यदं सोपालंन्नपूर्वकमाश्रयामि, नान्या मे गतिरिति विचिंत्य रात्रौ प्रचन्नं निर्गत्य यदायतनमागत्य तमेवमुपालनं ददाति. हे ॥१२॥ For Private And Personal Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir __ उपदेश- यह न घटते चैतनवादृशानां प्रधानसुराणां वाचोऽन्यथाकरणं, सतां त्वेकैव जिह्वा. यउक्तं- मालाटी. जिलैकैव सतामुन्ने फणनृतां स्रष्टुश्चतस्रोऽथवा । ताः सप्तैव विनावसौ निगदिताः षट् कार्ति केयस्य च ॥ पौलस्तस्य दशैव ताः फणिपतौ जिह्वासहस्रक्ष्यं । जिह्ना लक्षसहस्रकोटिगुणितास्ता दुर्जनानां मुखे ॥१॥ इति, यद्यप्येवं जवता नवक्षगन्यथा कृता परं मदायत्तोऽस्ति) मदीयजीव इति कथयित्वा रणसिंहकुमारस्य पटावासपाचे समागत्य महति वृदे गलपाशं बध्ध्वा कथयामास, नो नो वनदेवता मदीयं वचनं शणुत? मया रणसिंहकुमारस्य वरणेबयाऽयं चिंतामणिनामा यको बहुधााराधितो, दत्ताप्यनेन स्ववाक् न पालिता, तदर्थमहमात्मघातं करोमि. यदि मयाऽस्मिन् नवेऽयं नर्ता न प्राप्तस्तयागामिन्यपि नवे ममायं वल्लनो नूयादित्युक्त्वा साहसं कृत्वा वृदोपरि चटित्वा कंठे पाशं क्षिप्त्वांतराले स्थिता. तावत्सुमंगला नानी तस्या दासी पदे पदे तामवलोकयंती तत्रागता, तस्याश्च तदवस्थां दृष्ट्वा त- ॥१३॥ या हाहारवः कृतः, तत् श्रुत्वा सुमित्रनाम्ना मित्रेण साई रणसिंहकुमारोऽपि तत्र सत्वरमागतः, दास्या गलपाशश्विनः, कमलवती अचेतना जाता, शीतलवाता|पचारतश्च स्वस्थी For Private And Personal Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. उपदेश- नूता, तदा कुमारेण पृष्टं नो सुनगे त्वं कासि ? किं कारणं कंठपाशग्रहणे? किमर्थमिदमि Ka यत्साहसं च ? सुमंगला प्राह स्वामिनद्यापि किमिमां न जानीय ? ॥१४॥ यं त्वल्लीनचित्ता कमलवती, पित्रा नीमनृपपुत्राय दीयमानात्मघातेन म्रियमाणा मया कंठपाशवदेन रहितेत्याकर्ण्य रणसिंहो हर्षमापन्नः, पश्चात्सुमित्रेणोक्तं नो मित्र मि. नष्टाननोजने मिलिते कः क्षुधातुरो विलंबं करोति ? अतःकारणादिमां पाणिग्रहणतः समुहर मन्मयोदधेः, इति मित्रवाक्यं श्रुत्वा गांधर्वविवाहेन तेन सा परिणीता; कमलवत्यपि मनसि महानंदं प्राप्ता; रात्रौ च सुमित्रेण साई स्वगृहमागता. तदवसरे विवाहकार्यहर्षातिरेकेण व्य. ग्रचित्तं स्वपरिवारं ज्ञात्वा कमलवती स्ववेषं सुमित्राय समर्पयित्वा स्वयं चान्यवेषं परिधाय रणसिंहकुमारपार्वे समागता; सर्वापि प्रवृत्तिः स्वन्न रग्रे कथिता, कुमारोऽपि स्नेहदृष्ट्या गाढं दोन्या तां परिरन्य पार्श्वे स्थापयामास. अथ लग्नवेलायां नीमसुतोऽपि हस्तिस्कंधमा- रुह्य महताडंबरेणागतो महोत्सवपूर्वकं कमलवतीवेषधारकस्य सुमित्रकुमारस्य पाणिग्रहणं कृत्वा स्वावासमागतः, कामवशेन कोमलालापपूर्वकं नवीनवर्धू पुनः पुनरालापयति, परं म. ॥१५॥ For Private And Personal Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- ॥१५॥ नागपि न जल्पति न्यग्नूयस्थिता. तदाऽतिमदनातुरेण तेन तदीयमंग हस्तेन स्पृष्ट, तदा पु. मालाटी. रुषस्पर्शो ज्ञातः, पृष्टं त्वं कोऽसि ? तेनोक्तमहं त्वदीयवधूः, कुमारेणोक्तं त्वं कुतो वधूः? त्वदीयः कायस्पर्शः पुरुषस्येव दृश्यते. तदा वधूवेषधारकेण सुमित्रेणोक्तं हे प्राणनाथ किमिदं जल्पितं ? किं नवदीयं चेष्टितं स्पष्टीकरोषि ? यहिवाहोत्सवेन नवपरिणीतां मां चेटकविद्यया पुरुषरूपेण करोषि! अहं त्वधुना गत्वा मदीयपित्रोः समीपे कथयिष्यामि, यदहं कुमारप्रनावेण पुत्रीत्वं विहाय पुत्रो जातः, एवमुक्ते सलीमपुत्रो व्यग्रचित्तो बनूव; किमिदं जा-- तमिति; सुमित्रोऽपि स्त्रीवेषधारक एव रणसिंहकुमारपार्श्वे समागतः, सर्व रजनीव्यतिकरं चाऽचीकथत, तत्कौतुकं श्रुत्वा सर्वेऽपि परस्परं हस्ततालं दत्वा दसितवंतः, पश्चाजीमपुत्रेणापि समागत्य कनकसेननृपाने कथितं, या नवदीया पुत्री मया साई विवाहिता स तु पुत्रो दृश्यते. तत् श्रुत्वा श्वसुराज्यामुक्तं किमयं जामाता प्रश्रिलो जातः ! यदेवं जल्पति, किं वानू ॥१५॥ ताद्यावेषवान् ! यदेवमसंबई वक्ति. एतादृशी तु प्रवृत्तिः कदापि न जाता, न नाविनी, ना. पि श्रूयते; यदेकत्रैव नवे जीवः स्त्रीत्वं विहाय पुरुषत्वं प्राप्नोति. किंच जामातापि कश्रमस For Private And Personal Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश : ॥ १६ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir त्यं वदति ! परं स कोऽपि धूर्तो दृश्यते एवमुक्त्वा राज्ञा सर्वत्र कमलवत्याः शुद्धः कारापिता, परं कुत्रापि सा न दृष्टा, तदा राजाऽतीवशोकातुरो जातो, राज्यपि पुत्री मोहन रुदंती सेवकानेवं वदतिस्म, यः कोऽपि मदीयां तनयामानयति तस्य मनोऽनीष्टं पूरयामीति चरा अपि सर्वत्र चामं ग्रामं विषमा निरुत्साहाः पुनरागताः, एवं सति प्रातः केनापि लब्धादान कनकसेननृपाये कथितं, स्वामिन् कमलवती परिणीतवेषेण रणसिंहकुमार पटावासेक्रीमां कुवैती दृष्टा, तत् श्रुत्वा क्रोधारुणनयनो जीमनृपकुमारसहितो बहुदलवृतः स तप्रागतः, कुमारेण साईं च तेन युद्धमारब्धं रससिंहोऽपि सिंहवद्यो कुमारेने. एका किनापि रएसिंहेन देवसाहाय्यानीनपुत्रेण साईं कनकसेननृपो जीवन गृहीतः, तदा कमलवतीदास्या सुमंगलया समागत्य सर्वोऽपि वृत्तांतो निवेदितः पश्चात्कमलवत्यपि समागता, पितुः प्रणामं कृत्वा करौ मुकुलीकृत्य स्थिता. कनकसेननृपेणापि सर्व जीमनृपसुतस्वरूपं श्रुतं श्रती वक्रुद्धेन तेन तस्य बहुतर्जनादि क्रियमाणे कमलवत्या सोऽपि मोचितः, कनकसेनोऽपि रणसिंदस्य कुलधैर्यादि विज्ञायातीवहृष्टो, महता विस्तरेण कमलवतीविवादः कृतः, जामातुः For Private And Personal मालाटी. ॥ १६ ॥ Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- ॥१७॥ करमोचनावसरे बहुगजाश्वादि दत्तं. रणसिंहोऽपि बहुकालं तत्रैव स्थितः, कियता कालेन क- मालाटी, मलवती गृहीत्वा स्वदेशंप्रत्यायातो, हान्यां कनकवतीकमलवतीभ्यां साई विषयमुपभुंजानः सुखेन कालमतिवाहयतिस्म. एतदवसरे सोमापुर्या पुरुषोत्तमनृपपुत्री रत्नवती नानी चिंतयति, अहो मम पाणिग्रहणार्थमागबन् रणसिंहकुमारोतरा कमलवती परिणीतवान्. तया) साईमतीवलुब्धो मम वल्लन्नो मां विस्मारितवान; अत्र मउछाहार्थ नाडायाति. कमलवतीविना नान्यत्किमपि पश्यति; अतस्तया किमपि कार्मणं कृतं विलोक्यते. कमलवतीस्नेहेनातीवनिर्गुतं नर्तृहृदयं दृश्यते, तेन च मत्स्नेहावकाशो न जायते; परमहं तर्हि सत्या यदि केनाप्युपायेन तविरसि कलंकं दत्वा नर्तृचित्तं समुत्तारयामीति संचिंत्य स्वकीयमातुरग्रे कश्रितं, तयापि यथेष्टं कुर्वित्यनुज्ञा दत्ता. पश्चात्तत्रैका गंधमूषिका नानी दुष्टा कार्मणवशीकरणकर्मकुशला काचित्स्त्री वर्त्तते, तामाहूय रत्नवती कथयतिस्म; मातर्मदीयमेकं कार्यं कुरु? ॥१७॥ यणसिंदकुमारः कमलवत्यामतीवलीनो वर्तते, तत्तथा कुरु? यङ्गनां कलंकदूषितां कुमारो गृहानिष्कासयति। For Private And Personal Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir hin उपदेश- तत् श्रुत्वा तया प्रतिपन्नं कियन्मात्रमिदं ! स्वल्प कालेनैतत्करिष्यामीति प्रतिश्रुत्य स्तो- मालाटी. K कैरेव दिनै रणसिंहनगरमागता, समागत्यांतःपुरमध्ये कनकवतीमंदिरं गता. कनकवत्याः पु॥१७॥ रो रत्नवतीकुशलादिवृत्तांतं कथयामास. रत्नवतीप्रवृत्तिकयनेन कनकवत्यापि तस्या बहु स. न्मानं दत्तं, प्रतिदिनमंतःपुरे समायाति, कुतूहल विनोदादिवाती कथयति; कमलवती च वि.) शेषेण जल्पयति. यथा यथा कमलवत्या विश्वासः समुत्पद्यते तथा तथा करोति. एवं सर्व दा गमनागमने क्रियमाणे कदाचित्कूटविद्यया कमलवतीमंदिरमध्ये परपुरुषः समागछन् कु. माराय दर्शितः, परं मनागपि तस्य मनसि शंका नातायाता, चिंतयति च कमलवतीशीलं सर्वथैव निष्कलंकं वर्तते. एवं बहुवारं परपुरुषदर्शनेन कुमारेण चिंतितं किभियं खमितशी. ला जाता? यतः प्रत्यकमेतदेवं पश्यामि. ततस्तेन कमलवत्यै प्रोक्तमहं प्रत्यहं पुरपुरुषं तव मंदिरे समागचंतं गतं च पश्यामि. तदा कमलवती प्रोवाच, नो प्राणनाथ नाहं किम ॥१०॥ पि जानामि पुरपुरुषसंचारस्वरूपं, यदि यूयं पृत्य तदा मम कर्मणामेवायं दोषः, अहं मंदनाग्यवती ययूयमेतादृशं पश्यथ. यदीयं धरा विवरं ददाति तदा प्रवेशं करोमि; नूनमेतदश्रा For Private And Personal Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- ॥१५॥ व्यं मया न श्रूयते. मालाटी. तत् श्रुत्वा कुमारश्चिंतयति, अवश्यमिदं नूतादिविलसितं विलोक्यते; नास्यां कापि कु.। चेष्टा. यद्यपि वामब्रुवो यौवने तीक्ष्णकटाक्षविदेपतः परमनांसि हरंति, तथापि तैः पुरुषैः प्रतिदिनं संगमः कथं संयुज्यते ? अंतःपुरे तु नैतहिशेषेण संन्नाव्यते. कोऽकालमरणानिला.) पी? यः प्रत्यहमत्रायाति. इति सम्यग् विचारयतः कुमारस्य मनसि न सत्यं प्रतिन्नासते, परं स धर्मनस्को नूत्वा स्थितः, तदा उटया तया चिंतितं, अद्याप्येतचित्तं तदुपरि न सम्यग विरक्तीनूतं, हितीयेनोपायेन स्नेहानेदं करोमीति विचार्य तांबूलनोजनादिषु केनाप्युपायेन मंत्रचूर्णादियोगं कृत्वा कुमारचित्तं विरक्तीकृतं; तेन पूर्व गाढानुरक्तं तश्यमपि कुमारमनो । मंत्रचूर्णादिप्रयोगेण तदुपरि ज्वलितुं लग्नं. लोकापवादतो विन्यता तेनैवं चिंतितं इमां कमलवती तपितृगृहे प्रेषयामि, अत्र न रक्षणीयेति विचार्य स्वसेवकानाइयोक्तवान्. गतैनां कमलवती रपमारोप्य तपितृकुले मुक्त्वा समागवतेति श्रुत्वा सेवकैश्चिंतितं किमनुचितमयं करोति ! स्वाभिवाक्यमनुलंध्यमिति विज्ञाय कमलवतीसमीपमागत्योक्तं नो स्वामिनि वा ॥१ ॥ For Private And Personal Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. नपदेश-टिकायां स्थिताः स्वामिनो युष्मानाकारयति, रणे स्थित्वा शिघ्रमागम्यतामित्यसत्यमुक्त्वा तः सा रथे समारोपिता, तावत्कमलवत्या दक्षिणं चक्षुः स्फुरितं, चिंतितं च तया किमद्य ॥॥ नविष्यति ? परं ; समादूतास्मि, तत्र यन्नाव्यं तन्नवतु; इति व्यग्रचित्ता रथे स्थिता. र योऽपि सत्वरं सेवकेन चालितः, कमलवत्या पृष्टं कियहूरं कांतालंकृतमुपवनमस्ति ? तेनोक्तं व वनं! क्व कांतः! कुमारेण पितृगृहे मोचनाय तवाझा दत्तास्ति. कमलवत्या कथितं न व्यं, यदि कुमारणाऽविमृष्टमपरीक्षितमेतादृशमकार्यं कृतं तर्हि पश्चादेतस्य महाननुशयो न. JOविष्यति; मम तु यऽदितं तन्त्रोक्तव्यमेव. यउक्तं कृतकर्मक्षयो नास्ति । कल्पकोटिशतैरपि ॥ अवश्यमेव नोक्तव्यं । कृतं कर्म शुन्नाशुनं ॥१॥ मयि निरपराधायां किमनेनाचरितमिति चिंतयंती स्तोकैरेव दिनैः पाडलीखंडपुरसमीपे समागता. तदा कमलवती प्रोवाच नो सारथे त्वमितो रथं पश्चाहालय ? यतोऽत्र त- व किमपि कार्यं नास्ति, परिचितोऽयं मम नूप्रदेशः, इतः सन्मुखं पामलीखंडपुरोपवनं दृश्य. ते, अहमेकाकिनी सुखेन गमिष्यामि; एवमुक्ते सारभिरपि प्रणतिपूर्वकं साश्रुलोचनो विज्ञ ॥ २० ॥ For Private And Personal Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश ॥१॥ पयति नो स्वामिनि त्वं साक्षात् शीलालंकृतिधारिणी लक्ष्मीरसि, परमहमधमाझाकारकामा चांमालोऽस्मि, येन मया त्वमरण्ये मुक्ता; धिग्मां दुष्कर्मकारिणमिति ब्रुवंतं तं कमलवती प्राह नो सत्पुरुष नायं तवात्रापराधः, यः सेवको नवति स स्वन्न राज्ञां करोत्येव; परं मं. दन्नाग्यवतस्तस्यैकं वचनं कथनीयं, यदेतत्कार्य किं त्वया कुलोचितं कृतमस्तीति. तत् श्रुत्वा कमलवती वटतरोरधो मुक्त्वा रथं गृहीत्वा स पश्चालितः, पश्चादेकाकिनी तत्र स्थिता सा रुदंती विलपंत्येवं कथयतिस्म, अरे विधातः किमतिकर्कशमाचरितं त्वया! किमकाले बजपातोपमं प्रियविरहजं दुःखं दत्तं ? किं मया तवापराई ? अन्यत्सर्वमपि सोढुं शक्यते, परमस्मत्कलंकारोपणतो न; मम गृहनिष्कासनं महदुःखं नाति, किं करोमि ? क यामि ? अ. तो मातरत्रागत्य सुखदावाग्निना दह्यमानां स्वपत्री पालय ? अथवा नागंतव्यं, मदीयदःखदर्शनेन तव हृदयस्फोटो नविष्यति, अहं मंदनाग्यवती, पूर्व पितुरपि मया कुमार्यवस्थायां ॥१॥ वरचिंता कारिता, पाणिग्रहणवेलायामपि बंधनादिकष्टमुत्पादितं, अधुनाप्येतत् श्रुत्वा मनि. मिनेन खन्ना नविष्यति. For Private And Personal Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- ॥२२॥ एवमनेकधा विलापं कुर्वाणा मनसि सा विचारयतिस्म, अहं पूर्व नषुः सुपरीक्षितशी मालाटी, लाऽनूवं, परं ज्ञायते केनापि निष्कारणवैरिणा, अश्रवा नूतरासादिना एतदिजालस्वरूपं दर्शयित्वा नर्तृश्चित्तं व्युग्राहितं कृतं, तदधुना कलंकसहिताया मम पितृगृहगमनं सर्वथा न युक्तं; जटिकाप्रनावेण पुरुषो नूत्वा तिष्टामि. यत एकं बदरीफलोपमं स्त्रीशरीरं दृष्ट्वा को न नोक्तुमुत्सहते ? यतः-तटाकवारि तांबूलं । स्त्रीशरीरं च यौवने ॥ को न पातुं न नोक्तुं नो । विलोकयितुमुत्सुकः ॥ १॥ मम तु प्राणत्यागेऽपि शीलरक्षणं वरं, यदस्मिन्संसारे शी. लादपरं परमपवित्रमकारणमित्रं नास्ति. यतः-निर्धनानां धनं शील-मनलंकारनूषणं ॥ विदेशे परमं मित्रं । प्रेत्यामुत्र सुखप्रदं ॥१॥ पुनः शीलप्रत्नावतः प्रदिप्तो वह्निः शाम्यति, सादिकलयं नश्यति. यदुक्तमागमे-देवदाणवगंधवा । जस्करस्कसकिन्नरा ॥ बनयारिं न-श मंसंति । उक्करं जे करिंति न ॥ ॥ जो देश कणयकोडिं । अहवा कारे कणयजिणभुवणं ॥ २२ ॥ ॥ तस्स न तत्तियं पुमं । जत्तियं बनवए धरिए ॥ ३ ॥ इत्यालोच्य जटिकामनावण ब्राह्मणवेषं विधाय पाळलीखंडपुरतः पश्चिमायां दिशि चक्रधरनाम्नो ग्रामस्य समीपे चक्रधरदेवा For Private And Personal Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश मालाटी. ॥ २३॥ ) यतने पूजकत्वेन स्थिता; सुखेन कालमतिवाहयति. इतस्तदवसरे सारथिनापि तत्र गत्वा स- वोऽपि कमलवतीसंबंधः कुमाराग्रे कथितः, कुमारोऽपि तत् श्रुत्वा सर्वमपि गंधमूषिकामंत्रादिमाहात्म्यं ज्ञात्वा पश्चात्तापं कर्तुं लग्नो, हा हा किमाचरितमधमेन मयाऽधमकुलोचितं! यनिर्दूषणायाः प्राणप्रियायाः कलंको दत्तः, सा मदीया प्राणप्रिया कमलादी कमलवती किं करिष्यति ! किमहं करोमि! तयाविना सर्वमपि शून्यं. यतः सति प्रदीपे सत्यग्नौ । सत्सु नानामणीषु च ॥ विनैकां मृगशावादी । तमोनूतमिदं जगत् ॥१॥ को जानाति ! कदा मम वल्लना मिलिष्यति! कयमहमधन्यो लोकानां मुखं द. शयिता! धिगस्तुमां, मम हृदयं कथं न स्फुटितं येन हृदयेनैवं चिंतितं. सा मदीया जिह्वा कथं शतखंडवती न जाता ययैवमनुज्ञा दत्ता. इदमकार्यं कुर्वतो मम शिरसि ब्रह्मा कयं त्रुटित्वा न पतितं ? अहो अविमृश्य कृतं कार्य महाऽनयते! यउक्तं नीतिशास्त्रेऽपि-स- हसा विदधीत न क्रिया-मविवेकः परमापदां पदं ॥ वृणुते हि विमृश्यकारिणं । गुणलुब्धाः स्वयमेव संपदः ॥ १॥ अतः किमनेन शोचनेन, परमित केन कृतमिति चिंतयता तेन गं ॥२३॥ For Private And Personal Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी. ॥५॥ H धमूषिकागमनं श्रुतं, चिंतितं च सत्यमनयैवेदमाचरितमिति सनिःश्वासं स चिंतयतिस्म, ता- वगंधमूषिकापि सोमापुर्यो गत्वा रत्नवत्याः पुरः सर्वमपि कुमारस्वरूपं कमलवतीस्वरूपं चाऽकथयत्. रत्नवत्यपि प्रमोदवती जाता, स्वकीयपितरं पुरुषोत्तमनृपं कथयतिस्म, स्वामिन समाकार्यतां रणसिंहकुमारः, पुरुषोत्तमेनापि कुमाराकारणार्थ कनकपुरे नगरे कनकशेखरनृपपार्चे प्रेषिताः स्वसेवकाः, तैरपि तत्र गत्वोक्तं स्वामिन् रत्नवतीपाणिग्रहणमकृत्वांत. रालमार्गत एव प्रत्यागछता रणसिंहकुमारेणातीवाऽयुक्तमाचरितं, वयं हेपिताः, परं रत्नवती | तदेकाग्रचित्ता स्थितास्ति. ___ततः प्रेष्यतां रत्नवतीपाणिगृहणाथै कुमारः, कनकशेखरोऽपि रणसिंहमाहूयोक्तवान् ग. म्यतां रत्नवती विवाहार्थं; कमलवतीविरहव्यग्रचित्तेनापि तेन कनकशेखरनृपोपरोधेन तत्प्र. तिपत्रं. शुने दिवसे ससैन्यश्चलितः, शुभशकुनैः प्रेर्यमाणः प्रयाणं कुर्वन् पाडलीखंडपुरंप्र- ति प्रियाशुद्ध्यर्थ चलन कियता कालेन परिचमन चक्रधरग्रामसमीपोद्यानमाजगाम, तत्र पटावासे स्थितश्चक्रधरदेवार्चनार्थं गतः, तावत्कुमारस्य दक्षिणं चक्षुः स्फुरितं; चिंतितवांश्च अ. ॥ २४ ॥ For Private And Personal Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी. ॥३५॥ द्य कोऽपीष्टसंयोगो नावी; मम तु कमलवती विना न किमपीष्टं, सा यदि मिलति तदा स- वेष्टलानः संपन्नः, एवं विमृशति सति कमलवत्यपि पुष्पबटुकरूपं धृत्वा पुष्पाणि लात्वा कु. मारहस्तयोः समर्पयतिस्म. कुमारेणापि यथोचितं मूल्यमर्पितं. पश्चादेवपूजकेन चिंतितमयं रणसिंहकुमारो रत्नवतीपरिणयनार्थ गबन विलोक्यते. कमलवती कुमारं दृष्ट्वाऽतीवहृष्टा बनूव. कुमारोऽपि पुष्पबटुकरूपधारिणी कमलवतीं पुनः पुनरवलोकयन्नेवं चिंतयति, अयं प्राणवल्लन्नाकमलवतीसदृशो दृश्यते. एतदर्शनेन ममातीव मनो हृष्टं. श्वं चिंतयन सवि. स्मयं पुनः पुनरवलोकयन स न तृप्तिं प्राप. कमलवत्यपि स्नेहवशतः स्वकांतं निरीकतेस्म, पश्चात्कुमारोऽपि बटुकेन साई निजावासे समागतः, नोजनादिन्नक्तिपूर्व बहु सन्मानितो बटुकः पुरतः स्थापितश्च. कुमारः कथयति नो बटुक तवांगं मुहुर्मुहुः सम्यगवलोकयतोऽपि मम न तृप्तिर्जायते, अतीवानीटं तव दर्शनं लगति, बटुकः प्राह स्वामिन् सत्यमिदं; यथा चंकांतिदर्शनेन चांशेपलादमृतश्रावो नान्यस्मात्तथा संसारेऽपि यो यस्य वल्लनो नवति सो. sपि तं दृष्ट्वापि न तृप्तो नवनि. कुमारः प्राह ममाग्रे गमनं विधेयमस्ति, परं त्वत्प्रेमशृंख ॥३५॥ For Private And Personal Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेशा- क मालाटी. ॥६॥ लाया बई मम मनः पदमपि गंतुं नोत्सहते, अतः कृपां विधाय मया साईमागम्यता; पु- नरहं त्वामत्रानेष्याम्यवश्यमिति श्रुत्वा बटुकः प्राह मम तु प्रत्यहं चक्रधरदेवपूजनं विधेयमस्ति, तत्कथं मया समागम्यते ? अथ च निदैनव्रतधारिणो मम किं तत्रागमने प्रयोजनं ? कुमारेणोक्तं यद्यपि कार्य नास्ति तथापि ममोपरि कृपां विधायागंतव्यमिति कुमारोपरोधतस्तेन प्रतिपन्न, तेन साईमप्रतश्चचाल सः, मार्गे गवतः कुमारस्य बटुकेन साईमतीव प्रीतिर्जाता, कणमपि तदीयसंगं न मुंचति; तेन सहावस्थानमुबानं चलनं शयनं, शरीरबायावत् कणमपि तौ न निन्नौ जवतः, मुग्धजलयोरिव तयोमैत्र्यमनूत्. यमुक्तं-कीरेणात्मगता दकाय हि गुणा दत्ताः पु. रा तेऽखिलाः । दीरे तापमवेक्ष्य तेन पयसा ह्यात्मा कशानौ हुतः ॥ गंतुं पावकमुन्मनस्तदन्नवद् दृष्ट्वा तु मित्रापदं । युक्तं तेन जलेन शाम्यति पुनमैत्री सतामीदृशी ॥१॥ एकदा कुमारः कथयति नो मित्र मदीयं मनो मम पार्श्वे नास्ति, तेनोक्तं क गतं ? कुमारेणोक्तं म. म वल्लनया कमलवत्या साई, तेनोक्तं सा कमलवती क गता? कुमारः प्राह मम मंदना REATREATRE ॥ ६ ॥ For Private And Personal Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेशा- I ॥२॥ ग्यस्य गृदे कश्रमेतादृशं स्त्रीरत्नं तिष्टति ? मयैव देवविलुप्तचेतसा सा निष्कासिता, सा क मालाटी. गता नविष्यति ! बटुकेनोक्तं सा कीदृशी वर्तते ? यदर्भमेवं खेदं कुरुथ. कुमारोऽपि साश्रुलोचनः कथयति. नो मित्र तदीया गुणाः कथमेकजिह्वया गणितुं शक्यंते ? सकलगुणनाजनं सा दयिता. अधुना तु तयाविना सर्वोऽपि संसारः शून्य एव. परं तु तव दर्शनेन ममाहादः समुत्पद्यते. तदा बटुकेनोक्तं नो सुंदर नैतावान् पश्चात्तापः कार्यो, यविधिना निर्मितं तत्को निवारयितुं शक्तः? यउक्तं-अघटितघटितानि घटयति । सुघटितघटितानि जर्जरीकुरुते ॥ विधिरेव तानि घटयति । यानि पुमान्नैव चिंतयति ॥ १ !! अतः किमनेन बहुशोचकरणेनेत्युत्तरं दत्तवान. अथ बहुन्निदिनैः कुमारः सोमां पुरी प्राप, पुरुषो. नमोऽपि समहोत्सवः सन्मुखमागतः, महताडंबरेण जामाता नगरमानीतः, शुनलग्ने च स रत्नवतीकरपीमनं करोतिस्म. पुरुषोत्तमेन बहुगजाश्वादियौतकं दत्तं. श्वसुरदत्तावासे स्थितोऽसौ रत्नवत्या वैषयिकं सुखमनुन्नवन्नेकदा रात्रौ रत्नवत्या पृष्टः, नो प्राणनाथ ! सा कमलवती कीदृश्यनूत् ? या गतापि नवतां चिनं न मुंचति. अथ पुनर्मउहाहाश्रमागधंतोऽपि नवंतो. ॥३ ॥ For Private And Personal Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. मा उपदेश- यया स्ववशीकृत्य पश्चाक्षालिताः, कुमारः प्राह हे प्रिये एतादृशी त्रिभुवने काचिन्नास्ति या तदुपमा प्राप्नोति; किं वयेते तदीयांगलावण्यं! तस्यां मृतायां यत्त्वं परिणीतासि ततु यथा ॥२॥ दुर्निके गोधूमतंडुलादिसुधान्याऽप्राप्तौ कुत्सितकंगूरालकश्यामाकादितृणधान्याऽशनेनापि जी. वनं तथा त्वया साई विषयोपत्नोगः, यदुक्तं-हेलवी हीरे । रूमे रयणायरतणे ॥ फुटरे ४ फटिकतणे । मणीए मन माने नहीं ॥१॥ एतत् श्रुत्वा रत्नवती रोषातुरा प्राह, कीदृशं मया कृतं ? तस्या उष्टायाः शिक्षा दापिता, गंधमूषिका प्रेषिता, सर्वमप्यतन्मया कृतं, यादशी सा तवेष्टाऽनूत् तादृशं मया कृतं. किं पुनः पुनर्दासवत्तदीयगुणान् जल्पसि ? एतत् श्रुत्वा कुमारो निःकलंकां कमलवतीमाकलय्य क्रोधातुरमना रक्तनयनो रत्नवती हस्ते गृहीत्वा चपेटया हत्वा निर्नय॑ धिधिग् त्वामसित्कर्मकारिणी; ययाज्ञा दत्वा कु कर्म कारितं, त्वया स्वकीयो जीवो दुःखसमु३ दिप्तः, तस्याः स्त्रियः कुर्कुर्यपि वरं या नष- 8 माणा अन्नप्रदानेन वशीनवति, न जल्पति. परं मानिनी बहुमानितापि स्वकीया न नवती ति कथयतिस्म. पुनः स चिंतयामास दादा मदीया दयिता कमलवती मिथ्याकलंकचिता ॥॥ For Private And Personal Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. नपदेश-र यां पतिता, मरणं प्राप्ता नविष्यति, तर्दि ममाप्यनेन जीवनेन सुतमिति स्वसेवकानादिदे श, मदीयावासहारप्रदेशे महतीमेकां चितां रचयत ? यथाहं कमलवतीविरहदुःखतो म्रिये, ॥५॥ एवमुक्त्वा बलात्कारेण चिता कारिता. सवैर्वार्यमाणोऽपि ज्वलितुं चलितः, एतत् श्रुत्वा रा झापि कूटकपटपेटिका मिथ्याकलंकदायिका अकार्यकारिका नरकगतिगामिनी गंधमूषिकानानी बहुकदीमाना विगलितमाना लब्धापमाना रासन्नारोहणादिप्रकारेण नगरानिष्कासिता, स्त्रीत्वान मारिता. अथ कुमारोऽपि बहुप्रकारं राजप्रधानसार्थवाहादिनिर्वार्यमाणोऽपि चितासमीपमाग. तो, राजादयश्चिंतयंति हाहा महानों नविष्यति, स्त्रोवियोगेनैतादृक् पुरुषरत्नं मरिष्यति. 1 कुमारं चितायां पतितुमुद्यतं ज्ञात्वा पुरुषोत्तमनृपो बटुकांतिकं गत्वा कश्रयति, नो देव त्व. दीयं वाक्यं नायमुलंघयति, ततस्तथा विज्ञप्तिकां कुरु यथायमस्मात्पापानिवर्तते, तदा बटुकः कुमारमाह नो नइ नत्तमकुलोत्पन्नोऽपि त्वं किं नीचकुलोचितं कर्माचरसि ? नैतद्भटते तव सदाचारस्य, यतोऽमिप्रवेशादिनाऽनंतसंसारवृक्षिः, तत्रापि मोहातुरेण मरणं बहुदुःखदा For Private And Personal Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- यि. अश्र नो मित्र त्वया मम पूर्वमुक्तमासीत् यत्त्वां चक्रधरग्रामे समानेष्यामीति, तच्च त- मालाटी, व वाक्यमन्यथा जायते, यन्मृतां कमलवतीमनुमनुमन्निलषसि तदपि व्यथै, जीवः स्वकी॥३०॥ यकर्मवशतः परनवं याति, चतुरशीतिलकाणि जीवानां योनयः संति, परमेका कर्मानुसार परिणी गतिवति. अतो यत्कार्य क्रियते तत्पंडितेनागामिफलविपाकविचारणपूर्वकं विधेयं र. नलवृत्त्याऽविमृष्टं विहितं कार्यमायत्यां शल्यवहुःखदायि नवति ततो निवृत्तो नव तस्मा. साहसात्, यतो जीवन्नरो नातानि पश्यति. ततो मदीयवाी श्रुत्वा यदि स्वप्राणान् पालयिष्यसि तदा कदाचित्कमलवत्या अपि संयोगो नविष्यति. अथ यदि मूढत्वेन प्राणत्या. से गं करिष्यसि तदा तस्याः संगमो उर्लन एव. एतद्बटुकवाक्यश्रवणेन किंचित्संजातकमलवतमिलनमनोरथः कुमारः कथयतिस्म, हे मित्र किं मदीया प्रिया त्वया दृष्टास्ति ? किं वा जीवंती केनापि कथितास्ति ? अथवा ज्ञानबलेन किमपि जानासि ? सा मिलिष्यति वा न ॥३०॥ वेति, यत्त्वं ममाग्निप्रवेशतरायं करोषि तत्किं कारणं ? विप्रेणोक्तं नो कुमार त्वदीया कमलवती प्रिया विधातुः पार्श्वे वर्तते, ज्ञानेनाहं जाना A For Private And Personal Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- ॥३१॥ मि, ततो यदि नवान् कथयति तदा ममात्मानं विधातृपार्चे प्रेषयित्वा कमलवतीमत्रानया- मालाटी. मि, तदा कुमारेणोक्तमत्रार्थे बिलंबो न विधेयः, यदीदं सर्व सत्यं नवति कमलवती च पश्यामि, तदाय ममावतारः कृतार्थः, तदा बटुकेनोक्तं नो सुंदर दक्षिणां विना किमपि मंत्रविद्यादि न सिद्ध्यति, तदा कुमारेणोक्तं नो मित्र! पूर्व तव मया मनः समर्पितमस्ति, अधु-) ना तु जीवोऽपि त्वदायत्तः, अतःपरं का दक्षिणा? बटुकेनोक्तं त्वदीयो जीवश्चिरायुः, अहं यदा यन्मार्गयामि तत्त्वया तदा समर्पणीयं, कुमारेणोक्तं मया वरो दत्तस्तत्करिष्यामि; किं बहु कयनेन ? परं मम प्रियां सत्वरमानय ? एवमुक्ते तेन संजीविनी नानी जटिका सर्वेषांक दर्शिता, जवनिकांतरस्थितो ध्यानं कर्तुं स्थितः, कुमारोऽपि प्रमोदमेदुरमनाः संजातः, रा. जादयोऽपि कमलवतीमवलोकयितुं सोत्साहाः संजाताः, महदाश्चर्य नविष्यति यदियं मृतापि कमलवती जीवंती समागमिष्यतीति. महानयं ज्ञानी विप्र इति लोका अपि परस्परं प्रवृत्तिं कुति. तदवसरे तेन जटिका कर्णाद्रतो मुक्ता, तावता कमलवती जाता; जवनिकातो निगता, कुमारेण हर्षोत्फुल्लनयनेन दृष्टा, सत्येयं मदीया कमलवतीप्रिया, ततः सा समागत्य For Private And Personal Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ ३२ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir स्वर्त्तुः प्रणामं चकार. सर्वैरपि दृष्टा, तदीयं रूपलावण्यसौभाग्यादि दृष्ट्वा लोका अपि सविस्मयमाचख्युः, यथा स्वर्णाति के पित्तलकं न शोजते तथैतस्याः कमलवत्याः पुरो रत्नवत्यपि न शोभते; युक्तमेतत्कुमारस्याप्येतदर्थमिदं साहसं धन्योऽयं कुमारो, धन्येयं कमलवतीति स्तुतवंतो जनाः स्वस्थानं जग्मुः कुमारोऽपि सहर्षं सपरिवारः समहोत्सवं कमलवतीं स्वावासमानयतिस्म; दिव्याभरणवस्त्र विभूषितया तया सह पंचविषयसुखोपभोगेन सार्थ जन्म मेने. एकदा कुमारेणोक्तं जो सुलोचने कश्विदेको विप्रस्तवाकारणार्थं विधातृपार्श्वे समागतः, सत्वया दृष्टो वा न वेति श्रुत्वा सविस्मयं कमलवती प्राह जो प्राणेश स एवाद, सर्वोऽपि जटिकावदातो निवेदितः, श्रुत्वा चातीव स संतुष्टः । अथ कमलवत्या चिंतितमयं वल्लनो रaadi मनागपि नावलोकयति, अत्यंत निःस्नेह | जातोऽस्ति प्रतोऽयं ममैवाऽवर्णवादः प्रवर्त्स्यति, यद्यप्यनयाऽपराद्धं तथापि मया तन्निवारणीयं यतः - कृतोपकारस्य प्रत्युपकारकरऐ किमाश्चर्यं ? अपकारिण्यप्युपकारकरणं सल्लक्षणं नक्तंच-नपकारिणि वीतमत्सरे वा । स For Private And Personal मालाटी. ॥ ३२ ॥ Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- मालाटी. ॥३३॥ दयत्वं यदि तत्कुतोऽतिरेकः ॥ अहिते सहसाऽपराधलुब्धे । सरलं यस्य मनः सतां स धुर्यः ॥१॥ इति विचिंत्य कमलवत्या कुमारपाचे वरो मार्गितः, कुमारेणोक्तं यदीप्सितं तदृणु? कमलवती प्रोवाच यदीप्सितमर्पय तदा रत्नवत्यामपि मयोव सस्नेहा नवथ ? यदप्यनयाऽपराधः कृतस्तथापि दंतव्यमेव. यतो यूयमुत्तमकुलसमुन्नवाः; न घटते चैतत्कुलीनानां ब. हुकालक्रोधरणं. यऽक्त न नवति नवति च न चिरं । नवति चिरं चेत्फले विसंवदति ॥ कोपः सत्पुरुषाणां । तुल्यः स्नेहेन नीचानां ॥ १ ॥ स्त्रीणां हृदयं तु प्रायो निर्दयं नवति, य. उक्तं-अनृतं साहसं माया । मूर्खत्वमतिलोन्नता ॥ अशाचं निर्दयत्वं च । स्त्रीणां दोषाः स्वन्नावजाः ॥ १ ॥ स्वकार्यतत्परा सती नीचमप्याचरते, श्वं कमलवतीकथनतो रत्नवत्यपि कुमारेण सन्मानिता. अथ स कियदिनानि तत्र स्थित्वा पुरुषोत्तमनृपाशामादाय कनकपुरं प्रति चलितः, पित्रा बहुदासीदासालंकृतिवस्त्रादि समर्पयित्वा स्वपुत्री संप्रेषिता, कुमारस्यापि बहुहस्त्यश्वरश्रपदातिस्वर्णमुक्ताफलादि समर्पितं. रणसिंदो रत्नवतीमादाय कमलवत्या For Private And Personal Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- ॥३४॥ साई शुनदिवसे चलितः, पाडलोखंडपुरसमीपं चागतः, तत्र ज्ञातसकलपुत्रीस्वरूपेण कम मालाटी. लसेनराझा सन्मुखमागत्य समहोत्सवं जामाता गृहमानीतः, कमलवती बहु सन्मानिता प्रशंसिता च पुरलोकैः, जनन्यापि सस्नेहमालिंगिता स्वपुत्री. बहुदिनानि तत्र स्थित्वा कुमारः कनकपुरंप्रति चलितः, कनकशेखरोऽपि कुमारागमनं श्रुत्वा सानंदः सन्मुखमागतः, स-) विस्मयं मिलितः कुमारो नगरप्रवेश कारितः, तदवसरे बहवो लोकाः पौरस्त्रियो निरीक्षितु. मागताः सानंदाः परस्परमेवं वदंति पश्यतैनां कमलवती या शीलप्रनावेण यमसमीपं गतापि यममुखे धूलिं दत्वा पुनरत्रागता, यजुणरंजितो रणसिंहोऽपि मरणमंगीकृतवान. ध. न्येयं सतीमुख्या कमलवतीति प्रशंसां शृण्वन् स स्वावासमागतः, तिसृन्निमिलोचनान्निदोगुंदकसुर श्व विषयसुखं बुभुजे. अथैकदा विजयपुरनगरसमीपवर्तिनि श्रीपार्श्वप्रभुप्रासादे समागत्याष्टाह्निकामहः कुमारेण कृतः; तदा चिंतामणियकः प्रत्यकीनूयोवाच वत्स गनु स्व. ॥ ३४ ॥ कीयपितृराज्यमुपभुवेति. एतद्यकवाक्यं श्रुत्वा महता दलेन स विजयपुरमागतः, तदा स्वल्पसैन्यो राजा दुर्गम For Private And Personal Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी. उपदेश- ध्ये एव स्थितो, न तु बहिर्निर्गतो, नगरं च न मुंचति, तदा यदेण कुमारसेनाकाशे समव- तरंती दर्शिता, तां दृष्ट्वा नगरं मुक्त्वा स नष्टः, पश्चात्कुमारेण नगरप्रवेशः कृतः, सर्वैर॥३५॥ पि प्रधानपुरुषैः कुमारो विजयसेनपट्टे स्थापितः, रणसिंहनामा राजा जातः, सज्जनान् सभन्मानयति, दुर्जनांस्तजयति रामचंवत्रीतिकारकः स्वकीयं राज्यं पालयति. एतदवसरे समी पवर्तिग्रामात्कश्चिदर्जुननामा कौटुंबिको नगरमागबन मार्गे क्षुनृपातुरः स्वामिशून्यमेकं चिनटोत्रं दृष्ट्वा, तत्र छिगुणं मूल्यं मुक्त्वा एकं चिर्नटकं लात्वा वस्त्रेणावेष्टय कटौ बध्वा यावनगरमायाति तावत्कस्यचित् श्रेष्टिसुतस्य कोऽपि विनाशं कृत्वा मस्तकं गृहीत्वा गतः, तच्छुद्ध्यर्थं उर्गपालसेवका इतस्ततो मंति, तदवसरेऽर्जुनो दृष्टः, पृष्टं किमिदं तव कटौ, ते. नोक्तं चिटकं, राजसेवकैरवलोकितं मस्तकं दृष्टं, चौरवत्पश्चाद्वध्ध्वा प्रधाननिकटमानीतः, प्रधानेनोक्तं धिक् किमाचरितमिदं ? बालमारणं दुर्गतिकारणं; तेनोक्तं नाहं किमपि जाना- मि. स्वामिन 'घडघडित्ति' एतउत्तरं दत्तवान्. तदा राज्ञः पार्श्वे समानीतः, राजा प्रोवाच कथमिदं कृतं तेनापि तथैव 'घमघडित्ति' इत्युत्तरं दनं. राझोक्तं रे मूर्ख किं पुनः ॥३५॥ For Private And Personal Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ३६ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir पुनः ' घमघडित्ति ' इति वदसि ? परमार्थ कथय ? अर्जुनेनोक्तं जो स्वामिन एतदवस्थापरमार्थकथनेऽपि कः सत्यं मानयिष्यति ? को जनााति पुनर्मदीयकर्मणा किं भविष्यति तदहं न जानामि तदा दुर्गपालपुरुषैरुक्तं नो स्वामिन् कोऽपि महाघृष्टो विलोक्यते, यदेतस्योत्संगतः प्रत्यक्षमेवेदं मस्तकमस्माभिर्निष्कासितं तथापि सत्यं न जल्पति. ' घमघडि - त्ति ' इत्युत्तरं ददाति राज्ञापि रोषवशेन शूलिकायामेनं प्रक्षेपयतेत्यादेशो दत्तः, सेवका प्र पितं गृहीत्वा शूलिकापार्श्वे समागताः. एतस्मिन्नवसरे कश्विदेको विकरालरूपधारी पुरुषः समागत्य वदतिस्म अरे पुरुषा यथेनंदनिष्यथ ती सर्वानहं हनिष्यामि; इवमुक्ते तेन साई संग्रामो जातः सर्वेऽपि दक्किता नष्टा राजांतिकमागताः, तत् श्रुत्वा स्वयं नृपो यो ुमुद्यतो निर्जगाम. तदा तेनैकक्रोशप्रमाशरीरं विकुर्वितं राज्ञा चिंतितं नायं मनुष्यः कोऽपि यक्षराक्षसादिजातीयो विलोक्यते. धूपोत्पादिपूर्वकं क्षमस्वापराधमित्यनिवंदितः स प्रत्यक्षीभूय शरीरं लघु कृत्वा वदतिस्मजो राजन् अहं दुःखमाकालनामा, लोका मां कलिरिति कथयति अधुना भरतक्षेत्रे मम For Private And Personal मालाटी. ॥ ३६ ॥ Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश ॥३॥ राज्यं प्रवर्तितमस्ति; श्रीमहावीरनिर्वाणात्साहटमाससहितैस्मिन्निव बैर्मम राज्यं प्रवर्तितं, मालाटी. - अतो मम राज्ये कथमनेन कृषीवलेनैतादृशोऽन्यायः कृतो यत् शून्यक्षेत्रे हिगुणं मूल्यं मु. त्वा चिटकं गृहीतमतोऽयमचौरः प्रत्यक्षण मयाप्येतस्य शिक्षा दत्ता यचिटकस्य मस्तकं दर्शितं, अतः प्रन्नुनि यः कोऽप्येतादृशमन्यायं करिष्यति तमपि कष्टे पातयिष्यामि. तावत्। श्रेष्टिसुतोऽपि सजीवो जातः, राज्ञः समीपमागतः, समादूय स्वांके स्थापितः; अर्जुनस्य बहु सन्मानं दत्त, पश्चात्कालपुरुषेण सर्व स्वमाहात्म्यं कथितं, राजन् मदीयराज्यमध्ये कथं न्या- SAR यधर्म पालयसि ? अहं त्वां न्यायधर्माचरणनिमित्तेन खिनं करिष्यामीति कथनेन राजा बलितः, पश्चात्कलिरदृश्यो बन्नूव. सर्वेऽपि स्वस्थानं गताः, अर्जुनोऽपि स्वस्थानं गतः, राजा. पि दुर्नीतिदृष्टया न्यायधर्म मुक्त्वाऽन्यायाचरणतत्परो बन्नूव. लोकैर्विचारितं राज्ञः किं संजातं? यदेतादृशमन्यायं करोति, न कोऽपि वारयितुं समर्थः। तदवसरे तादृशं स्वन्नागिनेयं र- ॥३७॥ सिंहनृपं दृष्ट्वा प्रतिबोधयितुं श्रीजिनदासगणिनस्तत्रोपवने समवसृताः, नृपोऽपि सपरिवारो वंदनार्थमागतो विनयपूर्वकमन्निवंद्य करौ मुत्कलीकृत्याग्रतः स्थितः, गुरुनिरपि सकल For Private And Personal Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी. ॥३०॥ क्लेशनाशिनी देशना प्रारब्धा, नो राजन् कलिरूपं दृष्ट्वा त्वदीयं मनश्चलितं, परमस्मिन्नसारे संसारे पुण्यपापनिमित्तानि सुखदुःखानि. यदुक्तं-कर्मोदयानवगति-नंगवतिमूला शरीर| निवृत्तिः ॥ तस्मादिस्यिविषया । विषयनिमिने च सुखाखे ॥१॥ प्राणातिपातादीनि पंचा वहाराणि समाचरनयं जीवो नितांतं पापकर्मणा लिप्यते; नवसमुझे निमजति, हिंसाद्याअववर्जनं विना कुतो धर्मः? यमुक्तं लक्ष्म्या गाईस्थ्यमणा मुखममृतरुचिः श्यामयांनोरुदाक्षी । नळ न्यायेन राज्यं वि. तरणकलंया श्री पो विक्रमेण ॥ नीरोगत्वेन कायः कुलममलतया निर्मदत्वेन विद्या। निर्दनत्वेन मैत्री किमपि करुणया नाति धर्मोऽन्यथा न ॥१॥ अतःकारणादाश्रवो नवहेतुरेव, संवर एव निवृत्तेरसाधारणकारणमिति सिहांतः, ततो हे वत्स तवायं सज्जनस्वन्नावोऽपि कलिपुरुषबलेन विपरीतो जातः, परं न युक्तं दुर्जनत्वं यदुक्तं-वरं विप्तः पाणिः कुपितफणि- नो वक्त्रकुहरे । वरं ऊपापातो ज्वलदनलकुंडे विरचितः॥ वरं प्रासप्रांतः सपदि जठरांतर्विनिहितो । न जन्यं दौर्जन्यं तदपि विपदां सद्म विजुषा ॥१॥ कलिपुरुषकथनेन त्वं पाप ॥ ३० ॥ For Private And Personal Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ३५ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मतिं धारयसि, परं न विचारयसि यत्किं दुःखमाकालरूपः कलिर्जल्पति ? श्रयं कोऽपि दुदेवाद्युपवो दृश्यते, तेन त्वं बलितोऽसि अपि च कलिपुरुषोपदेशेन समाचरितानि हिंसादिकर्माणि किं नरकगतिं न नयंति ? किं कलौ विषनकलेन न म्रियते ? यादृशं समाचरति तादृक् तत्फलं कलावप्यवाप्यते एतादृक् श्रीजिनदासगणिवचनं श्रुत्वा चक्षुर्विकस्वरं विघास न्यग्वदनो बनून. तदा श्रीजिनदासगणिनोक्तं दे वत्स त्वत्पितृवाक्यं श्रुत्वा प्रतिबोधमवाप्नुहि ? कलि पुरुषदर्शनहेतुकं तव चलनस्वरूपमवधिज्ञानेन पूर्वमेव विज्ञाय श्रीधर्मदासगणिनाम्ना त्वत्पित्रा त्वत्प्रतिबोधनार्थमुपदेशमाला कृतास्ति सा श्रोतव्या यतः - ' जं प्रवेश राया ' यदाज्ञापयति राजा, तद्वाक्यं प्रकृतयः सामान्यपौरलोकाश्च शिरसा मस्तकेन वांति, त कुरुवाक्यमपि योजितकरकमलेनैव श्रोतव्यं यतः - श्रनिगम वंदनमंसणेण ' साधूनां सन्मुखं गमनं, वंदनं, नमस्कार करणं, समाधिपृवनं, एतैः कृत्वा चिरकालं संचितमपि पापकर्मैकस्मिन को कयं याति " अथान्यदपि - ' जवसय सदस्सदुलदो जवानां शतसहस्राणि लक्षाणि तेषु दुर्लने दु: For Private And Personal मालाटी. 11 2011 Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी. ॥४०॥ प्रापे जातिर्जन्म, जरा वयोर्दा निर्मरणं प्राणवियोगस्तपो यः समुश्स्तं नत्तारयति यस्तस्मि- नेतादृशे जिनवचने हे वत्स गुणानामाकर हणमपि प्रमादो न कार्यः, एवं यावत्कथयति, तदवसरे विजयानाम्नी साध्वी रणसिंहनृपजननी, सापि तत्रागता, तयाप्युक्तं हे वत्स तव जनकेन श्रीधर्मदासगणिना त्वदश्रमियमुपदेशमाला कृतास्ति, तां प्रश्रमतोऽधीष्व ? तदर्थ नावय ? विन्नाव्य चाऽन्यायधर्म विमुच्य प्रधानमोक्षसुखमुपार्जय ? स्वकीयपितुरादेशं कुरु ? एतन्मातृवचनं श्रुत्वा रणसिंहेन तदध्ययनं प्रतिपनं. प्रथमतः श्रीजिनदासगणयः कथयति, तदनु नृपोऽपि तादृशमेव कथयति; एवं चित्रिवारं गणनेन संपूर्णापि तेन तत्कालमधीतोपदेशमाला, तदर्थ चेतसि विचारयन् नावितात्मा संजातो वैराग्यमापनश्चिंतयति धिग्मां किमाचरितं मयाऽज्ञानवशेन, धन्योऽयं मम पिता, येन महारार्थमवधिज्ञानेनागामिस्वरूपं विज्ञाय प्रथमत एवायं ग्रंथो निर्मितः, तदलमनेन विद्यत्पातचंचलेन विषयसखेन. यतःचला लक्ष्मीश्चलाः प्राणा-श्चलं चंचलयौवनं ॥ चलाऽचलेऽस्मिन् संसारे । धर्म एको हि निश्चलः ॥१॥ इति विचार्य गृहमागतो न्यायधर्म पालयन कियता कालेन कमलवतीपुत्र ॥10॥ For Private And Personal Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश ॥१॥ राज्येऽधिरोप्य श्रीमुनिचंतिके चारित्रं गृहीतवान. शुश्चरणाराधनेनाऽकलंकं कालं कृत्वा मालाटी. देवत्वे समुत्पन्नः, पश्चात्कमलवतीपुत्रेणापीयमुपदेशमाला पठिता, सर्वलोकैरपि परस्परं प.. ठिता च, श्यमनुक्रमेण पठ्यमाना पाट्यमाना चाद्ययावहिजयते. इदमुपदेशमालाप्रकरणं स्वपुत्रप्रतिबोधार्थमिळ विरचितं श्रीधर्मदासगणिना, अन्यैरपि सकरौं रेतहस्यं सम्यगवधार. पीयमित्यादौ वृशेक्तः संप्रदायः समुपदार्शतः, अधुना तु ' नमिकण जिणवीरेंदे ' इत्यादि सूत्रार्थः प्रस्तूयते. । इत्युपदेशमालायां प्रथमो रणसिंहनृपस्य मूलसंबंधः ॥ इत्युपदेशमालायां प्रश्रमपीठि. का समाप्ता ॥ श्रीरस्तु ॥ नत्वा विभुं सकलकामितदानददं । शंखेश्वरं जिनवरं जनतासुपदं ॥ र कुर्वे सुबोधितपदामुपदेशमालां । बालावबोधकरणकमटिप्पनेन ॥१॥ ॥४ ॥ ॥ मूलम् ॥ नमिकण जिणवरिंदे । इंदनरिंदचिए तिलोअगुरु ॥ नवएसमालमिणमो. रूवएसेणं ॥१॥ व्याख्या-नमिळण' इति-नमिळाशब्देन नमस्कारं For Private And Personal Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी. ॥ ४ ॥ कृत्वा, कान जिनवरेंशन तीर्थकरान, इं. वेंन रेंः राजनिर्चितान पूजितान, पुनः क- नूतान ? त्रिलोकस्य त्रिभुवनस्य गुरून् हितोपदेशकान, एतादृशान जिनवरेशन अहं ध. र्मदासगणिक्षमाश्रमणः, ' णमोति' इमां उपदेशमालामुपदेशानां श्रेणिं वुवामिशब्देन कथयिष्यामि, केन कृत्वा ? गुरूपदेशेन गुरूणां श्रीतीकरगणधरादीनामुपदेशेन, न तु स्वकीयबुद्ध्या, एतेन ग्रंयस्याप्तता ॥१॥ धितीयगाथायामपि मंगलाचरणं करोति ॥ मूलम् ॥-जगचूडामणिनून । नसन्नो वीरो तिलोअतिरतिलन ॥ एगो लोगाश्च्चो । एगो चख्ख तिहुमणजस्स ॥ ॥ व्याख्या-'जग इति ' जगन्मध्ये चूडामणिन्तो मु. कुटसदृशः, एतादृशः श्रीकृषन्नदेवश्चतुर्विंशतितमः श्रीवीरस्वामी, स कीदृशः? त्रिलोकस्य त्रिभुवनस्य शिरसि मस्तके तिलकसदृशः, यथा तिलकेन मुखं शोलते इत्यर्थः, योस्तीर्थ करयोर्मध्ये एकः श्रीझपनदेवो लोकादित्यो लोकमध्ये सूर्यतुल्यः सकलमार्गदर्शकत्वात्. ए. कोऽन्यः श्रीवीरस्वामी त्रिभुवनस्य चतूरूपो नेत्रतुल्यः, केषां ? जनानां ज्ञाननेत्रदायकत्वात् ।। ॥ मूलम् ।।—संवबर मुसत्नजिणो । बम्मासा घमाणजिणचंदो ॥ अ विहरिया नि ॥४२॥ For Private And Personal Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ४३ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir रसणा | जश्ज्ज एनवमालेलं || ३ || व्याख्या--' संववरेति ' संवत्सरं वर्ष यावद् रुपनो जिनः श्रीप्रश्रमतीर्थकर, पम्मासान् यावत् श्रीवईमानजिनचंशे वईमानानिधानस्तीर्थकरः सर्वगुणैः प्रधानत्वाजिनचं इति पदं दत्तं श्रनया रीत्या एतौ द्वावपि तीर्थंकरौ 'विदरिया' इति विहृतौ पर्यटितौ, निरशनौ जोजनरहितौ नृपोषिताविति यावत्. शिष्यं प्रत्युप'देशमाह - ' जइज्जएनि ' यतेत तत्र कर्मणि यत्नं कुर्यात्, जगवद्दृष्टांतेन वीरवदन्येनापि तपः कर्त्तव्यं ॥ ३ ॥ ॥ मूलम् ॥ - जइ ता तिलो नाहो । विसदर बहुहाई असरिसजणस्स || इश्र जीयंतकराई । एस खमा सबसाहू ||४|| व्याख्या- ' जइताइति ' यदि तावत्प्रथमं त्रिलोकनाथत्रिभुवन स्वामी 'विसद इति' क्षमते सहते, 'बहुहाई इति ' बहूनि प्रचुराणि प्रसरिसजास्सेति' नीचजनस्य संबंधीनि दुष्टचेष्टितानि येन जगवता कांतानि, कीदृशानि ? जीवितस्यां तो विनाशस्तत्करणशीलानि, एतादृशानि संगमादिसुरकृतानि एषा कमा सर्वसाधूनां विधेया जगवदनुष्ठानं हृदि निधाय सर्वसाधुनिरपि प्राकृतजनकृतं तामनादिकं सहनीयमित्यर्थः For Private And Personal मालाटी. ॥ ४३ ॥ Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ধ४ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ॥ मूलम् ॥ न चज्जर चालेनं । महर महावइमा जिराचंदो || नवसग्गसहसेदिवि । मेरु जहा वायगुंजाहिं ॥ ५ ॥ व्याख्या -' न चज्जर इति ' न शक्यते चालयितुं, कंपयितुं ध्यानात्कोजयितुं, अत एव वीर इति नाम सुरैर्दत्तं. 'महइति ' महति मोके कृतमतिर्महानेतादृशः श्रीवईमान जिनचंशे ध्यानात्केनापि न चालित इत्यर्थः, कैर्न चा लित इत्याशंक्याह - नृपसर्गाणां नरामरविहितानां कदर्थनानां सहस्रैरपि यः प्रनुश्वालयितुं नाशक्यत, तदन्येनापि साधुना प्राणांतकारिणि नृपसर्गे जायमानेऽपि ध्यानान्न चलितव्यमित्युपदेश इत्यर्थः क इव मेरुरिव यथा मेरुनामा पर्वतो वायुगुंजानिः सशब्द प्रबलवायुसमूहैरपि चालयितुं न शक्यते तद्दीर इत्यर्थः ॥ ५ ॥ अधुना गणवरदृष्टांतेन शिष्याणां विनयोपदेशमाद— ॥ मूलम् | नो विलीयविएन । पढमगलहरो समत्तसुश्रनाली || जाएंतोवि तम| विहिनि सुइ सवं || ६ || व्याख्या- ' जद्दो इति ' नः कल्याणकारी मंगलरूप इत्यर्थः, विशेषेण नीतः प्राप्तो विनयो येन एतादृशः कः ? प्रथमगणधरः श्री गौतमस्वा For Private And Personal मालाटी. ॥ ४४ ॥ Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalashsagarsuri Gyanmandir www.kobatirth.org नपदेश- मालाटी. ॥४५॥ मिनामा मुख्यगणधारी, कथं नूतः ? समाप्तं पारं प्राप्तं श्रुतझानं यस्य सर्वशास्त्रपारंगामी, अर्थात् श्रुतकेवलीत्यर्थः एतादृशोऽपि प्रथमगणधरः, 'जाणंतोवि ' सकलनावं जाननपि, तं पूर्व पृष्टमर्थ नगवता च पश्चात्कथ्यमानं विस्मितहृदयः सन् कौतुकोत्फुल्ललोचनः सनिति नावः, “सुण इति' शृणोति सर्वमप्यर्थमिति नावः, गौतम श्वान्येनापि विनयेन पृष्टव्यं श्रोतव्यं चेत्यर्थः ॥ ६ ॥ विनये लौकिकदृष्टांत दर्शयति ॥ मूलम् ॥-जं आणवेश राया । पगश्न तं सिरेण चंति ॥ अ गुरुजणमुहन्नणिअं। कयंजलिनडेहिं सोयत्वं ॥ ७॥ व्याख्या-'जं इति' यत्कार्यं 'आणवेश इति ' आझापयति कथयति राजा सप्तांगस्वामी, प्रकृतयस्तदनुचरलोकाः सेवकास्तकार्य शिरसा म. स्तकेन कर्नुमिति, करकमलयोजनेन तत्कार्य प्रमाणीकुवैतीत्यर्थः, इति राजदृष्टांतेन गुरुजनमुखेन यन्त्रणितमुक्तं यगुरुन्निरादिष्टं शास्त्रे समुपदेशादिकं कृत्यजातं तनियेन श्रोतव्यं कृतांजलिपुटैः, नक्तिगुणेन योजितकरसंपुटैरेवंनूतैर्विनयैस्तइचः श्रोतव्यं, एतेन शिष्याणां विनय एव प्रधान इत्युपदेशः ॥ ७॥ For Private And Personal Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- ॥मूलम् ॥-जह सुरगणाण इंदो । गहगणतारगणाण जह चंदो ॥ जह य पयाणमालाटी. नरिंदो । गणस्सवि गुरु तहाणंदो ॥ ॥ व्याख्या-'जह इति' यथेति दृष्टांते, सुरगणा॥४६॥ नां देवसमूहानां मध्ये इंः श्रेष्टः, सर्वेषां देवानां मध्ये य|ः श्रेष्टः, 'जह इति ' यथा ग्र हा मंगलादयोऽष्टाशीतिसंख्याः, गणा अन्नीच्यादीनि नक्षत्राणि, ताराः कोटाकोटीसंख्यास्तासां गणः समूहस्तन्मध्ये यथा चंः स्वामी, सर्वेषां च ज्योतिषां मध्ये यथा चंशेऽधिकतरः 'जहय ' शब्दन यथा च 'पयाणत्ति' प्रजानां लोकानां मध्ये नरेशे, याज्ञापकर नृपाज्ञां सर्वेऽपि कुवैतीत्यर्थः, ' तह' शब्देन तथा गणस्यापि साधुसमूहस्यापि मध्ये गुरु. राचार्यः, कधनूत आचार्यः? आनंदयतीत्यानंद आह्लादकारीत्यर्थः ॥॥ पुनरपि गुरुं वर्णयति ॥ मूलम् ॥ बालुत्ति महीपालो । न पया परिन्नवश् एस गुरुनवमा ॥ जंवा पुरन या कानं । विहरंति मुणी तदा सोवि ॥ ॥ व्याख्या-'बालुत्ति' बालुनि बालक इति बु. ॥ ६ ॥ झ्या या महीपालः पृथ्वीपालो बालकस्तथापि प्रजालोकस्तं राजानं न परानवति, न तिरस्करोति, बालकोपि राजा प्रजानां मान्यो नवति. 'एस इति ' एषा गुरोराचार्यस्योपमा For Private And Personal Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ४७ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir 6 देया, वयसा बालोऽपि गुरुः शिष्येण नावगणनीय इत्यर्थः, वयःपर्यायाच्यां दीनमपि गीताप्रदीप पुरनकानं इति' पुरतः कृत्वा तं गीतार्थं गुरुत्वेन गृहीत्वेत्यर्थः, मुनयो निःस्पृहाः साधवो विदति विहारं कुर्वति, एवं प्रकृत्यादिनिर्नृप इव गीतार्थो मुनिनिर्माननीयः, गुरुस्तु विशेषेण मान्यः || ९ || अधुना गुरोः स्वरूपमाद ॥ मूलम् ॥ - पडिवो तेयस्सी । जुगप्पहाणागमो महुरवक्को !! गंजीरो धिश्मंतो । नवसपरो यरिन ॥ १० ॥ व्याख्या -' पडिरूवो इति ' प्रतिरूपस्तीर्थकरादीनां प्रतिबिंबाकारः, पुनः कथंभूतो गुरुः ? तेजस्वी दीप्तिमान्, पुनः कथंभूतः ? मधुरवाक्यः पेशलवचनः, पुनः कथंभूतो गंजीरोऽतुः परैरज्ञातहृदयः, पुनः कथंभूतः ? धृतिमान् संतोषवान् निःप्रकंप चित्तः, पुनः कथंभूतः ? उपदेशपरः सङ्घचनैर्मार्गप्रवर्तकः, जव्यानामुपदेशदाने तत्परः, एतादृशः ' आयरिनत्ति ' आचार्यो भवतीत्यर्थः ॥ १० ॥ ॥ मूलम् ॥ - परिसावी सोमो । संगहसीलो अनिग्गहमश्य ॥ श्रविकहलो श्रचवलो | पसंत गुरु होइ ॥ ११ ॥ व्याख्या -' अपरीसावी इति ' पुनः कथंभूतः ? अप्रति For Private And Personal मालाटी, ॥ ४७ ॥ Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मुपदेश- मालाटी. ॥४॥ श्रावी निखिौलनाजनवत्परकथितात्मगुह्यलक्षणं जलं न श्रवति यस्य हृदयात, परगुह्य- मन्यस्मै न प्रकाशयतीत्यर्थः, सौम्यो दर्शनमात्रेणैवाह्लादकारी, वाचा तु विशेषणेत्यर्थः, शिष्यादिहेतवे वस्त्रपात्रपुस्तकादिसंग्रहतत्परः, धर्मवृद्धिहेतवे, न तु लौल्येन; व्यक्षेत्रकालनावाख्यचतुर्विधेष्वन्निग्रहेषु मतिं रक्षति, अनिग्रहस्यापि तपोरूपत्वात्. अविकथनो न बहु ना. षते, स्वकीयां प्रशंसां न करोति वा; अचपलः स्थिरस्वन्नावः, न तु चंचलपरिणाम इत्यर्थः, प्रशांतहृदयः क्रोधादिनिरस्पृष्टचित्तः शांतमूर्निरित्यर्थः, एवंनूतो गुरुगुणैर्विराजमानो गुरुनवति. एतादृशो गुरुर्विशेषेण माननीयः ॥ ११ ॥ ॥ मूलम् ॥-कश्यावि जिणवरिंदा । पत्ता अयरामरं पहं दानं ॥ आयरिएहिं पवयएणं । धारिज संपयं सयलं ॥ १२॥ व्याख्या-कदाचिदपि कस्मिन्नपि काले जिनवरेंज्ञ- स्तीर्थकराः प्रवचने मर्यादाविधायिन इत्यर्थः, पथं ज्ञानदर्शनचारित्ररूपं मार्ग ' दान इति नव्येभ्यो दत्वा अजरामरं जरामरणरहितं अर्थान्मोकं प्राप्ता नवंति. तदा तीर्थंकरविरदे श्राचार्यैः प्रवचनं तीर्थ चतुर्वर्णसंघरूपं हादशांगोश्रुतरूपं वा 'धारिज इति' धार्यते, अव्यु ॥ ७ ॥ For Private And Personal Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी. नपदेश- बित्त्या स्मर्य ते, संप्रति तीर्थकरविरहेण सकलं प्रवचनमाचार्ये तिष्टति, तीर्थकरानावे श्रा- चार्या एव प्रवर्तका इत्यर्थः ॥ १२ ॥ अधुना साध्वीनां विनयोमदेशमाह॥४॥ ॥ मूलम् ॥-अणुगम्म नगवई । रायसु अजा सहस्सविं देहिं ॥ तदवि न करे। मा रणं । परियच तं तदा नूणं ॥ १३ ॥ व्याख्या-'अणुगम्म इति ' अनुगम्यते, नक्तिसे वार्थ यां लोकाः पश्चालगंतीत्यर्थः, अनुगता वृंदसहस्रैः, समूहसहस्रैः, लोकन्नाषया 'सहसगमे टोलें परवरी' तहवि तथापि साहार्यचंदना मानं न करोति, गर्वं न विदधाति, एताह. शी पूज्यापि ग न करोतीत्याश्चर्यमित्यर्थः ‘परियत्ति ' पर्यवस्यति जानाति तनया नूनं निश्चितं यदं ज्ञानदर्शनचारित्रादिगुणानां माहात्म्यं, परं मम माहात्म्यं नेति सा गर्दै न करोति, तदन्यानिरपि गर्वो न कर्तव्य इत्युपदेशः ॥ १३ ॥ ॥ मूलम् ॥-दिणदिस्कियस्स उमगस्त । अनिमुहा अजचंदणा अज्जा ॥ ने आस- गहणं । सो विणन सब अजाणं ॥ १४ ॥ व्याख्या- दिदिस्कियस्स इति ' दिनदिति10 तस्यापि तदिवसप्रव्रजितस्यापि इमकस्य निदोः साधुवेषं धृत्वा समीपे समागतस्येत्यर्थः, ए । For Private And Personal Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- ॥५०॥ अनिमुखं सन्मुखं स्थितेति यावत्. आर्यचंदनान्निधाना साध्वी एकदिवसप्रव्रजितस्यापि नि- मालाटी. दोः सन्मुखमागता, तथा साधौ सन्मुखं स्थिते आसनग्रहणमपि न वांगति, आसने न स्थितेत्यर्थः, एतादृशो विनयः सर्वसाध्वीनामपि कथितः, अयं साध्वीनां विनयोपदेशः॥१५॥ अथात्र कथानकं लिख्यते जंबूझीपे लरतकेत्रे कौशांबीनानी पुरी झापूर्णा जनाकीर्णा च वर्तते. एकस्मिन्नवसरे आर्यचंदनानिधाना जगवतो वईमानस्य प्रश्रमांतेवासिनी बहुसाध्वीपरिवृता श्रावकलोक पूजिता धर्ममूर्तिराजसामंतश्रेष्टिपौरजनैरनिवंदिता, एतादृशी कौशांबीनगरीचतुष्पश्रमध्ये - महता लोकसमूहेन साई गति, तस्मिन्नवसरे काकंदीपुरात्कोऽपि दरिही तत्र समागतः, सोऽतीवर्बलो मलिनमूर्तिः, मक्षिकाकोटयो यस्य मुखे लनाः संति, नग्नं नां करे कृत्वाथ स गृहे गृहे लिहाथ पर्यटति, तेन इमकेश मार्गे व्रजंती आर्यचंदना दृष्टा, तस्य विस्मयो ॥५०॥ जातः, किमिदं कौतुकं वर्तते ! किमर्थं बहवो लोका मिलिताः संनि, इति बुद्ध्या कौतुकदर्शनार्थ स साध्वीसमीपमागतः, तदा मस्तके लुंचितकेशा गतानिनिवेशा पवित्रितनूप्रदे For Private And Personal Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org नुपदेश- ॥५१॥ शा शांतमूतिरेतादृशी आर्यचंदना साध्वी तेन दृष्टा. तां बहुसाध्वीपरिकरितां बहुराजलोकवं- मालाटी. दितां च दृष्ट्वा स मनसि सकुतूहलो जातः, कंचन पार्श्ववर्निनं वृपुरुषं पृबतिस्म. इयं का वर्नते? क च गति ? तदा वृक्षपुरुषेणोक्तं त्वं सावधानमनाः शृणु ? चंपायां नगर्या दधिवाडनो राजा, तस्येयं पुत्री वसुमतीनाम्नी अतीवरूपलावण्यादिगुणोपेता शीलालंकृता मातृ पित्रोः प्राणतोऽप्यतीव वल्लना. एकस्मिन्नवसरे केनापि कारणेन दधिवाहनस्य कौशांबीपुरस्वामिना शतानिकनृपेण साई कलहो जातः, शतानिको महता दलेन चंपाया उपर्यागतः, दधिवाहनोऽपि सपरिवारो दलं मेलयित्वा सन्मुखं चटितः, महति युझे जायमाने बहवो लोकाः कयमापन्नाः, दधिवाहनो नमः, सैन्यमपि नष्टं, परानीकैनिकैर्गतनाश्रा कामिनीव चंपापुरी नब्लूसिता, राझों। तःपुरमप्युब्लूसितं, तस्मिन्नवसरेंतःपुरानिर्गचंता जयचंचलनेत्रा यूशनष्टा कुरंगीवेतस्ततः प. ॥१॥ लायती राजकन्या वसुमतीनाम्नी केनापि पुरुषेण गृहीता; सैन्यं पश्चालितं, वसुमत्यपि कौशांब्यां बंदिमध्ये समागता, चतुष्पथमध्ये विक्रयार्थ समानीता, तस्मिन्नवसरे कौशांबीपुर For Private And Personal Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी. ॥५ ॥ वासिना धनावहश्रेष्टिना मूल्यं दत्वा वसुमती गृहीता, तां दृष्ट्वाऽतीवहर्षितो जातः, पुत्रीत्वे- न च प्रतिपद्य तां गृहीत्वा स्वगृहमागतः, श्रेष्टिनश्चरणदालनावसरे वसुमत्या वेणीपाशो नूमौ निपतन श्रेष्टिनोर्ध्वं स्थापितः, तदवसरे तज्ञार्यया मूलानाम्न्या मनसि चिंतितं, एषाऽतीवरूपवती सौजाग्यादिगुणोपेतास्ति, एतस्या रूपमोहितो मदीयो ना मामवगणयिव्यतीति तया चिंतितं. अत इमां कदर्थयित्वा गृहानिष्कासयामि तदा वरमिति विचार्यकस्मिन्नवसरे श्रेष्टिनि कस्मैचित्कार्याय गते सति गृहस्थितया मूलया वसुमती मुंमितकेशा निगमबाश्चरणा निविस्तरबाइहस्ता कृता, कस्मिंश्चिदपि गुप्तेऽपवरके च किप्ता. श्रेष्टिना गृ. हमागतेन नार्यायै पृष्टं क गता वसुमतीति. तयोक्तमहं न जानामि, कुत्रापि गता नविष्य सीति. एवं त्रयो दिवसा जाताः.. चतुर्थे दिवसे केनापि प्रातिश्मिकेन श्रेष्टिने निवेदितं वसुमती क्व गता? तदुःख- खितेन श्रेष्टिनोक्तमहं न जानामि कुत्रापि गता, तदा तेनोक्तं नवदीयत्नार्यया ताड्यमानाडाक्रोशं कुर्वती अपवरके दिप्यमाणा अद्यदिवसाजते चतुर्थेऽह्नि दृष्टा, अतो गृहं विलोकयत? ॥५२॥ For Private And Personal Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsur Gyanmandir www.kobatirth.org नपदेश- मालाटी. ॥५३॥ श्रेष्टिना गृहं विलोकितं, सा निर्गता; निगडबश्चरणा मुंडितकेशपाशाऽतीवक्षुधातुरा दृष्टा. श्रेष्टी दुःखितश्चिंतयति अहो! स्त्रीणां दुश्चित्तत्वं कोऽपि न जानाति; धिक्कामांधामिमां. श्रेष्टिना वसुमत्यै प्रोक्तं हे पुत्रि! इयं का तवाऽवस्था! तयोक्तं सर्वोऽपि कर्मणां दोषः, श्रेष्टिनोतं त्वं तावत्तिष्टस्व निगडनंजनाय लोहकारमाकार्यागवामि; तयोक्तं मम महती बुभुका लनास्ति, किमपि प्रयत? तदवसरे घोटकनिमित्नं गृहे माषा राज्ञः संति, तान् सूर्पकोणे दिप्त्वा वसुमत्यै अर्पिताः, साप्येकं पादं गृहदेहल्या बहिरेकं पादं च मध्ये निधाय स्थिता, नत्संगस्थितसूर्पकोणस्थितान् माषान् यावनक्षयति, तस्मिन्नवसरे श्रीमान् वीरस्वामी बद्मस्थत्वेन विहरन् स्वकर्मक्षयनिमित्तं अन्निग्रहतपो जग्राह. यदि राजकन्या, मुंतिकशा, निगमयुगल नियंत्रितचरणा, बइहस्ता, बंदिमध्ये समागता, मूल्येन गृहीता, एकं देहल्या बदिरेकं च चरणं मध्ये निधाय स्थिता प्रहरध्यातिकमे सूर्पकोणस्थितान् माषान् यद्यर्पयति तदा गृह्वामीति गृहीतान्निग्रहस्य नगवतः पंचदिवसोना षण्मासी व्यतिक्रांता. ____एतस्मिन्नवसरे ग्रामाद्यामं विहरन लगवान कौशांब्यां समागतः, प्रतिगृहं पर्यटति ॥५३॥ For Private And Personal Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी, ॥५४॥ परंत्वन्निग्रहितन्निक्षा न मिलति. तदवसरे धनावहश्रेष्टिगृहसमोपमागतो नगवान. वसुमत्या चिंतितं धन्याहं ययैतदवस्थायां नगवदर्शनं प्राप्तं. वसुमत्योक्तं हे त्रिलोकोविनो! माषन्निकानिमित्तं करप्रसारणेन मां नवपुःखात्समुहर निस्तारयेति वचो निशम्य नगवता चिंतितं मदीयोऽनिग्रहः संपूर्णः, परं सा रुदंती नास्ति, अतो न गृह्णामीति वुद्ध्या पश्चालितो नगवान्. तदा वसुमत्यश्रुजलाविललोचना चिंतयति धिग् मंदनाग्याहं, महमागतोऽपि नगवान् मामनुःनृत्य गतः, तदा जगवताऽनिग्रहं पूर्ण जातं दृष्ट्वा पश्चालित्वा माषन्निका गृहीता, साऽतीवहर्षोत्फुललोचना विकसितरोमकूपा समुत्तीर्णनवकूपा जाता, तदानप्रनावेण चरणयोर्निंगडे स्वयमेन त्रुटिते, शिरसि विस्तृतः श्यामलो वेणीपाशः संजातः, हस्तयोर्बधनं त्रुटितं, तहे पंचदिव्यानि जातानि. साईहादशकोटिप्रमाणा सुवार्णवृष्टिः १ सुगंधपंचवर्णपुष्पवृष्टिः २ चेलोत्केपः ३ सुगंध्युदकवृष्टिः ४ अहो दानमहो दानमित्युदोषणं ५ सुरैः कृतं, जयजयकारः संजातः, सुरैर्वसुमत्याश्चंदनेति नाम दत्तं चंदनमिव शीतलस्वन्नावत्वात्. प्रभुः षण्मासीतपःपारणं कृत्वाऽन्यत्र विजदार, चंदनापि धन्या धन्येति लोकैः प्रशंसिता; ए. ॥॥ For Private And Personal Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेशः मालाटी. ॥५५॥ तस्मिन्नवसरे शक्रेणागत्य शतानिकनृपाने उक्तं, इयं दधिवाहनपुत्री वसुमती नानी | स्वगुणोपार्जितचंदनाऽपरनानी यत्नेन रक्षणीया, अग्रे श्यं धर्मोद्योतकारिणी नविष्यति, नगवतः प्रश्रमशिष्यणीति शिक्षां दत्वा गतः सौधर्म. चंदनापि तत्र तिष्टति. शतानिकेनातीव सन्मानिता, लोकैः सन्मानिता च; कियत्सु दिवसेषु गतेषु जगवतः केवलं समुत्पन्नं ज्ञात्वा नगवतो हस्ते चंदनया चारित्रं गृहीतं, प्रश्रमशिष्यणी च जाता. सेयमार्यचंदना साध्वी मार्गे गन्नति. श्रीआर्यसुस्थिताचार्या अत्रोपाश्रये संति, तेषां वंदनामियं गवति, एवं सर्वमपि - तच्चरितं तेन वृक्षपुरुषेण तस्य इमकस्याग्रे निवेदितं. तदानंदोत्कलितमना इमकः साधूपाश्रयं जगाम, चंदनापि गुरुं वंदित्वा स्वकीयमुपाश्रयं जगाम.गुरुणा इमको दृष्टः, ज्ञानेन चासन्नसिक्किो ज्ञातः, गुरुणा चिंतितमसौ धर्मे नियोजनीय इति विचार्य तस्मै मिष्टान्नन्नोजनं द. तं. सोऽतीवहृष्टो मनसि चिंतयति-अहो करुणापरा एते, उन्नयलोकहितोऽयं मार्गः, इह लो के मिष्टान्नादिनोजनं प्राप्यते, परनवे च स्वर्गादि सुखं प्राप्यते. इति विचार्य तेन इमकेण दीक्षा गृहीता. गुरुणापि तस्य प्रव्रज्यायां स्थिरीकरणार्थ ब ॥५५॥ For Private And Personal Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ५६ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir साधुपरिवृतो इमकः साधुचंदनोपाये प्रेषितः, अन्ये साधवो वहिः स्थिताः, इमकसाधुस्तूपाश्रयमध्ये गतः, चंदनया नवदीक्षितं इमकमागतं दृष्ट्वा सन्मुखं गत्वाऽासनं दत्तं बहुसन्मानं च कृतं, करकमलं योजयित्वाऽग्रे स्थिता. इमकेण चिंतितं अहो धन्योऽयं वेषः, यन्नवदीक्षितस्यापि मम पूज्येयं चंदना एतावत्सन्मानं ददाति एवं स धर्मे स्थिरीजातः, चंदनया पृष्टं किं जवतामागमनप्रयोजनं ? इमकसाधुनोक्तं युष्मडुतान्वेषणनिमित्तं गुरुनिः प्रहितोऽहमित्युक्त्वा स्थिरीनूतमानसो बहुकालं निरतिचारं चारित्रं पालयामासेत्युपनयो बोध्यः एवमन्यानिरपि विनयो विधेय इत्युपदेशः ॥ इति चंदनाचरित्रं विनयोपरि ॥ ॥ मूलम् ॥ - वरिससयदिरिकयाए । अजाए अज्जदिरिकन साहू || अनिगम वंदनमं-सणं विएण सो पुज्जो ॥ १५ ॥ व्याख्या- ' वरिससय इति ' विशेषितदीक्षितयापि प्रार्यया साध्या, यस्या दीक्षाग्रहणानंतरं शतवर्षाणि जातानि एतेन वृइयापीत्यर्थः, ' जाए इति ' आया साध्या अद्यदीक्षितः साधुर्मुनिरेक दिवसप्रत्रजितोऽपि मुनिरार्यया वंदनीय इत्यर्थः, अभिगमनमागमनकाले सन्मुखं गमनं, वंदनं द्वादशावर्त्तादिना नमस्करणं, नमसणं For Private And Personal मालाटी. ॥ ५६ ॥ Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ५१ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नमस्करणमांतरप्रीतितः, एतेषां ६६ः, विनयेनाडासनदानादिना स साधुः पूज्यः पूजनीयः, एकदिवसप्रत्रजितोऽपि मुनिः साध्वीभिः पूजनीय इति || १५ || तत्कारणमाह ॥ मूलम् ॥ धम्मो पुरिसप्पन्नवो । पुरिसवरदेसिन पुरिसजिहो || लोएवि पहू पुरिसो । किं पुरा लोगुत्तमे धम्मे ॥ १६ ॥ व्याख्या - धम्मो इति दुर्गते रक्षति योऽसौ धर्मः पुरुषप्रज्जवः पुरुषाडुत्पन्नः, पुरुषा गणधराः, पुरुषवरास्तीकरास्तैर्दर्शितः कथितः, एताशो धर्मः श्रुतचारित्ररूपः, यतः पुरुषस्वामिकत्वात्पुरुषोत्तमः पुरुषज्येष्टः, लोकमध्येऽपि प्रभुः स्वामी पुरुषो जवति, न तु स्त्री, धर्मे तु विशेषेण पुरुषः प्रभुः, यदि लोकेऽपि पुरुषः श्रे स्तर्हि लोकोत्तमे लोकश्रेष्टे धर्मे पुनः किं वाच्यं ! तत्र धर्मे तु विशेषेण पुरुष एव श्रेष्टः ॥ ॥ मूलम् ॥ - संबादास्स रन्नो । तइया वाणारसीयनयरीए || कन्नासहस्समहि । श्रासीकर रूवती ॥ १७ ॥ व्याख्या -' संबादलस्सेति ' संबाधनानिधानस्य राज्ञो नृपस्य' तश्या इति ' तदा काले वाणारस्यां नाम्न्यां नगर्यामधिकं रूपश्रिया, एतादृशं कन्यानां सहस्रं, सहस्रसंख्याः कन्या इत्यर्थः आसीदनूत् किलेति श्रूयते, कथंभूतानां कन्यानां ? ८ For Private And Personal मालाटी, 114311 Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- मालाटी. ॥॥ रूपवतीनां महासौंदर्यसहितानां ॥१७॥ ॥मूलम् ॥-तहवि य राययसीरी। उल्लदंती न ताश्या ताहिं । नयरठिएण श्क्केण ताश्या अंगवीरेण ॥ १७॥ व्याख्या-'तहवि इति' तथापि सा राजश्री राज्यलक्ष्मीः समग्रैश्वर्यसंपत् उलटंती गवंती नश्यंती 'न ताश्या इति ' न रक्षिता, तेन कन्यासहस्रणापि न रक्षिता सा राज्यलक्ष्मीर्गवंती, नदरस्थितेन गर्नस्थितेनैकेनापि ' ताश्या इति' र. क्षिता अंगवीर्यनाम्ना पुत्रेण, अतो लोकेऽपि पुरुष एव प्रधानः ॥ १७॥ अत्र कथानकं वाणारस्यां नगीं संबाधनो नामा राजा राज्यं करोति, तस्य कन्यानामेकसस्रहमासी. तु, परं पुत्रो न जातः, बहव नपायाः कृताः परं पुत्रो न जातः, राज्ञा चिंतितमहो पुत्रं वि ना किं राज्यश्रिया! यस्य गृहे पुत्रो नास्ति तस्य गृहमपि शून्यं. यदुक्तं वेदेऽपि-अपुत्र। स्य गतिर्नास्ति । स्वर्गो नैव च नैव च ॥ तस्मात्पुत्रमुखं दृष्ट्वा । स्वर्गे गचंति बांधवाः ॥१॥ लोका अप्येवं वदंति-चोसठ दीवा जो बळे । बारे रवि नगत ॥ तस घर तोहें अंधारडुं। जस घरि पुत्र न हुंत ॥१॥ अतः किं क्रियते पुत्रविहीनया राज्यलक्ष्म्या ! अनेके मांत्रिका ॥ ७ ॥ For Private And Personal Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir मालाटी, नपदेश- स्तांत्रिका यांत्रिकाच तेन पृष्टाः, परंतु केनापि प्रकारेण पुत्रो न जातः, यदुक्तं-प्राप्तव्यो नि- K यतिबलाश्रयेण योऽयः। सोऽवश्यं नवति नृणां शुन्नोऽशुन्नो वा॥ नूतानां महति कृतेऽपि हि ॥ एए॥ प्रयत्ने । नाऽनाव्यं नवति न नाविनोऽस्ति नाशः ॥ १ ॥ राजा वाईकत्वं प्राप्तः, एतस्मिन्न. वसरे कोऽपि जीवः पट्टराझ्याः कुक्षौ पुत्रत्वेनोत्पन्नः, पुत्रमुखमदृष्ट्वैव राजा परलोकं प्राप्तः, सर्वेऽपि पौरजनाः मिलिताः, किं नविष्यति ! अपुत्रस्य राज्यं कथं स्थास्यति ! एवं सर्वेऽपि पुरवासिनो लोकाः शोकाकुलाः संजाताः। तस्मिन्नवसरे वैरिनिः श्रुतं यत्संबाधनोऽपुत्रो मृत इति ते सर्वेऽपि वैरिणो मिलिताः, एकीनूय विचारं कृत्वा महतीं घाटी मेलयित्वा सर्वेऽपि सज्जा अन्नूवन. वाणारस्या नपरि च. खिताः, सर्वेऽपि लोकास्वस्ता व्यं निजगृहानिष्कासयामासुः, तदवसरे तैरिनिः कस्मै चि. नैमित्तिकाय पृष्टं अस्माकं जयो नविष्यति वा न वा? तदा नैमित्तिकेन लग्नवलमालोक्यो तं यूयं मिलित्वा जयवांउया तत्र प्रयाणां कुरुथ, परंतु संबाधनराज्ञः पट्टराझ्या नदरस्थगर्नमाहात्म्येन नवतां मुखलंगो लविष्यति, परंतु जयो न नविष्यतीति श्रुत्वा सर्वेऽपि वै. ॥५॥ For Private And Personal Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश 11 80 11 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir रिः पश्चाछलिताः सर्वेऽपि जना हृष्टाः, अहो गर्नस्थितस्यापि पुत्रस्य माहात्म्यं ! यत्प्रज्ञावे सर्वेऽपि शत्रवो नष्टा इति लोका जहर्षुः, गर्भस्थिती पूर्णायां पुत्रजन्म जातं, प्रशुचिकर्म निष्कासनानंतरं तस्यांगवीर्य इति नाम दत्तं. अनुक्रमेण स यौवनं प्राप्तः, चिरकालं प्रजां पालयामासेत्युपनयः एवं सहस्रसंख्याभिरपि कन्यानी राज्यं न रक्षितं, इति कर्मव्यवहारे. अथ च धर्मव्यवहारे सर्वत्रापि पुरुष एव श्रेयान, तो दिनदीक्षितस्यापि साधोः साध्वनिर्विनयो विधेयः इति पूर्वगाथया सह सांगत्यं ॥ इति कथानकं ॥ अधुनाप्यग्रेतनगाथायां तदेव विविच्य दर्शयति ॥ मूलम् || --- महिला सुबहुयाणवि । मनानं इह समतघरसारो || रायपुरिसेहिं नि. | जवि पुरिसो जहिं नहि ॥ १७ ॥ व्याख्या -' महिलालेति ' महिलानां स्त्रीणां सुबहूनामपि सहस्रसंख्याकानामपीत्यर्थः, मध्यात् इहेत्यस्मिन लोकेऽपीत्यर्थः, समस्तगृहसारः सर्वव्यनिचयो राजपुरुषै राजसेवकैर्नीयते राजकुले प्राप्यते, अपुत्रस्य धनं राजा गृह्णातीत्यर्थः, जनेऽपि लोकेऽपि ' जहिंइति ' यस्मिन् गृहे पुरुषो नास्ति तस्य धनं राजकुले For Private And Personal मालाटी. ॥ ६० ॥ Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी. ॥ ६ ॥ यातीति पुरुष एव प्रधानः ॥ १७ ॥ ॥ मूलम् ॥-परजणस्त बहुजाणा-वणाहिं वरमप्पसस्कियं सुकयं ॥ इह नरहचक्कवट्टी। पसन्नचंदो य दिलुता ॥ २०॥ व्याख्या-'परजणस्सेति' परजनस्य परलोकस्य बहुन्निपिनान्निः किं ? किमपि तदनुष्ठानं कृतमिति परस्मै निवेदनेन किं स्यात् ? हे आत्मन आत्मसादिकं यत्सुकृतं कृतं तदेव वरं प्रधान, किं परस्य कयनेन ? अत्रार्थे नरतचक्रियो दृष्टांतो येनात्मसाक्षिकानुष्ठानेन सिसुिखं प्राप्तं. चः समुच्चये, प्रसन्नचंश्स्याप्यत्र दृष्टांतो बोध्यः ॥ २० ॥ तत्र प्रथमं नरतचक्रिणो निदर्शनं लिख्यते अयोध्यायां नगर्या झपन्नात्मजो लरतनामा चक्री बन्नूव. श्रीझपन्नस्वामिना संयमग्रदणवेलायां शतसंख्येन्यो निजपुत्रेन्यो निजनिजनामांकिता देशा दत्ताः, बाहुबलये बहली. देशे तक्षशिलाराज्यं दत्तं, नरताय चाऽयोध्याराज्यं दत्तं. स नरत एकदा सनायां स्थितोऽ- स्ति, तस्मिन्नवसरे यमकशमकनामानौ ौ नरौ व पनिकां दातुं सन्नामुखप्रतोळ्यामागतो, प्रतिहारेणागत्य नरताय निवेदितं. संझयाऽनुशापितो दौवारिकस्तौ यमकशमकावाकारया ॥६१ ॥ For Private And Personal Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- मालाटी. मास. तो चागत्य करकमलौ मुकुलीकृत्य जरतमाशीर्वचनपुरस्सरं तुष्टुवतुः, तयोर्मध्यादेको यमकनामा विज्ञपयति देव! पुरिमतालपुरे शकटोद्याने श्रीशषनस्वामिनः केवलमुत्पन्न, अतोऽनया वर्धापनिकया वर्धाप्यसे; अन्यः शमकनामा वक्ति देव ! आयुधशालायां सहस्रसुरसेवितं कोटिसूर्यप्रकाशसंकाशं चक्ररत्नं समुत्पन्नं, एतन्नरध्यमुखाइ पनिकाक्ष्यं श्रुत्वाऽती. वहर्षितो नरत आजीवितांतं दत्तनोगाऽकयं धनं दत्वा तेन तौ सन्मानितौ. नरतश्चिंतयति प्रथमं कस्योत्सवं करोमि? ज्ञानस्य वा चक्रस्येति विचारणायां पुनरपि विचारित, धिग्मया किं चिंतितं ? अक्षयसुखविधायी तातः क्व ? संसारसुखहेतुकं चक्रं क्व ? ताते पूजिते चक्रमपि पूजितमिति निश्चित्य महामंवरेण मरुदेवां सुतमोह विह्वलां ऋषनषन्नेति नाम जपंती स्वां पितामहीं गजस्कंधमारोप्य नरतो वंदनार्थ चलितः, नरतो मार्गे मरुदेवां वक्ति मातर्विलोकय निजपुत्राई ? त्वं प्रतिदिनं मामेवमवादीः यन्मदीयोंगजो वने पर्यटति, पुःखं सहते, त्वं तु तस्य सपर्या न करोषि, इति प्रतिदिनमुपालंनं दत्तवती. अधुना सुतैश्वर्यं विलोकय? एतस्मिन्समये चतुःषष्टिसंख्यैः सुरेंमिलित्वा समवसरणं विरचितं, देवदेवीनां कोटयो ॥६॥ For Private And Personal Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी. उपदेश- मिलिताः संति. अनेकवाजिबरवापूर्णदिगंतरालगगनमंमलं जयजयशब्दध्वनिगीतगानादि- IA पुरस्सरं प्रभुः सिंहासने स्थित्वा देशनां ददाति, तदा देवनिनिघोषं जयजयारवं च श्रु त्वा मरुदेवा वक्ति किमेतत्कौतुकं ? नरतो वक्ति एतत्तवांगजस्यैश्वर्य, मरुदेवा चिंतयति अ. हो पुत्रेणैतावती झलिब्धास्तीत्युल्कंगवशादानंदाश्रुनिर्गमनेन नयनयोः पटलदोषो गतः, सर्वमपि प्रत्यक्षेण दृष्टं. अहो अयं त्वेतादृशमेश्वर्यं भुनक्ति, परं त्वेकवारमप्यहमनेन पुत्रेण न स्मृता; अहं त्वेकवर्षसहस्रं यावत्पुत्रमोहेन :खिता, एतस्य तु मनसि किमपि मोहकारणं नास्ति, अहो धिग्मोहचेष्टितं ! मोहांधाः किमपि न जानंति इति वैराग्यरसैकममया कपकश्रेणिमासाद्याष्टकर्मवयं कृत्वांतकृत्केवलित्वेन मोदं गता. सुरैर्महोत्सवो निर्मितः, इंज्ञद्याः सर्वेऽपि सुराः समवसरणादन्येत्य मरुदेवाशरीरं हीरोदधिप्रवाहे वाहयामासुः, सशोकं नरतमग्रेसरं कृत्वा समवसरणमागताः, प्रत्तुं त्रिःप्रदक्षिणीकृत्य नरतोऽपि यथास्थाने निविष्टः, नोर्देशना श्रुना गतशोकश्च जातः, देशनांते प्रतुं वंदित्वा श्राइधर्म प्रतिपद्य नरतोऽयोध्यामागत्य चक्ररत्नोत्सवं करोतिस्म. अष्टसु दिवसेषु गतेषु चक्रं पूर्वाभिमुखं चलितं; नरतो. ॥६३ ॥ For Private And Personal Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी. ॥ ४॥ ऽपि देशसाधनार्थ तदनु ससैन्यो निर्गतः, योजनावधिप्रयाणं कुर्वन् कतिनिर्दिनैः पूर्वोदधि- तटं प्राप्य सैन्यं स्थापयामास; अष्टमं तपश्चकार; मागधनामानं सुरं मनसि कृत्वा तस्थौ. दिवसत्रयानंतरं रथमारुह्य समुजलं रथनानिपर्यंतमवगाह्य निजनामांकितं बाणं धनुषा सं. योज्य मुमोच, हादशयोजनानि यावजत्वा तद्वाणं मागधसन्नायां सिंहासने निपत्य नूमौ पपात. तत्पातदर्शनादेव जातकोपो मागधस्तं बाणं करे धृत्वा अक्षराणि वाचयामास. जरतचक्रिणमागतं ज्ञात्वा गतकोपः प्रानृतं गृहीत्वा सन्मुखं सपरिकरश्चलितः, आगत्य चक्रिणचरणयोः पतन् स्वामिन् क्षमस्व मदीयापराधं ? तव सेवकोऽहं श्यति दिनानि यावदनायोऽधुना त्वदर्शनेन सनायो जात इति नमस्कृत्य चक्रिणमावर्जयित्वाऽनुज्ञातः सन् स्वस्थानं जगाम. चक्रिणापि पश्चादेत्याष्टमतपःपारणं कृतं. तदनु चक्रमाकाशे चलितं, सैन्यमपि तदनु चलितं, दक्षिणोदधितटं प्राप्तं च. पूर्ववत्तद्दिस्वामी वरदामोऽपि जितः, तदनु पश्चिमदिशि प्रनासं विजित्योत्तरानिमुखं चक्रं चलितं. तस्यां दिशि वैताढ्यनगमासाद्याऽष्टमतपो विधाय तमिस्रागुहाधिष्टातारं देवं मनसि धृत्वा तस्थौ. अष्टमतोते देवेन प्रत्यदीनूय तमिस्राविव ॥ ६ ॥ For Private And Personal Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी, उपदेश- रमुद्घाटितं. ससैन्यश्चक्री तमिस्रामध्ये चचाल. मणिरत्नप्रकाशेन सैन्यं गति, अग्रे गुदाम- ध्ये निम्नगोनिनगे ई नद्यौ समागते, चर्मरत्नेन च ते ई नद्यौ समुत्तीर्णे. अग्रेतनं गुहाधार मासाद्य सैन्यं स्थापितं. तत्र म्लेचाराजानो बहवो मिलिताः, चक्रिणा साई च युइं का ल. नाः, चक्रिणा ते सर्वेऽपि जिताः, सर्वेऽपि सेवकाच जाताः, तत्रत्यं खंडत्रयं च जित्वा पश्चाइलितश्चक्री, मार्गे समागवता तेन गंगातीरमासाद्य सैन्यं स्थापितं, तत्तीरे च नवनिधानानि प्रकटितानि; तन्निधानस्वरूपं च किंचिजाश्रया लिख्यते. तत्र प्रश्रमं तन्नामानि-नसप्पे पंहुए ३ । पिंगलए ३ सबरयणं ४ महपनमे ५॥ काले अ६ महाकाले । माणवग महानिहीसंखे ए॥१॥ चक्कपश्ठाणा । अधुस्सेहा य नव विस्कंने ॥ बारसदीहा मंजूससंरिया जान्हवीमुहे ॥२॥ वेरुलियमणिकबामा । कणगमया विविहरयणपमिपुरमा ॥ प. लिनचनमठियणं । देवाणं ते अ आवासा ॥ ३ ॥ इति निधानगाथाः, तत्राष्टौ दिवसान या- * वन्महोत्सवं कृत्वा तत्र गंगातीरे स तस्थौ, तदधिष्टायिकया गंगया नाम्न्या देव्या च वर्षस हस्रं यावनोगान बुभुजे. ततोऽनंतरं चक्रं चलितं. वैताब्यपर्वते तेन नमिविनमिनामानौ वि ॥६५॥ For Private And Personal Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी. नपदेश द्याधरौ जितो. तेन नमिविद्याधरेण स्वकीया पुत्री चक्रिणे दत्ता, सा च स्त्रीरत्नं जाता. एवं Jषष्टिवर्षसहस्राणि यावदिग्विजयं कृत्वाऽयोध्यायां पुनराजगाम षट्खंमाधिपतिर्महाशहिमान. ॥६६॥ - झस्विरूपं किंचिल्लिख्यते चतुरशीतितकाणि गजाः, तावंत एव रयाः, तावंत एवाश्वाः, परमवतिकोटयः पदाती- नां, झात्रिंशत्सहस्रसंख्या देशाः, हात्रिंशत्सहस्रसंख्या मुकुटधरा राजानो यस्य सेवकाः, अ. टचत्वारिंशत्सहस्राणि पत्तनानां, सिप्ततिसहस्राणि नगराणि, पासवतिकोटयो प्रामाः, चतुदेश रत्नानि, नव निधानानि, षष्टिसहस्रसंख्या नटा यस्याग्रे वावलीकथकाः, षष्टिसहस्रसं. ख्याः पंडिताः, दशकोटिसंख्या ध्वजधारकाः, पंचलकसंख्या दीपिकाधारकाः, विंशतिसहस्रसंख्याः सुवर्णादिधात्वाकराः, पंचविंशतिसहस्रसंख्या देवा यस्य सेवकाः, अष्टादशकोटयोऽ। श्ववारा यस्यानुचलंति. एतादृशी शनि प्राप्ता, तथापि स मनसि विरक्त एवास्ते. अश्र स नरतनामा चक्री बहुषु पूर्वलकेषु गतेषु एकस्मिन् दिने शृंगारशालायां निजतनुप्रमाणादर्शमग्रे निधाय स्वकीयं रूपं विलोकयति. प्रत्यवयवसुंदरतां विलोकयन् एकामंगुलिमंगुलीय ॥६६॥ For Private And Personal Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश मालाटी, करहितामतीवनिःश्रीकां दृष्ट्वा मनसि दध्यौ, अहो असारता देहस्य ! परपुलैरेव शरीरं शो नते, न तु स्वकीयपुग्लैः, किं कृतं मया एतदसारदेदनिमित्तं! बहव प्रारंनाः कृताः, अ. स्मिन्नसारे संसारे सर्वमप्यनित्यं. कोऽपि कस्यापि नास्ति, धन्या मदनुजा ये तडिल्लताचंचलं राज्यसुखं त्यक्त्वा संयम नेजुः, अहं तु अधन्यो यदनित्ये सांसारिके सुखे नित्यबुद्ध्या मोहितोस्मि. धिगिमं देदं! धिगिमान विषयान नोगिनोगोपमान! हे आत्मन् त्वमेक एव संसारे, तवान्यः कोऽपि नास्तीति ध्यायन परमपदाध्यारोहणनिःश्रेणीकल्पां कपकश्रेणिमारुरोह, घ. नघातिक्षयं विधायोज्ज्वलं केवलं प्राप, तस्मिन्नवसरे शासनदेव्या समेत्य वेषोऽर्पितः, साधुवेषं गृहीत्वा केवलित्वेन नूमौ बिजहार, क्रमेण मोक्षसुखं प्रापेत्यत आत्मसाक्षिकमेवानुष्ठानं फलदायि, न तु परसादिकं ॥ इत्याध्यात्मिकेऽनुष्ठाने नरतच किदृष्टांतः, अधुना प्रसन्नचंराजर्षेरपि दृष्टांतो लिख्यते पोतनपुरे नगरे प्रसन्नचंशे राजा बनूव, सोऽतीवधार्मिकः सत्यवादी न्यायधर्मैकनिपुणः, । स एकदा संध्यायां गवादस्थितो नगरस्वरूपं विलोकयति, तस्मिन्नवसरे नानावर्णान्यत्राणि For Private And Personal Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- ॥६॥ जातानि, संध्यारागः संजातः, तं दृष्ट्वाऽतीवहर्षितो राजा मुहुर्मुहुर्विलोकयति, तत्संध्यास्वरू- मालाटी. पंकणिकं दृष्टनष्टमिव नष्टं, राज्ञा चिंतितं क गतं संध्यारागसौंदर्य ? अनित्यता पुजलानां, संध्याराग श्व देहोऽप्यनित्यः, संसारे प्राणिनां किमपि सुखं नास्ति, यमुक्तं-दुःखं स्त्रीकु. दिमध्ये प्रथममिह नवे गर्नवासे नराणां । बालत्वे चापि दुःखं मललुलितवपुः स्त्रीपयःपानमिधं ॥ तारुण्ये चापि खं नवति विरहजं वृनावोऽप्यसारः । संसारे रे मनुष्या वदत यदि सुखं स्वल्पमप्यस्ति किंचित् ॥ १॥ एवं वैराग्यरंगेण रंजितमना राजा चिंतयति संसारे वैराग्योपमं सुखं नास्ति. यउक्तं-नोगे रोगनयं सुखे कयत्नयं वित्तेऽनिनूनुनयं । दास्ये स्वामित्नयं गुणे खलनयं वंशे कुयोपिनयं ॥ माने म्लानित्यं जये रिपुनयं काये कृतांER तान्नयं । सर्व नाम नयं नवेच नविनां वैराग्यमेवान्नयं ॥१॥ एवं वैराग्यपरायणो राजा) स्वं पुत्रं राज्ये स्थापयित्वा स्वयं दीका जग्राह. तत्कालकृतलोचो नूमौ विहरन् राजगृहो- ॥६॥ द्याने कायोत्सर्गमुश्या तस्थौ. तस्मिन्नवसरे श्रीमान् वईमानस्वामी ग्रामाद्ग्राम विहरन् चतुर्दशसहस्रसाधुपरिकरितः सुरनिर्मितकांचनकमलोपरि चरणौ धारयन् राजगृहे गुणशैले For Private And Personal Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir उपदेश- मालाटी. ॥६ ॥ चैत्ये समवासार्षीत; सुरैरागत्य समवसरणं निर्मितं. वनपालका ऊटिति नगरे समेत्य श्रेणि- कं विज्ञपयामासुः, स्वामिन् नवदीयमनोवल्लनाः श्रीवईमानस्वामिनो वने समवसृताः, ए. तहनपालकवचनं श्रुत्वा राजाऽतीवहृष्टः कोटिप्रमितं धनं तस्मै ददौ, स्वर्ण जिह्वां च ददौ. तदनंतरं राजा महताडंबरेण जिनवंदनार्थ चलितः, तस्य राज्ञः सैन्यमुखे सुमुखऽर्मुखनामानौ हौ दंडधरौ चलितो; तदनु तान्यां प्रसन्नचंशे मुनिर्वने कायोत्सर्गमुश्या स्थितो दृष्टः, सुमुखेनोक्तं धन्योऽयं मुनिः, येनैतादृशी महती राज्यलक्ष्मीस्त्यक्ता, संयमश्रीश्च गृहीता, ए. तस्य नाम्नापि पापं याति; किं पुनः सेवनेन ? तदा उर्मुखेनोक्तं अधन्योऽयं महापापोऽयं मु. निः, किमिमं पुनः पुनर्वर्णयसि ? एतेन समः कोऽपि पापनाक नास्ति. सुमुखेन मनसि चिंतितं अहो उर्जनस्वन्नावोऽयं, यजुगेषु दोषमेव गृह्णाति. यमुक्तं-आक्रांतेव महोपलेन मु. निना शप्तेव उर्वाससा । सातत्यं बत मुश्तेिव जतुना नीतेव मूर्ती विषैः ॥ बवाऽतनुरज्जु. निः परगुणान् वक्तुं न शक्ता सती । जिह्वा लोहशलाकया खलमुखे विश्व संलक्ष्यते ॥१॥ - तथा चोक्तं-आर्योऽपि दोषान खलवत्परेषां । वक्तुं हि जानाति परं न वक्ति ॥ किं काक For Private And Personal Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- ॥०॥ वत्तीव्रतराननोऽपि । कीरः करोत्यस्थिविघटनानि ॥ २॥ ततः सुमुखेनोक्तं नो उर्मुख कि. माल मर्थमेनं मुनीश्वरं महात्मानं निंदसि? तदा उर्मुखेनोक्तं नो एतस्य नामापि न गृहीतव्यं. यदयं पंचवार्षिकं बालं राज्ये स्थापयित्वा निर्गतः, परंत्वेतरिनिर्मिलित्वा एतनगरमुब्लूसितं, एतदीयाः पौरजनाः कंदति, विलापं कुर्वैति, महद्युई जायते, अधुना ते एतदीयं बालकं निहत्य राज्यं गृहीष्यंति, एतत्सर्वं पापमेतविरसि; इति श्रुत्वा ध्यानस्थितेन प्रसन्नचं राजर्षिणा चिंतितं अहो मयि स्थितेऽपि मदीयाः शत्रवो यदि बालकं निहत्य राज्यं गृह्णति तद्देषा मानहानिर्ममैवेति स ध्यानाञ्चालितः, मनसैव वैरिन्निः साई तेन युःई कर्तुमारब्धं, अतीवरौपतामापनस्तन्मना रौई ध्यानं ध्यायति, मनसैव वैरिणं निहंति, हता इमे इति बुद्ध्या स-E मीचीनं जातमिति मुखेनापि जल्पते, अधुनान्यं मारयामीति पुनरपि मनसा युक्षय प्रवत. एतस्मिन्नवसरे श्रेणिकेन हस्तिस्कंधाधिरूढेन प्रसन्नचशे दृष्टः, अहो धन्योऽयं राजर्षिर्य एकाग्रमनसा ध्यानं करोति. श्रेणिकोऽपि गजादुत्तीर्य त्रिःप्रदक्षिणीकृत्य पुनः पुनर्वदति स्तोतिच. तं वंदित्वा मनसा स्तुवन् गजमारुह्य स्वामिसमीपमागतः, समवसरणं च दृष्ट्वा पं. For Private And Personal Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी, ॥ १॥ चानिगमनविधिना जिनं वंदित्वा करकमलौ मुकुलीकृत्यैवं स्तौतिस्म, यदुक्तं-अद्याऽनव- सफलता नयनध्यस्य । देव त्वदीयचरणांबुजवीक्षणेन ॥ अद्य त्रिलोकतिलक प्रतिनासते मे । संसारवारिधिरयं चुलुकप्रमाणः॥१॥ दिठे तुह मुहकमले । तिन्निवि पठाई निरवसेसाइं ॥ दारिदं दोहग्गं । जम्मंतरसंचियं पावं ॥ ॥ इत्याद्यष्टाधिकशतसंख्यैः काव्यर्जिनं स्तुत्वा यथास्थानमुपविष्टः, प्रभुणा क्लेशनाशिनी धर्मदेशना प्रारब्धा. देशनांते श्रेणिकः स्वामिनं पृतिस्म. हे विन्नो यदवसरे मया प्रसन्नचंशे वंदितस्तदवसरे यदि स कालधर्म प्राप्नो ति तदा क गति ? स्वामिनोक्तं तदा सप्तमी नरकपृथ्वीं याति. श्रेणिकेनोक्तं स्वामिन्नधुना व गवति ? नगवतोक्तं षष्टी नरकपृथ्वीं याति, पुनरपि श्रेणिकन कणं विलंब्य पृष्टं अधुना क्व गति? जगवतोक्तं पंचमी पृथ्वीं याति. पुनरपि कणं विलंब्य पष्ट, जगवतोक्तं चतर्थी पृथ्वीं याति. एवं तृतीयायां वितीयायां प्रश्रमायां; पुनरपि श्रेणिकेन पृष्टं प्रनो अधुना क्व गति ? जगवतोक्तं प्रथमदेवलोके, एवं हितीये तृतीये चतुर्थे पंचमे षष्टे सप्तमे अष्टमे नवमे दशमे एकादशे हादशे च; एवमनुक्रमेण नवसु अवेयकेषु यावत्पंचानुनरविमानानि ता ॥१॥ For Private And Personal Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश मालाटी, ॥७२॥ वत्पर्यंत श्रेणिकप्रभानंतरं जगवता तत्प्रश्नोत्तरं दत्तं. अनया रीत्या सन्नायां प्रश्नोत्तरनिर्णये जायमाने, अस्मिन्नवसरे नन्नसि देवदुन्निनिनादं निशम्य श्रेणिकेन पृष्टं, प्रन्नो क्वाय उंचनिनिनादः ? प्रभुणोक्तं प्रसन्नचाजर्षेः केवलज्ञानं समुत्पन्नं, तत्र सुरा डुनिं तामयति, जयजयारावः संजायते; श्रेणिकेनोक्तं प्रनो किमेतत्कौतुकं ? मया न ज्ञातं, किमिदं स्वरूपं? स्वामिन कृपां विधायैतदुदंतं प्रसादीकुरु ? प्रभुणोक्तं श्रेणिक सर्वत्रापि मन एव प्रधानं. यउक्तं-मन एव मनुष्याणां । कारणं बंधमोक्षयोः॥ कणेन सप्तमी याति । जीवस्तंडुलमत्स्यवत् ॥ १॥ तथा चोक्तं-मणमरणे दियमरणं । इंदिअमरणे मरंति कम्माई॥ कम्ममरणेण मुस्को । तम्हा मणमारणं पवरं ॥२॥ नो श्रेणिक! यदवसरे त्वया प्रसन्नचंशेऽन्निवंदितस्तदवसरे त्वदीयदमघरधुर्मुखवचनं श्रुत्वा स ध्यानाञ्चलितः, परसेनया युइं मनसैव करोतिस्म. त्वया त्वेवं ज्ञातं यन्महामुनीश्व- रोऽयं एकाग्रमनसा ध्यानं ध्यायति, परंतु तेन तदवसरे वैरिनिः साई मनसा महद्युइमारधमनूतू, ततो युईन सप्तमनरकगमनयोग्या आयुःपुजला मेलिताः, न तु निकाचितबंधेन ॥ ७ ॥ For Private And Personal Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- ॥७३॥ बहाः, तदनु त्वं तं वंदित्वाऽत्रागतः, तेन तु मनसा युके क्रियमाणे शस्त्रैः सर्वेऽपि शत्रवो निमालाटी. हताः, शस्त्राणि सर्वाण्यपि च व्ययितानि, शत्रवोऽपि सर्वे क्षयं नीताः, एतदवसरे एकः शत्रुः सन्मुखं स्थितः, शस्त्रं तु पार्श्वे न स्थितं, तदा प्रसन्नचंण रौऽध्यानपरायणेन मनसि विचारितं, शिरःस्थलोहमयेन पट्टेन वैरिणं ताडयामीति बुद्ध्या साक्षादेव हस्तौ तेन शिरसि । न्यस्तो. तत्कालं कृतकेशलुंचनं स्वं शिरो दृष्ट्वा स पश्चालितः, अहो धिग्मयाऽज्ञानांधितधिया रौइध्यानपरायणेन किं चिंतितं ? त्यक्तसावद्यसंगस्य गृहीतयोगस्य वांतनोगस्य ममैतद्युह्यं न घटते. कस्य सुताः! कस्य प्रजाः! कस्यांतःपुरं ! अरे दुरात्मन ! त्वया किं विचारितं? सर्वमप्यनित्यं. यदुक्तं-चला विनूतिः कणनंगि यौवनं । कृतांतदंतांतर्ति जीवितं॥ तथाप्यवज्ञा परलोकसाधने । अहो नृणां विस्मयकारि चेष्टितं ॥१॥ ___ एवं'शुनध्यानमापन्नः प्रतिक्षणं निकृष्टनिकृष्टतराध्यवसायवज्ञानि कर्मदलिकान्युन्मूल- ॥ ३ ॥ यामास, शुनतराध्यवसायवशेन सप्तानामपि पृथिवीनां गमनयोग्यानि दलिकानि स्फेटयित्वोचं यावत्सर्वार्थसिइिविमानगमनयोग्यं कर्मदलिकं मेलयित्वोत्तरोत्तरपरिणामधारया प For Private And Personal Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- ॥७ ॥ RE रमपदप्राप्तिपरमकारणं कपकश्रेणिशरणमाश्रित्य घातिकर्मक्षयं विधाय तत्कालमेवोज्ज्वलं मालाटी, केवलज्ञानमाप. अतस्तत्प्रनावात्सुरा एकीनूय गीतगानाद्युत्सवं कुर्वतीति प्रभुमुखात् श्रुत्वा श्रेणिकः सविस्मयं मुहुर्मुहुः शिरो धुन्वन् प्रभुं वंदित्वा निस्संदेहो नूत्वा स्वस्थानं जगाम; प्रभुरप्यन्यत्र विजहार. प्रसन्नचंशेऽपि बहुकालं यावत्केवलित्वेन नूमौ विहृत्य शिवपदमलंकृतवानित्युपनयः, अत एवात्मनः सादिकमाचरितं पुण्यपापं फलदायीति दृष्टांतः॥ ॥ मूलम् ॥-वेसोवि अप्पमाणो । असंजमपहेसु वट्टमास्स ॥ किं परियत्तियवेसं । विसं न मारे खजंतं ॥ १ ॥ व्याख्या-वेसोवि इति' वेषोऽपि रजोहरणादिरूपोऽपि अप्रमाणः, न केवलं वेषेणात्मशुझिरित्यर्थः, अत्र दृष्टांतमाह-परिवनितवेषं गृहीतवेषांतरं, एके वेषं मुक्त्वाऽन्यो वेषो येन गृहीत एतादृशं पुरुषं विषं कालकूटादि किं न मारयति ? अपितु मारयत्येव, कथंनूतं विषं ? खाद्यतं लक्ष्यमाणं, तथा संक्लिष्टचित्तं विषं असंयमप्रवृत्तं ॥ ४ ॥ नरं मारयति ॥१॥ तर्हि कोऽप्येवं कथयति यत्केवलं नावशुझिवि विधेया, किं वेषेणेत्याह ॥ मूलम् ॥-धम्मं रस्कर वेसो । संकर वेसण दिरिकनमि अहं । उमग्गेण पतं । For Private And Personal Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश मालाटी, ॥ ५॥ रकर राया जणवनच ॥ २२ ॥ व्याख्या-'धम्म इति 'वेषोऽपि धर्म हेतुत्वान्मुख्यः, धर्म चारित्ररूपं रक्षति वेषः, अथ च वेषेण कृत्वा शंकते, पापमाचरितुं लज्जां प्राप्नोतीत्यर्थः, अहं मुनिवेषधारी दीक्षितोऽस्मि, दीक्षां प्रपन्नोऽस्मि. अतो ममैतत्कत न घटते; इत्युन्मार्गेणोत्पथेन पतंतमेतादृशं नरं वेषो वारयति रक्षतीत्यर्थः, तत्र दृष्टांतमाह-राजा श्व यथा राजा जनपदं जनपदस्थितं पुरुषजातमुन्मार्गेण पततं रक्षति, प्रवृत्तोऽपि राजन्नयानिवर्तते. ॥३॥ ॥ मूलम् ॥-अप्पा जाण अप्पा । जहठिन अप्पसस्किन धम्मो ॥ अप्पा करे तं तह । जह अप्पसुहावहं हो ॥ २३ ॥' अप्पा इति ' अयमात्मा शुलपरिणामो वाऽशुनपरिणामो वा? एतदात्मा जानाति, न तु परः, परचेतोवृत्तीनां दुर्लक्ष्यत्वात्. ' जहहिन'. ति' यथाऽवस्थितः शुनोऽशुनो वा आत्मा, आत्मा साही यस्मिन्नसावात्मसाक्षिक एतादृशो धर्मः प्रमाणः, आत्मा तत्तथा तक्रियानुष्ठानादिकं तथा तेन प्रकारेण करोतु ' जहा - ति' यथाऽात्मनः सुखावहं सुखकारकं नवति, यदात्मनः परनवे सुखकार तदेवानुष्ठानं विधेहीत्यर्थः ॥ २३ ॥ ॥ ५ ॥ For Private And Personal Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश-1 ॥ ७६ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ॥ मूलम् ॥ - जं जं समयं जीवो । श्रावसइ जेल जेल जावेल || सो तम्मि तम्मिसए । सुहासु बंध कम्मं ||२४|| व्याख्या- 'जं जं इति' यस्मिन् यस्मिन् समये सूक्ष्मतरपरिमाणे काले जीवोऽयमात्माडावसति वर्त्तते, आसक्तो भवतीति यावत्, येन येन जावेन परिणामेनात्मा यस्मिन् यस्मिन् समये वर्त्तते ' सो इति ' स श्रात्मा तस्मिन् समये तद्रूपतया परिणम शुभाशुभं कर्म बनाति, शुनपरिणामे वर्त्तमानः शुनं बध्नाति, अशुनपरिणाच वर्त्तमानोऽशुनं कर्म बनातीत्यर्थः ॥ २४ ॥ तस्मात् शुन एव जावो विधेयो, न गर्वा - दिदूषित इत्याशंक्याह - ॥ मूलम् ॥ धम्मो मरा हुतो । तो नवि सीनहवायविप्रमिन || संववरमण सि न | बाहुबली तह किलिस्संतो ॥ २५ ॥ व्याख्या - धम्मो इति धर्मश्चारित्ररूपो यदि मदेनाकारेणाऽनविष्यत् ' तो इति ' तर्हि ' नवि इति ' नैव संज्ञाव्यते यत् शीतोष्णवातैविऊटित व्याहतः परानूत इति यावत्, येन शीतोष्णवातादिसहनरूपा बहवः परिषदाः हांता इति ज्ञावः, संवत्सरं एकं वर्ष यावत्, अनशितोऽशनं विना स्थितः, वर्षं यावदुपोषित For Private And Personal मालाटी. ॥ ७६ ॥ Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटा. उपदेश- इत्यर्थः, बाहुबलीनामा मुनिलघुबंधून कथं नमस्करोमीति स्थितः, ' तहेति' तथाऽक्लिष्य- KO द्वाधामन्वन्नविष्यत्, यद्यहंकारेणापि धर्मोऽनविष्यत्तर्हि वर्षे यावद्वाहुबलिर्नाऽस्थास्यत् ॥२॥ ॥७॥ कथानकगम्योऽयं विस्तरार्थः, स चेव नरतचक्रिणा षट्खंडविजयः कृतः, सर्वेषामष्टनवतिसंख्याकानां बांधवानामाकारणार्थ दूताः प्रेषिताः, दूतैस्तत्र गत्वोक्तं नवतो नरतः समाह्वयति, ततः सर्वेऽपि बांधवा मिलिता मनसि विचारं कर्तुं लग्नाः, यदयं चरतो लोनपिशाचन प्रस्तो मत्तो जातः, षट्खंडराज्यं गृहे प्राप्तं, ताप्यस्य लोनतृष्णा न शांता, अहो लोनांधता! यउक्तं-लोनमूलानि पापानि । रसमूलाश्च व्याधयः ॥ स्नेहमूलानि पुःखानि । त्रीणि त्यक्त्वा सुखीनव ॥१॥ तथा चोक्तंजोगा न भुक्ता वयमेव भुक्ता-स्तपो न तप्तं वयमेव तप्ताः ॥ कालो न यातो वयमेव याता-स्तृष्णा न जीर्णा वयमेव जीर्णाः॥२॥ अतो बलात्कारेणाप्ययं राज्यं गृहीष्यति, त- तश्च तस्य सेवा कर्तव्या नविष्यति; एवं तस्य सेवां तु वयं न करिष्याम इति सर्वैरपि बांधवैरंगीकृतं; सर्वेऽपि श्रीशषनस्वामिसमीपं निजवृत्तांतं निवेदनार्थं गताः, तत्र प्रभुं वंदित्वा ॥ ७ ॥ For Private And Personal Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ७८ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir करौ योजयित्वा विज्ञपयामासुः, प्रनो मत्तोऽयं भरतोऽस्माकं राज्यं गृहीतुमुद्यतो, वयं क्व यामः ? वयं तु श्रीतात्तदत्तैकदेशराज्येनापि संतुष्टाः स्मः स तु षट्खंकराज्येनापि न संतुष्टः, इति तेषां वचनं श्रुत्वा प्रभुः प्राह किमेतया नरकांतया राज्यलक्ष्म्या ? अनेन जीवेनानंतशो राज्यलक्ष्मीरंनुभूता, तथापि न तृप्तो जातः, स्वप्नोपमोऽयं राज्यलीला विलासः, यदुक्तं संपदा जलतरंगविलोला । यौवनं त्रिचतुराणि दिनानि ॥ शारदाभ्रमिव चंचलमायुः । किं धनैः कुरुत धर्ममनिंद्यं ॥ १ ॥ अतो जो पुत्राः कोऽयं मोहविलासः ? कस्य सुताः ? कस्य राज्यं ? कस्य नार्यः ? किमपि सार्थे नागमिष्यतीति यदुक्तं - व्याणि तिष्टंति गृहेषु नार्यो । विश्रामभूमौ स्वजनाः स्मशाने ॥ देहं चितायां परलोकमार्गे । कर्मानुगो याति स एव जीवः ॥ १ ॥ अतो राज्यं त्यजध्वं ? कुरुध्वमदयं मोक्षराज्यं ? इति प्रनोर्देशनां श्रुत्वा सर्वेऽपि प्रव्रजिताः निरतिचारं चारित्रं च प्रपन्नाः, दूतैरागत्य जरताय तन्निवेदितं, तदा तेनापिबंधुसुताना कार्य निजं निजं राज्यं दत्तं प्रयोऽयोधायामागतस्यापि जरतस्य चक्रमायुधशालायां न प्रविशति, तदा सुषेणसेनापतिनागत्य नृपाग्रे प्रोक्तं, प्रजो चक्रमायुधशालायां For Private And Personal मालाटी, 11 30 11 Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटा, उपदेश- नायाति, चक्रिणोक्तं किं कारणं ? सुषेणेनोक्तं स्वामिनद्यापि कोऽपि रिपुः स्थितो विलोक्य- ते चक्रिणोक्तं षट्खंगमध्ये मम शिरसि कोऽपि रिपुर्नास्ति. सुषेणेनोक्तं स्वामिन'नवताम॥७॥ - नुजो बाहुबलिनामा नवदाझा न मन्यते. अतोऽनुजोऽपि सन् यो वृक्ष्चातुराझा न मन्यते स रिपुरेव ज्ञेयः, यस्याज्ञा स्वगृहेऽपि न चलति स किं स्वामी? अतः स ाझावर्ती विधे. यः, जरतेन चिंतितं मन्त्रयात्सर्वैरपि बांधवैश्चारित्रं गृहीतं, अधुना तु मबाहुरेक एव बंधुरास्ते, सोऽप्यनुजस्तस्योपरि किं विधीयते ? सुषेणेनोक्तं स्वामित्रत्र विचारो न विधेयः, किं ते. न'गुणहीनेन बंधुना ? स्वर्णमय्यपि च्छुरिका हृदये केप्तुं न योग्या; अतो दूतं मुक्त्वा तमा. कारयत ? परं तु सर्वापि स नाडायास्यति; इति सुषेणवचनात्संजातामों जरतः सुवेगनामानं दूतमाहूय प्रोक्तवान, तक्षशीलायां मदीयानुजबाहुबलिसमीपं व्रज? तमाकार्य समाग बेति नरतवचनं श्रुत्वा शिरस्याज्ञां माल्यमिव निधाय रथमारुह्य सपरिकरः सुवेगश्वचाल, मार्गे 'व्रजतस्तस्य प्रथमं बदून्यपशकुनानि जातानि, तैर्वार्यमाणोऽपि स्वाम्याझापालनोद्यत. चचाल, कियनिर्दिनैर्बहलीदेशं प्राप. तन्निवासिनिलोकः पृष्टं कोऽयं ? क्व' व्रजति ? तदनुच ए॥ For Private And Personal Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- ॥०॥ रैरुक्तं सुवेगनामायं जरतदूतो बाहुबलेराकारणार्थ व्रजति. तदा लोकैः पुनरप्युक्तं कोऽयं न- मालाटी. - रतः? सुवेगसेवकैरुक्तं षट्खंडाधिपतिर्जगधिभुर्नरतो लोके विख्यातोऽस्ति. तदा लोकैरुक्तं ए-१ तावदिनपर्यंतमस्मान्निस्तु न श्रुतः, क्व स्थितः? अस्माकं तु देशे स्त्रीणां स्तनोपरिवर्तिनी षु कंचकोषु नरतचित्रं यतते तत् श्रूयते, परं तु स न श्रुतः, अस्माकं विभुः क्व ? क्य चायं नरतः? योऽस्मत्स्वामिभुजदंडप्रहारं सहते तादृशः कोऽपि नास्तीति लोकमुखाबाहुबलिबलप्रकर्ष शृण्वन स चकितः सन तक्षशिलायां प्राप. बाहुबलेरास्थानसनायामागतः, दौवारिकेण नृपाग्रे दूतागमनं निवेदितं, तदाझया रथाउत्तीर्य दूतो बाहुबलिसमीपमेत्य तच्चरणौ ननाम. ___वाहुबलिना दूताय सर्वमपि ब्रातृकुशलादिकं पृष्टं, दूतेनोक्तं कुशली तव सोदरो नरतः, कुशलिनी चाऽयोध्यापुरी, कुशलिनस्तस्य सपादकोटयः पुत्राः, यस्य गृहे चतुर्दशरत्ननवनि- ॥ ॥ धानादिमहत्यैश्वर्यसंपत्, तस्याऽकुशलं विधातुं कः कमः? परंतु सर्वापि संपत्प्राप्ता, तथापि स्वकीयसहोदरदर्शनाय तस्य महत्युत्कंगस्ति. अतस्त्वं तत्रागत्य स्वसंगमजनितसुखातिरेकेण For Private And Personal Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटो. ॥१॥ तं परमप्रमोदयुक्तं कुरु ? यदि नागमिष्यसि तदा तवोपरि कुपितः सन् स महतीं बाधामु- त्पादयिष्यति. यस्य धात्रिंशत्सहस्रराजानः सेवां कुर्वैति, तस्य चरणसेवनया तवापि न कोऽप्युपहासः, न दुःखं पंचन्निः सहेति वचनात्. अतो मानं त्यक्त्वा समागनेति वचो निशम्य क्रुझे ललाटे त्रिवलिं विधाय भुजास्फोटं कुर्वन् जगाद. नोः कियन्मात्रं नरतः ? कियन्मात्रालि तस्य चतुर्दश रत्नानि ? कियन्मात्रास्तस्य सेवकाः? एतस्य नरतस्य किं तहिस्मृतं ? यत्पूर्वं गंगातीरे बाल्यावस्थायामाकाशे कंकवदुचालितः, पश्चाजगनानिपतन करान्यां च धृतः, तन्मदीयं बलमेतस्य विस्मृतं विलोक्यते, यत्त्वं प्रेषितोऽसि. एतावद्दिनपर्यंतं मया स वृभ्राता पितेवाराधितः, अधुना तु मयोपेक्षितः, किं तेन गुणहीनेन लोनातुरेण वृनापि भ्रात्रा ? येनाष्टानवतिसंख्यानामपि सोदराणां राज्यानि गृहीतानि, ते तु कातरत्वेन लोका पवादनीत्या राज्यं त्यक्त्वा संयम ललुः, परं त्वहं न सहिष्यामि, मदीयभुजप्रहारं केवलं स । एव नरतः सहिष्यति, परंतु तत्सहनार्थमन्यः कोऽपि नाडायास्यति; ततो याहि ? अवध्यो सि, मदीयदृष्टेरपसरेति क्रोधारुणलोचनं सूर्यमंझलमिवोद्दीप्तं तदीयमुखमालोक्य सुवेगो जी. ॥१॥ ११ For Private And Personal Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी. ॥२॥ तः सन शनैः शनैरपससार. पश्चालित्वा इतमानो नूत्वा रथमारुह्य निर्गवतिस्म. बहलीदेशं विलोकयन लोकवाक्यानि शुश्राव, अहो कियन्मात्रं नरतः! यदस्मत्स्वा. मिना लाई युइं कर्तुं वांगति, परमेतत्समानः कोऽपि मूखों नास्ति, येन सुप्तसिंहोछापनं - तमिति लोकानां वाक्यानि शृण्वन सुवेगो विस्मयं प्राप, अहो ! यद्देश निवासिनो लोका अप्येवं शौर्य रदंति तत्खलु स्वामिप्रन्नावोऽयं, न त्वेषां प्रनावः, नरतेन किमिदं कृतं? असमंजसमेतत्कृतं, इति विचारयन् कियन्निदिनैलोंकान नापयन् सोऽयोध्यां पुरीं प्राप. नरताय तेन सर्वमपि निवेदितं, स त्वदीयोऽनुजस्त्वां तृणवन्मन्यते. किं बहुनेति दूतवाक्यं श्रुत्वा सअ सैन्यो नरतस्तंप्रति चचाल, महती जरतसेना चलिता, दिक्चक्रं चलितं यदुक्तं सैन्यस्वरूपं -दिकचक्रं चलितं नयाजलनिधिर्जातो महाव्याकुलः । पाताले चकितो भुजंगमपतिः कोगोधराः कंपिताः ॥'ब्रांता सा पृथिवी महाविषधराः वेझ वमत्युत्कटं । वृत्तं सर्वमनेकधा - दलपतेरेवं चमूनिर्गमे ।। १ ।। अष्टादशकोटीप्रमिताश्ववारं दलं मेलयित्वा नरतः स्वदस्तिरत्न मारुह्य बाहुबलिजयाय निर्गतः, कियनिर्दिनैवहलीदेशं प्राप्तः, बाहुबलिनापि श्रुतं नरतः समा ॥ ७ ॥ For Private And Personal Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटो. ॥३॥ गतः, महती सेनां मेलयित्वा त्रिलक्षपुत्रपरिवृतः सोमयशानामानं स्वपुत्र सेनापति स्थापयि- त्वा स महता दलेन निर्गतः, नन्नयमपि सैन्यं सन्मुखं मिलितं, नन्नयोरपि सैन्ययोश्चतुरशीतिसहस्राणि रणतूर्याणां निनादैरीणां नांकारैनिस्वनानां निर्घो षैः कर्णयोः पतितः शब्दो. ऽपि न श्रूयते, नन्नटै रणभुवि विकटैाहिताने कसंघट्टैर्मर्दितपंचानननटैविस्तारितयशःपटैनम टैर्युइमारब्धं, महान् वीरध्वनिरनत्, शब्दातमयं जगजातं. 'एके वै हन्यमाना रणभुवि सुन्नटा जीवशेषाः पतंति । ह्ये के मूर्ग प्रपन्नाः स्युरपि च पुनरुन्मूर्छिता वै पतंति ॥ मुंचंत्येकेट्टहासानिजपतिकृतसन्मानमाद्यं प्रसादं । स्मृत्वा धावंति मार्गे जितसमरनयाः प्रौढिवंतो हि नक्त्या ॥१॥ एवं महति युद्ध केचिनटा गजघटां चरणे गृहीत्वा नन्नसि भ्रामयंति; केचिऽवलंतो नटान नूमौ पातयंति, केचित्सिंहनादं कुति, केचिद्भुजास्फोटेन वैरिहृदयं विदारयंति, एवं स्वामिना संझया हकारितं नटैरुत्कटं र- मारब्धं, यउक्तं-राजा तुष्टोऽपि नृत्यानां । मानमात्रं प्रयच्छति ॥ ते तु सन्मानमात्रेण । प्राणैरप्युपकुर्वते ॥ १॥ मित्रं मित्राय वक्ति कातरो मा नव ? रणे नन्नयथा सौख्यं, जिते ॥ For Private And Personal Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ८४ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir सति इह लोके सौख्यं मृते सति सुरवलनालिंगनादिजनितं सौख्यं लभ्यते तथा चोक्तं-जिते च लभ्यते लक्ष्मी मृते चापि सुरांगना ॥ कण विध्वंसिनी काया । का चिंता मरणे रणे ॥ १ ॥ एवं युद्धे जायमाने द्वादश वर्षाणि व्यतीतानि किमपि सैन्यं न पश्चाइलितं; एतस्मिन्नवसरे देवानां कोटयो युद्धविलोकनार्थ नजोमंडल मार्गे लागताः, सौधर्मैलांगत्य चिंति विषमा कर्मणां गतिः ! यत्सोदरावपि राज्यलवनिमित्तं मनुष्याणां कोटिं विघट्टयतः, अहोऽहं तत्र गत्वा युद्धं निवारयामीति बुद्ध्या लागत्य जरताय निवेदितं, जो षट्खाधिपते ! किंकरीता नेकनूमिपते हे प्रनो किमिदमारब्धं त्वया ? हेलया किं जगत्संहरणं करोषि ? श्रीषण या चिरकालं पालिता, तां प्रजां किं संहरसि ? सुपुत्रस्य तवैतदाचरणं न घटते यत्पित्राचरितं तत्पुत्रेणाप्याचरितव्यं; इत्यपसर लोकसंदरणात्. जरतेनोक्तं तातनक्तैर्नवन्निर्ययुक्तं तत्सत्यं, ग्रहमपि जानामि, परं किं करोमि? चक्रमायुधशालायां नाडागएकवारं यदि समीपेऽयं समागच्छति तदाऽन्यत्किमपि मम कृत्यं नास्ति, अस्य राज्येन मम कृत्यं नास्ति, तो गत्वा तमेव मदनुजं कथयध्वं ? इति भरतवाक्यं श्रुत्वा श For Private And Personal मालाटी. ॥ ८४ ॥ Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- ॥ ५॥ को बाहुबलिपार्श्वे गतः, बाहुबलिना महती नक्तिः कृता, नक्तं च स्वामिनादिश्यतां किमा- मालाटी. गमनप्रयोजनं ? इदेणोक्तं तवैतन्त्र घटते यत्पितृतुल्येन वृत्रात्रा साई युइं करोपि. अतस्तंशु गत्वा नमस्वापराधं च कामय? लोकसंहरणादपसर? बाहुबलिनोक्तमेतस्यैवायं दोषः, के. नात्राइतोऽयं नरतः? किमर्थमत्रागतः? अतृप्तस्यैतस्य लज्जा नास्ति, सर्वेषां बंधूनां राज्यानि गृहीत्वा मदीयं राज्यं गृहीतुमयमागतोऽस्ति; परंत्वनेन न झातं, यन्नहि सर्वेषु विलेषु मूषका एव, अतोऽहं नापसरामि, मानहानेः प्राणहानिरेव वरं, तथा चोक्तं अधमा धनमिति । धनमानौ च मध्यमाः ॥ नत्तमा मानमिति । मानो हि महतां धनं ॥१॥ वरं प्राणपरित्यागो। मा मानपरिखंमनं ॥ मृत्योस्तत्वणिका पीमा । मा. नख दिने दिने ॥२॥इति बाहुबलेनैश्चयिकं वचः श्रुत्वा इंश्योक्तं, एवं चेनिश्चयस्तर्हि क्षज्यामेव बंधुन्यां इंघ्युइं विधेयं, किमर्थं लोकसंहारोऽयं ? पंचयुक्षनि स्थापितानि, वष्टियुः ॥ ५ ॥ वाग्युःई, बाहुयुःई, मुष्टियुइं दंडयुइं चेति. नरतेनापि तान्यंगीकृतानि, हौ बांधवौ सैन्यं मु. क्त्वा सन्मुखमागतो. प्रथमं दृग्युइं प्रारब्धं, दृष्ट्या दृष्टौ मिलितायां सत्यां प्रथमं चक्रिनयने CD For Private And Personal Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. उपदेश- अश्रुजलाविले जाते. सादिकैर्देवैः कथितं पराजितोऽयं चक्री, जितोऽयं बाहुबलिः, एवं पंच- निरपि युर्जितो बाहुबलिः, विलकी नूतेन चक्रिणा मर्यादां मुक्त्वा चक्र मुक्तं, बाहुबलिनो॥६॥ तं मैवं कुरु ? सतां मर्यादातिक्रमो नैव युक्तः, तथापि तेन चक्रं मुक्तं, बाहुबलिना मुष्टिरु त्पाटिता, चिंतितं चानया मुष्ट्या सचक्रमेनं चूर्णयामि. चक्रं बाहुबलिसमीपमागत्य त्रिःप्रदक्षिणीकृत्य पश्चालितं, गोत्रमध्ये चक्रं न चलतीति. अथ बाहुबलिना चिंतितमनया वजतुल्यया मुष्टयैनं नरतं मृन्मयत्नांममिव चूर्णीकरोमीति. पुनरपि तेन विचारितमहो सुखलवनिमित्तं किमियं वांधवहानिर्विमृष्टा! धिक् नरकांतं राज्यं ! धिग्विषयान, धन्या मदनुजा येऽनर्थहेतुकं राज्यं त्यक्त्वा जगृहुः संयम, इति जातवैराग्येण बाहुबलिना मुष्टिर्मस्तके न्य स्ता, पंचमुष्टिको लोचः कृतः, अर्पितो देवतया रजोहरणादिसाधुवेषः, चारित्रं गृहीतं. * गृहीतवेषं निजसहोदरं दृष्ट्वा नरतः स्वकर्मणा लजितः, नयनयोरश्रूणि वर्षन्मुहुर्मुहुश्च * रणयोः पपात धन्यस्त्वं कमस्व मदीयापराधं ? अनुगृहाण राज्यलक्ष्मी ? बाहुबलिसाधुनो तं अनित्योऽयं राज्यलक्ष्मीविलासः, अनित्यं यौवनमनित्यं शरीरं, पुरंता विषयाः, इत्याधु ॥६॥ For Private And Personal Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- ॥3॥ पदेशदानेन जरतं वैराग्यवासनावशं विधाय स तत्रैव ध्यानमुइया तस्थौ. मनसि विचारय- मालाटी. ति उद्मस्थोऽहं कथं लघुबांधवान् वंदिष्ये ? इति मानोरकंधरः स कायोत्सर्गेण तस्थौ. न. रतोऽपि तं वंदित्वा सोमयशसे बाहुबलिराज्यं दत्वा स्वस्थानं गतः, बाहुबलिरपि वर्षे यावत् । शीतवातातपादिपरिषहान सहन सन् दवदग्धस्थाणुकल्पं शरीरं कृतवान, वल्लिनिरनिवेश ष्टिता तनुः,'प्ररूढा दनशूच्यः, चरणयोर्वटिमकाः समुजताः, प्रसूताः कूर्चादौ शकुनयश्चेति. ततो नगवता बाहुबलिनगिन्यौ ब्राह्मीसुंदरीनाम्न्यौ तत्प्रतिबोधनार्थमादिष्टौ, तत्र गत्वा न वतीन्यामेवं वक्तव्यं, हे बांधव गजादवतरेत्युपदिश्य तत्पार्श्व प्रहिते. ते लगिन्यौ तत्र गत्वा भ्रातरं वंदित्वैवं कश्रयतःस्म, हे बंधो गजादवतर? इति नगिनीवचनं श्रुत्वा स मनसा दध्यौ अहो मुक्तसंगस्य मे हस्ती कुतः? नगिन्यौ कि कययतः ! आ ज्ञातं मान इति हस्ती, सत्यमेवोक्तं, धिग्मां दुष्टचित्तधारकं! वंद्यास्ते मदनुजाः, व्रजामि वंदितुमित्युत्पाटितचरणः ॥ ७ ॥ केवलज्ञानमापदिति तत्र गत्वा प्रभुं वदित्वा स केवलिसनायामुपविष्ट इति. अतो मदेन धमों न नवतीति युक्तमुक्तं. मुक्तिसुखानिलाषिणा धर्मकर्मणि विनय एव विधेयो न तु मा For Private And Personal Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मुपदेशन इत्युपदेशः॥ मालाटी. Y ॥ मूलम् ॥-निअगमविगप्पिअ-चिंतिएण सछंदबुरिइएण ॥ कत्तो पारन हियं ।। ॥॥ कीर गुरुअणुवएसेणं ॥ १६ ॥ व्याख्या-निगम इति' निजकमत्या स्वकीयबुद्ध्या विकल्पितं स्थूलावलोकनं, चिंतनं सूदमावलोकनं, तेन स्वकीयमतिकल्पनयेत्यर्थः, स्वचंदबु. चिरितेन स्वतंत्रमतिचेष्टितेनेत्यर्थः। 'कत्तो ति' कुतः 'पारत' परत्र परे लोके हितमात्मनो हितं 'कीर इति ' क्रियते ? गुरुअनुपदेशत नपदेशाऽयोग्येन गुरुकर्मणेति ना. वः, स्वेच्छाचारिणः परत्र हितं न प्राप्नुवंतीत्यर्थः ।। २६ ॥ ॥ मूलम् ॥–श्रो निरोवयारी । अविणीन गविन निरुवणामो ॥ साहूजस्स गरहि जणेवि वयणिजयं लहः ॥ २७ ॥ व्याख्या-क्षे' इति. स्तब्धोऽनमनशील इत्यः, निरुपकारी कृतमुपकारं न जानाति, कृतघ्न इत्यर्थः, अविनीत श्रासनदानादिविनयवि- ॥ ॥ कल इत्यर्थः, गर्वितः स्वगुणोत्सेकवान्, निरुवनामो गुरुष्वपि न प्रणतिं विदधाति, एवंनूतः साधुजनस्य गर्हितो नवति, साधवस्तस्य गहीं कुवैति, जनेऽपि लोकमध्येऽपि वचनीयता, For Private And Personal Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- ॥॥ अयं उष्टशील इति होलनां प्राप्नोति, अतो विनीत एव श्लाघां प्राप्नोति. ॥ २७॥ मालाटी. ॥ मूलम् ॥–श्रोवेणवि सप्पुरिसा । सम्मकुमारव के बुप्रंति ॥ देहरकणपरिहाणी।जकिर देवेहिं से कहियं ॥ ॥ व्याख्या-थोवेण इति' स्तोकेनापि निमित्तेनेत्यर्थः, सत्पुरुषाः सजनाः सुलनबोधिन इत्यर्थः, सनत्कुमार श्व तुर्यचक्रिवत् केचिदुनमा बुद्ध्यंते, प्रतिबोधं प्राप्नुवंति. देहे शरीरे कणेन स्वल्पकालेन परिहानिरुपहानिर्यस्मात्कारणात किले. ति श्रूयते, 'देवेहिं इति ' देवान्यां ' से इति' तस्य सनत्कुमारस्य कश्रितं, इदमेव तस्य बोधकारणं ॥ २० ॥ कथानकगम्योऽयं विस्तरार्थः, स चेवं गजपुरनगरे सनत्कुमारनामा चक्री बन्नूव, सोऽतीवरूपवान् षट्खंडराज्यं करोति. एकस्मिन्नवसरे शकः सन्नायां सनत्कुमारचक्रवर्तिरूपं वर्णयामास, एतेन समः कोऽपि नूतले रूपवान्नास्ति. ततो शान्यां देवाच्यामिश्वचनं नांगीकृतं. तत्कुतूहलावलोकनार्थं हिजरूपौ नू- ए त्वा तौ गजपुरमागतो. एतस्मिन्नवसरे स्नानकरणवेलायामासनस्थितमानूषणरहितं सुगंधितैलेनाध्यक्तांगं सनत्कुमारं दृष्ट्वा तद्रूपमोहितौ तौ मुहुर्मुहुः शिरसी धूनयामासतुः, चक्रिणा For Private And Personal Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- पृष्ट किं कारणं शिरोधूनने ? तान्यामुक्तं देव यादृशं नवदर्शनकौतुकं श्रुतं तादृशमेव दृष्टं, मालाटी. इति हिजवचनं श्रुत्वा चक्री प्राह नो अधुना एतदवस्थायां मदीयं रूपं किं विलोक्यते? स्ना-१ नकरणानंतरं परिहितोनमेनेपथ्यस्य धृतालंकारस्य शिरसि धृतरत्रस्य चामरैर्वीज्यमानस्य हात्रिंशत्सहनै राजनिः सेव्यमानस्य मम रूपं विलोकनीय; अधुना किं विलोक्यते ? इतिश चक्रिवचः श्रुत्वा तान्यां चिंतितं, अहो! नत्तमस्य स्वमुखेन स्वप्रशंसां कर्तुं न युज्यते. य. तं-न सौख्यसौन्नाग्यकरा नृणां गुणाः । स्वयं गृहीता युवतीकुचा इव ॥ परैगृहीता वि. - तयं वितन्वते । न तेन गृह्णति निजं गुणं बुधाः ॥१॥ चक्रिवचः प्रमाणीकृत्य गतौ विप्रौ. चक्रिणि सन्नायामुपविष्टे पुनरप्यागतौ, रूपं विलोकयित्वा विषप्लौ जातो. चक्रिणा प्रोक्तं किं विषादकारणं ? तावाहतुः संसारविलसितं, चक्र प्राह कथं ? तान्यामुक्तं यन्नवतः प्राग् रूपं दृष्टं ततोऽनंतगुणहीनमिदानी ते रूपं वर्तते. च- ॥ ए॥ क्रियोक्तं कथं जानीतः ? तावाहतुरवधिज्ञानेनेति. चक्रिणोक्तं तत्र प्रमाणं किं ? तावूचतुःनो चक्रिन् मुखस्थं तांबूलरसं नूमौ थूत्कृतं विलोकय ? मक्षिकास्तदुपरि स्थित्वा मरणं प्राप्नुवं For Private And Personal Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- ॥ ॥ ति. अनेनाऽनुमानेन जानीहि तव शरीरं विषरूपं जातं. सप्त महांतो रोगाः शरीरे समुन्नू- मालाटी. ताः, इति देववचः श्रुत्वा चक्री चिंतयति, अनित्योऽयं देहः, अस्मिन्नसारे देहे किमपि सारं नास्ति. यउक्तं इदं शरीरं परिणामधुर्बलं । पतत्यवश्यं श्लथसंधिजर्जरं ॥ किमौषधैः क्लि. ष्यसि मूढ धर्मते । निरामयं धर्मरसायनं पिब ॥ १॥ पुनरप्युक्तं कस्तूरी पृषतां रदाः क- - रटिनां कृत्तिः पशूनां पयो । धेनूनां उदमंगलानि शिखिनां रोमाण्यवीनामपि ॥ पुत्रस्नायुवशाविषाणनखरस्वेदादिकं किंचन । स्यात्कस्याप्युपकारि मर्त्यवपुषो नाऽमुष्य किंचित्पुनःश इति वैराग्यपरायणेन राझा राज्यश्रियं त्यक्त्वा संयमश्रीगृहीता. भुजंगः कंचुकीमिव पश्चालनामपि निजाई न विलोकयति. सुनंदादीनां निजस्त्रीणां विलापान गृण्वन्नपि मनाग्र न चचाल. षण्मासी यावन्निधयो रत्नानि सेवकाश्च पृष्टे लग्नाः, परंतु तेन पश्चादपि नावलोकितं. षष्टनक्तस्यां ते पारणं करोति. पारणकेऽपि विकृतित्यागी धर्मानुरागी रोगाकांतकायो । निर्मायो नूमौ विजदार. एतस्मिन्नवसरे पुनरपि सौधर्मे देणोक्तं अहो धन्योऽयं सनत्कुमारनामा मुनिः, महता रोगेण दूयमानेऽपि शरीरे औषधादिस्पृहां न करोति. धन्योऽयमिती For Private And Personal Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी. नपदेश- वचः श्रुत्वा अश्रद्दधानौ सुरौ हिजरूपं विधाय तत्रागतो. सनत्कुमारमुनेः पार्श्वमेत्यैवमूचतुः, नो मुने तव शरीरं रोगजर्जरं, अतीवपीमितं विलोक्यते, आवां वैद्यौ स्वः, त्वदाझा चेत्प्रती॥ए कारं कुर्वः, मुनिनोक्तं कोऽयमनित्यस्य प्रतीकारः? नवतां देहरोगापनयने शक्तिन तु कर्मरो गापनयने. तादृशी तु शक्तिर्ममाप्यस्तीति अंगुलिका थूत्कृतेन लेपयित्वा दर्शिता, हिरण्मयी जाता, एतादृशी शक्तिवर्तते, परं त्वनया का सिडि? यावत्पर्यंत कर्मरोगयो न जातस्ताव त्पर्यंत देहरोगकयेण किं ? अतो नास्ति मे कृत्यं रोगप्रतीकारेण, सुरौ चमत्कृतौ, मुनिं वंदिJ त्वा स्वस्वरूपं निवेदयित्वा स्वर्ग गतो. सनत्कुमारोऽपि वर्षाणां सप्तशती यावशेगाननुन्य ॐ वर्षाणामेकं लदं यावनिरतिचारं चारित्रं पालयित्वैकावतारित्वेन तृतीये स्वर्गे समुत्पन्नः, ततोऽनंतरं महाविदेहे सिद्दि प्राप्स्यतीत्युपनयः ॥ अथायुरनित्यतां दर्शयति ॥ मूलम् ॥-जश् ता लवसत्तमसुरा । विमाणवासिवि परिवुडंति सुरा ॥ चिंतिजंतं 8 सेसं । संसारे सासयं कयरं ॥ श्ए । व्याख्या- जश् इति' यदि तावल्लवसप्तमाः सुराः सर्वानुत्तरविमानवासिनो देवाः, तेषां विमानान्यनुत्तरविमानानि तन्निवासिनोऽपि, अर्थादनुन For Private And Personal Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ ए३॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir विमान स्थिता अपि देवा इत्यर्थः, एतादृशा अपि सुरा देवा यदि तावत्प्रतिपतंति, आयुषः कये ततश्च्यवंति, तान्यायूंष्यपि पूर्णानि जवंति, तर्हि चिंत्यमानं विचार्यमाणं शेषमसारं, अनुत्तरसुरापेक्षया हीनं, संसारेऽस्मिञ् जीवलोके शाश्वतं स्थिरं कतरं ? किं वस्तु शाश्वतं ? अपि तु न किमपीत्यर्थः, अतो धर्म एव नित्यः ॥ २७ ॥ ॥ मूलम् ॥ - कह तं जप सुरकं । चिरेण वि जस्स दुरकम लिइ ॥ जं च मरणांवसाले । नवसंसाराणुबंधि च ॥ ३० ॥ व्याख्या -' कह इति ' कथं तन्नएयते सुखं ? अपि तु तत्सुखं सुखं न कस्य; सुचिरेणापि बहुकालेनापि पल्योपमसागरोपमानंतरमित्यर्थः, यस्य सुखस्यांते दुःखमालीयते श्राश्लिष्यते, तत्सुखानंतरं दुःखं, तत्सुखं दुःखमेवेत्यर्थः, यत् यस्मात्कारणात् मरणावसाने मरणप्रांते मरणावस्थायामित्यर्थः, तत्सुखं कथं भूतं ? नवो नारकाद्यवतारस्तस्मिन् संसारः परिभ्रमणं, तमनुबंधते इत्येवंशीलं यदनंतरं गजवासादि दुःखं प्राप्यते तत्कथं सुराणामपि सुखं ? || ३० || गुरुणा कथ्यमानमपि गुरुकर्मणां 'न' लच्यते इत्याद— For Private And Personal मालाटी. ॥ ए३ ॥ Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- K मालाटी. ॥ ४॥ HAON मूलम् ॥ नवएससहस्सेहिंवि । बोहिजंतोवि न बुनर गुरुकम्मा ॥ जद बंजदत्त- राया । नुदानिवमारगो चेव ॥ ३१ ॥ व्याख्या-नवएस इति ' उपदेशानां सहस्ररपि सहस्रसंख्याकैरप्युपदेशैरित्यर्थः, बोध्यमानोऽपि प्रतिबोध्यमानोऽपि न बुध्यते, न प्रतिबोधं प्राप्नोति कोऽपि गुरुकर्मा जीवः, 'जहेति ' यथा ब्रह्मदत्तराजा नपदेशसहस्रैरपि प्रतिवोध न प्राप्तः, चाऽपरमुदायिराझो मारकस्येव, येन हादश वर्षाणि तपस्तप्तं, परंतु न नव्यत्वं प्राप्तं, एतौ दृष्टांतौ संप्रदायगम्यौ ॥ ३१ ॥ अथ दृष्टांतध्यं लिख्यते, तत्र प्रथमं ब्रह्मदत्तन्नवनिबाई चित्रसंनूतिमुनिस्वरूपं किंचिल्लिख्यते, तत्रापि पूर्वन्नवस्वरूपं पूर्वनवे कस्मिंश्चिद्ग्रामे चत्वारो गोपा अनूवन, ते नश्कपरिणामिनः, एकदा ते च. त्वारोऽपि गोपा ग्रीष्मकाले गाश्चारितुं वने गताः, चत्वारोऽपि मध्याह्नसमये एकीनूय गोष्टी कुवैति; एतस्मिन्नवसरे कश्चित्साधुर्मार्गभ्रष्टस्तस्मिन् वने मार्गमलनमानो घनपिपासया - इकंठः शुष्यत्तालुपुटो वृक्षवायायामासीनस्तैईष्टः, चिंतितं च तैरहो कोऽयं नविष्यतीति चत्वारोऽपि मुनिसमीपमागताः, ते गोपास्तृषातुरं महती बाधां प्राप्तं कंठगतप्राणं एतादृशं मु. ए॥ For Private And Personal Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- ॥ ५॥ निं दृष्ट्वा मनसि चिंतयंति, अहोऽयं जंगमतीर्थनूतो मुनिः पानीयेन विना मरणं प्राप्स्यती- मालाटी. ति, अतः पानीयमानीय यद्येतस्यायते तदा महत्पुण्यं नवति, पानीयार्थ वनमवलोकितं, परं पानीयं न मिलितं, तदा ते एकीनूय गा दोहयित्वा पुग्धं च गृहीत्वा साधुसमीपमागताः, साधुमुखे उग्धबिंदून सिंचयित्वा सावधानः कृतः, साधुः सचेतनो भूत्वा मनसि चिंतयति, अहो एतैर्महानुपकारः कृतः, यज्जीवितदानं दत्तं, तेन साधुना तान सरलस्वन्नावान् दृष्ट्वा दे शना दत्ता, तां देशनां श्रुत्वा ते सर्वेऽपि वैराग्यमापनाः, चतुनिरपि दीक्षा गृहीता, सम्यक्त्वं प्रतिपत्रं, तान् सार्थे गृहीत्वा साधुरन्यत्र विजहार; ते चत्वारोऽपि चारित्रं पालयंति. तन्मध्ये हौ चारित्राऽवज्ञां कुरुतः, अहो साधुवेषः समीचिनोऽस्ति परं स्नानादि विना देहशुभिः कथं स्यात् ? मलिनवस्त्रधारणं, दंतानामशौचं, एतत्कष्टमिति चारित्रं विराधितं. हा न्यां तु निरतिचारं चारित्रं पालितं. तान्यां तस्मिन्नेव नवे केवलज्ञानं प्राप्य सिइिसुखं प्राए ॥ तं. यौ च चारित्रविराधको तान्यामतकालेऽनालोव्यैव मृत्वा स्वर्गसुखं प्राप्त. तौ चिरकालं यावत्तत्र देवलोके सुखं भुक्त्वा ततव्युत्वा, दशार्णदेशे कस्यचिहिमस्य गृहे एका दासी वर्तते, For Private And Personal Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- ॥६॥ या च गृहकर्म करोति, साधुवेषनिंदनात्तस्या दास्याः कुकौ पुत्रत्वेनोत्पन्नौ तौ गोपजीवौ, अ- मालाटी. नुक्रमेण यौवनं प्राप्तौ गृहकर्म कुरुतः, एकस्मिन् काले वर्षासमये केत्ररक्षणार्थ हावपि ब्रातरौ गतौ. मध्याह्नसमये घ्योर्मध्यादेको दासः क्षेत्रसमीपस्थवटहुमतले शीतलबायायां सुप्तोऽस्ति, तस्मिन् समये वटकोटरमध्यादेकः सर्पो निर्गतः, तेन सर्पणागत्य स चरणयोर्दष्टः, तस्मिन्नवसरे दैवयोगादन्योऽपि भ्राता तत्रागतः, तेन सर्पो दृष्टः, गालिर्दत्ता, अरे दुरात्मन् म. दीयं सहोदरं हत्वा व यासीति वचनं श्रुत्वा क्रुझेन सर्पणोत्प्लुत्य सोऽपि दष्टः, चावपि बांधवौ मृतौ. क्षितीयत्नवे कालिंजरनाम्नि पर्वते एकस्या हरिण्याः कुक्षौ मृगत्वेनोत्पन्नौ. अतीवर परस्परं स्नेहलौ जातो. एकस्मिन्नवसरे केनापि व्याधेन बाणप्रहारेण तौ हावपि हतौ, ततस्तृतीये नवे गंगानदीतीरे हंसीकुदो हंसत्वेनोत्पन्नौ. तत्रापि परमस्नेहयुक्तौ गंगातीरस्थानां कमलानां बिसानि नदयतः, सुखेन कालं च गमयतः, एतस्मिन्नवसरे केनापि व्याधेन ॥ ए६॥ प्रसारिते जाले तईसयुगलं पतितं; तेन तो झावपि हंसौ हतौ. ततश्चतुर्थे नवे साधुवेषजुगुप्साफलेन काशीनूमौ कस्यापि चामालस्य गृहे पुत्रत्वेनोत्पन्नौ, तेन चांमालेन बहु धनं व्य For Private And Personal Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ए३ ॥ www.kobatirth.org ૧૩ यित्वा तयोः पुत्रयोश्चित्र इति संभूत इति च छ्योर्नामनी दत्ते. पूर्वजवस्त्रेदेन परस्परमतीव - रागयुक्तौ क्षणमात्रमध्येकैकस्य वियोगं न सहतः । एतस्मिन्नवसरे तस्य नगरस्य यो राजा वर्त्तते, तस्य सज्ञायां नमुचिनामा प्रधानो वर्त्तते, स राज्ञोऽतीव विश्वासपात्रं. अथ स नमुचिनामा मंत्री नृपस्य पट्टराझ्या साई लग्नः, प्रतिदिनं तया साई जोगान् विलसति, एवं तया सार्धं तस्याती वस्त्रेहानुबंधो जातः, सा पट्टराइयपि स्वं नर्त्तारमवगणय्य तेन नमुचिना साई जोगान भुंक्ते. अहो अपूर्वेयं कामांधता ! यदुक्तं दिवा पश्यति नो घूकः । काको नक्तं न पश्यति ॥ अपूर्वः कोऽपि कामांधो । दिवानक्तं न पश्यति ॥ १ ॥ पुनरप्युक्तं —यां चिंतयामि सततं मयि सा न रक्ता । साऽप्यन्य मित्रति जनं स जनोऽन्यसक्तः ॥ श्रस्मत्कृते च परितुष्यति काचिदन्या । धिक् तां च तं च मदनं च इमां च मां च ॥ २ ॥ एवं बहुषु दिनेषु गतेषु तत्पापं कुष्टमिव स्फुटित्वा निर्गतं. एकदा राज्ञा तद् ज्ञातं. अहो दुष्टोऽयं पापात्मा, येनैतादृशं कर्म कृतं. अनेन स्वहस्तेनैव मरमार्गितं. बुद्धिमानप्ययं खलत्वादुपेक्ष्यः, यदुक्तं लूगह घूराद कुमालस । ए त्रिहुं एक Acharya Shri Kallashsagarsuri Gyanmandir For Private And Personal मालाटी. ॥ ए ॥ Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ए८ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir सदा ॥ जहां जहां करे निवासको । तिहां हिां फेके नु ॥ १ ॥ अतोऽयं वध्य इति मालाटी. विचार्य 'चांगालमाहूयोक्तमेनं वध्यभूमौ नीत्वा मारय ? तेन चांकालेनापि स नमुचिर्वध्यनूमौनीतः, तत्र चांगालेन विचारितमहो कर्मवशादेतज्ज्ञातं विनाशकाले बुद्धिमतामपि बुद्धिनश्यति यदुक्तं न निर्मिता केन न दृष्टपूर्वा । न श्रूयते हैममयी कुरंगी ॥ तथापि तृor रघुनंदनस्य । विनाशकाले विपरीतबुद्धिः ॥ १ ॥ पुनरप्युक्तं - रावणतले कपाल । प्रहुत्तरसो बुद्धिवसे || लंकाफीटणकाल । एको बुद्धि न संजरी || २ || चांडालेन विचारितं महाबुद्धिमानयं, मङ्गृहे पुत्रौ पठनयोग्यौ जातौ अन्यस्तु कोऽपि तौ न पाठयिष्यति, अयं पाठयति चेदेनं रक्षामीति तस्मै नमुचये पृष्टं, त्वं मदीयं पुत्रव्यं यदि पाठयसि तदा त्वां रकामि, तेनापि तत्प्रतिपन्नं, तदा प्रखन्नरीत्या तेन स स्वगृहमानीतः, राजनयाच्च गुप्ते नूमीगृहे स्थापितः, तत्र स्थितश्चित्रसंभूतौ स पाठयति तावपि बुद्धिमंतौ स्तोकेनापि कालेन सकलशास्त्रपारं प्राप्तौ नमुचिरपि तत्र स्थितः सन् चित्रसंभूतमात्रा साई लग्नः, दो स्त्यजोऽयं कामस्वभावः, यदवस्थामापन्नोऽपि नीचो विषयाशंसां न त्यजति यदुक्तं - For Private And Personal ॥ ए८ ॥ Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥एए॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir कृशः काणः खंजः श्रवणरहितः पुत्रविकलो । व्रणी पूर्ति क्लिन्नः कृमिकुलशतैरावृततनुः ॥ क्षुधाक्रांतो जीर्णः पिठरककपालार्पितगलः । शुनीमन्वेति श्वा इतमपि च इत्येव मदनः ॥१॥ दुस्त्यजेयं प्रकृतिः, यदुक्तं - नखल करे धबुक्कडा | घरहर करे घरट्ट ॥ जिहां जे अंगसनावडा | तिहां ते मरण निकट्ट || २ || एवं बहुदिनेषु गतेषु चांडालेन तद् ज्ञातं. ग्रहो धिगिमं मं. त्रिणं विषयांचं ! कृतोऽप्युपकारोऽनेन विस्मृतः यस्मात्कुर्कुरोऽपि वरो यः कृतमुपकारं न मुंचति. यडुक्तं=प्रशनमात्रकृतज्ञतया गुरोर्न पिशुनोऽपि शुनो लज्जते तुलां ॥ अपि बहूपकृते सखिता खले । न खलु खेलति खं लतिका यथा ॥ १ ॥ तद्विरुद्धं कृतं यदयं पूर्वं रक्षितः, अतोऽयं वध्य एवेति हननाय स बहिर्निष्कासितः, चित्रसंभूतायां विचारितं यदयं महानर्थो जायते, यदस्माकं विद्यागुरुरस्मत्समीपे पित्रा निहन्यते. ततो मनसि तक्षणोपायं विचार्य ताभ्यां पितुरग्रे प्रोक्तं, जो स्वामिन्! एतस्य महहुवरितं प्रयं मारणीय एव न तु रक्षणीयः, अतोऽस्मानाज्ञापय ? यथावां स्मशाने नीत्वैनं मारयात्रः, पित्रा दत्ता, तं गृहीत्वा निर्गतौ, रात्रिसमये एकांते गत्वोक्तं, त्वमस्माकं वि For Private And Personal इमालाटी. ॥ एए॥ Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश मालाटी. ॥१॥ द्यागुरुरतोऽस्मानिर्मुक्तः, नगरं त्यज? दूरं व्रजेति निर्गतो नमुचिः, क्रमेण हस्तिनागपुरं प्रा- तः, सनत्कुमारस्य च सेवको नूत्वा स्थितः, तौ चित्रसंनूतावतीवगीतकलाकुशलौ गानं कुवैतौ वीणा हस्तौ नगरचतुष्पथे प्रतिदिनमटतः, तत्र बहवो लोका तन्नादमोहिताः समायांति, असूर्यं पश्या अपि युवतयस्तन्नादमोहिता लज्जां मुक्त्वा श्रोतुं समायांति. काश्चित्कृताईशृंगाराः, काश्चिदलक्तकरंजितैकचरणाः, काश्चिदंजितैकनयनाः, काश्चिमातोडूतशिरोंशुकाः, काश्चित्परिहितैकस्तनकंचुकीकाः, काश्चित्स्वकीयबुद्ध्योत्पाटिताऽन्यस्तनंधयाः, काश्चिन्न रं प्रेपयंत्याऽागवामीति कृत्वाऽागताः, काश्चिजिमंती नोजनस्थालं मुक्त्वैव विलोकनार्थं निर्गताः, काश्चिज्ञोदोहनार्थ वत्सान स्तनेषु वलगापयित्वा निर्गताः, काश्चित्स्वननुः समीपे क_ मु. खं कृत्वा विलोकयंति. एवं नादपरवशाः कामिन्यः सकलगृहकार्य त्यक्त्वा तत्र समायांति, अहो नादस्य पारवश्यं ! यदुक्तं-सुखिनि सुखनिदानं दु:खितानां विनोदः । श्रवणहृदयहा- री मन्मथस्याग्रदूतः ।। रणरणकविधाता वल्लनः कामिनीनां । जयति जयति नादः पंचमथोपवेदः ॥ १ ॥ एवं सर्वा अपि युवतयो नादमोहितास्तयोरनुलग्ना एव भ्रमंति. लोकैर्विचा ॥१०॥ For Private And Personal Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी. रितं चांडालकुलोत्पन्नाच्यामान्यां सर्वमपि नगरं मलिनीकृतं, राझे विज्ञप्तिः कृता, देव इ- मौ चांमालपुत्रौ चित्रसंनूतिनामानौ नगरानिष्कासनीयौ. एतान्यां नगरं दूषितं, आचारशुनि तिष्टति, राझापि तथैव कृतं. नगरानिष्कासितौ तौ बहिर्गतौ मनसि विचारं कुरुतः, किमावयोः कलानिर्दुः कुलदोषेण दूषितान्तिः ? किमनेन मानहीनेन जीवितेन ? इति विचार्य कस्मिंश्चित्पर्वते कंपां गृहीतुं तौ चटितौ, नपरि चटित्वा हस्तयोस्तालं दत्वा यावत्पतनायोद्यतौ, तावद् गुहायां तपस्यता केनापि साधुना दृष्टौ; साधुनोक्तं नो मा पतनं कुरुतं? इति वारत्रयं साधुवाक्यं श्रुत्वा विलंबितौ सतौ तौ विलोकयितुं लग्नौ, यत्कोऽयं वारयति ? तावदायां तपस्यंतं मुनिं विलोक्य तौ तत्र गतौ. मुनिना पृष्टं किं पुःखकारणं? सर्वमपि तान्यां निवेदितं. साधुनोक्तं कुलेन का सिदिः? किमनेनाऽझानमृत्युना? जिनोक्तं धर्म कुरुतं ? येनेह लोके परत्रापि कार्यसिद्धिः स्यात्. इति साधुवाक्येन जातवैराग्याच्यां तान्यां दीक्षा गृ. हीता; निरतिचारं दुःकरं च तपः कर्तुमारब्धं. नाविहारं कुवैतौ प्रत्याख्यातमासक्षपणको ग्रामाग्रामं विहरतौ गजपुरोद्याने समवसृतो. तत्र मासकपणपारणके संनूतनामा मुनिरा ॥११॥ For Private And Personal Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- मालाटी. ॥१०॥ हारनिमित्तं गजपुरमागतः, तत्र निवार्थमुच्चनीचकुलानि पर्यटन नमुचिमंत्रिणा दृष्टः, अ- होऽयं संनूतनामा चांडालपुवः समागतः, मा मदीयं चरित्नं नृपाय निवेदयत्विति विचार्य सेवकपाश्चात्तं गलहस्तदानादिपूर्वकं तर्जयित्वा नगरप्रतोल्यां मोचयामास. संनूतमुनिना चिं. तितमहो नमुचिना चांमालेन किं कृतं ? पूर्व मरणशक्षितस्तथाप्येतस्य दुष्टस्य लज्जा नातागता, अधुनैनं ज्वालयामीति दीप्तक्रोधानलेन साधुना तेजोलेश्यामोचनायोद्योगः कृतः, मुखामकोटयो निस्सरितुं लग्नाः, तानिः समस्तं नगरमाचादितं. किमेतदिति लोकाः शोकाकुलास्तत्र मिलिताः, सनत्कुमारचक्रिणापि तत् श्रुतं, नयाकुलहृदयस्तत्रागत्य स मुनिचरणयोः पपात. प्रनो क्षमस्वापराधं ? लोकसंहरणादपसरणेन मामनुगृही ? त्वं कृपारससमुशेऽसि, नतवत्सलोऽसि, कमापरोऽसि, दीने योजितकरकमले - मयि कृपां विधाय क्रोधं त्यज ? अस्मिन्नवसरे चित्रेण तन्त्रातृचरित्रं ज्ञातं. तत्रागत्य बहूनि शांतवचनानि कथितानि, शांतवचनामृतरसधारया संनूतमुनेर्मनः शांतं कृतं. सोऽपि क्रोधानिवृतः शांतनावं प्राप्तः, सनत्कुमारेण नमुचिचरित्रं ज्ञात्वा तं पश्चाद्वध्ध्वा मुनिचरणयो - ॥१२॥ For Private And Personal Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॥१०॥ उपदेश- मितः, चक्रिणोक्तं मुने आदिश्यतां ? किमेतस्य करोमि ? साधुन्यामुक्तं, अस्माकं केनापि मालाटी. 10 सद वैरनावो नास्ति, सनत्कुमारेण नमुचिर्देशानिष्कासितः, मुनिन्यां चिंतितं क्रोधांधाः पु. रुषाः किमपि न जानंति, महानर्थकारी अयं क्रोधः, यदुक्तं-जं अज्जियं चरिनं। देसूणाए य पुवकोमिए । तंपि अ कसायमित्तो । हारे नरो मुहुत्तेणं ॥१॥ पुनरप्युक्तं-कोह पश्ठो) को देहघरि । तिनि विकार करेह ॥ आपो तावें पर तवे । पर तह दाणि करेह ॥२॥ अतस्तदाश्रयो देह एव त्याज्यः, किमनेनाऽवगुणनिवासन देदेनेति विचार्य हान्यां वने गत्वाऽनशनं गृहीतं. लोकैः प्रशंसितौ धन्यौ धन्यौ, बहवो लोकास्तइंदनार्थं व्रजंति, सनत्कुमारोऽपि सपरिवारस्तौ वंदितुं जगाम. वंदित्वा प्रशंसां कृत्वा पुनरागतः, तदनंतरं चक्रवर्तिनः स्त्रीरत्नं सुनंदा बहीनिः कामिनीनिः परिवृता तौ वंदितुं जगाम. नक्त्या करकमलयो जनपूर्वकं चित्रचरणौ नत्वा संतचरणयोः पपात. तस्मिन्नवसरे कजलसंकाशश्यामलस्त- ॥१३॥ * स्याः केशपाशः संनूतचरणयोर्लग्नः, तस्य स्पर्शेन जातरागातिरेकः संनूतो निदानं चकार, यदि मे तपसः फलं तदैतादृशं स्त्रीरत्नं परनवे प्राप्नुयां, इति तेन निकाचितनिदानं कृतं. चि. For Private And Personal Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir उपदेश- ॥१४॥ णोक्तं यन्मया निविझमनसा निदानं कृतं तन्न चलति. अतो मा वदेति. ततस्तौ धावप्यनश- मालाटी, नं पालयित्वा स्वर्ग गतो. धावप्येकविमाने समुत्पन्नौ, तत्र चिरकालं यावोगान भुक्त्वा, ६-४ योर्मध्याच्चित्रजीवस्ततश्च्युत्वा पुरिमतालपुरे इन्यगृहे पुत्रत्वेनोत्पन्नःहितीयस्तु निदानमाहात्म्येन कांपिढ्यपुरे हादशश्चक्री ब्रह्मदत्तनामा बनूव. तदुत्पत्तिस्वरूपमग्रे वक्ष्यामः तेन ष. टूखंडविजयः कृतः, एकदा सन्नायां स्थितेन ब्रह्मदत्तेन पुष्पगुचं दृष्ट्वा जातिस्मरणं प्राप्तं. पू. वनवानुनूतं नलिनीगुल्मविमानं स्मृतं; पंचापि पूर्वजातयः स्मृताः, मनसा चिंतितं येन सा६ पंचनवसंबंधोऽनूत् स कथं मिलिष्यति ? क्व गतौ नविष्यति ? तद्वंधुमिलनार्थ तेन गा. थाई निर्मितं, तद्यथा-आस्व दासौ मृगौ हंसौ । मातंगावमरौ तथा ॥ इति. य एनं गाथाई पूरयिष्यति स मबंधुरेव, नान्य इति निश्चित्य स लोकानां कथयति. य एतस्या गाथाया नत्तराई पूरयति तस्मै मनोवांवितं प्रयवामि. लोकैस्तज्ञाबाई पठितं, सर्वैरपि लोकैस्तजा- ॥१४॥ पाई पठितं. परं कोऽपि तत्समश्यां न पूरयति, एवं बहूनि दिनानि गतानि. एतस्मिन्नवसरे पुरिमतालपुरे इन्यकुलोत्पन्नेन चित्रजीवेन गुरुसमीपे चारित्रं गृहीतं. For Private And Personal Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- मालाटी. ॥१०॥ जातिस्मरणं च प्राप्तं; तेन चित्रजीवेनापि पंचनवसंबंधो ज्ञातः, मनसि विचारितं, मम बां- धवेन निदानं कृतं, तेन स निन्नकुले समुत्पन्नः चक्री च जातः, अतस्तं बोधयामीति ध्यायन् स कांपिल्यपुरोद्याने समागतः, तत्रारहट्टकवाहकमुखाजाबाई श्रुत्वा मुनिनोत्तराई पूरितं. एषा नौ षष्टिका जाति-रन्योऽन्यान्यां वियुक्तयोः ॥ इति मुनिमुखाउत्तराई श्रुत्वाऽरहट्टवाहको नृपांग्रे गत्वा गायाया नत्तराई पूरयामास. तत् श्रुत्वा स्नेहातिरेकेण राजा मूर्ती प्राप्तः, सावधानो नूत्वा पृथति नो केनेयं समश्या पूरिता ? तेनोक्तं ममारहट्टसमीपे एको मुनिरागतस्तेनैतउत्तराई पूरितं. राजा तदागमनं श्रुत्वाऽतीवहर्षितः सपरिकरो वंदनार्थमागतः, तेन मुनिना देशना दत्ता, संसाराऽनित्यता च वर्णिता, कश्रितं च त्यज त्वं तमिल्लताचं चलं विषयसुखं ? नज जिनोक्तं धर्म? तोऽयं विषयानुरागः, त्वया पूर्वनवे निदानं कृतं, - मया बहुशो वारितोऽपि त्वं मोक्षसुखहेतुकं चारित्रं त्यक्त्वा राज्यस्त्रीसुखलवंनिमित्तं हारि- तवान; अधुनापि नरकांते राज्ये विरक्तो नव ? इति बंधुवचनं श्रुत्वा चक्री प्राह, केन दृष्टं - मोक्षादिसुखं ? विषयादिजनितं सुखं तु प्रत्यदं. अतो बंधो त्वमपि मगृहे समागन ? सांसा ॥१५॥ For Private And Personal Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir नपदेश- ॥१६॥ रिकं सुखं चाऽनुन्नव ? किं मुंडनावेन ? आवां भुक्तनोगिनौ नूत्वा पश्चात्संयमं गृहीष्यावः, मालाटी, इति संनूतवचनं श्रुत्वा चित्रः कथयति, को मूढो नस्मकृते चंदनं ज्वालयति ? को मूर्यो। जीवितवांडया कालकूटं भुक्ते, को नीचो लोहकीलकनिमिनं यानं नंक्ति ? कः सूत्रदवरकनिमित्तं मुक्ताहारं त्रोटयति ? अतो बंधो बुद्ध्यस्व ? इति बंधुवचनानि तेन बहुशः श्रुतानि, तथापि स वैराग्यं नापन्नः, तं दुर्बोधिं विज्ञाय चित्रो बंधुमनुज्ञाप्य मोक्षमार्गमलंचकार, ब. ह्मदत्तोऽपि कृतनिदानोऽप्राप्तधों बहुसावद्यो वर्षाणां सप्तशती यावदायुः प्रपाल्य सप्तमी नरकपृथ्वीं गतः, एवमन्योऽपि गुरुकर्मा प्रतिबोधं न प्राप्नोति. अतः सुखनबोधिता दुर्लन्नेत्युपनयः ॥ अधुना हितीयो दृष्टांतः कथ्यते. नुदायिनृपमारकदृष्टांतो लिख्यते पाटलीपुत्रनगरे कोणिकसुत नदायिराजा बनूब, तेनोदायिराज्ञा कस्यापि नृपस्य राज्यमपहृतं, तदा तेन वैरिराजेनोक्तं यः कोऽप्युदायिराजानं मारयित्वा'समागवति तस्य म- ॥१६॥ नोऽनीष्टं ददामीति केनापि तस्य सेवकेन तदंगीकृतं, ततोऽसौ पाटलीपुत्रमागतः, बहूनुपायान चिंतयति, परं कोऽपि न लगति. तदा तेन उष्टेन चिंतित नदायिराजा विश्वासेन विना For Private And Personal Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश 11 20911 www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मरणं न प्राप्स्यति, तदा तेन गुरूणां समीपे गत्वा कापट्येन चारित्रं गृहीतं, ते प्राचार्या नदायिनृपस्य तीवमान्याः, तेषां समीपे स चारित्रं गृहीत्वाऽध्ययनं करोति, सोऽतीव साधूनां कारको जातः प्राचार्यादीनां चित्तानि तेन विनयगुणेन वशीकृतानि; नदायिराजाऽष्टचतुर्दश्यां चाहोरात्रिकं पौषधं करोति तदाऽचार्या धर्म देशनार्थ रात्रौ तत्र गति, एकस्मिन् दिनेऽष्टम्यां गुरवस्तत्र गंतुं प्रवृत्ताः, तदा नवदीक्षितेन तेनोक्तं स्वामिन जवतामाज्ञा जवति चेददं सार्थे समागच्छामि, गुरुनिरप्यज्ञात हृदयोऽयमिति विचार्य स सार्थे न गृहीतः, एवं प्रतिदिनं स वक्ति परं ते तं सार्थे न गृह्णति, एवं द्वादश वर्षाणि जातानि एकस्मिन् दिचतुर्दश्यां विकालवेलायां गुरवस्तत्र गच्छंति, तदवसरे तेन कपटसाधुनाप्युक्तं स्वामिन्नदमद्य सार्थे समागनामि जवितव्यतावशाद्गुरुनिरप्युक्तं श्रागच्छेति. एवं ससार्थे समागतः, गुरवोऽपि पौषधशालायामागताः, दर्जसंस्तारकस्थेनोदायिनृपे - ए वंदिताः, प्रतिक्रमणं कृतं, संस्तारकपौरुषीं पाठयित्वा शयनं कृतं तदा दुष्टेन तेन कुशियेोवा प्रछन्नं रक्षिता कंकलोदच्छुरिका राझो गले दत्ता. तं मारयित्वा छुरिकां तत्र मु For Private And Personal मालाटी, ॥ १०७ ॥ Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- ॥१७॥ त्वा स गतः, बहिःस्थितै राजसेवकैरयं साधुरिति मत्वा न निवारितः, एतस्मिन्नवसरे रुधि- मालाटी. रप्रवाहो गुरुसंस्तारकपार्श्वमागतः, तत्सेकासुरवो बुझाः, विचारितं च किमेतदिति पार्चे शि-४ ष्यो न दृष्टः, अयं कुशिष्यो राजानं मारयित्वा गत इति निश्चित्य राजानं मृतं दृष्ट्वा चिंतित महाऽनर्थोऽयं जातः, महानुमाहो नविष्यति, यदेते मुनय एतादृशं कर्म कुर्वति. गुरुन्निरपि छुरिका निजगले दत्ता, एवं तौ चावपि मृत्वा स्वगै गतो. एवमन्योऽप्यनव्यो बहुन्निरप्युपदेशैः प्रतिबोधं न प्राप्नोति. स दुष्टकर्मा साधुवेषं मुक्त्वा स्वकीयनृपसमीपं गतः, सर्वमपि निवेदितं, धिक् त्वया किं कृतं ? इति तिरस्कृत्य तेन स देशानिष्कासितः, अतो न गुरुकर्म या नाव्यमित्युपनयः, इत्युदायिनृपमारकदृष्टांतः ।। ॥ मूलम् ॥-गयकनचंचलाए । अपरिचत्ताए रायलछीए ॥ जीवा सकम्मकलिमल-) नरियत्नरातो पडंति अदे ॥ ३२ ॥ व्याख्या-' गयकन्न इति ' गजकर्णाविव चंचला चप- ॥१०॥ ला अस्थिरा, एवंनूतयाऽपरित्यक्तयाऽनिवारितया, एतादृश्या राज्यलक्ष्म्या राज्यश्रिया हेतु-3 नूतया जीवाः संसारिणः, स्वकर्माण्येव कलिमलं कल्मषं तस्य नृतः पूर्णः कृतो नरो पै For Private And Personal Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ १०८ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir स्ते एतादृशा नराः स्वकर्म नारेणाऽद्योगमनशीलाः, एतादृशा नरा अधो नरकभूमौ पतंति गति, तः किं राज्यलक्ष्म्या ? ॥ ३२ ॥ ॥ मूलम् ॥ - वुत्तूरात्रि जीवाणं । सुदुक्कराईति पावचरियाई ॥ जयवं जा सा सा सा | पच्चाएसो हु इलमो ते ॥ ३३ ॥ व्याख्या - ' वुत्तू इति' वक्तुमपि मुखेन कथयितुमपि जीवानां प्राणिनां सुदुष्कराणि, दुःखेन शक्यानि, एवंभूतानि पापाचरितानि यानि मुखेन कथयितुमप्ययोग्यानीत्यर्थः, अत्र दृष्टांतमाह – हे जगवन् कामिनी या मया धारिता सा मम जगिनी न वा ? जगवतोक्तं सा स्त्री तव जगिनी, शिष्यंप्रति कथयति 'हु ' निश्चितं ' इमो इति' एवंभूतस्ते तव प्रत्यादेशो दृष्टांतः कथितः, अतः पापाचरितानि न कार्यसीत्यर्थः ॥ ३३ ॥ अत्र दृष्टांतः बंसतपुरे नगरेऽनंगसेननामा स्वर्णकारः, सोऽतीव स्त्रीलंपट:, तेन स्वर्णकारेण पंचशतसंख्याकाः स्त्रियः परिणीताः, ता अतीवरूपवत्यः, सोऽनंगसेननामा स्वर्णकारो निजवनिता बहिर्न निष्कासयति, गृहमध्ये एवं रक्षति. एकदा स स्वर्णकारो निजमित्रगृहे जोजनार्थं ग For Private And Personal मालाटी. 11 2011 Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- ॥११॥ तः, तदा स्त्रीनिर्विचारित, अद्यावसरो लब्धः, इति विचार्य स्नानविलेपनान्तरणकजलसिमालाटी, दूरतिलकादीनि कृत्वा ताः सर्वा अपि आदर्शानिजकरेषु धृत्वा स्वं स्वं रूपं विलोकयंति, हर । सनरमणगीतगानादिकाः क्रीडाः परस्परं कुर्वति, ताः परस्परं कश्रयंति ना तु यस्या वारसनरमणगातगा कस्तामेव नूषणादिना शोनायुक्तां करोति, अन्यासां तु शंगारादिकमपि कत्तुं न ददाति, अ. तोऽधुना स्वेच्या क्रीडा कर्तव्या; एतस्मिन्नवसरे स्वर्णकारो निजगृहमागतः, तेन स्वर्णकारे ण तासां चेष्टां दृष्ट्वा एका स्त्री मर्मस्थानके हता, सा मरणं प्राप्ता, अन्यानिश्चिंतितं, एका मारिता, अन्या अपि मारयिष्यति, अतोऽस्यैव निग्रहो विधेय इति विचार्य सर्वान्निः समकालमेवादर्शकाः स्वर्णकारसन्मुखं किप्ताः, आदर्शकानां प्रहारेण स्वर्णकारो मृतः, लोकापवादनीतान्निः सर्वानिरपि काष्टलक्षणं कृतं, ताः सर्वा अपि मृताः, एकस्यां चौपयां चौ| रा जाताः, या स्त्री प्रथमं मृता सैकस्मिन् ग्रामे कस्यापि श्रेष्टिनो गृहे पुत्रो बनूव; सुवर्ण- ॥११॥ कारजीवस्तु तस्यैव गृहे पुत्री समुत्पन्ना. सा पूर्वनवान्यस्तविषयान्यासबाहुल्येन जातमात्राऽप्यतीवकामातुरा रोदनं करोति; एकदा भ्रातृहस्तस्तस्या योनौ लमः, तदा तया रुदनं मुक्तं, For Private And Personal Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir नुपदेश मालाटी. नपायो लब्धः, तस्या रुदनवेलायां स एवं प्रतिदिनं करोति, तेन सा रुदनं न करोति; एकदा पित्रा दृष्टो वारितोऽपि न तिष्ठति; गृहान्निष्कासितः, स पल्ल्यां गत्वा पंचशतचौराणां स्वामी जातः.। ___ एकदा ते सर्वे चौरा मिलित्वा धाटी कृत्वा कस्मिंश्चिद्ग्रामे गताः, तस्मिन् ग्रामे सापि प्राप्तयौवना विषयानिलाविण्यागतास्ति; चौरैर्दृष्टा, पूर्वस्नेहेन कामातुरतया तया प्रोक्तं मां स्त्रीत्वेन स्वीकुरुतेति प्रार्थनया सा पंचशतचौराणां पत्नी जाता; पंचशतपुरुषैरपि सा तृप्ति न प्राप्नोति, अहो स्त्रीणां कामलौल्यं ! यदुक्तं-नाग्निस्तृप्यति काष्टौघै- पगानिमहोदधिः ॥ नांतकः सर्वभूतेन्यो । न पुनिर्वामलोचना ॥ १॥ तथा प्रोक्तं=नागरजातिरउष्टा । शीतो वह्निर्निरामयः कायः॥ स्वासु च सागरसलिलं । स्त्रीषु सतीत्वं न संन्नवति ॥ ॥ एकदा'चौरैर्विचारितमियं पंचशतपुरुषैः सेव्यमाना कष्टं प्राप्नोति, अतोऽन्या स्त्री विधीयते; इति कृपया तैरन्याानीता, पूर्वपत्न्या विचारितमहो ममोपर्यन्याानीता! मम नागं पातयिष्यतीति बुद्ध्या सैकदा तया कूपे पातिता, मृता सा, पलिपतिना श्रुतं, अहो इयं कामविह्वला ॥१११ ।। For Private And Personal Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- माला पापकारिणी, मनसि चिंतितं श्यं तीव्ररागा मम नगिनी नविष्यतीति संशयनिवारणार्थ स श्रीवईमानस्वामिसमवसरणं गतः, प्रभुं वंदित्वा पल्लीपतिना पृष्टं 'नगवन् ! या सा सा सेति' ? नगवतोक्तं सा सेति' श्रुत्वा स वैराग्यपरायणो व्रतं प्रतिपाल्य सुगति प्राप्तः, गौ. तमेनोक्तं जगवन् किमिदं पल्लीपतिना पृष्ट ' या सा सा सेति' ? नगवतोक्तमनेन समश्या. मध्ये पृष्टं, याऽसौ मन्नगिनी सा किमेषा वा न वेति लजया स्वनारीस्वरूपं पृष्टं, तदा हे गौतम ! मयापि समश्ययोत्तरं दत्तं ' या सा सा सेति.' सा तव लगिन्येवेयमिति. तत् श्रुत्वा बहवो लोकाः प्रतिबुक्षः, कर्मणा वाहितो जीवोऽनाचरणीयमप्याचरतीत्युपनयः ॥ इति या सा सा सा दृष्टांतः॥ ॥ मूलम् ॥–पमिवजिनण दोसे । नियए सम्मं च पायपडियाए ॥ तो किर मिगावईए । नप्पन्नं केवलं नाणं ॥ ३४ ॥ व्याख्या-'पमिवजिनण इति' प्रतिपद्यांगीकृत्य ममै- वायं दोष इति दोषान् स्वकीयापराधान्, कभंभूतान ? निजकान, स्वकीया एव दोषा गृही. ता इत्यर्थः, सम्यक् त्रिकरणशुद्ध्या पादयोश्चरणयोः पतितायाः प्रणतायाः, गुरुणीसेवनां कुर्व ॥१२॥ For Private And Personal Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ११३ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir त्याः, तत्तस्मात्कारणात् किलेति सत्यार्थे मृगावत्या मृगावतीनाम्न्याः साध्या उत्पन्नं प्रकटितं केवलं निरावरणं पंचमं ज्ञानं समुत्पन्नं, अतो विनय एव सर्वगुणानां निवास इत्यर्थः || ३४ ॥ अर्थात्र मृगावतीदृष्टांतो लिख्यते— कौशांब्यां नगर्यौ श्रीवर्धमानस्वामी समवसृतः, तदा सर्वे सुराऽसुरेशः सुरकोटिजिः परिवृता वंदितुमागताः, तदा चंदसूर्यावपि स्वमूलविमानाच्यां तत्र वंदितुमागतौ; तस्मिन्नवसरे चंदनापि साध्वी मृगावतीसहिता वंदितुमागता, आर्यचंदनाथाः साध्यः प्रभुं वंदि - त्वा पश्चात्स्वोपाश्रये समागताः, मृगावती तु समवसरणे स्थिता, तस्मिन्नवसरे संध्यासमयो तोSपि सूर्यतेजःप्रकाशेन न ज्ञातः, यत नद्योतस्तु तथैव स्थितः, रजनी प्रचुरा गता, सऽपि लोका वंदित्वा स्वस्वगृदं प्राप्ताः, मृगावत्या साध्या तु रजनी प्रचुरा गतापि न ज्ञाता, यदा चंसूयै स्वस्वविमानमारुह्य स्वस्थानं गतौ तदा समवसरणमध्ये च पृथिव्यामं - धकारे प्रसृते सत्रमा मृगावती रजनीं प्रचुरां गतां ज्ञात्वा नगरमध्ये प्रार्थचंदनोपाये - मागता, एतस्मिन्नवसरे प्रार्थचंदनाऽार्यापि प्रतिक्रमणं विधाय संस्तारकपौरुषीं पठित्वा सं ૧૫ For Private And Personal मालाटी. ॥ ११३ ॥ Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी. ॥११॥ स्तारके स्थिता मनस्यालोचयति, मृगावती क्व स्थिता नविष्यतीति. अस्मिन्नवसरे मृगाव- तीमागतां दृष्ट्वोपालंन्नं ददातिस्म. हे मृगावति! तवैतन्त्र घटते, नवादशीनां प्रधानकुलजातानां रात्रौ बहिःस्थानं न युक्तं, नवत्येदं विरुझचरणं कृतं. एतदार्यचंदनावचनं श्रुत्वा नयनान्यां गलदश्रुसलिला सा संतापं वहति, मया गुणवत्याः संताप नुत्पादित इति. पश्चात्तापेनात्मानं निंदंती मृगावतो करकमले योजयित्वा प्राद, हे नगवति कमस्वैकं ममापराध, मंदनाग्याहं, प्रमादवशान्मया रात्रिस्वरूपं न ज्ञातं, न पुनरीदृशं करिष्यामीति वारंवार कामयित्वा चरणयोर्नत्वा विश्रामणां चकार. आर्यचंदना संस्तारके सुप्ता, मृगावती च स्वकीयनिंदां करोति, मृगावत्याः शुक्लध्यानानलो वृद्धिं प्राप्तः, ज्वालितं च कग्निमपि क#धनमंझलं. मृगावत्याः केवलज्ञानमुत्पन्नं. अस्मिन्नवसरे कश्चिविषधर आर्यचंदनासंस्तारकपाधैं समागचन् मृगावत्या ज्ञानेन दृष्टः, संस्तारकाबहिःस्थित आर्यचंदनाहस्तो मृगावत्या संस्तारके निहितः, तदाहार्यचंदना प्रबुज्ञ, पृष्टं च मदीयः करः केन चालितः ? तदा मृगावत्योक्तं स्वामिनि कमस्व मदीयापराधं ? मया करश्चालितः, कयं चालित इति पृष्टे मृगावती ॥११५ ॥ For Private And Personal Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश मालाटी. ॥११५॥ प्राह सर्पः समागबति; त्वया कथं ज्ञातं ? मृगावती प्राद अतिशयेन, आर्यचंदनया पृष्टं कोऽ- यमतिशयः? मृगावती प्राह केवलज्ञानस्वरूपोऽतिशयः, तत् श्रुत्वाऽार्यचंदना पश्चात्तापं कर्नु लग्ना, मृगावत्याश्च चरणयोः पतिता, एवमात्मनिंदापराया आर्यचंदनाया अपि केवलज्ञा. नमुत्पन्न. यथा मृगावत्या कषायो न कृतस्तथाऽन्यैरपि कषायो न कर्तव्य इत्युपनयनोपदेशः ॥ इति कषायोपरि मृगावतीचंदनबालाकथानकं नवमं ।। ॥ मूलम् ॥-किं सक्का वुत्तुं जे । सरागधम्मंमि को अकसान ॥ जो पुण धरिज धणियं । उन्वयणुज्जालिए स मुण ॥ ३५ ॥ व्याख्या-'किं इति ' 'वुत्तु इति ' वक्तुं इदं किं शक्यं ? अपि विदं वक्तुं न शक्यते. 'जे इति ' पदं शोनानिमित्त, यत्सरागधर्मे राग षसहिते आधुनिके चारित्रे कोऽपि साधुरकषायः सर्वश्रा कषायरहितः, इदं तु न संन्नाव्यते, सर्वश्रा कषायरहितत्वं कुतः ? यः साधुः पुनर्धारयेदुदयमागतानपि कषायान प्रकटीकरो ति, धणियं इति ' अत्यर्थं, कथंनूतान् ? पुर्वचनरूपेण काष्टसमूहेन प्रज्वालितानपि कषा- यान् यो विशेषेण न प्रकटीकरोति स मुनिः, स महापुरुषः, सर्वश्रा तु कषायत्यागो उर्खन्नः॥ For Private And Personal Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- ॥११॥ ॥ मूलम् ॥-कडुयकसायतरूणं । पुष्पं च फलं च दोवि विरसाई। पुप्फेण प्राश कु मालाटी. विन । फलेण पावं समायर ॥ ३६ ।। व्याख्या-'कडुय इति ' कटुकाः संयममुखनंग-4 कारकत्वात, एवंनूता ये कषायतरवः कषायरूपा वृक्षास्तेषां कषायवृक्षाणां पुष्पं प्रसून, फलं बीजात्मकं, चः समुच्चयार्थे, अपि विरसे निःस्वादे, कषायवृक्षाणां पुष्पाणि अथ च फलान्यपि विरसानीत्यर्थः, पुष्पेण कारणेन कुपितः सन् ध्यायति, परेषां मारणाद्युपायं चिंतयति, यन्मनसा परस्याऽनर्थचिंतनं तदेव कषायाणां पुष्पं, फलेन कृत्वा पापं समाचरति, यत्परेषां तामनतर्जनादिकं तदेव कषायाणां फलमित्यर्थः, अतः कषायवृक्षाणां पुष्पमपि कटुकं, अथ च फलमपि कटुकं, पुष्पेणापि अथ च फलेनापि नरकगतिः॥ ३६ ॥ ॥ मूलम् ॥–संतेवि कोइ न । केवि असंतेवि अहिलस नोए ॥ चयः परपञ्चएणवि । पत्नवो दण जह जंबू ॥ ३७ ॥ व्याख्या- संतेवीति' संतोऽपि विद्यमानानपी. ॥११६ ॥ त्यर्थः, कोऽपि महापुरुष ननति त्यजति नोगान् विद्यमानान्. कोऽपि नीचकर्मा जीवोऽसतोऽपि अविद्यमानानपीत्यर्थः, अनिलपति वांति जोगान सांसारिकसुखानि, 'चय इति' For Private And Personal Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश त्यजति कश्चिजीवः परप्रत्ययेनापि नोगांस्त्यजति, नोगांस्त्यजंतमन्यपुरुषं दृष्ट्वा स्वयमपिमालाटी. JA बोधं प्राप्नोति. तत्र दृष्टांतमाह-प्रनवनामा चौरः पंचशतचौरपरिवृतः ‘दण इति ' दृष्ट्वा ॥११॥ जह इति ' यथा जंबूनामानं दृष्ट्वा प्रनवः प्रतिबोध प्राप्तः ॥ ३७ ॥ अथात्र जंबूनिदर्शनं लिख्यते, तत्र किंचित्पूर्वनवस्वरूपं एकदा राजगृहे श्रीवईमानः समवसृतः, श्रेणिको वंदनार्थमागतः, तस्मिन्नवसरे कश्चित्सुरः प्रश्रमदेवलोकादागतः, सूर्याजवन्नाव्यं विधाय तेन निजायुःस्वरूपं पृष्ट, नगवतोक्तमितः सप्तमे दिने व्युत्वा त्वं मनुष्यन्नवं प्राप्स्यसि; इति श्रुत्वा स स्वस्थानं गतः, श्रेणिकेनोक्तं स्वामिन् क्वायमवतारं प्राप्स्यति ? वीरेणोक्तं राजगृहे जंबूनामाऽयमंतिमः केवली नविष्यति. श्रेणिकेनोक्तं प्रनो अस्य पूर्वनवस्वरूपं मे कथ्यतां ? जगवानाह जंबूहीपे भरते सुग्रीवनामनि ग्रामे रावनामा पामरोऽस्ति, तस्य रेवती पत्नी, तत्कुक्षिसमुत्पत्रौ नवदेवन्नावदे- ॥११७ ॥ वौ हौ पुत्रौ; एकदा नवदेवेन दीका गृहीता, स विहरन एकदा निजग्रामे समागतः, नवपरिपीतां नागिलां स्त्रियं मुक्त्वा लज्जया जावदेवेनापि बंधुसमीपे चारित्रं गृहीतं. नवदेवो मृत्वा For Private And Personal Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ ११८ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir स्वर्गं गतः, जावदेवो नवदेवमरणानंतरं चारित्रभ्रष्टो जातः, लज्जां त्यक्त्वा नवपरिणीतां नागिलां संस्मरन् जोगाशया स गृहमागतः, ग्रामादहिः प्रथमं जिनेश्वरप्रासादे स्थितः, एतस्मिन्नवसरे तपःकुशांगी नागिलापि जिनयात्रार्थं तत्रागता; तया स्वकीयः पतिरुपलक्षितः, इंगिताकारेण कामातुरश्च ज्ञातः । नालिया पृष्टं किम ने श्रागतोऽसि, साधुरुवाच मदीया नागिला जार्या, तस्या है. तोः समागतोऽस्मि. लज्जया पूर्वं संयमो गृहीतः परं प्रेमभावः कथं याति ? नागिला यदि मिलति तदा सर्वमपि वांबितं फलति; नागिला कथयति चिंतामा मुक्त्वा कः कर्करं गृह्णाति ? गजं विहाय को रासनारोहणं करोति ? प्रवहणं दूरे त्यक्त्वा को महतीं शिलामाश्रयति ? कः सुरतरुप्य धत्तूरतरुं वपति ? इत्याद्युपदेशं दत्वा तया स्वपतिर्वालितः, तेन स चारित्रे दृढो जातः, चारित्रं पालयित्वा तृतीये स्वर्गे सप्तसागरोपमायुर्देवो जातः, नागिलाtaraarरं कृत्वा मोक्षं गमिष्यति, जावदेवजीवस्ततश्च्युत्वा जंबूद्दीपे पूर्वविदेदे वीतशोकानगर्यो पद्मरथनृपगृहे वनमालाराशी कुक्षौ पुत्रत्वेनोत्पन्नः, तस्यानिधानं शिवकुमार इति, For Private And Personal मालाटी. ॥ ११८ ॥ Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ ११९ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir यौवनं प्राप्तः, पंचशतराजकन्यानां पाणिग्रहणं कारितं; एकस्मिन्नवसरे गवाह स्थितेन शिवकुमारेण कश्चित्साधुर्दष्टः, गवाक्षादुत्तीर्य पृष्टं किमर्थ क्लेशसदनं ? साधुनोक्तं धर्मनिमित्तं, शिवकुमारेणोक्तं कोऽयं धर्मः ? साधुनोक्तं श्रवशेन्वा चेदस्माकं गुरुसमीपे समागन्छ ? तेन साईस धर्मघोषाचार्यसमीपे आगतः, धर्मं श्रुत्वा तेन जातिस्मरणं प्राप्तं गुरुं नत्वा स गृहे आगतः, मातृपितृभ्यां दीक्षाज्ञा न दत्ता, गृहवासे एवं पटनक्तं प्रतिदिनं करोति. पारले चाचाम्लं करोति. एवं द्वादशवर्षाणि यावत्तपस्तप्त्वा स प्रथमस्वर्गे चतुः पब्योपमायुर्विद्युन्माली नामा देवो जातः इति चत्वारो जवा जंबूस्वामिनो जगवता श्रेणिका नक्ताः, ततः पंचमे नवे ततश्च्युत्वा राजगृहे नगरे रुपनदत्तश्रेष्टिनो गृहे धारिणीकुक्षौ शिवकुमारदेवः पुत्रत्वेनोत्पन्नः, स्वप्ने जंबूतरुदर्शनाबू कुमार इति नाम स्थापितं बाल्येऽपि तेन कलाः सकला अभ्यस्ताः, यौवनं प्राप्तं, अतीवरूपवान, तरुणीहरिणीनां पाशरूपः, तस्मिन्नवसरे तन्नगरवासिनिरष्टाभिः श्रेष्टिनिजैबूकुमाराय स्वकीयकन्यादानार्थं सत्यंकारः कृतोऽस्ति, एतस्मिन्नवसरे तत्र श्रीसु For Private And Personal मालाटी. ॥ ११५ ॥ Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- धर्मस्वामिगणनृन्समवसृतः, कोणिको वंदनार्थ समागतः, झपनदत्तो जंबूकुमारेण साईमा- मालाटी. I गतः, श्रीसुधर्मापि नवदवतापोपशांत्यर्थं पुष्करजलधारोपमा देशनां ददाति, संसारस्वरूप ॥१२॥ स्याऽनित्यता दर्शिता, यथा कामिनां मनश्चंचलं, यथा मूषागतं स्वर्ण, यथा जलसंक्रांत वि. धुमंझलं, यथा वायुना हतो ध्वजप्रांतस्तदस्थिरं नवस्वरूपं, यथांगुष्टलालापानेन बालः सु.५ खं मन्यते, तथाऽयमपि जीवो निंदितैर्नोगैः सुखं मन्यते; अहो! मुग्धत्वं लोकानां, यत्रोत्पन्नस्तत्रैवानुरक्तः, तानेव स्पर्शन मनसि हृष्यति. इत्यादिदेशनां श्रुत्वा प्रतिबुझे जंबूकुमारः सुधर्माग्रे कथयति, स्वामिन् नवतारिणी दीदां दत्वा मां निस्तारय ? सुधर्मास्वामिनोक्तं हे देवानां प्रिय ! मा प्रमादं कुरु ? इति गुरुवचः श्रुत्वा गृहमागचन स राजमार्गे समागतः, तत्र बहवो राजकुमाराः शास्त्राच्यासं कुर्वति, तत्रैको लोहगोलको जंबूपाधै समागत्य पतितः, जंबूकुमारेण चिंतितं यद्ययं यंत्रगोलको ममाऽलगिष्यत् तदा मनोवांबितं कथमन्न- ॥१०॥ विष्यत् ? एवं ज्ञात्वा पश्चादेत्य गुरुपार्श्वे तेन लघुदीक्षा गृहीता, पश्चात्स गृहमागतः, पित्रो चरणौ प्रणम्य कथयति अहं दीदां गृहीष्यामि, अनित्योऽयं संसारः, किमनेन कुटुंबेन ? For Private And Personal Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- ॥११॥ अहमांतरे कुटुंबेऽनुरक्तोऽस्मि, अहमौदासीन्यगृहे वसिष्यामि; विरतिमातुः सेवां करिष्यामि, मालाटी, योगाच्यासो मे पिता, समता धात्रीमाता, नीरागतैवाऽनीष्टा मम नगिनी, बंधुर्विनय एवानुयायी, विवेक एवांगजः, सुमतिरेव प्राणप्रिया, ज्ञानमेवामृतं नोजनं, सम्यक्त्वमेवाक्षयो निधिः, अस्मिन् कुटुंबे ममानुरागः, तपस्तुरंगममारुह्य, नावनाकवचं परिधाय, अन्नयदानादिकैमैत्रिन्निः सहितः संतोषसेनापतिमग्रेसरं कृत्वा, संयमगुणसेनां सजीकृत्य कपकश्रेणिरूपया गजघटया परिवृतो गुर्वाज्ञामेव शिरस्त्राणं धृत्वा, धर्मध्यानासिना आंतरां खदायि. नी मोहसेनां हनिष्यामीति पुत्रवचनं श्रुत्वा पितरौ पाहतुः हे पुत्र एकवारमष्टौ कन्याः परिणय ? पश्चाद्वतमंगीकुरु ? अस्मदीयं मनोरथं पूरय ? ति पितृवचसा तेन पाणिग्रहणमष्टानां कन्यानां कृतं, परं मनसा निर्विकारः, एकैकया कन्यया नवनवकोटयः स्वर्णानामानीताः, अष्टौ कोटयोऽष्टकन्यानां मातुलपरत आगताः, ए. का कोटिजंबूकुमारस्य मातुलपरतः, एवमेकाशीतिकोटयः स्वर्णानां, अष्टादशकोटयः स्वगृ. दस्थाः, एवं नवनवतिकोटिस्वर्णानामधिपतिर्जबूकुमारो रंगशालायां रात्रौ स्त्रीनिः साई स्थि For Private And Personal Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ १२२ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir तः, किं तु न स रागदृष्ट्या विलोकयति, न च वचनेनापि संतोषयति सरागवचनैश्चालितो - मालाटी, ऽपि न चलति, तस्मिन्नवसरे प्रजवनामा चौरो जंबृगृहे समागतः, पंचशतचौरपरिवृतः कंचनकोटिं गृह्णातिस्म. ग्रंथीन् बध्ध्वा मस्तके लात्वा ते यावन्निर्गच्छंति तावजंबूकुमारेण स्मृतनमस्कार मंत्र माहात्म्यात्सर्वेऽपि ते स्तंनिताः, नित्तिलिखित चित्राणीव स्थिताः, तदा प्रज्जवेलोक्तं हे जंबूकुमार ! त्वं जीवदयाप्रतिपालकोऽसि, अजयदानात्परमन्यत्पुण्यं नास्ति, प्रातःकाले कोलिकः सर्वानप्यस्मान् मारयिष्यति; अतो मुंच मुंचाऽस्मान् ? गृहाण मदीये तालोद्वाटिन्यवस्वापिन्यौ विद्ये? अपेयैकां त्वदीयां स्तंजिनीं विद्यां ? जंबूकुमारेणोक्तं ममैका धर्मकला महती विद्यास्ति, अपराः सर्वा अपि कुविद्याः, श्रहं तृणवनोगानपदाय व्रतं प्रातर्गृहीष्यामि, इमे जोगा मधुबिंदूपमाः, प्रज्जवेणोक्तं मधुबिंदुदृष्टांतं मे कथय ? जंबूकुमारः कथयति - एकस्मिन्नरण्ये सार्थभ्रष्टः कश्विन्नरो वने परिभ्रमति एतस्मिन्नवसरे आरण्यो दस्ती ह ननाय सन्मुखं धावितः स प्रणष्टः, हस्ती पश्चाल्लमः, अग्रे गत्वा गजनयात् कूपमध्ये स्थितां वटशाखामाश्रित्य लंबायमानः स्थितः, तस्याधस्तादिका सितमुखौ द्वावजगरौ वर्त्तते. कू. For Private And Personal ॥ १२२ ॥ Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir उपदेश- ॥१३॥ पकस्य चतुर्ष पार्श्वेषु चत्वारो लंबकायाः स्थिताः संति, शाखायां रसपूरितो मधुमंडपो वर्तमालाटी. ते. मूषको तां शाखां कर्त्तयतः, मधुमंझपान्निर्गता महिकास्तं दंशंति, एवं कष्टमापन्नः स मूढश्चिरकालेन मधुबिंदु मुख प्राप्य तदास्वादसुखितस्तत्रास्ते. एतस्मिन्नवसरे कश्चिहिद्याधरः समागतः, तेनोक्तं अस्मिन् विमाने समाग ? दुःखानिष्कासयामि. मूर्यो वक्ति कणं यावत्प्रतीकस्व ? एकं बिंदुमास्वाद्यागबामि; स विद्याधरो गतः, मूखों दुःखं प्राप्तः, एवं हे प्रत्नव! मधुबिंऽसदृशोऽयं विषयविपाकः, अत्रोपनयः-जव एव महत्यटवी, जीवो रंकतुल्यः; जरामरणावतरणरूपोऽयं कूपः, विषयजलेन पूर्णः, नरकगतितिर्यग्गतिरूपावजगरौ, कषाया विषधराः, आयुरेव वटशाखा, हौ पदो छौ मूषको, मृत्युरेव गजः, विषयो मधुमंमपस्थानीयः, तस्य स्पृहां कुर्वनयं जीवो रोगशोकवियोगाद्यनेकानुपवान सहते; अतो धम एव महत्सुखं, विद्याधरस्थानीयो गुरुः ॥ इति मधुबिंदूपनयः ॥ पुनरपि प्रनवः कश्यति, ॥१२३ ॥ यौवनवयसि पुत्रकलत्रादि सकलपरिवारस्त्यक्तुं न योग्यः, जंबूकुमारेणोक्तं एकैकस्य जीवस्य परस्परमनंतशः संबंधो जातः, यथाऽष्टादशनातरासंबंधः, प्रनवेणोक्तं तदष्टादशसंबंधस्वरूपं For Private And Personal Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ १२४ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir कथ्यतां ? जंबूः कथयति - मथुरापुर्वी कुबेरसेना वेश्या, तस्याः कुक्षावेकं युगलं जातं, एकस्य कुबेरदत्त इति, प्र परस्याश्च कुबेरदत्तेति नाम प्रतिष्टितं; तद्युगलं मुद्दालंकृतं वस्त्रेण वेष्टयित्वा मंजूषायां च निक्षिप्य यमुनाप्रवादे प्रवाहितं. प्रातः सा मंजूषा सोरीपुरं गता; छायां श्रेष्टियां निष्कासि ता; एकेन पुत्रो गृहीतोऽन्येन च पुत्री गृहीता, यौवनं प्राप्तौ कर्मयोगात्तयोरेव परस्परं वि वादो जातः, सारिपाशकक्रीडां कुर्वत्या कुबेरदत्तया पतिहस्ते मुझ दृष्टा, स्वकीयं भ्रातरमुपलक्ष्य विरक्ता सा संयमं जग्राह; अवधिज्ञानं प्राप्ता. एतस्मिन्नवसरे कुबेरदत्तः कार्यार्थ म थुरां गतः, कुबेरसेनया मात्रा साईं च लग्नः एकः पुत्रो जातः, कुबेरदत्तासाध्या ज्ञानेन ज्ञातं महान जायते तत्प्रतिबोधार्थं सा तत्रागत्य वेश्यागृहे समागता. रोदनं कुर्वतो बालस्य पार्श्वे आगता; साध्वी कथयति रे बालक ! कथं रोदिषि ? मौनं गृहाण ? त्वं ममानीष्टोऽसि, त्वया सार्द्धं मम षटू संबंधा वर्त्तते; त्वं मम पुत्रः १ त्वं मम त्रातृपुत्रः २ त्वं मम बंधुः ३ देवरः । त्वं मम पितृभ्राता ए त्वं मम पौत्रः ६ एवं षट् संबंधाः । पुनर्दे वत्स ! For Private And Personal मालाटी. ॥ १२४ ॥ Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir नपदेश मालाटी. ॥१५॥ तव जनकेनापि साई मम षट् संबंधाः, स मम पतिः १ मम पिता २ मम बंधुः ३ मम ज्येष्टः ४ मम श्वसुरः ५ मम पुत्रश्च ६, एवं तव मात्रापि साई षट् संबंधाः, सा मम भ्रातृजाया १ मम सपत्नी २ मम माता ३ मम श्वश्रूः ४ मम वधूः ५ मम वृक्ष्माता च ६। ति साध्वीवचनं श्रुत्वा पूर्वनवस्वरूपं ज्ञात्वा कुवेरसेनया व्रतं गृहीतं, नवपारं च प्राप्ता. एवं हे प्रत्नव ! अस्मिन् संसारेऽनंतशः संबंधा जाताः, कस्य कः? अतो धर्म एव परमबंधुः इत्यष्टादशसंबंधदृष्टांतः ॥ प्रनवः पुनरपि कथयति हे जंबु ! त्वया यउक्तं तत्सत्यं, परंअपुत्रस्य गतिर्नास्ति । स्वर्गो नैव च नैव च ॥ तस्मात्पुत्रमुखं दृष्ट्वा । स्वर्ग गवति मानवः ॥१॥ इति पुराणवाक्यं, अतो लोगान भुक्त्वा सुतं गृहे स्थापयित्वा संयमे मनो रक्ष? जं. बूः प्राद न हि सुतेन सुगतिकुगत्योर्विपर्ययः, सांसारिकजीवानां केवलं मोदभ्रम एवायं. य. था महेश्वरदत्तस्य पुत्रः कार्ये नागतः, प्रनवेण पृष्टं कोऽसौ महेश्वरदत्तः ? जंः प्राह विज- यपुरे नगरे महेश्वरदत्तः श्रेष्टी, तस्य महेश्वरनामा पुत्रः, मरणवेलायां महेश्वरदत्तेनोक्तं म. म श्राइदिने एक महिषं दत्वा तदीयेनामिषेण सर्वोऽपि परिजनः पोषितव्यः, स मृतः, पु. ॥१२५ ॥ For Private And Personal Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ १२६ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir त्रेण पितृवचनं धारितं स मृत्वा वनमध्ये महिषो जातः, महेश्वरमाता गृहमोहेन मृत्वा गृहे कुर्कुरी जाता. एवं दैवयोगात्स एव महिष श्रानीतः अथ महेश्वरस्य स्त्री कुलटा, तया सह रममाणो जारपुरुषो महेश्वरेण मारितः, स मृत्वा तङ्गृहे पुत्रत्वेनोत्पन्नः, स लाब्यमानोऽस्ति स महिषो मारितः, कुटुंबेन तन्मांसं नक्षितं एतस्मिन्प्रस्तावे श्रीधर्मघोषनामा मुनिर्मोच तत्रागतः, तङ्गृहचरितं ज्ञानेन ज्ञात्वा जणितं -मारितो वल्लो जातः । पिता पुत्रेण नक्षितः || जननी ताड्यते सेय-मदो मोहविजृंज्ञितं ॥ १ ॥ एवं श्लोकं श्रुत्वा महेश्वरेणोक्तं स्वामिन् किमेतत् ? साधुना सर्वमपि कथितं स न मन्यते, कुर्कुरी पार्श्वान्निधानदर्शनेन प्रत्यय नृत्पादितः, ततो महेश्वरः श्राइं मुक्त्वा श्राक्षे जातः, कुर्कुर्यपि जातिस्मरणं प्राप्य मिथ्यात्वं त्यक्त्वा स्वर्गं गता. प्रतो दे प्रजव ! पुत्रेण का सिद्धिः ? || इति महेश्वदत्तदृष्टांतस्तृतीयः || ३॥ प्रभवः प्राद हे जंबु ! तवैतत्प्रथमं पुण्यं यन्मम जीवितदानं दत्तं ममायं च परिवारो यदि बंधान्मोक्षं प्राप्नोति, तदाहमपि तव सार्थे चारित्रं गृहीष्यामीति निश्चयं श्रुत्वा समु For Private And Personal मालाटी. ॥ १२६ ॥ Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश-: ॥ १२७ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir श्रीनामा प्रथमस्त्री जाति, दे प्रज्जव ! जगदृशां दुःकर्मकारिणां चारित्रं घटते, दुःखिनः सुखांपेक्षया चारित्रं गृह्णति, परंतु सुखिनां संयमकष्टमनिष्टं, प्रायेण लोकाः परगृहजंजका ज वंति दे जव यदि तव कथनादयं व्रतं गृहीष्यति, तर्हि दालिकस्येव स पश्चात्तापं प्राप्स्यति. प्रजवेोक्तं कोऽयं दालिकः ? समुपश्रीः कथयति - मरुमंकले बगनामा पामरो वसति, स कृषिकर्म करोति, कोइवकंगुप्रमुखं धान्यं च वपति, स एकदा पुत्र्याः श्वतुरगृहे गतः, स तत्र मिष्टैर्गुडमंड कैनजितः, स इक्षुतो गुमोत्पज्ञात्वा स्वगृहे समागत्य पुष्पितं फलितं क्षेत्र मुन्मूल्येक्षुखंडं वपतिस्म. स्त्रिया वारितोऽपिन स्थितः आत्ममतिको जातः, इक्षुक्षेत्रं तु न निष्पन्नं, पुरातनमपि धान्यं गतं, मनसि पश्चात्तापं कृतवान् मिष्टनोजनाशया पुरातनमपि गतं. तत् हे प्राणवल्लज ! त्वमपि प श्वात्तापं प्राप्स्यसि, प्राप्तं सुखं मुक्त्वाऽधिकस्य वांछा न कर्त्तव्या ॥ इति बगपामरदृष्टांतः ॥ || ४ || जंबूकुमारः कथयति हे प्रिये यत्त्वयोक्तं तत्सत्यं परं ये ऐहिक सुखानिला पिस्ते दुःखं प्राप्नुवंति, ज्ञानात्परं धनं न, समतासदृशं सुखं न जीवितसममाशीर्वचनं न, लोनस For Private And Personal मालाटी. ॥ १२३ ॥ Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ १२८ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir दृशं दुःखं न श्राशासदृशं बंधनं न, स्त्रीसदृशं च जालबंधनं न वर्त्तते यस्तासु स्त्रीष्वतीवलोजवान् स वायस इवानर्थं प्राप्नोति स्त्रिया पृष्टं कोऽयं वायस ? जंबूकुमारः कथयति — ana रेवानदीतीरे एक गजो मृतः, तत्र बहवः काका मिलिताः संति, गमनागमनं च कुर्वेति, यथा सत्रशालायां द्विजा मिलंति, तत्तत्र वायसा मिलिताः संति तत्रैको वायसो मृतगजकलेवरस्याऽवमद्दारे प्रविष्टः, तत्रैव च स तिष्टत्यामिषलंपटः, तत्र ग्रीष्मकाले द्वारं मिलितं, काकस्तु तत्रैव स्थितः, वर्षाकाले तऊजकलेवरं पानीयप्रवाहेण वाहितं श्रवमद्वारविकसनात्स वराको निःसृतः, चतुर्दिक्षु पानीयपुरं विलोकयन् तत्रैव मरणमापन्नः, अत्रोपनयः — मृतगजकलेवरतुल्याः कामिन्यः, विषयी नरो वायसतुल्यः, स जवजले बुमति, एवं बहुलोजेन शोकं प्राप्नोति ॥ इति वायसदृष्टांतः ॥ प्रथमस्त्रीकथा || द्वितीया पद्मश्रीः कथयति - हे स्वामिन्नतिलोजेन वानर इव नरो दुःखं प्राप्नोति, प्रजवचौरः कथयति तं वानरदृष्टांतं कथय ? पद्मश्रीः कथयति एकस्मिन् वने कपियुगं वसति सुखेन च तिष्ठति, एकस्मिन् दिने देवाधिष्टिते जलहदे स वानरः पतितः, मानवरू For Private And Personal मालाटी. ॥ १२८ ॥ Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश पंच प्राप्तः, वानर्यपि पतिता स्त्रीरूपा जाता; वानरेणोक्तमेकवारं हृदे पतनेन मनुष्यत्वं प्रा- मालाटी. Ka; हितीयवारं पतनेन च देवत्वं प्राप्स्यामि, स्त्रिया वारितोऽपि पतितः, पुनरपि वानररूपं ॥१२॥ प्राप्तः, अस्मिन्नवसरे केनचिज्ञज्ञा दिव्यरूपा सा स्त्री स्वगृहमानीता, स वानरश्च कस्यचि. नटस्य हस्ते चटितः, तेन नृत्ये योजितः, स वानरो नाट्यं कुर्वन राजक्षरे समागतः, वानरो निजस्त्रियं दृष्ट्वाऽतीवपुःखं चकारेतिदृष्टांतः ॥ इति वानरदृष्टांतः ॥ जंबूः कथयति दे प्रि. येऽनेन जीवेनाऽनंतशो देवन्नोगा अनुनूतास्तथापि न तृप्तः, तर्हि मानुष्य सुखं कियन्मात्रं, यथेंगालिकेन वनमध्यंगतेन मध्याह्नसमये पिपासातुरेण सर्वाणि जलनाजनानि निष्टापितानि, परं तस्य पिपासा न गता, स तरुबायायां सुप्तः, स्वप्ने समुश्नदीजलं पोतं, परं स न तृप्तः, एकप्रदेशे कर्दमयुतं जलं मुखे दत्त, तथापि न तुटः, समुजलेन तृप्तिं न प्राप्तस्तदि। कर्दमेन कुतः? समुजलोपमाः सुरजोगाः, कर्दमजलतुल्याश्च मानुषीतनुनोगाः ।। इति क- ॥१२॥ बाडीदृष्टांतः ॥ इति हितीयास्त्रीकथा ॥ तृतीयया पद्मसेनया कश्रितं सहसात्कारेण कार्यकरणेन नूपुरपंमितावत्पश्चात्तापो नवि For Private And Personal Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir मालाटी. उपदेश व्यति, अत्र नपुरपंमितादृष्टांतो वाच्यः, तदुपरि जंबूकुमारण विद्युन्मातिदृष्टांतः कथितः, येन K मातंगीसंगमेन सर्वा अपि विद्या हारिताः, स चायं-नरते कुशवईनग्रामे विप्रकुले विद्यु॥१३०॥ मालिमेघरधनामानौ बांधवौ. एकदा वने गतौ, केनचिघिद्याधरेण मातंगी विद्या दत्ता, वि द्याधरेणोक्तं सा मातंगी देवी नोगप्रार्थनां करिष्यति परं मनसि धैर्य रक्षणीयं, न चलितव्य, तदा विद्या लिहिं प्राप्स्यति. हौ बांधवौ साधयितुं लग्नौ. तत्रैको विह्वलमना विद्युन्माली मातंग्या चालितः, अन्यस्तु गुरुवचनं स्मृत्वा न चलितः, तस्य विद्या सिझा, षण्मासमध्ये तेन बहु धनं प्राप्तं. विद्युन्माली तु दु:खी जातः, जंबूकुमारणोक्तं मातंगीसंगतिसदृशा मानुव्यस्त्रीनोगाः, अतो बहुसुखार्थिना ते त्याज्याः ॥ इति तृतीयस्त्रीकथा ॥ अथ चतुर्थी कनकसेना कथयति यदि मातंगीसदृशा वयं तर्हि कथं परिणीताः ? पानीयं पीत्वा गृहपृच्छा न कर्तव्या, हे । स्वामिन् त्वमपि कौटुंबिकवल्लोनेन पश्चात्तापं प्राप्स्यसि. दृष्टांतश्चायं-सुरपुरे एकः कौटुं बिको वसति, नेन कृषिकर्म कृतं, रात्रौ पहिणां पलायनार्थ शंखं वादयति, एकस्मिन् दिने ॥१३॥ For Private And Personal Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. उपदेश- तस्करा गोधनं गृहीत्वा तत्त्रपार्वे समागताः, शंखध्वनि च श्रुत्वा नयातुराः पशून मु त्वा गताः, स कौटुंबिकः पशून विक्रीय सुखी जातः, एवं वारत्रयं जातं, एकदा तैस्तस्क रैस्तत्कौटुंबिकवृत्तांतो ज्ञातः, ते आगताः, कौटुंबिको बहः, प्रहारेण च सरलः कृतः, एवं स्वामिन अतिलोनानिनूता दुःखं प्राप्नुवंति ।। इति शंखधमककौटुंबिकदृष्टांतः ।। जंबूमारः कथयति अतिकामलालसा वानरवबंधनं प्राप्नुवंति, वानरदृष्टांतस्त्वयं-एको वानरो ग्रीष्मकाले तृषातुरो जलभ्रांत्या चिक्कणे जलरहिते कर्दमे पतितः, यया यथा शरीरे कर्दमस्पों जायते तथा तथा शीतलमंग नवति, समग्रं शरीरं कर्दमेन लिप्तं, तथापि तृषा न ग. ता; सूर्यातपयोगेन कर्दमः शुष्कः, शरीरे पीमा जाता, तहत् हे प्रिये विषयसुखकईमेनादं शरीरं न लिंपयामीति वानरदृष्टांतः । चतुर्थी स्त्री नतःसेना कथयति हे स्वामिन अतिलोनो न कर्तव्यः, अतिलोनेन बुहिरंधतां गता, तऽपरि सिडिबुद्ध्यो- * दृष्टांतो वाच्यः, जंबूकुमारः कथयति हे प्रिये! बहुकअनेनापि अहं जात्यतुरंगम इवोत्पन न वजामि, जात्यतुरंगमदृष्टांतस्त्वयं-वसंतपुरे नगरे जितशत्रुराजा, तस्य गृहे एकस्तुरंगमः, ॥१३॥ For Private And Personal Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- मालाटी. ॥१३॥ . स घोटको जिनदत्तश्रावकगृहे मुक्तः, स चातावलक्षणोपेतः, एकदा केनचित्पल्लीपतिना त- बोटकगृहणाश्रमेको निजसेवको मुक्तः, तेन कात्रं दत्वा स घोटको निष्कासितः, परंतु स घोटको न चलति, नत्पथं न गति, अनुनूतं राजमार्ग विनाऽन्यमार्गे न गवति. एतस्मिन्नवसरे श्रेष्टिना ज्ञातं, चौरो बहः, घोटकश्च गृहीतः, चौरोऽपि मुक्तः, एवं हे प्रियेऽहमपि स घोटक श्व शुई संयममार्ग मुक्त्वा चौरसदृशीनिवतीनिराकृष्यमाण नुत्पधेन न गवामि. ॥ इति तुरंगमदृष्टांतः॥ पंचमी स्त्री कनकश्रीः कथयति हे प्रिय अतिहग्रहणं न युक्तं, आयतिर्विचारणीया, हिजपुत्र इव रासन्नपुखं न गृहीतव्यं. प्रनवेणोक्तं कोऽयं विजः ? स्त्री कथयति एकस्मिन् कुलग्रामे एको हिजपुत्रः, सोऽतीवमूर्खः, तस्य माता कथयति हे पुत्र! यहीतं तन मो. चनीय, एतत्पंडितस्य लकरां. तेन'मूर्खण'जननीवचनं 'धारितं; एकस्मिन् दिने कुंनकारंगृ हीत एको रासन्नो नष्टः, पश्चाद्भूतेन कुंनकारेण विजपुत्रस्य कथितं, अहो एनं खरं गृहाण ? - मूर्खेण रासनस्य पुछ गृहीतं, रासनश्चरणलनां ददाति, तथापि स पुचं न मुंचति, लोकै ॥१३॥ For Private And Personal Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी. ॥१३३॥ ) तं नो मूर्ख ! पु; मुंच मुंच ? तेनोक्तं मम मात्रा शिक्षा दत्तास्ति यगृहीतं तन्न मोचनीयं. स मूर्यो निजकदाग्रहेण कष्टं प्राप्तः ॥ इति विप्रपुत्रदृष्टांतः ॥ जंबूकुमारः कथयति हे प्रिये एतत्सत्यं खरसदृश्यो नवत्यः, नवतीनामंगीकरणं खरपुत्रग्रहणतुल्यं, लज्जास्थानेन परिणीतानां एतवाक्यं न युक्तं, एतानि वचनानि स सहते यस्य स्थानं न नवति; यो विप्र श्व श पधारी जवति स दासो नूत्वा तद्गृहे तिष्टति, विप्रदृष्टांतस्त्वयं-कुशस्थलपुरे एकः क्षत्रियः, तस्य गृहे एका तुरगी, तस्याः सेवार्थमेको नरश्च रक्षितः, स नरोऽहर्निशं तुरगीनिमित्तं यदशनादि, तन्मध्यात्स्वयमपि प्रचन्नवृत्त्या नदयति. सा तुरगी कृशशरीरा जाता, क्रमेण |च मरणं प्राप्य तस्मिन्नेव नगरे वेश्या जाता. स नरश्च विप्रकुले समुत्पन्नः, एकस्मिन् दिने तेन सा वेश्या दृष्टा, पूर्व नवसंबंधात्स तद् गृहे दासो नूत्वा स्थितः, गृहकर्म च करोति. तदहमपि नोगाशया दासो न नवामीति तुरगीकथा षष्टी ॥ सप्तमी रूपश्रीः कथयति, हे स्वामिनधुनाऽस्मदीयं कथनं न क्रियते परं पश्चान्मासाहसपक्षिवदात्मना दुःखं प्राप्स्यसि. __ यौको मासाहसनामा पनी वने वसति, स पक्षी सुप्तव्याघ्रमुख प्रविश्य दंष्ट्रायां स्थि ॥१३३ ॥ For Private And Personal Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी. ॥१३॥ तं मांसपिंडं गृहीत्वा बहिरागत्यैवं वदति ‘मा साहसं कुर्यात् ' एवं स वदति परं करोति. पक्षिनिर्वारितोऽपि मांसलोलुपी पुनःपुनर्देष्ट्रायां प्रविशति, स पदी व्याघेण कवलित इति मासाहसपकिदृष्टांतः ॥ जंबूकुमारः कथयति धर्ममित्रमेव शरण रक्षति, यथा प्रधानस्य धममित्रेण साहाय्यं दत्तं. दृष्टांतश्चायं-सुग्रीवपुरे जितशत्रुराजा, सुबुद्धिश्च मंत्री, तस्य त्रीणि मित्राणि, एको नित्यमित्रः, हितीयः पर्वमित्रस्तृतीयस्तु जूहामित्रः, इत्यवगतमेतत्. तदु. परि श्लोकोऽयं-नित्यमित्रसमो देहः । स्वजनाः पर्वसन्निन्नाः । जुहारमित्रसमो शेयो। ध. मः परमबांधवः ॥ १ ॥ इति मित्रत्रयदृष्टांतः ॥ इति सप्तमी कथा ॥ अथ धनावहश्रेष्टिनः पुत्री जयंतश्रीनामा स्वं नारं विझपयति. हे स्वामिन् कोऽयं वचनविवादः? नवनिः साकं नवपरिणीतानामस्माकं वक्तुं न युक्तं, परं किं कल्पितवार्नया विप्रतारयसि ? नवनिर्या याः कथाः कथितास्ताः सर्वा अपि कल्पिता एव, यथा ब्राह्मणपु. ध्या कल्पितवार्तया राझो मनो रंजितं, तथा त्वमप्यस्माकं कल्पितवा निर्मनोरंजनं करोषि. तस्मिन्नवसरे सर्वानिरपि कथितं, नो जयंतश्री तां कथां कश्रय? यां कथां श्रुत्वा प्रिय ॥१३४ ॥ For Private And Personal Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir मालाटी. नपदेवार तमो गृहे तिष्टति. जयंतश्रीः कथयति, सावधानाः गणुत? नरतकेत्रे लक्ष्मीपुरनगरे नयसारनामा राजा राज्यं करोति, स राजा गीतकानाटि॥१३५॥ कप्रहेलिकांतापिकादिष्वतीवनिपुणः, नवीनकथाश्रवणरसिकः प्रत्यहं नवीनां नवीनां वाता जनमुखात् शृणोति. एकदा तेन राज्ञा नगरे पटहो वादितो यत्सर्वैरपि लोकैर्वारकेण राझोग्रे नवीना कथा कथनीया. एतशझो वाक्यं श्रुत्वा यस्य वारकः समायाति स राझो ग्रेगत्वा कथां कथयति. एकदावसरे एकस्य ब्राह्मणस्य वारकः समायातः, स ब्राह्मणोऽतीवमूर्खराट् कयां वक्तुं न जानाति. तद्गृहे एका पुत्री वर्तते, साऽतीवचतुरा, तया पितुरुक्तं त्वं नि. श्चिंतो नव ? अहं राझोऽग्रे गत्वा नवीनां कयां कथयिष्यामीति राझोऽग्रे गता, राझा पृष्टं नो पुत्रि! कयां कथय ? यथा मन्मनोरंजनं जायते. ब्राह्मणपुच्या कश्रितं हे राजन् ! स्वा- नुनूतामेव वार्ती कश्रयामि, सावधानतया शृणु ? हे स्वामिन्नहं पितृगृहे नवयौवनवती जा ता, तदा पित्रा सदृशकुलोत्पन्नेन ब्राह्मणपुत्रेण साई मदीयो विवाहो मेलितः स नवीनमेलितविवाहो मदीयो नर्ता मदीयरूपविलोकनार्थ मद्गृहे समायातः, तस्मिन्नवसरे मे मा. ॥१५॥ For Private And Personal Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- ॥१३६॥ तापितरौ क्षेत्रं गतौ; अहमेकाकिनी गृहे स्थिता. मालाटी. मया सम्यक् स्नानन्नोजनादिना स नर्ताऽतीवसंतोषितः, सोऽपि नर्ता मदीयमनुतं रूपं दृष्ट्वाऽतीवकामज्वरपीमितो जातः, पक्ष्यकोपरि स्थितोंगमोटनं करोति, सरागवचनं वदति, पुनः पुनर्मामवलोकयति. मया तदीयोऽन्निप्रायो ज्ञातः, तदा मया कथितं नो कांत! त्वरा) न विधेया, पाणिग्रहणं विना विषयादिकृत्यं न नवति. अतिबुभुक्षितोऽपि पुमान किं करहयेन भुक्ते ? ततोऽधुना विषयसेवनं न युक्तमेवेति मदीयवाक्यं श्रुत्वाऽतीवकामातुरस्य तस्य कुतौ शूलं समुत्पन्नं, तेन व्याधिना च स मदीयो नर्ता मृतः, तदा मया स गृहमध्ये नूमौर निक्षिप्तः, केनापि न ज्ञातं, मात्रा पित्रापि न ज्ञातं. हे स्वामिनियं मदीयाऽनुन्नता वार्ता की श्रिता. तां श्रुत्वा राजातीवसंतुष्टो जातः, सा कन्या गृहे समायाता. जयंतश्रीः कथयति य. था तया कल्पितवार्नया राझो मनो रंजितं, तत्त्वमप्यस्माकं मनो रंजयसि, परंतु मिथ्यै- ॥१३६ ॥ वेयं प्रवृत्तिः, अतो यः स्वकीयं चरणं विचार्य धरिष्यति तस्य लज्जा स्थास्यति, अतो हे स्वा. मिन भुक्तनोगी नूत्वा पश्चाच्चारित्रं गृहीत्वाऽात्मार्थः साधनीयः ॥ इति ब्राह्मणपुत्रीदृष्टांतः॥ For Private And Personal Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी. ॥१३॥ ति जयंतश्रीवाक्यं श्रुत्वा जंबूकुमारः प्राद–लो जयंतश्री मोहातुरमनाः प्राणी अधर्मे ध- र्मबुद्धिं निधाय विषयादिकं स्थापयन् कर्माणि बधाति, अहो! पुरंता विषयाः, विषेभ्योऽप्यधिका विषया इति सत्यमेव. विषया मृतानपि मारयति. यदुक्तं-निकाशनं तदपि नीरस- मेकवारं । शय्या च नः परिजनो निजदेहमात्रं ॥ वस्त्रं च जीर्णशतखंडमयी च कंथा । हा हा तथापि विषया न परित्यजति ॥ १ ॥ अतो नो वनिता यदि जन्मजरामरणवियोगशो. कादयः शत्रवो मत्समीपं नायांति तदाहं नवत्संबंधिनो नोगानन्निलषामि; यथा मां बला कारेण गृहे स्थापयश, तथा रोगादिन्योऽपि रकणे किं शक्तिरस्ति ? तदा स्त्रीनिरुक्तं स्वा| मिन्नेतादृशः कः समर्थो यः संसार स्थिति वारयति, तदा जंबूकुमारेणोक्तमहमशुचिन्नतायां मोहकुंडिकायां नवदीयायां तनौ न रतिं प्राप्नोमि, यतोऽनंतपापराशिन्नवः स्त्रीणां नवनिबंधः, यदक्तं-अणंता पावरासी । जया नदयमागया ॥ तया इचित्तणं पत्तं । सम्मं जाणा- हि गोयमा ॥१॥ पुनरप्युक्तं-दर्शने हरते चित्तं । स्पर्शने हरते बलं । संगमे हरते वी. यै । नारी प्रत्यदराक्षसी ॥१॥ इति. अतो नाहं ललितांगवन्मोहनिमोऽशुचिकूपे लवकूपे ॥१३॥ For Private And Personal Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- ॥१३॥ निवसामि, तदा स्त्रीनिरुक्तं स्वामिन् कोऽयं ललितांगो यः स्वामिनोपनयं नीतः, जंबकुमा- मालाटी, रः कथयति वसंतपुरे नगरे शतप्रनो राजा राज्यं करोति, तगृहे रूपवती नानी पट्टराज्ञी, साऽतीवरूपवती यौवनादिगुणाकीर्णा मोहनृपराजधानी राज्ञोऽतीववल्लना, परंतु सा व्यनिचारिणी; एकदा सा रूपवती गवादस्थिता नगरकौतुकं विलोकयति. तस्मिन्नवसरे ललितांगनामा कश्चिद्युवाऽतीवरूपपात्रं मार्गे गस्तया दृष्टः, तड्पदर्शनाजातमोहोदयाऽतीवकामातुरा रूपवती चेटीप्रति प्राद, नो एनं युवानमानय ? तया तस्मै निवेदितं मदीया स्वामिनी त्वामाकारयति, अतः समागच मया साई मत्स्वामिनीगेहं ? सोऽ.. पि विषयनिहापरित्रमणशीलो निःशीलस्तहं जगाम. साऽप्यागतं ललितांगं दृष्ट्वा दावन्नावविलास विभ्रमान विस्तारयंती, अंगमोटनं, कुवैती, दोर्मूलं दर्शयंती, नानिमंडलं विवसनं कुर्वती तदीयं मनो वशीचकार. यदुक्तं-स्त्री कांतं वीक्ष्य नानिं प्रकटयति मुहुर्विक्षिपती ॥३०॥ कटाक्षान् । दोर्मूलं दर्शयंती रचयति कुसुमापीडमुदिप्तपाणिः ॥ रोमांचस्वेदजूंनाः श्रयति कुचतटस्रंसि वस्त्रं विधत्ने । सोल्लंळ वक्ति नीवी शिथिलयति दशत्योष्टमंग ननक्ति ॥१॥ For Private And Personal Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी, ॥५५॥ तदीयमेतत्स्वरूपं दृष्ट्वा स्मरोवंनितांगो ललितांगनामा तया साई नोगान् बुभुजे, विषयलु- प्तचेतनो निःशंकतां भुक्तवान्, एतस्मिन्नवसरे तदीयो जर्ना राजा समायातः, तदा हारस्थितचेटीमुखाशजागमनं श्रुत्वा साऽतीवनयविह्वलांगी तं नरमशुचिकूपे स्थापयामास; आगतेन राझा साई च हास्यविनोदादिवाती चकार, सोऽपि ललितांगोऽशुचिकूपे स्थितो महती क्षुत्तृषादिवाधां सहते, परवशो जातः, मनसि चिंतयति अहो ! विषयलांपट्यं ! धिग्मामकृत्यकारिणं! एवं तत्र वसतो बदनि दिनानि जातानि, ___सा रायपि तं विसस्मार, धिक् स्त्रीणां कृत्रिमं प्रेम! ललितांगस्तत्र तिष्टन मृततुल्यो जातः, वर्षाकाले जलपूरिताऽशुचिकूपजलप्रवाहेण वाहितो निर्गतो मिलितः स्वजनानां, निवेदितं सर्वमपि स्वरूपं, विषयानिलाष विमुखो जातः, कियनिर्दिनैहे स्वस्थोनूतः, पुनरेकदा राझ्या दृष्ट नपलक्षित आकारितश्च. ललितांगेनोक्तं न पुनरेवं करिष्यामि, विषयासक्तेन महती मया वेदनाऽनुजूतेति. ततः परं विषयविरक्तो नूत्वा स सुखी जातः, अतो नो वनिता यद्यहं विषयासक्तो नवामि तदा ललितांगबहुःखन्नाजनं स्यां, अतो न रते रतिः कर्तुं यु ॥१३॥ For Private And Personal Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश-: ॥ १४०॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir क्तेति ललितांगदृष्टांतः ॥ एवं कुमारेण शिक्षा दत्ता, एवं परस्परमुत्तरप्रत्युत्तरवाक्यै रजनी निर्जगाम पश्चात्स्त्रीनिरुक्तं, स्वामिन् दुष्करं व्रतपालनं, अनुपमोऽयं वैराग्यरसः, यैरयं स - म्यगाराधितस्तैर्मुक्तिपदमलंकृतमिति स्त्रीनिरपि जंबूवचः प्रमाणीकृतं । तस्मिन्नवसरे प्रनवेणोक्तं मदीयं महद्भाग्यं यच्चौरेणापि मया वैराग्यवार्त्ता श्रुता. विषमोऽयं विषयाजिलाषः, दुस्त्यजोऽयं वित्रयरागः, धन्यस्त्वं येन तारुण्येऽपरियाणि वशीकृतानि. जंबूकुमारेणापि ताराय बहवो धर्मोपदेशा दत्ताः, वैराग्यवासितेन प्रजवचौरेणोक्तं त्वं महान् ममोपकारकर्त्ता, अहमपि त्वया सार्द्धं व्रतं गृहीष्यामि प्रातःकालो जातः, कोशिकेन राज्ञा तत् श्रुतं, कोलिकेनापि बहवो रक्षणोपायाः कृताः, परंतु जंबूकुमारेण मनसि न धारिताः, पश्चात्प्रातः समहोत्सवं सप्तदेत्र्यां वित्तं वितीर्य कृतको लिकनृपोत्सवः प्रज्जवादिपचशतीपरिकलितो निजजनकजननीसहितः प्रमदाभिरनुश्रितो निजश्वसुरश्वश्रसंयुतः श्रीसुधर्मस्वामिनः समीपे चारित्रं जग्राह अनुक्रमेणाधीतादशांगी कश्चतुर्दश पूर्वधारी चतुर्ज्ञानसहितः स श्रीसुधर्मस्वामिपट्टभूषणं जातो, घातिकर्मक्षयात्केवलमवाप्य मुक्तिकामिनीकंग For Private And Personal मालाटी. ॥ १४० ॥ Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश मालाटी. लंकारहारः संजातः, धन्योऽयं सुरराजराजमहितः श्रीजंबूनामा मुनि-स्तारुण्येऽपि पवित्र- रूपकलितो यो निर्जिगाय स्मरं ॥ त्यक्त्वा मोहनिबंधनं निजवधूसंबंधमत्यादरा-न्मुक्तिस्त्रीवरसंगमोजवसुखं लेने मुदा शाश्वतं ॥ १॥ एवं जंबूसदृशाः कणनंगुरं विषयसुखं त्यक्त्वा शाश्वत एव सुखे रमंते, तत्प्रत्ययेन प्रनवसदृशा अपि सुलन्नबोधिनः संसारांबुधिपारगान वंतीति सप्तत्रिंशत्तमगाश्रया संबंधो ज्ञेयः ॥ इति श्रीजंबकुमारचरित्रं संपूर्ण ॥ ॥ मूलम् ।।-दीसंति परमघोरावि । पवरधम्मप्पन्नावपडिबुज्ञ ॥ जह सो चिला पु. तो । पझिबुझे सुसुमागाए ॥ ३० ॥ व्याख्या-दीसंति इति ' दीसंति नाम दृश्यते परमघोरावि प्रवररोऽध्यानयुक्ता अपि बहवः प्राणिनः प्रवरो विशिष्टो यो धर्मप्रनावस्तेन प्रतिबुझाः प्रतिबोधं प्राप्ताः, अईममाहात्म्याध्यपगतमिथ्यात्वनिज्ञ एवंनूता जाताः, जह यथा स प्रसिइश्चिलातीपुत्रनामा रौकर्मकर्ता धनावहश्रेष्टिनो दासीदारकः प्रतिबोधं प्राप्तः 'सुसुमाणाएं ' सुसुमानामकन्या, तस्या झाते नदाहरणे दृष्टांते ॥ इति समासार्थः ॥३॥ विस्तरस्तु कथानकगम्यः, स चेचं तत्र किंचिचिलातीपुत्रपूर्वनवस्वरूपं-दितिप्रतिष्टितन ॥१४॥ For Private And Personal Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- मालाटी. ॥१४॥ गरे एको यज्ञदेवनामा विप्रो वसति, सोऽतीवव्याकर्णकाव्यतर्कमीमांसादिविचार चतुरः सर्व- शास्त्रषु पारगः, तेनैतादृशी प्रतिज्ञा कृता, यो मां वादे जयति तस्याहं शिष्यो नवामि, . ति प्रतिज्ञाधारको वाद बढून प्रतिवादिनो निर्जितवान्. एकदैकेन क्षुल्लकेन स जितः, तदा सत्यप्रतिइन तेन ब्राह्मणेन क्षुल्लकपाचे चारित्रं गृहीतं, नावयुक्तो व्रतं पालयति. परंतु जातिगुणेन देहवस्त्रादिमलपरिषदं निंदति, अहो एतन्मार्गे सर्वमपि समीचीन परं त्वेकं स्नानाउन्नावरूपं महज्जुगुप्सास्थानं, इति मलपरिषहसहनाऽसमर्थोऽपि चारित्रनंगनयान स्नानादिशुहिं करोति. म एकदोपवासस्य पारणके निवार्थमटन् कपोतवृत्तिन्यायेन स्वकीयस्त्रीगेहं प्राप्तः, तया मोहपिशाचग्रस्तया पूर्वस्नेहवशतः स्वकीयपतेर्मुनेः कार्मणं कृतं. तेन कार्मणेन सोऽतीवकीणशरीरो जातः, कियति काले गते विहाराऽकमो नूत्वाऽनशनं कृत्वा स कालधर्म प्राप्तः, स्वर्गे च सुरो जातः, सा पतिमरणवाना स्त्रिया श्रुता, पश्चात्तापं च गता, अहो धिग्मम पतिमारिकाया महत्पापं लग्नं, अहो साधुहत्याकारिकाया मम नो नरकेऽपि स्थानं. अतोऽश ॥१२॥ For Private And Personal Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी, A उपदेश रणाया मम तदीयो वेष एव शरणमस्त्विति वैराग्यपरायणेन मनसा सा चारित्रं जग्राह, म हदुग्रं तपश्च चकार. सम्यगालोचनां गृहीत्वा, बहुकालं च चारित्रमनुश्रित्य सा स्वर्गमलंच. ॥१४३॥ कार. तिीयत्नवे स यदेवब्राह्मणजोबो देवलोकतच्युत्वा चारित्रजुगुप्सोपार्जितनीचगोत्र कर्मा राजगृहनगरे धनावहश्रेटिनो गृहे चिलातीनाम्नी दासी, तस्याः कुकौ पुत्रत्वेनोत्पन्नः, तस्य चिलातीपुत्र इति नाम दत्तं. स्त्रिया जीवस्तु देवलोकतव्युत्वा तस्यैव गृहे नज्ञनाम्नी नार्या, तस्याः कुदौ पुत्रीत्वेनोत्पन्नः, तस्याः सुसमा इति नाम दत्तं. चिलातीपुत्रस्तां बालिका प्रतिदिनं क्रीमापयति. सा तस्य प्राणतोऽप्यतीववल्लना जाता, एकवारं स चिलातीपुत्रश्चष्टां कुर्वन मात्रा पित्रा च दृष्टः, अयोग्योऽयं व्यसनानिन्नतत्वान्मद्यपानरतत्वात्कलहकारित्वाच्चे पति विचार्य स गृहानिष्कासितः, चौरपल्लीं गतः, चौराणां मिलितः, तैरपि साहसिकोऽयमि ति ज्ञात्वा पल्लीपतित्वेन स्थापितः, सोऽतीवपापक्रियानिरतो जीववधतो नाऽपसरतिस्म. ___ एकदा तेन चौरानादूयोक्तं, धनं युष्माकं सुसमा कन्या च मदीयेत्यागम्यतां धनावह श्रेटिनो गृहे, इति बहूंश्चौरान्मेलयित्वा स राजगृहे श्रेष्टिनो गृहे समायातो, गृहं विलुप्तं, ॥१३॥ For Private And Personal Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश ॥१४॥ चिलातीपुत्रेण कन्या गृहीता, अन्यैश्च बहु धनं गृहीतं. सर्वेऽपि पश्चालिताः, पश्चाइनश्रेष्टि- मालाटी, ना बुंवारवो दत्तः, दुर्गपालोऽपि विकटनटकोटीनिः परिकलितश्चौराणां पश्चालनः, सपुत्रपरिकरो धनोऽपि दुर्गपालेन साई चटितः, ते चौरा अपि शिरसि नारं वोढुमकमा मंदक्रमा नारं नूमौ त्यक्त्वा पलायितुं लग्नाः, केचित्रष्टाः, केचिदुर्गपालेन नूमौ घृष्टाः, केचिदंतांतस्तनिवेशनोत्पादितधनश्रेष्टिसंतोषा जाताः, चिलातीपुत्रोऽपि सुसमां गृहीत्वा कांचिद्दिशमुहिक श्य नष्टः, सपुत्रो धनस्तत्पृष्टौ लमः, दुर्गपालस्तु व्यरक्षार्थ तत्रैव स्थितः, ततो धनश्रेष्टिनयातां निवर्वोढुमशक्नुवताऽग्रे गबता तेन चिलातीपुत्रेण चिंतितं मत्प्राणवल्लनेयं कन्या माऽन्यस्यापि नवत्विति विचार्य उष्टेनासिना निन्नं तदीयं शिरो गृहीत्वा नष्टः, धनादयो गतप्रयोजनाः पश्चाइलिताः, अग्रे गवता तेन कायोत्सर्गस्थितो मुनिर्दृष्टः, मुनिसमीपे समागत्य तेनोक्तं कश्रय धर्ममिति सोलंचं स नवाच. साधुनाप्यतिशयेन ज्ञातमयं बहुपापोऽपि धर्म ॥१४॥ प्राप्स्यतीति मुनिनोपदेशो दत्तः, उपशमो विवेकः संवरश्च कर्त्तव्य इति पदत्रयं प्रापितरत्नत्रयमुक्त्वा मुनिः खे समुत्पपात. For Private And Personal Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ २४५ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir चिलातीपुत्रेण चिंतितं नायं मां विप्रतारयति, सत्यं बहुकृतपापस्य मम धर्म विनान्यथा शुद्धिर्न जविष्यतीत्यवश्यं साधुवचनं मया करणीयं किमनेन साधुनोक्तं ? ज्ञातं म या उपशमः क्रोवादीनां त्यागो विधेयो, धिग्मां क्रोधांधलचेतसमनर्थकारिणं. पुनर्विवेकस्त्यागो बाह्यानां विधेय इति विचार्य तेन मुक्तं करवालेन सार्धं करस्थितस्त्री मस्तकं, पुनः संवरो विधेयो, दुष्टयोगानां संवरणं कर्त्तव्यमिति निरुद्धस्तेन पुष्टमनोवाक्कायव्यापारः, एवं पदत्रयं मनसि चिंतयन् स तत्रैव कायोत्सर्गेण स्थितः, तत्र शोणितगंधेन बहवो वज्रतुंमाः पिपीलिका प्रागताः, तस्य रुधिरं मांसं च क्षयितुं लग्नाः, समंततः शरीरं चालिनीतुल्यं कृतं. तथाऽप्यसौ ध्यानान्न चलितः, नायं मदीयो देहो, नाहं कस्यापीति ध्यायन् तृतीयाहोरा हुपायं कृत्वा जगाम देवलोकं चिलातीपुत्रः, धन्योऽयं धर्मो यदीयप्रभावेणैतादृशो नरः स्वर्गसुखनाजनं बभूव नक्तं च- दुर्गतिप्रपतत्प्राणि - धारणा धर्म उच्यते ॥ संयमादिदशविधः | सर्वोक्तो विमुक्तये ॥ १ ॥ इति न हि बहुपापा धर्मस्तारयतीति मुग्धशंकानिरासाथै धर्मप्रावोपरि चिलाती पुत्रदृष्टांतो वोध्यः ॥ इति चिलाती पुत्रदृष्टांतः ॥ पूर्वगाश्रायां 1k For Private And Personal मालाटी. ॥ १४५ ॥ Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ १४६ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir यथा चिलातीपुत्रेण प्रतिज्ञा निर्वादिता तथान्येऽपि विवेकिनः प्रवर्त्तते इत्याह- || मूलम् || --- पुष्फिए फलिए तह । पिनुघरंमि तदा छुहा समणुबा ॥ ढंढोरा तहा विसढा । विसढा जद सफलया जाया ॥ ३५ ॥ व्याख्या- ' पुष्फिए इति ' पुष्पिते पुष्पयुक्त फलिते तथा प्रसिद्धौ ' पिनघरंमित्ति ' पितृगृहे वासुदेवजवने इत्यर्थः, एतादृशे पितृगृहे सत्यपि येन महापुरुषेण 'तपदा' शब्देन तृषा ' छुहा' शब्देन क्षुधा 'समणुवा' निरंतरा ढंढणकुमारेण महापुरुषेण तथाऽलानपरिषदसदनप्रकारेण 'विसढा ' शब्देन तितिक्षिता ' जहा यथा प्रकारे विसोढा अनुभूता तृषा क्षुधा, तस्य महापुरुषस्य सफला केवलज्ञाननिमित्तं जातेत्यर्थः ॥ अधुना कथायां विस्तरार्थनिदर्शनं लिख्यते, ढंढणकुमारदृष्टांत स्त्वयं ढंढा कुमारजीवः पूर्वजवे राज्ञः पंचशतपरिमितानां हलवाहकानामधिकारी बनूवयदा मध्याह्नवेलायां सर्वनिमित्तं नक्तपानमायाति, तदा स्वकीये देत्रे तेषां पार्श्वदेकैकां दलचांदापयति. पंचशतानां कर्षकाणां सहस्रपरिमितानां वृषभाणामतरायं च करोति तस्मि For Private And Personal मालाटी. ॥ १४६ ॥ Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ १४७ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir न्जवे तदंतरायकर्म निवई, ततो बहुकाल बहून जवान परिभ्रम्य स द्वारिकायां नगर्यो श्रीकृष्णवासुदेवगृहे ढंढला राशी, तस्याः कुक्षौ पुत्रत्वेनोत्पन्नः, ढंढणकुमार इति नाम्ना च प्रसि जातः, यौवनं प्राप्तः, पित्रा पाणिग्रहणं कारितः स्त्रीसंग सुखनिमग्नो बहून वासरान् गमयामास. एकस्मिन्नवसरे भगवान रिष्टनेमिरष्टादशसहस्रसाधुपरिवृतो द्वारिकायां महोद्याने समवसृतः, वंदनार्थं सर्दढलकुमारो वासुदेवो निर्गतः, वंदित्वा यथास्थानमुपविष्टौ वासुदे वो ढंढणकुमारश्च प्रभुणापि कुमतांधकारनिवारिणी यतिजनोहारिणी सुधास्यंदानुकारिली मोहमल्लसंहारिणी सकलजनाह्लादिनी मालव कैशिकरागानुवादिनी सहलक्लेशनाशिनी देशना प्रा. वैराग्यरसप्लावितसर्वमलेन ढंढलेन श्रीनेमिनाथस्वामिसमीपे चारित्रं जगृहे. चारिगृहीत्वा द्वारिकायां स निक्षार्थी पर्यटति परंतु श्रीकृष्णपुत्रत्वेन प्रसिद्धस्यापि श्रीनेमिशिष्यत्वेन बहु निर्झतस्यापि तस्य शुद्धा निका न मिलति जगवतोक्तमन्येनानीत ह तां ? तदाकरौ मुकुलीकृत्य ढंढलकुमारेणोक्तं हे त्रिलोकी विनो! यदा मदीयोंतरायः कयं यास्यति, तदेव स्वकीयलब्ध्या मिलितमादारमदं गृहीष्यामि, नाऽन्यलब्ध्यांनी ताहारग्रह For Private And Personal मालाटी. ॥ १४७ ॥ Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ १४८ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मे युक्तं, स्वामिनः साक्षिकमेतदनिग्रहतपः स जग्राह पश्चात्प्रतिदिनमव्याकुल मनाः स निदार्थ परिभ्रमति, परं न मिलति इवं तृष्णां क्षुवां चानुजवतस्तस्य कियानपि कालो गतः. एकदा श्रीनेमिवंदनार्थं वासुदेवः समायातः, प्रभुं वंदित्वा तेन पृष्टं, जो जगवन्! श्र ष्टादशसहस्रसाधूनां मध्ये को मुनिर्दुष्करकारकः ? तदा जगवतोक्तं सर्वेऽपि परं विशेषतो ढंढलमुनिः, वासुदेवेनोक्तं जगवन् ! केन गुणेन ? जगवता सर्वोऽपि तदनिग्रहः कथितः, तत् श्रुत्वाऽतीव हृष्टेन कृष्णेनोक्तं क्व वर्त्तते स धन्यो मुनिः ? मम महती तदनेचा वर्त्तते. जगवतोक्तं स निक्षार्थं नगर्यां गतोऽस्ति जवतां च सन्मुखमेव मिलिष्यति, स्वामिनं वंदित्वा द्वारिकां प्रत्यागच्छता हस्तिराजाधिरूढेन कृष्णेन दृष्टो हट्टमार्गे स ढंढरामुनिः, बहुजावपूर्वकं दस्तिस्कंधातीर्थं त्रिःप्रदक्षिणीकृत्य कृष्णेनानिवंदितो ढंढणमुनिः, धन्यस्त्वं मुने, कृतपुण्यस्त्वं न हि भूरिज्ञाग्यमंतरा जवद्दर्शनं सुलनं तस्मिन्नवसरे षोमशसहस्रपरिमिताः सर्वेऽपि राजानो मुनिचरणयोर्निपेतुः, तदवसरे गवाक्षस्थितेनैकेन वणिजा चिंतितमहो महानुभावोऽयं मुनिर्दृश्यते, यन्महाशदिमंतोऽपि कृष्णादय एतदीयचरणांजोजे भृंगीजवंति श्रतोऽसौ For Private And Personal मालाटी. ॥ १४८ ॥ Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ १४९॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir या शुद्धमोदकनिक्षादानेन प्रतिलंजनीयः, ममाप्येतत्प्रतिलंज्ञनेन महत्पुण्यं भविष्यति ततो बहुजावपूर्वकं तेन स्वगृहे प्रवरमोदकैः स प्रतिसंजितः, जगवत्समीपमागतः, पृष्टं च जगवन में तरायकर्म की ? जगवतोक्तं हे मुनेऽद्यापि न कीणं. ढंढणेनोक्तं स्वामिंस्तर्हि कुतो ममाद्य निहालानो जातः ? स्वामिनोक्तं कृष्णलब्ध्याऽयमाहारो लब्धः, न तु जवदंतराजनितलब्ध्या । इति जगवचनं श्रुत्वा तमादारं प्रतिष्ठापयितुं स गतः, शुद्धभूमौ तत्र विशुद्धविशुः छतरांध्यवसायवशतः प्रबलशुक्लध्यानानल दग्धघाति कर्मेघनस्य कर्मसमूहमिव मोककं चूरयतस्तस्य मुनेः केवलज्ञानमुत्पन्नं देवैर्दुडुनयस्तामिताः, जयजयारवो जातः, हृष्टाः कृष्णादयः सर्वेऽपि व्यजनाः, बहुकालं केवलित्वेन विहृत्य मुक्तिमलंचकार ढंढलमुनिः एवमन्येनापि म दात्मना जाव्यमिति ढंढरा मुनिनिदर्शनं ॥ || मूलम् || - दारेसु सुदेसु । रम्मावसदेसु कालोसु च ॥ साहू नाहिगारो । धम्मसु ॥ ४० ॥ व्याख्या -' प्रहारेसु इति ' आदारेषु अशनपानखाद्यस्वा For Private And Personal मालाटी. ॥ १४९ ॥ Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- ॥१५॥ द्यलक्षणेषु, कोदृशेषु आहारेषु ? शुषु विशिष्टरसयुक्तेषु, च पुना रम्या मनोहरा ये आवसथा नु मालाटी, पाश्रयास्तेष्वपि साधूनां नाधिकारः, काननेषु विचित्रोद्यानेषु, च शब्दः समुच्चयार्थः, एतेषु स्थानेषु साधूनां नाधिकारः, एतेषु स्थानकेष्वासक्तो न नवतीत्यर्थः, निर्ममत्वादित्यर्थः, तर्हि साधूनां क्वाधिकार इत्याद-साधूनां धर्मकार्येष्वधिकारः, नत्विंडियसुखकारिषु बाह्येषु, ए. तादृशाः साधवो नवंतीत्यर्थः ।। ४० ॥ ॥ मूलम् ॥-साहू कतारमहानएसु । अवि जणवएवि मुश्अंमि ॥ अवि ते सरीरपी. डं । सहति न लयंति अविरुई ॥४१॥ व्याख्या-'सादू इति ' साहुशब्देन साधवो महात्मानः, कीदृशाः? कांतारमहानययोरपि, कांतारेऽटव्यां, महानये राजविड्वरादौ वर्तमाना अपि, जनपदे व मुदिते शहिस्तिमिते निर्नये वर्तमानाः, अपिशब्दः संज्ञावनायां, ते) नगवंतः साधवः शरीरपीडां कायबाधां सहते कमंते, परं न लांति न गृहंति विरुइमनेष. गीयं नक्तपानादि न गृह्णांति च शब्दागृहीतमपि न भुंजते. एतेन किमुक्तं? तेषामाहारादिषु प्रतिबंधो नास्ति, किंतु धर्मकार्येषु प्रतिबंधो वर्तते इत्यर्थः ॥ १॥ ॥१५॥ For Private And Personal Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश 1134? 11 www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ॥ मूलम् ॥ - जंतेहिं पीलियावि हु । खंदगसीसा न चेव पकुविया ॥ विशपरमसारा । खमंत जे पंडिया हुंति ॥ ४२ ॥ व्याख्या -' जंतेहिं इति ' यंत्रैः पीडिता अपि hi प्रापिता अपि पालकनाम्ना दुष्टेन, हुः पादपूरणे, स्कंदकानिधाचार्यस्य शिष्याः पंचशतीपरिमिता इत्यर्थः परं ते कीदृशाः ? नचेवशब्देन नैव परिकुपिताः क्रोधं न गता इत्यर्थः, विदितो ज्ञातः परमार्थसारो यैस्ते विदितपरमार्थसारा ज्ञाततत्वगर्ना इत्यर्थः, कर्मति स दंते, प्राणात्ययेऽपि मार्गान्न चलतीत्यर्थः, विदितपरमार्था ये पंडिता जवंति ते मार्गान चलंतीति समासार्थः, विस्तरार्थस्तु कथानकगम्यः || ४२ || अधुना स्कंदकाचार्यसाधूनां निदर्शनं लिख्यते श्रावस्त्यां नगर्यां जितशत्रुराजा राज्यं करोति, तद्गृहे धारिणीनाम्नी पट्टराज्ञी बनूव. तत्कु दिसंभूतः स्कंदककुमारः, तस्य पुरंदरयशानाम्नी जगिनी वर्त्तते सा पुरंदरयशा कुंजकारकटकनगर स्वामिना दंरुकनाम्ना राज्ञा परिणीता तस्य दंडकनाम्नो राज्ञः पालकनामा पुरोहितोऽस्ति, अन्यदा दंमकराज्ञा कस्मैचित्कार्याय निजश्वसुरजितशत्रुनृपपार्श्वे पालकः प्रे For Private And Personal मालाटी. ॥ १५१ ॥ Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- मालाटी, ॥१५॥ पितः, तदा तस्यां जितशत्रुनृपसन्नायां वार्तावशेन पालकेन धर्मचर्चा प्रारब्धा. तस्यां धर्म- चर्चायां स स्वकीयं नास्तिकमतं स्थापयति. तदा समीपस्थेन जिनतत्वविदा स्कंदककुमारेण जिनोक्तयुक्तिन्निः पालको निःपृष्टव्याकरणीकृतः, मानभ्रष्टो जातः, अंतः क्रोधेन ज्वलितो बनूव. स स्वकीय कार्यं कृत्वा पश्चात्कुंन्नकारनगरे समायातः, अथैकदा श्रीमुनिसुव्रतस्वामिनो विहरंतः श्रावस्त्यां समायाताः, स्कंदककुमारो वंदनार्थमागतः, गुरुनिर्देशना दत्ता, तां श्रुत्वा स्कंदककुमारः पंचशतराजपुत्रैः पुरुषैः साई दोहां जग्राह; नमविहारी च जातः, गृहीतसकल सिहांतसारो जगवता पंचशतसाधूनां स एवाचार्यः कृतः. अन्यदा मुनिसुव्रतस्वामिनः पार्श्वे समागत्य स्कंदककुमारः प्राह नगवन् यदि लवतामाझा नवति तदा निजन्नगिनीपुरंदरयशाप्रतिबोधनार्थ, निजन्नगिनीपतिदमकनृपादिप्रतिबो धनार्थं च कुंलकारकटकनगरं गहामि. तदा जगवतोक्तं हे स्कंदकाचार्य ! नवतां तत्र प्राणां तिक नपसर्गों नावी, तदा स्कंदकाचार्येणोक्तमहमाराधको नविष्यामि वा न वेति ? नगवतोक्तं नवंतं मुक्त्वा सर्वेऽप्याराधका नविष्यति. तत् श्रुत्वा स्कंदकाचार्येणोक्तं स्वामिन् यदि ॥१५॥ For Private And Personal Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir नपदेश मालाटी. ॥१५३॥ मत्साहाय्येनैते आराधका नवंति तदा मया सर्वमपि लब्धं. इत्यनिधाय स्वामिनं वंदित्वा स पंचशतसाधुनिः साई कुंनकारकटकपुरमागतः, तां वार्ती श्रुत्वा तदागमनात्पूर्व साधुयोग्यासु वननूमिषु पालकेन पूर्वषिणा नानाविधानि शस्त्राणि स्थापितानि. समागताः स्कंदकाचार्याः, दंडकनृपोऽपि नागरलोकैः सह वंदनार्थमागतः, आचार्यैः क्लेशनाशिनी देशना दत्ता, दर्शिता चाऽनित्यता नवस्वरूपस्य, ग्राह्लादिताः प्राणिनः, ततः पालको रहसि रा. ज्ञः समीपमागत्योवाच, हे स्वामिनयं स्कंदकनामा पाखंमी वर्तते, साधुर्नास्ति, स्वाचारननोऽयं सहस्रयोधिनः पंचशतपुरुषान् सहायीकृत्य तव राज्यं गृहीतुमागतोऽस्ति. तदा दं. मकनपेणोक्तं त्वं कथं जानी ? पालकेनोक्तं दर्शयिष्यामि नवतामेषां कापट्यं, ततस्तेन केनचित्कार्यमिषेण साधवोऽन्यवने प्रेषिताः, पश्चात्पालकेन स्वयमेव नूमिन्यस्तानि शस्त्राणि राझो दर्शितानि. शस्त्रदर्शनाच्चलितचित्तेन राज्ञा पालकस्याज्ञा दत्ता, त्वमेतेषां यथोचितं कु- रु ? इति कथयित्वा राजा गृहं गतः, पश्चात्पूर्वमत्सरी पालकनामा पुरोहितः पुरुषपीमनयंत्रं विधाय तान् साधून प्रत्येकं प्रत्येकं मध्ये केपयामास. स्कंदकाचार्यस्तु प्रत्येकमालोचनां द ॥१५३॥ For Private And Personal Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी, नपदेश- दाति, तेषां समाधानमुत्पादयति च. तेऽपि नगवंतो मुक्तकायपरिग्रहाः कर्मक्षयनिबदृष्टयो Jan 'नाऽभुक्तं दीयते कर्म' इति निश्चयवंतो गतरागषाः परमकरुणारसन्नावितांतःकरणाः शु. ॥१५॥ नध्यानवशतः कपकश्रेणिमारूढा निर्दग्धकमधनास्तेन पापेन पीडिता अंतकृत्केवलित्वेन मो कं गताः, एवमनुक्रमेणैकोना साधुपंचशती मुक्तिं जगाम. पश्चादेको लघुशिष्योऽवतिष्टितः, तमपि पापात्मा पालकः पीडितुमारब्धवान्. तदा स्कंदकाचार्येणोक्तं नो पालक ! मां प्रथम पीमय ? पश्चादेनं पीडयेत्युक्तोऽपि पुष्टात्मा पालकस्तं शीघ्रतरं पीमितवान्. अहो! दुरात्मनां ललित! ततः स्कंदकाचार्यस्यापि तीवः क्रोधानलः प्रकटीबनूव. दग्धं क्षणापुणेधनं. अहो मत्प्रत्यकमनेन दुष्टात्मना किं विहितं ? दुष्टोऽयं पालकः, अधमोऽयं दमकनृपः, निर्दयाश्चैते पौरजनाः, इति क्रोधामातमनसा स्कंदकाचार्येण पालकमुद्दिश्य अरे पुरात्मन् अहं त्वचाय नूयामिति निदानं चक्रे. ततो विशेषेण बहरोषेण पालकेन स्कंदकाचार्योऽपि पीमितः, वि- रातिसंयमः समुत्पन्नोऽसावग्निकुमारनिकाये देवत्वेन. एतस्मिन्नवसरे स्कंदकाचार्यरजोहरणं रुधिरलिप्तो दस्तोऽयमिति भ्रांत्या गृध्रपतिनि ॥१५॥ For Private And Personal Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी. ॥१५५॥ हीतो विवदतां तेषां पक्षिणां मुखात्पतितं तजोहरणं तनगिन्याः पुरंदरयशायाः प्रांगणे; त- यापि रजोहरणमुपलहितं. लोकमुखात्सर्वोऽपि वृनांतो ज्ञातः, तं श्रुत्वा पुरंदरयशा राजानमुद्दिश्याह आः पाप पुरात्मन दुर्नीतिकारक किमेतत्कुकर्म कृतं ? त्वया साधुहत्यात्मकं पापं कृतं, यहहत्यासप्तमं कुलं, महतीयं साधुहत्या, इति वारंवारं तं निर्जसितवर्त! संसारपरामुख सा संजातवैराग्या जाता, शासनदेवतया च परिवारसहिता श्रीमुनिसुव्रतसमीपे स. मानीता, दीक्षां गृहीत्वात्मार्थ साधयामास. तस्मिन्नवसरेऽग्निकुमारनिकाये समुत्पन्नेन स्कं. दकाचार्यजीवेनाऽवधिज्ञानेन विलोकितं, संजातक्रोधेन च तेन जस्मीकृतः पालकसहितो दंडकनृपदेशः, ततो जातं दंगकारण्यं लोकप्रसिहं. तदेवमेते स्कंदकशिष्याः प्राणांतकारिण्यपि पालके न क्रुक्षः, ततस्तस्मिन्नेव नवे सर्वेऽपि मुक्तिं गताः, अतः सिहतेऽपि 'वसमसारं खु सामस्म' मित्युक्तं. यदुक्तं-कमाखमं करे यस्य । पुर्जनः किं करिष्यति ॥ अतृणे प. तितो वह्निः । स्वयमेवोपशाम्यति ॥१॥ तत ईदृशमेव दमागुणधारणं साधूनां मुक्तिनिबंधनमित्युपनयः ॥ इति स्कंदकाचार्यशिष्यकथा । ॥१५॥ For Private And Personal Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी. ॥१५॥ ॥ मूलम् ॥-जिसवयणसुश्सकना । अवगयसंसारघोरपेयाला ॥ बालाणं खमंति ते जति किं अब अढर ॥ ३ ॥ व्याख्या- जिण इति' जिनवचनस्याऽहनाषितस्य या श्रुतिः श्रवणं, तया सकर्णाः कर्णसहिता इत्यर्थः, लोकरूढ्यापि ये सकर्णा नवंति ते सकर्णा नोव्यंते, किंतु जिनवचनश्रवणेनैव सकर्णाः, अत एवाऽवगतो झातो घोरसंसारस्य रौशनवस्य ‘पेयालोति' देशीयन्नाषया विचारो यैस्ते, एवंनूताः साधवोऽसारोऽयं संसारप्रचार इति पर्यालोचनवंत इत्यर्थः, एतादृशाः 'जाति' यतयः साधवो बालानामज्ञानवतां मिथ्यादृशां संबंधि दुष्टचेष्टितं कमंते सहते. यदीत्यन्युपगमे, यद्येतादृशां उष्टानामपराधं कमंते स्कंदकशिष्यवत् 'अति' अत्र किं अरं आश्चर्य ! अपितु नाश्चर्यमित्यर्थः, साधूनां दुष्टकतापराधसहनं युक्तमित्यर्थः ॥ ४३ ॥ ॥ मूलम् ॥-न कुलं च पहाणं । हरिएसबलस्स किं कुलं आसि ॥ आकंपियातवे । सुरवि जं पज्जुवासंति ॥ ४ ॥ व्याख्या-'न कुलं इति' श्वेत्यत्र धर्मविचारे कुलमुग्रनोगादिकं न प्रधानं न श्रेष्टं न मुख्यं. नग्रनोगादिकुलं विना धर्मो न नवतीति न निश्च ॥१५६॥ For Private And Personal Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- मालाटी. ॥१५॥ य इत्यर्थः, कथं ? तत्र दृष्टांतमाह-हरिकेशिवलस्य महापुरुषस्य किं कुलं प्रधानमुग्रादि- कमासीत् बनूव ? जुगुप्सितत्वान किंचिदित्यर्थः, तस्य किं संपन्नमित्याह-आकंपिता आवर्जिता वशीकृतहृदयाः, केन ? तपसा, एतादृशाः सुरा अपि यं हरिकेशिबलनामानं साधु पर्युपासते सेवंते, तर्हि मनुजानां का कथा ? अतो धर्मविचारे न कुलस्य प्राधान्यं. ॥ ४॥ अत्र दरिकेशिवलदृष्टांतो लिख्यते. अधुना हरिकेशिवलपूर्वनवस्वरूपं किंचिल्लिख्यते मथुरायां नगर्यो शंखराजा बनूव. सोऽतीवन्यायनिपुणः, एकदा तेन राज्ञा गुरुसमीपे चारित्रं गृहीतं. विहारं कुर्वन् शंखराजर्षिर्द स्तिनागपुरं गतः, तेन शंखराजर्षिणा मार्गमजानता सोमदेवपुरोधसे पृष्टो नगरमार्गः, यतिवेषषिणा तेन सोमदेवपुरोहितेन व्यंतराधिष्टितोऽग्निसदृशस्तप्तो मार्गस्तस्मै दर्शितः. योऽजानन तस्मिन् मार्गे व्रजति स नस्मसानवति, विप्रेण चिंतितमयं यतिरस्मिञ् ज्वलन्मार्गे यदा गमिष्यति तदा स ज्वलिष्यति, ततोऽहं च कौतुकं विलोकयिष्यामीति उष्टमतिनाऽादिष्टे मार्गे साधुगंतुं लग्नः, तस्मिन्नवसरे साधोधर्ममाहात्म्येन स व्यंतरो नष्ट्वा गतः, मार्गश्च शीतलो जातः, शंखराजर्षिस्त्विर्यासमित्या तस्मि ॥१५॥ For Private And Personal Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी. उपदेश- न मार्गे शनैर्गवति. तदा गवादस्थितेन सोमदेवपुरोहितेन विचारितमहो महानयं धर्मप्र- - नावः, यदयं व्यंतराधिष्टितोऽनिसदृशस्तप्तोऽपि मार्गोऽस्य प्रस्तावेण शीतलो जातः, अतो ॥१५॥ धन्योऽयं साधुवेषो धन्यश्चायं मार्गः, स गवादाउत्तीर्य साधुचरणयोः पतितः, हे स्वामिन्म याऽज्ञानवशेन कृतं कृतं; क्षमस्व मदीयापराधं ? ____ साधुनापि तं योग्यं ज्ञात्वा धर्मदेशना दत्ता, तबणेन स प्रतिबोधं प्राप्तः, मनसि चिं. तयति, अहो परमोपकारित्वमेतेषां! यदपकारिण्यप्युपकारबुदिः, पुरोहितेनोक्तं हे नगवन् ! जवाब्धौ निमजंतं मां चारित्रधर्मप्रवहणप्रापणेन तारय ? गुरुणा चारित्रं दत्त, निरतिचारं चारित्रं स पालयति, परंतु ब्राह्मणजातिवशेन नीचैर्गोत्रनिबंधनं जातिमदं करोति. बहुकालं चारित्रं प्रपाल्यांते मदमनालोच्य स देवत्वं प्राप्तः, तत्र बहुकालं यावन्नोगान् भुक्त्वा बभनीचैर्गोत्रनामा सोमदेवपुरोहितजीवो गंगातटे बलकोटनाम्नश्चांडालस्य गृहे गौरीनार्या, तत्कुतौ समुत्पन्नः, मात्रा स्वप्नमध्ये नीलवर्णः सहकारो दृष्टः, अनुक्रमेण पुत्रो जातः, मातृपितृतिच्यां हरिकेशिवल इति नाम दत्तं. अनुक्रमेण वनेकवारं वसंतोत्सवे सवयोनिः शिशुन्निः ॥१५॥ For Private And Personal Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- ॥१५॥ साई कीझां कुर्वन्नतिचापल्येन शिशुंस्तर्जयति, यतः स्वनावोऽयं शिशूनां न सहंति इक्क- मालाटी, मिकं । न विणा चिठंति इक्कमिक्केण ॥ रासहवसहतुरंगा । जूारिपंझियामिना ॥१॥ ततो बहुन्निमिलित्वा हरिकेशिबलः स्वयूथानिष्कासितः, एतस्मिन्नवसरे एकः सविषः सो निर्गतः, ततो बहुन्निजनैमिलित्वा स सपों हतः, तस्मिन्नेव वासरेऽन्योऽपि सो निर्गतः, स तु निर्विषः, ततो लोकैविचारितं निर्विषोऽसौ सो न मारणीय इति जीवन्मुक्तः, एतत्स्वरूपं दृष्ट्वा लघुकर्मणा हरिकेशिबलबालकेन विचारित अहोऽस्मिन्नगाधे लवकूपे स्वक मणैवायं जीवो दुःखी नवति, परस्तु निमित्तमात्र, ययुक्तं-रे जीव सुहाउहेसु । निमित्तमित्तं परं विजाप्माहि ॥ सकयं फलं भुजंतो। कीस मुहा कुप्पसि परस्स ॥१॥ पुनः स्वगुगैरेवायं सुखी नवति. सुखदुःखयोरुपादानं निजात्मैव. अतो निर्विषत्वमेव वरं. विषयविष-) सहितास्तु मरणं प्राप्नुवंति, अतो विषयविषरहिता ये त एव धन्याः, श्छ मुकुलितनयनो ॥१५॥ ऽनादिलवप्रपंचं चिंतयन् नवतापहरणं जातिस्मरणं प्राप. सम्यक् पूर्वनवस्वरूपं दृष्टं, अहो मया पूर्व सोमदेवनवे चारित्रं पालितं, परं तुबजातिमदं कुर्वता कलुषीकृतं. अहो विशु-शे For Private And Personal Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ १६० ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ऽयं चारित्रों निर्विषत्वेनाराक्षे नियतं स्वर्गसुखाय संपद्यते, यदुक्तं सिद्धांतेऽपि - तणसंथारनिविवि । मुणिव जठ्ठरागमयमोहो ॥ जं पावर मुत्तिसुहं । कत्तो तं चक्कट्टीवि ॥१॥ इति संवेगरंगोलीढमनसा हरिकेशिवलेन गुरोः पार्श्वे जिनवालीं सम्यग् निशम्य चारित्रं गृहीतं, दुष्करं षष्टाष्टमादितपः करोति, निर्विषत्वेन च भूमौ विचरति. एकदा कृतमासोपवासत वारस्य नगर्यौ तंडुकनाम्नि वने तिंडुकयकायतने स कायोत्सर्गमुइया स्थितः, तत्तपो गुरंजितमनास्तिकयोऽपि साधुसेवापरायणो जातः, ग्रहो महत्तपोमाहात्म्यं ! यदुक्तंयद्दूरं यद्दुराराध्यं । यत्सुरैरपि दुर्लनं ॥ तत्सर्वं तपसा साध्यं । तपोऽहि दुरतिक्रमं ॥ १ ॥ एतस्मिन्नवसरे वाणासीनगरीपतिसुनानाम्नी राजकन्या बहुचेटीपरिवृता बलिपूजासामग्री लात्वा यक्षराजमर्चयितुमागता, आगत्य यकायतनं प्रदक्षिणां कुर्वत्या राजकन्यया म लमलिनगात्रो मुनिर्दृष्टः, श्रहो जुगुप्सितदेहोऽयं कः प्रेतोपमः ? इति थूत्कृतं तया एवं सा मुनेर्महती माशातनां चकार. तत्स्वरूपं दृष्ट्वा संजातकोपेन तिंदुकयकेण चिंतितं श्रहो दुःकर्मकारिणीयं राजसुता, य For Private And Personal मालाटी. ॥ १६०॥ Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. उपदेश- त्सुरासुरपूजितपदयुगस्यापि मुनेरवां करोति. अतो दर्शयाम्यस्या जगवत्परिजवफलमिति 10 संचिंत्य तेन तहरीरमधिष्टितं. ततो नानाविधं प्रलपंती दारादीनि त्रोटयंती वस्त्रादिशुझिम॥१६१॥ जानती परिजनेन मातृपितृसमीपमानीता. ततोऽपत्यस्नेहमोहितेन राझा चिकित्सा कारिता, अनेके मांत्रिका वैद्याश्चादूताः, परं विशेषो न जातः, विषामा वैद्याः, ततो यकेण प्रत्यहीनूयोक्तं नो राजन स्वरूपगर्वितयाऽनया तव पुत्र्या मत्स्वामिनो मुनेरुपहासः कृतः, ततो यद्यस्यैव मुनेरियं जाया नवति तदा मुंचामि, नान्यथेति. ततो राझा विचारितं, श्चमपीमां प्राणतोऽतीववक्षनां कन्यां जीवंती तु दृक्ष्यामि. अतोऽर्पणीयेयं मुनिराजस्येति विचार्य प्रहिता सा मुनिसमीपे परिजनसहिता सुन्नश, सापि कन्या पितुराझया यक्षायतने गता, मुनि नत्वा प्राह हे महर्षे गृहाण करेण करं? स्वयंवराहं नवतः समीपमागता, ततो मुनिनोक्तं हे न निवृत्तविषयासंगा मुनयो नवंति, अतो नास्ति मे प्रयोजनमनया कथयेति. ___ ततः केलिप्रियतया तिंउकयकेण मुनिशरीरं प्रविश्य सा परिणीता, कृतविम्बना मु. ता च, स्वप्नमिव तद् दृष्ट्वा विछाया गता पितुः सकाशं, पितुरग्रे तया सर्वमपि स्वप्नसदृशं ॥१६॥ For Private And Personal Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ १६२ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir रजनीस्वरूपं कथितं तस्मिन्नवसरे रुदेवपुरोहितेनोक्तं हे स्वामिन्नियं शषिपत्नी जाता, अ तोऽस्माकं शास्त्रे प्रोक्तं, ' रुपिपत्नी त्यक्ता ब्राह्मणेभ्यो दीयते ' इति वेदार्थः, तो ब्राह्मणानामेवेयं कन्या समर्पणीया, एतत् श्रुत्वा राज्ञा तस्मै रुदेवपुरोहिताय सुना पत्नीत्वेन स मर्पिता, एकवारं तेन रुश्देवपुरोहितेन यज्ञं यजता सुनज्ञ यज्ञपत्नी कृता. यज्ञमंमपे बहवो दिजा मिलिताः, यज्ञकर्मणि कुशलाः श्रोत्रिया यज्ञं कर्त्तुं लग्नाः, तद्योग्यं बह्वशनादि प्रह्रीकृतं वर्त्तते तस्मिन्नवसरे मासकपणपारणके हरिकेशबल मुनिर्यज्ञपाटके प्रतिष्टः, तदा सन्मुखमागतं मुनिं दृष्ट्वा द्विजैरुक्तमहो कोऽयं प्रेतोपमो मलमलिनगात्रो निंदितवेषो यज्ञपाटकं मलिनी कर्त्तुमागतोऽस्ति ? तदवसरे मुनिना समागत्य निक्षार्थं ब्राह्मणा याचिताः, तइचनमाकार्याऽनायैस्तैरुक्तं, रे दैत्यरूप यज्ञपाटके निष्पन्नमन्नं दिजेभ्यो दातुं योग्यं, तुभ्यं शूधमा कथं दीयते ? इत्युपदासः कृतः यदन्नं ब्राह्मणेभ्यो दीयते तत्पुण्यं सहस्रगुणं जवति, तुभ्यं दत्तं तु स्मनि हुतमिव जायते; तो व्रजस्व ? किमर्थं स्थितोऽसि ? इति वाक्यं श्रुत्वा यण तहरीरे प्रविश्योक्तं, अहो श्रूयतां ? श्रहं श्रमणोऽस्मि, यावज्जीवं ब्रह्मचर्य - For Private And Personal मालाटी. ॥ १६२॥ Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ १६३ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir निरतः, अहिंसादिकव्रतधारी अत एवाहमेव सुपात्रं, न ब्राह्मणः कथं वा जवंतः पशुवधादिपापाता योषिदवाच्यप्राणिमर्द्दकाः सद्ज्ञानेन दूरीकृता ब्राह्मणाः ? अतोऽहमेव सुपात्रं, जाग्येन जवतां यज्ञपाटके समागतोऽस्मि. तो मे शुद्धमन्नं समर्पयत ? इत्यादिवाक्यै स्तिरस्कृतास्ते तं मुनिं प्रहतु लग्नाः, यष्टिमुष्ट्यादिनिस्तानां चक्रुः, ततो रुष्टेन यक्षेणाहत्य ते निर्गनुडुधिरोद्वाराः शिथिल बंधन संघयो नूतले पातिताः, ततो महान् कोलाहलो जातः सर्वेऽपि मिलिताः, तदाकर्ण्य सुनश राजकन्या बहिर्निर्गता, दृष्टो मुनिरुपलक्षितश्च ततो जयविह्वलांगी सारुदेवादीन् कथयति जो दुर्मतयो यास्यामुं पीरुतो यममंदिरं, अयं तिंदुकयकपूजितो महाप्रजावो मुनिर्वर्तते, म हातपस्वी, मया पूर्वी चालितोऽपि यो मनागपि ध्यानान्न चलितः, धन्योऽयमिति वदंती सुन मुनिचरायोर्निपत्या, हे कृपासिंधो दे जगतीजनबंधो क्षमस्व मूखैर्विदितमपराधं मदनुरोधेनेति मुनिनोक्तं न मुनीनां कोपावकाशाः स्युरिति यतोऽयं महानर्थकारी क्रोधः, यदुक्तं - जं अज्जियं चरितं । देसुलाए म पुछ्कोमिए || तंपि कसायमित्तो । हारेइ नरो मुहुत्ते For Private And Personal मालाटी. ॥ १६३ ॥ Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- मालाटी. ॥१६॥ गं ॥ १ ॥ अतः साधूनां न कोपः कत्तु युज्यते. परंतु कोपकारिणं यदं प्रसन्नीकुरुतेति तै- - स्तचनादिन्निर्यकः संतोषितः, सर्वेऽपि सजीनूता हिजा यझकर्माणि त्यक्त्वा मुनिचरण योनिपतिताः, प्रतिलानितो मुनिः शुक्षन्नेन, तत्र पंच दिव्यानि प्रातानि, किमेतदिति संजातकुतूहला बहवो लोका मिलिताः, राजापि व्यतिकरं विज्ञाय समागतः, सुपात्रदानप्रशंसां च चकार. यउक्तं-व्याजे स्याद् हिगुणं वित्तं । व्यवसाये स्याञ्चतुर्गुणं ॥ केत्रे शतगु. एणं प्रोक्तं । पात्रेऽनंतगुणं तथा ॥ १ ॥ मिथ्यादृष्टिसहस्रषु । वरमेको ह्यणुव्रती ॥ अणुव्रतिसहस्रेषु । वरमेको महाव्रत। ॥॥ महाव्रतिसहस्रेषु । वरमेको हि तात्विकः ॥ तात्विकस्य समं पात्रं । न नूतं न नविष्यति ॥ ३ ॥ अतो धन्यमिदं जैनसाधुदानमिति बहवो जना मुनिदेशनया प्रतिबुझः, हिजाः सर्वेऽपि देशविरतिधराः संजाताः, हरिकेशिमुनिरपिशुवत. माराध्य केवलमुत्पाद्य मोदं प्राप्तः, तस्मान्नकुलं प्रधानमपितु गुणा एव, गुणानां विरहे कु. लस्याऽकिंचित्करत्वादिति. पुनश्चायमात्मा नटवदपरापररूपैः परावर्तत, ततः कः कुलानिमानावकाशः? इति गाथात्रयेण स्पष्टीकरोति, ॥ इति हरिकेशिबलमातंगकथा ॥ ॥१६॥ For Private And Personal Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kallashsagarsuri Gyanmandir नुपदेश- ॥१६५॥ ॥ मूलम् ॥-देवो नेरश्नत्तिय । कीडपयंगुत्तिमाणुसो वेसो ।। रूवस्सी अविरूवो । सु- मालाटी. हनागो उरकन्नागी अ॥ ५ ॥ व्याख्या-'देवो इति ' अयं जीवो देवो जातः, पुनर्नारकोऽपि जातः, इतिशब्द नगदर्शनार्थः, च शब्दः समुच्चयार्थः, कीटः कम्यादिः, पतंगः शललः, तिर्यगुपलक्षणं चैतत्, मानुषः पुमानेष जीवः, परावर्नते इति सर्वत्र क्रिया. 'रूवस्ती. त्ति' कमनीयशरीरः, विरूपो विशोन्ननो विगताकार इति यावत्. सुखं सातं नजते इति सुखन्नागी, एवं दुःखन्नाग्यपि जात इति गाथार्थः ॥ ४५ ॥ ॥ मूलम् ॥-रानति य दमगुत्ति य । एस सपागुत्ति एस वेयविक ॥ सामी दासो पु. जो । खलुति अधणो धणवति ।। ४६ ॥ व्याख्या- रानत्ति' तथा राजा पृथ्वीपतिः, तया इमको निःस्वः, एष जीवः श्वपाकश्चांडालोऽपि संजातः, तथा एष एव वेदवित् सामा-श दिवेदानां वेत्ता प्रधानब्राह्मणोऽपि जातः, तथा स्वामी नायकः, तथा दासोऽपि एप जीवः सं ॥१६५ ॥ जातः, पूज्योऽन्यर्चनीय नपाध्यायादिः, खलो उर्जनोऽप्येष जीवः, अधनो निर्धनोऽप्येष जी. वः परावर्तते, धनपतिरीश्वरोऽप्येष जीवः ॥ ६ ॥ For Private And Personal Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- मालाटी, ॥१६॥ ॥ मूलम् ॥-नवि श्च को नियमो । सकम्मविणिविठ्ठसरिसकयचिठो | अनुन्नरूव- वेसो । नडुव्व परिअनए जीवो ॥ ४७ ॥ व्याख्या-'नविज्ञति ' नापि संन्नाव्यते 'श्वेति' अत्र कश्चिनियमोऽवश्यंनावो, यथा परे मन्यते पुरुषः पुरुषत्वं प्राप्नोति, पशवः पशुत्वं प्राप्नुवं ति, इति केचिन्मन्यते, तथाऽत्र निश्चयो नास्तीत्यर्थः, कीदृशो जीवः ? स्वकर्मविनिविष्टसदृशकतचेष्टः, यादृशः स्वकर्मोदयस्तादृशएव चेष्टाव्यवहार इत्यर्थः, कर्मवैचित्र्येण नववैचित्योपपत्ते रिति पदार्थः, तदृष्टांतमाह-अन्योऽन्यरूपो नानाकारो वेषो यस्यासावन्योऽन्यरूपवेषः, विविध वस्त्रादिविचित्तिमानित्यर्थः, एतादृशो नट इव जीवः परावर्तते परिभ्रमति, तदिदं संसारस्वरूपमालोच्य विवेकिनो मोक्षानिलाषिण एव नवंति, न धनादिलिप्सव इति, अग्रेतनगाथायां दृष्टांतेनाह ॥ ४ ॥ ॥मूलम् ॥--कोमीसएहिं धणसंचयस्त । गुणसुन्नरियाए कनाए ॥ न विलुशे वर- रिसी । अलोन्नया एस साहूणं ॥ ४० ॥ व्याख्या--' कोमीसएहिं इति ' धनसंचयस्य - व्यसमूहस्य कोटीनां शतैरपि सहितायां, पुनः कथंभूतायां ? गुणैः रूपलावण्यादिनितायां, ॥१६॥ For Private And Personal Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- ॥१६॥ एवंनूतायामपि कन्यायामपरिणीतायामपि न विलुक्षे न लोनं गतः, कोऽसौ ? वयररिषिः मालाटी. श्रीवजस्वामिमुनिः, गुरुः शिष्यंप्रति कश्यति अलोन्नतैषाऽनंतरोक्ता साधूनां कर्तव्या, सर्वयतिलिनिर्लो नै व्यमिति संक्षेपार्थः ॥ ४ ॥ अधुना निर्लोन्नतायां वजमुनिनिदर्शनं तुंबवनग्रामे धनगिरिनामा व्यवहारी वसतिस्म, सोऽतीवनश्कमतिः, तहे सुनंदा नाम्नी पत्नी, तया साईनोगानुप जन बहूनि वासराणि स सुखेनातिवादयामास. एकदा सं. जातवैराग्येण धनगिरिणा गुर्विणी निजन्नार्यां त्यक्त्वा सिंहगिरिगुरुसमीपे चारित्रं गृहीतं. नग्रतपःपरायणो जातः, गुरुसेवारसिकः, सारणावारणाचोरनाप्रतिचोजनादिग्रहणकुशलो बनूव. पश्चात्सुनंदायाः कुक्षौ पुत्रो जातः, स पुत्रो जातमात्र एव, अस्य पित्रा दीका गृहीता, धन्यो मुनिजात इति स्वजनमुखात् श्रुत्वा मनसि चिंतितवानहो किमिदं लोका वदति ? कोऽसौ दोदाधर्मः? मया कदाप्यनुनूतो वर्तते, इतिध्यानपरायणस्य तस्य जातिस्मरणमुत्प- ॥१६॥ न. ज्ञातं पूर्वानुनूतं चारितं धर्मस्वरूपं च, जवाहिरक्तश्चिंतयति, कायं जन्मजराजुःखपरंपरापरीतो नवविलासः! क च शाश्वतसुखप्रकाशश्चारित्रधर्मवासः! अहो अनंतशोऽप्यनुजूतेष्वी For Private And Personal Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- मालाटी, ॥१६॥ पि विषयेषु न तृप्तोऽयं जीवः, यमुक्तं___ धनेषु जीवितव्येषु । नोगेष्वाहारकर्मसु । अतृप्ताः प्राणिनः सर्वे । याता यास्यत्ति यांति च ॥१॥ पुनश्चोक्तं-नोगा न भुक्ता वयमेव भुक्ता-स्तपो न तप्तं वयमेव तप्ताः ॥ कालो न यातो वयमेव याता-स्तृष्णा न जीर्णा वयमेव जीर्णाः ॥ २ ॥ अतः सुलनानि सांसारिकसुखानि, परं उन्नमिदं बोधिरत्नं. तथा चोक्तं-सुलहो विमाणवालो । एगचत्तावि मेश्णी सुलहा ।। दुलहा पुण जीवाणं । जिणंदवरसासणे बोही ॥१॥ एवं विचार्य मातुरुगनि मित्तं नित्यं बाढस्वरेण स रुदनं करोति. मात्राप्यने के प्रतीकाराः कृताः, परंतु न मनागपि रुदनादपसरतीति स्नेहपूर्णमपि मातुश्चित्तं पुत्रोपरि विरक्तं जातं, यथा यया मातुश्चित्तं विरक्तं जानाति तथा तथा स हिगुणं रोदिति. एवं षण्मासी व्यतिक्रांता. एतस्मिन्नवसरे श्रीसिंहगिरिसूरयस्तत्र समवसृताः, वंदनार्थमागता नागरिकलोकाः, देशनांते प्रत्यागतायां पर्षदि धनगिरिणा समीपमन्येत्य निवार्थमनुज्ञा गृहीता. तदा गुरुन्निरुक्तं हे महात्मनद्य गोचर्या यत्सचित्तम चित्तं किमपि मिलति तत्सर्वं गृहीतव्यं. एतगुरुवाक्यं प्रतिश्रुत्य धनगिरिनिदाच. ॥१६॥ For Private And Personal Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥२६॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir यी नगरमागतः, गोचर्यं परिभ्रमता निजस्त्रीसुनंदागृहं प्राप्तं, धर्मलानो दत्तः, तदा सुनंदयोक्तं हे स्वामिन् गृहाणामुं पुत्रं ? ममानेन महान संतापश्चोत्पादित इति श्रुत्वा धनग रापि गृहीत गुरुवचनेन सुनंदार्पिता पुत्रनिका गृहीता. ऊपोलिकायां पुत्रं लात्वा प्रत्यागतो गुरुसमीपं वज्रमिव जारं ज्ञात्वा वज्र इति तस्य नाम गुरुणा दत्तं साध्वीनामुपाश्रये च मुक्तः, बह्वयः श्राङ्ग्यस्तत्सपर्या कुवैति श्रीसंघस्यातीवप्रियो जातः, तत्र पालन के स्थितविविध सिद्धांताच्यासं कुर्वतीनां साध्वीनां मुखेज्य आगमं शृएवता एकादशांगान्यधीतानि अनुक्रमेण स त्रिवार्षिको जातः, मातापि प्रतिदिनं तत्रागच्छति, तं पुत्रं च दिव्यरूपं ear मोहविलमना गृहीतुमागताः कथितं च मदीयं पुत्रं गृहीष्यामि धन गिरिणोक्तं नाहमर्पयिष्यामि यतस्त्वयायं स्वहस्तेन समर्पितो मे बालः, इवं परस्परं वादो लग्नः, विवदंती सुनंदा गुरुद्भिः सार्द्धं राजहारं गता, राझोक्तमुनयोः समानोऽयं पुत्रः, यदाकारितो यत्पाव्रजति तस्यायं पुत्र इति न्यायः, तत् श्रुत्वा सुनंदाऽनेकानि सुखनक्षिकामरणादीनि वि चित्राणि बालचित्तरंजकानि वस्तून्यग्रे मुक्त्वा पुत्रमाह्वयतिस्म. हे वत्सागच्छागच्छ ? श्रमुं गृ २२ For Private And Personal मालाटी. ॥ १६५ ॥ Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir नपदेश- मालाटी. हाण अमुं गृहाणेति जल्पंती मातरं सन्मुखमपि स न विलोकयतिस्म. सा विषमा जाता. ततो धनगिरिणोक्तं हे वत्सास्मत्पार्श्वे त्वयं धर्मध्वजो वर्त्तते, यदि रोचते तर्हि गृहाणामुमिति श्रुत्वा ऊटिति गुरुसमीपमागत्य धर्मध्वजं च मस्तके चटाप्योत्फुल्लनयनोऽसौ ननन. राझोक्तं गुरोरेवायं पुत्रः, सर्वेऽपि लोकाश्चमत्कृताः, पश्यताहो त्रिवार्षिकस्यापि बालस्य ज्ञानं! सर्वोऽपि संघलोकः श्रीगुरुन्निः सह स्वस्थानमागतः, अनुक्रमेण सोऽष्टवार्षिको जातः, गुरुन्निश्चारित्रं दत्तं, पुत्रमोहेन मोहितया सुनंदयापि चारित्रं गृहीतं. चारित्रगृहणानंतरं योग्योऽयमिति ज्ञात्वा गुरुन्निः स स्वपदे स्थापितः, दशपूर्वविउग्रतपाश्च केनचित्पूर्वनवमित्रेण देवेनागत्य तस्मै वैक्रियलब्धिराकाशगामिनी विद्या च दत्ता, विद्याद्यतिशययुताः श्रीववस्वामिनः पाटलीपुत्रे समवसृताः, तइंदनाथै मिलितो नागरलोकः, वजस्वामिनाऽपि विद्याबलतो विहितविशेषरूपेण ण धर्मदेशना प्रारब्धा. ततस्तदादिप्तचित्ता लोकाः परस्परमूचुरहो जगवतोऽयं रूपानुगुणो वाग्विलासः, नपसंहृता देशना, गतं तदिनं. इतश्च तत्रैव नगरे धनावहनामा श्रेष्टी परिवसति, तत्पुत्री रुक्मिणीनाम्नी. साऽतीवरू ॥१७॥ For Private And Personal Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. नपदेश- पवती, तयैकदा कस्याश्चिदार्याया मुखात् श्रीवत्रस्वामिनो गुणाः कर्णगोचरीकृताः, आर्यिक- Ka यापि रुक्मिण्यग्रे पुनःपुनः श्रीवजस्वामिनो गुणा वर्णिताः, तपलावस्यविद्यातिशयमोहि ॥ ११॥ तया रुक्मिण्या प्रतिज्ञा कृता, यजस्वामिनं विहाय नान्यं परिणेष्यामि. पितुरग्रे प्रोक्तमदं वजस्वामिनंविना नान्यं वरिष्यामि. ततोऽपत्यस्नेहवशात् श्रीवजस्वामिनः समागमनं श्रुत्वा हितीयदिनेऽनेकरत्नकोटिसहितां कृतालंकारामुपहसितत्रिदशवधूलावण्यां कन्यां गृहीत्वा सनगवत्समीपं गतः, सार्थवाहो विरचितकरकुद्मलो नूत्वा प्राह, हे नगवन् प्राणतोऽप्यधिकाया मम कन्याया रत्नराशिसहितायाः पाणिग्रहणेन कुरुतानुग्रहमिति. नगवानाह हे न! मुग्धेयं कन्या किमपि न जानाति. वयं तु मुक्तिकन्यापरिम्नाध्यवसायिनो नाऽशुचिपूर्णासु स्त्रीषु रतिं लनामहे. यत इदं मलमूत्रखानितुल्यं स्त्रीणां शरीरं, तत्स्पर्शोऽनयमूल एव. यउक्तं-वरं ज्वलदयास्तंन्न-परिरंनो विधीयते ।। न पुनर्नरकझार-समाजघनसेवनं ॥१॥ अतोऽयं मोह- निवासः केवलं प्राणिनां पाश एव स्त्रीदेहः, यउक्तं-आवर्तः संशयानामविनयत्नवनं पत्तनं साहसानां । दोषाणां सनिधानं कपटशतमयं केत्रमप्रत्ययानां ॥ स्वर्गद्वारस्य विघ्नं नरकपुर ॥१७॥ For Private And Personal Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी, नपदेश- J ॥१७॥ मुखं सर्वमायाकरंडं । स्त्रीयंत्र केन सृष्टं विषममृतमयं प्राणिनामेकपाशः ॥१॥ अतः स्त्री- णां संगतिरेव ब्रह्मचारिणां कर्तुं न युक्ता; न तदंगवीक्षणानि च. तश्रोक्तं-स्नेहं मनोनवकतं जनयंति मार्यो । नानीभुजस्तनविनूषणदर्शितानि ॥ वस्त्राणि संयमनकेशविमोक्षणानि । केपकंपितकटाक्षनिरीक्षणानि ॥१॥ अतोऽलममीनिवर्णितैर्विषादप्यधिकैर्विषयैरिति. अतो मानससरोमिलितेन, नन्नयपक्षविशुद्देन, सुमतिहंसीसहितेन, निर्मलध्यानमुक्तालीनेन, जमचैतन्यविन्नावविदा, नावविन्नावविवेचनकारिणा, राजहंसतुल्येनात्मना, मजामेदपूर्णाऽ. शुचिरूपस्त्रीदेहकूपवासिना नवितुं न युक्तं. ततोऽलमनया निर्विवेकजनोचितकथया, यद्येत. स्यास्तव कन्याया ममोपरि रागोऽस्ति, तदा निजार्थसाधनेन मञ्चिनमादं करोतु ? इति श्री. मजस्वामिवचनं श्रुत्वा प्रकटितझानप्रदीपा, विज्ञातस्वन्नावविन्नावरूपा, हर्षातिरेकेण श्रवदश्रुधारा रुक्मिणी करौ मुकुलीकृत्य प्राह, हे स्वामिन नगवदुक्तवचनकरणेनापि कृतार्थादं, ततो धनसार्थेनानुज्ञा दत्ता, श्रीववस्वामिना प्रवाजिता चारित्रं सम्यगाराध्य स्वर्गन्नाग्बनूव. श्रीवजस्वाम्यपि दशपूर्वधरोऽनेकन्नव्यानुपदेशदानेनोवृत्य अष्टौ वर्षाणि गृहस्थपर्या ये स्थि ॥१७॥ For Private And Personal Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी. ॥१३॥ त्वा, चतुश्चत्वारिंशर्षाणि गुरुसेवारसिको नूत्वा, षड्विशर्षाणि युगप्रधानत्वेन विहृत्याऽ- टाशीतिवर्षाणि सर्वायुः प्रपाल्य, श्रीवीराचतुरशीत्यधिकपंचशतवर्षातिक्रमे देवत्वं प्राप्तः, त. तोऽयमेव धर्मो यत्रैवंविधप्रनावाणामपीदृशी निर्लोन्नता, अतोऽन्यैरपि श्रीवजस्वामिवनिर्लो. नै व्यमित्युपनयः ॥ इति श्रीवजस्वामिनिदर्शनं ॥ ॥मूलम् ।।-अंतेनरपुरबलवाहणेहिं । वरसिरिघरेहिं मुशिवसहा ॥ कामेहिं बहुविहे. हिं य । बंदिजंतावि नेचंति ॥ भए ॥ व्याख्या-'अंतेनर इति ' अंतःपुराणि विशिष्टयोषि. समूहास्तैः करणनूतैः, पुराणि नगराणि, बलानि चतुरंगाणि, वाहनानि प्रवरहस्त्यादीनि, तैः करणनूतैः, वरश्रीगृहैः प्रधानकोशैनीडागारैः करणनूतैर्मुनिवृषना मुनिवराः, काम्यते प्रार्थ्यत इति कामाः शब्दादयस्तैः करणनूतैर्बहुविधैर्नानारूपैः, चित्ताकेपहेतुरंतःपुरादिनिरित्येवं सर्वेषां विशेषः, बंद्यमाना अपि निमंत्र्यमाणा अपि पूर्वोक्तैरित्यर्थः, नेचंति नानिलषंति तानीति गम्यते, इतिसंबंधो गाग्रार्थः ॥ ४॥ परिग्रहस्याऽनर्थकारणत्वमाह ॥ मूलम् ॥टेन ने वसण-आयासकिलेसन्नविवान अ॥ मरणं धम्मप्रंसो । अ ॥१३॥ For Private And Personal Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मुपदेशा- मालाटी. ॥१७॥ र अचान सवाई ॥ ५० ॥ व्याख्या-'न इति ' बेदः कर्णादीनां कर्ननं, नेदःक्रकचादि- ना पाटनं, स्वजनादिन्तिः सह विश्लेषो वा, व्यसनमापत, आयासो व्योपार्जनार्थ स्वयंकतशरीरक्लेशः, क्लेशो विबाधा पीमति यावत्. नयं त्रासः परिग्रहाजायते, विवादः कलहः, च. शब्दः समुच्चयार्थे, मरणं प्राणत्यागः, धर्मभ्रंशः श्रुतचारित्रलकणधर्माच्च्यवनं, सदाचारवि. लोपो वा, अरतिश्रित्नोगः, एतानि सर्वाण्यपि अनियंति, अतोऽनर्थमूलोऽर्ष इत्यर्थः, अर्यते विवेकविकलैः प्रार्थ्यते इत्यों हिरण्यादिरिति व्युत्पतिः ॥ ५० ॥ ॥ मूलम् ||—दोससयमूलजालं । पुवरिसिविवजियं जई वंतं ॥ अचं वहसि अगलं । कीस अगचं तवं चरसि ॥ ५१ ॥ व्याख्या- दोससय इति ' दोषा रागादयस्तेषां शतानि, तेषां मूलकारणं च जालं, मत्स्यबंधजालवत्कर्मबंधहेतुत्वादित्यर्थः, पूर्वर्षिन्तिर्वजस्वाम्यादिनिर्विशेषेण वर्जितं त्यक्तं. इदानींतनाः कर्मकालादिदोषादवाहनप्रवणा नूयांसो विवेकि- ना नाऽलंबितव्याः, यदि हे साधो वातं दीक्षाग्रहणेन त्यक्तं, एतादृशमधैं हिरण्यादिकं वह सि धारयसि, किंनूतमर्थ ? अनथै नरकपाताद्यनर्थकारणत्वात्, तर्हि किस इति किमन निः RECE ॥१४॥ For Private And Personal Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- प्रयोजनं तपोऽनशनादिरूपं चरसि ? अतः परिग्रहत्याग एव साधुनां श्रेयानित्यर्थः ॥ इति मालाटी. पंचाशत्तमगाभार्थः ॥ ॥१७॥ ॥ मूलम् ॥-वहबंधणमारण-सेहणान कान परिग्गहे नहि ॥ तं जश् परिग्गहु चिय जधम्मो तो नणु पवंचो ॥ ५१ ॥ व्याख्या-वहबंधणेति' वधस्ताडनं, बंधनं रज्ज्वा-y दिन्तिः, मारणं प्राणच्यवनं, सेहणा नानाप्रकाराः कदर्शनाः, एतेषां इंधः, हे प्राणिन् त्वं कश्रय ? ताः काः? याः परिग्रहे पिदादिसंग्रहे न संति न विद्यते. अपि तु सर्वा अपि संतीत्यपः, तत्तस्मात्कारणात् यद्येवं ज्ञात्वापि परिग्रहः क्रियते, 'चिय इति' निश्चयेन नो इति तस्मात्परिग्रहरणाद्यतिधर्मों न, तु निश्चितं प्रपंच एव विबनैव, अतो न परिग्रहरक्षणं यु. तमिति नावः ॥ १ ॥ ॥ मूलम् ॥-विजाहरीहिं सहरिसं । नरिंदहियाहिं अहमहंतीहिं ॥ जे पछिज्जत- ॥१५॥ । * श्या । वसुदेवो तं तवस्स फलं ॥ ५२ ॥ व्याख्या-विजा इति ' विद्याधरी निविद्याधरकु लोत्पन्नानिः कन्यानिः सहरिस सहर्ष यथास्याना नरेंहितृनिपतिसुतानिश्चेत्यर्थः, की For Private And Personal Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी, उपदेश- दृशीनिः? अथ महतीनिः स्वगृहनिर्गमादनंतरं प्रधानान्निः, अथवा प्राकृतनापयाऽहमह- J मिकया परस्परस्पईया, एतादृशीनिर्यत्प्रार्थ्यतेऽनिलष्यते, ' तश्या इति ' तस्मिन् काले व ॥१६॥ सुदेवनामा कुमारः, तत्सर्वं तपसः फलं, प्राग्नव विहितवैयावृत्त्यादेः फलं, तस्मात्परिग्रहं त्य त्वा तपश्चरणमेव वरमित्यर्थः, इति पूर्वगाश्रया संबंधः ॥ ५ ॥ ॥ मूसम् ॥-किं आसि नंदिसेणस्त । कुलं जे हरिकुलस्स विनलस्स ॥ आसी पि. यामहो सु-चरिएण'वसुदेवनामुनि ॥ ५३ ॥ व्याख्या-' किं आसि इति ' किमासोनंदिषेणस्य कुलं ? नचिन्नत्वाहिग्जातित्वान्न किंचिदित्यर्थः, पूर्व तु दरिश्स्तुनुकुलो बाह्मण आसीदित्यर्थः, तथापि यद्यस्मादसौ नंदिषणजीवो विपुलस्य विस्तीर्णस्य हरिकुलस्य यादववंशस्य अासीजातः पितामहः पूज्यः सुचरितेन सदनुष्ठानेन हेतुनूतेनेत्यर्थः, वसुदेवनामा राजकुमापरः , तस्मात्किं कुलेन ? सुचरितमेवाचरणीयमित्यर्थः । अधुनानंदिषेणकथानकं लिख्यते-म. गधदेशे नंदिनामनि ग्रामे चक्रधरनामा चक्रधारी दरिही विप्रो वसतिस्म. तस्य सोमिला स्त्री, तत्कुक्षिसंनूतो नंदिषेणनामा पुत्रः, तस्मिन जातमात्र एव पितरौ मृत्युमापन्नौ, तदा त ॥१६॥ For Private And Personal Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश मालाटी, ॥१७॥ मातुलेन स स्वगृहे समानीतो वस्तिश्च. परंतु यौवनेऽपि कुरूपो बृहन्मस्तको लंबोदरो व- | क्रनाशिको वामनशरीरो विकृतनयनस्तुतिकर्णः पीतकेशः पादखंजः पृष्टव्रणो दौाग्यकनिधिः कामिनीनामप्रीतिपात्रं च. एतादृशोऽसौ मातुलगृहकार्याणि करोति. तदा लोकैरुक्तं नो निर्लाग्यशिरोमणे किं परगृहकार्य दासवत्करोषि ? गढ विदेशं ? धनार्जनेन स्त्रीपाणिग्रहणं कुरु ? स्थानांतरितानि नाग्यानीति लोकैरप्युच्यते. एतादृग्लोकवचनं श्रुत्वा गंतुकामस्य तस्य मातुलेनोक्तं, किमर्थं विदेशं व्रजसि ? महे सप्त पुत्र्यो वर्त्तते, तासां मध्यादेकां तव विवाहयिष्यामीति तिष्ट मगृहे ? स स्थितस्तथैव गृहकार्य करोति, एकदा मातुलेन सप्तापि कन्या नंदिषेणस्य दर्शिताः, तानिरुक्तं नो नो तात वयं प्राणघातं करिष्यामः, परं तं नंदिषेणं न वरिष्याम इति तासां प्रतिज्ञां श्रुत्वा स मनसि चिंतयति, अहो ममैवायं कर्मणां दोषः, स्वकृतं नाऽभुक्तं कीयते कर्म. यदुक्तं कर्मणो हि प्रधानत्वं । किं कुर्वति शुना ग्रहाः ॥ वसिष्टदत्तलग्नोऽपि । रामः प्रबजितो वने ॥१॥ स खगर्नवैराग्येण गृहानिर्गतः, परिभ्रमन् रत्नपुरं गतः, तत्रोपवने क्वचित्प्रदे २३ For Private And Personal Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मुपदेश- शे क्रीमंत विवसनं मदनरसोन्मत्तं परस्परार्पितगाढालिंगनं स्त्रीपुरुषयुग्मं दृष्ट्वा मनसि खेदं मालाटी, J वहन् आत्मघाताय वनं गतः, तत्र सुस्थितनामा साधुर्मिलितः, साधुनोक्तं नो मुग्ध किमने॥१७॥ नाझानमृत्युना ? अनंतशोऽनुन्नूतेनापि कामेन न कापि सिदिः, किंचिर्मकार्यं कुरु ? येना यसिदिः स्यात्, किमेनिनोंगिनोगोपमैर्विपाककटुकैः सुखैः? अनित्यमिदं रोगायतनं शरीरं, यतो रोगसंख्या-पणकोमी अमसाठ । लरका नव नव सहस पंचसया॥ चुलसि अहियानिरए । अपश्ठाणंमि वादिन ॥१॥ अतोऽनित्यदेहात्सारं धर्ममेवांगीकुरु ? पुर्वन्नोऽयं मनुप्यन्नवो धर्मविना व्यर्थ एव. यमुक्तं-संसारे मानुष्यं । सारं मानुष्यके च कौलिन्यं ॥ कौर लिन्ये धर्मित्वं । धर्मित्वे चापि सदयत्वं ॥ १ ॥ इति गुरोरमृतोपमा देशनां श्रुत्वा निवृत्तवि. षयतापोऽसौ गुरुसमीपे दीवां 'जग्राह. नाविहारित्वेन गुरुसेवां कुर्वन् स विचरति; षष्टषष्टनतांते पारणं करोति. अतीववैराग्यरसपूरितमनाः पंचशतसाधूनां वैयावृत्त्यं मया विधेयमिः ॥१७॥ ति स नियमं जग्राह. अहो! साधुवैयावृत्त्यस्य महत्पुण्यं. यदुक्तं-वेयावच्चं निययं । करेह नत्तमगुणे धरंताणं ॥ सवं किर पडिवाई । वेयावच्चं अपमिवाई ॥१॥ For Private And Personal Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश मालाटी, ॥१७॥ साधूनामनपानाद्यानीय समर्पयित्वा पश्चात्पारणकं करोति. संघमध्ये तस्य महती प्र शंसा जाता. एकस्मिन्नवसरे सौधर्मपतिना नंदिषेणनियमप्रशंसा कृता. ताम॑श्रद्दधानौ हौ देवौ नंदिषेणस्य नियमपरीक्षार्थ रत्नपुरमागतो. एको देवो नगरबाह्योपवने ग्लानमुनिरूपं कुत्वा स्थितः, वितीयो देवो यतिरूपं कृत्वा नगरमध्ये यत्र नंदिषेणमुनिः षष्टपारणकं कर्तुं स्थितोऽस्ति तत्रागतः, यावत्स प्रथमकवलकं मुखे विपति तावत्साधुवेषो देवोऽपि तत्रांगत्योवाच, अरे नो नंदिषेण मदीयो गुरुनगरबायोपवनेऽतिसाररोगपीमितस्तिष्टति, त्वं तु वै. यावृत्त्यकारी वनसे, तनिश्चितः कथं नोजनं कर्तुं स्थितोऽसि ? तच्चनं श्रुत्वा नंदिषेणस्तयै व कवलं मुक्त्वा, आहारोपरि वस्त्रमाछाद्य, तेन साई मिलित्वा गंतुं लमः, साधुरूपदेवेनो. तं, नो देहशुद्ध्यर्थं प्रश्रमं नगराजलमानय ? नंदिषेणो जलाय गतो, यत्र यत्र याति तत्र तत्राशु मिलति, परं स खेदं न प्राप्नोति. एवं वारध्यं नगरमध्ये परिभ्रमतापि देवोपरोधेन तेन जलं न लब्ध. तृतीयवारं निर्गतेन लानांतरायकर्मक्षयोपशमप्राबल्येन तपोलब्ध्या देवोपरोधे निवृत्ते तेन शुई जलं प्राप्तं. तद् गृहीत्वा तेन साई स वनमध्ये ग्लानपार्श्वे समाया ॥१७॥ For Private And Personal Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ २८० ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir तः, ग्लानेन बहूनि कर्कशवचनान्युक्तानि; परंतु नंदिषेणः स्वकीयमेव दोषं विलोकयति म नागपि न क्रोधकलुषितमना जातः, कथयति च हे ग्लानमुने मदीयापराधं कमस्वेत्युक्तत्वा तच्छरीरं स जलेन प्रकालयति, कथयति च स्वामिन्नुपाश्रये समागम्यतां ? यथौषधं विधाय तव समाधिः क्रियते. तदा देवस्वरूपसाधुनोक्तं, हे नंदिषेण मम गमनशक्तिर्न विद्यते, कथमागच्छामि ? तदा नंदिषेणो ग्लानमुनिं स्कंधे समारोप्य चलितः, मार्गे तेन तदंगोपरि दुर्गंधांशुच्यादीनि कृतानि. जो नंदिषेण धिक् त्वां ! वेगविधावितं करोषीत्यादिभिः कटुवाक्यैस्तं तर्जयति, नंदिषे पतीव्रतर परिणामश्चिंतयति, कथमयं महात्मा स्वस्थी नविष्यति ? जो ग्लानमुने मिथ्यादुष्कृतमस्तु ? अधुना त्वां शोजनं नयामीत्ति वदन् गच्छतिस्म ततो देवेन विचारितमहो धन्योऽयं सुनिर्मया महांतं खेदं प्रापितोऽपि न मनाक् चलितः, सत्यमैश्वच इति संचिंत्य देवमायां संहृत्य दिव्यरूपं च विधायैवं स वदतिस्म हे स्वामिन् यादृशस्त्वमिंदेश तिस्तादृश एवं मया दृष्टः, धन्यस्त्वं, पवित्रात्मा त्वमेव निर्जितक्रोधस्त्वमेव, कमस्व For Private And Personal मालाटी. ॥१८०॥ Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी. उपदेश- ममापराधमिति मुहुर्मुहुर्मुनिचरणयोर्निपत्य देवः स्वस्थानं गतः, नंदिषेणोऽपि गोशीर्षचंदन- लिप्तगात्रः स्वस्थानमागतः, बहुकालं याव?यावृत्त्यानिग्रहं पालयन् दुष्करं तपश्चकार. हाद॥ ११॥ शसहस्रवर्षाणि यावच्चारित्रधर्म प्रतिपाल्य प्रांतसमये त्वनशनं चकार. तत्र दर्नसंस्तारक स्थितेन प्रत्याख्यातचतुर्विधाहारेण तादृक्कर्मोदयात्संस्मृतनिजदौ ग्येण नंदिषेणमुनिना निदानं कृतं, यथाहमागामिनि नवे स्त्रीवल्लनो नूयासमिति निदानं कृत्वा मृत्वा च स सह. सारदेवलोके देवत्वेनोत्पन्नः। ततच्युत्वा सोरीपुरनगरे अंधकविष्णुराज्ञः सुन्नशराझीकुक्को समुविजयादीनां नवा. नां वृक्षानां भ्रातृणां वसुदेवनामा लघुज्रातृ वेनोत्पन्नः, सोऽतीवरूपसौंदर्यवान, बहनिदानोऽत्यं. तसुनगो लोकप्रियश्च बनूव, निश्चिंतो नगरमध्ये स्वेच्या ब्रमति. तड्पं दृष्ट्वा मोहिताः पौर वनिता गृहकार्य त्यक्त्वा तदनु ब्रमंति, सलज्जा अपि कुलांगनाः स्वधर्म त्यजतिस्म. व स्त्री. है। णां व्याकुलत्वं विज्ञायाकुलैः पौरलोकैः समुविजयांतिकमागत्य विज्ञप्तं च, स्वामित्रयं व - सुदेवो गृहे एव रक्षणीयः, यदेतद्रूपमोहितान्निः पौरवनितानिः कुलाचारादि त्यक्तं, एतनिमि ॥११॥ For Private And Personal Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी, ॥१२॥ नेयं कुलवधूनामाचारहानिः, अनाचारमनिवारयतां नवतामप्ययं दोषः, इति श्रुत्वा समुइ- विजयेनापि वसुदेवः शिक्षाप्रदानेन सौधमध्ये स्थापितः, कलान्यासं स करोतिस्म. एकदो. णौ शिवादेव्या गोशीर्षचंदनं घृष्ट्वा, स्वर्णकच्चोलकं च नृत्वा दासीहस्ते स्वकांताय प्रेषि. तं. मार्गे वसुदेवेन बलात्तहीत्वा स्वांगलेपः कृतः, पश्चात्तयोक्तं यद्येतादृशोऽसि तद्देवात्र गु. प्तिस्थाने स्थापितोऽसि, पश्चानध्यतिकरं ज्ञात्वा स पाश्चात्यरात्रौ नगरप्रतोल्यां समागत्य कमप्यकं मृतकमानीय' प्रतोल्यां ज्वालयित्वा तेन लिखितं यसुदेवः काष्टलक्षणेनात्र मृतो. ऽस्ति, सर्वैरपि लोकैः सुखेन स्थेयं, चं लिखित्वा स नगराबहिर्निर्गतः।। प्रनाते समुविजयोऽपि तां प्रवृत्तिं श्रुत्वा महांतं शोकमापनश्चितयति, अहो मानवता किमाचरितमिदं दुःकुलोचितं! किं क्रियते ? यन्नाव्यं तन्नान्यथा नवति, वसुदेवोऽपि पृथिव्यां परिब्रमन् नवनवरूपवेषाचरणेन नाग्यवशतः सहस्रशो विद्याधरसुताः सहस्त्रशो राज- कन्याश्च परिणीतवान्. विंशत्यधिकवर्षशतं यावद्देशाटनं कुर्वता विसप्ततिसहस्र संख्याकानां स्त्रीणां तेन पाणिग्रहणं कृतं. पश्चाशेहिण्याः स्वयंवरे समागत्य, कुजरूपेण च तां विवाद्य ॥१२॥ For Private And Personal Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir मालाटी. नपदेश 1 ॥१३॥ यादवैर्युदं कृत्वा चमत्कारं दर्शयित्वा स्वरूपप्रकटनेन समुविजयादीनामानंदमुत्पादयामास. चमत्कृता लोकाः, अहो महानयं पुण्यप्राग्नारः, पश्चात्स्वजनवर्गेण साई स नगरमागत्य देवकनृपपुत्रीदेवकीपाणिग्रहणं चकार. तत्कुदिजः श्रीकृष्णवासुदेवः, तदंगजाश्च सांबप्रद्यु. नादयः संजाताः, स हरिवंशपितामहो जातः, सर्वमप्येतत्पूर्वन्नवाचीतपःफलं ज्ञेयं.ए. वमन्येनापि तपसि यनो विधेय इत्युपदेशः ॥ इति सप्तदशः संबंधः ॥१७॥ ॥ मूलम् ॥-सपरक्कमरानलवाइएण । सीसे पलीविए नीयए ॥ गयसुकुमालेण खमा । तदा कया जह सिवं पत्तो ॥ ५५ ॥ व्याख्या-'सपरक्कम इति ' सपराक्रमेण पराक्रमसहितेन ‘रानलवाइएणनि' राजबंधुरपि बहुलालितः, एतादृशेन सता 'सीसे इति' मस्तके 'पलीविए इति' प्रदीपिते ज्वालिते निजके स्वकीये गजसुकुमालनाम्ना मुनीश्वरेण कमा क्रोधाऽन्नावः ‘तहा इति ' तेन प्रकारेण तादृशी कृता, ' जहत्ति ' यथा यत्दमा- करणेन शिवं मोदं प्राप्तः॥ अत्र कथानकसंप्रदाय: हारिकायां श्रीकृष्णानिधो नृपस्तस्य माता देवकीनानी, तत्र श्रीनेमिजिनेश्वराः सम ॥१३॥ For Private And Personal Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- वसृताः, देवैरागत्य समवसरणं निर्मितं, नगवता देशना दत्ता, पर्षत्सु स्वस्थानं गतासु षड्मालाटी. Ka ब्रातरो जहिलपुरवास्तव्याः साधवो नगवंतमापृच्य षष्टपारणके हिसाधुसंघाटकत्रयेण नग॥१॥ यो निवार्थमागताः, प्रश्रमः संघाटकः परित्रमन् देवकी मंदिरं प्राप्तः, तं दृष्ट्वा हृष्टचित्ता देव की मोदकैः प्रतिलान्जयतिस्म. तस्मिन् गते हितीयं युग्ममागतं, तत्सदृशरूपधारकमत्युल्लासकारकं दृष्ट्वा तथैव प्रतिलान्नयतिस्म. तृतीयं युग्ममागतं, तदा देवकी चिंतयति, नैवं तृतो. यवारमाहारार्थमागमनं शुरूसाधूनां घटते. किं कारणमिति विमृश्य सा कथयतिस्म. नो महानुनाव ! महतीयं द्वारिकापुरी, श्राक्षा अपि बहवः संति, तत्किं पुनः पुनरागमनप्रयो. जनं? किमाहारो न मिलितः? किं वा साधवो बहवः ? किं वा भ्रांत्या समागतमिति पृष्टे साधुः प्राह, नो सुश्राविक वयं षड् बंधवः षष्टपारणके पृथक् पृथक् नवहे समागताः, स. दृशरूपत्वात्संशयः समुत्पन्नः, देवक्या चिंतितं षडप्येते सदृशाकाराः कृष्णतुल्या वीक्ष्यंते, है ममाप्येतेषां दर्शनेन पुत्रदर्शनानंदः समुत्पद्यते, पूर्वमप्यतिमुक्तसाधुना ममोक्तमस्ति यत्त वाष्टौ पुत्रा नविष्यंति. तत एते किं मदीयपुत्रा न नवंतीति तस्याः संदेहः समुत्पन्नः, Eि. ॥१४॥ For Private And Personal Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश ॥१५॥ तीयदिने सा श्रीनेमिजिनं पृष्टुं गता, स्वामिन् गतदिने साधुदर्शनेन ममाऽतीवानंदः समजा- मालाटी. यत, किमत्र स्नेहकारणं ? नगवतोक्तं पमप्येते तवांगजाः कंसनयतो देवेन नहिलपुरे नागपत्नीसुलसागृहे मुक्ताः, तत्रैव च वृहिं गताः, यौवने कारितक्षात्रिंशदक्षत्रिंशत्कन्यापाणिग्र. हणा अस्मद्देशनाश्रवणतो लब्धवैराग्यास्त्यक्तसंसारसंगा गृहीतचारित्राः षष्टषष्टं तपः कुर्वाणा गतदिने अस्मदादेशतो नगर्यामाहारार्थ निर्गताः, पृथक्पृथक् नवद्गृहमागताः, पुत्रसंबंधेन तदर्शनतस्ते स्नेहः समुत्पन्नः, इति नगवचनमाकर्ण्य सा पश्चात्तापं का लग्ना. मन. सि चिंतयति धन्या सा या विकसितहसितमुखसुकोमलकरचरणं स्वकीयमंगजं लालयति, स्वांके च स्थापयति. अहं त्वधन्या दौर्जाग्यवती ययैकोऽपि पुत्रो न लालित इति चिंतातुरा नूमिन्यस्तदृष्टिः सा देवकी कृष्णेन दृष्टा, चिंताकारणं च पृष्ट, कथितं च तया चिंताकारणं, पश्चान्मातृमनोरथपूरणाथै सोऽष्टमं तपो विधाय देवमाराधितवान. तेनाप्यागत्य वरो दत्तः पु. म॥१५॥ त्रो नविष्यतीति, परं स बहुकालं गृहे न स्थास्यतीत्युक्त्वा देवो गतः, क्रमेण सिंहस्वप्नसूचिर तस्तस्याः पुत्रो जातः, गजसुकुमाल इति च नाम दत्तं. २४ For Private And Personal Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ २८६ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir क्रमेण सोऽष्टवार्षिकः संजातः, समहोत्सवं महताग्रहेण तस्य सोमिलपुत्री परिणायिता. पश्चान्नेमिजिनेशदेशनां श्रुत्वा संसाराऽसारतां च ज्ञात्वा गृहीतचारित्रो गजसुकुमालः प्रभुमापचय स्मशाने कायोत्सर्गमुच्या स्थितः, तदवसरे भ्रमता सोमिलेन स दृष्टो, मदीया निरपराधा तनया दुष्टेनानेन विगोपितेति समुत्पन्नद्वेषेण तरिति मृत्तिकापालिं निवद्ध्य त जाज्वल्यमाना अंगारकाः दिप्ताः, मस्तके ज्वलत्यपि गजसुकुमालः कमामाधाय शुक्लध्यानतोंतकृत्केवलित्वेन मोक्षं प्राप्तः, द्वितीयदिवसे श्रीकृष्णः प्रभुवंदनार्थमागतः, पृष्टं कुत्रा - स्ति गजसुकुमालो ? जगवतोक्तं तेन स्वकीयं कार्यं साधितं, सर्वोऽपि वृत्तांतः कथितः कृष्णेनोक्तं स्वामिन् केनैतद्दुः कृतं कृतं ? जगवतोक्तं त्वां दृष्ट्वा यदीयं हृदयं स्फुटिष्यति स ज्ञेयः, पश्चात् कृष्णस्य शोकातुरस्य नगरं प्रत्यागवतः सोमिलो मिलितः, जयान्नइयन हृदयस्फोटेन मृत्वा सप्तम गतः शषिहत्याकारकत्वात् एवं धैर्यवता गजसुकुमालेन यथा कमा कृता, तधान्येनापि सकल सिद्धिदायिनी कमा विधेयेत्युपदेशलेशः ॥ इत्यष्टादशसंबंधः ॥ ॥ मूलम् ॥ - रायकुले सुवि जाया । जीया जरमरणगप्रवसदी || साहु सदंति सवं । For Private And Personal मालाटी. ॥ १८६॥ Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. नपदेश- नीआणविपेसपेसाणं॥५६॥व्याख्या-' रायकुलेसु इति' राजकुलेषूनमकुलेषु जाता अपि, Jएतादृशा अपीत्यर्थः, नीतास्त्रस्ताः, जरा वयोहानिर्मरणं प्राणवियोगो, गर्नवसति वास॥१७॥ मुखं, एतेभ्यः, प्राकृतत्वाहिनक्तिव्यत्ययः, एतादृशाः ' साहू' इति साधवः सर्व सहने, नी चानामपि 'पेसपेसाणंति ' सेवकस्य सेवकास्तेषां कृतमुपसर्ग सहते इत्यर्थः ॥ ५६ ॥ ॥ मूलम् ॥–पणमंति य पुवयरं । कुलया न नमंति अकुलया पुरिसा ॥ पणन पुविं शह जश्-जलस्स जह चक्कट्टिमुणी ॥ ५७ ॥ व्याख्या-'पणमंति य इति' प्रणमंति वंदंते 'पुवयरं इति ' प्रश्रमतरं, प्रश्रमं के नमंतीत्याह-कुलजाः कुलीनाः पुरुषाः, परमकुलीना नीचकुलोत्पन्नाः पुरुषा न नमंति न वंदंते; प्रणतः कुलीनत्वात् 'पुति इति ' प्र. श्रमं हास्मिञ् जगति यतिजनस्य सामान्यसाधोः, 'जहति ' यथा चक्रवर्ती साधुस्त्यक्तषट्खंडसाम्राज्यः ॥ ५॥ ॥ मूलम् ॥-जह चक्कवहिसाढू । सामाश्यसाहुणा निरुवयारं ॥ नविन न चेव कु. विना पणन बहुअत्तणगुणेण ॥ ५ ॥ व्याख्या-'जह इति' यथा चक्रवर्तिसाधुः सर ॥१७॥ For Private And Personal Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश 11 200 11 www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir लतया प्रथमं वंदनमकुर्वन् ' सामाइयसाहुत्ति ' सामान्य साधुना लघुदीक्षितेन निरुवयारं निरुपचारं निष्ठुरतया तुंकारं कृत्वा जणितः शिक्षितः, त्वं साधून निवंदयेति श्रुत्वा न चैत्र कुपितो न क्रोधं गतः प्रणतो नतः, गुणानां ज्ञानदर्शनचारित्राणां बहुत्वेन ॥ ५७ ॥ ॥ मूलम् ॥ ते धन्ना साहू | तेसिं नमो जे कज्जपरिविरया || धीरा वयमसिहारं । चरंति जह शूलिनमुखी ॥ ५९ ॥ व्याख्या -' ते धन्ना इति ' ते पुरुषा धन्याः कृतपुण्याः, , ते साधवः सत्पुरुषाः, तेभ्यः पुरुषेभ्यो नमस्कारोऽस्तु, ' जे इति ' ये पुरुषा प्रका यत्प्रतिविरता निवृत्ताः, धीराः साहसवंतो व्रतं चतुर्थव्रतं, ' प्रतिहारं इति ' सिधारोपरिचलनसदृशं चरंति समाचरंति, यथेति दृष्टांते, श्रीस्थलिन मुनिना यथा चरितं तथा घीरा श्राचरंति ॥ ५ए ॥ अत्र व्रतोपरि श्रीस्थूलिन निदर्शनं— पाडली पुरे श्रीनंदनामा नृपः, तस्य शकमालनामा नागरजातीयो विप्रो मंत्री, तस् लालदेवी नाम्नी प्रिया, तयोर्ज्येष्ठः पुत्रः स्थूलिननामा, द्वितीयश्च श्रीयकनामा, यक्षाद्याः सप्त कन्यकाश्च. स्थूलिनशे यौवने विनोदं कुर्वन्नेकदा मित्रपरिवृतो वनमेवलोकयितुं गतः, For Private And Personal मालाटी. 1126011 Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- मालाटी. ॥१७॥ प्रत्यागछन् स वेश्यया दृष्टः, तपमोहितया तया कणं वार्त्तया विलंबितः, चातुर्यगुणेन च तचित्तं वशीकृतं; स्थूलिनशेऽपि तणरूपरंजितः कोशाया गृहे स्थितस्तया साई विषयसु. खमनुन्नवन् नवनवं विनोदं करोतिस्म. पिताप्यनर्गलव्यप्रेषणेन तस्य यरेप्सितं पूरयति. एवं बादशवर्षाणि यावत्तत्र स्थितेन तेन साहादशकोटिपरिमितः स्वर्णव्ययः कृतः, तदवसरे वररुचिब्राह्मणप्रयोगेण पितुर्मरणं जातं. तदा श्रीयकः प्रधानपदार्पणार्धमाकारितो नंदे. न, तेनोक्तं स्वामिन् मदीयो वृक्ष्भ्राता कोशाया गृहे वर्तते, स एव प्रधानयोग्यो वर्तते, नंदेन तदाकारणार्थ सेवकाः प्रेषिताः, सोऽप्यागतो दीयमानमपि मंत्रिपदं नांगीकरोति. स्थूलिनदेणोक्तं स्वामिनालोचं कृत्वा समागचामि, एवमुक्त्वैकां ते वाटिकायां गत्वा स विचारयतिस्म, अस्मिन् संसारे कोऽपि कस्यापि नास्ति, सर्वोऽपि स्वार्थनिष्टः, यदुक्तं वृदं कीणफलं त्यजति विदगाः शुष्कं सरः सारसाः। पुष्पं पर्युषितं त्यजति मधुपा दग्धं वनांतं मृगाः ॥ निईव्यं पुरुषं त्यजति गणिका व्रष्टं नृपं सेवकाः । सर्वः स्वार्थवशाजनोऽनिरमते नो कस्य को वल्लनः॥१॥ यदि मदीयः पिताऽनेकराज्यकृत्यानि कृत्वा कुमृ ॥१०॥ For Private And Personal Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी, ॥१०॥ उपदेश- स्युना मृतस्तर्हि ममाप्यनया राजमुड्या किं सुखं नविष्यति ? धिगनर्थकारणं राज्यमुशधा- KO रणं! धिग्वैषयिकं सुखं! यत्परवशेन मया पितृमरणमपि न झातमित्यालोचयन् वैराग्यर सपूरितः पंचमुष्टिलोचकरणेन शासनदेवतयार्पितसाधुवेषो भुपसत्तायां समागत्य धर्मलानं दत्तवान्. सर्वेऽपि विस्मिताः, नंदेन पृष्टं किमिदमाचरितं ? स्थूलिलणोक्तं सम्यगालोचित मयेति कथयित्वा तेन श्रीसंतूतिविजयाचार्याणां समीपे चारित्रं गृहीतं. तत् श्रुत्वा कोशातीवःखिताऽश्रुजलाविललोचना विरहातुरा बहुविधं विलपतिस्म. नो चतुरचाणाक्य को राज्यमुशं त्यक्त्वा निक्षुमुज्ञमंगीकरोति ? हे प्राणनाथ त्वांविना को ममाधारः ? किं करोमि? कथं जीवामीत्यादिविरहवाक्यान्युञ्चरतो तिष्टति. अय बहुषु दिनेषु गतेषु चतुर्मासकोपरि गु. रोरंतिके एकेन साधुना सिंहगुहायामहं चतुर्मासं करोमीत्याझा मार्गिता, हितीयेन सर्पबि. ले, तृतीयेन कूपांतरालस्थितकाप्टे, तदा चतुर्थेन स्थूलि नरेश कोशागृहे चतुर्मासकाझा मा- गिता, योग्यतां ज्ञात्वा च दत्ताझा. स्थूलिनशे गुरुं नत्वा कोशागृहं गतः, तमागवंतं दृष्ट्वाडतीवहृष्टा सा सन्मुखमागत्य तचरणयोर्निपतिता; तदाज्ञया च स चित्रशालायां चातुर्मास ॥१ ॥ For Private And Personal Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी, नपदेश- J ॥११॥ कं स्थितः, प्रतिदिनं षड्रसाहारग्रहणं, कालोऽपि वर्षाकालः, वसतिस्तु चित्रशालिका, राग- स्तु कोशायाः, परिचयस्तु हादशवार्षिकः, पुनर्नयनवदनविलासहावन्नावगीतगानतानमानतंत्रीमृदंगमधुरशब्दनाट्य विनोदादिविषयप्रकारैः श्रीस्थूलिन्नईपुरतः स्वकीयत्नावं निवेदयंती कोशा कायति, हे स्वामिन स्वाधीनमिदं कामिनीकुचस्पर्शालिंगनादि त्यक्त्वा किं कर्कशं तपः करोपि? यदुक्तं____ संदष्टेऽधरपल्लवे सचकितं हस्ताग्रमाधुन्वती । मा मा मुंच शति कोपवचनैरानन्ति लता ॥ सीत्कारांचितलोचना सरनसं यैश्चंबिता मानिनी । प्राप्तं तैरमृतं श्रमाय मथितो मूढः सुरैः सागरः॥१॥ अतः कोऽयं योगकालः ? भुंव यथेष्टं मया साई विषयसुखास्वा. द? दुर्लन्नोऽयं पुनर्नवो, दुर्लनं चेदं यौवनं, स्वामिन्नुपनुज्यतामिदं मदीयांगसंगमजं सुखं, पश्चादृक्षावस्थायां समुचितमिदं तपःकरणं, तत् श्रुत्वा स्यूलिनः प्राह, नो नई अपवित्रं म. लमूत्रनाजनं कामिनीशरीरं कः परिरब्धुमिचति ? यदुक्तं-स्तनौ मांसग्रंथी' कनकलशावित्युपमितौ । मुखं श्लेश्मागारं तदपि च शशांकेन तुलितं ॥ स्रवन्मूत्रक्लिन्नं करिवरशिरःस्प ॥११॥ For Private And Personal Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. उपदेश- हिजघनं । मुहुर्निचं रूपं कविजनविशेषैर्गुरु कृतं ॥१॥ पुनरपि-वरं ज्वलदयःस्तंन्न-प- रिरंनो विधीयते ॥ न पुनर्नरकधार-रामाजघनसेवनं ॥ १॥ एकेन स्त्रीसंजोगेन बहुजीवो१TE पघातः, यमुक्तं-मेहुणसनारूढो । नवलरकं हणेश सुहुमजीवाणं ॥ तित्रयरेहिं नणियं । स द्दहियत्वं पयनेणं ॥ १ ॥ अहो अनंतवारमुपनुक्ता अपि विषया न तृप्तिं जनयंति, यमुक्तंअवश्यं यातारश्चिरतरमुषित्वापि विषया। वियोगे को नेदस्त्यजति न जनो यत्स्वयममून् ॥ व्रजंतः स्वातंत्र्यादतुलपरितापाय मनसः । स्वयं त्यक्ता ह्यते शिवसुखमनं तं विदधति ॥ १॥ अतो नोगिन्नोगोपमान विषयांस्त्यक्त्वा शीलालंकारेणालंकुरु सुन्नगमिदं वपुः, पुनःप्रापोऽयं नरनवो धर्मविना हारितः, सर्वेषां कार्याणामुत्तमं धर्मकार्य. यउक्तं न धम्मकजा परमहि कजं । न पाणिहिंसा परमं अकऊं ॥ न पेमरागा परमछि बंधो । न बोहिलाना परमहि लान्नो ॥ १ ॥ इत्याद्युपदेशदानेन वालितमानसा सैवं वदतिस्म. हे कंदर्पविदारक शा- सनोद्योतकारक मिथ्यात्वनिवारक धन्योऽसि त्वं, लब्धं त्वयैव सुजन्मजीवितफलं, अहमधन्या यया बहुशश्चालितोऽपि त्वं न चलितः, कृपां विधाय मां समुहर सम्यक्त्वदानेनेति स्थू ॥१७॥ For Private And Personal Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश ॥१३॥ लिनशंतिके सम्यक्त्वोच्चारपूर्वकं सा झादशव्रतधारिका श्राविका जाता. राजप्रेषितं नरं मु मालाटी. तवा वचसापि नान्यमावर्जयामीति नोगप्रत्याख्यानं तया कृतं. जीवाजीवादितत्वानिशा. यिका जाता. एवं तां प्रतिबोध्य चतुर्मासपारणके स श्रीसंनूतिविजयाचार्यपार्श्वे समागतः, तेऽपि पूर्व त्रयः समागताः, गुरुणा प्रत्येकं पुष्करकारक इत्येकवारं कथनेन ते सन्मानिताः, स्यूलिनश्स्तु वारत्रंय दुष्करदुष्करपुष्करकारककथनेन बह्वादरेण सन्मानितः । तदा सिंहगुहावासिनो मनसि मत्सरः समुदनूत, पश्यत गुरुविवेकं ! यदस्माकं क्षुनृड्बाधितानामप्येकवारं दुष्करकारक इति कथितं, पम्रसन्नोजिनो मोहनालयवासिनस्तु वार. त्रयं पुष्करपुष्करपुष्करकारक इति कश्रितमिति मनसि स मत्सरं दधार, एतस्मिन्नवसरे ए. कदा नंदनृपाझया कोऽपि रथकारः कोशाया मंदिरमागतो, गवादस्थितेन तेन बाणसंधान-थ विद्ययाम्रफललुंबिका समानीता स्वकीयकला दर्शिता च; तदा कोशयापि स्वांगणे सर्षपपुं- ॥१॥३॥ जं कृत्वा तदुपरि सूचिकां मुक्त्वा तपरि च पुष्पं निधाय नृत्यं विहितं. रथकारश्चमत्कृति-ॐ मवाप्य वदतिस्म कग्निमेतत्. तदा कोशयोक्तं-न उक्करं अंबयलुंबितोमणं । न उक्करं सिर For Private And Personal Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी, उपदेश- रसवनच्चिाए ॥ तं दुक्करं तं च महाणुनावं । जं सोमुणी पमयवगंमि वुलो ॥१॥ गि- रौ गुहायां विजने वनांतरे । वासं अयंतो वशिनः सहस्रशः ॥ हम्र्येऽतिरम्ये युवतीजनांति. ॥१॥E के । वशी स एकः शकमालनंदनः ॥ २॥ योऽनौ प्रविष्टोऽपि हि नैव दग्ध-उन्नो न ख जाग्रकृतप्रचारः॥ कृष्णाहिरंधेऽप्युषितो न दष्टो। नाक्तोंगनागारनिवास्यहो यः ॥ ३॥ वेश्या रागवती सदा तदनुगा पन्नीरसैोजन । शुभ्रं धाम मनोहरं वपुरदो नव्यो वयःसंगमः ॥ कालोऽयं जलदाविलस्तदपि यः कामं जिगायादरा-तं वंदे युवतीप्रबोधकुशलं श्रीस्थूलन्नई मुनि ॥ ४ ॥ रे काम वामनयना तव मुख्यमस्त्रं । वीरा वसंतपिकपंचमचंमुख्याः ॥ त्व सेवका हरिविरंचिमहेश्वराया। हा हा हताश मुनिनापि कथं हतस्त्वं ॥ ५ ॥ श्रीनंदिषेणरश्रनेमिमुनीश्वराई-बुद्ध्या त्वया मदन रे मुनिरेष दृष्टः ॥ ज्ञातं न नेमिमुनिजंबुसुदर्शनानां तुर्यो नविष्यति निहत्य रणांगणे मां ॥६॥ श्रीनेमितोऽपि शकमालसुतं विचार्य । मन्यामहे वयममुं नटमेकमेव ॥ देवोऽर्गिमधिरुह्य जिगाय मोहं । यन्मोहनालयमयं तु वशी प्रविश्य ॥ ७॥ ॥१९॥ For Private And Personal Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश मालाटी. ॥१॥ एवं तया सर्वमपि स्थूलिलस्वरूपमुक्तं. यः पूर्वपरिचिताया अपि ममावासे समागत्य मनागपि न चलितः, अतोऽयं दुष्करकारः, यउक्तं-पुप्फफूलाणं वरसं । सुराई महिलयाणं च ॥ जाणंतो जे विरश्या । ते दुक्करकारए वंदे ॥१॥ इत्यादिस्थलिन्नस्तुतिवचनैः प्रतिबोधं प्राप्तो रथकारः स्थूलिन्नतिके चारित्रं जग्राह. स्थूलिनशेऽप्यनुक्रमेणार्थतोऽवीतदशपूर्वः, सूत्रतोऽधीताग्रेतनचतुःपूर्वश्चतुर्दशपूर्वविदामपश्चिमो बदन् नव्यान् प्रतिबोधयन् यशोधवलीकताखिलजगत्सर्वजनप्रतिइस्त्रिंशवर्षाणि गृहे, चतुर्विशतिवर्षाणि व्रते, पंचचत्वारिंशद्युगप्रधानत्वे, सर्वायुर्नवनवतिवर्षाणि परिपाट्य श्रीवीरात्पंचदशाधिकशतघ्य ( २१५ ) वर्षे स्वर्गनाक्, एवं यथा स्थूलिन्नण दुर्धरव्रतधारणेन चतुरशीतिसंख्याश्चतुर्विंशतिका यावत्स्वं ना. म रहितं. एवमन्योऽपि गुर्वाझास्थो व्रतं पालयन कीर्तिनाग् नवतीति संबंधः॥ इत्येकोनविंशतितमः संबंधः॥ ॥ मूलम् ॥–विसयासिपंजरमिव । लोए असिपंजरंमि तिरकंमि ॥ सीहाव पंजरगया। - वसंति तवपंजरे सादू ॥ ६० ॥ व्याख्या-'विसया इति' विषयाः शब्दादयस्तपेऽसिपं. ॥१५॥ For Private And Personal Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- मालाटी. ॥१ए॥ जरे, तत्तुल्यो यः स्त्रीलोकस्तस्माहीता इत्यर्थः, 'लोए ' लोकमध्ये 'तिरकंमि इति' ती- णेऽसिपंजरे खजपंजरे, तस्मानीता इत्यर्थः, सिंहा श्व पंजरगताः काष्टपंजरगताः, यथा सुन्नटखजपंजरनीताः सिंहाः काष्टपंजरे वसंति, तथा साधवोऽपि विषयरूपपंजरे स्त्रीलोकानीतास्तपःपंजरे वसंतीत्यर्थः, गुर्वाज्ञां गृहीत्वा स्थूलिनदृष्टांतेन ॥ ६ ॥ ॥ मूलम् ॥-जो कुण अप्पमाणं । गुरुवयणं न य लहेश नवएसं ॥ सो पन्ना तह सोअ । नवकोसघरे जह तवस्सी ॥ ६१ ॥ व्याख्या- जो कुण इति' यः करोत्यात्ममानमात्मनोऽहंकारं, गुरुवचनं च न ' लहेत्ति' न प्रतिपद्यते, नुपदेशमाझा न प्रतिपद्यते, स पुमान् पश्चात्तह ति तथा : सोअति ' शोचं करोति, यथोपकोशागृहे कोशानगिनी गृहे गुर्वाज्ञां विना समागतस्तपस्वी सिंहगुहावासी शोचं प्राप्तस्तथेत्यर्थः ॥ ६१ ॥ अत्र त. का संबंधो निरूप्यते एकवार पाडलीपुरे श्रीसंनूतिविजयाचार्य शिष्यस्थूलिनशेपरिधृतामर्षः सिंहगुहावासी नामा साधुहितीयचतुर्मासके, कोशात्नगिन्युपकोशानाम्नी, तहे स्थातुं गुरुपार्श्वे आज्ञा मा. ॥रए६॥ For Private And Personal Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- मालाटी. गितवान्. गुरुन्निरयोग्यतां ज्ञात्वाऽाझा न दत्ता. गुरुन्निरुक्तं हे महानुनाव तत्र नवतां चा- रित्रं न स्थास्यति, एवं गुरुवारितोऽपि स तत्र गतः, चतुर्मासकस्थित्यर्थं च याचना कृता, मम तादृक् स्यानं समर्पय ? तयापि तदर्पितं, पश्चाद् ज्ञातं यदयं श्रीस्थूलिनशेपरि मत्सरं धृत्वा समागतोऽस्ति. अतोऽस्य दर्शयामि सम्यक् स्थूलिन्नश्गुणाकारणं फलमिति विचिं त्य सा रात्रौ सकलशंगारोपजीवितपंचवाणा विकसितपद्मलोचना रणन्मणिनूपुरा कटितटा. र्पितकूजन्मेखला चर्विततांबूला मधुरध्वनिविनिर्जितकोकिलस्वरा हावादि दर्शयंती मुनेः पुरतः समागता, कटाक्षान् विक्षेपयंती अंगमोटनं कुर्वती तां मृगलोचनां दृष्ट्वा मुनेः सुस्थिरमपि मनो विवशं बनव. अहो! उर्जयः कामविकारः! यमुक्तं-विकलयति कलाकुशलं । हसति शुचिं पंमितं विडंबयति ॥ अवरयति धीरपुरुवं । करोन मकरध्वजो देवः॥१॥ तयाच-मातंगकुंन्नदलने भुवि संति शूराः । केचित्प्रचंड मृगराजवधेऽपि ददाः ॥ किं तु ब्रवीमि बलिनां पुरतः प्रसह्य ॥ कंदर्पदर्पदलने विरला मनुष्याः ॥१॥ तदा तेन पंचबाणपरवशेन कामनोगप्रार्थना कृता, नपकोशयोक्तं, निर्धने नास्माकमा. ॥१५॥ For Private And Personal Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- माल रए॥ दरो धनमानय ? पश्चाद्यशेचते तत्कुरु इति श्रुत्वा धनार्जनोपायं विचारयता तेन चिंतितमु तरस्यां दिशि नेपालदेशाधिपोऽपूर्वसाधवे लकमूख्यं रत्नकंबलमर्पयति तत्र गत्वा तदानीयाऽनया साई विषयसेवया मनोऽनीष्टं पूरयामीति विचार्य स महति वर्षाकाले वर्षति घनमं मले नेपालंप्रति चलितः, बडून जीवानुपमईयन कष्टं सहमानः कियन्निीदैनैर्नेपालमागत्य ते. नाशीर्वादपूर्वकं राझोऽग्रे कंबलं मार्गितं. तेनापि तदत्तं, तगृहीत्वा चलितो मार्गे चौरैस्तदु. ब्लूसितं इितीयवारं तत्र गतस्तहितेन नृपेण पुनः कंबलं दत्तं, तो क्षिप्त्वा गुप्तं - गृहीत्वा गृछन् पट्यां शुकेन चौराणां निवेदनातैरागत्य स वेष्टितः, करितं च दर्शय लक- मौल्यं कंबलं ? तेनोक्तं मत्पार्श्वे किमपि नास्ति, चैरिरुक्तमस्मदीयोऽयं शुको मृषा न वक्ति, सत्यं वद ? वयं न गृहीष्यामः, तेनापि सत्यमुक्तं, निक्षुकत्वान्मुक्तः, क्रमेण स पामलीपुरमागतः, कंवलं तेनोपकोशायै समर्पितं. तयापि स्वपादांनोजरजःप्रमार्जनं विधाय तरतोऽ- शुचिप्रदेशे क्षिप्तं, साधुनोक्तं किमिदं कृतं ? निर्जाग्यवति उर्लनं चैतनं, तत् श्रुत्वा तयोक्तं त्वत्तोऽपि कोऽपरो नि ग्यशेखरः ? मया तु लदमूल्यं कंबलमशुचौ हितं, त्वया तु अमू १ए For Private And Personal Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥१॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir व्यं ज्ञानदर्शनचारित्ररूपं रत्नत्रयमनंतनवदुर्लनं नटविटनिष्ठीवनशरावोपमाऽशुचिमलमूत्रसं नृते मदीये देहेप्तिमतो धिगविमृश्यकारिणं ! उर्लनोऽयं नरनवस्तत्रापि कुलमुत्तमं दुर्लनं, तत्रापि धर्मश्रुतिस्तत्रापि श्रद्धातत्वं तत्र साधुधर्माचरणमतीवदुर्लनं मुक्तिदायकं त्यक्त्वा मदीयांगमोदितो वर्षाकाले नेपालगमनादिना बहुजीवोपघातेन त्यक्तचारित्रो बहुकालं नरकादिवेदनां कथं सहिष्यसे ? इत्यादिवाक्यश्रवणेन पुनरप्यायातसंवेगो मुनिः कथयतिस्म. त्वमेव धन्या यया जबकूपे निमज्जन्त्रहं रक्षितः, अधुनाऽकार्यान्निवृत्तोऽहं. तयोक्तं घटते चैतनवाशां, पश्चात्त गुरुपार्श्वे समागतः, चरणयोर्निपत्य श्रीस्थूलिन कमयामास धन्या यूयं भवतां कृतं जवनिरेव क्रियते, न त्वस्मादृशैर्हीनसत्वैः, गुरून् स विज्ञपयतिस्म, स्वामिन सत्यमेव पुष्करकारक इति वारत्रयं कथित मित्यालोच्य पुनश्चारित्रग्रहणेन स सङ्गतिं गतः, तो गुर्वाज्ञापुरस्सरमाचरणं प्रधानमित्युपदेशः ॥ २० ॥ ॥ मूलम् ॥ - जयपचयनर - समुद्दहाववसियस्स श्रञ्चतं ॥ जुवइजणसंवइयरे । जइत्तणं ननयन नहं ॥ २१ ॥ व्याख्या -' जिठ्ठ इति ' ज्येष्टव्रतानि मदाव्रतानि पर्वतना For Private And Personal मालाटी. ॥ १९९॥ Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मुपदेश- मालाटी. ॥२०॥ रसदृशानि, तेषां समुदहनं धरगं, तत्र व्यवसितस्योद्यतस्य अत्यंतमतिशयनैतादृशस्य सा- धोयुवतिजनसंव्यतिकरे स्त्रीजनसंसर्गे कृते, यतित्वं, णमिति वाक्यालंकारे, नन्नयतो च्यतो नावतश्च भ्रटं, स्त्रीसंगेन यतित्वं नश्यतीत्यर्थः ॥ ६१ ॥ ॥ मूलम् ॥-जगणी जर मोग।। जमुंभी वक्कली तबस्सी वा ॥ पछितो अ अ. बंनं । बजावि न रोचए मनं ॥ ६ ॥ व्याख्या-यदि स्थानी कायोत्सर्गविधायकः, यदि मौनधारकः, यदि मुंमीतिमस्तके मुंडनं कारयति, वडकली वल्कलवारी, वायवा तपस्वी तपःकारकः, प्रार्थयन् अब्रह्मचर्य मैथुनं वांगन, एतादृशो ब्रह्मापि ' मनंति ' मम न रोचते, मैथुनानिलाषी न कोऽपि कष्टकारी वरमित्यर्थः ॥ ६ ॥ ॥ मूलम् ॥ तो पढियंतो गुणियंतो । मुणियंतो अचेश्न अप्पा ॥ आवमिअपस्सिआमं-तिनाव ज न कुण अकजं ॥ ६३ ॥ व्याख्या- तो पढियंति ' तर्हि पठितं प्रमा- णं, तर्हि गुणितं प्रमाणं, तर्हि मुणितं शास्त्रार्थज्ञानं प्रमाणं, त_यमात्मा चेतितः, प्रात्मस्वरूपचिंतनमपि तदैव प्रमाणमित्यर्थः, अकुलीनसंसर्गरूपायामापदि आपसितोऽपि कुषित्रैः ॥२०॥ For Private And Personal Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- प्रेरितोऽपि, च स्त्रीनिरामंत्रितोऽपि, एतादृशोऽपि यदि न करोति अकार्य मैथुनसेवनादि, त- मालाटी. Jल दा तस्य पठितगुणितादि प्रमाणमित्यर्थः ।। ६३ ॥ ॥२१॥ ॥ मूलम् ॥-पागझियसबसल्लो । गुरुपायमूलंमि लह साहुपयं ॥ अविसुइस्स न व. दृश। गुणसेढी तत्तिया गइ ॥६५॥ व्याख्या- पागझिय इति' प्रकटीकृतसर्वशल्य आलो| चितसर्वपापः, कुत्र ? गुरुपायमूलंमि गुरुपादमूले, एतावता गुरुसमीपे, स पुमानालोचितपापः साधुपदं लन्नते प्राप्नोति, अनालोचितपापकर्मणः पुरुषस्य न वाईते न वृद्धि प्राप्नोति गुणश्रेणिनिदर्शनचारित्रादिगुणसमूहस्तावत्येव तिष्टति, वृद्धिन प्राप्नोतीत्यर्थः ॥ ६ ॥ ॥मूलं ॥-जइ दुकरउक्करकारनत्ति । नगिन जहठिन साहू ॥ तो किस अजसंनू-विजयसीसेहिं नवि खमियं ॥६५॥ व्याख्या-' जश् इति ' यदि समागचत पुष्करपुष्करपुष्करका. रक इति बहुमानपूर्वकं श्रीसंनूतिविजयगुरुणा नणितः कश्रितो यथास्थितः साधुः श्रीस्थू- ॥२१॥ लिननामा, तो तर्हि कीस इति कश्रमार्यसंजूतिविजयाचार्यशिष्येण सिंहगुहावासिना तर कथं गुरुवचनं न दांत ? एतनिर्विवेकित्वं, अतो यथास्थितगुणान् दृष्ट्वा तत्रानुरागो विधेय २९ For Private And Personal Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मासाटी. ॥३०॥ इत्यर्थः ॥६५॥ ॥ मूलम् ॥-जर ताव सबन सुंद-रुत्ति कम्माण नवसमेण ज॥ धम्म वियागमायो । इयरो किं मबरं वह ॥ ६६ ॥ व्याख्या-'जर इति ' यदि तावत्कोऽपि लोकमध्ये सर्वतः सुंदरः सर्वप्रकारेण नव्योऽयमिति प्रसिदिनाग्नवति, कर्मणां तदावरणानां विरुइकर्मणां नपशमेन कयोपशमेन, यतिः साधुर्धर्म विजाननपि धर्मज्ञातापि इतरो क्षितीयः पु. मान तपरि किमय मत्सरं वदति ? निर्गुणस्य गुणवपरि मत्सरधारणं व्यर्थमवेत्यर्थः ॥ ॥ मूलम् ॥-अश्सुष्ठिननि गुणसमु-श्नत्ति जो न सह जश्पसंसं ॥ सो परिहाइ प- रनवे । जहा महापीढपीढरिसी ॥६७ ॥ व्याख्या-'अति' अयमतिसुस्थितश्चारित्रविपये सुदृढः, इत्येवरूपां, पुनर्गुणैर्वैयावृत्त्यादिलकणैः समुदितो युतोऽयं वर्तते, इत्येवंरूपांवा, यः पुमान् एवंविधां यतिप्रशंसां न सहते स पुमान् परनवे 'परिहाइति ' परिहीणो नव- ति, पुरुषवेदं त्यक्त्वा स्त्रीवेदं प्राप्नोतीत्यर्थः, या पीठमहापीउनामानौ मुनिवरौ ब्राह्मीसुंदरीजीवो स्त्रीत्वं प्राप्तौ तथेत्यर्थः, प्रबंधः कथानकादवसेयः, अत्र कथा स ॥ २॥ For Private And Personal Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी, ॥२३॥ विदेहनानि केत्रे वजनानश्चक्री राज्यं त्यक्त्वा गृहीतचारित्रश्चतुर्दशपूर्वधरः संजातः, च- त्वारोऽन्ये तल्लघुभ्रातरो बाहुसुबाहुपोठमहापीउनामानोऽप्येकादशांगधरा जाताः, तेषां मध्ये बाहुनामा पंचशतसाधूनामाहारमानीयार्पयति, हितीयः सुबाहुनामा तावतां वैयावृत्त्यं करोति, ौ चान्यौ पीठमहापीउनामानौ स्वाध्यायं कुरुतः, एकदा गुरुणा बाहुसुबाहुमुनी प्रशंसितो. तत् श्रुत्वा पीठमहापीठयोरमर्षः समुत्पन्नः, विलोकयत गुरोरविवेकित्वं ? यदद्यापि स रागस्वन्नावं न त्यजति, स्वकीयवैयावृत्त्यकारिणं नक्तपानीयादिन्नतिकारकं प्रशंसति, आवां भावपि प्रतिदिनं स्वाध्यायं तपश्च कुर्वः, परमावां न प्रशंसति; इति मत्सरतस्तौ चारित्रं पालयतः, पश्चादंते पंचापि साधवः कालं कृत्वा सर्वार्थसिहौ देवत्वेनोत्पन्नाः, ततश्च्यु. त्वा वजनानजीवः श्रीशषनदेवः, बाहुसुबाहुजीवौ नरतबाहुबलिनामानौ तदंगजौ, पीठम. हापीठजीवौ वीर्ध्याकरणेन बस्त्रीवेदी ब्राह्मीसुंदरीत्वेनोत्पन्नौ, एवमन्येऽपि ये गुणप्रशंसा- यामीप्यों कुर्वति, तेऽपि पीठमहापीठवत्पहीना नवंतीत्यतो विवेकिन्निमत्सरो न विधेय . त्युपदेशः । इत्येकविंशतितमः प्रबंधः ॥ ॥२०॥ For Private And Personal Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. नपदेश- ॥ मूलम् ॥-परपरिवायं गिएदइ । अष्ठमयविरक्षणे सया रम ॥ मप्र य परसिरी- Moए। सकसान दुस्किन निचं ॥ ६॥ ॥ व्याख्या–परति ' परपरिवादं गृह्णाति नापते, अ॥४॥ ष्टमदानां विस्तारणे सदा निरंतरं रमते, तत्रासक्त एव तिष्टतीत्यर्थः, परश्रिया परलदम्या मप्रति ' ज्वलति, एतादृशः सकषायः पुमान् नित्यं खितो ज्ञेयः॥६॥ ॥ मूलम् ॥-विग्गहविवायरुश्यो । कुलगणसंघेण बाहिरकयस्त ॥ नहि कर देवलो. ए। वि देहसमईसु अवगासो ॥ ७० ॥ व्याख्या-'विग्गदेति ' विग्रहे युवादिकरणे, विवाद दे राटीकरणे रुचिर्यस्यैतादृशस्य कुलं नागेशदि, गणः कुलसमुदायः, संघश्चतुर्विधः, एतैर्वा ह्यरुतस्य अयोग्यत्वावहिनिष्कासितस्येत्यर्थः, नास्ति 'किर इति' निश्चयेन देवलोकेऽपि, यतः स किल्बिषदेवेष्ववतरति, अतः 'देवसमिश्सु ति, देवसनायामवकाशः प्रवेशो नास्ति कस हीनत्वाद्देवसनायां न प्रवेशं लनते ॥ ७ ॥ ॥ मूलम् ॥–ज ता जगसंववहारो-वजियमकजमायरइ अन्नो । जो तं पुणो वि. कंन । परस्स वसणेण सो उहि ॥ १ ॥ व्याख्या-'जश इति ' यदि तावजनसंव्यव ॥२०॥ For Private And Personal Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- ॥२०५॥ हारो लोकव्यवहारो लोकाचारस्तस्मिन् वर्जितं निषि चौर्यादिकं पापकर्म, यत्समाचरतिमालाटी. यः पुमान्, 'तं इति' तदीयं पापकर्म 'विकंथति' विस्तारयति लोकसमदं कथयति, सर पुमान् परस्य व्यसनेन कुःखेन दुःखितो नवति, निरर्थक परनिंदाकरणेन पापभाग्नयतीत्यर्थः. ॥ मूलम् ॥-सुवि नजममाणं । पंचेव कारिति रित्तयं समणं ॥ थुईपरनिंदाजिना। | नवचा य कसाया य ॥ ७२ ॥ व्याख्या-सुवि इति ' सम्यक् प्रकारेणापि 'नऊममा ति' तपःसंयमक्रियासु नद्यमवंतं श्रमणं साधु 'पंचेवत्ति' पंच वस्तूनि निश्चयेन रित्तय इति ' गुणरहितं कुर्वति, पंचनिर्दोषैः साधुर्गुणरिक्तो नवतीत्यर्थः, आत्मस्तुतिः स्वप्रशंसा, परेषां च निंदाऽपवादः, जिह्वाशब्देन तत्पारवश्यं, नपस्थशब्देन पुरुषस्त्रीचिह्न, तषियानिलाषित्वं, कषायाः क्रोधादयः, एतान् पंच दोषान् समाचरन् गुणरिक्तो नवतीत्यर्थः ॥७॥ ॥ मूलम् ॥–परपरिवायमईन । उसई वयणेहिं जेहिं परं ॥ ते ते पावई दोसो । प- ॥२५॥ रपरीवाई श्य अपिलो ॥ ३॥ व्याख्या–पर इति' परपरिवादमतिकः परापवादनाषणनिपुणबुद्धिः पुमान् यैर्वचनैः परं दूषयति, अन्यं दोषवंतं करोति, स परनिंदाकारकः पुमां For Private And Personal Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- मालाटी. ॥२०६॥ स्तांस्तान् दोषान् स्वयं प्राप्नोति, इति हेतोः परपरिवादिपुमान् ‘अपिलो इति ' अप्रेक्ष्योऽ- दर्शनीयः ॥ ३ ॥ ॥ मूलम् ॥–श्रज्ञा सिद्दप्पेही । अवनवाई सयंमई चवला ॥ वंका कोहणसीला । सी. सा नवेगा गुरुणो ॥ ४ ॥ व्याख्या-श्रा इति ' स्तब्धा अनम्राः, विशन्वेषिणः, अ. वर्णवादिनोऽवर्णनाषणतत्पराः, ' सयंमति' स्वयंमताः स्वेवाचारिणः, चपलस्वन्नावाः, व. क्राः 'कोहणसीला इति' क्रोधस्वन्नावाः, एतादृशाः शिष्याः ‘नवेगा इति' नगिकार. का गुरूणां नवंति ॥ ॥ ॥ मूलम् ॥-जस्स गुरुंमि न जत्ती । न य बहुमाणो न गनरवं न नयं ॥ नवि लज्जा नवि नेहो । गुरुकुलवासेण किं तस्स ॥ ७५ ॥ व्याख्या- जस्सेति ' यस्य शिष्यस्य गुरौ नक्तिर्विनयो न, गुरुं दृष्ट्वा योऽन्युबानासनप्रदानादिविनयं न करोतीत्यर्थः, यस्य शिष्यस्य च गुरौ बहुमानोऽन्यंतरा नक्तिर्नास्ति, यस्य गुरौ गौरवं न, यस्य गुरोर्नयं न, यस्य मनसि गुरोर्लज्जा नैव, यस्य गुरोरुपरि न हस्तस्य ऽविनीतस्य शिष्यस्य गुरुकुलवासेन किं स्या ॥२६॥ For Private And Personal Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश मालाटी. ॥२०७॥ त् ? गुरुसमीपे वसतस्तस्य न किंचिदपि फलमित्यर्थः ॥ ५ ॥ ॥ मूलम् ॥–रुस चोजतो । वह अहिएण अणुसयं नगिन ॥ न य कहिहिं करणिज्जे । गुरुस्त आलो न सो सोसो ॥ ७६ ॥ व्याख्या—'रुस इति ' ' चोजतो इ. ति' गुरुणा प्रेर्यमाणो — रुसइत्ति ' रोषं करोति, वदति धारयति हृदयेन अनुशयं क्रोधं नणितो जल्पितः सन्, 'नयति ' न च कस्मिन्नपि करगिजे इति ' कार्ये समायाति, ए. तादृशो उर्विनीतो गुरोः 'आलोनि' आलरूपो ज्ञेयः, स शिष्यो न शिष्यो, ग्रहणानावादित्यर्थः ॥ ७६ ॥ ॥ मूलम् ।।-नविलणसूअणपरि-नवेहिं अश्नशियदुष्ठन्नणिएहि ॥ सत्तादिया सुविदिया । न चेव निंदंति मुहरागं ॥ ७७ ॥ व्याख्या-नविल्लण इति' नवेगप्रापणं, सूचनं दोषाणां वचनेन प्रकटीकरणं, परिनवस्तर्जनं, एतेषां इंधः, तैः, 'प्रश्नणियत्ति ' अति- शिकावचनानि दुष्टनणितानि कर्कशनाषणानि, तैः कृत्वा सत्वाधिकाः क्रोधादिजयसमर्थाः सुविहिताः सुशिष्याः, 'न चेवत्ति' नैव मुखरागं निंदति, कालमुखा न लवंतीत्यर्थः, । ॥२७॥ For Private And Personal Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir उपदेश- ॥ मूलम् ।।-मासिगोवि अवमाण-वंचणा ते परस्त न करंति ॥ सुहउरकगिरण- मालाटी. । साढू न अहिवगंन्नीरा ॥ ७० ॥ व्याख्या-'माणंसिणो इति' इंशदिन्निर्मानिताःसं॥०॥ तोऽपि, परस्याऽपराधकारिणोऽपि अमाने वंचनां ते प्रसिक्षाः साधवो न कुर्वति. सुखं पुण्य कर्म, दुःखं पापकर्म, तयोगिरण, इति बेदनार्थ साधवो यतय नदधिरिव गंजीरा नवंति ॥ ॥ मूलम् ॥-मना निहुअसहावा । हासदव विवजिया विगहमुक्का ॥ असमंजसमबहुअं । न नणंति अपुलिया साहू ॥ ए ॥ व्याख्या- मना इति' सुकुमाला अहंकाररहिताः, निनृतस्वन्नावाः शांतस्वन्नावाः, हासः सामान्येन हसनं, दवं परेषामाकर रणं, तान्यां वर्जिताः ‘विगहमुक्का इति' विकथा देशराजन्नक्तस्त्रीकथास्तान्यो मुक्ताः, ए. तादृशा असमंजसमसंबहमतिबहुकमतिप्रचुरं साधवोऽपृष्टाः संतो न नरांति न जल्पंति, पृ. अष्टा अपि कीदृशं जल्पंतीत्याह ॥ उए । ॥ ॥ ॥ मूलम् ॥–महुरं निनणं श्रीवं । कज्जावमिश्र अगवियमतुळ ॥ पुत्विं मए संकलिअं। नणंति जं धम्मसंजुत्तं ॥ ७० ॥ व्याख्या—'महुरं इति' मधुरं मिष्टं परेषां हर्षोत्पादकं, For Private And Personal Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश मालाटी. ॥२०॥ निपुणं चातुर्यसहितं, 'थोवंति ' स्वल्पं, कार्ये आपतितं कार्ये सति जल्पति, गवरहितमतु- छ तुकारादिरहितं, पूर्व नाषणात्प्रश्रम, मत्या बुद्ध्या संकलितं विचारितं, एतादृशं महापुरुषा वचनं नणंति कश्रयंति; यत् धर्मसंयुक्त तत्कयंति; नान्यदित्यर्थः ॥ ७० ॥ ॥ मूलम् ॥-सठिंबाससहस्सा । तिसत्तखुनोदएण धोएण || अणुचिन्नं तामलिणा। अन्नाणतवुनि अप्पफलो ॥ १ ॥ व्याख्या-'सडिं इति ' षष्टिवर्षसहस्राणि यावत् प्रतिदिनं षष्टषष्टपारणके त्रिसप्तकृत्व एकविंशतिवारान् ‘नदएण धोएणत्ति' नदकेन प्रक्षालिते. नाऽाहारेण तामलिनाम्ना तापसेन अनुचीर्गमाचरितं तपःकष्टं विहितमित्यर्थः, अज्ञानतपइ. ति हेतोस्तस्याऽस्पं फलं संजातं, यद्येतादृशं तपो दयायुक्तमकरिष्यत्तदा मुक्तिरूपं फलमन्नविष्यदित्यर्थः, अतो जिनाझया तपः प्रमाणं ॥ १ ॥ अत्र तामलिसंबंधो यथा___तामलिप्त्यां महापुर्यां तामलिनामा श्रेष्टी परिवसतिस्म, तेनैकदा स्वपुत्रे गृहनारमा. रोप्य वैराग्यपरायणेन तापसी दीक्षा गृहीता, नापकंठे तिष्टति, प्रतिदिनं षष्टषष्टानंतरं पा. रणं करोति. पारणकदिने यदाहारमानयति, तमेकविंशतिवारानदीजलेन प्रक्षाल्य नीरसीक ॥२०॥ For Private And Personal Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ११० ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir त्यजयति पुनः पष्टं करोति एवं षष्टिवर्षसहस्राणि यावत्स दुष्करमज्ञानतपः कृतवान्, प्रांत च तेनानशनं कृतं तस्मिन्नवसरे बलिचंचाराजधानी वास्तव्या असुराः समागत्य तं शद्धिं दर्शयित्वा विज्ञपयंतिस्म, स्वामिन्निदानं कृत्वा यूयमस्माकं स्वामिनो जवत ? वयं निःस्वामिकाः स्मः, इति वारत्रयं कथितेऽपि तेषां वचनं तेन नांगीकृतं निदानं च न कृतं. अ. उपकपायित्वेन कष्टप्रज्ञावतः कालं कृत्वा स ईशानदेवलोके इंइत्वेनोत्पन्नः, सम्यक्त्वं च लब्धं, अतो ज्ञानतप एव मोक्कारणं, स्तोकमपि तपो दयादानयुक्तं विधेयं, न तु तामलिवदज्ञानहिंसास दितमित्युपदेशः, द्वाविंशतितमोऽयं संबंधः ॥ || मूलम् ॥ बज्जीवकायवहगा । हिंसगसलाई नवसंति पुगो || सुबहुपि तव किलेसो । बालतवस्ती अप्पफलो || २ || व्याख्या -' बज्जीवेति ' पस्मां जीवकायानां वधका हिंसाकारकाः, पुनर्ये हिंसकशास्त्राण्युपदिशंति, लोकानामग्रे हिंसाप्ररूपकाणि शास्त्राणि प्रकाशयति एतादृशानां बालतपस्विनां सुबहरपि अतिप्रचुरोऽपि तपः क्लेशोऽल्पफलो नवति, तो हिंसात्यागेनैव तपसो महत्फलमित्यर्थः ॥ ८२ ॥ For Private And Personal मालाटी. ॥ २१ ॥ Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. उपदेश- ॥ मूलम् ||-परियचंति य सवं । जहठियं अवितहं असंदिई ॥ तो जिरावयणविहि- पन्नू । सहति बहुअस्त बहुआई ॥ ३ ॥ व्याख्या-'परियछंति इति ' जानंति, ये साधवो ॥११॥ नवंति ते सर्व जीवाऽजीवादिपदार्थसमुहं यथास्थितं सत्यमवितथं यथा नवति तथा. असं दिग्धं संदेहरहितं, तो इति तस्माजिनवचन विधिज्ञाः सिहांतमार्गझातारः साधवः सहते तितिदंते ' बहुअस्सत्ति' बहुसामान्यलोकस्य 'बहुआ इत्ति ' बहूनि दुर्वचनादीनि, तेषां तपो महते फलाय नवतीत्यर्थः ॥ ३ ॥ ॥ मूलम् ॥-जो जस्स व हियए । सो तं गवे सुंदरसहावं ॥ बग्घी गवं जणणी । नदं सोमं च मने ॥ ४ ॥ व्याख्या-'जो जस्सेति' यो यस्य हृदये चिने वर्तते, स पुमांस्तं हृदयस्थितं सुंदरस्वन्नावं 'गवेति' मन्यते. अत्र दृष्टांतमाह-व्याघ्रजननी मा*ता स्वकीय शावं सुतं व्याघ्रं अन्नश्मपि नई मन्यते; असौम्यमपि सौम्यं मन्यते; तदज्ञा- न्यपि स्वकीयमझानतपः सम्यगेव जानातीत्यर्थः ॥ ५॥ ॥ मूलम् ॥-मणिकणगरयणधण-पूरिश्रमि लवणंमि सालिनदोवि ॥ अन्नोवि किर म. ॥२१॥ For Private And Personal Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ११२ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir प्रवि | सामित्ति जान विगयकामो ॥ ८५ ॥ व्याख्या -' मणिइति ' मरायचं कांताद्याः, कनकं सुवर्ण, रत्नानि वैसूर्यादीनि धनानि रजतादीनि तैः पूरिते नृते, एतादृशे भुवने स्थि तोऽपि शालिनामा व्यवहारी ' किर इति ' निश्वयेन ' मनवि इति ममापि श्रन्यः स्वामी वर्त्तते तर्हि विदिं वैभवं ! इति विचारयन् विगतकामो गतविषयाभिलाषो जातः ॥ ॥ ८५ ॥ अत्र प्रसिद्दत्वात्संक्षेपतः शालिन संबंध ः— पूर्वज शालिग्राम वास्तव्या काचिद् धन्या नाम्नी वशा स्वोदरपूरणार्थं संगमनामानं सुतं सहादाय राजगृहमागता परगृहकार्यं करोति. संगमोऽपि धेनूनां वत्सांश्चारयति. एकदा पर्व विशेषे प्रतिगृहं पायसनोजनं दृष्ट्वा समुत्पन्नतन्मनोरथः संगमोऽपि मातुरं पायसनोजनं याचे. तयापि प्रातिवेश्मिकाप्रदत्तदुग्धादिकारण तो निष्पन्नं पायसं पुत्राय स्थाल्यां समर्पितं यावदत्युष्यत्वात्स तं फूत्करोति, तावदंकस्मान्मासरूपणपारण के तहे कोऽप्यतिथिरायातः, संजातहर्षेण तेन बहुजावपूर्वकं पायसं साधवे समर्पितं चिंतितवांश्च धन्योऽहं यन्मया पाप्राप्तमिति प्रशंसितवान् यतोऽनुमोदनासदितं दानं महते फलाय. यदुक्तं - आनंदाश्रूणि For Private And Personal मालाटी. ॥ २१२ ॥ Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir उपदेश मालाटी. रोमांचो । बहुमानं प्रियं वचः ॥ किंचानुमोदना पात्रं । दाननूषणपंचकं ॥ १॥ साधुदाने- न तेन महत्पुण्यमर्जितं. यउक्तं-व्याजे स्याद् दिगुणं वित्तं । व्यवसाये चतुर्गुणं ॥ केत्रे शतगुणं प्रोक्तं । पात्रेऽनंतगुणं नवेत् ॥ १॥ दुष्करमेतत्कृत्यं, नक्तं च-दाणं दरिदस्स पहुस्स खंती । श्चानिरोहो य सुदोश्यस्स ॥ तारुमए इंदिअनिग्गहो य । चत्नारि एयाई सुदु. कराई ॥ १ ॥ गते साधौ समागता जननी, रिक्तं स्थालं दृष्ट्वाऽवशिष्टं पायसं परिवेष्य सैवं चिंतयतिस्म. एतावहुभुकावान् मत्सुतः प्रतिदिनं बुभुक्षितस्तिष्ठति, धिग्मे जीवितं! इति स्ने. हदृष्टिदोषेण स शुनध्यानतो रात्रौ मृत्वा तस्मिन्नेव पुरे गोलश्मदेच्यगृहे नशकुदौ निष्प. शालिकेत्रस्वप्नसूचितः शालिकुमारत्वेनोत्पत्रः, पित्रा यौवने ज्ञात्रिंशत्कन्यानां पाणिग्रहणं कारितं, गृहीतचारित्रः पिताऽनशनेन सौधर्मे समुत्पन्नः, अवविना स्वपुत्रं दृष्ट्वा स्नेहातुरेणागत्य तेन दर्शनं दत्तं. नायै कथितवान्, शालिनश्स्य नोगसामग्री सर्वामप्यहं पूरयिष्या- मीत्युक्त्वा गतो मनोऽनीटं पूरयति. यजोनः सुरपरिवृढो नूषणाद्यं ददौ य-जातं जाया. पदपरिचितं कंबलश्रेष्टरत्नं ॥ पण्यं यच्चाऽजनि नरपतिर्यच्च सर्वार्थसिद्धि-स्तदानस्याचुतफल ॥२१३ ॥ For Private And Personal Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- ॥१४॥ मिदं शालिनश्स्य सवै ॥ १॥पादांनोजरजःप्रमार्जनमपि दमापाललीलावती-दु:प्रापानु- मालाटी. तरत्नकंबलदलैर्यविनानामनूत् । निर्माल्यं नवहेममंजनमपि क्लेशाय यस्यावनी-पालालि. गनमप्यसौ विजयते दानात्सुन्नशंगजः॥२॥ . एतां शालिनसमृदिं दृष्ट्वा श्रेणिको व्यचिंतयत् यथा महातसर्वह्नि-वृहन्नानुर्यश्रोच्य) ते ॥ सारतेजोवियोगेन । नरदेवास्तथा वयं ॥ १॥ शालिनशेऽपि स्वगृहागतश्रेणिकं स्वामिनं विज्ञाय, घिगिमा पराधिनां साम्राज्यलक्ष्मीमिति वैराग्यपरायणः प्रतिदिनमेकैकां कामिनीं त्यजन, श्रुततदवदातेन धन्यनाम्ना स्वन्नगिनीपतिना समागत्य प्रेरितः प्रवहितोत्सादः श्रीमहावीरांतिके उस्तपं तपस्तप्त्वा हादशवर्षाणि यावत्पर्यायं प्रपाटपैकमाससंलेखनया सर्वार्थसिौ त्रयस्त्रिंशत्सागरोपमायुरहमिंसुरत्वेनोत्पन्नः, धन्योऽयं मुनिर्येन सर्वाएयप्यनुत्तरतया साधितानि. यतः-अनुत्तरं दानमनुनरं तपो । ह्यनुत्तरं मानमनुतरं यशः ॥ श्रीशा- ॥१४॥ लिनस्य गुणा अनुत्तरा । अनुत्तरं धैर्यमनुनरं पदं ॥ १ ॥ एवं ज्ञानसहितं तपःकरणं महते फलाय संपद्यते इत्युपदेशः॥ त्रयोविंशतितमः प्रबंधः ॥ २३ ॥ For Private And Personal Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ११५ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir | ॥ मूलम् ॥ न करंति जे तवसंजमं च । ते तुल्लपाणिपायाएं || पुरिसा समपुरिसावस्स पेस मुविंति || ६ || व्याख्या -' न करंति इति ' ये पुरुषास्तपो द्वादशविधं, अथ च संयमं सप्तदशनेदं न कुर्वति, ते पुरुषास्तुल्यपाणिपादानां समदस्तचरणानां, एतादृशानां समपुरुषाणां सदृशपुरुषाकारधारिणां अवश्यं प्रेष्यत्वं दासत्वं प्राप्नुवंति शा निश्चिंतयति श्रेणिकस्य मम च न कोऽपि हस्तचरणयोर्विशेषः, परमयं स्वामी, अहं च सेवकः, अतो न कृतं मयाऽन्यजन्मनि सुकृतमिति संचिंत्य तेन चारित्रं गृहीतं ॥ ८६ ॥ ॥ मूलम् ॥ - सुंदर सुकुमाल सुहो - इएस विविदेहिं तवविसेसेहिं ॥ तह सोसविन श्र पा । जह नवि नानु सजवलेवि ॥ ८७ ॥ व्याख्या -' सुंदरेति ' सुंदरो रूपवान्, सुकुमालो मृदुशरीरः, सुखचितोऽन्यस्तसुखः, एतादृशेनापि शालिनदेल, विविधैः षष्टाष्टमाद्यनेकप्रकारैस्तपोविशेषैः, ' तह इति ' तथात्मा 'सोसविनत्ति ' शोषितो दुर्बलीकृतः, यथा स्वनवनेऽपि स्वमंदिरेऽपि नैव ज्ञातः, स स्वसेवकैर्नोपलक्षितः, अतिसुकुमालेनाप्येतादृग् 5. ष्करमाचरितं ॥ ८७ ॥ For Private And Personal मालाटी. ॥ २१५ ॥ Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी, ॥१६॥ ॥ मूलम् ॥-दुकरमुक्षेसकरं । अवंतिसुकुमालमहरिसीचरिअं ॥ अप्पावि नाम तह । तजति अबेरयं एयं ॥ ॥ व्याख्या-'करं इति ' दुष्करं दुःखेन कर्तुं शक्यं, 'मु. क्षेसकरंति ' शृण्वतामपि रोमोत्कंपकारकं, एतादृशमवंतिसुकुमालनानो मुनेश्वरितं ज्ञेयं, येन महात्मना, नामति प्रसिौ, स्वकीयात्मापि तथा तेन प्रकारेण तर्जितो निसितः, 'एयंति ' एतत् 'अबेरयति ' आश्चर्य, आश्चर्यकारकं चैतचरित्रमित्यर्थः ॥॥ अत्र तत्संबंधः अवंतिविषये नजयिन्यां नज्ञ नाम्नी सार्थवाही, तत्कुक्षिसंनूतो नलिनीगुलमविमानागतोऽतिसुकुमालनामा सुतो हात्रिंशधूनिवैषयिकं सुखमनुनबनेकदा स्वगृहसमीपस्थि. तार्यसुस्थितसूरीशां मुखाशत्रिप्रथमपौरुष्यां नलिनीगुल्मविमानाऽध्ययनं श्रुत्वा जातिस्मरणतः पूर्वनवस्वरूपं ज्ञात्वा, तत्रैव गंतुं समुत्सुको गुरुसमीपमागत्य विनयपूर्वकं पृष्टवान. कथं नवनिनलिनीगुल्मविमानस्वरूपं दृष्टं ? गुरुन्निरुक्तं सिहांतचक्षुषा, अवंतिसुकुमालेन पृ. टं कश्रमेतदवाप्यते ? गुरुन्निरुक्तं चारित्रादेव, यतश्चारित्रं बहुसुखदायि, यक्तं नो दुष्कर्म प्रयासो न कुयुवतिसुतस्वामिदुर्वाक्यपुःखं । राजादौ न प्रणामोऽशनवसनधनस्थानचिंता न ॥१६॥ For Private And Personal Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- मा ॥१७॥ चैव ॥ ज्ञानाप्तिलॊकपूजा प्रशमपरिणतिः प्रेत्य नाकाद्यवाप्ति-श्चारित्रे शिवदायके सुमतय- स्तत्र यत्नं कुरुध्वं ॥१॥ अतश्चारित्रं गृहीत्वाऽनशनविधानेनैतत्प्राप्यते. इति गुरुमुखात् श्रुत्वाऽवंतिसुकुमालेनोक्तं, प्रतिपन्नं चारित्रमनशनं च नावतो मया; गुरुणा ज्ञानेन ज्ञातमेतस्यार्थ इत्यमेव सेत्स्यतीति रात्रौ तस्मै वेषः समर्पितः, तं परिधाय नगराबहिः स्मशानमध्ये कंथेरिकावने स कायोत्सर्गमुश्या स्थितो मार्गे कंटककर्करादिप्रहारतः सुकुमारतरचरणतलादितो रुधिरं प्रस्रवते, प्राग्नवाऽपमानितस्त्रीजीवः शृगाली बहुन्निरपत्यैः परिवृता तत्रागत्य तचरीरं नक्तुिं लग्ना, परं मनागपि स न क्षुब्धः, निश्चलचित्ततया महतीं वेदनामध्यास्य नलिनीगुल्मे स देवत्वेनोत्पन्नः, प्रनाते तत्सर्वं लक्ष्या ज्ञातं, एकां गर्भवती वधूं गृहे मु. तवा नश्या वधूलिः सह चारित्रं गृहीतं. पश्चाद्गृहस्थिताया वध्वाः पुत्रो जातस्तेन स्मशानमध्ये प्रासादः कारितः, प्रतिमा च स्थापिता, स्मशानस्य च महाकाल इति नाम दत्तं. य. था धर्मार्थमवंतिसुकुमालेन स्वकीयं शरीरं त्यक्तं, परं न गृहीतव्रतत्नंगो विहितः, एवमन्येनापि धर्मविषये यतनीयमित्युपदेशः॥ इति चतुर्विंशतितमः संबंधः ॥ २४ ॥ ॥१७॥ For Private And Personal Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir पदेश- ॥१७॥ ॥ मूलम् ॥-नच्छुट्टसरीरघरा । अन्नो जीवो सरीरमन्नंति ॥ धम्मस्स कारणे सुवि- मालाटी. दिया सरीरंपि उति ॥ २५ ॥ व्याख्या-'नच्छुढेति' उत्सृष्टं त्यक्तं शरीररूपं गृहं यैस्ते, त्यक्तदेहमोहा इत्यर्थः, कथं त्यक्तशरीरगृहाः? अयं जीवोऽन्यो निन्नः, इदं शरीरमपि चान्यनिन्नमिति. अनया बुद्ध्या, एकन्नविक एवायं देहजीवसंबंध इत्यर्थः, अतः कारणात्सुविहिता धर्मस्य कारणे धर्मनिमित्तमित्यर्थः; शरीरमपि त्यति, धर्मस्त्यक्तः पुनरवाप्तुं उर्लनः, प्राणास्तु जन्मनि जन्मनीति प्राणनंगेऽपि धर्मो न त्याज्य इति नावः ॥ ७॥ ॥ मूलम् ॥-एगदिवसंपि जीवो । पबन्जमुवागन अनन्नमणो ॥ जशवि न पाव मुरकं । अवस्स वेमाणिन हो ॥ ए ॥ व्याख्या-'एगदिवसमिति' अथ चारित्रधर्मफलमाह-एकदिवसमपि एकदिनं यावदपि प्रव्रज्यामुपागतः प्रतिपन्नः, अनन्यमना निश्चलचि.) न एतादृशो यद्यपि संहननकालाद्यन्नावे मोदं निर्वाणं न प्राप्नोति, तविश्यं निश्चयेन स ॥१०॥ । वैमानिको नवत्येव. ॥ ए॥ ॥ मूलम् ।।-सीसावेढेण सिरंसि (वेढिए निग्गयाणि अजीणि ॥ मेअन्जस्स लगव For Private And Personal Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ११॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir 36 न । न य सो मसावि परिकुविन || १ || व्याख्या -' सीसा इति सीसवेढे ति आईच वर्धा वेष्टनेन शिरसि मस्तके वेष्टिते सति, तदाईचर्मणि शुष्के सति प्रक्षिणी लोच'निगालीति निर्गत्य पतिते, प्राकृतत्वाद् द्वित्वार्थे बहुवचनं कस्य ? मेतार्यस्य मेतार्यनाम्नो मुनेः संबंधिनी, कीदृशस्य जगवतः पूज्यस्य; न च स मेतार्यनामा मुनिर्मनागपि लवलेशमात्रमपि स्वर्णकारोपरि कुपितः, न क्रोधं प्राप्तः, एवमन्येनापि कमा विधेयेत्युपदेशः ॥ ९१ ॥ अत्र कथानकं साकेतपुरे चंशवतंसको राजाऽतीवधार्मिकः, तङ्गृहे सुदर्शना कुहिसमुद्भूतौ सागरचंदनामानौ पुत्रौ तयोर्मध्ये मुख्यस्य युवराजपदं दत्तं द्वितीयस्य चोज्जयिनीराज्यं दत्तं; अन्या प्रियदर्शना राशी, तत्सुतौ गुणचंबालचंज्ञनिधौ, एवं सुतादिभिः परिवृतो राजा राज्यं करोति. अथैकदा गृहीतपौषधत्रतो राजा रात्रौ कस्मिन्नप्येकांतवासे यावदयं समीपस्थो दीपो ज्वलति तावन्मया प्रतिमया स्थेयमित्यनिग्रहवान् स्थितः, तदवसरेऽनभिज्ञाततदाशया का - चिद्दासी तत्र तैलमापूरयामास वहुकालमवस्थानेन शिरोवेदनया मृतोऽसौ गतो देवलोकं, For Private And Personal मालाटी. ॥ २१५ ॥ Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी, नपदेश- तद् दृष्ट्वा सागरचंडेय चिंतितं कृत्रिमोऽयं देहसंबंधो यत्प्रातर्विलोक्यते तन मध्याह्ने, यन्म- TA ध्याह्ने तन्न निशायां, विनश्यति प्रतिक्षणं, कीयते चायुर्वायुविधूतपत्रसदृशं, यउक्तं-आदि॥२॥ त्यस्य गतागतैरहरहः संकोयते जीवितं । व्यापारैर्बहुकार्यन्नारगुरुन्निः कालो न विज्ञायते ॥ दृष्ट्वा जन्मजरा विपत्तिमरणं त्रासश्च नोत्पद्यते । पीत्वा मोहमयी प्रमादमदिरामुन्मत्तन्नूतं जगत् ॥१॥ इत्यादि संविग्नचित्तो राज्यपराङ्मुखोऽपि, विमात्रा मम सुतोऽधुना राज्यन्नारोहनाऽसमर्थस्ततो गृहाणेमां राज्यधुर मिति बलात्कारेण सागरचंशे राज्ये स्थापितो वि. रक्तमनसा राज्यं पालयति; क्रमेण ऋद्ध्या यशोनिचोजितं तं दृष्ट्वा विमात्रा धर्मनायतेस्म, सा प्रतिदिनमीयां करोति, उलमन्वेषयति च. एकदा क्रीमार्थ वनं गताय राझे तन्मात्रा मोदको दास्या हस्ते प्रेषितो, गचंती तां दासीमाहूय विमात्रा पृष्टं किमेतदिति ? तयोक्तं नृपाथै मोदकं गृहीत्वा गामि, तयोक्तं विलो- कयामि कीदृशोऽयं ! तयापि दत्तः, तं विषमिश्रकरेण सम्यक् स्पृष्ट्वा पश्चादर्पितः, तं गृही. त्वा सापि नृपांतिकमागता, पुरतो मुमोच, गृहीतो नृपेणापि हृन्मोदकोऽसौ मोदकः, तदेव ॥२०॥ For Private And Personal Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- ॥२१॥ सरे पुरतः करयोजनपूर्वकं स्थितौ विमातृको दृष्ट्वा, स्नेहवशेन लघुवयसाविमौ मुक्त्वा नो- मालाटी. चितं मम मोदकनोजनमिति विमृश्य मोदको विनज्योत्नयोर्दनः, स्वयं च न नहितः, तावता तौ विषप्रयोगेण भूमौ पतितौ, दृष्ट्वा सोऽतीवविषप्लो, मणिमंत्रादिप्रयोगेण च तौ निविषौ कृतौ. दासीमुखात् दस्तस्पर्शेन विषप्रयोग विज्ञाय समागत्य स विमातुरेवमुपालनतेस्म. धिक् त्वां! पूर्वं दीयमानमपि राज्यं त्वया नांगीकृतं, सांप्रतमेतदकार्यं कृतं! धिग् नारीणां विलसितं! यउक्तं नितंविन्यः पतिं पुत्रं । पितरं भ्रातरं सुतं ॥ आरोपयंत्यकार्येऽपि ।। उर्वृत्ताः प्राणसंशये ॥ १ ॥ अथ सृतमनेन दुर्गतिनिबंधनेन राज्येनेति विचिंत्य तदीयसूनवे गुणचंशय राज्यं दत्वा दीदां गृहीत्वा स नग्रविहारं कुर्वन् श्रुतपारगो जा तः, एकदोजयिनीपुरादागतेन केनापि साधुना सागरचंशय कथितं नो स्वामिन् नज्जयिन्यां। । त्वदीयभ्रातृव्यः पुरोहितपुत्रश्च धावपि मिलित्वा साधूनां महतीमवहीलनां कुरुतः, किं बहु ॥ २१ ॥ कथ्यते ? तत् श्रुत्वा गुर्वाज्ञां गृहीत्वा तत्प्रतिबोधार्थ स उज्जयिन्यामागतः, यत्र राजसुतपुरोहितपुत्रौ तिष्टतस्तत्रागत्योच्चैःस्वरेण तेन धर्मलानो दत्तः, तत् श्रुत्वा हृष्टौ तौ ' आगलवो For Private And Personal Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥२२२॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ऽद्य धर्मलाभः समागतोऽस्ति, तं नर्त्तयावः ' इत्युक्त्वा तं दस्ते गृहीत्वा सौधोपरि चटितौ. कपाटं पिधाय च तं कथयितुं लग्नौ त्वं नर्त्तय ? नो चेत्कुट्टयिष्यावः, तदा सागरचंदेलोक्तं युवां वाद्यं वादयतं यथाहं नृत्यं करोमि, ताभ्यामुक्तमावां वाद्यवादनं न जानीवः, साधुनोतं तदाहमपि नर्त्तनं न जानामि, ताभ्यामुक्तं तर्हि श्रावाभ्यां सार्धं मल्लयुद्धं कुरु ? साधुनोतं तथास्तु. सागरचापि मल्लयुद्धे क्रियमाणे तादृक्पूर्वाच्यस्तकलया तहरीरास्थिसंघयः पृथक्कुताः, ततः कपाटमुद्घाटयित्वा स्वोपकरणं गृहीत्वा स नगरादहिरागत्य वने कायोत्सर्गमुइया स्थितः पश्चात्तयोर्महती वेदना जाता, पूत्कारं कर्त्तुं लग्नौ, तत्रागतेन राज्ञा पृष्टं किमिदं जातमिति, लोकैरुक्तत्रैको मुनिरागतस्तेन किंचित्कृतं विलोक्यते पश्चाशजापि तमन्वेषयन् वनं गतः, तत्र स्वकीयं वृइत्रातरं विनयपूर्वकम जिवंद्य स विज्ञपयतिस्म. स्वामिन्न घटते नवाशां महात्मनां परपीडाकरणं. तत् श्रुत्वा सागरचं देणोक्तं त्वं चंशवतंसकनृपांगजः पंचमलोकपालोऽसि, कथमेतादृशमन्यायं प्रवर्त्तयसि ? यत्साधूनां दुःखदायकं स्वपुत्रं पुरोहितपु For Private And Personal मालाटी. ॥ २२२॥ Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ।। २२३ ।। www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वं च न निवारयसि गुणचंदेलोक्तं मदीयोऽयमपराधः क्षम्यतां ? यादृशं कृतं तादृगवातं, यूयं पितृस्थानीयाः, कृपां विधायैतौ सज्जीकुरुत ? नास्ति कोऽप्यन्यो युष्मान् विना य एतदस्थीनि स्थानमानयतीति एवमुक्त्वा तेन तौ साधुसमीपमानीतौ साधुनोक्तं यदि जीविrai कुरुथस्तदा संयमं समाचरतमिति, ताभ्यां तत्प्रतिपन्नं, सज्जीकृतौ, चारित्रं गृहीत्वोजावपि निर्गतौ तयोर्मध्ये पुरोहितपुत्रो द्विजजातिमदकरणेन नीचैर्गोत्रं निबन्धवान् चारित्रपा नेन द्वावपि देवौ जातौ परस्परमनुरक्तौ; ताभ्यां परस्परं संकेतः कृतो, योऽग्रतश्च्युत्वा म नुष्यो जवति, स द्वितीयेन स्वर्गस्थितेन प्रतिबोधनीय' इति पश्चात्कालांतरे प्रथमं पुरोहितजीवश्च्युत्वा, राजगृहे पुरे मेहरनाम्नश्चांकालस्य गृहे मेतीनाम्नी नार्या, तत्कुक्षौ जातिमदकरतोऽवतीर्णः, सा चांगालनार्या तस्मिन्नेव नगरे कस्यचित् श्रेष्टिनो गृहे प्रतिदिन मायाति, श्रेष्टनार्यया सा तस्या अतीवमैत्री जाता, श्रेष्टिन्या मृतवत्सादोषेण सुता न जीवंति. प्रवृत्तिस्ताद कथिता, चांगालपत्न्या कथितमहमस्मदीयं सुतं तव समर्पयिष्यामि, कालेन तस्याः सुतः प्रसूतः, श्रेष्टिनार्यायै तया प्रछन्नं समर्पितश्च. For Private And Personal मालाटी. ॥ २२३ ॥ Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी, उपदेश- पुत्रजन्मोत्सवः कृतो, मेतार्य इति च तस्य नाम दत्तं, षोमशवार्षिको जातः. तदवस- रे मित्रदेवेनागत्य संकेततो बोधितः, परं स प्रतिबोधं न प्राप्नोति, पश्चात्पित्राऽष्टानिर्व्यवहा॥ रिसुतान्तिस्तस्य विवादो मेलितः, तत्पाणिग्रहणावसरे मित्रदेवेनागत्य चांडालपत्नीशरीरम घिष्टितं, लोकानां पुरतः सा जल्पतिस्म. अयं मदीयोंगजः कथं स्वकीयाः पुत्र्यो दीयते ? एतस्य विवाहमहं करिष्यामीत्युक्त्वा तया बलात्कारेण स स्वगृहमानीतः, पश्चाद्देवेनागत्य तस्मै प्रोक्तं कथं मदीयं कथितं न कृतं? कीदृशो धिकृतोऽसि ? कुरु मदीयं कथनं ? गृहा चारित्रं? मेतार्येणोक्तं कश्रमहं दोदां गृह्णामि ? अहं चांमालकरणेन लोकमध्ये हीनत्वं प्रापितः? ततो यदि पुनर्मयि नवान महत्वमारोपयति, पुनः श्रेष्टी च मां पुत्रत्वेन स्थापयति, श्रेणिको नृपः स्वकीयां पुत्री मह्यं ददाति, तदाहं चारित्रमंगीकरोमि, देवेन तत्सर्व मपि प्रतिपन्नं. पश्चात्तगृहेऽशुचिकरणस्थाने रत्नानि कुर्वन्नेकोऽजस्तेन देवेन बहः, चांडालोऽपि 4 देवप्रेरितो दिनत्रयं रवन्नृतं स्थालं श्रेणिकाग्रे ढोकयामास. अन्नयकुमारेणोक्तं कुतस्तवैता ति रत्नानि ? तदा तेनाऽजस्वरूपं प्रोक्तं. पुनरप्यन्नयेनोक्तं किमर्थं त्वं ढोकयसि ? तेनोक्तं रा ॥२॥ For Private And Personal Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- ॥२५॥ जसुतां मदीयसुताय समर्पय ? तदा राझोक्तं कथमेतत्रवति ? अन्नयनोक्तमेकवारं त्वं तं बा- मालाटी. गमत्रानय ? पश्चाद्यथोचितं करिष्यामः, तेनाप्यानीय नृपगृहे गगो बः, तदा स सुगंधवि-* ष्टां कर्तुं लगः, अन्नयेनोक्तमयं कोऽपि देवनावो विलोक्यते, नोचेत्कथमयं नृपपुत्री मार्गय. ति ? तत्परीक्षा विधेया, अतो यत्कार्य मनुष्येण कर्तुमशक्यं, तत्कार्य चेदसौ करोति, तदा सत्योऽयं देवप्रनाव इति विचार्याऽनयेन तस्मै प्रोक्तं, यो हि राजगृहपुरतो नवीनं स्वर्णऽर्ग कारयति, वैनारगिरौ सेतुबंध करोति, गंगायमुनासरस्वतीवीरसमुश्चतुष्टयमत्रानयति, तदीयजलेन स्वसुतं च स्पयति, तस्य श्रेणिकः स्वपुत्रीं ददाति, एतत्सर्वमन्नयकुमारोक्तं देवप्रजावेण संद्यः संजातं. पश्चात्तजलेन चांमालसुतं स्नपयित्वा, पवित्रं विधाय राजसुता परिणायिता. पश्चानैर्व्यवहारिनिरप्यष्टौ कन्यास्तस्मै दत्ताः, चं नवस्त्रीणां पाणिग्रहणं कृतं. त. दा देवेनोक्तं दीक्षां गृहाण ? मेतार्येणोक्तं नवपरिणीतोऽस्मि, ततो हादशवर्षाणि यावदेतान्तिः ॥२५॥ साई विषयसुखं भुक्त्वा पश्चाच्चारित्रं गृहिष्यामि. देवेनापि तत्प्रतिपन्नं. हादशवर्षी ते पुनरप्यागतो देवः, तदा करौ मुकुलीकृत्य स्त्रीनिदिश वर्षाणि याचितानि. तहिनयरंजितेन ते For Private And Personal Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- मालाटी. ॥२६॥ नापि दत्तानि. श्वं चतुर्विंशतिवर्षाणि सांसारिकसुखं भुंक्त्वा श्रीवीरांतिके व्रतमादायाऽधीत- नवपूर्वोऽसौ जिनकल्पाचरणेन विजदार. विहरनेकदा मासकपणपारणके राजगृहे निदाथ वमन स स्वर्णकारगृहे धर्मलानंदतवान्. तावत्स स्वर्णकारोऽपि श्रेणिकाझया जिनन्नत्यर्थ घटिताष्टोत्तरशतस्वर्णयवान मु. त्वा गृहांतर्गतः, तदवसरे कश्चित्क्रौंचनामा पक्षिविशेषस्तत्रागतः, तेन सर्वेऽपि ते यवा ग. लिताः, मेतार्यमुनिना तद् दृष्टं; क्रौंचोऽपि गत्वोच्चैः स्थितः, स्वर्णकारः समागतो यवानऽह ष्ट्वा साधुं पृच्छतिस्म. साधुना चिंतितं यदि पदिनाम गृहिष्यामि तदैनमयं मारयिष्यतीति क. रुणावशेन स मौनमाधाय स्थितः, युक्तमेतत्साधूनां, यउक्तं-बहु शृणोति कर्णाघ्या-महिन्यां बहु पश्यति ॥ न च दृष्टं श्रुतं सवै । साधुराख्यातुमर्हति ॥ १ ॥ पुनः पुनः पृष्टोऽपि मौ. नावलंबनेन चौरोऽयमिति ज्ञात्वा तेन क्रोधवशेनाईचर्मणा साधुशिरो वेष्टयित्वा स आतपे स्थापितः, पश्चात्तापात्कग्निीनूताईचर्माकर्षणतः साधुलोचनयुग्मं निर्गत्य पतितं, महतीं वे दनामनुन्नवतापि न तेन रोषः समानीतः, कमागुणेन सकलकर्मक्षयं कृत्वा सोंतकुत्केवलि ॥२६॥ For Private And Personal Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- मालाटी. ॥ २०॥ त्वेन सिद्धिं गतः, तदवसरे काटनारनिपतनोवितशब्दतो नयातुरेण पक्षिणा सर्वेऽपि यवा नजीर्णाः, तान् दृष्ट्वा जीतः स्वर्णकारो व्यचिंतयत् दा हा अधममाचरितं मया, श्रेणिकजामाता मेतार्यनामा मुनिनिहतो मया, यद्ययं राजा ज्ञास्यति तदा मां सकुटुंबं हनिष्यतीति नयतो नगवतः समीपे कुटुंबसहितेन तेन चारित्रं गृहीतं. चारित्रं प्रपाल्य स्वपापान्यालोव्य स सजति जगाम. एवमन्येनापि संयमवता कमा विधेयेत्युपदेशः ॥ इति पंचविंशतितमः संबंधः॥ २५ ॥ ॥ मूलम् ॥ जो चंदणेण बाहुं । आलिंपई वासिणावि तळे ॥ संधुण जो व निंद। महरिसिणो तब समन्नावा ॥ ए२ ॥ व्याख्या-'जो चंदणेणेति' यः कश्चिनक्या चं. दनेन गोशीर्षादिना बाहुं स्वभुजमालिंपयति विलेपयति, अश्रवा अवशेन 'वासिणावित्ति' वास्या वृत्तन्निदाशस्त्रेण · तन्चेति ' तक्ष्णोति, अथवा यः कोऽपि संस्तौति, स्तुतिं करोति, यः कोऽपि निंदां करोति, महर्षयो महापुरुषास्तत्र समन्नावा नवंति, शत्रुमित्रयोरुपरि समचित्ता लवंतीत्यर्थः ॥ ए२ ॥ ॥२७॥ * For Private And Personal Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश) ॥ १२८ ॥ www.kobatirth.org ______ ॥ मूलम् ॥ - सीह गिरिसुसीलाएं । जहं गुरुवयणसद्दहंताणं ॥ वइरो किर दाही | वायत्ति न विकोविचं वय || ३ || व्याख्या -' सीदगिरि इति ' सिंहगिरिनामाचार्यस्तेषां सुशिष्या विनीतशिष्यास्तेषां नई कल्याणं जवतु ? कीदृशानां ? 'गुरुवयल सद्ददंताणं इति ' गुरुवचनं श्रदधतां, किं तचनमित्याह - ' वइरो इति ' वज्रनामा शिष्यः ' किर इति' निश्चयेन जवतां वाचनां सिद्धांतपाठन रूपां दास्यति, इति गुरुवचनं 6 न विकोवि ति ' नाऽसत्यं कृतं किमयमस्माकं वाचनां दास्यतीति न विमृष्टमित्यर्थः || थानकं कथ्यते ३ || अत्र क Acharya Shri Kallashsagarsuri Gyanmandir पूर्वोक्ता वज्रस्वामिनो बाल्ये पदानुसारिएलीलब्धिबलेन समधीतसाध्वी मुखश्रुतैकादशांअष्टवर्षमाणा गुरुनिर्दोक्षिता गुरुनिः सार्द्धं विहरंतिस्म. एकदा वज्रस्वामिनमुपाश्रये मुक्त्वा सर्वसाधवो गोचर्या निर्गताः, पश्चात्स वज्जनामा मुनिः सर्वेषामुपधीन प्रत्येकं पंक्तौ संस्थाप्य तेषु यतिस्थापनां कृत्वा, स्वयं च मध्ये स्थित्वा महता शब्देन तेषामाचारांगादि पाठयति एतदवसरे स्थं मिलात्सूरयः समागताः, मुश्तिकपाटमुपाश्रयं दृष्ट्वा गुरुनिः प्रवन्न For Private And Personal मालाटी. ॥२२८॥ Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश: ॥ १२ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मवलोकितं, तदा वज्रमुनिः सर्वयतीनामुपधीने की कृत्य बात्रबुद्ध्या पाठयति गुरुनिश्चितितं यद्यहं सहसा द्वारमुद्घाटयिष्यामि तदायं शंकां प्राप्स्यति, इति ज्ञात्वा महता शब्देन ते वारत्रयं नैषेधिकीशब्दमुच्चरंतिस्म ततो गुरुलामागमनं विज्ञाय लघुकलयोपधीन पृथक् पृथक् मुक्त्वा तेन कपाटमुद्रादितं. गुरुनिश्चिंतितं इयदस्मिन् पुरुषरत्ने ज्ञानमस्ति ततो मैतस्य ज्ञानमज्ञातं गन्नुतु; एवं विचिंत्य द्वितीय दिवसे स सिंह गिरिनामाचार्यः किमपि कार्यमुद्दि द्वितीयग्रामे विहर्तुमुद्यतः, तदा साधुवर्गः कथयतिस्म, स्वामिन् कोऽस्माकं वाचनां दा स्यति ? गुरुनिरुक्तं वज्रनामा लघुशिष्यः, तैरपि ' तदत्ति' इति कथितं, न तु किमयं वाचनां दास्यतीति विप्रतिपन्नं गुरवोऽन्यस्मिन् ग्रामे गताः शिष्यैरपि वज्रपार्श्वे सिद्धांत वाचना गृहता. सम्यगध्ययनं जातं, गुरवः समागताः, शिष्याणां पृष्टं किंचिदधीतं वा न वेति ? तैरुक्तं स्वामिन विशेषेणाध्ययनं प्रवृत्तं; स्तोकदिवसैश्च बह्वधीनं अस्माकमयमेव वाचनाचार्यो भवतु ? इति विज्ञतैर्गुरुनिस्तस्मै वज्रमुनये आचार्यपदं दत्तं वाचनाचार्यत्वेन स स्थापितः, एवं यथा सिंह गिरिशिष्यैर्गुरुवचनं प्रमाणं कृतं तथाऽन्यैरपि गुरुवचनविषये संदेहो न वि For Private And Personal मालाटी. ॥ २२॥ Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी. ॥३०॥ धेय इत्युपदेशः ॥ ६ ॥ ॥ मूलम् ॥-मिण गोगसंगुलीहिं । गणेहि वा दंतचक्कलाई से ॥ इति नणिकणं । कजं तु तएव जाणंति ॥ ए ॥ व्याख्या-'मिण इति ' हे शिष्य! अंगुलैः कृत्वा गोणसं सर्पविशेष · मिणत्ति ' मापय ? वाऽश्रवा · से इति ' तस्य ' दंतचक्कलाति ' दंतस्थानानि गणय ? सुशिष्यास्तगुरुवचनमिबंति, 'तहत्ति ' इति नणित्वांगीकुति, ' त एवत्ति' ते गुरव एव जानंति, शिष्यैर्विलंबो न विधेय इत्यर्थः ॥ ४ ॥ ॥ मूलम् ॥–कारणविक कया । सेनं कायं वयंति आयरिया ॥ तं तह सदहिवं । नवियत्वं कारणेण तहिं ॥ एप । व्याख्या-कारणविदः कारणज्ञातार एतादृशा गुरवः क| दाचित्कस्मिंश्चित्काले काकं श्वेतवर्ण वदंति कथयंति, शिष्या विलोकयत ? कीदृशोऽयं श्वेतः काक इति वदंति. तवचनं तथा तथैव 'सद्दहियवं इति ' माननीयं. ' तहिं इति ' तत्र के नापि कारणेन नवितव्यं, कारणं विना नैवाचार्या वदंतीत्यर्थः । ए॥ ॥ मूलम् ॥ जो गिल गुरुवयणं । ननंतं नावन विसुक्ष्मणो ॥ नसहमिव पिजंतं । ॥३॥ For Private And Personal Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org नपदेश मालाटी. ॥२३१॥ तं तस्स सुहावहं हो ॥ ए६ ॥ व्याख्या-यो गृह्णाति प्रतिपद्यते गुरुवचनं, कीदृशं? न- पत्कथ्यमानं नावतो विशुश्मना निर्मलमनाः, औषधमिव पीयमानं तशुरुवचनं तस्य सुखावहं नवति, यथाडापाते कटुकमप्यौषधं पीतं सत्परिणामे बहुसुखदं तथा गुरुवचनमपीत्यर्थः ॥ ६॥ ॥ मूलम् ।।-अणुवत्तगा विणीश्रा । वहुखम्मा निञ्चन्नत्तिमंता य ॥ गुरुकुलवासी अमुई । धन्ना सीसा इह सुसीला ॥ ए७ ॥ व्याख्या-'अणुवत्तगा इति ' गुरूननुवर्तते इ. त्येवंशीलाः, विनीता बाह्यान्यंतरविनयवंतः, बहु कमंते सहते एतादृशाः, नित्यं नक्तिमंतः, गुरुकुलवासे वसंतीत्येवंशीलाः, न तु स्वेच्छाचारिण इत्यर्थः, ज्ञानादिकार्ये सिऽपि गुरुंन मुं. चंति, एतादृशाः शिष्या इहास्मिञ् जगति धन्याः, कीदृशाः, सुशीलाः सम्यगाचारवंतः।। ॥ मूलम् ||-जीवंतस्स इह जसो । कित्ती अ मयस्स परनवे धम्मो ।। सुगुणस्त नि- गुणस्स य । अयसो अकित्ती अहम्मो अ | ए ॥ व्याख्या-' जीवंतस्स इति ' इहास्मिञ् जगति जीवतस्तस्य यशो नवति, कीर्तिश्च नवति मृतस्य च परनवे धर्मो नवति, ॥२३१ ॥ For Private And Personal Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. उपदेश- देवादिसति स प्राप्नोतीत्यर्थः, सुगुणस्य विनीतशिष्यस्यैतन्त्रवति, निग्गुणस्स यत्ति' ऽर्विनी- JA तशिष्यस्य तु अत्र नवेऽयशोऽकीर्तिश्च नवति, परनवेऽधर्मश्च नरकादिगतिरूपोनवति ॥ए॥ ॥२३॥ ॥ मूलम् ॥-बूढावासेवि ठियं । अहव गिलाणं गुरुं परित्नवंति ॥ दत्तुब धम्मवीमं सएण दुस्सिस्कियं तंपि ॥ एU || व्याख्या- बूढावासेनि ' वृक्षावस्थायामपि गमनाऽशक्तत्वेन विधिपूर्वकमेककेत्रे स्थितं, अथवा ग्लानं मांद्ययुक्तमेतादृशं गुरुमाचार्य यत्परिन्नवत्य वगणयंति, क श्व ? दत्त श्व, यथा दत्तेनाऽवज्ञा कृता तश्रेत्यर्थः, 'धम्म विमंसएणंति 'घKमविमर्शनेन धर्मविचारणयेति यावत्, तदपि दुःशिक्षितं ज्ञेयं, इष्टशिष्याचरणमेतदित्यर्थः ॥ए || अत्र दत्तावदातः कुलपुरे नगरे संघमध्ये स्थविराचार्याः, तैरेकदा नाविनमत्यंतऽष्कालं ज्ञात्वा सर्वेऽपि गणसाधवोऽन्यदेशे प्रेषिताः, स्वयं च वृहत्वेन गंतुमशक्तत्वात्तत्रैव पुरे वसत्यां नवनागान् कल्पयित्वा स्थानवासित्वेन स्थिताः, एकदा गुरुसेवार्थ दत्तनामा शिष्यस्तत्रागतो, यस्मिन् वसतिन्नागे गुरुं मुक्त्वा स पूर्व गतस्तस्मिन्नेव नागे विहारक्रमेण वर्तमानं गुरुं दृष्ट्वा संशय. ॥३२॥ For Private And Personal Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- ॥२३३॥ मापन्नो व्यचिंतयत्, गुरवः पार्श्वस्था नन्मार्गगामिनो जाताः, स्थानपरावर्तोऽपि न कृतो दृ- मालाटी. श्यते, इति ज्ञात्वा स निन्नोपाश्रये स्थितः, निझार्थ गुरुन्निः साई निर्गतो नीचोच्चकुलेषु । परित्रमन् स नगं गतः, गुरवोऽपि तदिगितं ज्ञात्वा कस्मिंश्चिन्महेन्यगृहे गताः, तनहे व्यंतरीप्रयोगेण रुदंतमेकं शिष्यं दृष्ट्वा मा रुदिहीत्युक्त्वा तैश्चिप्पटिका वादिता, व्यंतरी नष्टा, स्वास्थ्यं च जातं. हृष्टान्यां तन्मातृपितृभ्यां गुरुन्यो मोदकाः समर्पिताः, तमादारं दत्ताय दत्वा स नपाश्रये प्रेषितः । दत्तेनाचिंति सत्यप्येतादृशे स्थापनाकुले बहुवारं भ्रामितोऽहं, पश्चाद् गुरवोऽपि सामान्यकुले गत्वा नीरसाहारं गृहीत्वा समागताः, आहारश्च कृतः, पश्चात्प्रतिकमणवेलायां दैवसिकातिचारालोचनावसरे गुरुन्निरुक्तं, नो महानुनाव! अद्य धात्रीमिस्त्वया नक्षितोऽस्ति, ततः सम्यगालोचयेति श्रुत्वा दत्तश्चिंतयतिस्म, गुरुवो मदीयं सूक्ष्मदोषं पश्यंति, स्वकीयं म- ॥ २३३ ॥ हांतमपि च दोषं न विलोकयंति, एवं स गुरोरुपरि मत्सरं दधार, पश्चात्प्रतिक्रमणं कृत्वा, स स्वस्थानं यावजबति तावद् गुरुगुणावर्जिता शासनसुरी दर्शयाम्येतस्य गुरुपरानवफल 30 For Private And Personal Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी, नपदेश- मिति विचित्य महांधकारकरणेन तं व्यामोहयतिस्म. दत्तः किमपि न पश्यति. आकुलीनूतः पूत्कार कत्तुं लग्नः, गुरुणोक्तं त्वमत्रागब? तेनोक्तं कथमागगमि? हारमहं न पश्यामि, गुरु॥३५॥ णा निष्टिवनं स्पृष्ट्वा स्वांगुलिरुदिप्ता, दीपकवज्ज्वलंती तेन दृष्टा, दत्तेन चिंतितं गुरवो बहु. सावधं दीपकमपि धारयंति, छ तस्याऽवगुणमेव प्रतिनासतेस्म. शासनदेवतयोक्तं रे दुरासमन् पाप्मन् गौतमसदृशं गुरुं यत्परानवति, तत्किं दुर्गति गंतुमिचतीत्यादिबहुकर्कशवाक्यै स्तस्य शिक्षा दत्ता, ततोऽसौ पश्चात्तापं कुर्वन् गुरुचरणयोर्निपत्य पुनः पुनः स्वापराधं कमयामास. प्रांते सम्यगालोचितपापकर्मा सतिं गतः, इछ दत्तदृष्टांतेन गुरोरवज्ञा न विधेयेत्युपदेशः ॥ इति सप्तविंशतितमोऽयं दत्तसंबंधः॥श्णा अथ गुरोरुपरि नक्तिरागोपनयमाह ॥ मूलम् ॥-आयरियन्नत्तिरागो । कस्स सुनखत्तमहरिसीसरिसो॥ अवि जीवियं वघसियं । न चेव गुरुपरित्नवो सदिन ॥ १० ॥ व्याख्या-'आयरिश इति ' आचार्योपरि नक्तिरागोऽत्यंतरः स्नेहः कस्य नवति ? सुनकत्रनामा यो महर्षिस्तस्य सदृशः समः, याह. शः सुनकत्रस्य गुरोरुपरित्नक्तिराग आसीतादृशो न कस्यापीत्यर्थः, कीडशो नक्तिरागस्तेन र ॥२३॥ For Private And Personal Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- ॥२३५॥ हितः? जीवितमपि स्वप्राणधारणमपि ' ववसियंति' त्यक्तं परं गुरुपरिन्नयो गुरुतिरस्कामालाटी, रो 'न सहिनति' न तितिक्षितः न दमित इत्यर्थः ॥१०॥ अत्र सुनक्षत्रसंबंधो लिख्यते एकवारं श्रीवीरप्रभुः श्रावस्त्यां समवंसृतः, तत्र गोशालकोऽपि समागतः, नगरमध्ये प्रवृत्तिर्विस्तृता यदद्य नगरे झै सर्वज्ञौ समवसृतो. एकः श्रीवीरविभुद्धितीयो गोशालकश्च. गोचर्या गतेन श्रीगौतमेन तत् श्रुत्वा समागत्य नगवतः पृष्टं, कोऽयं गोशालकः? यो लोकानां मध्ये सर्वज्ञबिरुदं धारयति. नगवतोक्तं गौतम! शृणु ? सरवणनाम्नि ग्रामे मंखलिनाम्नो मंखस्य नज्ञ स्त्री, तत्कुक्षिसमुद्भूतो गोबहुलब्राह्मणस्य गोशालायां जातत्वानोशालकनामाऽसौ यौवनं प्राप्तः, तदवसरेऽहं उद्मस्थावस्थायां राजगृहे चतुर्मासके स्थितः, सोऽपि ब्रमंस्तत्रागतः, मया चत्वारि मासदपणपारणकानि परमानेन कृतानि, तन्मदिमानं दृष्ट्वा स चिंतितवांश्च, यद्येतदीयः शिष्यो नवामि तदा प्रतिदिनं मिष्टान्ननोजनं करोमि. इति वि. ॥२३॥ चाहिं तव शिष्योऽस्मीति कथयित्वा स मम पृष्टौ लग्नः, षड् वर्षाणि मया साई ब्रांतः, ए. कवारं कमपि योगिनं दृष्ट्वा यूकाशय्यातरोऽयमिति स तं इसितवान्. क्रुझेन तेन तेजोलेश्या For Private And Personal Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ १३६ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मुक्ता, मया शीतलेश्यामोचनेन स रक्षितः, तदा तेन तेजोलेश्यासमुत्पादनोपायः पृष्टः, मयापि जाविज्ञावं ज्ञात्वा कथितः पश्चान्मत्तः पृथग्भूतः षण्मासान् कष्टं विधाय स तेजोलेइयां साधितवान. अष्टांगनिमित्तविच्च जातः इवं स लोकानां पुरः सर्वज्ञत्वं स्थापयति, परं तन्मिथ्याभाषा, अयं जिनो वा सर्वज्ञोऽपि नैति जगवद्वाक्यं श्रुत्वा त्रिके चतुष्के राजमार्गे सर्वेऽपि लोकाः कथयति, यदयं गोशालकः सर्वज्ञो नास्तीति कस्यचिन्मुखादेतत्सर्व गोशालकेन श्रुतं, तस्य क्रोधः समुत्पन्नः, एतदवसरे आनंदनामानं साधु गोचर्यं गतं दृष्ट्वा तं समाकार्य स कथयतिस्म, जो आनंद दृष्टांतमेकं शृणु ? यथा केचिणिजः क्रयाकैः शकटानि नृत्वा चलिताः, अटव्यां गतास्तृषातुरा जलमन्वेषयंति, तैश्चत्वारि वाल्मिकशिखराणि दृष्टानि एकं शिखरं जनं तन्मध्याऊं गोदकसदृशमुदकं निर्गतं, पायं पायं सर्वेऽपि संतुष्टाः, द्वितीयशिखरभेदने क्रियमाणे केन चिच्छेन वारिता अपि ते न विरमंतिस्म तद्वेदनतः स्वर्ण निर्गतं. एवं तृतीयभेदनेन रत्नानि निर्गतानि चतुर्थभेदनावसरे वृद्धेन बहुतरं वारिता अपि प्रतिलोमतस्त निदं तिस्म ततोऽतिज्ञयं करो दृष्टिविषः सर्पो निःसृतः तेन सूर्यसन्मुखं विलो - For Private And Personal मालाटी. . ॥ २३६ ॥ Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ २३७ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir क्य सर्वेऽपि नस्मसात्कृताः, एकः स वृवणिग्मुक्तः, तथा दे आनंद तव धर्माचार्योऽपि स्वकी तृप्तो मय करोति, परमहं तं ज्वालयित्वा जस्मसात्करिष्यामि त्वां तु वृदवजिमिव हितोपदेशदायकं न ज्वालयिष्यामि, इति श्रुत्वा समुत्पन्नजय आनंदोऽपि जगवदसर्वामपि प्रवृत्तिं कथयतिस्म; जगवदाइया गौतमादीनां च ज्ञापितं, सर्वेऽपि दूरे स्थि ताः, गोशालकस्तत्रागतः कथयतिस्म, जो काश्यप ! त्वं मां स्वशिष्यं कथयसि तदसत्यं, स तु तव शिष्यो मृतः, अहं तु तदीयं बलवचरीरमधिष्टाय स्थितोऽस्मि एतत् श्रुत्वा जगवतोऽवज्ञां कुर्वतं तं ज्ञात्वा गुरुनक्तिरागतः सुनक्षत्रसाधुर्गोशालकायैवं वदति, जो स्वधर्माचार्य किं निंदसि? स एव त्वं गोशालकोऽसि, इति श्रुत्वा क्रोधवशतस्तेन तेजोलेश्यया ज्वालितः स समाधिना मृत्वाऽष्टमस्वर्गे देवत्वेनोत्पन्नः, एतदवसरे द्वितीयः सर्वानुभूतिनामा साधुरपि सर्वजीवान् कामयित्वाऽनशनमाराधनां कृत्वा समागत्य गोशालकसमुखं वदतिस्म, टेन सोऽपि ज्वालितो मृत्वा द्वादशे स्वर्गे समुत्पन्नः, पश्चानगवतोक्तं, हे गोशालक ! किमात्मानमपलपति ? यथा चौरो नश्यन् तृणेन स्वात्मानमाच्छादयति, परं स For Private And Personal मालाटी. ॥ २३७ ॥ Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- ॥२५ ॥ Dastak नननं तिष्टति, तथा त्वमपि मत्तो बहुश्रुतो जातो, मामेवाऽपलपसीत्यादिवचनैः स क्रुको नगवा- मालाटी, परि तेजोलेश्यां मुक्तवान्, सा जगवंतं त्रिःप्रदकिणीकृत्य पश्चालित्वा गोशालकशरीरं प्रविष्टा, पश्चाजोशालकः प्राह नो काश्यप त्वमितः सप्तमे दिवसे मरणमवाप्स्यसि, जगवतोक्तमहं तुषोडशवर्षाणि यावत्केवलित्वेन विचरिष्यामि, परं त्वं तु सप्तमे दिवते महती वेदनामनुनूयण मरिष्यसि. पश्चाजोशालकः स्वस्थानमागतः, सप्तमे दिवसे शांतपरिणामेन तेन सम्यक्त्वं स्पृटं, मनसि स चिंतयतिस्म, हा मया विरुई कृतं, नगवदाझालोपः कृतः, साधुधातो विहितो मया, नवांतरे मम का गतिविष्यतीति विचार्य शिष्यानाहूय कथयतिस्म, मरणानंतर मम कलेवरं पादयोर्बध्वा श्रावस्त्यामिस्तततो भ्रामणीयं, यतोऽजिनेनापि मया जिन इति बिरुदं धारितमित्यात्मनिंदां कुर्वन स मृत्वा हादशस्वर्गे समुत्पन्नः, पश्चाविष्यैर्गुरुवचनं प्र. माणीकरणीयमित्युपाश्रयमध्ये एव श्रावस्तीनगरीमालिख्य कपाटं दत्वा पादयो रज्जू ब. ॥३०॥ ध्वा स भ्रामितः, एवं सुनकत्रवदन्येनापि साधुना गुरुनक्तिरागो विधेय इत्युपदेशः ॥ इत्यटाविंशतितमः संबंधः ॥ २॥ की For Private And Personal Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी. ॥२३ ॥ ॥ मूलम् ॥–पुनेहिं चोप्रा पुरा-कोहि सिरिजायणं नविनसत्ता ॥ गुरुमागमेसि- लद्दा । देवयमिव पज्जुवासंति ॥१॥ व्याख्या-'पुनेहिं इति ' पुण्यैः कृत्वा चोदिताः प्रेरिताः, पुराकृतैः पूर्वन्नवकृतैः, श्रियो नाजनं लक्ष्मीस्थानं, एतादृशा नविकसत्त्वा नव्यजी. वा गुरुं स्वकीयं धर्माचार्य 'आगमेसिनदा इति ' अग्रे नावि नई कल्याणं येषां ते, एतादृशा दैवतमिव पर्युपासते, यथा देवता सेव्यते, तथा गुरुमपि ते सेवंते इत्यर्थः ॥१॥ ॥ मूलम् ।।-बहुसुस्कसयसहस्साणं । दायगा मोयगा हसयाणं ॥आयरिश्रा फुममेयं । केसिपएसी य ते हेक ॥२॥ व्याख्या-'बहु इति ' बहुनां सुखशतसहस्राणां सु. खलक्षाणां दायका दातारः, पुनर्छःखशतानां मोचकाः, दुःखेन्यो मोचयंतीत्यर्थः, आचार्या धर्माचार्या एतादृशा नवंति, एतत्स्फुटं प्रकटं वर्तते, अत्र संदेहो नास्ति, यथा प्रदेशिनानो राज्ञः केशिनामाचार्यः 'ते हेकइति ' तहेतुः सुखहेतुतिस्तक्षदित्यर्थः ॥ २॥ अत्र केशि प्रदेश्योरुपनयो निरूप्यते, तद्यथा जंबूहीपे नारते वर्षे कैकेयाईविषये श्वेतांबापुरी, तत्राऽधर्मवतामवतंसको नित्यरुधिर ॥२३॥ भूमिका For Private And Personal Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- मालाटी ॥श्व ०॥ लिप्तहस्तस्त्यक्तपरलोकः पुण्यपापनिरपेक्षः प्रदेशिनामा नृपः, तस्य चित्रसारथिनामा मंत्री, - सोऽन्यदा प्रदेशिनृपेण श्रावस्त्यां जितशत्रुपार्श्वे प्रेषितः, तत्र केशिकुमारनाम्नो मुनेर्देशनांश्रुत्वास परमश्रावको जातः, केशिकुमारं विज्ञपयनिस्म स्वामिन्नेकवारं श्वेतांब्यां कृपा विधेया, महान लानो नविष्यति, तदा केशिगणधरेणोक्तं नवतां स्वामी दुष्टोऽस्ति, तत्कग्रमागम्यते ? चित्रेणोक्तं राजा उष्टश्चेत्किं? अन्ये बहवो नव्यसत्त्वास्तत्र निवसंति, केशिकुमारेणोक्तं प्रस्तावे ज्ञास्यते. पश्चाच्चित्रः श्वेतांब्यां समागतः, केशिकुमारोऽपि बहुमुनिपरिवृतो मृगवननाम्नि वने श्वेतांब्यां समवसृतः, चित्रसारथिरपि तदागमनं श्रुत्वा मनसि चिंतयति, मयि राज्यचिंताकारके सति दुर्बुद्धिमान पापकारको मन्नृपो मा नरके व्रजतु ? अतोऽमुं मुनिसमीपं नयामीति विचिंत्याऽश्वक्रीडामिषेण राजानं बहिरानयत्, अतिश्रमातुरो नूपः श्रीकेशिकुमारविनूषितं वनमाजगाम. तत्र बहुलोकमध्ये देशनां ददंतं गणधरमालोक्य स चित्रं पचतिस्म. किमेते मुंमा जमा अझानिनो लोकानामग्रे कश्रयंति ? चित्रेणोक्तं नाहं जानामि. नवतां यदीला तर्हि तत्र गत्वा श्रूयते. ॥२०॥ For Private And Personal Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी. ॥२१॥ एवमुक्ते चित्रेण साई स तत्रागतः, गत्वा वंदनादिविनयं विनैव स गुरूणां पृच्छतिस्म, नव- दाझा चेत्तिष्टामि, गुरुणोक्तं नवतां नूमिरियं वर्तते, यमाचरत ? इति श्रुत्वा स पुरतः स्थितः, तं दृष्ट्वाऽाचार्या विशेषेण जीवादिस्वरूपं वर्णयंति, तत् श्रुत्वा प्रदेशिनृपोऽवक् इदं सर्वमसंबई, यत्प्रत्यकेण दृश्यते तत्सत्यं, यथा पृथिव्यप्तेजोवायवः प्रत्यदेण दृश्यंते, तश्रा ना. यं जीवो दृश्यते, खपुष्पवदविद्यमाना जीवसत्ता कथं कथ्यते ? तदा केशिकुमारेणोक्तं, जो नृप यस्तु तव दृष्टौ नायाति, तत्सर्वेषामपि दृष्टौ नायाति, यदि त्वं कथयिष्यसि यदहं न पक्ष्यामि तत्सर्वमसत्यं तन्मिथ्या, यतः सदृष्टमेकेन चाऽदृष्टं नाऽसत्यतां याति; अश्र यदि कथयिष्यसि सर्वेऽपि न पश्यंति, तर्हि किं त्वं सर्वज्ञोऽसि ? सर्वज्ञास्तु जीवं प्रत्यक्षेण पश्यं. ति, त्वं स्वशरीरम्याग्रजागं पश्यसि, पुनः पृष्टिनागं न पश्यसि, अतः कश्रमरूपिजीवस्वरूपं त्वं पश्यसि ? अतो जीवसत्तामनुमन्यस्व ? परलोकसाधनं प्रमाणय ? तदा प्रदेशीनृपे- णोक्तं स्वामिन् मदीयः पापीयान् पितामहो नवन्मते नरकं गतो नविष्यति, अहं तु त - स्यातीववक्षन्न आसीत्, तेनाप्यागत्य मम नोक्तं, तत्कथं श्रद्दधामि जीवसत्ता ? केशिकुमा ॥ २१ ॥ 1 For Private And Personal Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी. ॥२५॥ रश्रमणेनोक्तं तउत्तरं शृणु ? यश्रा कोऽपि पुरुषस्त्वदायमूरिकतया राड्या साई विषयसेवामाचरति, तदाचरंतं तं त्वं यदि पश्येस्तदा किं तस्य कुर्याः? नृपेणोक्तं तमेकघातेन धिाखंडं कृत्वा मारयामि, कणमपि गृहे कुटुंबमिलनार्थं नाराज्ञां समर्पयामि; गुरुणोक्तमेवं ते नारकाः कर्मसंबज्ञा नात्राायातुं शक्नुवंति; पुनरपि नृपेणोक्तं मदीयाऽतीवधर्मवती माता नवन्मते स्वर्गमाप्ता नविष्यति, तयाऽपि नागत्योक्तं, ततोऽहं कथं जीवसत्ता प्रमाणयामि? तदा केशिगणधरेणोक्तं, नवान् नव्यवस्त्रचंदनादिलिप्तगात्रः स्त्रिया साई सौधे रममाणो नवेत्तदवसरे कोऽपि चांमाल स्त्वामशुचिकरणनूमौ समाकारयति तदा नवांस्तत्र गछेशा न वा ? नृपेणोक्तं न गवामि; गुरुणोक्तं तथा देवा अपि स्वनोगान मुक्त्वा उगधं मृत्युलोकं नायांति. यमुक्तं चत्नारिपंचजोयण-सयाई गंधो अ मणुअलोगस्स ॥ नटुं वच्च जेणं । न हु देवा तेण आवंति ॥१॥ पुनरपि नृपेणोक्तं स्वाभिनेकवार जीवनगृहीतश्चौरो मया लोहकोष्टके क्षिप्तो, हारं च पिहितं, कालेन चारोद्घाटनं कृत्वा विलोकितं, चौरो मृतो दृष्टः, तत्र कलेवरे च कीटकराशयः ॥४॥ For Private And Personal Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. उपदेश- समुत्पन्ना दृष्टाः, परं विज्ञगि न पतितानि. तज्जीवनिर्गमनेऽन्येषां चागमनेऽवश्यं विज्ञणि न- Ka वत्येव; तानि तु न दृष्टानि, ततो नास्ति जीवः, केशिकुमारेणोक्तं शृणु ? ॥१४॥ कश्चित्पुरुषो गर्नागारे स्थापितः, सर्वहाराणि पिधाय मध्यस्थितः शंखमय नेरी वाद यति, तदीयशब्दो बहिः श्रूयते वा न वा ? नृपेणोक्तं श्रूयते. गुरुणोक्तं वहिःशब्दनिस्सरणेऽप- वरकन्नित्तौ किं विज्ञणि पतंति ? नृपेणोक्तं न पतंति; गुरुणोक्तं यदि रूपिशब्देनापि निइं न पतति, तर्हि अरूपिजीवेन कथं चिं पतति ? पुनरपि प्रदेशिनृपेणोक्तं स्वामिन्ने कश्चौरश्चूर्णीकृत्य प्रदेशे प्रदेशे विलोकितोपि तस्य जीवो न दृष्टः, केशिगणधरेणोक्तं त्वं तु काष्टवाहक श्व मू र्यो दृश्यसे, यथा केचित्काष्टवाहकाः काष्टगृहणार्थ वने गताः, एकस्य कश्रितमयमनिवर्त ते, वेलायां रसवती विधेया, चेदग्मिर्याति तदाऽरणिकाष्टमध्यादग्निनिष्कासनीय इति कथयि त्वा ते गताः, अग्नौ गते तेनापि मूर्खेण अरणीकाष्टमानीय चूर्णं चूर्णं कृतं, परं तत्राग्निन * दृष्टः, तावता ते समागताः, तन्मुर्खतां च ज्ञात्वा हितीयमरणीकाष्टमानीय सरकेणोन्मथ्या ग्निः पृकटीकृतो रसवती निष्पादिता, नोजनं च कृतं. यथा काष्टमध्ये स्थितोऽग्निरुपायेन ॥२५॥ For Private And Personal Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेशा- साध्यस्तथा कायस्थितो जीवः साध्य इति श्रुत्वा प्रदेशिनृपो वदतिस्म. स्वामिन्नेकश्चौरो म मालाटी. या तोलयित्वा श्वासरोधनेन मारितः, पुनस्तुलनायां स तावन्मान एव जातः, तदा मयाज्ञा-५ ॥४॥ तं जीवो नास्ति, नवति चेत्तस्मिन् गते किंचिन्न्यूनो नवेदयं चौरः, केशिगणधरेणोक्तं नो महीपते! यथा पूर्व तोलितोऽपि चर्ममयो दृतिः पश्चाक्षायुना पूरितोऽपि तावत्प्रमाण एवनवति, न नारवृहिजायते, तथाऽयमपि. त्वं सम्यग् विचारय ? यदि रूपिव्येण वायुना ना. रो न वृहस्तर्हि अरूपिव्ये चात्मनि गते का न्यूनता ? सूक्ष्मरूपियाणां यदि विचित्रा गपतिस्तहि अरूपिणः किं कथनीय ? एतन्मध्ये किं भ्रांतोऽसि ? आत्माऽनुमानप्रमाणगम्यः, के. वलिनां तु प्रत्यक्षप्रमाणगम्योऽस्ति, पुनश्चाई सुखी, अहं पु:खीत्याकारं ज्ञानमात्मनो ल. क्षणं तस्माजीवोऽस्ति. यथा तिलेषु तैलं, पुग्धे घृत, काटेऽनिस्तथा कायेऽपि जीवः। इत्यादि बहुप्रधानामुत्तरं शास्त्रयुक्त्या दन, विगतसंदेहो नृपश्चिंतयति, सत्यमेतत्, ध. ॥॥ न्यमिदं ज्ञानं, गुरून्नत्वा स विज्ञपयतिस्म लगवन् त्वउपदेशमंत्रेण मम हृदयस्थितो मिल च्यात्वपिशाचो नष्टः, परं कुलक्रमागतं नास्तिकमतं कथं मुंचामि? तदा केशिकुमारेणोक्तं For Private And Personal Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश: ॥ २४५ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir जो प्रदेशिनृप कथं लोहवलिगिव मूर्खो जवसि ? यथा केचिणिजो वाणिज्यार्थ देशांतरं ग ताः, मार्गे गच्छन्निस्तैर्लोहाकरो दृष्टः, लोहेन च शकटानि भृतानि, पुनरग्रे ताम्राकरो दृष्टो, लोदं त्यक्त्वा ताम्रं नृतं, एकेन वणिजा लोहं न त्यक्तं, पुनरग्रे गनुनी रूप्याकरो दृष्टः, ताम्र त्यक्त्वा रूप्यं नृतं बहूक्तेऽपि लोहवणिजा तु लोहं न त्यक्तं, अग्रे स्वर्णाकरो दृष्टो, रूप्यं त्यक्त्वा स्वर्ण नृतं, अग्रे रत्नाकरो दृष्टः स्वर्गं त्यक्त्वा रत्नानि नृतानि लोहवणिजं ते कथयंतिस्म, जो मूर्ख ! किं लब्धं हारयसि रत्नजातं ? लोहं त्यक्त्वा गृहाण रत्नानि ? अन्यथा प चापं करिष्यति, एवं बहूक्तोऽपि स न मन्यते, प्रत्युतैवं कथयतिस्म, जवतां मध्ये स्थैर्यं नास्ति, यदेकं मुक्त्वा द्वितीयं गृह्णीय, द्वितीयं मुक्त्वा तृतीयं गृह्णीय, परमेदमित्रं न करोमि; मया तु यदाहतं तदाहृतमेव पश्चात्सर्वेऽपि ते स्वगृहमागताः, रत्नवनप्रभावेण च सुखिनो जाताः तान् दृष्ट्वा लोहवाणिजो मनसि पश्चात्तापं कर्त्तुं लग्नो, हा मया किं कृतं ? यदेतेषां कथनं नांगीकृतं ? एवं स बहुकालं शुशोचेति. इवं त्वमपि जो प्रदेशिनृप स लोहवणिगिव पश्चात्तापं करिष्यति, पुनर्यो विवेकी नवति स कुलकमागतं रोगदारिद्र्यादिकं त्यक्तुं किं न For Private And Personal मालाटी. ॥ २४५ ॥ Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- वांति ? यदि कुलमार्गो धर्मः स्यात्तदाऽधर्मनानापि नष्टं, किंच-दारिद्यदास्यदुभंग-तादुः- मालाटी. 1 खितादि पित्राचरितं ॥ नैव त्याज्यं तनयैः । स्वकुलाचारैककथितनयैः॥१॥ तस्मान कुला॥४६॥ चारो धर्मः, किंतु जंतुरक्षादिरेवेत्यादिवचनैः प्रतिबुझः प्रदेशिनृपः सविनयमेवं वदतिस्म. न. गवन् सत्यमेतत् नवाक्यं, अयमर्थः, अन्यः सर्वोऽप्यनर्थ एवेत्युक्त्वा सम्यक्त्वमूलानि - दशवतानि स जग्राह; पुनः शिवावसरे केशिगणधरेणोक्तं- 'माणं तुम पएसी पुछि रमगिजे नवित्ता, पला अरमणिले नविकसि इति राजप्रश्नीयसूत्रं, एतस्यायं नावार्थः-पू. वमन्येषां दाता नूत्वा संप्रति जिनधर्मप्रतिपत्त्या तेषामदात्रा न नाव्यं. अस्माकमंतरायस्य जिनधर्मापत्राजनस्य च प्रसक्तेः; ततश्विरप्रसक्त(वृन)दानस्य लोकविरुत्वाऽपवाजनादिदोषः, पात्रबुद्ध्या तु तेषां न देयमेव, यथाईमौचित्यादिदानं तु न क्वापि निषिद्ध्यते. मिथ्यात्वं तु वर्जनीय, दयादानं तु सर्वोपरि त्वया धारणीयमिति गुरुशिदां गृहीत्वा स गृहमागत्य धनं ॥२६॥ चतुर्षु नागेषु न्यस्तवान्. एको नागोतःपुरस्य, हितीयः सैन्यस्य, तृतीयो नांडागारस्य, च. तुर्थो दानशालायां दानस्य; एवं श्रावतं पालयतस्तस्य कियत्यपि काले गते परपुरुषलुब्धार S For Private And Personal Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी. ॥॥ ON स्वकीया पट्टराझी सूर्यकांतानानी नोजनमध्ये तस्मै विषं ददातिस्म. प्रदेशिनृपेण तद् झातं, अव्याकुलितः क्रोधमुक्तः पौषधशालायामागत्य स दर्नसंस्तारकं विधायैशान्यां दिशि सन्मुखं स्थित्वा, नमस्कारं श्रीनगवते केशिगणधराय धर्माचार्याय च कृत्वा, स्वकीयव्रतातिचारं सम्यगालोब्य प्रतिक्रम्य कालं कृत्वा, प्रश्रमस्वर्गे सूर्यानना. नि विमाने चतुःपल्योपमायुःसूर्यालनामा देवो जातः, ततव्युत्वा महाविदेहेऽवतीर्य स मोदं यास्यति. अतो नरकदत्तहस्तेनापि पापवता प्रदेशिना यदमरविमानं प्राप्त, तत्केशिगणध. रमाहात्म्यं, अतो दुःखनिवारका धर्माचार्या यत्नेन सेवनीया इत्युपदेशः ॥ इत्येकोनत्रिंशनमः संबंधः ॥ २ ॥ ॥ मूलम् ॥-नरयगश्मणपडिहबए । कए तह पएसिणा रना ॥ अमरविमाणं पत्तं । तं आयरियप्पन्नावेणं ॥ ३ ॥ व्याख्या-'नरय इति' नरकगतिगमनं, तत्र 'पहिचए - ति' प्रस्थानके कृते सत्यपि ' तह इति ' तथा 'पएसिणा रना' इति प्रदेशिनाना राज्ञा यदमरविमानं देव विमानं प्राप्तं, तदाचार्यप्रनावेश केशिगणधरमाहात्म्येन, अतो गुरुसेवनं म. ॥२५॥ For Private And Personal Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- ॥२४॥ हाफलदायि नवतीत्यर्थः ॥ ३ ॥ मालाटी. ॥ मूलम् ।।-धम्ममइएहिं असुंदरहि । कारणगुणोवणिएहिं ॥ पल्हायंतोए मणं । सीसं चोएई आयरित ॥ ५॥ व्याख्या-धम्म इति 'धर्ममयैर्धर्मप्रचुरैर्धर्मसहितैरिति यावत्, अति सुंदरैर्दोषरहितैः, कारणानि ज्ञानदर्शनचारित्राणि, तेषां गुणास्तैरुपनीतानि सहि तानि एतादृर्वचनैर्मनश्चित्तं पह्लादयन, आचार्यः शिष्यं 'चोएत्नि' प्रेरयति शिक्षा ददातीत्यर्थः ॥ ४ ॥ ॥ मूलम् ॥-जीयं काऊरा पणं । तुरमिणिदत्तस्स कालिअअजेण ॥ अचियसरीरं च+ । न य नणियमहम्मसंजुत्तं ॥ ५ ॥ व्याख्या-'जीयं इति' स्वकीय जीवितं पणं कृ स्वा 'तुरमणिति' तुरमिणीनाम्नि नगरे 'दत्तस्सत्ति' दत्तनानो राज्ञः 'कालिअअजेणत्तिय कालिकाचार्येण, च पुनः शरीरमपि त्यक्तं, मनसा स्वदेदोऽपि त्यक्तः, परमधर्मसंयुक्तमसत्यं वचनं न नणितं न नाषितं ॥ ५॥ अत्र कालिकाचार्यसंबंधो यथा तुरमिणीनामनि नगरे जितशत्रुनामा नृपः, तत्रैकः कालिकनामा विप्रः, तस्य नश ॥२४॥ For Private And Personal Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी. ॥श्वा नानी नगिनी, तस्या दत्तनामा पुत्रः, एकदा कालिकब्राह्मणेन स्वयंबुझेन चारित्रं गृहीतं, क्र मेण चाचार्यपदं प्राप्तं, तन्नागिनेयो दत्तनामा निरंकुशो यूतादिव्यसनान्निनूतो नृपसेवां करो ति, कर्मयोगेन राज्ञा तस्य मंत्रिपदं दत्तं. लब्धाधिकारेण तेन राजानं बहिनिष्कास्य स्वयं राज्यं गृहीतं. राजापि तनयानष्टः, प्रचनं च स्थितवान्. अथ स दत्तनृपो महाक्रूरकर्मा मिथ्यात्वमोहितोऽनेकान यागान कारयति, पशृंश्च घातयति. तदवसरे तत्र कालिकाचार्याः समवसृताः, तदा नशमातुरुपरोधेन स दत्तमंत्रीश्वरोऽपि वंदनार्थमागतः, गुरुनिर्देशना दत्ता, यतः-धर्मानं धनत एव समस्तकामाः । कामेच्य एव सकलेंश्यिजं सुखं च ॥ कार्यार्थिना हि खलु कारणमेषणीयं । धर्मो विधेय इति तत्वविदो वदंति ॥ १ ॥ इति श्रुत्वा दत्तेन यागफलं पृष्ट, गुरुणोक्तं यत्र हिंसा तत्र धर्माऽनावः, यउक्तं-दमो देवगुरूपास्ति-निमध्यय. नं तपः॥ सर्वमप्येतदफलं । हिंसां चेन्न परित्यजेत् ॥१॥ पुनरपि हितीयवारं यागफलं पृष्टं, गुरुणोक्तं हिंसाऽर्गतिकारणं वर्तते, यदुक्तं पंगुकुष्टिकुणित्वादि । दृष्ट्वा हिंसाफलं सुधीः ॥ निरागस्त्रसजंतूनां । हिंसा संकल्पतस्त्यजेत् ॥ १॥ पुनर्दत्तेनोक्तं, कथमित्यमुनरं ? यादृशं वए For Private And Personal Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मुपदेश- मालाटी. ॥२५॥ नवति तादृशं सत्यमेव वदत? तदा कालिकाचार्येण चिंतितं यद्यप्ययं राजा यागरक्तोऽस्ति, तथा- पि यन्नाव्यं तन्त्रवतु ? परं मिथ्या न जल्पामि, प्राणांतेऽपि मिथ्यानाषणं न श्रेयः, यउक्तंनिंदंतु नीतिनिपुणा यदि वा स्तुवंतु । लक्ष्मीः समाविशतु गवतु वा यथेष्टं । अद्यैव वा मरणमस्तु युगांतरे वा । न्याय्यात्पथः प्रविचलंति पदं न धीराः॥१॥ इति विचार्य कश्रित नो दत्त निश्चयेन नरकगतिरेव यागफलं, यउक्तं-यूपं ठित्वा पशून हत्वा । कृत्वा रुधिरकर्दमं ॥ यद्येवं गम्यते स्वर्गे । नरके केन गम्यते ॥ १॥ दत्तेनोक्तं कश्रमेतद् ज्ञायते ? गुरुगोक्तं इतः सप्तमे दिवसे घोटकखुरोचलिता विष्टा तव मुखे पतिष्यति, पश्चात्त्वं लोहकुंमिकायां पतिष्यसि. एतदनुमानेन तवावश्य नरकगति विनीति ज्ञेयं. दत्तेनोक्तं नवतां का गतिनविष्यति ? गुरुन्निरुक्तं वयं धर्मप्रनावेण स्वर्गे गमिष्यामः। इति श्रुत्वा समुत्पन्नक्रोधेन दत्तेन चिंतितं, यदि सप्तदिवसमध्ये एतवाक्यं न मिलिष्य- ति, तदैनमवश्यं मारयिष्यामीति स्वसेवकांस्तत्समीपे मुक्त्वा नगरमागत्य नगरवीथिका अशुचिनिष्कासनपूर्वकं शोधयामास. सर्वत्रापि पुष्पाणि विकीर्णानि, स्वयं चांतःपुरे स्थितः, अy ॥२५॥ For Private And Personal Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश मालाटी. ॥३१॥ षड् दिनानि गतानि, अष्टमदिनभ्रांत्या सप्तमे दिने क्रोधमाधायाऽश्वमारुह्य गुरून् हंतुं याव- जबति, तदवसरे कश्चिदृो मालाकारो वृनीतिबाधया पीमितो रथ्यायां विष्टां कृत्वा पुष्पै. राबाद्य गतोऽस्ति, तदुपरि दत्तनृपाश्वचरणो निपतितः, समुचलनवस्करांशो नृपमुखे पतितः समुत्पन्नो विश्वासः, पश्चालितो दत्तनृपः, एकांतं ज्ञात्वा राजपुरुषैर्गृहीतो, जितशत्रुनृपश्च राज्ये स्थापितः, पश्चात्सामंतपुरुषैश्चिंतितं जीवन्नयं दुःखदायी नविष्यतीति ज्ञात्वा स लो हकोष्टिकायां क्षिप्तो, बहूनि दिनानि महत्कष्टमनुन्नवन् विलपन पूत्कारं कुर्वन् मृत्वा सप्तमनरकावनि प्राप. श्रीकालिकाचार्यास्तु चारित्राराधनेन स्वर्ग गताः, एवं साधुना प्राणां ते. पि मिथ्यानाषणं न विधेयमित्युपदेशः ॥ इति त्रिंशत्तमः संबंधः॥ ३०॥ ॥ मूलम् ॥–फुपागम्मकहंतो । जहाठियं बोहिलानमुवहण ॥ जह नगवन वि. सालो । जरमरणमहोयही प्रासि ॥ ६ ॥ व्याख्या-'फुक इति ' स्फुटं प्रकटं सत्यार्थमः कश्रयन्नन्नाषमाणः सन् यथास्थितं सत्यं बोधिलाज़मागामिनि नवे धर्मप्राप्तिमुपहंति नाशयति, यथा नगवतः श्रीमहावीरस्य मरीचिन्नवे विशालो विस्तीणों जरामरणरूपो यो महो ॥२५१ ॥ For Private And Personal Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. FE. उपदेश- दधिर्महासमुशे विस्तीर्ण आसोहनूव; कोटाकोटीप्रमाणः संसारो वस्ति इत्यर्थः ॥६॥ अ- Vत्र श्रीमहावीरपूर्वनवस्वरूपं निरूप्यते॥५२॥ प्रथमन्नवे पश्चिममहाविदेहे नयसारनामा कश्चिद्ग्रामाधिपतिः, सोऽन्यदा काष्टानयना थै वनं गतो मध्याह्न नोजनायोपविष्टः, तदवसरे कश्चित्सार्थभ्रष्टो मुनिस्तत्रागतः, तं दृष्ट्वाडतीवसंतुष्टो नयसारो नावतस्तस्मै शुक्षाहारं दत्तवान्. आहारकरणानंतरं साधोर्मार्गदर्शनार्थ साई चलितो, योग्यं ज्ञात्वा साधुना देशनया तस्य सम्यक्त्वं प्रापितं, ततोऽसौ साधु नत्वा गृहं गतः, कालांतरे स सौधर्मे समुत्पन्नः ॥ इति छितीयो नवः ॥ ततश्च्युत्वा तृतीये नवे मरीचिनामा चक्रवर्तिसुतः समुत्पन्नः, श्रीप्रश्रमप्रभुदेशनां श्रुत्वा नोगांस्त्यक्त्वा स्थविरांतिके चारित्रं जग्राह. अधीतैकादशांगीको चारित्रं प्रपालयनेकवारमुष्णकाले तापादिपीमितश्चितयितुं लग्नः, चारित्रं मया तु दुष्पालनीयं, अतीवपुष्करोऽयं चारित्रधर्मो, न मया पालयितुं शक्यो, न चापि गृहे गमनं युक्तं, इति विचार्य तेनैको नवीनस्त्रिदंकिवेषो गृहीतः, यः कोऽपि धर्म पृथति तस्याग्रे स साधुधर्म प्रकाशयति, यः कोऽपि देशनाशक्त्या प्रतिबोधं प्रा. ॥२५२।। For Private And Personal Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- मालाटी. ॥२५३॥ नोति तं नगवत्पार्चे प्रेषयति. श्चमनेके राजपुत्रास्तेन प्रतिबोधिताः, नगवता साई स वि- चरति; विहारं कुर्वन्नेकवारमयोध्यायां लगवान् समवसृतः, नरतः प्रभुवंदनार्थमागतो, देशनाते च पृत्रतिस्म. नगवनस्यां महत्यां पर्षदि कोऽपि नावी तीर्थंकरो वर्त्तते ? नगवतोक्तं त. वायं पुत्रो मरीचिनामा परिव्राजकवेषधारी अस्यां चतुर्विंशतिकायां चतुर्विंशतितमो वईमाननामा तीर्थकरो नावी; महाविदेहे मूकायां स प्रियमित्रनामा सार्वनौमो नविष्यति, नर. ते च प्रश्रमोऽयं त्रिपृष्टनामा वासुदेवः, इति पदक्ष्यं भुक्त्वा स चरमजिनो नविष्यतीति श्रुत्वा नरतस्त्रिःप्रदक्षिणीकृत्य मरीचिं नत्वा कश्रयतिस्म. नो मरीचे संसारे यावान् लानस्तावांस्त्वयैव लब्धो, यतस्त्वं तीकरो नावी १ चक्रवर्ती २ वासुदेवश्च ३ अहं त्वदीयं परिव्राजवेषं नानमोदयामि, परं त्वमंतिमजिनो नविष्यसि, तेन त्वां वंदामीत्युक्त्वा नरते गते मरीचिस्त्रिपदीमास्फाल्य नृत्यन् वदतिस्म, यतोऽहं पदत्रयमवाप्स्यामि, ततो मम कुलमुत्तममिति पुनः पुनः कुलमदकरणेन तेन नीचैर्गोत्रं ब8. पश्चात्प्रथमप्रत्नौ मोदं गते साधुनिः साई विहरतस्तस्य तनौ मांद्यं समुत्पन्नं, असंयत ॥२५३॥ For Private And Personal Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. उपदेश- त्वान्न कोऽपि तस्य सेवां करोति. तदा स चिंतयतिस्म यदा सजो नवामि तदैकं क्षुल्लकं क- Jo रोमि, क्रमेण तस्य स्वास्थ्यं जातं. एकदा कपिलनामा राजपुत्रो मरीचेर्देशनां श्रुत्वा प्रति॥२५॥ बुझः, तदा मरीचिनोक्तं नो कपिल त्वं साधुसमीपे चारित्रं गृहाण ? तेनोक्तमहं नवतां शि प्यो नविष्यामि. मरीचिना सर्वमपि स्वस्वरूपं दर्शितं, यन्मयि चारित्रं नास्ति. तथापि कपिलो नानुमन्यते; कथयतिस्म किं नवदर्शनमध्ये सर्वश्रा धर्मो नास्त्येव ? मरीचिना ज्ञातं मम योग्योऽयं मिलितः, इति ज्ञात्वा मरीचिरुवाच 'कपिला बंपि इहयपि 'नो कपिल तत्र महान् धर्मोऽस्ति, मम पार्श्वे तु स्तोकोऽस्ति; एतउत्सूत्रवचनेन तेनैककोटाकोटीप्रमाणा संसारवृक्षः कृता, तदनालोज्य चतुरशीतिलकपूर्वायुः परिपाल्य स चतुर्थे नवे पंचमस्वर्गे दशसागरोपमायुः सुरो जातः ॥ ४॥ ___ ततश्च्युत्वा पंचमे नवे कोजागसन्निवेशेऽशीतिलकपूर्वायुर्ब्राह्मणो जातः, तत्र त्रिदंडि. को जूत्वा बहुकालं नवे भ्रांतः, पश्चात् षष्टे नवे स्थूणानगर्यां हासप्ततिलकपूर्वायुः पुष्पनामा ब्राह्मणस्त्रिदंझिको नूत्वा सप्तमे नवे प्रथमस्वर्गे मध्यमस्थितिर्देवो जातः ॥ ७॥ तत ॥२५॥ For Private And Personal Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org मालाटी. नपदेश च्युत्वाऽष्टमे नवे चैत्यसन्निवेशग्रामे षष्टिलक्षपूर्वायुरग्निद्योतनामा हिजः, प्रांते त्रिदंडित्वेन J मृतो नवमे नवे हितीयस्वर्गे मध्यमस्थितिर्देवो जातः ॥ ए ॥ ततश्च्युत्वा दशमे नवे मंदि॥२५॥ रसन्निवेशे षष्टिलक्षपूर्वायुरग्निनूतिनामा हिजः, प्रांते त्रिदंडिको नूत्वा मृतः, एकादशे नवे तृतीयस्वर्गे मध्यमस्थितिकत्वेनोत्पन्नः ॥ ११ ॥ ततश्च्युत्वा हादशे नवे श्वेतांब्यां चतुरशीतिलक्षपूर्वायु रजिनामा विप्रः, प्रांते त्रिदमिकत्वेन मृत्वा त्रयोदशे नवे चतुर्थ देवलोके मध्यमस्थितिकोऽमरः समुत्पन्नः ॥ १३ ॥ पश्चाद्वहुकालं नवे ब्रांन्वा चतुर्दशे नवे राजगृहपुरे चतुस्त्रिंशल्लकपूर्वायुः स्थावरनामा विप्रः, प्रांते त्रिदंडिको नूत्वा मृतः पंचदशे नवे पंचमस्वर्गे मध्यमस्थितिकत्वेनोत्पन्नः ॥ १५ ॥ ततश्च्युत्वा षोडशे नवे कोटिवर्षायुर्विश्वनूतिनामा युवराजपुत्रो जातः, तत्र वैराग्यपरायणेन संनूतिसाधुपार्श्वे चारित्रं गृहीत्वा दुस्तपं तपस्तप्तं. एकदा मासपणपारणके मथु. करायां स गोचर्यां गतो दुर्वलत्वेन गोराघातेन नूमौ पतितः, तं दृष्ट्वा वैशाखनंदिनामा पितृ व्यपुत्रो इसतिस्म. स दिवसः क्व गतो ? यस्मिन् दिने त्वं मुष्टया कोष्टकफलजनमकरोत्, ॥२५॥ For Private And Personal Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॥३॥६॥ नपदेश- व हास्यं कृतं, समुत्पन्नक्रोधः समुबाय तां सौरनी शृंगयोहीत्वाऽाकाशे ब्रामयित्वा नि- मालाटी. IA दानं कृतवान्. यद्येतस्य तपसः फलं नवेत्तदाहं बहुबलवान नूयासमिति सहस्रवर्षाणि तप स्तप्त्वा प्रांतेऽनालोचितपापकर्मा मृत्वा सप्तदशे नवे सप्तमस्वर्गे नत्कृष्टस्थितिर्देवो जातः॥ ॥१७ ॥ ततश्च्युत्वाऽष्टादशे नवे पोतनपुरे प्रजापतिनानो नृपस्य गृहे स्वयंपरिणीतस्वपुत्री." मृगावतीराझीकुदौ सप्तस्वप्नसूचितस्त्रिपृष्टनामा वासुदेवो जातः, जरताई साधयित्वा बहुपापं कृत्वा चतुरशीतिलसर्वायुः परिपाल्यैकोनविंशे नवे सप्तमनरकावनिं गतः ॥ १७ ॥ ततश्च विंशतितमे नवे स सिंहत्वेनोत्पन्नः ॥ २०॥ एकविंशतितमे नवे महाविदेहे मूकायां राजधान्यां धनंजयराझो गृहे धारिणीकुदौ चतुर्दशस्वप्नसूचितः प्रियमित्रनामा चक्रवर्ती जातः, पोहिलाचार्यपार्श्वे दीक्षां गृहीत्वा कोटिवर्ष यावच्चारित्रं परिपाल्य, सर्व चतुरशीतिलकपूर्वायुर्भुक्त्वा चतुर्विंशतितमे नवे सप्तमे स्वर्गे देवो जातः. ततश्च्युत्वा पंचविंशतितमे नवे उत्रिकायां पुर्या जितशत्रुनृपगृहे लशकुको पंचविंशतिलकपूर्वायुनंदनामा पुत्रो जातः, पोटिलाचार्यपार्श्वे दीक्षां गृहीत्वा यावज्जीवं मासकपणै ॥२५॥ For Private And Personal Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ २५७ ॥ www.kobatirth.org विंशतिस्थानकतपः समाराध्य तीर्थकरनामकर्मोपार्जितवान् लक्षवर्षाणि यावच्चारित्रं पालयित्वा प्रांत चैकमासिक्या संलेखनया षडूविंशतितमे नवे दशमस्वर्गे पुष्पोत्तरावतंसविमाने विंशतिसागरोपमायुः सुरो जातः ततश्च्युत्वा सप्तविंशतितमे नवे स चतुर्विंशतितमो जिनः संजातः इवं मरीचिनवे नृत्सूत्राऽसत्यनापणतस्तेन कोटाकोटीप्रमाणः संसारो वर्द्धितः, एवमन्येऽपि जीवा उत्सूत्र जापणतः संसारं वईयंतीत्युपदेशः । इत्येकत्रिंशत्तमः संबंधः ॥३१॥ a3 Acharya Shri Kallashsagarsuri Gyanmandir ॥ मूलम् ॥ — कारुन्नरुसिंगार - नावजयजीवित करणेहिं ॥ साहू अवि अ मरंति । नियमं विदंति || ७ || व्याख्या -' कारुन्न इति ' कारुण्यं करुणाभावः, रुन्नशब्देन रोदनं, शृंगारजावो हावादिविलासः, जयो राजादीनां जीवितांतकरणैरनुकूल प्रतिकूलोपसर्गकरणैः साधवोऽपि च त्रियंते, कदाचिज्जीवितं त्यजंति, परं निजनियमं स्वकीयत्रतं न च नैव विराधयंति पूर्वोक्तैः कारुण्यादिनिर्वतं न विराधयंतीत्यर्थः ॥ ७ ॥ ॥ मूलम् ॥ अप्पा हियमायरंतो । अणुमोतो अ सुग्गई लहइ || रहकारदा प्र णुमो-यंतो मिगो जह बलदेवो ॥ ८ ॥ व्याख्या- ' अप्पा इति ' श्रात्मनो हितं तपःसंय For Private And Personal मालाटी. ॥ २५७ ॥ Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- मालाटी. ॥२५॥ मादि समाचरन् सजति लनते, च पुनदा दिधर्ममनुमोदयन्नपि 'सुग्गई लहत्ति ' सज- ति लन्नते; रथकारो मुनिदानदाता, अनुमोदकः साधुदानानुमोदनाकारको मृगो दरिणश्च पुनर्यथा बलदेवस्तपोकारको बलदेवनामा मुनिः, एते त्रयोऽपि पंचमे स्वर्गे गताः, धर्मः कृतः कारितोऽनुमोदितोऽपि च फलदायको नवतीत्यर्थः ॥ ७॥ अत्र कथा-यदा कृतहारिकादाहनिदानेन वैपायनेनाऽग्निकुमारेण नूत्वा धारिकादाहः कृतस्तदा नगराद् धावेव कृष्णबलन निर्गतौ, अन्ये सर्वेऽपि ज्वलिताः,ौ बांधवौ वनांतर्गतौ, कृष्णस्य पिपासा लग्ना, बलनशे जलानयनार्थं गतः, तत्र वैरिन्निः साई युद्ध क्रियमाणे रात्रिः पतिता, श्रीकृष्णो वृक्षाधश्चरणोपरि चरणं स्थापयित्वा यत्र सुप्तोऽस्ति, तदवसरे तत्र श्रीनेमिमुखविज्ञातस्वहस्तक णमरणहेतुकगृहीतवनदासो जराराझीतनुजो जराकुमारस्तत्रागतः, तेन भ्रमता रात्रौ श्री. कृष्णचरणपद्मं दृष्टं, ज्ञातं ज्वलदिदं मृगचक्षुर्विलोक्यते, कर्जातं यावदाकृष्टेन बाणेन चरणो विः, पार्श्वे समागत्य निजबांधवं ज्ञात्वा पश्चात्तापं कुर्वन जराकुमारो विलपतिस्म. कृष्णेनोक्तं नो पापिन् इतः शीघ्रतरं ग ? अधुना बलन्नः समागमिष्यति, त्वां च मारयिष्य ॥२५॥ For Private And Personal Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश 1124 11 www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ति; एवमुक्ते गतो जराकुमारः, पश्चादायुःप्रांते कृष्णस्य क्रोधः समुत्पन्नः, मनसि च चिंतितवान, अहो ! विलोकयत ? अहं षष्ट्यधिकशतत्त्रय संग्रामकारको महाबलवानेतादृशमपि मांजरासूनुर्बाणेन दत्वा कुशलेन गतः, एवं दुर्ध्यानवशतो मृत्वा स तृतीयं नरकं गतः । तदवसरे जलं गृहीत्वा रामोऽपि तत्रागतः, पीतांबरं प्राद जो बंधो मया त्वदर्थं शीतलं जलमानीतं, नहाय तज्जलं पिबेत्युक्तोऽपि स न जल्पति रामेण चिंतितं जलानयनार्थं गतस्य मे बहुवेला लग्ना, श्रतोऽयं मम बांधवः क्रुद्धो विलोक्यते, अतः सम्यगेनं कामयामीति संचिंत्य स तच्चरणयोर्निपत्य विज्ञपयतिस्म, जो बंधो कोऽयं क्रोधावसरः ? अस्यां महाटव्यामावामेकाकिनौ तिष्टाः, त्वं समुत्तिष्ठेति पुनः पुनरुक्तेऽपि यदा स न जल्पति, तदा मोह तो मृतमप्यमृतं तं ज्ञात्वा स्वस्कंधे समारोप्य चलितः, यतः संसारे वस्तुत्रयमधिकं वनेते. यडुक्तं - तीर्थकराणां शाम्यत्वं । सपत्नीवैरमेव च ॥ वासुदेवबलस्नेहः । सर्वेभ्योऽप्यधिकं मतं ॥ १ ॥ एवं मृतं स्वबांधवं स्कंधे धारयन् तत्सेवां कुर्वनेकदा सिदार्थनाम्ना देवेनागत्य यंत्रमध्ये वालुकापीडननिदर्शनेन बोधितोऽपि स न बुधः प्रत्युत खमुत्पाट्य म For Private And Personal मालाटी, ॥ २५ला Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी, नपदेश दीयं बांधवं कथं मृत कश्रयसीति तं मारणार्थ धावितः, देवोऽदृश्यीनूतः, पुनरपि झितीय- 3. वारं पर्वतशीलायां कमलं वपंतं तं दृष्ट्वा रामेणोक्तं, नो मूर्ख ! कथं शीलायां कमलो ॥६॥ मः संन्नवति? देवेनोक्तं यदि त्वदीयो मृतबंधुरुवाय त्वां भ्रातरिति कथयिष्यति तदाऽत्रापि कमलोजमो नविष्यति. श्चमुक्तेऽपि मोहवशतो वातरं मृत न जानाति, एवं षण्मासान यावत्रांतः, पश्चाबरीरं विनष्टं ज्ञात्वा मुक्तं, सिदार्थ देवेन तरीरं समुझे क्षिप्तं. पश्चाबहु विलपन् बलदेवः श्रीनेमिनाथप्रेषितचारणर्षीश्वरेणागत्य बोधितो, वैराग्यपरायणेन तेन चारणमुनिसमीपे चारित्रं गृहीतं. अत्युग्रं तपः समाचरनेकवारं मासपणपारणके स आहारार्थ समागबन्नेकया कूपकंगस्थितया वामब्रुवा दृष्टः, तद्रूपमोहितया तया घटनांत्या पुत्रकंठे पाशो निहितः, तद् दृष्ट्वा बलसाधुनोक्तं नो मुग्धे किमाचरसि? मोहपरवशा पुत्रं मारयसि, साधुना चिंतितं धिग्मदीयं रूपं ! अतः परं मम नगरागमनं न श्रेयः, वनवास एव वरं । इत्यनिग्रहं गृहीत्वा स तुंगिकागिरौ स्थितः, यदा पारणके कोऽपि सार्थः काष्टार्थी वा तत्रागवति, स च शुमानमर्पयति चेत्तदा स आहारं करोति; नो चेत्तपोवृदिः, श्वं तपस्यत ॥९॥ For Private And Personal Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. ॥३६१॥ उपदेश- स्तस्याऽनेका लब्धयः समुत्पन्नाः, देशनया चाऽनेकान् व्याघ्रसिंहादीन स बोधयतिस्म. सि- Jहार्थदेवोऽपि तत्सेवायां तिष्टति; तवैको मृगोऽतीवनको तद्देशनया प्रतिबुदः साधुसेवामह निशं करोति; वने च भ्रमति. यत्र कुत्रापि चाहारयोगं जानाति, तच्छुईि संझया साधवे निवेदयति. साधुरपि तं पुरतः कृत्वा तत्र गति. एवमेकदा कोऽपि रथकारो वनमागतो मह. तीमाईचिन्नां वृक्षशाखां मुक्त्वा रसवती निष्पादितवान्. मृगोऽप्यग्रतः स्थितः सन शुलनावनां नावयन्नस्ति. तदवसरेऽबिन्ना तरुशाखा त्रुटित्वा वयाणामुपरि समकालं पतिता.कालं कृत्वा ते पंचमे स्वर्गे देवत्वेनोत्पन्नाः, तपःकारकस्तु बलसाधुः, साहाय्यदाता रथकारः, अनुमोदनाकारको मृगः, एतैस्त्रिनिरपि समानफलमवाप्तं. अतोऽयं धर्मः कृतोऽपि कारितोऽ. प्यनुमोदितोऽपि च समानफलदायको नवतीति धर्म एवोद्यमो विधेय इत्युपदेशः ।। इति घात्रिंशत्तमः संबंधः॥ ३२ ॥ ॥ मूलम् ॥-जंतं कयं पुरा पू-रणेण अश्क्क रं चिरं कालं ।। जा तं दयावरे इह । करिंतु तो सफलियं इंतं ॥ ॥ व्याख्या-'जं तं कयं इति' पुरा पूर्वं यत्तपः पूरणेन ॥२६१।। For Private And Personal Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ २६२ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir पूरनाना तापसेन कृतं प्रतिपुष्करमतिकर्कशं चिरं कालं बहुकालं यावत्, यदि तत्तपा दयापरो दयायुक्तः सन् इहास्मिन् संसारेऽकरिष्यत् ' तो इति ' तर्हि सफलमनविष्यत्; इदं तु तपो बहुतरमपि ज्ञानदोषेण तु फलप्राप्त्या निष्फलमेव जातमित्यर्थः ॥ ॥ प्रत्रकथा विंध्याचलपार्श्वे पेढालनाम्नि ग्रामे पूरणनामा श्रेष्टी परिवसति, स एकदा वैराग्यमापन्नः स्वपुत्रं स्वपदे संस्थाप्य तामलिवत्तापसीं दीक्षां जग्राह पष्टषष्टपारणकं करोति. पारण के चतुको पात्रमादाय परिमितगृहेषु निक्षार्थ जमति यदि प्रथमखंडेऽन्नादि पतति तदा स पकिन्यो ददाति द्वितीयखं पतितं मत्स्यादित्यः समर्पयति, तृतीयखं पतितं स्थलचरेभ्यः, चतुर्थखं पतितं च स्वात्मना भुंक्ते. इवमत्युग्रं द्वादशवर्षाणि यावदज्ञानतपो विधायकमासि क्या संलेखनया कालं कृत्वा स चमरचंचायां राजधान्यां चमरेंशे जातः, यद्येतत्तपःकष्टं स दयासहितकरिष्यत्तदा बहुफलमन्नविष्यदित्यतो ज्ञानयुक्तमेव तपो विधेयमित्युपदेशः इति त्रयस्त्रिंशत्तमः संबंधः ॥ ३३ ॥ ॥ मूलम् ॥ - कारनीश्रावासे । सुहुअरं नक्रमेण जश्वं ॥ जह ते संगमरा । For Private And Personal मालाटी. ॥ २६२ ॥ Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी, ॥२६३॥ सपामिहेरा तया अासि ॥ १० ॥ व्याख्या--' कारण इति ' कारणेन रोगवा ईक्यादिना ए कस्थानस्थायिनमपि सुष्टुतरमतिशयेन गाढमुद्यमेन सर्वायासेन 'जश्अवंति' चारित्रविषये यतनीय; यथा ते चारित्रविषये यतनावंत एकस्थानवासिनः संगमस्थविरनामान आचार्याः, तया इति ' तदा ‘सपाडिहेरा इति ' देवसान्निध्यान्माहात्म्यवंत आसन् ॥ १० ॥ ॥ मूलम् ॥-एगंतनीयावासी । घरसरणाश्सु जर ममत्तंपि ॥ कह न पमिहंति कलि-कलुसरोसदोसाण आवाए ॥ ११ ॥ व्याख्या-'एगंत इति ' रोगादिकारणं विनैकां ते. न नित्याडवासी नित्यमेकांतस्थानवासी 'घरसरणासुत्ति ' गृहसज्जीकरणादिषु यदि मम | त्वमपि वहति धारयति, तर्हि स कथं न पतिष्यति ? कुत्र ? कलिः कलहः, कलुषो मलिनाचरणं, रोषः क्रोधः, एतेषां दोषाः, तेषामापदि स पुमान् कथं न पतिष्यतीति संबंधः ॥११॥ ॥ मूलम् ||-अविकचिकण जीवे । कुत्तो घरसरणगुत्तिसंठप्पं ॥ अविकनियाय तं त- ह। पमिश्रा असंजयाण पदे ॥ १२ ॥ व्याख्या-'अविकत्तिकण इति' अहत्वा जीवान प्राशिनः ‘कनो इति ' कुतः ‘घरसरणत्ति ' गृहसंमार्जनं 'गुनिसंतप्पंति' गृहस्य परितो र २६३ ॥ For Private And Personal Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- मालाटी. ॥२६॥ काकरणं, 'अविकनिया इति ' जीवघातकाः 'तं तहनि' तथाप्रकाराः, एतादृशा वेषधार- का असंयतानां पनि मार्गे निश्चयेन पतिता झेयाः ॥ १२ ॥ ॥ मूलम् ॥–श्रोवोवि गिहिपसंगो। जश्णो सुइस्स पंकमावह ॥ जह सोवरदत्तरिसी। हसिन पज्जोअनरवश्णा ॥ १३ ॥ व्याख्या-'थोवोवीति ' स्तोकोऽपि गृहिप्रसंगः शुइस्य यतेर्निर्मलचारित्रवतः पापरूपं पंकं कर्दममावहति, यथा स वरदत्तनामा शषिर्मुनिः प्रद्योतनरपतिना चंडप्रद्योतनरपतिना चंप्रद्योतनाम्ना नृपेण हसितः, नो नैमित्तिक त्वां वंदामीति हास्यं कृतं ॥ १३ ॥ अत्र कथा चंपायां मित्रप्रनो नामा राजा, तगृहे धर्मघोषनामा मंत्री, तत्रैको धनमित्रनामा श्रेटी, अतीवराजनान्यः, तगृहे धनश्रीनाम्नी नार्या, तयोः सुजातकुमारनामाऽत्यंतरूपलावण्यादिगुणोपेतो यशस्वी स्त्रीवल्लन्नः पुत्रोऽस्ति. सोऽन्यदा धर्मघोषमंत्रीश्वरस्यांतःपुरपार्श्वे गवन् प्रियंगुमंजरीनाम्न्या मंत्रिस्त्रिया दृष्टः, तपलावण्यादिमोहिताः सर्वा अपि मंत्रिस्त्रियः परस्परमिवं कथयंतिस्म. जो सख्योऽस्माकमयं पुरुषो वसनो खगति, परं सा धन्या यस्या अयं ॥२६॥ For Private And Personal Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी. ॥६५॥ नोक्ता नविष्यति. वं विचिंत्यैकदा प्रियंगुमंजरी प्रबन्नं सुजातकुमारवेषं परिधाय सपत्नीनिः साई पुरुषवत्क्रीमां करोति, परस्परं रमते, तत्सर्वं मंत्रिणा दृष्टं, मनसि क्षेषो जातः, चिंतयतिस्म, अ. हो सर्वा अपि मदीयाः स्त्रियः सुजातकुमारेण साई विलसंति; सुजातोपरि षमाधाय स्थितः, सर्वा अपि स्त्रियस्त्यक्ताः, एकदा कूटपत्रं लिखित्वा तेन राझो हस्ते समर्पित, एतादृशः कूटलेखकोऽयं सुजातकुमारो मारणीय इति. तत् श्रुत्वा राज्ञा चिंतितं यदि सहसा मारयिष्यामि तदा मदीयाऽपकीनिविष्यतीति ज्ञात्वा कूटपत्रं लिखित्वा चंध्वजनृपपार्श्वे ते. न सुजातकुमारः प्रेषितः, मध्ये लिखितमस्ति यदयं सुजातकुमारो मारणीय इति. तदा चंध्वजेन चिंतितं कथमेषः पुरुषरत्नं निहन्यते ? पश्चाचरप्रेषणेन तेन सर्वापि प्रवृत्तिाता. पुत्रोऽसौ प्रवनवृत्त्या रक्षितः, स्वकीया चंझ्यशानाम्नी नगिनी सुजातकुमाराय समर्पिता, स्व. मंदिरे च स्थापितः, पश्चाचंश्यशासंयोगेन सुजातकुमारस्य तनौ रोगः समुत्पन्नः, तया चिंतितं धिगस्तु मां, यन्मत्संयोगेनायं पुरुषो रोगी जातः, तदा सुजातकुमारेणोक्तं नो सुलो ॥२६॥ ३४ For Private And Personal Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश ।। २६६ ।। www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir चने नायं कोऽपि तवापराधः ममैवायमप्यशुनकर्मणां दोषः, इत्यादिवचनैः प्रतिबुद्धा वैराग्यमापन्नाऽनशनविधानेन सा समाधिना मृत्वा देवत्वेनोत्पन्ना, पूर्वजवं चावधिना ज्ञात्वा तत्रागता सुजातकुमारायैवं वदतिस्म, स्वामिंस्त्वत्प्रसादेन चंड्यशाजीवोऽहं देवो जातोऽस्मि ततो यदाज्ञा तत्करोमि. सुजातकुमारेणोक्तं मां मातृपितृसमीपे मोचय ? कलंकं चोत्तारय ? यथाहं दीक्षां गृह्णामि देवेनापि तथैव कृतं स चंपानगर्या नद्याने मुक्तः, ततो नगरप्रमाणां शिलां विकुर्व्य मनो राजा भाषितः, जो नराधम कथं सुजातकुमारोपरि विरुद्धं कृतं ? राजापि जीतः सन् तच्चरणयोर्निपत्य सर्वमपि यथास्थितं प्रोवाच; सुजातकुमारचरणौ च शरणीकृत्य पुनः पुनः स कामितवान् देवेनापि शिला संहृता, पश्चात्तेन दस्तिनः स्कंधे समारोप्य समहोत्सवं सुजातकुमारो नगरमानीतः, पश्चात्पित्रा साईं दीक्षां गृहीत्वा केवलं प्राप्य स मोहं गतः, धर्मघोषमंत्री श्वरोऽपि राज्ञा देशाद्वहिर्निष्कासितः पुत्रैः स्त्रीजिश्व धिक्कृतो भ्रमन् स राजगृहमागतः, स्थविरांतिके वैराग्यपरायणेन तेन चारित्रं गृहीतं; गीतार्थो जातः, विहारं कुर्व For Private And Personal मालाटी. ॥ २६६ ॥ Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी, उपदेशन वरदत्तनानि नगरे वरदत्तमंत्रियो गृहे निवार्थमागतः, तदा वरदत्तमंत्री पायसन्नोजनं ला- त्वा सन्मुखमागतः, कथितं च स्वामिन् गृहाणेदं शुक्ष्मन्न ? तन्मध्यादेको बिंदुरधः पतितः, ॥२६॥ तं दृष्ट्वा धर्मघोषनामा मुनिः पश्चालित्वा गतः । वरदत्तमंत्रिणा चिंतितमाहारार्थमागतोऽप्ययं शुक्षदारं कथं न गृहीतवान् ? इति यावस चिंतयति तावदधातितपायसविंदोरुपरि मक्षिका समागता, तां दृष्ट्वा गृहगोधिका समागता, तदुपरि ककलाकः समागतः, तधाय मार्जारी धावतिस्म, तधाय गृहकुर्कुरः समागतः, गृहकुकुरवधार्थ रथ्याः कुर्कुरो धावितः, रथ्याकुर्कुरो ग्रहसेवकैर्निहतः, तदा रथ्यालोकैर्गृहकुकुरो हतः, परस्परं गृहसेवकानां रथ्यालोकानां च चकारमकारादिवचनानि जस्पतां कलहः समजायत, क्रोधवृौ शराशरिखजाखजियुद्धे जायमाने वरदत्तमंत्रिणा चिं. तितं, अहो धन्योऽयं साधुर्येनैतावंतं नाविनमुपश्वं ज्ञात्वा दीयमानमपि शुक्षानं न गृहीत; धन्योऽयं जैनधर्मः, स चायं जंगमतीर्थरूपः साधुर्मम कथं मिलिष्यतीति चिंतयतस्तस्य जातिस्मरणमुत्पन्नं, सर्वमपि प्राचीनदीक्षासूत्रं स्मृतिमापन्नं, गृहीतचारित्रो देवतादत्तवेषो वर ॥२६॥ For Private And Personal Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी. ॥१०॥ दत्तनामाऽयं स्वयंबुशे मुनिर्विहरन् सुसुमारपुरे नागप्रासादे कायोत्सर्गमुझ्या स्थितः, एत- स्मिन्नवसरे धुंधुमारनृपपुत्री अंगारवतीनाम्नी अत्यंतरूपवती वर्तते. एकदा तया कयाचिद्योगिन्या साई राजपुच्या विवादः कृतः, योगिनी च निरुत्तरीकृता; योगिन्याः क्रोधः समुत्पन्नः, अंगारवत्या रूपं चित्रपट्टे समालिख्योजयिन्यां चंडप्रद्योतस्य दर्शयामास. तड्पमोहितेन योगिनीमुखादंगारवती रूपवती ज्ञात्वा धुंधुमारनृपोपरि दूतप्रेषणेनांगारवती याचिता. धुंधुमारेणोक्तं स्वपुत्री तु मनःप्रसत्त्या समर्प्यते, न तु बलात्कारेण गृहीतुं शक्यते. इति दूतमुखात् श्रुत्वा समुत्पन्नक्रोधश्चंडप्रद्योतनामा नृपो महता दलेनागत्य सुसुमारपुरं वेष्टयामा. स. अल्पसैन्यो धुंधुमारनृपो नगरमध्ये एव स्थितो, न तु बहिर्निर्गतः, एवं बहुदिनेषु गतेषु धुंधुमारेण कश्चिनैमित्तिकः पृष्टो मम जयः पराजयो वा नावी? नैमित्तिकेनोक्तं निमित्तमवलोक्य कथयिष्यामि. ___ पश्चान्नैमिनिकश्चतुःपश्रमागत्य बढूननकान नापयामास, ते नीता नागप्रासादमध्यस्थितवरदत्तमुनिसमीपे गताः, नयाकुलांस्त्रस्तांस्तान दृष्ट्वा वरदत्तेनोक्तं यूयं मा बिन्नीत मा ॥२६॥ म For Private And Personal Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश मालाटी. ॥२६ ॥ १ बिनीत? जवतां जयं नास्तीति ऋषिवाक्यं श्रुत्वा नैमित्तिकेनागत्य राज्ञे कश्रितं, राजन न- वतां सर्वथा नयं नास्ति, जयो नविष्यति, तत् श्रुत्वा हृष्टो नृपो नगराबहिनिर्गत्य युझे चं डप्रद्योतं निर्जित्य जीवंतं गृहीत्वा नगरमागतः, धुंधुमारेणोक्तं तव कीदृशं दं ददामि ? चं मप्रद्योतेनोक्तं अहं तव गृहे प्राघूर्णकः समागतोऽस्मि, ततः प्राघूर्णकोचितं दम देहीति को मलं विनयवाक्यं श्रुत्वा धुंधुमारेण चिंतितं, यतः-गुरुरनिर्विजातीनां । वर्णानां ब्राह्मणो गुरुः ॥ पतिरेव गुरुः स्त्रीणां । सर्वस्याऽन्यागतो गुरुः ॥ १ ॥ इत्युक्तत्वात्सर्वश्रायं पूज्य एव. अथ च प्रार्थनानंगोऽपि महतां न श्रेयसे. यदुक्तं-याचमानजनमानसवृत्तेः । पूरणाय बत जन्म न यस्य ॥ तेन नूमिरतितारवतीयं । न द्रुमैन गिरिनिन समुः॥१॥ एवं विचार्य तेन स्वपुत्री परिणायिता; कथितं च मदीयेयं पुत्री विशेषेण माननीया; तेनापि सा पट्टराया झी कृता; एकवारमेकांते चंडप्रद्योतेन रायै पृष्टं स्वल्पसैन्योऽपि त्वदीयः पिता मां कथम- * जयदिति. अंगारवत्या कथितं स्वामिन नागप्रासादस्थितैकमुनिप्रोक्तानमिनबलेन मम पितु यो जातः, तत् श्रुत्वा तत्र चंडप्रद्योतेनागत्य, नो नैमित्तिकमुने त्वामहं वंदामीति हास्य ॥६॥ For Private And Personal Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश मालाटी, ॥२७॥ र कृतं. वरदत्तमुनिना चिंतितं क्व मया निमित्तं प्रकाशितं ? एवं विचारयता तेन ज्ञातं, सत्यं त्रस्तानामत्रागतानां बालानां मा विनीत? नवतां नयं नास्तीति कथनतो मम निमित्तदोषो लग्नः, पश्चात्तदालोज्य चारित्राराधनेन स सजति प्राप. एवं शुश्चारित्रिणा स्तोकोऽपि गृहिप्रसंगो न विधेय इत्युपदेशः ॥ इति चतुस्त्रिंशत्नमो वरदत्तसंबंधः ॥ ३४ ॥ ॥ मूलम् ।। तनावी वीसंन्नो । नेहो रश्वश्यरो जुवरजणे ॥ सयणघरसंपसारो । त वसीलवयाई फेमिज्जा ॥ १४ ॥ व्याख्या-'सप्रावो इति' सनावः स्त्रीणामग्रे हृदयवार्ता याः प्रकाशनं, विधनः स्त्रीणां विश्वासः, स्त्रीलिः साई स्नेहकरणं, रतिव्यतिकरः कामक. थाकथनं स्त्रीजनैः साह, स्वजनाः संबंधिनो, गृहं स्वकीयं मंदिरं, तेषां संप्रसारः पुनःपुनरालोचनं. एते सर्वेऽपि पदार्थास्तपः षष्टाष्टमादि, शील सदाचारः, व्रतानि मूलगुणाः, एतानि स्फेटयंति नाशयति ॥१४॥ ॥मूलम् ॥–जोइसनिमित्तअस्कर-कोनयाएसनूश्कम्मेहिं ॥ करणाणुमोयणेहिं य । साहुस्स तवस्कन हो ॥ १५ ।। व्याख्या- जोसेति ' ज्योतिःशास्त्रकथनं, निमित्तं हो. ॥७॥ For Private And Personal Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी. उपदेश रादिनिमिनकथनं, कौतुकं समश्यादिकथनं, आदेश दमित्रमेव नविष्यतीति कथनं, नूति- कर्मशब्देन मंत्रितरता दिदानं, एतैः पदार्थैः कृत्वा, अथवा एतेषां पदानामिति विनक्तिव्यत्य॥२१॥ - यो वा, स्वयं करणेन परतः कारणेन च, पुनरेतदाचरतामनुमोदनेन साधुर्मुनिस्तस्य तपःक यो नवति, एतान् साधवो नाचरंतीत्यर्थः ॥ १५ ॥ ॥ मूलम् ॥-जह जह कीर संगो। तह तह पसरो खणे खणे होश ॥ थोवोवि हो बहुन । न य लहर धिरं निरंनंतो ॥ १६ ॥ व्याख्या-'जह जह इति ' यथा यथा गृ. हस्थादीनां संगः संबंधः क्रियते, तथा तथा दणे कणे 'पसरो इति' वईमानो नवति, स्तो- कोऽपि संबंधः प्रचुरो नवति. न च लन्नते प्राप्नोति धृति संतोषं, 'निरंनंतोत्ति' गुरुवचनैः निरुध्यमानोऽपि. ॥ १६ ॥ ॥ मूलम् ॥-जो चयइ उत्तरगुणे । मूलगुणेवि अचिरेण सो चय३ ॥ जह जह कुण- इपमायं । पिलिज तह कसाएहिं ॥ १७ ॥ व्याख्या-'जो चयः इति ' य नत्तरगुणानादारशुप्रिमुखांस्त्यजति स पुमानचिरेण स्तोककालेन मूलगुणानपि प्राणातिपातविरम ॥२१॥ For Private And Personal Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मुपदेश- ॥१७॥ गादीनपि त्यजति. उत्तरगुणनाशे सति मूलगुणनाशोऽपि नवत्येवेत्यर्थः, यथायथायं जीवः मालाटी. प्रमादशैथिल्यं करोति, तथातथायं जीवः कषायैः क्रोधादिकैः । पिल्लिजति ' प्रेर्यते ॥१॥ ॥मूलम् ।।-जो निबएण गिल । देहचाएवि न य घिई मुयश ॥ सो सादे सकजं । जह चंदवमसिन राया ॥ १७॥ व्याख्या-'जो निचएण इति ' यो निश्चयेन स्थैर्येण) गृह्णाति स्वकीयव्रतानि पालयति, देहत्यागेऽपि प्राणांतकष्टे जायमानेऽपि धृति संतोषं न मुंचति न त्यजति, गृहीतमनिगृहं यो न त्यजति, स पुमान स्वकार्य मुक्तिसाधनरूपं साधय ति, यथेति दृष्टांतोपन्यासे, चंज्ञवतंसको राजा, यथा चंज्ञवतंसकेन गृहीतोऽनिग्रहो न मु. रक्तस्तथाऽन्येनापि प्रवर्त्तनीयं. ॥ १७॥ अत्र कथा-साकेतपुरे चंशवतंसको नाम राजा, सु दर्शना राझी, स राजाऽतीवश्रावकोऽस्ति. सम्यक्त्वमूलानि श्रावतानि सम्यक् पालयन राज्यं करोति. एकवारं सन्नाविसर्जनं विधायांतःपुरमध्ये गत्वा सामायिकं च गृहीत्वा स का ॥२७॥ योत्सर्गमुश्या मनस्येवमवधार्य स्थितोऽस्ति, यावदयं दीपो ज्वलिष्यति तावन्मया प्रतिमयाऽत्र स्थेयं. इति प्रश्रमप्रहरो गतः, दीपं विहायं दृष्ट्वा नृपान्निग्रहमजानत्या दास्या तत्र तैल For Private And Personal Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी. ॥२३॥ मापूरितं, हितीयप्रहरो गतः, एवं प्रहरचतुष्टयं यावतैलपूरणेनाऽखंडदीपे ज्वलितेऽखंडितानि- ग्रहो नृपः प्रातः प्रदीपे निर्वा ते कायोत्सर्ग पारयित्वा स्थितः, तावदत्यंतं सुकुमालतया चतुःप्रहरमेकत्रावस्थानतो महती वेदनामनुनय विशुध्यानतः कालं कृत्वा देवत्वेनोत्पन्नः, एवमन्येनापि दृढता विधेयेत्युपदेशः ॥ एवं पंचत्रिंशत्तमः संबंधः ॥ ३५ ॥ ॥ मूलम् ॥-धम्ममिणं जाणंता । गिहिणोवि दढवया किमुय साडू ॥ कमलामेलाहरणे । सागरचंदेश इत्थुवमा ॥ २०॥ व्याख्या-'धम्ममिणं शति' इमं जिननाषितं घ. मैं जानतः सम्यगवबुध्यतः, एतादृशाः 'गिहिणोवि इति ' श्रावका अपि श्राक्षा अपि दृढा व्रतधारणे दृढा वतै ते, तर्हि साधवः किमु ? कथं साधवो दृढव्रता न नवंतीत्यर्थः; कमला. मेलोदाहरणे, कमलामेलानाम्नी कन्या, तस्याः संबंधे यः सागरचनामा कुमारः, सोऽत्रोपमा, अत्र दृष्टांतो ज्ञेयः ॥ २० ॥ अव सागरचंदाहरणं निदर्यते हारिकायां कृष्णनृपो राज्यं करोति, तद्वांधवो बलनपनामा, तत्सुतो निषधनामा कुमारः, तदंगजातः सागरचनामा कुमारो वसति, तत्रैका धनसेनपुत्री कमलामेलानाम्नी व ॥ ३॥ For Private And Personal Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश मालाटी. ॥॥ ते, सा नग्रसेननृपपुत्रस्य नन्नःसेननाम्नः समर्पितास्ति. एकस्मिन्नवसरे एकवारं नन्नःसेन- गृहे नारदमुनिरागतः, ननःसेनेन क्रीमाव्यग्रचित्तेनाडादरो न दत्तः, तदा समुत्पन्नक्रोधो नारदः समुत्पत्य सागरचंगृहमागतः, तेन विनयपूर्वकं तस्मै बहु मानं दत्त, सिंहासने च स्थापितः, तदीयचरणकालनं कृत्वा करौ मुकुलीकृत्य सहर्षमेवं स वदतिस्म. स्वामिन् कथयत? किमाश्चर्यकारि दृष्टमनुनूतं ज्ञातं वा कौतुकं ? तहिनयरंजितमना नारदः प्रोवाच, नो कुमार पृथिव्यां बहु कौतुकं विलोक्यते, परं कमलामेलारूपं महदाश्चर्यकारि दृष्टं, एतादृशं कस्यापि रूपं नास्ति; येन सा न दृष्टा तस्य जन्म निरर्थकं गतं, परं तन्मातृपितृभ्यां काचमण्योरिवाऽयुक्तः संबंधो विहितोऽस्ति; यन्नन्नःसेनाय सा समर्पितास्ति. श्चमुक्त्वा सागरचश्मनसि रागं समुत्पाद्य नारदः कमलामेलामंदिरमागतः, तयापि तस्य बढी प्रतिपत्तिः कृता; पृष्टं च काचिदाचर्यवार्ता दृष्टा ? नारदेनोक्तं यादृशं सागरचंस्य रूपमाश्चर्यकारि वर्तते तादृशं म संसारे न कस्यापि पुरुषस्य वर्तते; तपोपमा नूमौ नास्ति. तपनन्नःसेनरूपयोर्महदंतरं. ____ एवमुक्त्वा नारदे गते कमलामेला सागरचंज्ञेपरि रागवती जाता, नन्नासेनविरक्तचित्ता ॥४॥ For Private And Personal Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- ॥२७ चिंतयतिस्म, कैतादृशं मम लाग्यं ? यत्तेन सह मे संबंधो नवति; तेन विना निष्फलमेव मालाटी, मम यौवनं वपुश्चेति चेतसि सागरचं ध्यायंती तिष्टिति. अथ नारदमुखादिज्ञाततदनुरागः सागरचंशेऽपि तामेव ध्यायन कणमात्रमपि न रति प्राप. यथा धत्तूरकन्नकणेन जनः सर्व |त्र स्वर्ण पश्यति, तथा सोऽपि मोहपारवश्येन सर्वत्र कमलामेलामेव पश्यति, तन्मयो जातः, यउक्तं-प्रासादे सा दिशिदिशि च सा पृष्टतः सा पुरः सा । पर्यके सा पथि पथि च सा तक्ष्यिोगातुरस्य ॥ दो चेतःप्रकृतिरपरा नारीमेकापि सा सा । सा सा सा सा जगतिर सकले कोऽयमईतवादः ॥१॥ जगतमोनूतं मन्यतेस्म. यतः सति प्रदीपे सत्यग्नौ। सत्सु नानामणिषु च ॥ विनैकां मृगशावादि । तमोनूतमिदं जगत् ॥ २॥ भ्रांत्या सर्वत्र स कमलामेलामेव पश्यति. भ्रांतिदृष्टां तां समागत प्राणप्रिये ? त्वदालिंगनं देहीति वदन् विवि धां चेष्टां कुर्वन् स सांबकुमारेण विलोकितः, पृष्टतः समागत्य हास्यतस्तेन तदविनिमीलनं ॥५॥ कृतं. सागरचंः प्राद मया ज्ञायते त्वं कमलामेलासि, किम विनिमीलनं करोषि ? यदि समागत्य मत्संगे तिष्टेस्तदा वरं, एतत् श्रुत्वा विहस्य सांबकुमारः प्राद, वत्स नाहं कमला For Private And Personal Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी. ॥२६॥ मेलाऽस्मि, अहं त्वदीयः पितृव्यः कमलामेलकोऽस्मि; चक्षुरुद्भाव्य सम्यग् विलोकय ? अहो कामांधता! ययुक्तं-दिवा पश्यति नो घूकः । काको नक्तं न पश्यति ॥ अपूर्वः कोऽपि कामांधो । दिवा नक्तं न पश्यति ॥१॥ एतयुक्त सागरचंरेण पितृव्यो दृष्टः, तच्चरणयोर्निपतितः, स्वाऽविनयं कामयित्वा लजां त्यक्त्वा सागरचंदः प्राह. नो तात! कमलामेलकोऽस्मी. ति यमुक्तं तत्सत्यं कुरु ? सत्पुरुषाश्चोक्तं पालयंति. यदुक्तं जनायंतेणवि सजणेण । जं नासियं मुहे वयणं ॥ तवयणसाहण । सप्पुरिसा हुंति नजमिया ॥१॥ पुनः संतःपरोपकारकरणकुशला नवंति. यदुक्तं-मनसि वचसि काये पुण्यपीयूषपूर्णा-स्त्रिभुवनमुपकारश्रेणिनिः प्रीणयंतः ॥ परगुणपरमाणून पर्वतीकृत्य नित्यं। निजहृदि विकसंतः संति संतः कियंतः॥ १ ॥ अतः कारणात्कमलामेलां मेलय ? इति श्रुस्वा सांवकुमारेणापि तत्प्रतिपन्नं. पश्चात्स्वकीयविद्याबलेन तेन सुरंगां दापयित्वा कमलामेलाऽपहृता, धारिकोद्याने च समानीता. नारदः समाकारितः, तत्सादिकं च शुन्नलग्ने सागरचंइस्य सा परिणायिता, ॥६॥ For Private And Personal Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश मालाटी. ॥ प्रश्चापितृभ्यां कन्याहरणं ज्ञात्वा सर्वत्राऽवलोकित, वनमध्ये दृष्टा, कृष्णाने बुंवारवो दनः, स्वामिस्त्वयि समर्थे नाथेऽनाथस्येव ममांगजा केनापि विद्याधरेण संहृत्य वने मुक्तास्ति. तत् श्रुत्वा ससैन्यो देवकीसूनुस्तत्रागतः, तमागतं दृष्ट्वा सनारदः सांवः सन्मुखमाग. त्य पितुश्चरणयोः पपात, सर्वमपि स्वरूपं कथितं, स्वकीयपुत्रकृत्यं विज्ञाय कृष्णोऽपि तूष्णी स्थितः, पश्चात्सागरचंणागत्य नन्नासेनस्य चरणयोर्निपत्य क्षामित. परं नन्नासेनेन न कामितं. पश्चात्कमलामेलया साई सागरचंशे विषयानुप जन कियंत कालमतिवाहयामास. एकदा श्रीनगवतो नेमिविनोर्देशनां श्रुत्वा स ादशव्रतान्यंगीचकार. प्रतिदिनं स्वत्रतानि पालयन्नेकवारं श्राइप्रतिमा समुहहन स स्मशाने कायोत्सर्गमुश्या स्थितः, तदवसरे नन्नःसेनोऽपि नित्यं ग्लमन्वेषयन स्मशाने कायोत्सर्गस्थं सागरचं दृष्ट्वा चिंतयतिस्म, अहो स मीचीनोऽयमवसरोऽद्य निहन्मि मम कमलामेलानोक्तारमिति संचिंत्य स आईमृत्तिकायाः *पालिं तस्य शिरसि बध्ध्वोपरि जाज्वल्यमानान् खदिरांगारान् नृत्वाऽन्यत्र गतः, पश्चात दनां सहमानः सागरचंशे निश्चलमनाः शुन्नध्यानतो मृत्वा स्वर्ग जगाम, एवं श्राइनापि ॥ ७॥ For Private And Personal Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी. ॥७॥ यद्येतादृशा उपसर्गाः सोढाः, तर्हि साधुना तु विशेषेण सोढव्या इत्युपदेशः ॥ इति षट्त्रिं शत्तमः संबंधः ॥ ३६ ॥ ॥ मूलम् ॥-देवेहि कामदेवो । गिहीवि नय चालिन तवगुणेहिं ॥ मत्तगयंदभुअंगम -रस्कसघोरट्टहासेहिं ॥ १॥ व्याख्या- देवेहिं इति ' देवैरमरैः कामदेवनामा'गिहीवि' - गृहस्थोऽपि ' तवगुणेहिंति ' तपोगुणेन्यो नैव चालितः, कैः कृत्वा ? मत्ना ये गजेश हस्ति नो, भुजंगमाः सर्पाः, राक्षसा दुष्टदेवास्तेषां घोरा ये अट्टहासा महासनानि तैः कृत्वा न चालितः ॥ १ ॥ अत्र कामदेवदृष्टांत: चंपायां च महापुर्या जितशत्रुर्नृपः, तत्रैकः कामदेवनामा गाथापतिः परिवसति, सोऽष्टादशस्वर्णकोटीस्वामी षष्टिसहस्रगवामधिपतिर्बहुधनधान्यादिशहिमान, तगृहे नशनानी नार्या. सोऽन्यदा श्रीमहावीरस्य देशनां शुश्राव, नगवतापि प्रथमतः सम्यक्त्वस्वरूपं निरू- पितं, तत्र सम्यक्त्वं दर्शनमोहनीयकर्मोपशमादिसमुछोऽहऽक्तजीवादितत्वसम्यक् ज्ञानरूपः शुन प्रात्मपरिणामः, तत्वत्रयाध्यवसायो वा सम्यक्त्वं, नक्तं च-अरिहं देवो गुरुणो सुसा ॥७॥ For Private And Personal Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥२७॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir दूगो । जलमयं महपमा ॥ इच्चारसुहो जावो । सम्मत्तं बिंति जगगुरुणो ॥ १ ॥ सम्यत्वं चाई. धर्मस्य मूलभूतं यतः - सर्वेषु त्रयोदशकोटिशतचतुरशी तिकोटिद्वादशलक्ष सप्तविं शतिसहस्रच्युत्तरद्विशतसंख्येष्वपि जंगकेषु सम्यक्त्वं प्रथमो जंगः, सम्यक्त्वं विना नैकस्यापि जंगस्य संजयः, अत एवोक्तं मूलं दारं पहाणं । श्राहारो जायां निही ॥ बक्कस्सावि धम्मस्स | सम्मत्तं परिकित्तियं ॥ १ ॥ सम्यक्त्वफलं चैतत् - अंतोमुहुत्तमित्तंपि । फासियं जेहिं हुआ सम्मत्तं । तेसिं अवढपुग्गल - परिश्रट्टो चेव संसारो ॥ १ ॥ जं लक्क तं कीरइ । जं न सक्क तयंमि सद्दहणा || सद्दहमालो जीवो । वच्च श्रयरामरं गणं ॥ २ ॥ सम्यक्त्वमूलान्येव द्वादशव्रतानि सम्यगाराधितानि च तानि अत्र परत्र बहुफलदायका - निजवंतीति जगवतो देशनां श्रुत्वा स परमसंवेगः सम्यक्त्वोच्चारपूर्वक द्वादशव्रतधारको बमूव कामंदवो जीवाऽजीवादितत्वको नित्यं सम्यक् श्रादधर्मं पालयन्नेकदा सौधर्मपतिना प्रशंसितो, दृढधर्मा कामदेवो देवेनापि न चालयितुं शक्यः, अहो तदीयं धैर्यमिति कामदेवस्य बहुप्रशंसां श्रुत्वा कश्चिन्मिथ्यादृग्देवो देवेंश्वाणीमन्यथाकर्तुं तत्रागतः, तदवसरे कामदे For Private And Personal मालाटी. ॥ २७५॥ Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥१८०॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वः पौषधं गृहीत्वा पौषधशालायां कायोत्सर्गमुइया स्थितोऽस्ति सोऽपि देवस्तत्रागत्य मध्यरात्रावेकं जयंकरं राक्षसरूपं कृत्वा, दस्तमध्ये यमजिह्वासदृशं खऊं गृहीत्वा पादप्रहारेण भूमिकामाकंपयन, मुखं विकास्याऽहट्टहासं कुर्वन् कामदेवांतिकं समागत्यैवं वदतिस्म. मुंचे - दं प्रत्याख्यानं ? त्यजे मां कायोत्सर्गमुझं ? नोचेत्त्वामनेन खऊन खंमशः करिष्यामि तदा च त्वमार्त्तध्यानतोऽकाले मृत्युमवाप्स्यसि. वारंवार मुक्तेऽपि कामदेवो न ध्यानाच्चलितः, तदा समुत्पन्नक्रोधेन देवेन खङ्गेन कृत्वा कामदेव श्विन्नकायः कृतो, महती वेदना जाता, परं स ध्यानान्न क्षुब्धः, पश्चाद्देवेन पर्वतसदृशं हस्तिरूपं विकुर्वितं, शुंडामुल्लालयन जयंकर हस्तिरूपो देवः कामदेवंप्रति प्राह, जो कामदेव मुंचेमानि व्रतानि? त्यजेमां कायोत्सर्गमुझं? नो चेत् शुंरुया समुत्पाट्य भूमौ निपात्य दंतप्रहारेण मर्द्दयिष्यामीत्युक्तोऽपि स न चलितः स्वध्यानात् तदा तेन शुंरुया समुल्लायित्वा धरियां पातितो दंतप्रहारैर्विधो मनागपि न क्षुब्धो मनसि चिंतितवान् यतः स र्वेभ्योऽपि प्रियाः प्राणा- स्तेऽपि यत्वधुनापिहि ॥ न पुनः स्वीकृतं धर्मं । खंरुयाम्यल्प मध्य 1 For Private And Personal मालाटी. ॥ २८०॥ Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir सपना ॥१॥ पुनदेन तृतीयवारं महानयंकर मुशलप्रमाणकार्य कजलवर्णफणाटोपमंडितं च- मालाटी, लजिह्वायुगलं दर्शनमात्रेण परप्राणनाशनं प्रचंमविषं सर्परूपं विकुळ कामदेवप्रति कथितं. ॥ मुंच गृहीतव्रतं ? नो चेन्मया दष्टो विषेणाऽकाल एव मरिष्यसि. इति नाषितोऽपि स नल म याकुलो जातः, चेतसि चिंतयतिस्म, स्वल्योऽप्यतिचारो मम मा नवतु ? सोऽपि महते दो पाय. यदुक्तं-अत्यल्पादप्यतीचारा-धर्मस्याऽसारतैव हि ॥ अंहिकंटकमात्रेण । पुमान पं. | गूयते न किं ॥ १ ॥ इति निश्चलात्मानं तं ज्ञात्वा सर्परूपेण स दष्टवान. दुःखोनववशेन कामदेवशरीरं कालज्वरेणेव पीमितमनूत; महती वेदना जाता, परं ध्यानान्न चलितोऽसौ विचारयतिस्म. यतः-स्खलनायां तु धर्मस्या-ऽनंतैरपि नवैर्नवैः ॥ दुःखांतो नविता नैव । गुणस्तत्र * च कश्चन ॥ १॥ सुखं तु कृताज्जातं । तस्यैव कयतः कयेत् ॥ सुकृतात्तत्तयश्च स्या-त-- ॥२१॥ जस्मिन् सुदृढो न कः ॥२॥ इति ध्यानपरायणं तं ज्ञात्वा स्वरूपं प्रकटीकृत्य देवः कामदेवं सम्यक् कामयामास, कथितवांश्च धन्योऽसि त्वं, कृतपुण्योऽसि त्वं, लब्धजीवितफलो For Private And Personal Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. मुपदेश- सि त्वं, सौधर्मे सुरपतिना त्वत्प्रशंसा कृता, तामश्रद्दधानोऽहं त्वत्परीक्षार्थमागतो, यादृशः I सुरपतिना प्रशंसितस्तादृश एव त्वं मया दृष्टः, इति स्तुत्वा स स्वस्थानं गतः, प्रातः कायो॥२॥ सर्ग पारयित्वा स समवसरणे नगवंतं वंदितुमागतः, नगवतोतं नो कामदेव ! अद्य तव मध्यरात्रौ देवेनागत्योपश्वत्रयं यत्कृतं तत्सत्यं ? कामदेवेनोक्तं सत्यं, हंता स्वामीति. पश्चान्नगवता सर्वसाधून साध्वीश्चास्यैवमुक्तं नो देवानुप्रियाः यद्ययं श्राधर्मस्थितोऽपि देवकृतोपसर्गानेवं सहते, तदा श्रुतज्ञातॄणां साधूनां तु सम्यक् परीषहादि सहनीयमेवेति. श्रीनगवशाक्यं विनयपूर्वकं सर्वैरपि श्रुतमंगीकृतं च. श्छं नगवता कामदेवस्य स्वमुखेन प्रशंसा क. ता, धन्यात्माऽयं कामदेवः, नक्तं च-धमा ते जीअलोए । गुरवो निवसंति जस्स हिययंमि ॥ धन्नाणवि सो धन्नो । गुरूण हियए वस जोन ॥१॥ इति लोकैः स्तूयमानोऽसौ नगवंतमलिवंद्य स्वगृहमागतः, पश्चात्तेन सम्यक् श्राहानां दर्शनादिका एकादश प्रतिमा आ- राधिताः, विंशतिवर्षाणि यावत् श्रा:पर्यायं प्रपाल्य प्रांते चैकमासिक्या संलेखनया सम्य. गालोच्य प्रतिक्रम्य कालमासे कालं कृत्वा सौधर्मनाम्नि सुरलोकेऽरुणाननानि विमाने चतुः ॥ ॥ For Private And Personal Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश मालाटी, ॥२३॥ पस्योपमायुर्देवत्वेन स नुत्पन्नः, ततश्च्युत्वा स महाविदेहे सेत्स्यतीति कामदेवदृष्टांतः, एवं यथा श्राइनापि कामदेवेन घोरोपसर्गाः सोढास्तथा साधुनापि मोदार्थिनोपसर्गाः सोढव्या इत्युपदेशः ॥ इति सप्तत्रिंशत्तमः संबंधः॥ ॥ मूलम् ।। लोगे अभुंजमाणावि । केश मोहा पति अहरगई ॥ कुविन आहारही । जनाइजणस्स दमगुव ॥ २२ ॥ व्याख्या-'नोगे इति 'नोगानऽ जाना अपि, मनसि केवलं नोगेछां कुर्वाणा अपीत्यर्थः, केचित्प्राणिनो मोहादज्ञानात्पतंति ' अहरगति ' अधोगतो; तत्र दृष्टांतमाह-कुपितः सन् 'आहारही इति ' आहारार्थी निक्षुकः 'जता ज. स्तति' जेमनवारायां वने गतो यो जनो लोकस्तस्योपरि शिलापातकश्मक श्व निक्षुरिव, यथा तेन मनसा उर्ध्यानचिंतनेनैव दुर्गतिरूपं फलं प्राप्तं तयाऽन्योऽपि प्राप्नोतीत्यर्थः ॥ ॥ ॥ अथात्र संबंधः राजगृहे नगरे कस्मिंश्चिदुत्सवे सर्वोऽपि लोको वैनारगिरावुद्यानिकायां गतः, तदवसरे चैको निर्णोंजनवांग्या नगरं भ्रांत्वाऽलब्धन्नोजनो वनमागतः, सर्वत्रापि भ्रांतः, परं के ॥२३॥ For Private And Personal Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- नाप्यंतरायकर्मोदयतो निदा नार्पिता, रुष्टः सर्वोपरि चिंतयतिस्म, अहो पुष्टाः सर्वेऽप्यते मालाटी, ( पौरलोका यदेवं ते खादंति पिबंति स्वेवया नोजनं च कुर्वति, परं मम स्वल्पमपि नार्पयं॥२॥ ति, अतोऽहं वैनारगिरेपरि चटित्वा महतीशिलापातनेनैतान उष्टान् चूर्णयामीति संचिंत्य स उर्ध्यानतो वैनारगिरेरुपरि चटितः, महतो शिला च पातिता. तां दृष्ट्वा नष्ट्वा सर्वेऽपि दूर गताः, अन्नाग्यवशतश्चलंत्याः पर्वतशिलाया अधो निक्षुरायातः, तनारेणाक्रांतश्चूर्णीनूतकायो रौध्यानतो मृत्वा सप्तमी नरकावनिं गतः, अहो बलीयान्मनोव्यापारः. नक्तं च-मनोयोगो बलीयांश्च । नाषितो नगवन्मते ॥ यः सप्तमी कणाईन । नयेक्ष मोदमेव च ॥१॥ पुनश्च-मन एव मनुष्याणां । कारणं बंधमोक्षयोः ॥ यौवालिंग्यते नार्या । तथैवालिंग्यते स्वता ॥२॥ एवं धानतो यथा निक्षुकेश नरकःखं प्राप्तं, तथाऽन्योऽपि प्राप्नोतीति म.) नसा नोगप्रार्थनापि न विधेयेत्युपदेशः । इत्यष्टत्रिंशत्तमः संबंधः ॥ ३० ॥ ॥श्न्धा ॥मूलम् ॥ नवसयसहस्स दुलहे। जाजरामरणसागरुत्तारे ।। जिणवयामि गुणा* यर । खणमवि मा काहिसि पमायं ॥ २३ ॥ व्याख्या-नव इति 'नवानां शतसहस्राः For Private And Personal Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी. उपदेश- णि लक्षाणि, तेषु उर्खनो पाप एतादृशे, जातिर्जन्म, जरा वयोहानिः, मरणं प्राणत्याग- ( स्तपो यः सागरः समुश्स्तमुत्तारयतीति, एतादृशे, हे गुणानामाकर गुणनिधे एतादृशे जि. ॥श्न्य ॥ नवचने वीतरागसिते कणमपि कणमात्रमपि प्रमादं मा कार्षीः ? प्रमादं त्यक्त्वा जिनवचनमाराधनीयमित्यर्थः ॥ २३ ॥ ॥ मूलम् ॥-जं न सह सम्मत् । लणवि जं न ए संवेगं ॥ विसयसुदेसु अरजश् । सो दोसो रागदोसाणं ॥ २४ ॥ व्याख्या-'जं न लहति' अयं जीवो यत्सम्य. क्त्वं न बनते न प्राप्नोति, अथ च सम्यक्त्वं लब्ध्वापि यत्संवेग नैति न प्राप्नोति, च पुनः | विषयसुखेषु शब्दादिषु यज्यति रक्तो नवति, सोऽयं सर्वोऽपि रागषाणामेव दोषः, अतो दोषहेतुत्वाशगषौ त्याज्यावित्यर्थः ॥ २४ ॥ ॥ मूलम् ॥ तो बहुगुणनासाणं । सम्मत्तचरित्तगुणविणासाणं ॥ न हु वसमागंतव रागहोसाण पावाणं ॥ २५ ॥ व्याख्या-'तो बहु इति ' तो इति तस्मात्कारणाबहुगुगानां नाशो येन्यस्ते, अथवा बहुगुणान् नाशयंतीति, तेषामेतादृशानां रागषाणामित्युत्त ॥२५॥ For Private And Personal Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir अपदेश ॥२६॥ रेण संबंधः, पुनः कीदृशानां रागषाणां? सम्यक्त्वं शुश्रज्ञानरूपं, चारित्रं पंचाश्रवनिरोध- मालाटी. लक्षणं, गुणास्तेषां विनाशो यैस्ते तेषां, रागषाः सम्यक्त्वादीन गुणान् विनाशयंतीति नावः, 'न इति' निषेधार्थे, 'हु इति निश्चये' वश्यं पारवश्यं नातागंतव्यं नाऽागमनीयं 'वश न आवq इति लोकनाषयार्थः 'केषां वश्यं नातागंतव्यं ? पूर्वोक्तदोषदुष्टानां पापानां नी. चानां रागषाणां वश्यं नागंतव्यमित्यर्थः ।। २५ ॥ ॥ मूलम् ॥-न वि तं कुण अमित्तो । सुवि सुविराहिन समनोविजं दोवि अ. णिग्गहिया । करंति रागो अ दोसो अ॥ २६ ॥ व्याख्या- नवीति ' नैव तं इति ' तादृशं 'कुण इति' करोत्यनर्थ, कः ? अमित्रो वैरी शत्रुरपि तादृशमनथै न करोति, कोह. शः शत्रुः? — सुदुवि ' अतिशयेनापि सुविराधितोऽपि अतिशयेन सम्यग् विराधितोऽपि, ए.) तादृशोऽपि शत्रुः, पुनः कीदृशः शत्रुः ? समर्थोऽपि बलवानपि सन, एतादृशोऽपि शत्रुस्त- ॥२६॥ मनर्थ न करोति, यमन— दोवि इति ' घावपि शत्रुभ्योऽप्यधिकौ कुरुतः, कीदृशौ शै? अनिगृहीतावनिरुक्षवनिवारितो. तौ हौ कौ? एको रागः, अन्यो देषश्च. एतावता कोऽर्थः ? For Private And Personal Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी, उपदेश वैरी विराधितः सन्नेकस्मिन् नवे मरणं ददाति, रागषौ त्वनंतानि मरणानि दत्त इति नावः ॥ २६ ॥ पुनरपि रागषयोरेव फलमाह॥श्न॥ ॥ मूलम् ॥ इह लोए यासं । अयसं करिति गुणविणासं च ॥ पसर्वति अपरलो. ए। सारीरमणोगए उरके ॥ २७ ॥ व्याख्या-'इहलोए इति ' अस्मिन् लोके संसारे राग षौ प्रायास शरीरमनसोः क्लेश दत्तः च पुनरयशोऽपकीर्ति विस्तारयतः, च पुनर्गुणा ज्ञा. नदर्शनचारित्राणि, तेषां विनाशं कुरुतः ‘पसवंति इति' नत्पादयतः परलोके परजन्मनि M शारीराणि शरीरसंबंधीनि दुःखानि जनयतः, नरकतिर्यग्गतिदायकत्वात्, तयोरनर्धमूलत्वा वेत्यर्थः ॥ १७ ॥ । ॥ मूलम् ॥-धिही अदो अकजं । जं जाएंतोवि रागदोसेहिं ॥ फलमनलं कडअरसं। तं चेव निसेवए जीवो ॥ ॥ व्याख्या-'धिही इति' धिगू धिग् जीवंप्रतीतिशेषः, अ हो ति महदाश्चर्यकारि इदमकार्य ! जाननपि अनर्थकारकावेतौ रागषाविति विदन्नपि, अथ च एतयोः फलं विपाकमतुलं विस्तीर्ण, कीदृशं फलं ? कटुकरसं कटुकास्वादं जानन्नपि, ॥ ७॥ For Private And Personal Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मुपदेश- मालाटी, ॥श् ॥ तं इति ' तदेव चैवेत्यव्ययक्ष्यं बाहुल्यार्थे, रागषफलममृतबुद्ध्या निषेवते सेवते जीवः संसारवासी, अतोऽमुं घिगित्यर्थः ॥ ॥ ॥ मूलम् ।।—को दुरकं पाविजा | कस्सवि सुस्केहि विम्हन हुन्जा ॥ को मुकं न लहिज्जा । रागदोसौ न ज हुन्जा ॥ ॥ व्याख्या-'को दुकं इति' कः पुमान् दुःखं पाविजा' अप्राप्स्यत् ! लोकन्नाषया 'पामत' इत्यर्थः, कस्यापि, अपि समुच्चये, कस्य संसारिणः सुखैः कृत्वा 'अहो अयं महान् सुखी' इति विस्मयमाश्चर्यमन्नविष्यत्, को जीवो मोदं नालन्निष्यत्, अपि तु सर्वोऽपि मोकमगमिष्यत्. रागषौ यदि 'न हुजाति' नाऽनविष्यतां, तदा सर्वेऽपि मोक्षमगमिष्यनिति नावः ॥ ५ ॥ ॥ मूलम् ॥-माणी गुरुपमिणी । अणबन्नतिन अमग्गचारी अ॥ मोहं किलेसजालं । सो खा जहेव गोसालो ॥ ३० ॥ व्याख्या-'माणी ति ' यः शिष्यो मानी अहं कारी जवति, गुरुप्रत्यनीको गुर्वपवादवादी नवति, आत्मीयेनाऽशुस्वन्नावेनाऽनर्थनृतोऽनर्थपूर्णः, अमार्गे नत्सूत्रप्ररूपणारूपे चरति गवतीत्येवं शीलो मोघं व्यर्थं निष्फलं क्लेशाः शि ॥ ॥ For Private And Personal Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश मालाटी. ॥श्न् । रोमुमनतपःसंयमादयस्तेषां जालं समूदं ' सो इति ' स शिष्यो भुक्ते, एतादृशो ऽविनीतो निष्फलमेव तपःसंयमादिकष्टं सहते, यथैवेति दृष्टांतोपन्यासे, गोशालको नगवविष्यानासस्तक्षदित्यर्थः ॥ ३०॥ ॥ मूलम् ||-कलहणकोहणसीलो । नंडणसीलो विवायसीलो अ॥ जीवो निच्चुज लिन निरचयं संजमं चर ॥ ३१ ॥ व्याख्या-'कलहण इति' कलहनं राटीकरणं, क्रो. धनं परगुणाऽसहनं, तत्स्वन्नावस्तहील एतादृशो यो नवति, नंम्नं यष्टिमुष्टिप्रनृतेर्युःकरणं, तस्य शीलः स्वन्नावो यस्यैतादृशः, च पुनः कीदृशः ? विवादशीलः, वचनेन वादकरणं विवादः, तन्वीलः, एतादृशो जीवो नित्योज्ज्वलितो, नित्यं सदैवोज्ज्वलितः, क्रोधाग्निना, निरर्थकं व्यर्थ संयम चारित्रं चरति वहति, चारित्रं विनाशयतीति नावः॥ ३१ ॥ ॥ मूलम् ॥-जह वणदवो वणं दव-दवस्स जलिन खणेण निद्दहश् ॥ एवं कसायप- रिण । जीवो तवसंजमं दहश् ॥ ३२ ॥ व्याख्या-'जह शति' यथेति दृष्टांते, यथा वननवो वनदावानलो वनं कानप्रति दवदवस्सेति' शीघ्रं शीघ्र 'जलिन इति' ज्वलितःस ॥२०॥ For Private And Personal Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी, उपदेशन 'खणेण इति ' क्षणेन स्तोकवेलया निर्दहति ज्वालयति वनमिति संबंधः, एवममुना प्र- J कारेण कषायपरिणतः कषायपरिणामे वर्तमान एतादृशो जीवः प्राणधारी तपः संयम दह॥२॥ ति ज्वालयति. समतैव चारित्रधर्ममूलमित्यर्थः ॥ ३२ ॥ ॥ मूलम् ॥–परिणामवसेण पुणो । अहिन कणयरनव्व हुज खन ॥ तहवि ववहारमित्तेण । नन्न इमं जहा शूलं ॥३३॥ व्याख्या-'परिणामेति' परिणामवशेनेति, कषायस्य परिणामास्तीत्रमंदरूपविशेषास्तेषां वशेन पुनस्तपःसंयमयोरधिकः प्रचुरो वाऽयवा नतरो न्यूनः कयो नवति, कषायतीव्रपरिणामेन चारित्रस्यापि तीव्रतरहयो, मंदपरिणामेन तु मंदक्षय इत्यर्थः, 'तहवि ' तथापि ' ववहारमित्तेण' व्यवहारमात्रेण नएयते कथ्यते इमं यथा स्थू. लो बादरः कयो नवति तथा कथ्यते इत्यर्थः ॥ ३३ ॥ ॥ मूलम् ॥–फरुसवयणेण दिसतवं । अहिरिकवंतो य इण मासतवं ॥ वरिसतवं सवमाणो । हण हणंतो अ सामन्नं ॥ ३४ ॥ व्याख्या-'फरुसेति' परुषवचनेन कठिनवचनेन गालिप्रदानादिना दिनतपस्तदिनकृतं तपःसंयमादिपुण्यं हंति दयं प्रापयति. 'अ. ॥ए॥ For Private And Personal Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी, POST नपटेगर हिरिकवंतो इति' अत्यंतक्रोधेन जातिकुलमर्माणि नाषमाणो मासतपः क्षयं करोति. व्यव- हारिकवचनमात्रमेतत्. शपमानस्तवेदमशुनं नूयादिति शापं ददानो वर्षतपो हंति कयं क॥३१॥ रोति. ' हणंतो इति ' यष्टिखजादिन्निः परेषां घातं कुर्वाणः श्रामण्यमाजन्मानुष्टितं चारित्रं हंतीत्यर्थः ॥ ३ ॥ ॥ मूलम् ॥-अह जीवियं निकिंत । हंतूण य संजमं मलं चिण ॥ जीवो पमाय. | बहुलो । परिप्रम जेण संसारे ॥ ३५ ॥ व्याख्या-'अह इति ' अप्रैतदनंतरं प्रमादेवैगुएयमाह-जीवितं संयमजीवितं निकंतति नित्ति, हत्वा संयम सप्तदशन्नेदं. यदुक्तं-पंचा. सविरमणं । पंचिंदियनिग्गहो कसायजन ॥ दंमत्तयस्स विरन । सतरसहा संजमो हो॥ ॥१॥ मलं पापकर्मलक्षणं चिनोति, कः? जीवः संसारी, कोहशो जीवः? प्राकृतत्वाबहु लः प्रमादो यस्येति प्रमादपरवश इत्यर्थः, येन कारणेन प्रमादपरवशो जीवः संसारे परित्र- *मति परिभ्रमणं करोति. अतः प्रमादपरिदरणं विधेयमित्युपदेशः ॥ ३५ ॥ ॥ मूलम् ।।-अकोसणतज्जगताम-पान अवमाणहीलणान अ॥ मुणिणो मुणियपर ॥२१॥ For Private And Personal Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir मालाटी. नपदेश- नवा । दृढप्पहारिव विसति ॥ ३६ ।। व्याख्या-'अक्कोसेति ' आक्रोशनं शापदानं, तर्ज- Jaनं नकुटिन्नंगादिना निर्त्सनं, ताडनं यष्टयादिना कुट्टनं, एतेषां इंघः, अपमानमनादरता, ॥श्ए॥ होलना जात्यायुद्धाटनेन निंदनं, एतयोईघः, एतानि सर्वाण्यपि मुनयो मुनीश्वराः सहते इ. त्युत्नरेण संबंधः, कीदृशा मुनयः? ' मुणियपरत्नवा ' ज्ञाता तनपरत्नवस्वरूपाः, कश्व सहंते? दृढप्रहारीव, यथा दृढप्रहारिणा दांतं तथान्येनापि दंतव्यमित्यर्थः ॥ ३६ ॥ अथ दृढप्रहारिनिदर्शनं, तद्यथा माकंद्यां महापुर्यां समुदत्तनामा नूदेवः परिवसतिस्म. तगृहे समुदनानिधा नार्या, एकदा तयैकः पुत्रः प्रसूतः, स प्रतिदिनं वईमानोऽन्यायशतानि कुरुते; यौवने लोकान्मारयति; मृषा वदति, स्तेयकर्म विदधाति, परांगनासंगमं करोति, नदयाऽनक्ष्यविवेकं न जानाति, कस्यापि शिकां न मन्यते. मातृपित्रोरप्यवज्ञाकारी, एवं महाऽन्यायाचरणचतुरो नगरे परिभ्रमति. एकदा राज्ञा श्रुतं, अयोग्योऽयमिति ज्ञात्वा धुर्गपालमाढूय नणितं, विरसवाद्यवादनपूर्वकं नगराबहिनिष्कासनीयोऽयं हिजाधमः, लोकैरपि तदनुमोदितं, दुर्गपालेनापि त ॥श्ए॥ For Private And Personal Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटो. ॥२३॥ उपदेश तथैव कृतं. सोऽप्यतीवहिष्टमना नगरान्निर्गत्य निलपजीमागतः, तत्रापि निलपतिना सा- 1 के मिलितः, तेनाऽप्यस्मत्कर्मकुशलोऽयमिति लक्षणेन विज्ञाय पुत्रवत्स्थापितः, सर्वापि गृह संपत्तदायत्तीकृता, कुमारत्वेन विचरति, तत्रापि तिष्टन स बडून जीवानिर्दयतया दृढघातेन मारयति. ततो लोके दृढप्रहारीति तस्य नाम प्रसिहं जातं. एकदा स बहुलां धाटी समादा. य कुशस्यलपुरलुटनार्थ समागतः, तस्मिन्नवसरे तत्रैव नगरे दरिही देवशर्मानिधो हिजो वसति, तहिने तहे बहुन्निर्मनोरङ्गः कैरेयोलोजनं राई, हिजस्तु नद्यां स्नानार्थ गतः, तदवKo सरे केनापि चौरेण तद्दिजगृहे प्रविश्य कैरेयीनाजनं गृहीतं. तद् दृष्ट्वा तदनकै रुदनं कु र्वाणैनद्यां गत्वा पितुरग्रे निरूपित, सोऽपि क्षुधातुरो ऽतं समागत्य क्रोधातुरमना महतीमगेलामादाय वधार्थ चौरसमीपमागतः, नन्नावपि परस्परं लग्नौ. तदा दृढपहारिणा समागत्य खजेन विप्रो व्यापादितः, तं नूमौ निपतितं दृष्ट्वा क्रोधावे शवशा स्वपुग्मुच्चं विधाय तं हंतुं धावतिस्म गृहसौरनेयी; सापि रौपरिणामेन दृढप्रहारिMणा व्यापादिता. तदवसरे स्वपति व्यापन्नं दृष्ट्वाऽश्रूणि मुंचती विलपंती गाढस्वरेणाक्रोशं कु ॥२३॥ For Private And Personal Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी, ॥३॥ वैती आपन्नसत्त्वा हिजवधूरपि तेन पंचत्वं प्रापिता. नदरोपरि प्रहारदानेन तत्कुक्षिस्थो ग- नोऽपि नूमौ निर्गत्य पतितः, परिस्फुरतं नूमौ विलुंठतं तं दृष्ट्वा निर्दयस्यापि तस्य मनसि कारुण्यमुत्पन्न. है है धिगस्तु मामधमाधमकर्मकारिणं! येन निष्कारणं मयाऽनायेयमवला बालवती मरणधर्म प्रापिता. चतस्रोऽपि हत्या मम लग्नाः, एकापि विहिता हत्या निश्चयतो नरकगतिं ददाति; किं पुनश्चतस्रः? अहो का गतिमें नाविनी ! दुर्गतिकूपे निपततो मम किं शरणं नविष्यति ? इति विमृश्य व्यग्रमनाः स नगरान्निर्गतो वने तपस्तपंतं साधुमेकं ददर्श. तच्चरणयोर्निपत्य तेन निजपातकस्वरूपं निवेदितं. नगवन निवेदय ? कथं हत्यापातकमोको नवति ? साधुना निवेदितं, शुश्चरणधर्माराधनमंतरेण नैतन्मोदः, तच्चसा वैराग्यमनमनसा तेन चारित्रं गृहीतं, अनिग्रहश्च गृहीतो यावच्चतस्रोऽपि हत्या मम स्मरणधर्ममायांति तावजलमन्नं च मया न गृहीतव्यं. इत्यन्निग्रहं विधाय स तन्नगरप्रतोळ्यां कायोत्सर्ग कृत्वा स्थितः, पश्चानगरलोकैरागनिर्गजिस्ता हत्याः स्मारं स्मारं दुष्कर्मकारकोऽयमिति तस्य तर्जनातामनादिकं विदधे. के ॥शएमा For Private And Personal Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश ॥ए पर चिद्यष्टिप्रहारेण केचिज्ञालिप्रदानेन, केचिपलेन, केचिदुर्वचसा तं तिरस्कुति, परं स मना- मालाटो, - गपि न क्रुध्यति, ध्यानाच न चलति. यावत्कंठप्रदेशं स इष्टिकापाषाणैरापूर्णो जातः, श्वासरोधं विज्ञाय ततः कायोत्सर्ग पारयित्वा स नगर्या हितीयप्रतोल्यां स्थितः, तत्रापि तेन तथैव परीषहाः सोढाः, पुनरपि तथैव तृतीयप्रतोत्या, पुनस्तथैव चतुर्थी प्रतोख्यां गालिमारिप्रहारादिकं सहमानस्य चतुर्विधाहारप्रत्याख्यानिनस्तस्य षण्मासी व्यतिक्रांता; परं तेन नियमो न नमः, विशुध्यानेन कमाविशुद्धांतरस्य तस्य घातिकर्मक्षयतः केवलज्ञानमुत्पन्न. बदून जीवान प्रतिबोध्य स दृढप्रहारी केवली मोदं प्राप्तः, एवमन्येऽपि ये आक्रोशायुपसर्गवगै कमंते, तेऽप्यनंतसौख्यन्नाजो नवंतीति दृढप्रहारिसंबंधः॥ इत्येकोनचत्वारिंशत्तमः संबंधः, ॥ मूलम् ।।–अहमाहनत्ति न य पडि-हणंति सत्तावि न य परिसवंति ॥ मारिजंतावि जई । सहते साहस्तमल्लुव्व ॥ ३७ ॥ व्याख्या-'अहमिति ' अहमनेन पुरुषेणाहतः पी- ॥२ ॥ मित इति मत्वापि साधवो नैव तं पुरुष प्रतिघ्नंति, केनापि शप्ता अपि शापिता अपि च नैव प्रतिशपति नैव शापं ददते इत्यर्थः, 'मारिजंतावि इति' केनापि मार्यमाणा अपि यतयो For Private And Personal Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- पए मुनीश्वराः सहते कमंते, क इव ? सहस्रमल्ल श्व; यथा सहस्रमल्लेन साधुना हननादिकं मालाटी. सोढं तथाऽन्येनापि सोढव्यमित्यर्थः ।। ३७ ॥ अत्र सहस्रमलदृष्टांतो यथा शंखपुरे नगरे कनकध्वजो राजा राज्यं करोति, तस्य सन्नायामेको वीरसेननामा क. श्चित्सुत्नटः सेवां करोति. राज्ञा तस्मै ग्रामापंचशती दीयमानापि तेन न गृहीता; कथयामास'च हे राजन् मया मूल्यमंतरैवै तव सेवा विधेया. त्वयि तुष्टे सति मयि नव्यं नविष्य. ति; एवं कथयित्वा स नित्यं राज्ञः सेवां करोति. एतस्मिन्नवसरे कालसेननामा कश्चिदुर्जयो रिपुः कस्यापि नो वशमायाति. ग्रामनगरोपश्वं करोति; तदा सन्तायामुपविष्टेन राझोक्तं ए. तादृशः कोऽपि वर्त्तते बलवान् ? य एनं कालसेननामानं जीवनादं गृहीत्वा मत्समीपमानयति. तशझो वचनं श्रुत्वा सर्वेपि तूष्णी स्थिताः, तदा वीरसेनेनोक्तं किमर्थमन्येषां नाष्यते? यदि माझापयथ तदैकाक्येव तमानयामीति राझोऽग्रे प्रतिश्रुत्य सन्नो नूत्वा खजमा- ॥ श्ए॥ दायकाक्यैव तपरि स चलितः, कालसेनोऽपि स्वबलमादाय सन्मुखमागतः, महति युझेर जायमाने सर्वमपि तद्दलं नष्टं, एकाकिनं कालसेनं बध्वा स राज्ञः समीपमागतः, राजापि For Private And Personal Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ २७॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir तादृशं तनुजवीर्यं दृष्ट्वा चमत्कारमागतः सत्र्यलोकैरपि प्रशंसितो, यो लकलो कैरप्यजेयं कालसेनं लीलयैव जिगाय अतस्तुष्टचित्तेन राज्ञा लक्षप्रसादं कृत्वा तस्य सहस्रमल्ल इति नादत्त, एकदेशस्याधिपत्यं च तस्मै दत्तं कालसेनमपि स्ववशवर्त्तिनं विधाय राज्ञा पुनरपि तज्ञज्यं तस्मै समर्पितं, पश्चात्सहस्रमल्लस्य स्वदेशराज्यं पालयतः कियत्सु दिनेषु गतेषु सुदर्शनाचार्योपदिष्टधर्मश्रवणतो वैराग्यमुत्पन्नं राज्यं त्यक्त्वा तेन चारित्रं गृहीतं. सामायिकादीन्येकादशांगानि स पपाठ अनुक्रमेण चारित्रं पालयता तेन जिनकल्पविहारः प्रतिपन्नः, एकदा विहरन् स कालसेननृपनगरसमीपे कायोत्सर्गेण तस्थौ कालसेनेन दृष्ट्वोपलक्षितः, ततो' रुष्टेन तेन दुष्टेन सहस्रमल्ल सावर्यष्टिमुष्टिपाषाणादिनिर्महती कदर्थना कृता, परं समनागपि न क्षुब्धः, कमामादृत्य शुद्धध्यानं ध्यायन् तत्कृतोपसर्गजनितवेदनतो मृत्युमासाद्य सर्वार्थसिद्धे विमाने समुत्पन्नः एवमन्येनापि कमा विधेयेत्युपदेशः ॥ इति सहस्रमल्लसाधुसंबंधः ॥ इति चत्वारिंशत्तमी कथा || ॥ मूलम् ॥ - दुज्जरामुहकोदंगा - वयासरा पुछ्वकम्म निम्माया ॥ साहुए ते न लग्गा । ३८ For Private And Personal मालाटो. 1122311 Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥२८॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir खंतिफलयं वदंताणं ॥ ३८ ॥ व्याख्या - ' डुज्जण इति ' दुर्जनानां मुखमेव कोदमं धनुस्तस्मात्, यथाऽन्येऽपि 'शरा' धनुषो निर्गवंति तथाऽत्र दुर्जनमुखमेव धनुः, वचनानि "कटुकनापणान्येव शराः, असातोत्पादकत्वात्, यथा शरा मर्माणि जिंदंति तथा दुर्वचनान्यपीति साधर्म्य. कीदृशाः शराः ? पूर्वकर्मापार्जिताः एतादृशास्ते वचनशराः साधूनां न लग्नाः कीदृशानां साधूनां ? कांतिः क्षमा तद्रूपं फलकं वहतां धारयतां यथा 'कवचधारणेन 'शरा' न' लगति तथेत्यर्थः ॥ ३८ ॥ 16 ॥ मूलम् || = परेणाहन कीवो । पचरं मक्कुमिव ॥ मियारि य सरं पप्प | सरोपत्तिं विया || ३ || व्याख्या - पन्चर इति ' प्रस्तरेण पाषाणेनाहतः संघट्टितः ' कीवो इति' कुर्कुरः किं करोति ? प्रस्तरं पाषाणं ' मक्कुमिति' नक्षितुं वांबति, मृगालामरिर्मृगारिः सिंहस्तु शरं बालं प्राप्य किं करोति ? शरोत्पत्तिं विचारयति. कुतः समागतोऽयं ? केन वा मुक्तोऽयमित्य॑न्वेषते तथा साधुरपि दुर्वचनतीरं प्राप्य, मम पूर्वकर्मोपार्जित एवायं वचनप्रहार' इति विचारयति; न तु वचनजानको परि छेत्रमित्यर्थः ॥ ३९ ॥ For Private And Personal मालाटी. ॥ इ‍न Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपटेगा मालाटो, ॥ए ॥ मूलम् ॥-तह पुत्विं किं न कयं । न बाहए जेण मे समझोवि ॥ इएिहं किं क- स्त व कुप्पि-मुत्ति धीरा अणुपिचा ॥ ४० ॥ व्याख्या-' तह इति' हे जीव त्वया पूर्व स्मिन् नवे तथा किं न कृतं ? कथं न शुन्नमाचरितं ? न'बाधते न पीमयति 'जेरा इति' येन शुनाचरणेन मे मम समर्थोऽपि बलवानपि. यदि शतं कृतमन्नविष्यत्तदा कस्त्वां बाधेत? 'इहिं 'इदानी किर्मिति केपे 'कस्तवत्ति' कस्याप्युपरि इदानीं 'किं कुप्यामि ? किं कोपं करोमि ? पूर्वकर्मोदये परोपरि क्रोधकरणं व्यर्थमेव. धीरा धीरपुरुषा एवमनुप्रेक्ते विचार रयंति, विमृश्य क्रोधं न कुर्वतीत्यर्थः ॥ ४ ॥ ॥ मूलम् ।।-अणुराएण जस्सवि । सियायपत्तं पिया धरावे ॥ तहवि य खंदकुमारो । न बंधुपासेहिं पबिशे ॥ १ ॥ व्याख्या-'अणुराएग इति ' अनुरागेण स्नेहे. नयतेरपि 'गृहीतसाधुवेषस्यापि पुत्रस्य मस्तकोपरि श्वेतातपत्रं श्वेतचत्रं पिता धारयति, से- वकैरिति शेषः, स्नेहबुद्ध्या पिता चारित्रगृहणानंतरमपि उत्रं धारयति, तथापि एतादृशे जनकस्नेहेऽपि स्कंदकुमारनामा मुनिः, बंधवः संबंधिनः पाशा श्वेत्युपमितिसमासः, तैर्न प्र ॥२एण॥ For Private And Personal Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश मालाटी. ॥३०॥ तिबः स्नेहपाशैर्न बह इत्यर्थः ॥ १ ॥ अवाघे स्कंदकुमारनिदर्शनं विस्तरतो निरूप्यते- अस्त्येका श्रावस्त्यन्निधाना महापुरी, तत्राखिलारिमंडलधूमकेतुः कनककेतुर्नृपः, तगृहे स्वर्वधूभ्योऽप्यतिसुंदरी मलयसुंदरी राझी, तयोरंगजातः प्राणाधारः स्कंदकुमारः, तयोरेका विहितजनानंदा सुनंदानानी पुत्री, साऽतीवरूपयौवनगर्विता कांतिपुरनगरस्वामिने पुरुषसिं. हराझे दत्ता. एतस्मिन्नवसरे श्रावस्त्यां विजयसेनसूरयः समवसृताः, स्कंदकुमारः सपरिवारो वंदनार्थमागतः, गुरुन्निधर्म देशना प्रारब्धा. अनित्योऽयं संसारः, अनित्यानि शरीराणि, जलतरंगोपमाः संपदः, पर्वतनदीपूरोपमं यौवनं, किमनेन कालकूटोपमेन विषयसुखास्वादेन. यमुक्तमागमे-संपदो जलतरंगविलोला । यौवनं त्रिचतुराणि दिनानि ॥ शारदाभ्रमिव चंचलमायुः । किं धनैः कुरुत धर्ममनिंद्यं ॥१॥ सवं विलवियं गीयं । सवं नर्से विडंबणा॥ । सो प्रान्तरणा नारा | सव्वे कामा दुहावहा ॥२॥ इत्यादि गुरुदेशनामाकर्ण्य प्रबुद्धः स्कंद- कुमारो महताग्रहेण मातापितरावनुज्ञाप्य श्रीविजयसेनसूरिपाचे चारित्रं जग्राह. तदिवसादारच्य स्वकीयपुत्रोपरि राज्ञा स्नेहेन श्वेतचत्रं धारितं. सेवार्थ च सेवकाः पार्श्वे स्थापिताः, ॥३०॥ For Private And Personal Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटो. नपटेगी ते मार्गे कंटकादीन दूरतो विक्षिपंति. परमन्नतया सेवां कुर्वति, क्रमेण स सकलसिहांता- ब्धिपारगः संजातः, गुरुमापृव्य जिनकल्पमार्ग गृहीत्वा एकाकित्वेन विजदार. तमत्युग्रवि॥३०॥ दारिणं मत्वा सेवकाः सर्वेऽपि स्वस्थानं गताः. भ एकदा विहारं कुर्वन् स कांतिपुरीमागतः, तत्र सौधगवाहोपरि स्वन्नसाई सारि कीमां कुर्वत्या स्वन्नगिन्या सुनंदया स दृष्टः, साधुदर्शनेन तस्या हर्षः समुत्पन्नः, हर्षाश्रूणि नयनयोरुभूतानि. वर्षाहतकदंबपुष्पवशेमाएयुलसितानि. मनसि सा चिंतयति, मदीयो यः सहोदरः सोऽयं यतिर्वा न वेति बंधुस्नेहतो नयनयोरश्रूणि मुंचती सुनंदा स्कंदसाधुनोपलदिता; परं मनागपि स्नेहो नानीतः, तत्स्वरूपं दृष्ट्वा ब्रातृत्नगिन्योः संबंधमजानता नूमिपालेन मनसि विचारितं यदस्या अनेन साधुना सह तीव्ररागो विलोक्यते. इति उर्बुद्ध्या रात्रौ का. योत्सर्गमुश्या वनमध्ये स्थित स्कंदर्षि सघातयामास. प्रातः शोणितारुणा मुखपट्टिका केनापि पक्षिणा चंचुमध्ये गृहीत्वा राजीगृहांगणे पातिता. तां दृष्ट्वा तस्या मनसि शंका समुत्पन्ना, दासीमाढूय पृष्टं, दास्या प्रोक्तं यत्साधुसन्मुखं नवत्या गतदिने विलोकितं, सोऽयं ॥३१॥ For Private And Personal Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- साधुः केनापि पापिना हतो विलोक्यते. तस्येयं च मुखपट्टी दृश्यते. तत् श्रुत्वा राझी मूर्गमालाटी, 10 मापना, वजाहतेव नूमौ निपतिता. शीतलोपचारैः पुनरुचिता, रुदंती कथयामास, को जा॥३०॥ नाति स मदीयो यदि भ्राता नविष्यति तदा किं करिष्यामि ? यतो मदीयबंधुनापि दीक्षा गृ होता श्रूयते. अश्र च तदर्शनेन ममापि बंधुदर्शनजनितानंदसदृश आनंदः समुत्पन्नः, एवं विचार्य स्वसेवकं पितृकुले प्रेषयित्वा तया प्रवृत्तिरानायिता. तत्सर्वं सत्यं ज्ञात्वा खन्नरापूर्णहृदया मुक्तकंठं सा रोद, हे बंधो हे भ्रातः हे सहोदर हे वीर त्वं मम प्राणतोऽप्यधिकतरः, किमिदं त्वया कृतं ? ममापि निजस्वरूपं न ज्ञापितं. त्वयेयं पृथ्वी तीर्थरूपा विहिता; परमहं महापापकर्मकारिणी यन्मछिलोकननिमित्तोऽयं बंधुघातः, कश्रमहं नविष्यामि ? क्व यामि ? किं करोमि ? इत्यनेकप्रकारं विलपंती सुनंदा मंत्रिन्निरनेकाऽपूर्वनाट्यप्रेक्षणादिना बहुकालेन वीतशोका कृता. एवमन्येनापि स्कंदकमुनिवनिर्मोहता विधेयेत्युपदेशः ॥ इति ॥३०॥ स्कंदकुमारकथा ॥ एवमेकचत्वारिंशत्तमः संबंधः॥१॥ ॥ मूलम् ॥-गुरुगुरुतरो अ अश्गुरु । पियमायअवञ्चपियजणसिणेहो ॥ चिंतिजमा For Private And Personal Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटो, उपदेशण गुविलो । चत्नो अधम्मतिसिएहिं ॥ ४२ ॥ व्याख्या-'गुरु इति ' गुरुर्बहुः, गुरुतरस्त- Ko तोऽधिकतरो, बहुरतिशयेन बहुः, पिता च अपत्यानि च प्रियजनश्च, एतेषां इंघः, तेषां स्ने ॥३०३॥ होऽनुक्रमेणाधिकतरो ज्ञेयः, चिंत्यमानो विचार्यमाणो 'गुविलो इति' महागहननेहो वर्त. ते, अनंतनवहेतुत्वात्. एतादृशः स्नेहोऽतिधर्मतृषितैस्त्यक्तः, स्नेह एवायं धर्मरिपुः ॥ ४२ ॥ ॥ मूलम् ॥ अमुणियपरमबाणं । बंधुजसिणेहवेअरो होइ । अवगयसंसारमहाव-निबयाणं समं हिअयं ॥ ५३ ॥ व्याख्या-'अमुणिय इति ' अज्ञातपरमार्थानां, न ज्ञातः परमार्थस्तत्स्वरूपं यैस्ते, एतादृशानां पुरुषाणां मंदबुझिनामित्यर्थः, बंधुजनानां यः स्नेहस्तस्य व्यतिकरः संबंधः प्राकृतजनानामेव नवत्ति, न तु पंमितबुद्धीनां नवति. अवगतो ज्ञातः संसारस्य यः स्वन्नावः स्वरूपं, तस्य निश्चयो यैस्ते, एतादृशानां त्यक्तसकलसंसारसंर गानां झातत्वविहितानंतसंबंधानामित्यर्थः, एतादृशानां पुरुषाणां हृदयं समं नवति, ते श- त्रुमित्रोपरि सदृशा एव स्युः ॥ ३ ॥ ॥ मूलम् ॥-माया पिया य नाया । लजा पुत्ता सुहीय नियगा य ॥ इह चेव बहु ॥ ३३ ॥ For Private And Personal Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir मालाटी, नपटेगा विहारं । करंति नयवेमणस्साई ॥ ४ ॥ व्याख्या-'माया इति' माता जननी, पिता 3जनकः, ब्राता सहोदरः, नार्या स्त्री, पुत्रा अंगजाः, सुहृदो मित्राणि, निजकाः संबंधिनः, ए. ॥३०॥ ते सर्वेऽपि हाऽस्मिन् नवे, एवेति निश्चयेन बहुविधानि अनेकप्रकाराणि कुर्वति ? 'नयवे मणस्साई' नयानि मरणादिकानि, वैमनस्यं मानसं दुःखं; तान्येवानुक्रमेण कथयति ॥४॥ ॥ मूलम् ॥-माया नियगमश्-विगप्पियंमि अच्छे अपूरमाणंमि ॥ पुत्तस्स कुण वसणं । चुलगी जह बनदत्तस्स ॥ ५ ॥ व्याख्या-'माया इति ' माता जननी निजकमत्या स्वकीयबुद्ध्या विकल्पिते विचारिते, एतादृशेऽर्षे कार्येऽपूर्यमाणे, मनश्चितिते कार्येऽनिपद्यमाने पुत्रस्य स्वकीयांगजातस्य करोति व्यसनमनर्थ. यथेति दृष्टांते, चुलनीनाम्नी मा. ता यथा ब्रह्मदत्तनाम्नो नाविचक्रवर्तिनः स्वपुत्रस्याऽनधै चकार, तत्स्वरूपं कथानकादवसेयं. ॥ ४५ ॥ अथ चुलनीसंबंधो निरूप्यते. ___ कांपिलपुरनगरे ब्रह्मराजानिधो नृपः, तनहे चुलनीनाम्नी राज्ञी, तत्कुतौ चतुर्दशस्वप्नसूचितः पुत्रो जातः, तस्य ब्रह्मदत्त इति नाम दत्त.. अथ ब्रह्मराज्ञश्चत्वारोऽन्ये राजानो मि. ॥३०॥ For Private And Personal Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ३०५ ॥ www.kobatirth.org ३८ त्राणि प्रथमः कुरुदेशाधिपः करदत्तनामा, द्वितीयः काशीदेशाधिपतिः कटकदत्तानिधः, तृतीयः कोशलपतिर्दीर्घनामा, चतुर्थस्त्वंगपतिः पुष्पचूलः, पंचमश्च ब्रह्मराजा. एतेषां पंचानामपि परस्परमतीवमैत्र्यं वर्त्तते, ते क्षणमात्रमपि वियोगं न सहते. प्रतिवर्षमेकैकस्य नगरे पंचापि मिलितास्तिष्टंति इछमेकवारं ते पंचापि नृपाः कांपिलपुरे स्थिताः संति, तस्मिन् वर्षे ब्रह्मराजा मस्तकरोगेण परलोकं प्राप्तः, तस्मिन्नवसरे ब्रह्मदत्तकुमारो द्वादशवार्षिकः, चतुर्निर्मिवैश्चिंतितमात्मीयः प्रीतिपात्रं परममित्रं ब्रह्मराजा परलोकं गतः, तस्य कुमारश्च लघुर्वर्त्तते, तो वयं प्रतिवर्षमेतन्नगररक्षां कुर्म इति विमृश्यैकं दीर्घराजानं तत्र मुक्त्वा त्रयोऽपि स्वस्वनगरं गताः, श्रथ दीर्घराजा तत्र स्थितः सन् ब्रह्मराज्ञः कोष्टगारांतःपुरेषु गवन्नागन्नेकदा चुलनीं नवयौवनां दृष्ट्वा कामरागविवशो बभूव चुन्यपि दीर्घ दृष्ट्वा स्नेहवती जाता, उज्जयोरालापादिप्रसंगे जायमाने महान कामरागो लग्नः परस्परं संबंधो जातः, स्वकीयस्त्रीवत्स तां परिभुंक्ते, कस्यापि जयं न गणयति ; लोकापवादोऽपि मुक्तः, जीर्णमंत्रिला धनुर्नानेयं प्रवृत्तिर्ज्ञाता, मनसि चिंतितं, हा हा उष्टे Acharya Shri Kallashsagarsuri Gyanmandir For Private And Personal मालाटी. ॥ ३०५ ॥ Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी. ॥३०६॥ नाऽनेन दीर्घेणाऽविमृष्टं कृतं, तिसृनिरपि मित्रैः किं कृतं ? यदेतस्य राज्याधिकारित्वं दत्त; ए तेनापि विरुदं कृतं, मित्रस्त्रिया सह व्यन्निचार सेवमानोऽप्ययं न लज्जते; इति विचार्य गृहमागत्य तेन वरधनुनाम्नः स्वपुत्रस्याग्रे सर्वमपि स्वरूपं निरूपितं, तेन गत्वा ब्रह्मदत्ताग्रे तद्गृहवि निवेदितं. तत् श्रुत्वा ब्रह्मदत्तः क्रोधारुणलोचनो जातः, पश्चाहीर्घराज्ञः सन्नायामागत्य कोकिलस्त्रीकाकयोः संगम कारयित्वा स कथयतिस्म, रे काक दुष्टबुके कोकिल स्त्रिया साई संगमं करोषि? एतदयुक्तं तवाचरणमहं नो सहिष्ये, इति कथयित्वा काकं स करे धृ. त्वा मारयति; पुनर्लोकसमदं कथयति य एतादृशमन्यायं मदीयनगरमध्ये करोति करिष्यति वा तमप्यहं नो सहिष्ये. एतत् श्रुत्वा दीर्घराझा चुलन्या अग्रे निरूपितं. तदा चुलन्योकभियं बालक्रीमा, एतस्मारिक जयं? अतः स्वस्थी नव ? एवं कियत्स्वपि दिनेषु गतेषु पुनरपि ब्रह्मदत्तन दीर्घसमीपे हंसीबकयोः संगम कारयि- त्वा पुनरपि पूर्ववत्कृतं. नयातुरेण दीर्धेण चूलन्यग्रे निरूपितं तव पुत्रेणेयं प्रवृतितिा, अत आवयोनिःशंकं कथं संयोगसंगमो जायते ? अतस्त्वमेनं मारय ? येन निर्नयमावयोर्विष ॥ ३० ॥ For Private And Personal Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश-: ॥ ३०७ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir यरसास्वादानुवः स्यात्. चुलन्या विचारितं कथमदमेतादृशमकार्य करोमि ? स्वहस्तेन स्वपुत्ररत्नमारणमयुक्तं यत नक्तं विषवृक्षोऽपि संवृद्धः । स्वयं बेत्तुमसांप्रतं ॥ पुनरपि दी - लोक्तं, एतत्कुरु ? नो चेदलमनेन तव संगमेनेति श्रुत्वा तया चिंतितं किमनेन पुत्रेण वि - षयसुखांत राय कारकेणेत्यवश्यं स मारणीयः, धिगस्तु विषयविलसितं यत उक्तं दिवा प इयति नो घूकः । काको नक्तं न पश्यति । अपूर्वः कोऽपि कामांधो । दिवानक्तं न पश्यति || १ || पश्चाच्चुन्या विचारित्रं पुत्रोऽप्ययं मारलीयो यशोऽपि रक्षणीयं चाडतो महता महोत्सवेनैनं परिणाय्य लाक्षागृहं च कारयित्वा मध्ये सुप्तमेवैनं ज्वालयामि, यतो लोकेऽपयशो मे न जवतीत्यालोच्य तया लाक्षागृहं कारितं सुधया च धवलितं, पश्चात्तेन सह पुष्पचूलराज्ञः पुत्री समहोत्सं परिणायिता; तत्सर्वमपि धनुमंत्रिणा ज्ञातं, मनसि चिंतितं च यदनया पापिन्या पुत्रमारलोपायः कृतोऽस्ति, परमदं रक्षोपायं करोमीति संचिंत्य तेन दीर्घरागत्वा पृष्टं, हे राजन्नहं वृद्धो जातस्ततो भवतामाज्ञा भवति चेत्तदा तीर्थयात्रांकरोमि, मत्पुत्रो वरधनुस्तव सेवां करिष्यतीति श्रुत्वा दीर्घराज्ञा चिंतितं दूरस्थितो ह्ययं कि For Private And Personal मालाटी. ॥ ३०७ ॥ Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- मालाटी. ॥३०॥ मपि विपरीतं करिष्यतीति समीप एव रक्षणीय इति मनस्यालोच्य दीर्घराझोक्तं किं तीर्थ- गमनेन ? अत्रैव गंगायास्तीर्थप्रायायास्तटे दानशालास्थिता दानपुण्यं कुरुध्वं ? किमन्यत्र गमनेनेति धनुमंत्रिणापि प्रतिपन्न. पश्चाऊंगायास्तटे दानशालायां स्थितेन तेन लाक्षागृहात्क्रोशध्यं यावत्सुरंगा दापिता. वरधनुपात्पुिष्पचूलराझोऽपि झापितं; यदद्य वासभुवने पुत्र्याः स्थाने सकलशृंगारालंकृता रूपवती दासी प्रेषणीया, तेनापि दासी प्रेषिता. वरधनुना प्राणवल्लन्नेन मित्रेण साई ब्रह्मदत आवासभुवनं प्राप्तः. दास्यपि तत्रागता, ब्रह्मदत्तश्चिंतयति म. दीया प्राणवल्लनेयं, स दासीस्वरूपं तु न जानाति; तदवसरे वरधनुना शृंगारोपरि कथाकथनं प्रारब्धं, तब्बूवणरसनिमग्नमनसो ब्रह्मदत्तस्यापि नयनयोर्निश नायातिस्म. तदा मध्यरात्रिसमये सर्वेषु सुप्तेषु चुलन्या समागत्य तल्लाक्षागृहं ज्वालितं; ज्वलद्गृ. हं विलोक्य ब्रह्मदनेनोक्तं नो मित्र किमधुना करणीयं ? तदा वरधनुर्वक्तिस्म, मित्र किमर्थं चिंतां करोषि ? अस्मिन् स्थानके पादप्रहारं देहि ? ततो ब्रह्मदत्तेन पादप्रहारतः सुरंगामुख- मुद्भाटितं. चावपि स्त्रियं मुक्त्वा पलायितौ. सुरंगाप्रांते वरधनुमंत्रिणा पवनवेगावश्चौ लाजी ॥३०॥ For Private And Personal Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ ३०८ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir कृतावास्तां, द्वावपि तावारुह्य पलायितौ, पंचाशद्येोजनानि गतौ; तदवसरे द्वावश्वौ श्रमातुरौ मृतौ पादचारिणौ दावपि कोष्टनगरं गतौ तत्र द्विजगृहे जोजनं कृतं द्विजपुत्री च ब्रदोहा हिता. बहुषु ग्रामेषु बहुषु नगरेषु परिभ्रमन् स कुत्रापि प्रछन्नवृत्त्या कुत्रापि च प्रकटवृत्त्या नवनवस्त्रपाणिग्रहणं कुर्वन् एकं वर्षाणां शतं यावत्पृथ्वीं भ्रांतः, अनुक्रमेल कांपलपुरमागत्य दीर्घ दीर्घनिश्या संयोज्य तेन निजं राज्यं गृहीतं, पश्चात् षट्खंडानि साधयिवास छादशमश्चक्री जातः, एकदा राज्यं पालयतस्तस्य पुष्पगुचदर्शनेन जातिस्मरणमुत्पनं. पूर्ववभ्राता चित्रजीवस्तस्य प्रतिबोधनार्थमागतः परं स न प्रतिबुधः, पोमशवर्षावशेषे स्वायुषि व्यतिक्रांते गोपाल कनिष्कासिताक्षिगोलको ज्ञात विप्रचरित्रो द्विजानां चक्षूंषि निष्कासयन् रुध्यानतो बहून्यशुभकर्माणि समर्ज्य सप्तशतवर्षाण्यायुः प्रपूर्य सप्तम्यां नरकावनौ प्रतिष्ठानकप्रस्तटे उत्कृष्टस्थितिकत्वेनोत्पन्नः, अयं सर्वोऽपि संबंध: ' नवएससहस्सेदिंवि ' इति गाथोक्त विवरणतोऽवसेयः, एवं मातृस्नेहः कृत्रिमो ज्ञेय इत्युपदेशः ॥ इति चित्वारिंशत्तमः संबंधः ॥ ४२ ॥ For Private And Personal :मालाटो. ॥ ३०८ ॥ Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org मालाटी. नपदेश॥ मूलम् ।।-सवंगोवंगविगत्तणान'। जगमणविहेमणान य । कासीयरज्जतिसिन । पु I ताण पिया कणयकेक ॥ ४६ ॥ व्याख्या- सवंगो इति' सर्वेषामंगोपांगानां 'विगत्तणा॥३१॥ इति 'बेदनानि'चकार, निनांगोपांगाना राज्याधिकारित्वं न नवतीति बुद्ध्या 'जगमण इति' कदर्थना' विहेमणान इति' विविधा यातनाः पीमाः 'कासीय इति" अकार्षीत. किमर्थमंगच्छेदादिकं चकार ? राज्यतृषितो राज्यतृष्णापरवशः, केषामंगछेदादिकं ? पुत्राणां सुतानां, कः? पिता जनकः कनककेतुनामा राजा, राज्यसुखांधलेन' कनककेतुना राज्ञा पुत्राणामंगानि' बिन्नानीत्यर्थः, अतः कृत्रिमोऽयं पितृसंबंधः ॥ ६ ॥ विस्तरतः संबंधः कथानकादेवसेयः, तत्स्वरूपं चेदं तेतलिपुरे नगरे कनककेतुनामा नृपः, तनहे पद्मावती पट्टराझी, तस्य तेतलिपुत्रनामा मंत्री, तस्य पोटिलान प्रिया, साऽतीववल्लना, अथ राज्यसुखं पालयतः कनककेनोहे पुत्रो जातः, तदा राजा चिंतयति, अयं पुत्रो वृशे जातः सन्मदीयं राज्यं गृहीप्यतीति नयेन' स तस्य हस्तब्वेदं चकार; हितीयः पुत्रो जातस्तस्य पादच्छेदं चकार, अनया रीत्या कस्यचिदंगचे ॥३१॥ For Private And Personal Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalashsagarsuri Gyanmandir www.kobatirth.org उपदेश- दं कस्यचिदंगुलिछेदं कस्यचिन्ननेदं कस्यचित्कर्ण वेदं कस्यचिदक्षिछेदं च चकार. एवं सर्वे- मालाटो, sपि पुत्रास्तेन विखंमितांगाः कृताः, एवं बहुकाले गते पुनरपि पद्मावती सुस्वप्नसूचित गर्ने। ॥ ३११॥ दधौ. तदवसरे मंत्रिस्त्रिया पोटिलानाम्न्यापि गों धृतः, मंत्रिणमाकार्य राझ्या कथितं मया सुस्वप्नसूचितो गर्नो धृतोऽस्ति, अतो जन्मसमये स नवनिः प्रचन्नवृत्त्या पालनीयः, यथा १ स राज्याधिकारी नवति. नवतामपि स आधारो नविष्यतीति मंत्रिमा प्रतिपन्नं; समये पु त्रो जातः, प्रचन्नवृत्त्या मंत्रिणा स स्वकीयस्त्रियै पोटिलायै समर्पितः, तदेवसरे पोहिलाप्रसूतापुत्री रायै समर्पिता. पश्चादास्या झापितं राझे पुत्रीजन्मस्वरूपं. अथ मंत्रिगृहे वृइिंगवतो राजकुमारस्य कनकध्वज इति नाम दत्तं. क्रमेण स यौवनं प्राप्तः, एतस्मिन्नवसरे कनकेतुर्नृपः परलोकं गतः, सर्वेऽपि सामंताद्याश्चिंतातुरा जाताः, राज्यं कस्य समर्पयिष्यामः, तदवसरे मंत्रिणा सर्वमपि राझीस्वरूपं निरूपितं. कनकध्वजं रा- ॥ ३११॥ जांगजं ज्ञात्वा सर्वेऽपि हृष्टाः, सर्वैरपि महतामंबरेण स राज्ये स्थापितः कनकध्वजकुमारः, कनकध्वजराज्ञापि मंत्रिणं बहूपकारिणं'छात्वाऽतीवसन्मानं तस्मै दत्तं. महतानंदेन राज्य For Private And Personal Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ३१२ ॥ www.kobatirth.org. Acharya Shri Kallashsagarsuri Gyanmandir पालयतस्तस्य कियानपि कालो गतः, तदंवसरे मंत्रिलो गृहे पोट्टिला स्त्री पूर्व प्राणतोऽप्यधिपि केनचित्कर्मदोषेणाऽनिष्टा' जाता; पृथक् शय्या कृता. पोहिलांमनसि दुःखमुत्पन्नं यतः - प्रज्ञानंगो नरेंाणां । गुरूणां मानमर्द्दनं ॥ पृथकू शय्या च नारीला - मशस्त्रवधमु च्यते ॥ १ ॥ नर्त्तुरपमानपीमितया तया विशेषतो दानादिधर्मकृत्यं प्रारब्धं तदंवसरे पोट्टि - लागृहे एका सुव्रतानिधाना साध्वी आहारार्थं समागता. सन्मुखं गत्वा शुद्धाहारेण प्रतिलामुकुलीय पोहिलया पृष्टं जो जगवति मातस्तादृशं किमपि कुरु ? र्चा वशीभवति; परोपकार एव परमं पुण्यं यत नक्तं-दो पुरिसे घर धरा । श्रहवा दोहिं विधारिया घरी ॥ नवयारे जस्स मइ । नवयारो जं न वीसरइ ॥ १ ॥ इति पोहिलाजाषितं श्रुत्वा सुव्रता वदति, किमुक्तं त्वया ? एतादृशी प्रवृत्तिरुत्तमस्त्रिया कर्त्तुं न युक्ता, यतो मंत्रादिना पत्युः पारवश्यकरणं महते दोषाय. श्रथवाऽस्माकमपि गृहीसर्ववितीनां न घटते चैतत्कार्मणादिकरणं, त्वं योगार्थं वशीकरणं कारयसि ते जोगाः सांसारिक दुःखदेतवः किंपाकफलसदृशा विषयाः, श्रापातरम्याः परिणामेऽतिदारुणाः, चिर For Private And Personal मालाटी. ॥ ३१२ ॥ Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- मालाटो, कालं सेविता अपि न तृप्तिहेतवः, अतोऽमुं विषयानिलाषं विहाय कुरु जिनोदितं शुधर्म ? येन सर्वसिदिः स्यात्. तया प्रतिपन्नं, न राज्ञां गृहीत्वा चारित्रं गृहीतं, नापि मुक्तक्रोधेनोक्तं धन्या त्वमेव यया धर्मो गृहीतः, अतो देवीनूतया मत्प्रतिबोधनार्थमागंतव्यं, तयापि प्रतिपन्नं, नूमौ विजहार, चिरकालं निरतीचारं चरणं प्रपाल्य सा देवत्वेनोत्पन्ना. अवधिझानेनालोक्य पूर्वनवन र प्रतिबोधयितुमागतो देवः, बहुन्निरप्युपदेशैः स न प्रतिबोधं प्रा. प्तस्तेतलिपुत्रः, ततो देवेन चिंतितं राज्यमोहेनायं न प्रतिबोधं प्राप्नोति; ततो देवेन राइश्चितविपर्यासः कृतः, मंत्रिणि सनायामागते पराङ्मुखीनूय स्थितो राजा; मंत्रियो दर्शनं न दत्तं तेतलिपुत्रेण चिंतितं राजाऽतीव ममोपरि रुष्टः, उष्टेन केनापि किमपि मदीयचि कप्रितं विलोक्यते. अतो न जाने किमयं करिष्यति ! केन वा मरणेन मां हनिष्यति! तत प्रात्मघातं कृत्वा मरणमेव श्रेय इति विचिंत्य तेन कंठे पाशो दत्तः, देवमादात्म्यात्स त्रुटित्वा गतः, पुनर्विष नदितं, तदप्यमृतवज्जातं. पुनः खजेन शिरश्छेत्तुमारब्धं तदा देवेन खजधारा बझा, पुनरग्निमध्ये प्रविष्टो जलं जातं. एवं सर्वेऽपि मरणोपायास्तेन देवेन निष्फलीकृताः, For Private And Personal Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी. ॥३१॥ पश्चात्प्रकटीनूय पोहिलादेवो बन्नाषे, एतत्सर्वं मया कृतं, किमर्थमात्मघातं करोषि ? चारित्रं - गृहाण ? तत् श्रुत्वा तेतलिपुत्रप्रधानेन चारित्रं गृहीतं, राजा समागत्य चरणयोर्निपतितः, बहुकालं नूमौ विहृत्य चतुर्दश पूर्वाण्यधीत्य घातिकर्मक्षयतः केवलमासाद्य मोदं गतः, च पिता पुत्रस्यापि राज्यलोनेन विसंबनां करोतीति पितुरपि स्नेहः कृत्रिम एवेत्युपदेशः ॥ - ति कनककेतुसंबंधस्त्रिचत्वारिंशत्तमः ॥ ४॥ ॥ मूलम् ॥–विसयसुहरागवसन । घोरो' नायाविनायरं' हण॥ आहाविन' वहत। जह बाहुबलिस्स नरहवई ॥ ७ ॥ व्याख्या-विसयेति' विषयसुखस्य' यो रागस्तस्य वशतो रागपारवश्यं प्राप्त इत्यर्थः, घोरो घोररूपो गृहीतशस्त्रत्वात्. भ्रातापि बंधुरपि वातरं हंति, आधावितः सन्मुख धावितः, किमर्थ ? वधार्थ हननार्थ 'जह इति ' यथा बाहुबलेर्व धार्थ नरतचक्रवर्ती धावित इति संवेपतो दृष्टांतः, विस्तरस्तु पूर्वमुक्तत्वान्नात्रोक्तः ॥ ७ ॥ ॥मूलम् ॥-नजावि' इंदियविगार-दोसन नडिया करे पश्पावं ॥ जह सो पएसिराया । सूरिअकंता तह वहिन ॥ ४० ॥ व्याख्या-नजावि इति' नार्यापि स्त्रीरपींशि ॥१४॥ For Private And Personal Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- मालाटो, ॥१५॥ यविकारदोषविड बिता सती करोति पतिहिंसारूपं पापं. अत्र दृष्टांतमाह-यथेति दृष्टांते, स प्रसिदः प्रदेशिनामा' राजा' सूरिकांतान्निधानया स्वकीयस्त्रिया तथा विपदानादिप्रकारेण ' वहिन इति ' हतः, तदाऽन्यस्याः प्राकृतस्त्रियाः किं पृष्टव्यमित्यर्थः, अत्रापि संबंधः पूर्वोक्त एवाऽवसेयः ॥ ४ ॥ ॥ मूलम् ।।-सासयसुस्कतरस्सी । नियअंगसमुप्रवेण पियपुत्तो ॥ जह सो सेणियराया। कोलियरना खयं नीम ॥ भए ॥ व्याख्या-'सासय इति' शाश्वतसौख्यं निर्वाणसुखं, तस्मिन्विषये त्वरित नत्सुक एतादृशो धर्मवानपीत्यर्थः, निजं स्वकीयमंगं तस्मात्समुन्नवः समुत्पन्नः, एतादृशेन प्रियपुत्रेण वजन्नपुत्रेण, प्राकृतत्वात्तृतीयार्थे प्रश्रमा, 'जह - ति' यथा स प्रसिदः श्रेणिकनामा नगवचनरक्तः कायिकसम्यक्त्वधारी, कोणिकराझा स्वपुत्रेण दयं नीतो विनाशनं प्रापितः, अतः सृतं पुत्रस्नेहेनापीत्युपदेशः, विस्तरः कथान- कादेवसेयः, अत्र कोणिकदृष्टांतो निरूप्यते राजहं राजगृहं प्रधानं । पुरं प्रसिझेन्यजनालिपूर्ण ॥ श्रीश्रेणिकस्तत्र करोति राज्य ॥३१५॥ For Private And Personal Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश मालाटी. ॥३१॥ । राजाधिराजो जिनन्नक्तिरक्तः ॥ १॥ सबीललावण्यत्नरा वरेण्य-रूपतानटपरतिस्मयाशा ॥श्रीचेल्लगाह्वा वरपट्टराझी । बनूव तस्याऽमलगौरवर्णा ॥२॥ श्रीश्रेणिके पूर्वनिबवैरो। जीवः कृतानपतपाः किलैकः ॥ गर्ने वतारं खलु चिल्लणाया । दधौ यथा शुक्तिपुटे च मुक्ता ॥ ३ ॥ गर्नानुनावादथ चिल्लगाया । मासे तृतीयेऽशुनदोहदोऽनूत् ॥ प्राणेशहन्मांसवसादनस्य । जाता ततः कोणतरा नितांतं ॥ ४॥ पृष्टा नृपेशाग्रहपूर्वकं सा-डाचख्यौ स्वकीयं कुविकल्पजातं ॥ श्रुत्वा स्थिरत्वं नज पद्मनेत्रे । नूपोऽवदत्तामिति कामरागात् ॥५॥ गत्वाऽनयायाऽवददादरेण । प्रपंचतः पूरितवानिमं सः । बध्ध्वान्यमांसं हृदयोपरिष्टा-कृपागपुच्या परिकर्त्तनेन ॥ ६ ॥ क्रमेण पुत्रं सुषुवे कृशांगी । मुमोच जीवंतशोककके ॥ दासीमुखात्स्नेहवशेन लात्वा । समर्पयामास नृपः प्रियायै ॥ ७ ॥ अशोकचंशेऽयमिति प्रमोदा-सुतानिधानं प्रथमं दधौ सः॥ दष्टांगुलीकश्वरणायुधेन । तदलकस्तेन च कोणिकोऽनूत् ॥॥ तदंगुलीवेदनया स्तनधयो । रुरोद तीव्र किल मुक्तकंठं ॥ मुखेंगुलिस्थापनतश्चकार । समाधिवंतं निजनंदनं नृपः ॥ ए ॥ व्यतीतबाल्यः कृतराजपुत्री-पाणिग्रदो वैषयिकं सुखं ॥३१६॥ For Private And Personal Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- सः॥ भुक्ते हितीयावथ तस्य बंधू । हल्लो विहल्लश्च सुरोपमानौ ॥ १० ॥ मालाटो. दिव्यानि सत्कुंडलदारहस्ति-वस्तूनि नूपोऽर्पयतिस्म तान्यां ॥ समत्सरः कोणिकराड्। ॥३१॥ गृहीत्वा । तं पंजरे काष्टमये न्यधत्त ।॥ ११॥ करोति पीमां किल सोऽवनीपो । नामीप्रहारै र्जनकस्य नित्यं ॥ तदा' सुतं कोणिकराजपत्नी पद्मावती वै सुषुवे मनोझं ॥ १२ ॥ हिवा. नर्षिकं कोणिकन्नूमिपालः । संस्थापयित्वा तनयं निजांके ॥ भुंजन्वरानं शिशुमूत्रमिदं । म नाग जुगुप्सां न चकार मोहात् ॥ १३ ॥ निवेदितं तनिजमातुरंतिके । सुतप्रियत्वं मम कीदृशं वद ॥ श्रुत्वाऽन्यधात्क्रूरमते किमंत्र । स्नेहः पितुस्ते सुतरामन्नूत्पुरा ॥ १४ ॥ नदंतमाकर्ण्य निजं 'जनन्या । मुखेन निंदन्निजकर्म निंद्यं ॥ कुगरमादाय ययौ च शीघ्रं । पंजर नंक्तुमनाः प्रगे सः ॥ १५ ॥ आयांतमेवं प्रविलोक्य नीतः। श्रीश्रेणिकस्तालपुटप्रयोगात्' ॥ आयुः प्रपूर्यावनिमाप पूर्वी । सम्यक्त्वलान्नात्प्रथमं निबज्ञां ॥ १६ ॥ दृष्ट्वा गतासु जनकं ॥१७॥ * नरेशो। रुदन् पितुः प्रेतविधिं चकार ॥ सामंतमुख्यैर्बहुन्निः प्रयोगैः। श्रीकोणिकोऽका रिच वीतशोकः ॥१७॥ निजप्रियाप्रेरितमानसोऽय । दिव्यत्रयं याचितवान्नरेशः ॥ For Private And Personal Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी, ॥३१॥ हल्लो' विहल्लश्च गृहीतसारौ । मातामहस्यांतिकमीयतुस्तौ ॥ १७ ॥ बलोइतः को- किराड् बहूनि । चकार युक्षनि धृतोनिमानः॥ क्रमेण षष्टी पृथिवीं जगाम । पापोर्जितारंनरतः परायुः ॥ १७ ॥ एवं पुत्रस्नेहोऽपि कृत्रिम एवावसेयः ॥ इति चतुश्चत्वारिंशत्तमः संबंघः॥४४॥ ॥ मूलम् ॥-लुभ सकजतुरिया । सुहिणोवि विसंवयंति कयकज्जा । जह चंदगुत्तगुरुणा । पवयन घाश्त राया ॥ ५० ॥ व्याख्या—'लुः इति' लुब्धा लोलुपाः स्वकार्ये स्वकीये कृत्ये त्वरिताः सत्वराः 'सुहिणोवि इति' स्वजनमित्राण्यपि विसंवदंति विपरीता वदंति, कृतकार्या विनिर्मितस्वकीयकृत्याः, यथेति दृष्टांतोपन्यासे, चंगुप्तराझो गुरुणा पूज्येन'चाणाक्यनाम्ना मंत्रिणेत्यर्थः, पर्वतकनामा' घातितो मारितो राजा. यथा चाणाक्येन स्वमित्रं पर्वतनामा राज्यलुब्धेन मारित इति संक्षेपतो दृष्टांतः ॥ ५० ॥ अत्र कथानकं चणकनाम्नि ग्रामे चणीनामा ब्राह्मणो वसति, तद् गृहे चणेश्वरीत्यन्निधाना नामिनी, चावपि जैनो, जिनन्नक्तिरक्तौ, एकदा तयोरेकः सदंतः पुत्रो जातः, तस्य चाणाक्य इति ना ॥३१॥ For Private And Personal Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मा लाटी. ॥३१ ॥ म दत्तं. एतस्मिन्नवसरे तद्गृहे साधवः समागतास्तदा तमनकं साधुचरणयोः पातयित्वा चणिनटेन पृष्टं नगवन् कथयत किं कारणमस्मद्गृहे सदंतोऽयं पुत्रो जातः? किं तस्य माहात्म्यं नविष्यति ? साधुनोक्तं स राजा नविष्यति. तदा मातृपितृन्यां विमृष्टमयं पुत्रश्चिरं राज्यं नुक्त्वा तलिप्तमना नरकं यास्यति, इति ज्ञात्वा तदंता घर्षिताः, पुनरपि पृष्टं, साधुनोक्तं दंतघर्षणादयं राज्ञो मंत्री नविष्यति. कंचिदग्रेसरं विधाय स्वयं राज्यं पालयिष्यति. पश्चाचाणाक्यः कालांतरे सर्वविद्याविशारदो जातः, यौवनं प्राप्तः, उत्तमहिजपुत्रीकरपी. मनं विधाय स सांसारिकसुखान्युपभुक्ते. एकदा चाणाक्यपत्नी ब्रातृविवाहोपरि पितृगृहे गता, तत्रापि सा सामान्यवेषधनरहितत्वादिना तादृशं सन्मानं न लेने. अन्या अपि नगिन्यस्तत्रागतास्तासां बह्वानरणशुनवेषधारित्वादिना भ्रात्रा बहुमानं दत्तं. अहो धनमूलमिदं जगत्. ययुक्तं-जातियतु रसातलं 'गुणगणस्तस्याप्यधो गवतां । शीलं शैलतटात्पतत्वनिज- नः संदह्यतां वह्निना ॥ शौर्य वैरिणि वजमाशु निपतत्वर्थोऽस्तु नः केवलं । येनैकेन विना गु. णास्तृणलवप्रायाः समस्ता इमे ॥ १ ॥ ॥ ३१॥ For Private And Personal Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir मालाटी, नपदेशा अन्यासां नगिनीनां भ्राता सर्व कार्यादिकं पृवति, परं चाणाक्यपत्न्याः स्वन्नगिन्याः स- - मुखमपि नावलोकयति. ततः खेदमावहती गृहकोणे तिष्टंती सा चिंतयति धिग्मे निर्धना॥३५॥ या जीवितं! यतो बंघुनापि पंक्तिन्नेदो विहितः, ततो विवाहकृत्यानंतरं पश्चादुझिममनाः सा स्वगृहमागता. चाणाक्येन 'पृष्टं किमर्थं दुर्मना विलोक्यसे ? तया सर्वमपि भ्रातृस्वरूपं नि- वेदितं. चाणाक्यो मनसि चिंतयति निर्धनाया मदंगनाया भ्रात्राप्यादरो न दत्तः, ततोऽहं धनमर्जयित्वा स्त्रिया मनोरथं पूरयिष्यामीति संचिंत्य स देशांतरे गतः, परिब्रमन् स पाडली. पुरे नंदराजानं याचयितुमागतः, तत्र राजसत्तायां राज्ञो नशसने निविष्टः, दास्योक्तं नो हिज एनं राजन्नज्ञसनं मुक्त्वा द्वितीयमासनमलंकुरु ? तदा चाणाक्येनोक्तमत्र मदीयं कममलु स्थास्यति, इति कथयित्वा तत्र कमंमलु स्थापितं. तृतीयमासनं दर्शितं, तेनोक्तमत्र म दीयो दंमः स्थास्यतीति कथयित्वा तत्र तेन दंमो निहितः, चतुर्थमासनं दर्शितं, तत्र माला * मुक्ता, पंचममासनं दर्शितं, तत्र यज्ञोपवीतं मुक्तं, एवं तेन पंचाप्यासनान्यवरुज्ञानि. तदाक्रुझ्या दास्या प्रोक्तं कोऽपि महान धृष्टो विलोक्यसे, यत्पूर्वं नशसनं न जहासि, ॥३०॥ For Private And Personal Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir __ उपदेश- मालाटो. ॥३१॥ नवीनं नवीनं च गृह्णासि. दास्या पादप्रहारेण हतः, तदा पादाहतसर्प व स सक्रोधं समु- बाय वदतिस्म नो उष्टकर्मकारिके ! त्वमद्य मामवगणयसि, परं यदि परंपरागतं नंदराज्यमुबाप्य नवीनमत्र स्थापयामि तदा ममानिधानं सत्यमित्युक्त्वा स नगराहिर्निर्गत्य मनसि चिंतयति, पूर्व साधुनाप्युक्तं वर्तते यदयं बालो बिंबांतरितो राजा नविष्यतीति. अतोऽहं राज्ययोग्य कमपि पुरुषं विलोकयामीति चिंतयित्वा स बहूनि ग्रामनगराएयवलोकयन नंदराज्ञो मयूरपालकग्राममागतः, तत्र परिव्राजकवेषेण निवार्थमटति. तत्र मयूरपालकस्त्रिया गर्नमाहात्म्येन तृतीयमासे चंपानदोहदः समुत्पन्नः, तं केनापि पूरयितुमशक्यं ज्ञात्वा ननुरप्यग्रेऽकथयंती सा उर्बलांगी जज्ञे. नर्ता साग्रहं पृष्टा यथार्थ बन्नाषे. मयूरपालकोऽपि चा. णाक्यं विलोक्य दोहदपूरणोपायं पप्रन, तदा तेनोक्तं यद्येनं गर्नस्थितं पुत्रं ममार्पयत तदैत. दोहदपूरणोपायं करोमि, नो चेद्दोहदपूरणं विना स्त्रियो गर्नस्यापि च विनाशो नविष्यतीति श्रुत्वा तेन पुत्रार्पणं पंचसादिकं प्रतिपन्नं. पश्चाचाणाक्येनैकं तृणगृहं कारितं, नपरि चैकं लिई रक्षितं; तदुपरि पिधानमादायकः पु. ॥ ३१॥ For Private And Personal Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsur Gyanmandir मालाटी. मि नपदेश- रुषः स्थितः, मध्ये च गर्नवती स्थापिता. यदा पूर्णिमाचंशे निशीथे ननोमध्यमागतस्तदा J उग्धनृतं स्थालमादाय तदने ढौकितं. स्थाल्यां चं प्रतिबिंबितस्तदा चाणाक्येनोक्तं नो ना॥३२॥ ग्यवति? त्वदीयन्नाग्येनात्र चं समागतः, ततः सहर्षमेनं पिबेत्युक्तया तया चंपानं कर्तुमा रब्धं. यथा यथा सा दुग्धपानं करोति तथा तथोपरिस्थितो मनुष्यः पिधानेनोपरिवर्त्तिनं वि. इमाछादयति. संपूर्णस्थालस्थितउग्धप्रतिबिंबितचंपाने संपूर्णविज्ञबादने च तदीयमनोरथः संपूर्णो जातः, तया चिंतितं मया चंपानं कृत; एवं तदीयमनोरथमापूर्य राज्योधिपतिरयनविष्यतीति निश्चित्य धातुविद्याशिवाय स गतः, देशाटनं कुर्वन कियता कालेन स स्वर्णसिहिं प्राप्तः, अथ तदवसरे तत्कुदौ पुत्रो जातस्तस्य च चंगुप्त इति नाम दत्तं. क्रमेण सोऽ. टवार्षिको जातस्तदा तद्ग्रामीणैः समानवयोनिर्बालैः सह स क्रीमां करोति. स्वयं राजा न. वति, कस्यचिग्रामं ददाति, कस्यचिद्देशं ददाति, कस्यचिदुर्गाधिपत्यं ददाति, तदेवसरे पर्यटन् चाणाक्योऽपि तत्रागत्य विलोकतेस्म याचतेस्म च. नो राजन् सर्वे पांमनोऽनीष्टं ददासि तर्हि ममापि किमप्यन्नीटं देहीति याचितश्चगुप्तो वदतिस्म, गृहाणे ॥३२॥ For Private And Personal Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटो. ॥३३॥ ताः सर्वा अपि गावो मया तव समर्पिताः, इत्याकर्य चाणाक्यो ब्रूतेस्म परकीया एता गा- वो मया कथं गृहीतुं शक्यते इति. चंगुप्तेनोक्तं यः समर्थस्तस्येयं पृथ्वीति. चाणाक्येन पृ. ष्टमन्येषां बालानां यत्कस्यायं बालः? तैरुक्तं परिव्राजकाय समर्पितोऽयं चंपानदोहदोनव गुप्तान्निधानो बालः, एतदाकर्य चाणाक्येनोक्तं वत्स चेज्ञज्यवांग तदाऽागल मया सा. कं, राज्यं तवार्पयामीति चंगुप्तं गृहीत्वा स गतः, धातुविद्यया व्यं विधाय, स्वल्पदलं मे. लयित्वा, पाटलीपुत्रं च वेष्टयित्वा स स्थितः, नंदराझा महता दलेन पराजितं तत्सैन्यं, तदा चंगुप्तं गृहीत्वा चाणाक्यः पलायितः, नंदराझा तं गृहीतुं पश्चात्सैन्यं प्रेषितं; तन्मध्यादेकोऽश्ववारः पश्चादासन्नमागतः, तदा चंगुप्तं सरसि निधाय चाणाक्यः स्वयं ध्यानयुतो योगी नूत्वा स्थितः, तावताऽश्ववारेणागत्य पृष्टं नो योगीश्वर ! त्वया नंदराझो वैरी चंगुप्तो गबन क्वापि दृष्टः ? तदा चाणाक्येनांगुलिसंझया सरःस्थितोऽसौ दर्शितः, तं गृहीतुमश्वा त्तीर्य वस्त्रशस्त्राणि च मुक्त्वा यावत्स नंदसेवको जले प्रविशति तावच्चाणाक्येनोबाय तबिरः खगेन बिन्नं. पश्चाचं गुप्तमाकार्य तदश्वोपरि चाऽरोहयित्वा सोऽग्रे चलितः, मार्गे स चंद ॥३३३॥ For Private And Personal Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir नपदेश- मालाटी. ॥३२४॥ मो. गुप्तं पृष्टवान् वत्स मया यदा त्वमंगुलिसंज्ञया दर्शितस्तदा त्वया किं विमृष्टं ? तेनोक्तं नो तात मया विचारितं यत्समीचीनमेव कृतं नविष्यति श्रीतातपादैः, इति श्रुत्वा चाणाक्येन चिंतितं एष सुशिष्यवदाज्ञाकारी नविष्यति. एवं चिंतयन्नग्रे गवतोस्तयोः पृष्टतो हितीयोऽ. श्ववारः समागतः, पुनरपि तथैव तं सरसि संस्थाप्य स्वयं च वस्त्रदालनं कुर्वत रजकं नापयित्वा रजकी. नूय वस्त्रदालनं करोतिस्म. एतदवसरेऽश्ववारेणागत्य पृष्टं, पूर्ववयुक्तं च, तत्रैव तस्यापि शिरश्विनं. अथ तौ हावपि हावश्वावारुह्याग्रतश्चलितो, मध्याह्ने चंगुप्तस्य बुभुका लग्ना; तदा चंगुप्तं 'ग्रामावहिर्मुक्त्वा स'ग्राममागतः, तदानीं दध्योदनं भुक्त्वाऽागछन् सन्मुखं हिजो मि. लितः, चाणाक्येन पृष्टं नो नट्ट किं नवता नदितं ? तेनोक्तं दध्योदनं; चाणाक्येन चिंतितं ग्रामे निदार्थ जमतो मे वेला नविष्यति, इतः पृष्टतः समागत्य नंदन्नटा मैनं मारयंत्विति विचार्य ब्राह्मणोदरं विदार्य दधिकरंबेन पात्रं नृत्वा चंगुप्तं नोजयित्वा संध्यायां तौ कुत्रापि ग्रामे गतौ, तत्र निक्षुकवेषेण निवार्थ कस्या अपि स्थविराया गृहे गतः, तया तदवसरे वा. ॥३२ ॥ For Private And Personal Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटो. नपदेश- लानामुष्णा रब्धा परिवेषिता, तेषामेकेन स्थालीमध्ये हस्तो निक्षिप्तो ज्वलितो रोदितुं ल- मो, वृक्ष्योक्तं धिक् त्वां चाणाक्यवत्किं मूखों जवसि ? तवचनं श्रुत्वा गृहागतेन तेनोक्तं क ॥३२५॥ श्रय नो मातः कथं चाणाक्यो मूखों जातः? तयोक्तं यदग्रेतनानि पाश्चात्यानि पार्थानि च ग्रामनगराणि, तेषां साधनं विना स पाटलीपुत्रं गतो नग्नः परिभ्रमति, तथैवायं मत्पुत्रोऽ पि पार्थस्थितां शीतलां विहाय मध्यस्थितोष्णरवायां हस्तप्रदेपतो ज्वलितः सन् रोदिति. * वृक्षोक्तां बुद्धिं चेतसि निधाय स हिमवत्कूटं गतः, तत्र च पर्वतान्निधेन राज्ञा सह मैत्री च. कार. कियत्स्वपि दिनेषु गतेषु पर्वतराझोऽईराज्यं प्रतिश्रुत्य बहुदलं च मेलयित्वाऽग्रतः पार्श्वतश्चाऽनेकान् देशान साधयित्वा स पाटलीपुत्रमागतः, नंदराज्ञा'साई महद्युइं लग्नं, नग्ने न नंदराझा धर्मारं मार्गितं, पश्चादेकरथेन स्वकलत्रपुत्रीसहितः स्वल्पं सारधनं लात्वा निगतो नंदः, तदा नगरं प्रविशतश्चगुप्तस्य रूपं दृष्ट्वा व्यामोहमापन्ना रथस्थिता नंदपुत्री, नंदेन तद् शातं, चंगुप्तोपरि पुत्र्याः स्नेहं दृष्ट्वा रथाऽत्तार्य मुक्ता. सा गत्वा चंगुप्तरणे चटिता. तस्मिन् समये रथस्य नारका जनाः, चंगुप्तेनोक्तं नो जनक! नगरप्रवेशसमयेऽपशकु ॥ ३२५।। For Private And Personal Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश ॥३२६॥ नमेतत; चाणाक्येनोक्तं हे वत्स शुनशकुनमेतत्. ययस्य नवारका नग्मास्ततो नवकुलवंशान्मालाटी. यावत्तव राज्यं स्थिरं नविष्यति. नगरमागत्य चंगुप्तेन परिणीतानंदपुत्री, पश्चाशजमंदिरांतरेका विषकन्या नंदेन मुक्ताहासीत्, तामनुमानतो दोषदुष्टां विज्ञाय चाणाक्येन पर्वतराज्ञः प. रिणायिता, तदंगस्पर्शतः पर्वतराज्ञः शरीरे विषव्याप्तिर्जाता. चंगुप्तेनोक्तमेतत्साहाय्याज्ञा ज्यं गृहीतमयं च नः सुहृन्म्रियते, चिकित्सां कुर्मः, चाणाक्येनोक्तमलं, विनौषधं व्याधिर्याति. चं कार्यं कृत्वा चाणाक्येन म्रियमाणोऽपि सहपेक्तितः पर्वतनामा. ततः कृत्रिम एवायं मित्रस्नेहः ।। इति चाणाक्यसंबंधः पंचचत्वारिंशत्तमः ॥ ४५ ॥ ॥ मूलम् ॥-निययावि निययकजे । विसंवयंमि हुँति खरफरसा ।। जह रामसुन्नूमकन । बनखत्तस्स आसि खन ॥ ५१ ।। व्याख्या- नियया इति' निजका अपि स्व. कीया अपि संबंधिन इति यावत्. निजकार्ये स्वकीयकृत्ये 'विसंवयंमित्ति, विघटमाने स- ॥३६॥ ति, तेऽपि ' हुति शब्देन ' नवंति. कीदृशाः खरा रौश्कर्मकर्तारः ‘फरुसा इति' कर्कशवकारः, एतादृशा नवंति, यति दृष्टांतोपन्यासे रामेण परशुरामेण, सुनुमेनाऽष्टमचक्रवर्तिना For Private And Personal Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- च कृतो निर्मितो ब्राह्मणस्य कय आसीत्, परशुरामकृतः क्षत्रियदय आसीत्, सुन्नूमचक्रव- मालाटो, 15र्तिकृतश्च ब्राह्मणदाय इत्यर्थः ॥ ५१ ॥ संक्षेपतोऽत्र निदर्शनं तयोर्लिख्यते॥३२॥ सुधर्मानिधाने देवलोके हौ मित्रदेवौ, एको नाम्ना विश्वानरो हितीयो धन्वंतरिश्च. पूर्वो जैनो वितीयश्च तापसन्नतः, तयोः परस्परं धर्मवाती कुर्वतोः स्वस्वधर्मव्याख्याने क्रियमा" णे धर्मपरीक्षार्थ तौ मृत्युलोकमागतो. तदवसरे मिथिलायाः स्वामी पद्मरथो राजा राज्यं वि. हाय श्रीवासुपूज्यमुनिचरणांतिके चारित्रं गृहीतुं गलति. तं नविनन्नावचारित्रिणं विलोक्य र जैनदेवो बन्नाषे, प्रश्रमत एतस्य परीक्षा क्रियते, पश्चात्त्वदीयतापसानां परीक्षां करिष्यावः, पश्चानावचारित्रियो लिकाश्रमदतस्तस्याऽनेका रसवत्यस्ताभ्यां दर्शिताः, परं स नावसाधुः सत्वान्न चलितः, पश्चाद् वितीयवीच्यामार्गे गतस्तस्य साधोः पुरतो मार्गे निरंतरा मंडु-) क्यो विकुर्विताः, पश्चालन नूमो च तीक्ष्णाः कंटका विकुर्विताः, तदा पद्मरथो नावमुनिमः ॥३२॥ - डुकोमाग त्यक्त्वा कंटकनूमौ चलितः, कंटकाचरणे विध्यंति, ततो रुधिरधारा निपतति; म- हावेदनां स प्राप्नोति, परं न मनागपि खेदनागनूत्. र्यासमित्या चलन लवलेशतोऽपि स For Private And Personal Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ ३२८ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir 'न' चुकीन. ततस्तृतीयवारं नैमित्तिकीनूय करौ मुकुलीकृत्य विनयपूर्वकं देवो वदतिस्म. न. (मालाटी. यूयं दीक्षां गृहीतुं गलथ, परमदं निमित्तबलेन जानामि यन्त्रवतामायुरद्यापि नूरि व र्त्तते, यौवनं वयश्व, ततोऽधुना राज्य स्थितो विविधान जोगान भुंक्ष्व ? वृद्धत्वे च चारित्रग्रह वरं. व पुनरिमे सरसा विषयस्वादाः ? क्व पुनर्वालुका कवलवहिरसोऽयं योगमार्गः ? नासाधुनोक्तं व्यं, यदि प्रचुरं ममायुस्तदा बढून दिवसान् यावदहं चारित्रं पालयिष्यामि, महान मे लानश्च. अथ च यौवने एव धर्मोद्यमो विधेयः, यदुक्तमागमे ऽपि - जरा जाव न पीमेइ । वाही जाव न ढ ॥ जावेंदिया न हायंति । ताव सेयं समायरे ॥ १ ॥ जरांग्रस्तस्य क्व ध करणोद्यमः? इंडियाणां हीनबलत्वात् यदुक्तं दं तैरुच्चलितं घिया तरलितं पाण्यहिला कंपितं । दृग्भ्यां कुद्मलितं बलेन लुलितं रूपश्रिया प्रोषितं । प्राप्तायां यमनूपतेरिह मदाधाट्यां' जरायामियं । तृष्णा केवलमेककैव सुनटी हत्पत्तने नृत्यति ||| १ || इत्यादि तस्य दृढ़तां विलोक्य देव हृष्टौ तत्प्रशंसां कर्त्तुं लग्नौ पश्चाज्जैनदेवेनोक्तं, दृष्टं जैनानां स्वरूपं ? अधु For Private And Personal ॥ ३२८ ॥ Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी, नपदेशना तापसपरीक्षां कुर्वः, इत्युक्त्वा चलितो, वनं गतौ, तत्रैको जीणों जटाधारी तीव्र तपस्त- प्यन् ध्यानाधिरूढो यमदग्निनामा तापसो दृष्टः, तत्परीक्षायै चटकचटकिकयोः स्वरूपं कृत्वा ॥३२॥ ततश्मश्रुणि कुलायं बध्ध्वा'तौ स्थिती. तत्र स्थितश्चटको मनुष्यन्नाषया प्रोवाच, नो बाले त्वमंत्र सुखं तिष्ट ? अहं हिमवत्पर्वते गत्वा समागबामि तदा चटकिकयोक्तं नो प्राणेश्वर अहं त्वां गतुं न ददामि, यतो यूयं पुरुषा यत्र गवथ तत्रैव लुब्धा नवश्र, यदि पश्चान्नागबण तदा मम का गतिः? अहमबलैकाकिनी कथमंत्र तिष्टामि ? त्वहियोगः कथं मया सोढुं शक्यते? तदाकर्य चटकेनोक्तं हे बाले किमथै कदाग्रहं करोषि ? अहं सत्वरमेव समागमिज्यामि, यदि नागछामि तदा मम ब्रह्मस्त्रीभ्रूणगोघातपातकं, तदा पहिण्योक्तमहमेनं शपयं नानुमन्ये, परं चेद्यदि यमदग्नितापसपातकं शिरसि गृह्णीयास्तदाझा समर्पयामि. तदा ते. नोक्तं मैवं वद ? एतत्पापं कोंगीकरोति ? एतत् श्रुत्वा यमदग्निानाञ्चलितः, क्रोधवशोनू त्वा चटकं चटकिकां च गृहीत्वा कथयतिस्म किमियन्मम पातकमस्ति ? चटकिकयोक्तं नो मुने त्वं क्रोई मा कुरु ? नवतो धर्मशास्त्रएयवलोकय ? यतः-अपुत्रस्य गतिर्नास्ति । स्व ॥३२॥ For Private And Personal Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. नपदेश- गों नैव च नैव च ॥ तस्मात्पुत्रमुखं दृष्ट्वा । स्वर्गे गति मानवाः ॥१॥ इति ॥ JA अतो अपुत्रियो नवतः कथं शुन्ना गति विनी? ततस्तव पातकं महदित्युक्त्वा परी॥ दां कृत्वा देवी स्वस्थानं गतौ. मिथ्गागपि परमजैनो जातः, पश्चाद्यमदग्निरपि पक्षिणो मुखात् श्रुत्वा मनसि विचारयति, सत्यमेतत्, स्त्रीकरपीमनं कृत्वा पुत्रमुत्पादयामि तदा मम गतिनवति. इति संचिंत्य कोष्टकनगरपतिजितशत्रुसमीपमागत्य तेन कन्या मागिता. रा. झोक्तं मम पुत्रीणां शतं, तासां मध्ये या नवंतमनिलषति तां गृहाण ? तदाकर्ण्य सोतःपुरमागतः, तत्र स्थितान्तिः कन्यान्निर्जटाजूटधारिणं उर्बलं मलमलिनगात्रं विपरीतरूपं यमदनिमालोक्य श्रूत्कारः कृतः, क्रोधवशेन तेन सर्वा अपि ताः कुजाकृतयः कृताः, स पश्चालितो, राजगृहांगणे धूलिकीडां कुर्वत्येका राजपुत्री तेन दृष्टा, तस्या बीजपूरकं च दर्शितं, तहणाय तया करः प्रसारितः, तदा तेन राज्ञोऽग्रे निरूपितं यदियं मामनिलषतीति कथ- यित्वा गृहीता. पश्चान्नीतेन राज्ञा सहस्रगवां गोकुलेन दासीवृंदेन च सहिता सा तस्मै दत्ता. तुष्टेन तेनाऽवशिष्टया तपःशक्त्या सर्वा अपि राजपुत्र्यः सङ्गीकृताः, एवं सर्वमपि तपः क ॥३३॥ For Private And Personal Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटो. उपदेशापयित्वा रेणुकां बालामादाय स वनमागतः, तत्र चाश्रमोटजानि विधाय स स्थितः. क्रमेण सा यौवनं प्राप्ता, परिणीता च. प्रथमर्नुकाले यमदग्निस्तस्यै कथयतिस्म, नो सुलोचने शृणु ? त्वदर्थमहं चरुं मंत्रेणानिमंत्र्य समर्पयामि, येन तव चारुपुत्रो नवेत् ततो रेणुकयोक्तं नो स्वामिन ौ चरू ममार्पय ? येनैकेन ब्राह्मणः पुत्रो नवेत, एकेन च कृत्रियः, कृत्रियचळं हस्तिनागपुराधिपाऽनंतवीर्य नृपपरिणीतायाः स्वनगिन्या अनंगसेनाया अहं समपयिष्यामि. हितीयं चाहं नक्षयिष्यामि, एवं रेणुकायाः कयनेन तेन चरुध्यं मंत्रितं, स्वस्त्रियै च समर्पितं. पश्चाणुकया चिंतितं, मदीयः पुत्रः शूरो नवेत्तदा वरमिति विचार्य तया - त्रियचरुनदणं कृतं. हितीयो ब्राह्मणचरनंगसेनायाः प्रेषितस्तया च नक्षितः, तस्याः पुत्रो जातः, तस्य च कीर्तिवीर्य इति नाम दत्तं. रेणुकायाः पुत्रस्य राम इति नाम दत्तं. यौवनमनुप्राप्तः, तदवसरे कश्चिदतीसाररोगपीमितो विद्याधरस्तदाश्रममागतः, रामेण तस्य प्रति पत्तिः कृता, औषधप्रयोगेण तस्य स्वास्थ्यं कृतं. हृष्टेन विद्याधरेण रामाय परशुविद्या दत्ता, तेन च सा साधिताः, ततस्तस्य परशुराम इति नाम प्रसिहं जातं. देवताधिष्टितं कुगरायुधं ॥३३१ ॥ For Private And Personal Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- मालाटी. गृहीत्वा स यतस्ततः परित्रमति केनाप्यजेयः, एतदवसरे परशुरामजननी रेणुका हस्तिना- गपुरे स्वन्नगिन्या मिलानार्थ गता, तत्र तस्याः स्वन्नगिनीपतिनाऽनंतवीर्येण साई संबंधो जातः, रेणुकायाः कुकौ कोऽपि जीवो गर्नत्वेनोत्पन्नः, क्रमेण पुत्रो जातः, पश्चात्पुत्रवती रे. णुका यमदग्निना स्वाश्रममानीता. परशुरामेण मातुश्चरित्रं ज्ञात्वा पुत्रवती जननी निधनं प्रापिता, श्यं प्रवृत्तिरनंतवीर्येण राज्ञा ज्ञाता. तेन तत्रागत्य यमदग्नितापसो मारितः, परशुरामेण तत्र गत्वा परशुशक्त्या कीर्तिवीर्य हत्वा गजपुरराज्यं गृहीतं. तदवसरे कीर्तिवीर्यराइ एका तारानाम्नी स्त्री चतुर्दशस्वप्नसूचितं गर्ने दधाना नर्तृमरणसमये नष्टा वनमध्ये तापसोटजे समागता. सर्वमपि स्वस्वरूपं कश्रितं, दयाईचितैस्तापसैः प्रवन्नं नूमिगृहे सा स्थापिता.क्रमेण तस्यास्तत्रैव पुत्रो जातः, तस्य च सुन्नूम इति नाम दत्तं. क्रमणे स वईते.प. रशुरामेणापि कृत्रियोपरि क्रोधं कृत्वा सप्तवारान पुनः पुनः कृत्रियरहिता पृथ्वी विहिता. मारितक्षत्रियाणां दंष्ट्रा एकीकृत्यैकं महत्स्थालं नृत्वा मुक्तं. एकदा भ्रमन् परशुरामस्तापसोटजमागतः, तत्परशुमध्याज्ज्वाला निःसृता, तदा परशुरामेण तापसानां पृष्टं, यूयं सत्यं ॥३३२॥ For Private And Personal Page #336 -------------------------------------------------------------------------- ________________ Acharya Shri Kailashsagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मालाटो. उपदेश- वदत ? कोऽप्यत्र क्षत्रियो वर्तते ? यतो मदीयपरशुमध्यादगारवर्षणं जायते. तदा तैरुक्तं वय- मेव कृत्रियाः, तापसत्वान्मुक्ताः, एवं सर्वान क्षत्रियान्मारयित्वा स निष्कंटकं गजपुराधिपत्यं भुक्तस्म. एकदा परशुरामेण कोऽपि नैमित्तिकः पृष्टः, मम मारकः को नविष्यतीति. नैमित्तिकेनोक्तं यं दृष्ट्वा क्षत्रियदंष्ट्राः कैरेयीनोजनं नविष्यंति, तत्रोक्ता तव मारको नविष्यति. तत् श्रुत्वा परशुरामेण तदन्निज्ञानार्थ दानशाला निर्मिता, तत्र च सिंहासने दंष्ट्रापूर्ण स्थालं मुक्तं. तदवसरे वैताढ्यवासिना मेघनादविद्याधरेण नैमित्तिककथनतो नाविनं स्वपुत्रीवरं सु. मनुमं ज्ञात्वा, तत्रागत्य स्वपुत्री सुन्नमायार्पिता, स्वयं च सुन्नमस्य सेवको नत्वा तिष्टति. एकवारं सुन्नूमेन स्वमातुः पृष्टं, नो मातः कथय ? नूमिः किमेतावत्येवास्ति? एतत्पुत्रवाक्यं श्रुत्वाऽश्रधाराविललोचना सा गादस्वरं तारा राकी सर्वमपि पर्वस्वरूपं कथयामास.नो पुत्र तव पितरं पितामहं च हत्वा, सर्वत्रियाणां विनाशं कृत्वा आत्मीयं राज्यं परशुरामो भुंक्ते. आवां तन्मयेन नष्टौ लापसशरणमाश्रित्य स्थितौ भूमिगृहवर्तिनौ. स्वमातृमुखादेतदाकये सरोषः सुन्नूमो नूमिगृहानिर्गतः, मेघनादसहितो गजपुरपरिसरे दानशालायामागतः, ॥३३३ ॥ For Private And Personal Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी. ॥३३ ॥ तावत्तदंष्ट्रास्थालं सुनूमदृष्टौ पतितं, कैरेयी जाता; सुनूमो नदितुं लग्नः, तावत्तत्परशुरामेण ज्ञातं, सन्न क्षे नूत्वा ज्वलदंगारं परशुमादाय स बहिरागतः, सुन्नूमं दृष्ट्वा तत्पुण्यप्राग्नारतो निस्तेजः परशुरामायुधं जातं, पश्चानोजनानंतरमुछितेन सुनूमेन स्थालं परशुरामोपरि क्षिप्तं, तत्स्थालं च सहस्रदेवताधिष्टितं चक्रं जातं. तेन च चक्रेण परशुरामस्य शिरश्विनं. तदा त. स्य चक्रवर्तिपदोदयो जातः, जयजयशब्दो जातः, देवैः पुष्पवृष्टिः कृता, कवियमारणवैरं स्मृत्वा तेनैकविंशतिवारान् निर्ब्राह्मणा नूमिर्निर्मिता. चक्रबलेन षटूखमानि निर्जित्य लोनानिनूतः स परतो धातकीखंमस्थितन्नरतक्षेत्रसाधनार्थ चलितः, तत्राष्टचत्वारिंशत्क्रोशविस्तृत चर्मरत्नोपरि स्वकटकं स्थापयित्वा लवणसमुशंतर्गउन् समकालं सहस्रसंख्यैरपि देवैर्मुक्तचर्मरत्नो दलसहितो जले निपत्य मृतः, पापक. मयोगात्सप्तम्यां च गतः, एवं संबंधिनामपि स्नेहः कृत्रिम एवाऽवसेय इत्युपदेशः ॥ इति प- रशुरामसुन्नूमयोः संबंधः षट्चत्वारिंशत्तमः ॥ ६ ॥ ॥ मूलम् ||-कुलघर नियय सुहेसु य । सयणे य जणे य निच्च मुशिवसहा ॥ विहरं ॥३३॥ For Private And Personal Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटो, ॥ ३३५॥ ति अणिस्साए । जह अऊमहागिरी नयवं ॥ ५२ ॥ व्याख्या-कुलघर इति ' कुलं कु टुंवं, गृहं मंदिरं, निजकाः संबंधिनः, सुखं देशग्रामोनवं, तेषु, स्वजने बंधुवर्गे, जने सामान्यलोके, एतेषु मध्ये नित्यं सदैव, मुनिषु मध्ये वृषन्ना इव धर्मधुरंधरत्वात् विहरंति, विहा. र कुति, निष्ठां विना कस्याऽप्यालंबनं विनेत्यर्थः, यथाऽार्यमहागिरिनामालगवानाचार्यो निश्रां विना विहृतस्तथाऽन्येनापीत्युपदेशः ॥ ५ ॥ अत्र कथानकं श्रीस्यूलिन शिष्यो श्रीआर्यमहागिरिआर्यसुहस्तिनामानौ, तयोर्मध्ये वृक्षः श्रीपार्यमहागिरिसूरयो वैराग्यमादाय श्रीसुहस्तिसूरेगणशिदां समर्पयित्वा जिनकल्पतुलनां कर्तुं समुद्यता विहरंतिस्म; विशेषतश्च क्रियां कुवैति, श्रीसुहस्तिसूरयो यदा ग्राममध्ये समवसरंति, तदा श्रीआर्यमहागिरयो ग्रामावहिस्तिष्टंति; एवं ते गबनिश्रया विचरंतिस्म. एवं वि. हारं कुर्वतः श्रीसुहस्तिसूरयः पाटलीपुरमागताः, तत्रार्यमहागिरयः देवस्य नागषट्कं क- त्वा पंचपंचदिनानि यावदेकैकस्मिन् नागे निकाथै गति, नीरसमाहारं च गृह्णति. एतस्मिन समये एकवारं श्रीआर्यसुदस्तिसूरयो वसुनूतिश्रावककुटुंबप्रतिबोधनाय गताः, धर्मदेशनां ॥३३५ ॥ For Private And Personal Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- ॥३३६ ॥ ददति. तदवसरे श्रीपार्यमहागिरयोऽजानंतस्तद निवार्थमागताः, तान् दृष्ट्वा श्रीआर्यसुह- मालाटी. स्तिसूरय नविताः, विनयपूर्वकं च वंदितवंतः, तदा श्रीआर्यमहागिरयो निदाग्रहणमंतरैव प-४ श्वाहलिताः, वसुनूतिश्रावकेण पृष्टं. नगवन कोऽयं महामुनिर्यविनयं यूयं कृतवंतः, तदा सु. हस्तिसूरियोक्तमेतेऽस्माकं वृक्ष गुरुभ्रातरः संति; महानुन्नावाश्च जिनकल्पतुलनां च कुर्वैति. तत् श्रुत्वा वसुनूतिश्रावकेण हितोयदिवसे नगरमध्ये सरसादारो निर्मापितः, आर्यमहागिरिणा तमनेषणीयं ज्ञात्वा न गृहीतः, पश्चादागत्य सुहस्तिसूरीणामुपालंनो दत्तो यनवनिर्म हविरुदं कृतं; यहसुनूतिगृहेऽस्माकमन्युडानादिविनयः कृतस्ततस्तेन सर्वत्राऽप्यशुशहारः कृतः, ततोऽद्यप्रनृति मयैककेत्रे नवनिः साई न स्थातव्यमिति कथयित्वाऽार्यमहागिरिणा पृथग विहारः कृतः, गबनिश्रां मुक्त्वैकाकिनस्तपःसंयमावनुपाल्य स्वर्ग प्राप्ताः श्रीआर्यमहागिरयः, एवमन्येनापि प्रतिबंधो न विधेय इत्युपदेशः ॥ इत्यार्यमहागिरिप्रबंधः सप्तचत्वा- ॥३३६॥ रिंशत्तमः ॥ ७॥ ॥ मूलभू ॥-रूवेण जोवणेण य । कनाहिं सुहेहिं वरसिरीए अ॥ न य लुप्रति सु For Private And Personal Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटो, ॥३३७॥ विदिया। निदरिसणं जंबुनामुनि ॥ ५३ ॥ व्याख्या- रूवेण इति' रूपेण कृत्वा यौवने- न च, गुणवंतीनिः कन्यान्निः, सुखैः सांसारिकैः, वरया प्रधानया श्रिया लम्या न च लु. यति लोग्नं न प्राप्नुवंति, सुविहिताः साधवः, अत्र निदर्शनं जंबूनानो महामुनेः, तत्संबंधः पूर्वमुक्तत्वान्नात्रोक्तः ॥ ५३॥ ॥ मूलम् ॥-नुत्तमकुलप्पसूत्रा । रायकुलवडिंसगावि मुणिवसहा ॥ बहुजश्जणसंघटें । मेहकुमारुत्व विसहंति ॥ ५५ ॥ व्याख्या-'नत्तम इति ' नत्तमकुलप्रसूता नत्तमकु. लसमुन्नवाः, राज्ञां कुलेऽवतंसका मुकुटसदृशा अपि मुनिवृषन्ना मुनिषु मध्ये श्रेष्टा बहवः प्रचुराः पृथक्पृथक् कुलोनवा यतिजनास्तेषां संघर्ट मेघकुमार श्व विसहति विशेषेण सह. ते कमंते, इति संदेपतः संबंधः ॥ ५५ ॥ अथ विस्तरतो मेघकुमारनिदर्शनं मगधदेशे राजगृहे पुरे श्रीश्रेणिको राजा राज्यं करोति, तस्य धारिणीनाम्नी राझी, त. स्याः कुकी कोऽपि जीवः समुत्पत्रः, तत्पन्नावेण च तस्या अकाले मेघदोहदः समुत्पन्नः, अनयकुमारेणाष्टमन्नक्ताराधितदेवसाहाय्येन च पूरितः, नत्नमवेलायां पुत्रो जातः, तस्य स्व "20 ) ॥३३७॥ ४३ For Private And Personal Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir मुपदेशनानुसारतो मेघकुमार इति तस्य नाम दत्तं; क्रमेण स यौवनं प्राप्तः, श्रेणिकेन सुरूपा अष्टौ मालाटी. कन्यकास्तस्यैकस्मिन् लग्ने परिणायिताः, तानिर्विषयसुखमुपभुंजानो'मेघकुमारोऽन्यदा श्री. ॥३३॥ वीरवंदनार्थ गतः, प्रभुदेशनां श्रुत्वा वैराग्यमापनेन तेन चारित्रं गृहीतं, शिक्षाग्रहार्थं च सर स्थविरांतिके मुक्तो नगवता, रात्रौ पौरुषीनणनानंतरं' वृहत्वलघुत्वव्यवहारेण तस्य संस्तारका सर्वसाधूनां प्रांते नपाश्रयाहिरागतः, रात्रौ गवतामागवतां साधूनां चरणप्रहारेण संघहनादिना तीवदूनो मेघमुनिर्विचिंतयति, क मे सुखावासः? क च मे सुकोमला पुष्परचिता' शय्या ? क'चांगनासंगमोजवं सुखं ? क चेदं बगरभुवि'लुंग्नं? एते साधवो मयि पूर्व सादरा अनूवन, अधुना त्वेते एव पादादिना मां संघट्टयंति; ततोऽद्यतना रात्रिर्यदि सुखेन यास्यति, तदा प्रनाते प्रभुमाउय रजोहरणादिवेषं च समर्पयित्वा' स्वगृहं व्रजिष्यामीति संचिंत्य प्रातः स प्रभुसमीपमागतः, नगवता च स पूर्वमेव ना. ॥३३०॥ पितः, नो मेघ त्वयाऽद्य रात्रौ चतुर्ष प्रहरेषु दुःखमनुनतं, गृहगमनमनोरथश्च कृतः, अयमर्थः सत्यः? मेघेनोक्तं स्वामिन् सत्यमेतत्, नो मेघ एतदुःखं कियन्मात्रं ? यदुःखमितो For Private And Personal Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- नवानृतीयत्नवे त्वयाऽनुनूत; तच्घृणु ? त्वं पूर्व वैताढ्यनूमौ श्वेतवर्णोऽत्युनतः सहस्रहस्ति- मालाटो. 1 नीयूयाधिपतिः' षड्दंतः सुमेरुप्रनानिधो गजोऽनूः, एकवारं' वनमध्ये दवो लमः, तस्माजीत॥३३॥ स्तृषातुरो वन भ्रमन्ननस्पकर्दमे सरति प्रविष्टोतरा कर्दमे निमग्नो जलं न प्राप. बहिरप्यागं तुं न शशाक. पश्चारिनिर्वैरिनिहस्तिन्निदैतमुशलैर्घातितः, सप्तदिवसान पीमामनुनूयैकशतवर्षायुः प्रपूर्य कालं कृत्वा विंध्यन्नूमौ चतुर्दैतो रक्तवर्णो हस्ती सप्तशतहस्तिनीपतिमरूपन्नानिधानोऽनूः, तत्रापि दवं दृष्ट्वा जातिस्मरणतः पूर्वनवो दृष्टः, दवानीतो योजनप्रमाणनूमि. - मध्यात्तृणकाष्टादि दूरतो विक्षिप्तवान्. नगतं तृणवल्ख्यकुरादिकं शुमादमेन सपरिकरः समूलमुन्मूलयामास. एकवारं पुनरपि दवो लग्नः, तदा त्वया कंडूयनार्थमेको हिरु/कृतः, तावत्कोऽपि शशकः स्थानमवाप्नुवन् । तव चरणनूमावागत्य स्थितः, पश्चाचरणमधो मुंचता त्वया शशको दृष्टः, तदयाईमनसा ॥३३॥ तथैव चरणो रक्षितः, एवं साईदिनध्यं यावत्त्वमूर्ध्वचरणः स्थितः, दवे शांते गते च स्वस्थानं जंतुवर्गे पादमधो मुंचन स्थूलशरीरत्वात्त्वं गिरेः कूटमिव त्रुटित्वा पतितो महतीं वे. For Private And Personal Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ ३४० ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir दनामनुज्नूयायुःकये दयापरिणामतो निबन्धशुजकर्मा त्वमत्र श्रेणिकपुत्रो जातः, तत् त्वं वि मालाटी. लोकय ? सम्यक्त्वलानमंतरेणापि तिर्यग्नवे स्वल्पकष्ट सहनात्त्वया मनुष्यायुर्निबई, तदा चात्रिग्रहणानंतरं कष्टसहने महत्फलं श्रथवाऽनेन जीवेनानंतवारं नरकादिदुःखमनुभूतं, तत एतस्मात्साधुपादसंघट्टनोनवाद्दुःखात्किं दूयसे ? साधुचरणरजोऽपि वंद्यं ततोऽयं चारित्रमोचनमनोरथो न युक्तः, अभिप्रवेशो वरं, विषक्षणं वरं परं गृहीतव्रतांगो न वरमित्यादि भगवदुक्तवचनतोऽस्य जातिस्मरणमुत्पन्नं, सर्वमपि तत्तथैव तेन दृष्टं भगवंतमनिबंध स कथयति, हे जगवन् जबकूपे निपतन्नदं समुद्धृतः, अद्यप्रभृति चक्षुर्द्धयमंतराऽन्यांगशुश्रूषा न विधेया. एनमंनिग्रहं गृहीत्वा निरतीचारं चारित्रं प्रपालयन् स गुणरत्नसंवत्सरादि तपःकर्म कृत्वा निर्मलध्यानतो निजायुः प्रपूर्य समाधिमृत्युना विजयेऽनुत्तर विमाने देवत्वेनोत्पन्नः, ततश्च्युत्वा महाविदेदे सेत्स्यतीति मेघकुमारसंबंधोऽष्टचत्वारिंशत्तमः ॥ ४८ ॥ ॥ मूलम् ॥ - श्रवरूप्परसंवादं । सुरकं तु सरीरपीडा य ॥ सारणवारण चोयण । गुरुजण प्रयत्तया य गये || ५५ ॥ व्याख्या -' श्रवरूप्परेति परस्परमन्योऽन्यं संबंधः सं For Private And Personal ॥ ३४० ॥ Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir नपदेश- घट्टः, सुखं स्वेबादिप्रवर्त्तनं रूपमिश्यिजन्यं वा तुलं स्वल्पं नवति, शरीरस्य पीडा परीघहो मालाटो, दयेन नवति, गणे वसतः स्मारणं नवति, इदं न कृतमिति प्रमादं कुर्वतां वारणं नवति, ॥ ३१॥ - चोदनं प्रेरणं नवति मधुरकर्कशवचनैः, गुरुजनानामायत्तताऽाधीनता, एते गुणा गणे समु दाये नवंतीत्यर्थः ॥ ५५ ॥ ॥ मूलम् ॥—इक्कस्स कन धम्मो । सछंदगईमईपयारस्स ॥ किं वा करे इक्को । परिहरवं कहमकने वा ।। ५६ ॥ व्याख्या-कस्स इति ' एकस्यैकाकिनो धर्मः कुतो नवति? अपि तु न नवति. कीदृशस्यैकाकिनः? स्वछंदं स्वेच्या या गतिस्तस्यां मतिप्रचारो बुप्रिचारो यस्य स तस्य, एतादृशस्य धर्मः कुतः? अथवा किं करोति तपःक्रियादिकं ? एक एकाकी, वाऽयवा एकः कश्रमकार्य परिहर्तुं शक्रोति? अपि तु न शक्रोति. अतो गुरुकुलवासे) एव स्थातव्यमित्यर्थः ॥ ५६ ।। ॥३१॥ ॥ मूलम् ॥–कत्तो सुत्तछागम-पमिपुत्रणचोयणावश्कस्स ॥ विशन वेयावच्चं । पारा - हणयावि मरणंते ॥ १७ ॥ व्याख्या-'कत्तो इति ' कुतः संपद्यते एकाकिनः सूत्रार्यान्या For Private And Personal Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ ३४२ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मागमप्राप्तिः ? प्रतिपृचादि संदिग्धस्य पुनः पृठनं ' चोयला इति ' प्रमादपतितस्य शिक्षादानं, एते लाना एकाकिनः कुतः संपद्यंते इत्यर्थः, एकाकिनो विनयोऽपि कुतः ? कस्य सविनयं करोति ? वैयावृत्त्यं कुतः ? कस्य स वैयावृत्त्यं करोति ? मरणांतेऽपि मरणकाले आराध नापि कुतः ? नमस्काराऽनशनादिरूपा आराधना एकाकिनः कुतः ? ॥ ५७ ॥ ॥ मूलम् ॥ - पिलिजेसल मिक्को । पइन्नपमयाजानु निच्च जयं ॥ काऊं मणोवि अ कज्जं । न तरइ काऊरा बहुमन || ५८ ॥ व्याख्या - पिलिज्जेति प्रेरयति नल्लंघयति एपामाहारग्रहणशुद्धि, एकः कदाचिदशुद्धमपि गृह्णीयात्, प्रकीर्ण एकाकी एतादृशो यः प्रमदाजनः स्त्रीजनस्तस्मान्नित्यं जयं, एकाकिनः स्त्रीजनान्नयं जवतीत्यर्थः, कर्तुमना अप्यकार्य प्रतिकार्याचरण मानसोऽपीत्यर्थः, न तरति न शक्रोति ' काकरा इति ' कर्त्तुं बहूनां यतिनां मध्ये, तस्मादेका किविहारः स्थविरकल्पिकानामयुक्तः ॥ ए८ ॥ ॥ मूलम् ॥ नच्चारपासवावंत- पितमुखाइ मोदिन इक्को | सहवनाले विवो । निरिकवर कुसाइ बुदं ॥ ५९ ॥ व्याख्या - ' उच्चार इति ' उच्चारः पुरीषं प्रश्रवणं लघुनी - For Private And Personal मालाटी. ॥ ३४२ ॥ Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटो, ॥३४३॥ तिः, वांत वमन, पिनमूर्ग, आदिशब्दाचायुविकारविसूचिकादि ग्रहणं, एतैरातकैमोदितो व्याकुल एकाकी साधुः सचं पानीयसहितं यत्राजनं तेन कृत्वा विहस्तो' व्यग्रहस्त एतादृ. शः सन् एकाकी मुनिनिक्षिपति यदि हस्तानाजनं मुंचति तदा संयमविराधनाऽत्मविराधना स्यात्, एवमुच्चारादिकं यदि स करोति तदोमाहः प्रवचनलघुता स्यात् ॥ ५ ॥ ॥ मूलम् ।।–एगदिवसेण बहुआ। सुदा य असुहा य जीवपरिणामा ॥ एगो असु. हपरिन । चश्ऊ आलंबणं लड़े ॥ ६० ॥ व्याख्या-' एग इति' एकदिवसमध्ये 'बहु. आ इति' बहवो नवंति शुन्ना नुत्तमाः, अशुन्ना मध्यमाः, के नवंति ? जीवस्य परिणामा अध्यवसायस्थानानि. एक एकाकी अशुनपरिणतोऽशुनपरिणामे प्रवर्त्तमानः सन् त्यजेत्सं. यमप्रति आलंबनं कारणं लब्ध्वा प्राप्य ।। ६० ॥ ॥ मूलम् ।। -सबजिणपमिकुठं । अणवना श्रेरकप्पनेन अ॥ को य सुआननोवि । हण तवसंजमं अश्रा ॥ ६१ ॥ व्याख्या-'सब इति ' सबैर्जिनः 'पमिकुठं इति' निषिइमेका कित्वेन विचरणमित्यर्थः, अनवस्था मर्यादानंगो नवथि, स्थविराणां कल्प आचार ॥३४३॥ For Private And Personal Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी, ॥३४॥ स्तस्य नेदो जवति, अत एव एकाकी यद्यपि शुन्नाायुक्तोऽपि गाढमाचारयुक्तो नवति, त- श्रापि हंति तपो हादशन्नेदं संयम चारित्रमचिरात स्तोककालेन ॥ ६ ॥ ॥ मूलम् ॥–सं जुन्नकुमारि । पनवपश्यं च बालविहवं च ॥ पासंझरोहमसइं। नवतरुणिं प्रेरनजं च ॥ ६ ॥ व्याख्या- वेसं जुन्न इति' वेश्यां गणिकां जुन्नकुमार इति ' अपरिणीतवृकुमारिकां, पांथः परदेशवर्ती पतिर्यस्या एतादृशीं, बालविधवां बाल्यतो मृतन्नर्तृकां, अतिकामविह्वलामेतादृशी, पाखंमेन व्रतेन रोधो विषयसंबंधी यस्याः सा तां, व्रतिनः स्त्रियमित्यर्थः, असती व्यन्निचारिणी नवतरुणी नवयौवनां स्त्रिय, स्थविरस्य वृक्षस्य नायर्या स्त्रिय, एवंविधां परिहरेदित्युत्तरेण संबंधः ॥ ६॥ ॥ मूलम् ||–सविक नपडरूवा । दिठा मोहे जा मणं श्छी ॥ आयहियं चिंतता। दूरयरेण यं परिहरंति ॥ ६३ ॥ व्याख्या- सविसं इति ' शुन्नाऽध्यवसायनिवर्तकं, नन्नट- मुदारं रूपं यस्याः, एतादृशी दृष्टा सतो या मोहयति मोहयुक्तं करोति प्राणिनां मनः, एतादृशी स्त्री, आत्महितं चिंतयंती विचारयंतः, एतादृशाः पुरुषा दूरतरेणाऽतिदूरत एतादृशीं ॥३४४॥ For Private And Personal Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ३४५ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir पूर्वोक्तस्वरूपां स्त्रियं परिहरति ॥ ६३ ॥ ॥ मूलम् ॥ ॥ सम्मदिठ्ठीवि कया- गमवि अविसयरागसुदवसन ॥ नवसंकरुंमि प विसर | छं तुह सच्चई नायं ॥ ६४ ॥ व्याख्या -' सम्मदिट्ठी इति ' सम्यग्दृष्टिरपि, कृतो ज्ञात आगमः सिद्धांतो येनैतादृशोऽपि, प्रतिशयितो यो विषयरागस्तस्य सुखं, तस्य वशतः पारवश्यात्, नवसंकटेऽवतरकष्टे प्रविश्य बहुजवभ्रमणं करोतीत्यर्थः, एतस्मिन्नर्थे हे शि' तुह इति ' तव सत्यकी विद्याधर नदाहरणं, तत्संबंधो विस्तरतः कथानकगम्यः ॥६४॥ सत्य कि विद्याधरोदाहरणं श्रीविशालायां महापुर्वी 'चेटको नामा राजा, तस्य सुज्येष्टा चिल्लानाम्न्यौ हे पुत्र्यौ. तयोरतीव परस्परं स्नेहः, अजयकुमारबुद्ध्या द्वाभ्यामपि राजा श्रेणिको वरणीय इत्यनिगृः पश्चादयकुमारेल सुरंगा दापिता, राजा श्रेणिकस्तया सुरंगया समायातः, दे अपि नगन्य गृहीत्वा पश्चालितः श्रेणिकः, तदा सुरंगामुखे चिह्नणया चिंतितं, सुज्येष्टा मत्तोऽपि रूपेातवष्टा, अतोऽयं श्रेणिको राजा इमां बहुः मानयिष्यति, पट्टराझीं च क ४४ For Private And Personal मालाटा. ॥ ३४५ ॥ Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- रिष्यति इति विचार्य तया सुज्येष्टायाः कथितं दे नगिनि! त्वं पश्चाजत्वाऽत्रुतमानूषणसमु. मालाटी. Kaकं समानयेत्युक्त्वा तमानयितुं पश्चाक्षालिता, पश्चाञ्चिलणयोक्तं नो स्वामिन् सत्वरं गम्य॥३४६ ॥ तां? कोऽपि ज्ञास्यति चेत्तदा विपरीतं नविष्यतीति नयं दर्शयित्वा सा सुरंगाया निःसृता. पश्चादागतया सुज्येष्टया चिंतितं यदि प्राणतोऽप्यधिकया चिल्लयापि ममोपरि कूटं रचितं तदलं स्वार्थसिकेन कुटुंबवर्गेण, धिगिमान नोगिनोगोपमान विषयान् ! इति वैराग्यमाप नया सुज्येष्टयाऽपरिणीतयैव चंदनबालासाध्वीपार्चे चारित्रं गृहीतं. षष्टाष्टमाद्यनेकतपः कुIत्येकवारमातापनां गृहीत्वा स्थितास्ति. 'एतस्मिन्नवसरे पेढालनाम्ना विद्याधरेण गछता सा दृष्टा, मनसि चिंतितमियं सती ध्याने स्थिता महारूपवती वर्तते, ततो यद्यस्याः कुदौ पुत्रमुत्पादयामि तदा स पुत्रो मदीयवि.) द्यानाजनं नवतीति चिंतयित्वा तेन विद्याबलेनांधकारं विकुळ ब्रमररूपेण यथा सा न जा- ॥३४६॥ नाति, तथा तां भुक्त्वा तद्योनौ वीर्य मुक्तं, ततस्तस्याः कुकाववतीर्णः कोऽपि जीवः, अनु. क्रमेण च वर्षितुं लमः, साच्या मनसि संदेह नत्पन्नः, पश्चाद् शानिनः पृष्टं, तेन तस्याः सं For Private And Personal Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ ३४७ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir देहो नो यत्तवायं न दोपस्त्वं च सती. क्रमेण पुत्रो जातः, तस्य सत्यकिरिति च नाम दत्तं. स साध्या उपाश्रये वईतेस्म साध्वीनां मुखादागमं शृण्वतस्तस्य सर्वोऽप्यागमग्रंथो मुखाघीनो जातः, एकदा श्रीवर्द्धमानं वंदितुं सुज्येष्टा समवसरणं गता, सत्यकिरपि मात्रा साई तत्र गतः, तदवसरे एकः कालसंदीपकनामा विद्याधरः समागतः तेन भगवतः पृष्टं, जगवन कुतो मम जयं ? जगवतोत्तमस्मात्सत्य किबालतस्तव जयं तत् श्रुत्वा कालसंदीपकेन तदवां विधाय स स्वकीयचरणयोः पातितः, तदा सत्यकिबालस्तदुपरि क्रुधः, पश्चात् ढालनाना जनकेन सत्यकये रोडिलीविद्या दत्ता, तां साधयतस्तस्य कालसंदीपको व्याघातं कर्त्तुं लग्रः, तदा रोहिण्यैव कालसंदीपको मारितः, यतः सत्यकिजीवेन पूर्व पंचसु जनेषु रोहिणीं साधयता मरणं प्राप्तं, पष्टे नवे रोहिणीविद्यां साधयतस्तस्य षण्मासावशिष्टे आयुषि प्रत्यकीनूसा वदतिस्म तवायुः षण्मासावशिष्टं वर्तते, ततस्त्वं कथयसि चेदद्य नवे सिमि, नो चेागामिनि वे सिद्धिं गन्नामि तदा सत्यकिजीवेन कथितं, यदि मदायुः स्तोकं तदाडागामिन्येव नवे सिद्धिं प्राप्नुयाः ? एवं पूर्व कथितमासीत्, ततोऽस्मिन् नवे स्तोककालेनैव For Private And Personal मालाटा. ॥ ३४७ ॥ Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी. ॥३४॥ सिद्धिं गता सा प्रत्यक्षीनूय वदतिस्म, दर्शयेकं त्वदीयं शरीरांग ? तत्र प्रवेशं करोमि. तदा सत्यकिना स्वकीयं नालं दर्शितं, रोहिणीविद्या ललाटमार्गेण तदंगे प्रविष्टा, तत्र च तृतीयं लोचनं जातं. पश्चात्स विद्याबलेन साध्वीव्रतत्नंगकारकत्वात्पेढालनामानं स्वपितरं जघान प्रथमतः सत्यकिः, ततो विद्याबलोर्जितं दुर्जयं सत्यकि विज्ञाय कालसंदीपको विद्याधरो मायया त्रिपुरदैत्यरूपं विकुर्य पलायितः, लवणसमुश्मध्ये गत्वा पातालकलशे प्रविष्टः, लोकमध्ये एतादृशी प्रवृत्तिर्जाता यत्रिपुरदैत्यः पाताले क्षिप्तोऽतोऽयमेकादशो रुः सत्यकिनामोत्पन्नः, पश्चात्सत्यकिविद्याधरेण नगवतः पार्चे सम्यक्त्वं प्रतिपत्रं, अत्यंत देवगुरुनक्तो जातः, त्रिसंध्यं नगवतोऽग्रे नृत्यं करोति; परमत्यंत विषयसुखलालसत्वेन यां यां रूपवती राझोऽश्रवा प्रधानस्य वा व्यवहारिणः कामिनी पश्यति, तां तां गाढमालिंग्य स परिभुक्ते, परं न कोऽपि तं वारयितुं शक्रोति. एकदोङयिन्यां महापुर्यां चंम्प्रद्योतराझोतःपुरमध्ये पद्म विनाऽन्याः सर्वा अपि राझ्यस्तेन भुक्ताः, चंम्प्रद्योतः क्रुहः कथयतिस्म, य एनं उष्टकर्मकरिं सत्यकिं मारयति तस्य मनोऽनीष्टं पूरयामीति पटहवादनेन ज्ञापितं लोकानां, तदवसरे ॥३४॥ For Private And Personal Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ३४५॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir तन्नगरवास्तव्य या नमानाम्न्या नगरनायिकया तत्प्रतिश्रुतं, पश्वादेकस्मिन् दिने नमा गृहगवास्थिता सत्यकिं विमानमार्गेण गवंतं दृष्ट्वा जापयामास जो चतुरंशिरोमणे! सुरूपजनमुकुटमणे ! तेजोविनिर्जितदिनमणे ! त्वं प्रतिदिनं मुग्धामेव स्त्रियं बांबसि, परमस्मत्सदृशां कामकलाकुशलां दृष्ट्यापि न विलोकयसि, ततः कृतार्थय मदीयमगणं? विलोकयैकवारं काचातुर्यमित्यादिवचनरसरंजितः कटाक्षविक्षेप विक्षिप्तमानसो विमानादवतीर्य स तद्गृहं गतः, तयापि विविधकामक्रीडाविनोदवशतस्तदीयं चित्तमावर्जितं; ततोऽसौ तां विहायान्यत्र कुत्रापि न गच्छति, प्रतिदिनमेव स तत्रायाति, प्रतिदिनमतीवप्रीतिरीतिः प्रवर्ततेस्म. विश्वासं प्रापयित्वैकवारं तया पृष्टं, कथयत जो स्वामिन् यूयं स्वेच्छया परांगना संगमं कुरुथ, परं न कोऽपि युष्मान्मारयितुं शक्नोति तत्कस्य बलेन ? तदा सत्य किनोक्तं जो वाम लोचने मम विद्यावलमस्ति, तन्मादात्म्येन न कोऽपि मां मारयति. पुनरपि वेश्ययोक्तं तां विद्यां कदापि दूरतो मुंचन वा न वेति ? सत्यकिरुवाच यदा विषयसेवां करोमि तदा विद्यां चामि, तत् श्रुत्वमयया गत्वा राझोऽग्रे कथितं हे राजन एक एवास्य मारलोपायोऽस्ति, For Private And Personal मालाट]. ॥ ३४५॥ Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- मालाटी. ॥३५॥ यदि मां रक्षत तदा तं मारयतेति सर्व सा कथयतिस्म, पश्चाहेश्याया नदरोपरि कमलपत्रा- णि संस्थाप्य राज्ञा खजेन डेदितानि, परं वेश्यायाः शरीरे न मनागपि खजो लग्नः, अनया रीत्या त्वामुहारयिष्याम इति विश्वासमुत्पाद्य सा गृहे मुक्ता. पश्चाशझा रात्रौ निजसेवकाः प्रबन्नं हावपि मारणीयाविति शिज्ञयित्वा वेश्यागृहे मुक्ताः, ते सेवकास्तयापि प्रच्छन्नं रक्षिताः, तदवसरे सत्यकिस्तत्रागतः, नमयया साकं विषयसेवां च करोति यावत्तावत्प्रसन्नस्थराजन्नटै रागत्य योरपि मस्तके दिने. सा प्रवृत्तिः सत्यकिविद्याधरस्य नंदीश्वरनाम्ना शिष्येण श्रुता, क्रुध्न तेनागत्य नगरोपरि शिला विकुर्विता, कथयतिस्म च नवनिर्मदीयो विद्यागुरुर्मारितोऽस्ति, अतो यादृश्याऽवस्थया मारितस्तयामेव मूर्ति विधाय यदि सर्वे नागराः पूजयंति तदा सर्वानप्यहं मुंचा. मि, नो चेदनया शिलया सर्वानपि चूरयिष्यामीति श्रुत्वा नीतै राजादिन्निस्तथैव युग्मतया मूर्तिः कारापिता, प्रासादमध्ये च स्थापिता, सर्वेऽपि लोकास्तां पूजयितुं लग्नाः, सत्यकिस्तु कालं कृत्वा नरकनूमौ गतः, पश्चात्कियत्कालानंतरं लड़ाकारिकां तां मूर्ति दृष्ट्वा लिंगस्थापन ॥३५॥ For Private And Personal Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश । ३५१ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ना कृता. ततो विषयेऽत्यंतमनुरागो न विधेय इत्युपदेशः ॥ इति विषयोपरि सत्यकिविद्याघरसंबंध एकोनपंचाशत्तमः ॥ ४५ ॥ ॥ मूलम् ॥ सुतवस्सियाण पूया । पलामसक्कार विलयकज्जपरो । बर्द्धपि कम्मम सुहं' | सिढिले | दसारने वा ॥ ६५ ॥ व्याख्या -' सुतवस्तिप्राण इति ' शोजना ये तपस्विनश्वारित्रिस्तेषां महामुनीनामित्यर्थः, पूजा वस्त्रादिदानं, प्रणामो मस्तकेन वंदनं, सत्कारतदीयगुणवर्णनं, विनय ग्रागतेऽन्युवानं, एतेषु कार्येषु परस्तत्परः, एतादृशः पुमान् बधमपि श्रात्मप्रदेशैः सह संश्लिष्टमपि शुनं मध्यमं कर्म शिथिलयति शिथिलं करोति. क इव ? दशारनेता इव, दशाराणां नेता स्वामी कृष्ण इवेति संक्षेपतः संबंधः ||६|| त्र कथा - एकदा विहरन् 'श्रीनेमिजिनो द्वारिकायां समवसृतः, वंदनार्थ सपरिकरः श्रीकृष्णः समायातः, तन्मनस्येतादृशीवा समुत्पन्ना यदद्यादमष्टादशसहस्रसाधून्प्रत्येकं प्रत्येकं द्वादशावर्त्तवंदनेन वदामि, इ विचार्य स्वकीय तंतुवायेन वीरानिधेन सार्धं सर्वसाधूनां वंदनकदानेन श्रमातुरोऽसौ जगवत्समीपमागत्यैवं वदतिस्म, जगवन्नद्याष्टादश सहस्त्रसाधूनां वंदनदानेनाऽहमंती व खिन्नः, मया For Private And Personal मालाट]. ॥ ३५१ ॥ Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- ॥३५॥ यदा षष्टयधिकशतत्रयसंख्याकानि युहानि कृतानि तदाप्यहमेतादृशो न क्लिन्नः, तदा नगवतो- मालाही तं हे महानुन्नाव यथा वंदनकंदानेन त्वमतीव क्लिन्नस्तथा त्वया लानोऽप्यतिशयेनोपार्जितः, त-५ द्यथा-वंदनदानेन दायिकं सम्यक्त्वं लब्धं, तीर्थकरनामकर्म चोपार्जितं, अथ च संग्रामकरणतो निबइसप्तमनरकपृथ्वीयोग्यं कर्म कपयित्वा तृतीयपृथ्वीयोग्यं स्थापितं. एतावान् लानस्तव - संपन्नः, तत् श्रुत्वा कृष्णेनोक्तं पुनरपि वंदनकं ददामि, येन तृतीयपृथ्वीयोग्यमपि कर्म क पयामि, तदा नगवतोक्तं नो कृष्ण ! अधुना तादृशो नावो नातायाति, यूयं लोनमध्ये प्र. विष्टाः, तदा पुनरपि कृष्णेनोक्तं नगवन् मम त्वेतावान् लानो जातस्तदा ममानुयायिनो वीरान्निधानस्य तंतुवायस्य कियान लान्नः संपन्नः ? जगवतोक्तं एतस्य केवलं कायक्लेश ए. व, नवतरचंदानुवृत्तित्वमेवानेनाचरितं. ततो नाविना न किंचिदपि फलं. चमन्येनापि नावपूर्वकं साधूनां पूजादिकर्म विधेयमित्युपदेशः ॥ इति पंचाशत्तमः कृष्णप्रबंधः॥ ॥३५॥ ॥ मूलम् ॥-अनिगमण वंदण नमं-सरोण पमिपुत्रणेण साहूणं ॥ चिरसंचिपि कम्मं । खरोण विरलतणमुवे ॥ ६६ ।। व्याख्या-'अनिगमण इति' सन्मुखं गमनं तेन, For Private And Personal Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटो, __ उपदेश- वंदनेन ' नमसणेण इति' सामान्यतो नमस्कारकरणेन शरीरनिराबाधत्वादिपवनेन, साधू. नामेतावत्पदार्थकरणेन चिरसंचितमपि बहुन्नवोपार्जितमपि कर्म पापकर्म कणेन स्तोकका॥३५३॥ लेन विरलत्वमुपैति प्राप्नोति, अर्थात्पापकर्म कयं यातीत्यर्थः ॥ ६६ ॥ ॥ मूलम् ॥–के सुसीला सुदमाइ-सऊणु गुरुजणस्सवि सुसीसा ॥ विनलं जणंति सई । जह सीसो चारुदस्स ।। ६७ ॥ व्याख्या-'के इति ' केचित्सुशीला निर्मलश्री स्वन्नाववंतः सु अतिशयेन धर्मवंतः, सऊनाः सर्वोपरिमैत्रिनावतः, एतादृशाः सुशिष्यागु- जनस्यापि स्वकीयगुरोरपि विपुलां विस्तीणों जनयंत्युत्पादयंति श्रज्ञामास्तिक्यलक्षणां, अ. त्र दृष्टांतमाह-'जह इति ' यथा शिष्यश्चमरुज्ञचार्यस्य श्रज्ञमुत्पादयामासेति दृष्टांतः ॥६७ ॥ अत्र कथानक श्रीनजयिन्यां महापुरि चराचार्याः समवसृताः, ते चाऽयंतमीलिवः क्रोधयुक्ता- स्ततस्ते स्वशिष्यवर्गेभ्यो दूरतरं तिष्टंति; एतस्मिन्नवसरे तत्रैको नवपरिणीतो व्यवहारिपुत्रः स्वकीयमित्रपरिवृतस्तत्राजगाम; साधूश्च ववंदे, मित्रवालैर्हसितं स्वामिन्नेनं शिष्यं कुरुत? ॥३५३॥ ४५ For Private And Personal Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी. ॥३५॥ तदा साधुनिरुक्तं नो महानुनाव यदि दीक्षाग्रहणमनोरथोऽस्ति तदा गम्यतां दूर स्थिताना- मस्मगुरूणामंतिके. तेऽपि बाला मित्रसहितास्तत्र गताः, गुरुननिमंत्र्य तथैव दास्यतो वदंतिस्म, तत् श्रुत्वाऽाचार्यास्तूष्णीं स्थिताः, तदा पुनरपि बालैरुक्तं स्वामिन्नेनं नवपरिणीत मस्मन्मित्रं शिष्यं कुरुतेति. तथापि गुरवस्तूष्णीं स्थिताः, तृतीयवारं तैरुक्तं, तदा चंडरुज्ञ. चार्याणां क्रोधोदयः संजातः, बलानं नवपरिणीतं बालं गृहीत्वा, चरणयोर्मध्ये निक्षिप्य तन्मूईजानां लोचः कृतः, तत्स्वरूपं दृष्ट्वा सर्वेऽपि नष्टाः, अहो कि जातमिति विलक्षवदनाः प. लायिताः, पश्चान्नवदीक्षितेन शिष्येण कश्रितं, नगवन् वयमितोऽन्यत्र गबामः; यतो मदीया मातृपितृप्रमुखाः संबंधिनः श्वसुरवर्गीयाश्च यदि ज्ञास्यति तदात्रागत्य नवतां महतीं बाधामुत्पादयिष्यति, तदा गुरुनिरुक्तमहं रात्री गंतुमसमर्थोऽस्मि. तदा नवदीक्षितो गुरुं स्वस्कंधाधिरूढं विधाय जगाम. रात्रावंधकारपूरे गवतस्तस्य च रणावुचावचे नूमिप्रदेशे निपततः, तेन चमरुज्ञचार्यः क्रोधवशेन तस्य मस्तके दमप्रहारं द. दाति, रुधिरं निस्सरति, महती वेदना नवति, परं तस्य मनसि लवलेशतोऽपि न क्रोधः प्रा ॥३५॥ For Private And Personal Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- । ३५५ ॥ दुर्वृतः, स्वकीयमेवापराधं पश्यति, धिगस्तु मां पापकारिणं! यतोऽयं गुरुर्मन्निमिनं कष्टं प्रा- मालाटो, नोति, एते गुरवः सुखं स्वाध्यायध्यानस्थिताः पूर्वमन्नूवन, मया उष्टेन रात्रौ चालिताः, कश्रमेतदपराधमोदो नविष्यति ? इत्याद्यनित्यन्नावनां नावयन् शुन्नध्यानतो घातिकर्मक्षयतः केवलं प्राप्य स सम्यक् सरलतया मार्गे चचाल. गुरुन्निरुक्तं अधुना कथं मार्गे सरलं गब| ति ? संसारे सारोऽयं दंगप्रहारः, तहशादेव मार्गे सरलतया गसि; तदा शिष्येणोक्तं यह जुतरं गचामि सोऽयं तव प्रसादः, गुरुनिरुक्तं किं त्वयि किमपि ज्ञानमस्ति ? स आह स्वा-8 मिन् मयि केवलझानं वर्तते. एतत् शिष्यवाक्यं श्रुत्वा गुरूणां पश्चात्तापः समुत्पन्नः, अहो मया विरुई कृतं, धिगस्तु मां केवलिन आशातनाविधायिनं, मस्तके मया दंमप्रहारा दत्ताः, एतत्पातकं मम कथं यास्यति ? इति पश्चानापं कुर्वन् स शिष्यस्कंधादुत्तीर्य तस्य चरणयोः पपात, स्वापराधं च कामयामास. इछ पुनः पुनः स्वापराधं कामयतस्तस्यापि विशुध्यान- ॥३५५॥ तः केवलमुत्पदे, छावपि केवलित्वेन बहुकालं विहृत्य मोदं गतो. श्छं सुशिष्यो गुरोरपि धममुत्पादयतीत्युपदेशः ॥ इति चराचार्यसंबंध एकपंचाशत्तमः ॥ १ ॥ For Private And Personal Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir माला उपदेश- ॥मूलम् ॥-अंगारजीववहगो । कोइ कुगुरु सुसीसपरिवारो ॥ सुमिणे जईहिं दिठो । कोलो गयकलहपरिकिन्नो ॥ ६ ॥ व्याख्या-'अंगार'ति' अंगाररूपा जीवास्तेषां व॥३६॥ धको हिंसकः, अजीवे जीवसंज्ञास्थापक इत्यर्थः, कोऽपि कुगुरुः कुवासनायुक्तो गुरुः, कीह. शः ? सुशिष्यपरिवारः, सुशिष्याणां परिवारो यस्य स सुशिष्यपरिवारः स्वप्ने स्वप्नमध्ये यतिन्निष्टो विलोकितः, कोलः शूकरो गजकलनपरिकीणों व्याप्तः, त्रिंशदब्दकहस्तिद्वंदपरिवृतः शूकरः स्वप्ने दृष्ट इत्यर्थः ॥ ६॥ ॥ मूलम् ॥–सो नग्गनवसमुद्दे । सयंवरमुवागएहिं राएहिं ॥ करहो वखरनरिन । दिठो पाराणसीसेहिं ॥ ६॥ ॥ व्याख्या— सो नग्ग इति ' स कुगुरुरुग्रे रु३ नवसमुझे प. रिभ्रमन् नवांतरे इति शेषः, स्वयंवरमंझपमुपागतैरेतादृशै राजनिनवांतरे पंचशतान्यप्यंगारमर्दकाचार्य शिष्या राजकुले समुत्पन्नाः, तै राजनिरित्यर्थः, करन्न नष्ट्रोंगारमईकाचार्यजी- वः, कीदृशः? — वरकरनरिन इति ' नारेण नृतः, एतादृशो दृष्टः, कैः? पुराणशिष्यैः प्रा४ चीनन्नवसंबंधिशिष्यै राजनूतैर्मोचित इत्यर्थः ॥ ६ ॥ विस्तरतोऽत्र निदर्शनमुच्यते ॥३५॥ For Private And Personal Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- मालाटो, ॥३५ ॥ केचित् श्रीविजयसनाह्वाः सूरयः, तेषां शिष्यै रात्रौ स्वप्नमध्ये पंचशतहस्तिकलनपरि- वृत एकः शूकरो दृष्टः, प्रनाते गुरोर्रग्र तत्स्वरूपं निवेदितं. तदा गुरुन्निर्विमृश्योक्तं नो शि. प्याः अद्य कश्चिदन्नव्यो गुरुः पंचशतसुशिष्यपरिवारवृत आगमिष्यति, एतत्स्वरूपं स्वप्नफलं नावि; अस्मिन्नवसरे रुश्देवनामाचार्यः पंचशतसुशिष्यपरिवृतस्तत्र समागतः, पूर्वस्थितैः साधुन्निस्तेषामातिश्रेयं कृतं, पश्चाद् हितीये दिनेऽनव्यगुरुपरीक्षार्थ प्रश्रवणग्रहणस्थानके श्रीविजयसेनमूरिनिः स्वशिष्यपाद्यियाऽनव्यो गुरुर्न जानाति तथांगारा नूमौ विक्षिप्ताः, रात्रावन्नव्यगुरुशिष्याः प्रश्रवणशंकानिवारणामुचिताः, अंगारकाश्चरणैराक्रांताः, शब्दायमा. नांस्तानंगारका इत्यपरिजानंतः पश्चानापं कर्तुं लग्नाः, हा हा अजाननिरंधकारे कोऽपि जी. वघातः कृत इति. ततः पुनर्मिथ्यादुष्कृतं दत्तवंतः, गत्वा संस्तारके च सुप्ताः, तावश्देवाचार्यः स्वयं प्रश्रवणचिंतार्थमुचितः, चरणाक्रांता इंगालका यथा यथा शब्दायते तश्रा तथा स बहु आक्रामति, मुखेन चैवं वक्ति, एतेऽहतां जीवा आक्रम्यमाणाः पूत्कारं कुवैतीति वचः श्रीविजयसेनसूरिनिः श्रुतं, प्रनाते च तदीयशिष्याणामग्रे कथितं, यन्नवतां गुरुरयं रुश्देवा ॥३५॥ For Private And Personal Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra चपदेश ॥ ३५८ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir चार्योऽन्योऽस्ति तस्त्यज्यतामिति श्रुत्वा तैर्गणाद्वहिः कृतो रुश्देवः, पश्चात्पंचशतसंख्याः शिष्या निरतिचार संयमाः प्रांते समाधिना मृत्वा देवत्वेनोत्पन्नाः, ततश्च्युत्वा वसंत पुरे नगरे दिलीपराको गृहे पंचशतपुत्रत्वेनोत्पन्नाः, यौवनं प्राप्ताः, एकवारं ते पंचशतसंख्या राजपुत्रा गजपुरे नगरे कनकध्वजराजपुत्री स्वयंवरमुपागताः, तदवसरेंगार मईकाचार्यजीवः संसारे परिभ्रमन्नुष्ट्रत्वेनोत्पन्नः सोऽपि तत्रागतोऽस्ति. नारारोपले गाढं शब्दं कुर्वतं तमुष्ट्रं वीक्ष्य तेषां मनसि कारुण्यमुत्पन्नं, विलोकते तं वराकं गाउँ जाराक्रांतं शब्दायमानं, किमनेन पूर्वजवेऽशुनं कृतं जविष्यतीति पुनः पुनश्चिं तयतां तेषां पंचशतराजपुत्राणां जातिस्मरणमुत्पन्नं; दृष्टं पूर्वजवस्वरूपं, ज्ञातमदो पूर्वजवसंबंधी अस्माकमनव्यो गुरुरुष्ट्रत्वेनोत्पन्नोऽस्ति, विचित्रा कर्मणां गतिः, यद्यनेन ज्ञानं प्राप्यापि श्रद्धां विना विफलीकृतं, तदैतादृशीमवस्थां प्राप्तः पुनरनंतानि जन्ममरणानि करियतीति कयित्वा स तेषां पार्श्वत्तैर्मोचितः पश्चात्पंचशतैरपि राजपुत्रैरदोऽनित्योऽयं संसारः, सृतं चिरपरिचितैः किंपाकफलोपमैर्विषयसुखैः, धिगिमां कुंजरकर्णोपमां राज्यलक्ष्मी For Private And Personal मालाटी. ॥ ३५८ ॥ Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश 1134211 www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मिति वैराग्यमापन्नैस्तैश्चारित्रं गृहीतं, सर्वेऽपि सङ्गतिगामिनो जाताः, एवं सुशिष्या जवांतरेऽप्युपकारकारिणो जवंति ॥ इत्यंगारमर्द्दकाचार्यस्य द्विपंचाशत्तमः संबंधः ॥ ५२ ॥ ॥ मूत्रम् ॥ - संसारवंचणां नवि । गांति संसारसूरा जीवा ॥ सुमि गएणवि के । बुति पुप्फचूलावा ॥ ७० ॥ व्याख्या -' संसार इति ' संसारमध्ये वंचनां नैव गणयति, विषयासक्ता विषयमेव सारं गणयंति, न तु संसारवंचनामित्यर्थः, के गएणयंति ? संसारशूकरा जीवाः, संमाररूपजलगर्भायां शूकरसदृशाः, एतादृशा जीवाः केचिल्लघुकर्माणश्च स्वनगतेनापि स्वप्नमध्ये दृष्टेनापि नरकादिस्वरूपेण प्रतिबोधं प्राप्नुवंति का इव ? यथा पुष्पचूलानाम्नी राशी स्वप्नमध्ये नरकादिस्वरूपं दृष्ट्वा प्रतिबोधं प्रापत्, एतादृशा अपि केचित्रवंति. ॥ ॥ ७० ॥ अत्र कथानकं पुष्पननानि नगरे पुष्पकेतुर्नामा नराधिपः, तस्य पुष्पवती पट्टराज्ञी, एकदा तया - पत्ययुग्मं प्रसूतं तन्मध्ये पुत्रस्य पुष्पचूल इति नाम दत्तं पुत्र्याश्च पुष्पचूला इति नाम दतं क्रमेण यौवनं प्राप्तौ, सर्वकलाकुशलौ जातौ परस्परं तयोरतीवस्नेहः, एकैकं विना दल For Private And Personal मालाटा. 1130011 Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी, उपदेश- मात्रमपि न तिष्टतः, तद् दृष्ट्वा पित्रा चिंतितं, एतौ पुत्रपुत्रीयुग्मजातौ परस्परं स्नेहवंती, Jo यद्यन्यत्र पुत्रीमुक्षाहयिष्यामि तदैतयोः स्नेहनंगो नविष्यति, तत अनयोरेव परस्परं पाणि॥३६॥ ग्रहणसंबंधो नवतु ? येन तयोर्वियोगो न नवति, इति विचिंत्य नगरलोकानाड्य राज्ञा पृष्टं, कथयत यूयं यदंतःपुरसमुन्नवं रत्नं स्वेचया को योजयितुं समर्थः? इति राझोक्तं श्रुत्वा तदाशयमजानन्निः प्रधानपुरुषैरुक्तं नो राजन् यत्संसारे रत्नमुत्पद्यते, तदप्यन्येन योजयितुं राजा समर्थो नवति, तर्हि किमंतःपुरसमुन्नव रत्नं ! इति बलेन तेषामनुज्ञां गृहीत्वांतःपुरपुरध्रीनिवार्यमाणोऽपि राजा ब्रातृनगिन्योः पाणिग्रहणं कारयामास; तन्महदसमंजसं दृष्ट्वा पु. पवती माता वैराग्यतौ दीक्षां गृहीत्वा तपस्तप्त्वा कालं कृत्वा देवत्वेनोत्पन्ना. पश्चात्पुष्पकेतुराजापि परलोकं प्राप्तः, पुष्पचूलकुमारो राजा जातः, परिणीता पुष्पचू. ला नागनी पट्टराझी कृता, तया साई विषयसुखमुप जानोऽसौ बहुकालमतिवाहयामास. एतदवसेरे मातृजीवेन देवेनाऽवधिज्ञानतोऽवलोकितं, स्नेहः समुत्पन्नः, मनसि चिंतितं चेमौ मदीयपूर्वनवसंबंधिनौ पुत्रीपुत्रौ एतादृशं पापकर्म कृत्वा नरकं गमिष्यतस्ततोऽमू प्रतिबोध ॥३६०॥ For Private And Personal Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटो. नपदेश- यामीति चिंतयित्वा पुष्पचूलाया निजपुच्या रात्रौ स्वप्नमध्ये नरकसंबंधीनि खानि दर्शि- तानि. तानि दृष्ट्वा नयभ्रांता राझी प्रनाते राझोऽग्रे कथयामास. राजापि नरकस्वरूपपृचार्थे योगिप्रमुखाऽन्यदर्शनिनः समाकारयामास. पृष्टं नरकस्वरूपं, तैरुक्तं हे राजन् शोकवियोगरोगाऽनोगपारवश्यादीनि नरकःखानि झेयानि. पुष्पचूलयोक्तं यानि मया स्वप्ने दृष्टानि न. रकःखानि, तानि तु निनानि; पश्चादर्णिकापुत्रमाचार्यमाकार्य राज्ञा पृष्टं स्वामिन कीदृशानि नरकदुःखानि ? आचार्येण यादृशं स्वप्नमध्ये दृष्टं राझ्या, तादृशमेवोक्तं. तत् श्रुत्वाऽाश्च. यवती राझी कथयामास, हे स्वामिन् नवनिरप्येतादृशं स्वप्नं किं दृष्टं ? यन्मत्स्वप्नदृष्टसहशान्येव पुःखानि नवनिरुक्तानि. आचार्येणोक्तमस्मान्तिः स्वप्नं तु न दृष्टं, परमागमवचनप्रामाण्याद् ज्ञायते. रायोक्तं केन कर्मणैतादृशानि फुःखानि प्राप्यं ते ? गुरवः कथयति पं. चाश्रवसेवनया कामक्रोधप्रमुखपापाचरणेन नरकदुःखं लग्नंते प्राणिनः, इत्यादि कथयित्वा * गुरवः स्वस्थानं गताः, पुनरपि हितीयदिवसे मातृजीवेन देवेन स्वप्नमध्ये सुरसौख्यानि द शितानि. प्रनाते तत्रैव तया राज्ञोऽग्रे निरूपितं; राज्ञाप्यन्ययूयिकानाढूय पृष्टं, यत्स्वर्गसुखं ॥३६१॥ For Private And Personal Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी. ॥३६॥ कीदृशं? तैरुक्तं हे राजन् वरनोजनवरवसनपरिधानवलन्नजनसंयोगवरांगनाविलसितादीनि स्वर्गसुखानि. रायोक्तं यानि मया स्वप्ने दृष्टानि स्वर्गसौख्यानि, तेषामसंख्यातमपि नाग- मेतानि नाहति. पश्चादर्णिकापुत्रमाहूय पृष्टं, तैः स्वप्नदृष्टसदृशान्येव सुखानि कथितानि. राझ्या पृष्टमेतादृशानि सुखानि कथं प्राप्यं ते ? गुरुन्निरुक्तं यतिधर्मपालनेन. तत्सर्वं धर्मस्वरूपं ज्ञात्वा वैराग्यमादाय पुष्पचूला चारित्रग्रहणार्थ पत्युराज्ञां मार्गयामास. राजा जगाद त्वं ममातीवल्लन्ना, त्वहिरहं सोढुं न शक्रोमि. अतो दीदाग्रहणाझा कधं समर्पयामि ? राझ्या बहुन्निरुपदेशैर्वासितस्तदा राज्ञोक्तं, यदि दीक्षां गृहीत्वाऽत्रैव तिष्टसि, मदीयगृहे च निदां गृह्णासि, तदाहं तव दीक्षाज्ञां समर्पयामि. राझ्यापि तत्प्रतिपनं. प. श्चात्तयाऽर्णिकापुत्राचार्यसमीपे चारित्रं गृहीत, तत्रैव च तिष्टति, राझो गृहे शुआं निक्षां च गृह्णाति, शुई चारित्रधर्म पालयति. एकदाऽर्णिकापुत्राचार्येणापतंतं हादशवार्षिकं पुर्निदं शा. त्वा सर्वयतयः प्रतिदिशं प्रेषिताः, स्वयं च गंतुमसमर्थत्वेन तत्रैव स्थिताः, पुष्पचूला साध्वी आहाराद्यानीय गुरवे समर्पयति, पितुरिव गुरोः सपर्यों करोति. एवं प्रतिदिनं गुरुन्नक्तिपराय ॥३६॥ For Private And Personal Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ ३६३ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir लायाः पुष्पचूलायाः शुभध्यानतः केवलमुत्पन्नं, तथापि साडादाराद्यानीय समर्पयति तत्रैकवारं मेघे वर्षति सत्यपि निहां गृहीत्वाऽागता पुष्पचूला, गुरुनिरुक्तं दे वत्से किं करोषि ? एकतावददमेकस्थानवासी, द्वितीयं साध्व्यादानीताहारग्रहणं, पुनर्मेघे वर्षति यदाहारमानीय ममार्पयसि तत्किं नव्यं करोषि ? पुष्पचूलयोक्तं स्वामिन्नचित्तोऽयं मेघः, गुरुनिरुक्तं तत्तु यः केवली भवेत्स एव जानाति, तदा तयोक्तं स्वामिन जवतां प्रसादतस्तद् ज्ञानं ममाप्यस्ति. तत् श्रुत्वा प्राचार्यः पश्चात्तापं कर्त्तुं लमः, धिगस्तु मां यत्केवली आशातितः, श्वं खेदं कुर्वन् स मिथ्याडुष्कृतं दत्तवान् साध्वी कथयति स्वामिन् कथं खेदं प्राप्नुथ ? यूयमपि गंगानदीत्ततः केवलं प्राप्य मोक्षं गमिष्यथ तत् श्रुत्वा गुरवो गंगायां समागत्य नावमा स्थिताः तावत्कोऽपि पूर्वजववैरी देवः समागत्य यस्मिन् पार्श्वे गुरव स्तिष्टंति, तत्पार्श्व निमकरोति तदा गुरवो नौमध्यभागे स्थिताः, तदा समग्रापि नौर्बुमितुं लग्ना, तदा'नार्यलोकतं यदेतद्यतिनिमित्तं सर्वेषामपि मरणं भविष्यतीति विचिंत्य गृहीत्वा जलमध्ये तिः, तावद्देवनागत्य त्रिशूलं घृतं तेन विद्धोऽर्शिकापुत्र प्राचार्यः पतडुधिरं दृष्ट्वा मनसि चिं For Private And Personal मालाटा. ॥ ३६३ ॥ Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- तयति, हाहा मदीयरुधिरेण जलजीवानां विराधना जायते, इत्याद्यनित्यन्नावनां नावयन्मालाटी. YA घातिकर्मक्षयतः स केवलज्ञानमासाद्य मोके गतः, तत्र देवैर्महिमा चक्रे. लोकैतिं, यो ग-2 ॥३६॥ गायां म्रियते स मोक्षमाप्नोति, तत्स्थाने प्रयागनाम्ना तीर्थस्थापना कृता. ॥ इति त्रिपंचाश तमः संबंधः॥ ५३॥ ॥ मूलम् ॥-जो अविकलं तवं सं-जमं च साहू करिज पञ्चावि ॥ अनियसु अव सो निगमठमचिरेण सादे ॥१॥ व्याख्या-'जो अविकलमिति, यः साधुर विकलं सं. पूर्ण तपो हादशन्नेदं, संयम सर्वजीवरक्षारूपं सप्तदशन्नेदं ‘करिजाति' करोति, पश्चादपि - वृक्षवस्थायामपि, यो यौवने विषयासक्तोंतकालेऽपि धर्म करोतीत्यर्थः, स वृक्षवस्थायां ध. मकारकः पुमानऽर्णिकासुत इव अर्णिकाचार्य श्व निजकं स्वकीयमर्थ परलोकार्थसाधनस्वरूपमचिरेण स्तोककालेन साधयति ॥ १॥ अत्र पूर्वोक्तादवशिष्टोऽर्णिकापुत्रसंबंधः कथ्यते ॥३६॥ नत्तरमथुरायां नगर्यो कस्यापि व्यवहारिणः पुत्रौ कामदेवदेवदत्तनामानौ परिवसतः, परस्परमुत्नयोरतीवमैत्री, तावन्यदा स्वकीयमातृपितृणामनुज्ञां गृहीत्वा व्यापारार्थ दक्षिणमा For Private And Personal Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटो, उपदेश- थुरायामागतो. तत्रापि जयसिंहनाना वणिक पुवेण साई तयोमैत्री जाता, जयसिंहस्याप्ये- JAR काऽर्णिकानाम्नी नगिनी वर्तते, साऽतीवरूपवती. एकवारं जयसिंहकुमारेण स्वन्नगिन्या अ॥३६५॥ र्णिकायाः कथितं, त्वमद्य सरसां रसवतीं कुरु ? यतो मदीयसुहृदौ कामदेवदेवदत्तनामाना वत्र नोजनं करिष्यतः, तदाऽणिकया सरसा रसवती निष्पादिता; पश्चान्नोजनवेलायां ते त्रयोऽपि सुहृद एकनाजने नोजनं कर्तुं निविष्टाः, अर्णिकया नोजनं परिवेषितं, पश्चादग्रतः स्थिता स्वकीयवस्त्रांचलेन वातं करोति. तावत्तस्याः करकंकणरणत्कारं, स्तनोदरकटिप्रदेशं, नयनवदनयोर्विलसितं च दृष्ट्वा देवदत्तः कामातुरो जातः, घृतनाजनांतः प्रतिबिंबितमर्णिकाकन्यारूपं विलोक्य सोऽतीवकामरागपरवशो जातः, नोजनं तस्य विषरूपं जातं, किमपि तेन न नदितं, सत्वरमुचितश्च. हितीयदिवसे स्वकीयातिप्रायो मित्रकामदेवपार्श्वत्तेन जयसिंहस्य ज्ञापितः, तदा ज- यसिंहेनोक्तं मित्रेयं नगिनी ममातीववल्लना, यूयं तु परदेशिनः, कथमेतस्या वियोगः सद्यस ते? ततो य इमां पाणिगृहीतां कृत्वा मदीयगृह एव स्थास्यति तस्येमां समर्पयिष्यामि. त ॥ ३६५॥ For Private And Personal Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- तो यदि देवदत्त एकपुत्रोत्पत्तिमपि यावदत्र तिष्टति, तदैनां विवाहयामि. देवदत्तेन सर्वमपिमालाटी, प्रतिपन्नं, अर्णिका परिणीता, तया सह मनोऽनीष्टान् विषयानुपभुंजानो बहु कालमतिबाहयतिस्म, तदवसरेऽर्णिकाप्यापनसत्वा जाता. एकदोत्तरमथुरातो देवदत्तपितुः पत्रं समागतं, तन्मध्ये लिखितमस्ति, नो पुत्र तव देशांतरगतस्य बहुकालो जातः, अतः सत्वरमेवागंतव्यं, विलंबो न विधेयः, इति पितुर्लेखं वाचं वाचं वाचामगोचरं प्रेमनावमापन्नो मनसि चिंतयति धिगस्तु मां! योऽहं विषयानिलाषतो वचनबो वृक्षावस्थायां मातापितरौ मुक्त्वाऽत्रैव स्थितः, इति विषादवंतं स्वपतिं दृष्ट्वाऽर्णिकया स्वपतिहस्तात्पत्रं गृहीतं, तस्तस्वरूपं वाचनतो झातं, स्वसुर मिलनोत्कंठया स्वबांधवानुज्ञा महता हठेन गृहीत्वा सा ना साईचलिता, मामें तस्याः पुत्रो बनूव, देवदत्तेनोक्तमधुनैतस्याऽणिक इति नाम स्थापनीय, पश्चान्मातापितरौ यन्नामस्थापनां करिष्यतस्तत्प्रमाणं. क्रमेण गृहमागतोऽसौ विनयपूर्वकं पित्रोचरणयोर्निपति- ॥३६६॥ तः, पितुर्महानंदः समुत्पन्नः, नक्तं च वत्स एतावंतं कालं तत्र स्थितन त्वया किमुपार्जितं? तदा देवदत्तेन स्वपुत्रोऽर्णिकापुत्रः पितुरुत्संग मुक्तो, निजवधूश्च दर्शिता, प्रोक्तं चैतदर्जयित्वा For Private And Personal Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटो. उपदेशागतोऽस्मि. पौत्रं पुत्रवधूं च दृष्ट्वाऽतीवहृष्टौ पितरौ, पश्चाजनकेनापि स्वपौत्रस्योचितं नाम दत्तं, परमर्णिकापुत्र इति लोकमध्ये प्रति इं जातं. क्रमेणाऽर्णिकापुत्रो यौवनं प्राप्तः, परं स विषयविरक्तमना वैराग्यतश्चारित्रं जग्राह. गृहीतागमरहस्यो बढून प्रतिबोधयन आचार्यपदमवाप्य समुदायपरिवृतो विहारं कुर्वन पुष्पन्ननगरे समागतः, पश्चात्तत्र यजातं तत्पुष्पचूलाकथानकादवसेयं ॥ इत्यर्णिकापुवाचार्यसंबंधश्चतुःपंचाशत्तमः ॥ ५ ॥ ॥मूलम् ॥-सुहिन न चय नोए । चयइ जहा उरिकनत्ति अलियमिणं ॥ चिक्ककम्मोलित्तो । न श्मो न इमो परिचय ॥७२॥ व्याख्या-'सुहिन इति 'सुखी सुखन्नोक्ता पुमान् न त्यजति, कान ? नोगान् विषयान, त्यजति यथा पुखित इति लोकैर्यमुच्यते, इदं लोकवाक्यमलीकं मिथ्यैव. यथा दुःख्येव त्यजतीति वाक्यं न नियतं. कथं ? चिक्कणकर्मणा निकाचितकर्मणाऽवलिप्तः सन् 'न इमोति' नायं दु:खी त्यजति 'न इमो- ति' नायं सुख्यपि त्यजति. अतः कर्मलघुतयैव नोगांस्त्यक्तुं समर्थो नान्यथेत्यर्थः ॥ ७॥ ॥ मूलम् ।।-जहचय चकवट्टी। पविञ्चरं तत्तियं मुहत्तेण ॥ न चया तहा अहन्नो। ॥३६७॥ For Private And Personal Page #371 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- ॥३६॥ बुद्धी खप्परं दमन ॥ ३ ॥ व्याख्या-'जह इति' यथा त्यजति चक्रवत्ती, चक्रेण वर्त- मालाटी ते इत्येवं शीलश्चक्रवर्ती षट्खंमाधिपतिरित्यर्थः, कां त्यजति ? प्रविस्तरां विस्तारवती समग्रार मुहूर्तेन कणमात्रेण येन प्रकारेण चक्रवर्ती राज्यलक्ष्मी त्यजति, तथा तेन प्रकारेण अधन्योऽकृतपुण्यो अर्बुधिारक एतादृशो इमको निक्षुः खप्परमपि न त्यजति, निबिडकर्मावलिप्तत्वादित्यर्थः ॥ ३ ॥ ॥मूलम् ॥ देहो पिवीलीआदि । चिलाइपुत्तस्स चालणिव कन ॥ तणुवि मणप्पनसो । न चालिन तेण ताणुवरि ॥ ४ ॥ व्याख्या-'देहो ति ' देहः शरीरं पिपीलिकानिः कीटिकान्निश्चिलातिपुत्रनाम्रो महामुनेश्चालनीव कृतः, सविः कृत इत्यर्थः, परं तनुरपि स्वल्पोऽपि मनःप्रदोषो मनोषो न चालितो नोत्पादितस्तेन चिलातिपुत्रेण 'ताणुवरिश इति ' तासां पिपीलिकानामुपरि ॥ ४ ॥ ॥३६॥ ॥मूलम् ॥-पाणञ्चएवि पावं । पिवीलिआएवि जे न वंति ॥ ते कह जई अपावा । पावा करंति अन्नस्स ॥ ७५ ॥ व्याख्या-पाणचए इति ' प्राणत्यागेऽपि प्राणनाशेऽपि For Private And Personal Page #372 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir मालाटी, उपदेश- पापं पापकर्म - पिविलियाएवि इति ' पिपालिकायाः कीटिकाया अप्युपरि ये न वांति, ते Joयतयः साधवः ‘कह इति' कथं अपापाः पापकर्मरहिताः पापानि कुर्वति अन्यस्योपरि ? ॥३६ ॥ साधवोऽन्येषां सर्वथा प्रतिकूलं न कुर्वतीत्यर्थः ॥ ५ ॥ ॥ मूलम् ||-जिणपहअपंडियाणं । पाणहराणंपि पहरमाणाणं ॥ न करंति अ पावाइं। पावस्त फलं विश्राणता ॥ ७६ ॥ व्याख्या- जिणपह इति ' जिनमार्गस्याऽपंडिता अज्ञा एतादृशा अधमलोकास्तेषामझातजिनधर्माणामित्यर्थः, प्राणहराः प्राणघातकाः, एता. दृशानामपि, प्रहरमाणानां खजादिना प्रहारं ददतामपि, एतादृशानामप्युपरि न कुर्वैति पा- पानि तेषां मारणचिंतनरूपाणि, कीदृशाः संतस्तेषामुपरि ज्ञहं न कुर्वति? पापस्य फलं नरकादिरूपं विजानंतो जानंतः ॥ ७६ ।। ॥ मूलम् ।।-वहवंधणमारण-अप्रकाणदाणपरधणविलोवईणं ॥ सवजहन्नो नदन । * दसगुणिन इक्कसि कयाणं ॥ ७ ॥ व्याख्या- वह इति ' वधो यष्ट्यादिना कुट्टनं, बंधनं रज्ज्वादिना, मारणं प्राणतो व्यपरोपणं, अन्याख्यानमसदोषारोपणं, परधनानां विलोपनं चौ ॥३६॥ For Private And Personal Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. नपदेश- ये, आदिशब्दान्ममन्नाषणादिकं ज्ञेयं, एतेषां पापकर्मणामेतेषां सर्वेषामपि जघन्यः स्तोक Y नदयो विपाकः कियान् नवति ? दशगुणितो नवति. कीदृशानामेतेषां पापकर्मणां ? एकशः ॥३०॥ कृतानामेकवारं विहितानां, एकवारं मारितो जीवो दशवारं मारकं हंतीति नावः, इदं सा मान्यतः फलमुक्तं. ॥ ७ ॥ ॥ मूलम् ॥–तिबयरे न पनसे । सयगुणिणो सयसहस्सकोमिगुणो ॥ कोमाकोमीगुजो वा । हुज विवागो बहुअरो वा ॥ ७ ॥ व्याख्या-'तिवयरे इति' तीव्रतरे तु प्रदोषे सति अतिक्रोधेन वधादिकं कुर्वत इत्यर्थः, शतगुणितो विपाक नदयमायाति. ततोऽपि तीव्रतरे थे शतसहस्रगुणितो लक्षगुणितो विपाक नदयमायाति, कोटिगुणोऽपि विपाकस्तस्य नवति, कोटाकोटिगुणो वा विपाकस्तीव्रतमक्रोधेन वधादि कुर्वत इत्यर्थः, 'हुज इति ' न. वेत, ततोऽपि बहुतरो विपाकः, यादृशेन कषायेण बस्तादृशो विपाकः ॥ ७ ॥ म ॥ मूलम् ॥–के श्च कति प्रालंबणं । इमं तिहुअणस्स अछेरं ॥ जद निमारकवि अंगी । मरुदेवी नगवई सिक्षा ॥ ७ए । व्याख्या-'केश्व इति ' केचित्पुरुषा अत्रा] व ॥३०॥ For Private And Personal Page #374 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- धादिविपाकरूपेऽर्थे इममालंबनमवष्टंनं गृह्णति; कीदृशमालंबनं ? त्रिभुवनस्य त्रिभुवनवासि- मालाटो. नो जनस्य — अछेरं ' आश्चर्यनूतं. तत्किमालंबनं ? 'जह इति' यथा नियमैस्तपःसंयमादि॥३१॥ - निरपितमंगं यस्याः सा पूर्वमप्राप्तधर्मापीत्यर्थः, एतादृशी मरुदेवी पत्नजननी नगवती सिक्षा मोदं गता; तथा वयमपि वधादिविपाकवेदन विनैव तपःसंयमाद्यनुष्ठानं विना मोदी कल गमिष्याम इत्यालंबनं गृहंति, परं तन्न ग्राह्यमिति नावः ॥ ५ ॥ अत्र कथानकं ___ यदा श्रीकृषन्नदेवेन चारित्रं गृहीतं तदा नरतो राज्याधिकारी जातः, प्रतिदिनं मरुदेवा स्वामिनी नरतमुपालंनतेस्म, हे वत्स त्वं राज्यसुखमोहितो मदीयपुत्रस्य शुक्ष्मिपि न गृहासि, अहं लोकमुखादेवं शृणोमि, मम पन्नो वर्षमेकं जातं अन्नं जलं विना बुभुक्षितस्तृ. पितो वस्त्रमंतरा एकाकी वने विचरन्नस्ति. तापादिकं सहते, दुःखमनुलवति एकवारं तं म. दीयं पुत्रमत्रानय ? तस्य नोजनमर्पयामि, पुत्रमुखं च विलोकयामि; तदा नरतेनोक्तं मा- ॥३१॥ तर्मा कुरु शोकं ? वयं शतसंख्या अपि तवैव पुत्राः स्मः, मरुदेव्योक्तं तत्सत्यं परमाम्रफलानिलाषिणः किमाचाम्लिकाफलेन ? तमृपन्नं विना सर्वोऽप्ययं संसारो मम तु शून्य एव. For Private And Personal Page #375 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. नपदेश एवं प्रतिदिनमुपालनं ददानायाः, पुत्रवियोगतो रोदन कुर्वाणायास्तस्या नेत्रयोः पट- Kले वलिते. एवं सहस्रसंख्येषु वर्षेषु गतेषु स्वामिनः केवलमुत्पत्रं. चतुःषष्टिसुरेझैरागत्य सम॥३२॥ वसरणं रचितं, नरतस्य व पनिका दत्ता, नरतोऽपि समागत्य मरुदेवायै तत्स्वरूपं कथया मास, त्वं मम प्रतिदिनमुपालनं ददासि यन्ममांगजः शीतातपादिपीमामनुत्नवति, एकाकी वने च विचरतीति, तदद्यागछ मया साई? तव पुत्र दर्शयामि. इति वचनश्रवणतः सो. कंगं पितामहीं हस्तिस्कंधे स्थापयित्वा स समवसरणमाजगाम. तत्र देवकुन्निनादं श्रुत्वा हर्षवती जाता मरुदेवी; देवदेवानां जयजयशब्दं श्रुत्वा तस्या रोमोजमः संजातः, हर्षाश्रू. णि नयनयोरुजतानि. तशतस्तिमिरे दूरं गते तया सर्वमपि प्राकारत्रितयाशोकबत्रचामरादि स्वरूपं दृष्टं. अनुपमा प्रातिहादिशहिं दृष्ट्वा मनसि चिंतयतिस्म मरुदेवी है है धिगस्तु संसारं! धिम्मोहं! अहमेवं ज्ञातवती यन्मदीयोंगज एकाको वने बभक्षितस्तषितः परित्रमन नविष्यति, परमयमेतावहिं प्राप्तोऽपि कदापि मम संदेशकमपि नाऽमुंचत. अहं तु प्र. तिदिनमेतन्मोहेनातीवदुःखिता जाता, ततो धिगस्तु कृत्रिममेकपादिकं स्नेहं, कः पुत्रः? का ॥३७॥ For Private And Personal Page #376 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ३७३ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir माता ? सर्वोऽप्ययं स्वार्थरसिकः, कोऽपि न कस्यापि वल्लनः, इत्याद्यनित्यतां चिंतयंती घा तिकर्मकयतः केवलमासाद्यांतर्मुहूर्ते सा मोक्षं गता; प्रथमंसिद्ध इति कथयित्वा तवरीरं देवैः क्षीरसमुद्दे हितं; एवमनेन दृष्टांतेन केचिदति, तपःसंयमाद्यनुष्ठानं विना यथा मरुदेवी सिा, तथा वयमपि मोक्षं गमिष्याम इत्यालंबनं गृह्णति, एतदालंबनं विवेक निर्न ग्रामि ति भावः ॥ इति मरुदेवी संबंधः पंचपंचाशत्तमः ॥ ५५ ॥ ॥ मूलम् ॥ किंपि कर्हिपि कयाई । एगे लड़ी हिं केहिं निमित्तेहिं ॥ पत्तेयबुलाना | हवंति अबेरयनूया || ८० ॥ व्याख्या -' किंपि इति किमपि वृपनादि वस्तु दृष्ट्वा 'कहिंपि ' कस्मिन्नपि क्षेत्रे, कदाचित्कस्मिन्नपि काले, एके केचन पुरुषाः, लब्ध्या आवरणकर्मक्षयोपशमेन, कैश्चिदपि निमित्तैः, जीर्णवृषना दिवस्तुदर्शननिमित्तैः, प्रत्येकबुदानां लानाः सम्यग्दर्शनचारित्रादिलाना जवंति आश्चर्यभूतास्तदालंबनं न ग्राह्यमिति भावः ॥ ८० ॥ || मूलम् || - निहिसंपत्तमन्नो । पडिंतो जह जो निरुत्तपो || इद नासर तह प -बुल तो ॥ ८१ ॥ व्याख्या - ' निहि इति ' रत्नसुवर्णादिनृतं निधिं निधानं For Private And Personal मालाटा. ॥ ३७३ ॥ Page #377 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ३७४ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ' संपत्तं इति ' प्राप्तं, अधन्योऽकृतपुण्यः प्रार्थयन् तं निधिं वांबन् 'जह इति ' यथा जनो लोकः ' निरुत्तप्पो इति ' निरुद्यमी जवति, तन्निधानग्रहणार्थं बलिविधानं न करोतीत्यर्थः, इह लोकमध्ये तथा नाशयति हस्तगतं निधानमित्यर्थः, प्रत्येकबुद्दलक्ष्मीं प्रतिवन्न, तपःसंयमादिबलिविधिमकुर्वन्मोक्षरूपं निधानं नाशयतीत्यर्थः ॥ ८१ ॥ ॥ मूलम् ॥ - सो गई सुकुमालिश्राए । तद ससगनसगनइलीन | ताव न वीससिश्रवं । सेठ्ठीघम्मिन जाव || २ || व्याख्या -' सोकण इति ' सुकुमालिकाया गतिमवस्थां श्रुत्वा ' तह इति ' तथा ससकनसकनाम्नोईयोः साध्वोर्भगिन्याः संबंधं श्रुत्वा, तात्पर्यतं न विश्वसितव्यं, विषयरागादीनां विश्वासो न कर्त्तव्य इत्यर्थः, श्वेतान्युज्ज्वलानि अस्थीनि रुधिरमांस विवर्जितत्वेन यस्याऽसावेतादृशो धार्मिको धर्मस्वजावो यावद्भवति तावत्पर्थतमित्यर्थः, एतावता कोऽर्थः ? शरीररुधिरामिषे शुक्ले भवतः, अस्थीनि श्वेतानि जाताधर्म साधुना विषयादीनां विश्वासो न कर्त्तव्य इत्यर्थः ॥ ८२ ॥ अत्र सुकुमालिकायाः संबंधो निरूप्यते For Private And Personal मालाटी. ॥ ३७४ ॥ Page #378 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ३७५ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir वसंत पुरे सिंहसेनो नृपस्तस्य सिंहलानाम्नी राज्ञी, तत्कुद्दिसमुत्पन्नौ शशकनसकना - मानौ दौ पुत्रौ दावपि तौ सहस्रयोद्धारौ, तयोरेका सुकुमालिका नाम्नी जगिनी, साऽतीव - रूपवती, एकदा कस्याऽप्याचार्यस्याऽनुपमरसाममृतसमां देशनां श्रुत्वा शशकनसकाच्यां चारित्रं गृहीतं, क्रमेण तौ गीतार्थौ जातौ पश्चादागत्य ताभ्यां स्वनगिनी सुकुमालिका प्र तिबोधिता; तयापि चारित्रं गृहीतं. साध्वीनां समीपे च मुक्ता सा षष्टाष्टमाद्यातापनाविशेपितं तपः कुर्वती स्वकीयरूपदर्प दलयतिस्म तथापि तडूपमोहिता अनेके कामिनः पुरुषा - स्तत्रागत्य सन्मुखं तिष्टंति, तया सार्द्धं विषयाशंसां च कुर्वेति; क्षणमात्रमपि तदीयं संगं मुंचति तद् ज्ञात्वा साध्वीनिः सोपाश्रयमध्ये एव रक्षिता; तथापि कामिनः पुरुषास्तडूपमोहिता नृपाश्रयद्वारे समागत्य तिष्टंति, तदीयमुखावलोकनलालसा उन्मत्तवनमंति, तत्साध्वनिर्गुरवे निवेदितं, स्वामिन् एतत्सुकुमालिकायाश्चारित्रमस्माभिः पालयितुमशक्यं, यतो बहवस्तरुणाः कामसेवार्थिनः समागत्योपच्वं कुर्वेति तेऽस्माभिः कथं वारयितुं शक्याः ? त दा गुरुजिः सुकुमालिकाया बांधवौ शशकनसकावाहूय जणितं, जो वत्सौ गवतं ? स्वन For Private And Personal मालाटा. ॥ ३७५ ॥ Page #379 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी, ॥३६॥ गिन्याश्च रक्षां कुरुतं ? एतस्याः शीलपालनसाहाय्ये महान लानः, एतरुवाक्यं श्रुत्वा हावपि भ्रातरौ तस्या रहां कर्तुं लग्नौ, एक उपाश्रयधारे तिष्टति, वितीयश्च निझार्थं व्रजति, एकवारं तैस्तरुणैः साईयुईजायमानं विलोक्य सुकुमालिकया चिंतितं धिगस्तु मदीयं रूपं यतो मदीयबांधवौ मन्निमित्तं स्वाध्यायध्यानाध्ययनादि मुक्त्वा क्लेशं सहेते, ततोऽहमनशनं विधाय यदर्थमेते का. मिनस्तप्यते तरीरं व्युत्सृजामि, इति स्वयमेव विचार्य तयाऽनशनं गृहीतं. म्लानपुष्पमिव म्लानीनूता की शरीरा जाता. तस्मादेकवारं श्वासरोधेन मूळमापना, बातृभ्यां मृतेति झात्वा' ग्रामावहिर्वननूमौ परिष्टापिता, ग्राममध्ये समागतौ, पश्चाचीतलेन वायुना सचेतनीकता नबिता सा प्रतिदिशं विलोकितुं लग्ना; तदवसरे तत्समीपे कश्चित् सार्थवाहः समागतस्तदीयलोका जलंधनगृहणार्थ वने मंति, तैर्वनदेवतासदृशं तस्या रूपं विलोक्य सा गृही. ता, सार्थवाहाय समर्पिता, तेनापि तैलाभ्यंगनपूर्वकं सजीकृता, पथ्यनोजनादिना नवयौवना कृता, पश्चात्तपमोहितेन सार्थवाहेनोक्तं नो सुन्नगे पुरुषनोगं विना न चैवं तवेदं शरीरं ॥३६॥ For Private And Personal Page #380 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश मालाटी. ॥ ३७ ॥ शोन्नते; अथ च यदि तब विषयसुखास्वादे विमुखत्वमस्ति, तदा त्वदीयमिदमनुपमं रूपं कि- मर्थ विधिना घटितं ? हे कमलाकि त्वहिलोकनानंतरं ममान्यांगना न रोचते, यथा कल्पवल्लीकामुको चमरोऽन्यवल्ल्या मनोरथं न करोति, तथा त्वपमोहितमनसो ममाप्यन्या न रोचते. अतः कृपां कुरु? मदनाब्धिमजितं मामुहर ? एतत्सार्थवाहवाक्यं श्रुत्वा सुकुमालिकया चिंतितं संसारमध्ये विचित्रा कर्मणां गतिः, असंन्नाव्यं विधिविलसितं. यतः अघटितघटितानि घटयति । सुघटितघटितानि जर्जरीकुरुते ॥ विधिरेव तानि घटयति । यानि पुमान्नैव चिंतयति॥१॥ कथमन्यथा वातन्यां मृतेति ज्ञात्वा वनन्नूमौ त्यक्ताया म. मायं सार्थवाहसंबंधो मिलितः, तदेवं दृश्यते यन्ममाद्यापि किमपि नोगकर्मास्ति; अथायं सार्थवाहोऽपि महानुपकारी मम, अतोऽस्य मत्संगमान्निलाषं पूरयामीति संचिंत्य सार्थवाहचरणयोर्निपत्य करौ मुकुलीकृत्य सैवं वदति, स्वामिन् त्वदायत्ता मदंगवल्ली, गृहाणेदं स्तनस्तबकयुग्मं? पूरयस्व यथेष्टं स्वमनोर? ततः सार्थवाहेन सा नगरमानीता, निःशंकं त. यासह विषयसुखमनुन्नवतस्तस्य बहुकालो गतः, अस्मिन्नवसरे विहारं कुर्वतौ शशकन्नसक. ORE For Private And Personal Page #381 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- ॥३७॥ नामानौ तौ हौ साधू तनगरमागतो, आहारार्थ च नगरमध्ये निर्गतौ, कर्मयोगतस्ताभ्यां सु- मालाटी, कुमालिकाया गृहे धर्मलानो दत्तः, तौ दृष्ट्वा सुकुमालिकयोपलक्षितौ, परं भ्रातृभ्यां सा सम्यग्नोपलक्षिता; सन्मुखं विलोकयितुं लग्नौ. सुकुमालिकयोक्तं स्वामिन् किं सन्मुखमवलो. क्य स्थितौ ? साधुन्यामुक्तं तव सदृशी अस्माकमेका नगिनी पूर्वमासीत. तदाऽश्रुपातं मुं) चंत्या तया सर्वमपि पूर्वावदातस्वरूपं कथितं; पश्चाद्वंधुभ्यां सार्थवाहप्रतिबोधनपूर्वकं सा गृहवासान्मोचिता, पुनरपि दीक्षा दत्ता, शुश्चारित्रमाराध्य प्रांते शुक्षालोचनपूर्वकं मृत्वा सा देवत्वं गता, एतत्सुकुमालिकायाः संबंधं श्रुत्वा धर्मवता विषयविश्वासो न विधेयः, एवं न विचारणीयं यदहं जराजीर्णोऽस्मि, मम किं करिष्यति विषयाः? ॥ इति सुकुमालिकायाः संबंधः षट्पंचाशत्तमः ॥ ५६ ॥ ॥ मूलम् ॥ खरकरहतुरयवसहा । मत्तगयंदावि नाम दम्मति ॥ को नवरि न दम्म- ॥३०॥ । निरंकुसो अप्पणो अप्पा ॥ ३ ॥ व्याख्या-खर इति' खरा रासन्नाः, करना नट्राः, तुरगा अश्वाः, वृषन्ना बलिबर्दाः, एतेषां इंदः, मत्तगजेंश अपि मत्तहस्तिनोऽपि, नामे For Private And Personal Page #382 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- मालाटी, ॥३७॥ ति प्रसिौ , एतेऽपि दम्यते वशीक्रियते, 'नवरि इति' परं एको न दम्यते न वशीक्रियते, कः? एकांकुशरहित आत्मन आत्मा ॥ ३ ॥ ॥ मूलम् ||-वर मे अप्पा दंतो । संजमेण तवेण य | मादं परेहिं दम्मंतो | बंधहिं वहेहि य ॥ ४ ॥ व्याख्या-' वरमिति' वरं प्रधानं मे इति मम यत्स्वीकय आत्मा दांत इति दम्यते, केन कृत्वा ? संयमेन चारित्रेण, अथ च 'तवेण य इति' तपसा कत्वा ‘मा इति निषेधे ' एतादृशो मा नूयां अहमित्यर्थः, कुगतौ गतोऽहं परैरन्यैर्दाम्यन ता. प्यमानो वश्यमानीयमानो मान्नूवमित्यर्थः, कैः कृत्वा ? बंधनैः शृंखलारज्जुप्रमुखबंधनैः, अ. यच वधैर्यष्ट्यादिना हननैः ॥ ४ ॥ ॥ मूलम् ॥–अप्पा चेव दमेबो । अप्पा हु खलु उद्दमो ॥ अप्पा दंतो सुही हो । असि लोए परब य ॥ ५ ॥ व्याख्या-'अप्पा इति ' चेवाति निश्चये आत्मैव ‘दमेय- वो इति ' दांतव्यो वश्यमानेतव्य इत्यर्थः, 'हु इति' संन्नावनायां, 'खलु इति ' वाक्यालंकारे, आत्मा उर्दमो दुःखेन दम्यते इति उर्दमः, तत्रात्मा दांतः सन् सुखी नवति, अस्मि म ॥३ ॥ For Private And Personal Page #383 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी, नुपदेशन लोके इह नवे, परत्र च परनवेऽपीत्यर्थः ॥ ५ ॥ ॥ मूलम् ||-निच्चं दोससहगन । जीवो अविरहिअमसुहपरिणामो ॥ नवरं दिन्ने प. ॥३०॥ सरे । तो दे पमायमयरेसु ॥ ६ ॥ व्याख्या-निच इति' नित्यं दोषो षः, नपलक्ष गत्वाशगस्यापि ग्रहणं, तान्यां सहगतो रागषसहचारीत्यर्थः, एतादृशोऽयं जीवः, अविरहितं निरंतरं अशुन्नाः परिणामा यस्येति, एतादृशो वर्तते, नवरं केवलं यद्यात्मनः प्रसरो दीयते, मुत्कलो मुच्यते इत्यर्थः, ' तो इति' तदा ददाति प्रमाद विषयकषायादिकं, केषु ? 'मयरेसु इति ' संसारसमुश्मध्ये लोकविरुदेष्वागमविरुषु कार्येष्वित्यर्थः ॥ ६ ॥ ॥ मूलम् ॥-अञ्चिन वंदिश पूश्य । सक्कारिअ पणमिन महग्यविन ॥ तं तह करे। जीवो । पामे जह अप्पणो गणं ॥ ७ ॥ व्याख्या-'अच्चित्र इति ' अर्चितो गंधादिना, वंदितोऽनेकलोकैर्गुणस्तवेन, पूजितो वस्त्रादिना, सत्कारित नचानादिना, प्रणतो मस्तकेन, महग्यविनत्ति' आचार्यपददानान्महत्वं प्रापित इत्यर्थः, एतादृशो जीवो गर्वितः सन प्रमादादिकं तत्कार्य तथा करोति, यथा स जीव आत्मनः स्थानं महत्वलक्षणं पातयति ।। ॥३०॥ For Private And Personal Page #384 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश-१ ।। ३८१ ।। www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ॥ मूलम् ॥ - सीलवयाई जो बहु-फलाई दंतूरा सुरकम दिलसई | धिइडुब्बलो तवसी । कोमीएकाff किराइ ॥ ८८ ॥ व्याख्या -' सील इति ' शीलः सदाचारो, व्रतानि पंच महाव्रतानि, शीलश्च व्रतानि चेति घः, यः पुमान् कीदृशानि ? बहूनि फलानि स्वर्गमोक्षादीनि येन्यस्तानि, एतादृशानि शीलव्रतानि ' इंतूरा इति ' हत्वा लुप्त्वा यो मूखः सुखं विषयसेवारूप मंजिलपति वांबति, धृत्या संतोषेण दुर्बलोऽसमर्थ एतादृशस्तपस्वी वराकः, किं करोति ? कोट्या कोटिमूल्यार्पणेन काकिलीं रूपकाऽशीतिनागरूपां क्रीणाति गृह्णाति ॥ ८८ ॥ ॥ मूलम् ॥ - जीवो जहा मासि । हिश्रवि पएिहिं सुस्केहिं ॥ तो से का नती5 | जावज्जीवेण सवेण ॥ ८‍ ॥ व्याख्या -' जीवो इति ' जीवोऽयं संसारी यथा मानसैर्मनोऽभिलाषानुकूलैरित्यर्थः, अथवा येन प्रकारेण मनसि चिंतितैरित्यर्थः, वादितैः ' इबिय इति ' वांबितैः प्रार्थितैरेतादृशैः कलत्रादिसुखैस्तोषयितुं संतोषयितुं न तीर्यते न पाये - ऽयं जीवः, ' जावजीवेण सवेण इति ' समग्रेणापि तन्मनोनिरंतरमनुभूतेनापि विषयसुखे For Private And Personal मालाटा. ॥ ३८२॥ Page #385 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेशन नायं संतोषं प्राप्नोतीत्यर्थः॥ नए ॥ मालाटी. ॥ मूलम् ॥–सुमिणंतराणुनूअं । सुरकं समावि जहा नहि ॥ एवमिमंपि अझं। १ ॥३॥ सुरकं सुविणोवमं हो ॥ ॥ व्याख्या- सुमिणं इति' स्वप्नांतरे स्वप्नमध्येऽनुन्नूतं भु तं, एतादृशं सौख्यं समतिक्रांतं जागरणानंतरं 'जह इति' यथा नास्ति न वर्तत, स्वप्नहटं सुखं यथा जाग्रदवस्थायां न नवति एवममुना प्रकारेण, इदमपि प्रत्यक्षतो भुज्यमानमपि विषयसुखमतीतं सत्, वर्तमानकालातिक्रांतं सत् कीदृशं नवति ? सौख्यं विषयरूपं स्वनेनोपमा तुलना यस्य तत्स्वप्नोपमं स्वप्नसदृशं नवति, अतो नैतस्मिन्नादरो विधेय इति नावः, ॥ मूलम् ॥-पुरनिःक्ष्मणे जरको । महुरामंगू तहेव सुप्रनिहसो ॥ बोहे सुविहिअज। विसोअश् बहुं च हिअएण || ए१ ॥ व्याख्या—'पुर इति' नगरजलनिर्गममार्गे 'लोकन्नाषया नगरखाले' तत्समीपस्थितयक्षप्रासादे इत्यर्थः, यदोऽधिष्टायकत्वेनोत्पन्नः, क न- ॥३२॥ त्पन्नः? मथुरायां नगर्यां मंगूनामाचार्यः, पुनस्तथैव श्रुतनिकषः सिहांतपरीक्षायाः कषपाषातुल्यो बोधयति प्रतिबोधयति सुविहितजनं सुविहितसाधुलोकं, अर्थात्स्वकीयशिष्यवर्गमि म For Private And Personal Page #386 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ३८३ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir त्यर्थः, विशोचति बहु यथा स्यात्तथा हृदयेन शिष्यान् प्रतिबोधयन् मनसा बहु शोचति; त| देवातनगाथायां कथयति ॥ १ ॥ श्रत्र कथानकं - श्री मथुरायां नगर्यामेकवारं श्रुतजलनिधयो युगप्रधानाः श्रीमंगूनामाचार्याः समवसृताः, तत्र बहवो धनाढ्याः श्राछाः परिवसंति, साधूनामतीवनक्तिकारकाः, तैराचार्याणां बह्वी सपकृता, आचार्या श्रपि तत्र स्थिताः संतः पठति पाठयंति व्याख्यानं च कुर्वेति तेन श्रावकाणां चित्तान्यत! वावर्जितानि, मंगूनामाचार्याणामुपरि ते विशेषतो भक्तिमतः संजाताः, एवं च ते जानंति यदेतेषामाहारादिसमर्पणेन वयं संसारपारं प्राप्स्यामः, एवं ज्ञात्वा तत्रत्याः श्रावकास्तेभ्यो मिष्टं सरसमाहारमर्पयति तमाहारमुपभुंजानानां तेषामाचार्याणां रसगृध्रता जाता, मनसि चिंतितं चान्यत्र विहारं कुर्वाणैरस्मान्निरैतादृशं श्राहारः कुत्रापि न प्रातः, श्रद्धा अपि विशेषतो भक्तिं कुर्वति, तदत्रैव स्थानं समीचीनमिति विचार्य ते स्थानवासित्वेन तत्र स्थिताः, गृहिनिः परिचयो जातः, पश्चान्मिष्टाहारजोजनेन, सुकोमलशय्याशयनेन, समीचीनोपाश्रयवासेन स रसगृध्रो जातः, आवश्यकादिकृत्यमपि न करोति, मन For Private And Personal मालाटा. ॥ ३८३ ॥ Page #387 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी. ॥३न्धा स्यन्तिमानं वहति, यन्मां श्राः कीदृशं सरसमाहारं समर्पयंतीत्यादि स रसगारवं करोति. इत्यादि गारवत्रयनिमग्नोऽसौ सर्वमपि तृणप्रायं गणयति. मूलगुणमध्येऽपि कदाचिदतिचारादिना स शिथिलो नवति. एवं बहुकालं यावदतिचारादिदूषितं चारित्रं प्रपाल्य प्रांते तदनालोच्य मृत्वा तत्रगरजलनिर्गमनस्थानसमीपवर्तियकायतने स यदो जातः, विघ्नंगझानेन स्वपूर्वनवं दृष्ट्वा पश्चात्तापंचकार. हा हा अज्ञानेन मया जिह्वास्वादवशेनैतादृशी देवऽर्गतिः प्राप्ता, एवं विचार्य स्व. कीयशिष्यवर्ग बाह्यनूमौ गत्वा पश्चात्समीपमायांतमुद्दिश्य जिह्वां बहिनिष्कास्य स दर्शयतिस्म. तां दृष्ट्वा शिष्यसाधुवर्गो दृढीनूय तं पृचतिस्म, त्वं कः ? किमर्थं जिह्वां बहिनिष्कासयसि ? यदेणोक्तमहं नवतां गुरुमंगूनामाचार्यो जिह्वास्वादपरवशो मृत्वाऽपवित्रदेवो जातोऽस्मि; मया गृहं मुक्त्वा चारित्रं गृहीत्वा जिनोदितो धर्मो नाताराधितः, गारवत्रयेणायमा- स्मा मलिनीकृतः, चारित्रशिथिलतया निजायुः कयं नीतं, अधुनाऽहमधन्योऽकृतपुण्योऽविरतश्च किं करोमि ? विरतिमनुपालयितुमसमर्थः, स्वकीयमात्मानं शोचामि, अयं पापो जी. ॥३ ॥ For Private And Personal Page #388 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटो, उपदेश वो वीतरागधर्ममवाप्यापि सम्यक् तमकुर्वन् बहुकालं संसारोपरि भ्रमणं करिष्यति, तस्मा- Jो साधवो यूयं जिनधर्म प्राप्य मा रसलंपटा नवत ? यदि जिह्वास्वादिनो नविष्य तदा ॥३५॥ ममेव पश्चात्ताप प्राप्स्यथ; एवं पूर्वनवशिष्याणां शिकां दत्वा स यदस्तिरोदधे. पश्चात्ते चा रित्रं सम्यगाराध्य सातिनाजो जाताः, एवं ज्ञात्वा जिह्वास्वादस्त्याज्यः ॥ इति मंगूनामा. चार्यदृष्टांतः सप्तपंचाशत्तमः ॥ ५७ ॥ यक्षेण यत् शोचितं तदतनगाथायामाह ॥ मूलम् ॥-निग्गंतूण घरान । न कन धम्मो मए जिस्कान ॥ द्विरसायगरुअतणेण न य चेश्न अप्पा ॥ ए॥ व्याख्या-'निग्गंतूण इति' निर्गत्य गृहान्मंदारात् 'मए इति' मया धर्मो न कृतः, कीदृशो धर्मः? जिनाख्यातो जिनन्नाषितः, केन कृत्वा ? शासवस्त्रादीनां, रसो मिष्टाहारादीनां सात कोमलशय्यादिकं, एतेषु 'गुरुअत्तणेण' श्रादरत्वेन न च चेतितो न सावधानीकृतः, आत्मा स्वकीयजीवः ॥ ए॥ ॥ मूलम् ॥ सन्नविहारेण हा । जह कीगंमि आनए सच ॥ किं काहामि अहनो। संप सोयामि अप्पाणं ॥ ए३ ॥ व्याख्या-' नुसन्न इति ' सन्नविहारिणं चारित्रविष ४८ For Private And Personal Page #389 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- ये शिथिलत्वेन व्यवहरणं तेनेत्यर्थः, हा इति खेदे यथा येन प्रकारेण 'कोणमि इति ' कयं मालाटी. J गतं सर्वमप्यायुः, प्राकृतत्वाहिलक्तिव्यत्ययः, अधन्यो निर्जाग्योऽहं किं करिष्यामि ? संप्रत्य॥३६॥ धुना शोचाम्यात्मानं ॥ ए३ ॥ ॥ मूलम् ॥ हा जीव पाव नमिहसि । जाजोणिसयाई बहुआ६॥ नवसयसहस्सदुलहं-पि जिमयं एरिसं लहुं ॥ ए ॥ व्याख्या-'हा जीवेति' हा इति खेदे हे जीव 'पाव इति ' हे पाप हे दुरात्मन् मिष्यसि बहुकालं यावतू, कानि ब्रमिष्यसीत्याह-जातय एकेंइिंयाद्याः, योनयः शीतोष्णाद्यास्तेषां शतानि बदनि, नवानां शतसहस्रैर्लनं :प्रापमेतादृशमपि जिनानां तीर्थकराणां मत धर्म ‘एरिसमिति' अचिंत्यचिंतामणिसदृशं ER लब्ध्वा प्राप्य तदनाराधनेनेत्यर्थः ॥ ए ॥ ॥मूलम् ॥-पावो पमायवसन । जीवो संसारकजमुज्जुत्तो॥ उस्केहिं न निवित्रो । सु. ॥३६॥ केहिं न चेव परितुहो । ए५ ॥ व्याख्या-'पावो इति ' पापः पापीयान, प्रमादवशतः प्रमादवशवर्तीत्यर्थः, एवंविधो जीवः संसारी संसारकार्यविषये नद्यत नद्यमवान्, एतादृशोर For Private And Personal Page #390 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटो, नपदेश- M ॥३७॥ जीवो दुःखैः कृत्वा न निवित्रो इति' न खेदं प्राप्तः, सुखैः कृत्वा न चैव, एवेति निश्चये न चैव परितुष्टः संतोषं प्राप्तः, यतोऽसौ नवं नवं सुखं वांगति ॥ ए५ ॥ ॥ मूलम् ॥–परितप्पिएण तणुन । आहारो ज२ घणं न नजम ॥ सेणियराया तं तह । परितप्पंतो ग नरयं ॥ ए६ ॥ व्याख्या-'परितप्पिएण इति' पापकर्मणां निंदागर्हापश्चात्तापादिकरणेन ' तणुन इति' तनुर्लघुर्नवति, गर्दादिकरणेन शिथिलकर्मैव याति, न तु दृढनिबादमित्यर्थः, अथवा 'परितप्पिएण इति ' पश्चात्तापकरणेन तनुरेव स्वल्प एवाधारो नवति, न तु महान कर्मक्षय इत्यर्थः, यदि घनमत्यर्थ 'न नजमात्ति' नोद्यमं क. रोति तपःसंयमविषये तदा स्वल्प एव कर्मक्षय इत्यर्थः, श्रेणिकनामा राजा 'तं तह इति' तत्तेन प्रकारेण 'परितप्पंतो इति' हा मया विरतिर्न कृतेति शोचन्नपि नरकं गतः, अतःपश्चात्तापेन स्वल्प एव कर्मक्षय इत्यर्थः ॥ ए६ ॥ ॥ मूलम् ॥ जीवेण जाणि न विस-जियाणि जाईसएसु देहाणि ॥ वेहिं तन सयलंपि । तिहुअणं हुज पमिहा ॥ ए७ ॥ व्याख्या-'जीवेण शति 'जीवन प्राणधारकेण ॥३७॥ For Private And Personal Page #391 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- मालाटी, ॥३॥ पूर्व गृहीत्वा यानि शरीराणि — विसजियाणि इति' विसर्जितानि मुक्तानि त्यक्तानीति या- वत्. केषु ? जातिशतेषु, जातीनामेकेंझ्यिादीनां शतेषु शरीराणि, स्तोकैरपि 'तन इति' तैः शरीरैः, न तु सर्वैरित्यर्थः, 'सयलपि इति ' सकलमपि संपूर्णमपि त्रिभुवनं भुवनत्रयं हुज इति ' नवेत् पमिह संपूर्णं, एतावंति शरीराणि गृहीत्वा मुक्तानि तथापि न संतु टइति ॥ ए॥ ॥ मूलम् ॥-नहदंतमंसकेसष्ठि-एसु जीवेण विप्पमुक्केसु ॥ तेसुवि दविज कश्लासमेरुगिरिसंनिन्ना कूमा ॥ ए॥ व्याख्या-नह इति' नखा दंता मांसं केशा अस्थीनि, एतानि शरीराऽवयवनूतानि, तेषां इंइस्तेषु, कीदृशेष्वेतेषु ? जीवेन पूर्वनवे गृहीत्वा विप्र. मुक्तेषु तेष्वपि नखादिषु, यदि तानि सर्वाएयेकत्र क्रियते तदा ' हविऊ इति' नवंति कैला. सो हिमगिरिः, मेरुः कनकादिः, गिरयः सामान्यपर्वताः, तैः समाः सदृशाः कूटा इति पु. जा नवंति, अत एतेषु न प्रतिबंधो विधेय इत्युपदेशः ॥ ७ ॥ ॥ मूलम् ॥-हिमवंतमलयमंदर-दीवोददिधरणिसरिसरासी ॥ अहिअपरो आहारो ॥३ ॥ For Private And Personal Page #392 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥३८॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir । छुहिएलाहारिन हुजा ॥ एए ॥ व्याख्या -' हिमवंत इति ' हिमवान् पर्वतः, मलयाच लो दक्षिणदिग्वर्त्ती पर्वतः, मंदरो मेरुः, दीपा जंबूद्दीपाया असंख्याताः, नदधयो लवणाद्याः संख्यातीताः, धरियोऽन्नपानाद्याः सप्त, एतेषां ६६ः तैः सदृशा राशयः समूहाः क्रियते, तेभ्योऽप्यधिकतरोऽतिशयेन महानाहारोऽशनादिकः क्षुधितेन बुभुक्षितेनाऽनेन जीवेनाडाहा - रितो भवेत् अनंतानि पुलव्याणि एकेन जीवेन नक्षितानीति भावः ॥ एए ॥ ॥ मूलम् ॥ - जन्ने जलं पीयं । घम्मायवज्जगमिए तंपि इदं || सबैसुवि अगडतला य। नई समुद्देसु नवि हुज्जा ॥ २०० ॥ व्याख्या -' जन्त्रेण इति ' यदनेन जीवेन जलं पीतं, कीदृशेन ? ' घम्मायवजगरिए इति ' ग्रीष्मातपपी मितेन एतादृशेन तदपि जलं पूर्वजवपीतं इदं इति ' अस्मिन् संसारे यद्येकत्र क्रियते तदा तावज्जलं सर्वेष्वपि ' अगमा इति ' कूपास्तटाकाः सरांसि, नद्यो गंगाद्याः, समुज्ञः लवणाद्यास्तेष्वपि 'न हुजा इति' न जवेतू. सर्वेयोऽपि कूपादिजलेन्यः पूर्व पीतं जलमनंतगुणमित्यर्थः ॥ २०० ॥ 15 ॥ मूलम् ॥ पीयं प्रणयचीरं । सागरसलिलान बहुप्रयरं ॥ संसारंमि अांते । मऊ For Private And Personal मालाटा. ॥ ३८॥ Page #393 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी. नपदेश- णं अनमनाएं ॥१॥ व्याख्या-'पीयं इति ' पीतं अनेन जीवेन स्तन्यवीरं समुजला- दपि 'हुज इति' नवेत, बहुतरं समुजलादप्यनंतगुणं मातुः कीरं पीतमित्यर्थः; संसारे ॥३॥ नवे कीदृशे? अनंते न विद्यते अंतो यस्य तस्मिन्, स्तन्यवीरं कासां ? मातृणां जननीनां, बाकीदृशीनां मातृणां? 'अन्नमन्नाणं इति ' अन्यानामन्यानां निनानां निनानामित्यर्थः ॥१॥ ॥ मूलम् ।।—पत्ता य कामन्नोगा । कालमणंतं इहं स नवनोगा | अपुच्वमिव मन्न । तहवि य जीवो मणे सुखं ।। ॥ व्याख्या-पत्ता इति' प्राप्ताः कामनोगाः. अ. नेन जीवेन कालमनंतं यावत् ' इति ' अस्मिन् संसारे, कीदृशाः कामनोगाः, स नव6 नोगा इति' नपनोगेन सहिता एतादृशा नोगा अनंतवारं प्राप्ताः, अपूर्वमिव नवीनमिवाऽ. ननुनूतमिव मन्यते, तथापि अयं जीवो ‘मणे इति ' मनसि सुखं विषयजनितं नवीनमिव मन्यते इत्यर्थः ।। २ ॥ ॥ मूलम् ||-जाणइ जह नोगिहि-संपया सबमेवं धम्मफलं ॥ तहवि दढमूढहियपावे कम्मे जणो रमझ ॥ ३ ॥ व्याख्या-जाण इति' जानात्ययं जीवः 'जदइ. ॥३ ॥ For Private And Personal Page #394 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटो. ॥३१॥ ति' या नोगा इंडियजनितानि सुखानि, झयो राजलक्ष्म्यः , संपदो धनधान्याद्याः, एत- सर्व, एवेति निश्चयेन धर्मफलं धर्मस्य फलं कार्य, धर्मकारणत्वात्, एवं जानाति, तथापि दृढमूढहृदयो दृढमत्यर्थं मूढमज्ञानावृतं हृदयं यस्यैतादृशो जनो लोकः 'पावे कम्मे इति । पापकर्मणि रमते क्रीडां करोति नत्सुको नवतीत्यर्थः, जाननपि अजानान इव प्रवर्ग ते इ. त्यर्थः ॥ ३ ॥ ॥ मूलम् ॥-जाणिजई चिंतिज । जम्मजरामरणसंन्नवं उरकं ॥ न य विसएसु विरजः । अहो सुबहो कवझगंठी ॥॥ व्याख्या- जाणिज्जर इति' ज्ञायते गुरुणामुपदेशेन चिंत्यते विचार्य ते मनसि, किं तत् ? जन्माऽवतरणं जरा वयोहानिः, मरणं प्राणत्या. गः तत्संन तजनितं दुःखं ज्ञायते जीवेन, तथापि विषयेषु न विरज्यते न विरक्तो नवति, 'अहो इति ' महदाश्चर्यं सुबहः केनापि शिथिलीकर्तुं न शक्यः, कपटग्रंथिर्मोहग्रंथिः, तहशादेवायं जीवो विषयेषु रज्यते इत्यर्थः ॥ ४॥ ॥ मूलम् ।।-जाण य जह मरिऊ । अमरंतंपि जरा विणासे । न य नविग्गो ॥३१॥ * For Private And Personal Page #395 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. उपदेश- लोन। अहो रहस्सं सुनिम्मायं ॥ ५ ॥ व्याख्या-जाण इति ' ज्ञायते एवं यत्सर्वोऽप्य- Ka यं स्वस्वायुःक्षये मरिष्यते, अमरंतमपि जीवंतमपि पुरुषं जरा विनाशयति, न चोहिनो लो॥३७॥ कस्तथापि संसारान्न खिन्नी नवतीत्यर्थः, अहो इति महदाश्चर्यमिदं ' रहस्समिति ' एकां ते 'सुनिम्मयं इति' गाढत्वेन निर्मापितं ॥ ५॥ ॥ मूलम् ।।-दुप्पयं चनप्पयं बहु-पयं च अपयं समिःमहणं वा ॥अणविकएवि कयंतो । हर हयासो अपरितंतो ॥६॥ व्याख्या-'दुप्पय इति' विपदं मनुष्यादिकं, च. तुष्पदं गोमहिषीप्रमुखं, बहुपदं ब्रमरादिकं, अपदं पदरहितं सादिकं, समृइंधनाढ्य, अधनं निर्धनं, वाशब्देन पंमितमूर्खादयः सर्वेऽपि ग्राह्याः, अनपकतेऽप्यपराधमतरणेणापि कृतांतो मरणांतान पूर्वोक्तान् सर्वानपि हरति मारयति. कीदृशः कृतांतः ? हता आशा येनेति हताशः, पुनः कीदृशः ? ' अपरितंतो' अपरिक्लिन्नोऽखिन्न इति यावत् ॥६॥ ॥मूलम् ।। न य नजर सो दियहो । मरियवं चावसेण सवेण ॥ आसापासपरो । न करे हियं सहि वप्नो ॥ ७ ॥ व्याख्या-' न य इति ' न च ' नजर इति' ज्ञायते, स ॥३ ॥ For Private And Personal Page #396 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटो. CA उपदेश दिवसो मरणदिवसः ' मरियवं इति ' मर्तव्यं, तु अवश्येनैव ' सवेण इति ' सर्वैरपि जीवै. S रित्यर्थः, आशा मनोरथास्तपा ये पाशास्तैः 'परो इति ' व्याप्तः परवश इत्यर्थः, एतादृ. ዘቶህን በ शो जीवो यद् हितं धर्मानुष्ठानादि, तन्न करोति, कीदृशो ? वध्यो मरणमुखे तिष्टन्नित्यर्थः. ॥ मूलम् ||-संऊरागजल बुब्बुयोवमिए । जीविए य जलबिंदुचंचले ॥ जुवणे य नईवेगसन्निने | पावजीव किमयं न बुलसि ॥ ॥ व्याख्या-' संझराग इति ' संध्यायां यो रागः पीतनीलादिः, जलेषु ये बुहुदाः सिबुकास्तरुपमा यस्य, तदेतादृशं जीवित प्राणिनां वर्तते; पुनः कीदृशं जीवितं ? जलबिंः कुशाग्रस्थितपानीयविस्तचंचलं चपलं, अथ च यौवनं नदीवेगेन सन्निनं सहशं वर्तते, तथापि हे पापजीव 'किमयं इति ' जीवितयौवनासद्यस्थिरं ज्ञात्वा किमु न प्रतिबोधं प्राप्नोषि? ॥॥ !! मूलम् ।।-जं जं नऊ असुश् । लजिक कुणिऊमेयंति ॥ तं तं मग्ग अंगं । नवरि मणंगुल पडिकूलो ॥ ए ॥ व्याख्या-'जं जं इति ' यद् यद् ज्ञायतेऽशुचि अपवित्रं, से येनांगेन दृष्टेन लज्ज्यते, यदंगं 'कुचणिजमिति' जुगुप्सनीयं 'एयंति' एतत्स्त्रीणां जघर 9 ॥३३॥ ५० For Private And Personal Page #397 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी, ॥३॥ नादि तत्तदंग मार्गयत्यनिलपति मूढात्मा 'न वरमिति' केवलं 'मणंगुब इति' मदनः कं- दर्प एवात्र प्रतिकूलः शत्रुः, तशादेवायं जुगुप्सनीयमप्यतिरमणीय मन्यते इत्यर्थः ॥ए॥ ॥ मूलम् ॥-सबगहाणं पत्नवो । महागहो सव्वदोसपायट्टी ॥ कामग्गहो पुरप्पा । जेपन्निनूयं जगं सवं ॥ १० ॥ व्याख्या-'सब इति ' सर्वेषां ग्रहाणामुन्मादानां प्रनव न त्पतिस्थानं, महाग्रहो महानुन्मादः, सर्वे दोषाः परस्त्रीगमनादयस्तेषां पायट्टी इति' प्रवर्गकः, एतादृशः कामगृहः कामसमुत्पन्नश्चित्तविन्रमः, कीदृशः? पुरात्मा पुष्ट इत्यर्थः, येन कामग्रहेण सर्व जगदाननूतं परानूतिमायत्तीकृतमिति यावत्. अतः कामग्रह एव पुस्त्याज्य इत्यर्थः ॥ १० ॥ ॥ मूलम् ॥ जो सेव किं लह । श्रामं हारे बुब्बलो हो ॥ पवित्र वेमणुस्सं । उरकाणि अ अत्तदोसेणं ॥ ११ ॥ व्याख्या- जो सेव इति ' यस्तं कामं सेवते स किं लन्नते ? किं प्राप्नोतीत्याह-' थामं ति ' वीर्य हारयति, पुर्बलः वीणशरीरो नवति, अन च प्राप्नोति वैमनस्यं चित्तोगरूपं, च पुनर्घःखानि राजयक्ष्मादिरोगान प्राप्नोति 'अत्त ॥३ ॥ For Private And Personal Page #398 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश ॥३ए। दोसणं इति ' आत्मनो दोषणाऽपराधेनेति. ॥ ११ ॥ मालाट. ॥ मूलम् ॥-जद कच्छुलो कच्छं । कंडुयमाणो दुहं मुण सुरकं ।। मोहानरा मणुस्सा । तह कामसुई सुहं बिंति ॥ १२ ॥ व्याख्या-'जह इति ' यथा कछुलः 'कंडुयमाणो इति' नखाँग्रेविलिखन 'उहं इति' दुःखं यदुत्पद्यते तत्सुखमिति मन्यते. 'तहे. ति' तथा मोहेनाऽातुरा विह्वला मनुष्या विकृतरुधिरपुरुषवत् कामःखं विषयसेवनरूपं . खं सुखमिति कृत्वा मन्यते इत्यर्थः ॥ १२ ॥ ॥ मूलम् ॥–विसयविसं हालाहलं । विसयविसं नक्कडं पियंताणं ॥ विसयविसानंपि. व । विसयविसविसूश्या हो ॥ १३ ॥ व्याख्या-'विसय इति' विषयाः शब्दादयस्त विषं संयमजीवितविनाशित्वात, कीदृशं ? हालाहलं तत्कालमारकविषतुल्यं, विशदमुज्ज्वलं) शुभ्रं वा विषं कामसेवनारूपं, कीदृशं? नत्कटं कालकूटतुल्यं - पियंताणं ति ' तषिं पि. ॥३ ॥ बतां सतां प्राणिनां, विषय विषादन्निसेवितात् 'नंपिव इति ' बह्वाहारादजीर्णमिव विषयविषस्याऽतिविशूचिकाऽजीर्ण नवति, तदाऽनंतानि मरणान्यवाप्नोतीत्यर्थः ।। १३ ॥ For Private And Personal Page #399 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. नपदेश- 1 ॥३६॥ दूब S018 ॥ मूलम् ॥-एवं तु पंचहिं आसवेहिं । रयमायणिनु अणुसमयं ॥ चनईदुहपरेतं । अणुप रियर्सेति संसारे ॥ १४ ॥ व्याख्या-' एवंतु इति' एवमनेन प्रकारेण तु पुनः ‘पंचहिं आसवेहि इति' पंचन्निरिंइियैः प्राणातिपातादिन्निा, रजः पापकर्मरूपं आयणितु - ति' आदाय गृहीत्वा 'अणुसमयं इति' प्रतिसमयं चतसृणां गतीनां नारकादिकानां यानि मुखानि, तेषां 'पेरंतं इति' पर्यंत यावत् 'अणुपरियति इति' भ्रमंति संसारमध्ये ॥१॥ ॥मूलम् ॥-सवगई परकंदे । काहिंति अतए अकयपुना ॥ जे य न सुगंति धम्मर । सोकग य जे पमायति ॥ १५ ॥ व्याख्या- सवगई इति' सर्वासु गतिषु प्रस्पंदाः पराघर्तरूपा भ्रमणानीति यावत्. 'काहिंति ' करिष्यति. कस्मिन् अनंतके अंतरहितेऽत्सिंसारे इत्यर्थः, के करिष्यति ? अकृतपुण्याः, च पुनर्ये प्राणिनो धर्म ऽर्गतिप्रपतत्प्राणिनां धारणरूपं जिननाषितं न शृएवंति, च पुनः श्रुत्वापि धर्म निशम्यापि ये प्रमाद्यंति प्रमादमाचरंति, ते नंतवारं चतुर्गतिपरावर्तान कुर्वतीत्यर्थः ॥ १५ ॥ पणुसिठा य बहुविद । मिदिठीय जे नरा अहमा ॥ बनिकाश्यक RECERESTHA ॥३६॥ गमतम For Private And Personal Page #400 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ॥३ ॥ नपदेश- म्मा । सुगंति धम्मं न य करेंति ॥ १६ ॥ व्याख्या-'अणुसिठा इति' बहुविधं बहुन्निःप्रमालाटो, M कारैः 'अणुसिष्ठा य इति ' अनुशिष्टा धर्मोपदेशादिना प्रेरिताः, एतादृशा ये मिथ्यादृष्टयः सम्यग्ज्ञानरहिता अधमा मध्यमा नरा नवंति, कीदृशा नराः ? बानि निकाचितानि, न नादीनां करणादीनामन्यतरेणापि हप्तुमशक्यानि, एतादृशानि कर्माणि ज्ञानावरणादीनि यैस्ते, एतादृशास्ते पुरुषाः कदाचित्स्वजनादिप्रेरणया धर्म शृएवंति, परं न कुर्वैति सम्यम् नाचरंति, अतो लघुकर्मणामेव सुप्रापोऽयं धर्म इत्यर्थः ॥ १६ ॥ ॥ मूलम् ||-पंचेवि ननिकणं । पंचेव रस्किकण नावणं ॥ कम्मरयविप्पमुक्का । सिगश्मणुत्तरं पत्ता ॥ १७ ॥ व्याख्या-पंचेवित्ति ' पंच हिंसादीनि पदानि 'ननिकणं इ. ति' त्यक्त्वा, एवेति वाक्यालंकारे, अहिंसादीनि पंच व्रतानि ' नावेण इति ' नावेन शुक्षात्मपरिणामेन ' रखिकण इति' रक्षयित्वा पालयित्वेत्यर्थः, कर्माणि ज्ञानावरणादीन्येव र ॥३ ॥ जांसि, तैर्विप्रमुक्ता अष्टकर्मरजोमलकपणोनूतविशदात्मन्नावा इत्यर्थः, एतादृशा अनुत्नरांसर्वोत्कृष्टां सिगिति प्राप्ताः, अनेके प्राणिन इति शेषः, अतो हिंसादित्यागादहिंसादिपालनमेव For Private And Personal Page #401 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटो. उपदेश- सिगितिनिबंधनमित्यर्घः ॥१७॥ K ॥ मूलम् ||-नाणे दंसण चरणे । तबसंयमसमिश्गुत्तिपच्चित्ते ॥ दमनस्सग्गववाई। ॥३॥ दवाई अस्निग्गहे चेव ॥ १७ ॥ व्याख्या- नाणे इति ' झाने सम्यगववोधरूपे, दर्शने त त्व ज्ञानलक्षणे, चरणे इति चारित्र आश्रवनिरोधलक्षणे, तपसि हादशन्नेदे, संयमे सप्तदशनेदे, समितयः सम्यक्प्रवृत्तिरूपा इर्यासमित्यादयः पंच तासु, गुप्तयो निवृत्तिरूपा मनोगु. प्त्यादयस्तासु, प्रायश्चित्ते पाप क्रियानिवृत्तिरूपे दशप्रकार, दमे पंचेंश्यिदमनरूपे, नत्सर्गे शुभमार्गाचरणरूपे, अपवादे रोगादिकारणे समुत्पन्ने विवर्जितवस्तुग्रहणरूपे झ्यादिचतुर्विधेऽन्निग्रहे, अन्निग्रहश्चतुर्धा, व्यतः १ केत्रतः २ कालतः ३ नावतश्च ४ ॥ १०॥ ॥ मूलम् ||-सदहणायरणाए। निच नज्जुन एसणाग्नि ॥ तस्स नवोदितरणं । पवजा एयजम्मं तु ॥ १५ ॥ व्याख्या-'सद्दहणा इति ' श्रमानपूर्वकं यदाचरणं, ए- तेषु पदार्थेषु श्रझ्याडाचरणेनेत्यर्थः, श्रधानमंतरेणाचरणं न मोक्षसाधकं, यतः—क्रियाशू8 न्यस्य यो नावो । न्नावशून्यस्य या क्रिया ॥ अनयोरंतरं दृष्टं । नानुखद्योतयोरिव ॥१॥ ॥३ ॥ For Private And Personal Page #402 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश. मालाटो, ॥ नित्यं निरंतरमुयुक्तः संघमाराधने नद्यमवान, एषणायां चित्वारिंशदोषरहितायामाहार- शुक्षौ स्थितः, तस्यैतादृशगुणविशिष्टस्य साधोनवोदधितरणं नवसमुश्तारकं नवति, प्रव्रज्याशब्देन दीक्षाग्रहणं, तु पुनर्जन्मशब्देन मानुष्यं, एतादृग्गुण विशिष्टस्यैव नवसमुश्तारणं, ए. तगिरहितस्य दीका जन्म घ्यमपि निरर्थकमेवेत्यर्थः ॥ १७॥ ॥ मूलम् ॥-जे घरसरणपसहा । उक्कायरिन सकिंचण असंजया ॥ नवरं मुत्तूण घ. रं । घरसंकमणं कयं तेहिं ॥ २० ॥ व्याख्या-'जे घर इति 'ये यतयो गृहस्य शरणं स. जीकरणं तत्र प्रसक्तास्तदारं नसहिता इत्यर्थः, षट्कायानां पृथिव्यादीनां रिपवो विराधकाः, सकिंचना च्यादिपरिग्रहसहिताः, असंयता असंवृतमनोवाकाययोगा इत्यर्थः, एतादृशैः किं कृतमित्याह-नवरं केवलं पूर्व गृहं मुक्त्वा वेषमिषेण 'तेहिं इति ' तैः साधुवेषधारकैरसंयतै. गृहसंक्रमणं कृतं, नव!नगृहप्रवेशो विहितः, अन्यत्किमपि नेत्यर्थः ॥ २० ॥ ॥ मूलम् ॥-नस्सुत्नमायरंतो । बंध कम्मं सुचिकणं जीवो ॥ संसारं च पवश । मायामोसं च कुवर य ॥ २१ ॥ व्याख्या-नस्सुत्तमायरंतो इति' नत्सूत्रं सूत्रविरुक्ष्मा ३ए For Private And Personal Page #403 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी, ॥10॥ चरन् समाचरन बध्नाति आत्मप्रदेशैः सह संक्लिष्टं करोति. किं ? कर्म ज्ञानावरणादि, कीट- शं? सुचिक्कणं अतिगाढं निकाचितमित्यर्थः, 'जीवो इति' सोऽयं जीवः पुनः किं करोति ? संसारं प्रवाहिते वह प्रापयति च पुनः 'मायामोसं इति'मायामूगां मायायुक्तमसत्यनाष. गरूपमष्टादशपापस्थानकं करोति, तत्प्रत्ययमनंतसंसारवाहनं करातीत नावः ॥१॥ ॥मूलम् ||-जा गिएहर वयलोवो । अहव न गिल सरीरबुन ॥ पासबसंगमोवि य । वयलोवो तो वरमसंगो ॥ २२ ।। व्याख्या-' ज इति ' यदि गृह्णाति पार्श्वस्थानीतमाहारादि तदा व्रतलोपो व्रतनाशो नवति. अथवा तन गृह्णाति तदा ' सरीरवुन ति शरीरव्युन्जेदो नवति, उन्नयथापि कष्टं. अपि चेति निश्चये, पार्श्वस्थसंगमे कृते एव यदि व. तलोपो नवति — तो इति' तदा ' असंगो इति' पार्श्वस्थाऽसंगम एव वरं प्रधानमित्यर्थः॥ ॥ मूलं ॥ आलावो संवासो । वीसंन्नो संथवो पसंगो य ॥ होणायारेदि समं । स- वजिणिंदहिं पमिकुछो ॥ ३३ ॥ व्याख्या-' पालावो इति' आलापः पावस्थेन साजपनं, संवासस्तेन साईमेकत्र वासः, विश्रंनो विश्वासः, संस्तवः परिचयः, प्रसंगो वस्त्रादि ॥७॥ For Private And Personal Page #404 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटो. ॥४०॥ गृहणार्पणादिव्यवहारः, हीनाचारैः पार्श्वस्थादिन्तिः समं साईमेते पदार्थाः सर्वजिनेदैः सर्व- तीर्थकरैः षन्नादिन्निः 'पमिकुछा इति' निषिःक्षः, एकैकापेक्षयैकवचनं ॥ २३॥ ॥ मूलम् || अन्नुनजंपिएहिं। हसिएहिं नसिएहिं खिप्पमाणोत्र॥ पासमप्रयारे । बलावि जश् वानली हो ॥ २४ ॥ व्याख्या-अन्नुन इति ' अन्योऽन्यं परस्परं जल्पितै षितैर्विकथादिकथनैरित्यर्थः, हसितैर्दास्यैः, नर्षितै रोमोजमैः कृत्वा 'खिप्पमाणो अइ. ति' पार्श्वस्थादिनिःप्रेर्यमाणः पार्श्वस्थानां मध्ये बलादपि इगदपि यतिाकुलो नवति, स्वधर्मानटो नवतीत्यर्थः, अतस्तत्संगमस्त्याज्य एवेत्यर्थ ॥ २४ ॥ ॥ मूलं ॥ लोएवि कुसंगइ-पियं जणं दुनियमश्वसणं ॥ निंदा निरुज्जमं पियकुसीलजणमेव साहुजणो ॥ ३५ ॥ व्याख्या-लोएवि इति' लोकमध्येऽपि कुसंगतिः प्रिया वजना यस्यैतादृशं जनं लोकं 'दुनियचं इति ' दुष्टं विपरीतं वेषधारिणं, अतिव्यस- नमतिद्यूतादिव्यसनसहितमेतादृशं यथा निंदति लोकस्तथा निरुद्यम चारित्रविषये शिथिलादरं, प्रिया वल्लनाः कुशीलजना यस्यैतादृशं कुवेषधारिणं, एवेति निश्चये साधुजनो निंदति ॥ SHOK ॥१॥ For Private And Personal Page #405 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ४०२ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ॥ मूलम् ॥ -निच्चं संकियनीन । गम्मो सबस्स खलियचारित्तो ॥ साहुजणस्स श्रवमन | मनुवि पुरा दुग्गई जाइ ॥ २६ ॥ व्याख्या- ' निचं इति ' नित्यं शंकितो मा कोपि मदीयां प्रवृत्तिं कथयतु, 'जीन इति ' जीतः पुनः कीदृशः ? सर्वस्य बालादेरपि गम्यः परानवितुं योग्यः, एतादृशः कः ? स्खलितचारित्रः स्खलितं विराधितं चारित्रं येनैतादृशः, सोऽत्र कीदृशो भवति ? साधुजनस्याऽवमतोऽनिष्टो भवतीह लोके, मृतोऽपि परलोकं प्राप्तोSपि दुर्गतिं याति गति, अतः प्राणांतेऽपि चारित्रं न विराधनीयमित्युपदेशः ॥ २६ ॥ ॥ मूलम् ॥ गिरिपुप्फसुआ । सुविदिय प्राहरणं कारण विदन्नू || वज्जिज्ज सीलविगले । नज्जू सीले दविज जई || २७ ॥ व्याख्या - गिरिः पर्वतः, तात्स्य्यात्तश्यप्रदेश इति न्यायागिरिसमीपवर्त्तिनो लोका जिल्लादयस्तेषां शुकः, पुष्पशब्देन वाटिकोपलसां तस्य शुकः, तयोर्द्वयोः, हे सुविहित हे सुशिष्य 'प्राहरणं इति' नदाहरणं तयोः शुकयोः, कीदृशमुदाहरणं? कारणं गुणदोषयोः, उत्तमाधमसंसगों गुणदोषकारणमिति ज्ञात्वा शीलविकलानाचाररहितान् वर्जयेत् तत्संगं त्यजेदित्यर्थः, ' मज्जुय इति ' नद्यमवान् शीले चा For Private And Personal (मालाटी. ॥ ४०२ ॥ Page #406 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- ॥३॥ रित्राचारे ' हविज इति ' नवेत् यतिः साधुः ॥ २७ ॥ अत्र शुकयोरुदाहरणं मालाटो. वसंतपुरे पत्तने कनककेतुर्नूमिपालः, स एकदा वनक्रीडां कर्तुं बहिर्निर्गतो वक्रशिक्षितेनाश्वेनापहृतः श्रांतो वनमध्ये एकाकी परिभ्रमन, तत्र जल्पतो बहुजनानाकर्ण्य विश्रामार्थ यावजवति, तावदृकशाखावबइपंजरस्थित एकः शुको जजल्प, अरे धावत निल्लाः कोऽपि महान राजा गवति, एनं गृह्णीध्वं ? लक्षामितं धनं दास्यतीति शुकवाक्यं श्रुत्वा बहवो निल्ला धाविताः, तान दृष्ट्वा राजा पवनजवेनाश्वेन सत्वरं चलितः, कणेन च योजनमेकं जगाम. तत्रैकस्तापसाश्रमस्तेन दृष्टः, तत्पार्श्वे च समीचीनका पुष्पवाटिका दृष्टा, तस्या नञ्चवृ. कोपरि पंजर स्थित एकः शुको वर्तते, तेन नश्यंत राजानं समागचंतमवलोक्य जल्पितं, नो तापसा आगवत आगलत ? नवदाश्रमे कोऽपि महानतिथिरागति; तत्सेवां कुरुत? एतत्) शुकवाक्यश्रवणतः संजातहर्षाः सर्वेऽपि तापसाः सन्मुखं गताः, राजानं स्वाश्रमं चानिन्युः ॥४३॥ तस्य चाऽशनादिना सपर्या कृता, राजाऽतीवतुष्टो जातः, तदा राज्ञा तस्मै शुकाय पृष्टं नो शुकराज नवत्सदृश एव शुको निलपल्टयां मया दृष्टः, तेन च मम बंधनोपायः कृतः, त्व For Private And Personal Page #407 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी. ॥४४॥ या तु मे महती नक्तिः कारिता, तत्कि कारणं? शुकेनोक्तं कादंवयाँ महाटव्यां वटवृदे स चाहं हावपि भ्रातरौ वसतःस्म; योरप्येकः पिता, माताप्येका; परमियान विशेषः, स पल्लिनिल्लैहीतः पर्वतसमीपे च स्थितः, इति तस्य पर्वतशुक इति नाम जातं, अथाहं तापसैगृहितोऽस्यां वाटिकायां च स्थापितः, ततः पुष्पशुक इति ममापि नाम जातं. तत्र तिष्टता तेन निल्लानां मुखान्मारणबंधनकुटनग्रहणादीनि वचनानि शृण्वता तादृशं शिक्षितं. अथ ममापि तापससंगत्या शुन्नशब्दानि शृण्वतः शुन्न एव गुणः समुत्पन्नः, ततो हे राजन् प्रत्यकदृष्टमेतत् शुन्नाशुन्नसंगतिफलं. यत नक्तं-महानुन्नावसंसर्गः । कस्य नोन्नतिकारणं ॥ गंगाप्रविष्टरथ्यांबु । त्रिदशैरपि वंद्यते॥ ॥१॥ इति. वरं पर्वतदुर्गेषु । भ्रांतं वनचरैः सह ॥ न मूर्खजनसंपर्कः । सुरेनवनेष्वपि ॥ ॥ ॥ इति श्रुत्वा राजा प्रसन्नो जातः, तावत्सर्वमपि पृष्टतः स्वसैन्यमागतं, राजा स्वनगरं गतः, श्वं संगतिफलं विचार्य शिथिलाचारिणां संगतिस्त्याज्या, तपसि च यत्नो विधेयः, सितेऽप्युक्तं-वरमग्गिमि पवेसो । वरं विसुदेश कम्मुणा मरणं ॥ मा गहियचयनंगो । मा ॥४ ॥ For Private And Personal Page #408 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ४०५॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir यं खलिसीस ॥ १ ॥ इति गिरिशुकपुष्पशुकयोः संबंधोऽष्टपंचाशत्तमः ॥ ८ ॥ ॥ मूलम् ॥ - नसन्नचरणकरणं । जइलो पप्प कारणं वंदेति परं । जे सुविश्यपरमत्रा । ते वदतो निवारंति ॥ २८ ॥ व्याख्या -' नसन्न इति ' अवसन्नं शिथिलं चरणं महाव्रतादिमूलगुणरूपं, करणं पंचसमित्यादि उत्तरगुणरूपं यस्य, एतादृशमपि यतयः साधवः कारणं प्राप्य निर्वाहप्रमुखं कारणमपेक्ष्य यतयः शिथिलाचारमपि वदते; परं ये सुविदितपरमार्था ज्ञाततत्वाः, सुविहितवंदापनमस्माकं न घटते इति ज्ञातनिजदोषा एतादृशाः पार्श्वस्था वंदमा नानपि तान् साधून्निवारयंति, यूयं मां मा वंदतेति वारयति ॥ २८ ॥ !! मूलम् ॥ - सुविहियवंदावतो । नासेर अप्पयं तु सुपदान || डुविहपद विप्पक्को । कहमप्पं न यालइ मूढो || २ || व्याख्या - ' सुविदिय इति ' सुविहितानुत्तमसाधून् वंदापयन् तं वदतमनिवारयन् किं करोति ? ' नासेर इति' नाशयति, ' अप्पयं इति ' स्वकमात्मानं, कस्मात् ? तु निश्चये, सुपथान्मोक्षमार्गादात्मानं नाशयति. ' दुविहपह इति ' छिप्रकारौ पंथानौ माग श्रावक साधुमार्गलक्षणौ, ताभ्यां विप्रमुक्तो भ्रष्टः सन् कथमात्मानं For Private And Personal मालाट]. ॥ ४०५ ॥ Page #409 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ ४०६ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न जानाति ? मूढो मूर्खः, यदहं मार्गइयाटो जवामि, मम का गतिर्जाविनीति ॥ २५ ॥ ॥ मूलम् ॥ - वंदन कालंपि । चेश्याएं श्रयथुश्परमो ॥ जिरावरप मिमाघरघूवपुप्फगंधचणुज्जुत्तो ॥ ३० ॥ व्याख्या- ' वंदइ इति ' आवक नजयकालमपि चैत्यानि वंदते, कीदृशः सः ? स्तवो नक्तामरादिस्तवनं, स्तुतिः संसारदावादिका, तयोः परमः प्रधानः, पुनः कीदृशः श्रादः ? जिनानां प्रतिमा बिंबानि, गृहाणि चैत्यानि तेषु धूपोऽगुरुप्रमुखः, पुपाणि मालतीप्रमुखाणि गंधाः सुगंधव्याणि तैरर्चनं पूजनं तत्रोयुक्त नद्यमवानेतादृशः श्रादो जवतीत्यर्थः ॥ ३० ॥ || मूलम् || - सुविशिष्ठिय एगमई | धम्मंमि अनन्नदेवनं पुणो ॥ न य कुसमएसुरज्जइ । पुवावरवाहयचेसु ॥ ३१ ॥ व्याख्या - 'सुविलित्रिय इति' सुविनिश्चिता निश्चला एका मतिर्बुधिर्यस्यैतादृशः, कस्मिन् ? 'धम्मंमि इति ' धर्मे जिनधर्मविषये, पुनः कीदृशः ? ' अनन्नदेवन इति ' न विद्यतेऽन्यो जिनव्यतिरिक्तो देवो यस्यैतादृशः श्रादः ' कुसुमएसु इति ' कुशास्त्रेषु न च रज्यति न च रक्तो जवति कीदृशेषु कुशास्त्रेषु ? पूर्वापरं व्या For Private And Personal मालाटी. ॥ ४०६ ॥ Page #410 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- मालाटो, ॥४०॥ हता विरुवा विघटमाना अर्था येषु तानि, एतादृशेषु उद्मस्थानाषितत्वादिसंबंध्वित्यर्थः ॥३१॥ ॥ मूलम् ॥-दरा कुलिंगीणं । तसथावरन्नूयमद्दणं विविहं ॥ धम्मान न चालिङ । देवेहिं सईदएहिंपि ॥ ३२ ॥ व्याख्या-दण इति ' दृष्ट्वा, कुत्सितं लिंगं येषां ते कुविंगिनो बौहादयस्तेषां, किं दृष्ट्वा ? सा हींश्यिादयः, स्थावराः पृथिव्यादयो ये नूताः प्राणिनस्तेषां मईनं विनाशनं, कीदृशं ? विविधं स्वयंपाकाद्यनेकप्रकार; धर्माजिनोदितान्न चास्यते सम्यगजिनधर्मरक्तः श्राइ इत्यर्थः, कैर्न चास्यते ? ' देवेहिं इति ' सर्वैरपि देवैः, कीदृशैदेवैः? सेंकैरिइस हितैरपि ।। ३ ।। ॥ मूलम् ॥—वंद पडिपुनश् । पज्जुवासे साहूणो सययमेव ॥ पर सुणेश गुणे।। जणस्स धम्म परिकहे ॥ ३३ ॥ व्याख्या-'वंद इति ' बंदते प्रणामं करोति, प्रतिपृच. ति स्वसंदेहं पृवति, पर्युपास्ते सेवां करोति, कस्य ? साधोर्मुक्तिमार्गसाधकस्य मुनेः, विन- क्तिव्यत्ययात्साधून वंदते प्रतिपृचति साधून पर्युपास्ते सुश्राद इति शेषः, कथं ? सततमेव निरंतरमेव, पुनः श्राः किं करोति ? पति धर्मशास्त्र, शृणोत्यर्थतो जिननाषितं, 'गुणे ॥४० ॥ For Private And Personal Page #411 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी, ॥४० ॥ MEAN इति ' यत्पवितं तदर्थतो विचारयति, पुनर्जनस्याऽज्ञातलोकस्य धर्म परिकथयति आत्मीय- बुद्ध्याऽन्यं बोधयतीत्यर्थः॥ ३३ ॥ ॥ मूलम् ॥-दढसीलवयनियमो। पोसहयावस्सएसु अस्कलिन ॥ मनमजमंसपं. चविहं । बहुवीयफलेसु पमिकतो ॥ ३४ ॥ व्याख्या-' दढाति ' पुनः श्रादः कीदृशो नवति ? दृढं शीलं सदाचारः, व्रतानि अणुव्रतानि, तेषां नियमो निश्चयो यस्यैतादृशः, पोषं ध. मस्य पुष्टिं दधातीति निरुत्या पौषधोऽष्टम्यादिपर्वसु सावद्यत्यागरूपो नियमविशेषः, आवश्यकान्यवश्यं कर्तव्यानि सामायिकादीनि षट्, तेष्वस्खलितो निरतीचार इत्यर्थः, मधु दौई, मद्यं सुरा, मांसं पिशितं, पंचविधानि पंचप्रकाराणि वटोउंबरादीनि जीवसंसक्तानि, बहुबीजानि वृताकप्रमुखाणि, एतादृशानि फलानि, पश्चात्सर्वेषां इंघः, तेषु प्रतिक्रांतः, प्राकृतत्वात्तेच्यो निवृत्त इत्यर्थः, अर्थादनदयादिनियमवानित्यर्थः, एतादृशः श्राक्षे नवति. ॥३॥ ॥ मूलम् ।।-नाहम्मकम्मजीवी । पञ्चरकाणे अनिस्कमुज्जुत्तो ॥ सत्वं परिमाणकडं । अवरन तंपि संकेतो ॥ ३५ ।। व्याख्या-' नाहम्म इति' अधर्मेण कर्मणा इंगालादिपंच ॥४ ॥ For Private And Personal Page #412 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटो, ॥ दशनदानामन्यतरेण जीवतीत्येवंशीलो न नवतीति नाऽधर्मकर्मजीवी शुव्यवसायकारीत्य- र्थः, प्रत्याख्याने दशविधे अनीक्ष्णं निरंतरमुद्युक्त नत्साहवान् नवति. पुनस्तस्य श्राइस्य सर्व धनधान्यादिकं 'परिमाणकम् इति ' प्रमाणकृतं नवति परिग्रहप्रमाणवान नवतीत्यर्थः, यत्पुनरपराध्यति आरंनादिकं करोति तदपि शंकमान श्व करोति, आलोचनादिग्रहणेन तस्मादपि शुक्षे नवतीत्यर्थः ।। ३५ ॥ ॥ मूलम् ।।-निस्कमणनाणनिवाण-जम्मन्नूमिन वंदर जिणाणं ॥ न य वस साहुजण-विरहियंमि देसे बहुगुणेवि ॥ ३६ ॥ व्याख्या-'निस्कमण इति' निष्क्रमणं तीर्थकराणां दीक्षा, ज्ञानं केवलं, निर्वाणं मुक्तिः, जन्म प्रसूतिः, तेषां नूमयः स्थानानि कल्या. मकस्थानानीत्यर्थः, वंदते नमस्करोति, केषां कल्याणकस्थानानि? जिनानां तीर्थकराणां, पु. नः श्राइः साधुजनविरहिते बहुगुणेऽपि अपराऽनेकगुणसहितेऽपि, एतादृशेऽपि साधुविदार- रहिते देशे न च वसति न वासं करोति ॥ ३६ ॥ ॥ मूलम् ॥-परतिबियाण परामण । ननावण थुपण नतिरागं च ॥ सकारं सम्मा५२ ए For Private And Personal Page #413 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ ४१० ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir एं । दाणं विषयं च वज्जेइ ॥ ३७ ॥ व्याख्या -' परतिबियाण इति ' पुनः श्राद्धः परतीथिंकानां बधतापसादीनां प्रणमनं प्रणामकरणं वर्जयति, पुनस्तेषामुनावनं परस्याग्रे तकुलप्रशंसनं वर्जयति, पुनः 'थुराण इति ' बौद्धादीनामग्रे तदीपदेवस्तवनं वर्जयति पुनस्तेषां नक्तिरागं बहुमानं वर्जयति पुनस्तेषां सत्कारं वस्त्रादिदानं वर्जयति, पुनस्तेषां सन्मानमागतेऽन्युवानं न करोति, पुनस्तेषां सुपात्रबुद्ध्या जोजनादिदानं वर्जयति पुनर्विनयं पादप्र कालनादिरूपं वर्जयति ॥ ३७ ॥ तर्हि केषां जोजनादि पात्रबुद्ध्या ददाति ? तदाह ॥ मूलम् || - पढमं जईल दाऊरा । अप्पला पामिका पारेर || असइ सुविहिआणं । भुंजेश कयदिसालोन ॥ ३० ॥ व्याख्या- ' पढमं इति प्रथमं पूर्वमित्यर्थः, यतीनामिंयिदमनप्रयत्नवतां साधूनां ' दाऊरा इति ' श्रात्मना स्वयं ' पण मिळण इति ' प्रणम्य प्रणामपूर्वकं प्रथमं साधूनां दत्वेत्यर्थः, पश्चात्स्वयं पारयति जोजनं करोति; ' अस इति ' साधवो यदि न जवंति तदा किं करोति ? सुविहितानां शुद्धचारित्रवतां कृतदिशालोकः सन् भुंक्ते जोजनं करोति. दिगनिमुखं विलोकयति, यदि साधवः समागच्छति तदा न For Private And Personal मालाटी. ॥ ४१० ॥ Page #414 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश मालाटो, R ॥३१॥ व्यमिति विचार्य नोजनं करोतीत्यर्थः ॥ ३०॥ ॥ मूलम् ॥–सादूण कप्पणिजं । जं नवि दिन्नं कहिंवि किंपि तहिं ॥ धीरा जहुत्तकारी। सुसावगा तं न भुंजंति ॥ ३५ ॥ व्याख्या-'साहूण इति' साधूनां कल्पनीयमेषगीयं शुक्षमित्यर्थः, एतादृशं यनैव दिन्नं इति ' दत्तं 'कहिंवि इति' कस्मिन्नपि देशकालविषये, किमपीति स्तोकमपि ' तहिं इति' तेषां साधूनां, धीराः सत्त्ववंतो यथोक्तकारिणो यादृशः श्राइमार्गस्तस्य कर्त्तार इत्यर्थः, एतादृशाः सुश्रावकाः सुश्रा यत्साधूनां न दनं त. न्न भुंजते इत्यर्थः ॥ ३ ॥ ॥ मूलम् ॥-वसहीसयणासन्नत्न-पाणनेसजवउपनाई ॥ जवि न पजत्नधणो। थोवाविहु मोवयं दे ॥ ४० ॥ व्याख्या-वसही इति' वसतिवासस्थानं, शयनं शयनार्थ पट्टिका, आसनं पादपीगदिकं, नक्तमन्नं, पानं जलं, नैषज्यमौषधं, वस्त्रं पात्रं चैतेषां इंछः एवमादिर्यस्य तत्, यद्यपि न पर्याप्तं पूर्ण धनं यस्य सः, एतादृशो यद्यप्यऽसंपूर्णवनत्वात्तं पू. ण दातुमसमर्थस्तथापि स्तोकादपि 'हु इत्यलंकारे ' स्तोकं दीयते, संविनागं विना न नो ॥११॥ प For Private And Personal Page #415 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥४१२ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir क्तव्यमित्यर्थः ॥ ४० ॥ ॥ मूलम् ॥ - संवरचानम्मासिएसु । अठ्ठादियासु श्रतिदीसु सङ्घा ॥ यरे लग्गइ जि- वरपूतगुणे ॥ ४१ ॥ व्याख्या -' संवन्चर इति ' वार्षिके पर्वणि ' चानम्मा लिएसु इति ' चतुर्मासीत्रयेषु ' अठ्ठादियासु इति ' चैत्राषाढाद्यष्टाहिकासु 'तिहीसु इति ' अष्टम्यादितिथिषु एतेषु शुभदिवसेषु विशेषतः सर्वादरेण सर्वोद्यमेन लगति श्रासक्तो जवति, के? नवराणां पूजा क्तिस्तपः षष्टाष्टमादि, गुणा ज्ञानादयस्तेषु विशेषत आदरवान् जवतीत्यर्थः ॥ ४१ ॥ पुनः श्राद्धः किं करोतीत्याह - ॥ मूलम् ॥ - साहू चेश्याण य । पडलीयं तद अवन्नवायं च ॥ जिरापवयस्त - हिश्रं । सर्व्वछामेण वारेइ ॥ ४२ ॥ व्याख्या -' साहू इति साधूनां मुनीनां चैत्यानां जिनप्रासादप्रतिमानां प्रत्यनीकमुपाश्वकारकं ' तह इति ' तथा च पुनरवर्णवादकं कुवचनजानकं, जिनप्रवचनस्य जिनशासनस्याऽदितम हितकारकं शत्रु मित्यर्थः, एवंविधं जनं स श्राकः,' सन्चामेण इति स्वकीयसर्वशक्त्या निवारयति ॥ ४२ ॥ For Private And Personal मालाटी. ॥ ४१२॥ Page #416 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश मालाटा. ॥१३॥ ॥ मूलम् ॥-विरया पाणवहान । विरया निचं च अलियवयणा ॥ विरया चोरिका- न। विरया परदारगमणा ॥ ३ ॥ व्याख्या-विरया इति ' विरता निवृत्ताः, कस्मात् ? प्राणवधाजीवमारणात्, च पुनर्विरता निवृत्ताः 'निचं इति' नित्यं सदैवालीकवचनान्मि. थ्यानाषणात्, पुनः कीदृशाः श्राक्षाः ? विरताः 'चोरिकान इति ' चौर्यात्, पुनर्विरताः कस्मात् ? परदारगमनात् परस्त्रीसेवनात् ॥ ३ ॥ ॥ मूलम् ॥-विरया परिग्गहान । अपरिमियान अणंततान ॥ बहुदोससंकुलान। नरयगगमणपंथान ॥ ४ ॥ व्याख्या-विरया इति' पुनः कीदृशाः? विरताः परिग्रहा. तू धनधान्यादिनवविधपरिग्रहात्, कीदृशात्परिग्रहात ? अपरिमितादकृतपरिमाणात्. पुनः की. दृशात् ? अनंततृष्णातु, अनंता तृष्णा लोनो यस्मात्स एतादृशातू, पुनः कीदृशात्परिग्रहात् बहवो दोषा वधबंधादयस्तैः संकुलानृतात्. पुनः कथंनूतात्परिग्रहात ? नरकगत्यां यजमनं तस्य पंथा मार्गस्तस्मात् ॥ ४ ॥ ॥ मूलम् ॥-मुक्का उजणमित्ती । गहिया गुरुवयणसाहुपडिवत्ती ॥ मुक्को परपरिवा ॥१३॥ For Private And Personal Page #417 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी, नपदेश- गहिन जिणदेसिन धम्मो ॥ ४५ ॥ व्याख्या-मुक्का इति' पुनः सुश्रावकैर्जन- - मैत्री खलसंगतिर्मुक्ता, यैर्गुरुवचनस्य तीर्थकरादिवचनस्य साध्वी शोजना प्रतिपत्तिः प्रतिज्ञा ॥१५॥ गृहीतांगीकृता. पुनयः परपरिवादः परापवादनाषणं मुक्तं, पुनजिनदर्शितो जिननाषितो धर्मो गृहीतः ॥ ५ ॥ ॥ मूलम् ॥-तवनियमसीलकलिया । सुसावगा जे हवंति इह सुगुणा ॥ तेसिं न . लहाई । निवाणविमाणसुरकाई ॥ ४६ ॥ व्याख्या- तव इति' तपो हादशन्नेदं, नियमो. ऽनंतकायादिप्रत्याख्यानं, शीलं सदाचारस्तैः सहितास्तपोनियमतत्परा इत्यर्थः, एतादृशा ये इह लोके सुश्रावका नवंति, कीदृशाः? सुगुणाः शोन्नना गुणा येषु ते सुगुणाः, एतादृशानां श्राक्षानां किं फलं नवतीत्याह-तेषां श्रादानां न कुर्लन्नानि न पापानि, कानि ? नि र्याणं मुक्तिः, विमानं देवमंदिरं, तयोः सौख्यानि, स्वर्गसौख्यानि भुक्त्वा परंपरया मुक्तिम- * प्यवाप्नुवंतीत्यर्थः ।। ४६ ॥ मूलम् ।।—सीज कयावि गुरु । तपि सुसीसा सुनिकणमहुरेहिं ॥ मग्गे ग्वंति पु. ॥१४॥ For Private And Personal Page #418 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir नपदेश- ॥१५॥ रवि । जह सेलगपंगो नायं ॥४७॥ व्याख्या-सीज इति' कदाचित्कर्मवैचिच्या- मालाटो, रुरपि सीदेन्मार्गाछिपिलो नवेत, तमपि भ्रष्टाचारमपि निजगुरुं सुशिष्या उत्तमशिष्याः सुनिपुणमधुरैरतिशयेन दक्षकोमलैर्वाक्यै रिति शेषः, मार्गे संयममार्गे पुनरपि स्थापयंति, नत्पथगामिनं सत्पथमानयंति, यति दृष्टांतेऽत्र सेलकनामाचार्यः, पंथकनामा च शिष्यस्तयो-) तिमुदाहरणं ॥ ७ ॥ अत्र कथानकं धनदनिर्मितायां श्रीहारिकायां पुरि श्रीकृष्णानिधानो वासुदेवो राज्यं करोति. तस्यामेका श्रावच्चानानी सार्थवाही परिवसति, तदंगजस्थावच्चाकुमारो छात्रिंशत्कामिनीपतिरतीवसुंदरो मंदिरे दोगुंदकवविषयसुखान्युपभुक्ते. तदवसरे श्रीनेमिजिनस्तत्रागात्, पुरुषसहस्रेण साई स्थापत्यापुत्रेण चारित्रं गृहीतं, क्रमेण स चतुर्दश पूर्वाण्यधीतवान. एकवारं श्रीनेमिजिनाझा गृहीत्वा सहस्रशिष्यपरिवृतोऽसौ नूमौ विहरनेकदा सेल्लकपुरमागतः स्थापत्यापु- ॥१५॥ त्रानगारः, तन्नगरपतिः सेल्लको नाम राजा वंदनार्थमागतः, स्थापत्यापुत्राचार्यपाधै छादशवतधारी श्रावकश्च जातः, पश्चात्ते विहरंतःसौगंधिकायां पुर्यां नीलाशोकवने समवसृताः, तत्र शु. For Private And Personal Page #419 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेशा- कपरिव्राजकन्नक्तेन सुदर्शनश्रेष्टिना स्थापत्यापुत्राचार्यपार्श्वे मिथ्यात्वं शौचमूलं धर्म त्यक्त्वा मालाटी, Ka श्रीजिनानां विनयमूलो धौगीकृतः, सा प्रवृत्तिः शुकपरिव्राजकेश श्रुता, सहस्रशिष्यपरिवृ. ॥१६॥ तोऽसौ तत्रागत्य सुदर्शनश्रेष्टिनं पृष्टवान्. नो सुदर्शन ! अस्मदीयं शौचमूलं धर्म त्यक्त्वा विनयमूलोऽयं धर्मः कस्य पार्श्वे त्वया) गृहीतः? सुदर्शनेनोक्तं मया विनयमूलो धर्मः श्रीस्थापत्यापुत्राचार्याणां पार्चे गृहीतः, तेऽपि गुरवोऽत्रैव वसंति, स्पईया सुदर्शनेन साई सोऽपि तत्रागतः, स्थापत्यापुत्रेण वादे निरुत्तरी. Ka तो विनयमूलं धर्म सत्यं ज्ञात्वा सहस्रशिष्यपरिवृतेन तेन शुकेन चारित्रं गृहीतं; क्रमेण च हादशांगान्यधीतानि. योग्यं ज्ञात्वा तमाचार्यपदे संस्थाप्य श्रीस्थापत्यापुत्राचार्याः श्री. शत्रुजये गत्वा सहस्रसाधुनिः साईमेकमासिक्या संलेखनया केवलमवाप्य मोदं गताः, श्री. शुकाचार्याः सहस्रशिष्यैः परिवृता एकवारं श्रीसेलकपुरं गताः, तदा सेलकराजा श्रीशुका- ॥१६॥ चार्यवंदनार्थ निर्गतः, धर्म श्रुत्वा प्रतिबुझे मंडुकुमारं राज्ये संस्थाप्य पंधकप्रभृतितिः पंचशतीमितैरमात्यैः साई चारित्रं जग्राह; क्रमेण स हादशांगीधारको जातः, तमाचार्यपदे सं For Private And Personal Page #420 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटो, ॥१७॥ स्थाप्य श्रीशुकाचार्यः श्रीसिइगिरावनशनं कृतं. सहस्रशिष्यपरिवृता मासांते केवलमवाप्य मोदं प्राप्ताः, तदनंतरं श्रीसेलकाचार्यस्य अरसविरसाहारतः शरीरे महांतो रोगाः समुत्पनाः, सोढुमशक्यास्तथापि पुस्तपं तपस्तप्यमाना एकदा ते सलकपुरमागताः, मंडुकनामा राजा वंदनार्थं गतः, देशनां श्रुत्वा जीवाजीवादिनवतत्वज्ञायको जातः, पश्चापितुः सेल्लक. राजर्षेः शरीरं शुष्कं रुधिरमांसवर्जितं दृष्ट्वा मंडुकराझा विज्ञप्तिः कृता, नो स्वामिन् नवदीयं शरीरं रोगजर्जरं दृश्यते, ततोऽत्रैव मदीययानशालायां तिष्टत? यथाहं शुद्वौषधेन प. थ्यत्नोजनेन च नवदीयं शरीरं रोगरहितं करोमि. आचार्येणापि तत्प्रतिश्रुतं, यानशालायां स्थिताः, राझापि औषधादिना चिकित्सा कारापिता, रोगा गताः, तथापि राज्ञः सरसाहारगृहणेन ते गृध्रा जाताः, कुत्रापि विहारं न कुर्वति. ___तदैकं पंथकनामानं शिष्यं तत्पार्श्वे सेवार्थ मुक्त्वाऽन्यैः सर्वैरपि शिष्यैर्विहारः कृतः, प- श्चात्सेलकाचार्या अतीवरसलंपटा जाताः, पंश्रकोऽपि तेषां सम्यक् सेवां करोति. अशुश्मप्याहारमानीय गुरवे ददाति, स्वयं च शुक्ष्माहारं गृह्णाति. एकवार कार्तिकचतुर्मासिकदिने ॥१७॥ For Private And Personal Page #421 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश मालाटो, ॥१ ॥ गुरवः सरसाहारं कृत्वा सुखनिइया संध्यायामेव सुप्ताः संति. एतस्मिन्नवसरे पंश्रकश्चातुर्मा- सिकप्रतिक्रमणं कुर्वन गुरुचरणे मस्तकमारोप्य चातुर्मासिकतामणकं कामयति. तावद् गुरवो गतनिज्ञ जाताः, क्रोधातुराः कथयतिस्म केन पापीयसा मम निशनंगः कृतः? तदा पं. अकेनोक्तं नगवन्नद्य चातुर्मासिकक्षामणकं कुर्वतो मम मस्तकं नवञ्चरणे लग्नं, तेन नवतां निशंतरायः संजातः, कंतव्योऽयं ममापराधः, अद्यप्रनृत्येतादृशमपराधं न करिष्यामी. ति वारंवारं स्वापराधमेव वदंतं तं दृष्ट्वा गुरुचित्तं सावधानं जातं, मनसि ते चिंतयितुं लग्नाअहो! कीदृशीय शिष्यकमा ! धन्योऽयमधन्योऽहं यदद्य चातुर्मासिकदिनेऽपि सरसाहारं भुत्वा सुप्तोऽस्मीति स्वात्मनिंदां कुर्वतस्तस्य वैराग्यमुत्पन्नं. पंधकं कथयति नो वत्स त्वयाऽ. द्य नवसमुझे निपतनहमुड़नः, इति कयित्वा स प्रमादं विहाय शुई चारित्रं जग्राह. सर्वेपि शिष्या गुरुसमीपमागताः, पश्चाबहुकालं बहून नव्यान् प्रतिबोध्य पंचशतशिष्यसहिता- स्ते श्रीशत्रुजयेऽनशनेन सिहिं गताः, एवं सुशिष्याः प्रमादिनं निजगुरुमपि सन्मार्गमानयंतीति पंथकशिष्यदृष्टांत एकोनषष्टितमः।। एए ॥ ॥१०॥ For Private And Personal Page #422 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी. ॥ मूलम् ॥-दस दस दिवसे दिवसे । धम्म बोहेश अहिव अहिअयरो ॥ श्य नदिसे. सत्ती । तहवि य से संजमविवत्ती ॥ ॥ व्याख्या- दस दस इति ' दशदशसंख्याकान् पुरुषान् दिवसे दिवसे इति प्रतिदिनं धर्म बोधयति, अथवा दशतोऽप्यधिकतरानरान् बोधयति वचनलब्ध्या 'अति' एतादृशी नंदिषेणनानो मुनेः शक्तिर्देशनाल ब्धिरित्यर्थः, तथापि ‘से इति' तस्य नंदिषेणस्य संयमस्य चारित्रस्य 'विवत्ती इति' विनाशो जातः, अतो बलीयानिकाचितकर्मनोग इति नावः॥ ४ ॥ अथ नंदिषेणसंबंधः कथ्यते तत्र प्रश्रमं नंदिषेणस्य पूर्वनवः सम्यग् निरूप्यते-कस्मिन्नपि ग्रामे मुखप्रियनामा वामवः परिवसति. तेन लकब्राह्मणनोजनोद्यमः कृतः, तेन चिंतितं यन्मद्गृहे कार्यकरणार्थमेकः सेवको यदा नवेत्तदा नव्यमिति विचार्य पार्श्ववर्तिनं नीमनामानं दासं स पृष्टवान्. तेनोक्तं यदि लकब्राह्मणनोजनावशिष्टमनं ममार्पयेत तदा तव गृहकार्य करोमि. तेनापि तत्प्रतिपन्नं. सोऽपि दासस्तद्गृहकार्य करोति. ___ पश्चात्ततेनानेन नगरमध्यस्थितान्साधून साध्वीश्वाकार्य स प्रतिलानयति. इथं तत्पुण्य ॥१॥ For Private And Personal Page #423 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ॥२०॥ उपदेश- तस्तेन नोगकर्मोपार्जितं; प्रांते मृत्वा स दासजीवो देवत्वेनोत्पन्नः, ततव्युत्वा राजगृहे स मालाटी. I श्रीश्रेणिकपुत्रो नंदिषेणनामा जातः, अथ च स लकब्राह्मगनोजनार्पको ब्राह्मणजीवो बहु नवं भ्रांत्वां कस्यांचिदटव्यां इस्तिनीकुको समुत्पन्नः, तदा हस्तिन्या ज्ञातं मत्कुको गनः समुत्पनस्ततः केनाप्युपायेनैनं यदि प्रच्छन्नं जनयामि तदायं जीवति, यूप्राधिपतिश्च नवति. इति चिंतयित्वा सा व्याजेन खंजीनूय गलति, प्रहरांतरेण यूअस्प मिलतिस्म. एवं क्रमेण सा चित्रिदिनांतरे यूथस्य मिलितुं लग्ना. प्रसवसमये तापसाश्रमे गत्वा कलन्नं जनयामास. पुनरपि नित्यं तथैव पृटतः स्थि. त्वा तत्राश्रमे गत्वा कल नस्य स्तन्यं पाययति. तत्राश्रमे स्थितोऽसौ हस्तिवालस्तापसैः पु. त्रवत्परिरक्षितः, तेषामतीवप्रीतिपात्रं च स संजातः, पश्चात्तेषां संगत्या सोऽपि हस्तिवालः शुंमादमेन जलमान यति, आश्रमस्थितान वृक्षांश्च सिंचति, ततस्तापसैस्तस्य सेचनक इति ॥४ ॥ र यथार्थ नाम दत्तं.क्रमेण स वृशे जातः, महाबलयुक्तः, पश्चादेकदा वने परिभ्रमता तेन सेच नकेन यूग्राधिपतिः स्वकीयजनको दृष्टः, तेनापि स कलन्नो दृष्टः, परस्परमुन्नयोर्युई लग्नं." For Private And Personal Page #424 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी, ॥४१॥ बलवता तेन जनको यममंदिरं नीतः, स्वयं च यूग्राधिपतिर्जातः, तदा तेन मनसि चिंतितं यथा मदीयजनन्याऽहं प्रबन्नं यदि प्रसूतस्तदा पितरं हत्वा यूथाधिपो जातः, अथाऽन्यापि त दत्र चेत्प्रसविष्यति तदा सोऽपि मां मारयिष्यतीति ज्ञात्वा स तापसानामुटजान बनंज. तदा तापसैश्चिंतितमहो महान् कृतघ्नोऽयं जातः, अस्मानिः पुत्रवल्लालितः परमनेन विरु कृतं. अतोऽमुं कष्टे पातयाम इति चिंतयित्वा तैः श्रेणिकाय निरूपितं, हे राजन् यहने वयं वसामस्तहने चैकं हस्तिरत्नं राजयोग्यं वर्तते. अतस्तद् ग्राह्यमिति श्रुत्वा श्रेणिकेन सपरिवारेण वनं गत्वा वारिप्रमुखेण महतोपायेन गृह्यमाणोऽपि स हस्ते नातायाति. तदवसरे नंदि. षेणशब्दं श्रुत्वा तं पश्यतो हस्तिराजस्याऽवधिज्ञानमुत्पन्न; पूर्वनवो दृष्टस्तदास शांतो जातः, पश्चान्नंदिषेणोऽपि हस्तिनः करं गृहीत्वोपरि स्थित्वा नगरे समानीय तं राजारे बहवान. क्रमेण नंदिषेणोऽपि यौवनमनुप्राप्तः, पित्रा च तस्य पंचशतस्त्रीणां पाणिग्रहणं कारि- तं. तानिः सह स विषयसुखमुप जान आस्ते. एतस्मिन्नवसरे तत्र श्रीवईमानं समवसृतं ज्ञात्वा नंदिषेणो वंदनार्थं गतः, प्रभुं न ॥४१॥ For Private And Personal Page #425 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- मालाटो, ॥४२॥ त्वा नंदिरोन पृष्टं नगवन् मां दृष्ट्वा सेचनकस्य कयं स्नेहः समुत्पन्नः ? तदा जगवता स- र्वमपि पूर्व नवस्वरूपं कश्रितं. तत् श्रुत्वा नंदिषेगेन चिंतितं यदि साधूनामशनाद्यर्पगनैतावपुण्यं संपन्नं, तर्हि दीवां गृहीत्वा यदि तपः क्रियते तस्य तु महदेव फलं, श्वं विचिंत्य वै. राग्यमनाः स नगवंतं विज्ञपयतिस्म, नगवन् दीक्षादानेन मां समुहर ? नगवतोक्तं वत्स निकाचितं नोगकर्म तव वर्तते, ततो मा दीक्षां गृहाणेति तदवसरे ननोवागपि जाता. तथापि स दृढचित्तो नूत्वा पंचशतस्त्रीणामुपनो त्यक्त्वा चारित्रग्रहणायोद्यतो जातः, नगवतापि तादृशं नाविन्नावस्वरूपमवलोक्य तस्य दीका दत्ता, स्थविराणामंतिके च मुक्तः, तत्र सा. मायिकादीनि दश पूर्वाणि तेनाऽधीतानि. यया यथा स षष्टाष्टमातापनादिमदाकष्टं करोति, नपसगाँश्च सहते तथा तथा तस्य बढयो लब्धयः समुत्पद्यते. अथ च कामोदयोऽपि तस्य प्रतिदिनं प्रवईमानो जायते, मनसि च स जानाति यद्दे वेन निवार्यमाणेनापि मया दीक्षा गृहीतास्ति, कंदर्पपारवश्याञ्च मा मे व्रतप्नंगो नवविति विचिंत्य कंदर्पादित्यताऽत्मघाताय शस्त्रघातकंठपाशादयोऽनेके उपायास्तेन कृताः, परं ते ॥२२॥ For Private And Personal Page #426 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी. ॥४३॥ सर्वेऽपि शासनदेवतया विफलीकृताः, एवमेकदा तस्याऽत्युग्रकामग्रहो व्याप्तस्तदा पर्वतोप- र कंपापाताय चटित्वा पतनसौ शासनदेवतया गृहीतः, कथयतिस्म च सा नो महानुन्ना एवमात्मघाते कृते किं निकाचितकर्ममोको नविष्यति ? वृणैव तव यत्नः, तीर्थकराणामपि विना नोगं न कर्ममोक्षः, तदा नवतां किमुच्यते ? इति शासनदेवताया वचनं श्रुत्वा नंदिषेणोऽपि साधुरेकाकी विहरन्नेकदा षष्टपारणके आहारार्थ राजगृहमागतः, अजानन्नु चावचेषु'कुलेषु परिभ्रमन् वेश्यागृहे गत्वा धर्मलानं दत्तवान्. तब्दं श्रुत्वा वेश्या जगाद, नो साधो अस्माकं गृहे तु अर्थलानोऽवलोक्यते. यूयं तु वराका अकिंचनाः, इति तच्चः श्रु. त्या सानिमानो मुनिस्तृरामाकृष्य तपोलब्ध्या तत्र साईधादशकोटिस्वर्णवृष्टिं चकार; कश्रितवांश्च यदि तव धर्मलानप्रयोजनं नास्ति, तदा गृहाणेनमर्थसंचयमित्युक्त्वा स यावत्पश्चाइलितस्तावणिकाऽग्रत आगत्य तहस्त्रांचलं गृहीत्वा स्थिता, नंदिषेणं च कथयनिस्म, नो प्राणेश एतच्चनं न घटते युष्माकं, यतो वयं पणांगनाः स्वकीयदेहेन पुरुषस्य सुखमुत्पादयित्वा तचित्तं प्रसन्नं कृत्वा पश्चानदर्पितं स्वोपार्जितं धनं गृह्णीमः, ततो धनं गृहीत्वा व्रज? ॥४२३ ॥ For Private And Personal Page #427 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी, उपदेश- नोचेदत्र स्थित्वा मया साई विषयसुखमुपभुदव ? क्वेदं यौवनं वयः? क्वेदं तपःकष्टं ? एत- - द्यौवनमयं रम्यो ममावास इत्यादि सर्वसुखोपेतं नोगयोगं प्राप्य को मुग्धस्तपःकष्टादि. ॥४॥ ना देहं शोषपति ? एतादृशानि सुकोमलानि ताक्यानि श्रुत्वा नोगकर्मोदयतः स तत्रैव स्थितः, प्रतिदिनं दश दश पुरुषाः प्रतिबोध्या इत्यनिग्रहं गृहीत्वा रजोहरणादिसाधुवेषमूर्ध्वं स्थापनिकायां मुक्त्वा तया साई स. विषयसुखमुपभुक्तेस्म; प्रातर्दशपुरुषप्रतिबोधनमंतरा स मुखे ज. लमपि न गृह्णाति. यांश्च प्रतिबोधयति ते जगवत्समीपमागत्य चारित्रं गृह्णति. एवं तत्र ति. टतस्तस्य धादशवर्षाणि यातानि. हादशवर्षी ते चैकदा नव पुरुषाः प्रतिबुझः, दशमश्च स्व कारो मिलितः, स प्रतिबोधं न प्राप्नोति, कथयति चान्यं प्रतिबोधयंतो यूयं स्वयं किं कु. १ रुथ ? चारित्रं मुक्त्वा कथमत्र गणिकागेहे स्थिताः? एवं प्रतिकूलमेव स वक्ति, परं प्रतिबो- * धं न प्राप्नोति. तदवसरे वेश्यया सरसा रसवती निष्पादिता, आकारणार्थ चागता, वदति च नो प्राणेश रसवती शीतला जायतेऽत नबीयतां ? नंदिषेणेनोक्तं दशमं प्रतिबोध्य समागबा ॥२५॥ For Private And Personal Page #428 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- मालाटी. ॥ ५॥ मीति पश्चाक्षालिता. पश्चाद् हितीयवारं रसवती निष्पाद्य सा तथैवाकारणार्थमागता, एवं - तृतीयवारमप्यागता, कश्रयामास च नो प्राणनाथ संध्या व्यतीता, अहमपि च क्षुधिता स्थितास्मि, तदा नंदिषेणेनोक्तं नो सुलोचने दशमप्रतिबोधनमंतरा नोजने मम नियमनंगो जायते, ततः कश्रमागचामि? तश्राडाकार्य हास्यमिषेण तयोक्तं यद्यद्य दशमः प्रतिवावं न प्रानोति, तदाद्य तत्स्याने यूयमेव नवतेति वेश्यावाक्यं श्रुत्वा नोगकर्मक्षयं च ज्ञात्वा तेन यतिवषं परिधाय धर्मलानो दत्तः, वेश्ययोक्तं हे स्वामिन् मया हास्येनैवोक्तमेतत्, मामेकाकिनी मुक्त्वा कथं गय? नंदिषेणेनोक्तं तव मम चैतावानेव संबंध इति कथयित्वा श्रीम- हावीरसमीपमागत्य तेन पुनश्चारित्रं गृहीतं, चारित्रं प्रपाल्य प्रांते चाऽनशनेन मृत्वा स दे. वत्वेनोत्पन्नः, एवं दशपूर्वधरोऽपि देशनाशक्तिमानपि यदि निकाचितकर्मन्नोगान्न मुक्तस्तदान्येषां का वार्तेति नंदिषणप्रबंधः षष्टीतमः ॥ ६ ॥ ॥ मूलम् ॥–कलुसीकन अ किट्टी-कन अ खयरीकन मलिगिन अ॥ कम्मेहिं एस जीवो । नाऊणवि मुन जेण ॥ ४५ ॥ व्याख्या-'कलुसीकन इति' कलुषीकृतः, र ॥२५॥ ૫૪ For Private And Personal Page #429 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटो, उपदेश- जोनृतं जलं यया पंकिलं नवति तथाऽयमपि जीवः कर्मरजोनिः कलुषीकृत इत्यर्थः, पुनर- Ka यं जीवः कर्मनिः किट्टीकृतः, लोकन्नाषया ' लोहे काट वले तेम कटायेलो कीघोडे' 'ख॥४६॥ यरीकन इति' चलितरसमोदकवत्स्वन्तावांतरं प्रापित इत्यर्थः, पुनरय जीवः कर्मनिमलिनि तो मलयुक्तवस्त्रवत्कर्मनिर्भानावरणीयादिनिरष्टन्निः, एतादृशो जीवः कृत इत्यर्थः, येन का. रणेनायं जीवो ज्ञात्वापि मुह्यति मोहं प्राप्नोति मूढो नवतीति यावत्. तत्कर्मण एवायं दोप इत्यर्थः ॥ ४ ॥ ॥ मूलम् ॥-कम्मेहिं वजसारो-वमेहिं जननंदगोवि पनिबुझे ॥ सुबहुपि विसुरंतो । न तर अप्पखमं कानं ॥ ५० ॥ व्याख्या-कम्मेहिं इति ' बनसारोपमैर्वजसारसदृशैरतिकग्निनिकाचितैरिति यावत्, एतादृशैः कर्मनिः कृत्वा यदुनंदनोऽपि श्रीकृष्णोऽपि प्रतिबुझः कायिकसम्यक्त्वधारित्वेन जाग्रन् सन सुबहुमप्यतिघनमपि विसूरंतो इति' पश्चात्तापं कुर्वन् ‘न तर इति ' प्राकृतत्वान्न शशाक न समों बनून. किं कर्तुं ? आत्मकममात्महितं क्रियानुष्ठानादि कर्तुं विधातुं ॥ १० ॥ ॥४२६॥ For Private And Personal Page #430 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश मालाटी. ॥४ ॥ ॥ मूलम् ||-वाससहस्संपि ज | काठणं संयम सुविनलंपि ॥ अंते किलिछन्नावो । न विसुन कंडरीनव ॥ ५१ || व्याख्या- वाससहस्सं इति' वर्षसहस्रमपि यावत् यतिः साधुः ' काकणं इति' कृत्वा' संयम चारित्रं, सुविपुलं संयम कृत्वापि यद्यते क्लिष्टनावोऽशु. नपरिणामः समायाति तदा स न विशुद्ध्यति शुक्षे न नवति, अर्थात्कर्मक्षयं न करोति, . गतिं च गन्तीत्यर्थः, क श्व ? कंडरीक श्व, यथा कंडरीको बहुवर्षे तपस्तप्त्वापि अंते क्लिएपरिणामतो मृत्वा नरकं गत इत्यर्थः ॥ १ ॥ ॥ मूलम् ॥-अप्पेणवि कालेणं । के जहा गहियसीलसामन्ना ॥ साहंति निययकजं । पुमरियमहारिसिव जहा ॥ ५॥ व्याख्या—'अप्पेणवि इति ' अल्पेनापि कालेन स्तोकेन कालेन केचित्साधवः 'जहा गहियसीलं इति ' यथा गृहीतं, यादृशेन नावेन गृ. हीतं तादृशमेव शीलं सदाचारः, अथ च श्रामण्यं चारित्रं येषां ते, एतादृशाः साधवः 'सा- हंति इति' साधयंति निययकजं इति' निजकार्य मोक्षसाधनलक्षणं, क श्व ? पुमरीकमहर्षि रिव, ' जहा इति ' यथा पुंडरीकनामा झपिः स्तोकेनापि कालेन सजति गतस्तयेत्य ॥२७॥ For Private And Personal Page #431 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org नपदेशनार्थः, विस्तरतस्तत्संबंधः कथानकगम्यः ॥ ५ ॥ अत्र कथानकं मालाट. जंबूहीपे महाविदेहे पुष्कलावतीविजये पुंडरीकियां महानगी महापद्मो राजा, तद्॥ ॥ गृहे पद्मावती राज्ञ), तत्कुदिसमुन्नवौ पुंडरीककंडरीकनामानौ हौ पुत्रौ. तन्मध्ये पुंगरीकं राज्येऽधिरोप्य, कंडरीकं च यौवराज्ये संस्थाप्य महापद्मन चारित्रं गृहीतं, स्थविराणां पार्थे । क्रमेण स चारित्राराधनतः केवलमवाप्य मुक्तिं गतः, पश्चात्पुमरीको नृपोऽन्यदा राज्यं पालयन स्थविरांतिके धर्म शुश्राव. श्रुत्वा हावपि भ्रातरौ प्रतिबुझे. गृहमागत्य पुंडरीको वृना. ता कमरीकं कथयतिस्म, हे बंधो गृहाणेदं राज्यं, प्रजां च प्रजावत्पालय ? अहं स्थविरांतिके चारित्रं गृहीष्यामि. तत् श्रुत्वा लघीयसा कंझरीकेणोक्तं हे भ्रातः किं कार्य मम राज्ये. न? पित्रा तव राज्यं समर्पितमतस्त्वमेवेदं भुंदव ? अहं स्थविरांतिके चारित्रं गृहीष्यामि, इति कथयित्वा वृहत्रातरमापृचय तेन चारित्रं गृहीतं, एकादशांगीधारकश्च जातः, क्रमेण स्थ- ॥ ४२ ॥ विरैः साई विचरतोऽरसविरसाहारं कुर्वतस्तस्य शरीरे महांतो रोगाः समुत्पन्नाः, स्थविरैः ॐ साई स एकदा पुंडरीकिण्यां समागतः, पुंगरीको राजा वंदनार्थमागतः, स्थविराणां पार्थे । For Private And Personal Page #432 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी, ॥४ ॥ देशनां श्रुत्वा पश्चात्स्वातरं कंकरीकं वंदतेस्म, तहरीरे रोगोत्पत्तिं विज्ञाय तेन स स्वयान- शालायां रहितः, शुषधैश्च स तस्य भ्रातुश्चिकित्सां कारयति, क्रमाच स नीरोगी जातः, तदा स्थविरैः पुंमरीकनृपो विहारार्थ याचितः, परं कंझरीकसाधुमिष्टान्नपानमूर्वितो नृपांतिके विहाराज्ञां न मार्गयति. तदा घुमरीकनृपः स्थविरानन्निवंद्य स्वत्रातुः प्रशंसां करोतिस्म. ध. न्यस्त्वं कृतपुण्यस्त्वं कृतार्थस्त्वं, लब्धं त्वया सुमानुष्यजन्मजीवितफलं; यतश्चारित्रं गृहीत्वा त्वं तपःसंयममाराधयसि, अधन्योऽहमकृतपुण्योऽहं, यतो राज्ये मूर्वितोऽस्मीति स्तुतिपथं नीतोऽपि कंडरीकमुनिन सम्यग्मनसि रंज; परं लज्जया स नृपाझा गृहीत्वा स्थविरैः साई विजहार, वर्षाणामेकसहस्रं यावच्चारित्रमनुपाल्य लग्नपरिणामो जातः, एकाक्येव गुर्वाज्ञां विनास पुमरीकियां समागतः, नृपभुवनसमीपेऽशोकवाटिकायामशोकवृताधस्तादुपकरणानि वृक्षशाखायां स्थापयित्वा धर्मनाश्चिंतातुरः स्थितोऽस्ति. तदवसरे राझो धात्रीमात्रा स दृष्टः, तया समागत्य पुंडरीकनृपाग्रे सर्व तत्स्वरूपं कश्रितं. पश्चाज्ञज्ञापि तत्रागत्य तं दृष्ट्वा तदन्निप्रायो ज्ञातः, एकांते च पृष्टं भ्रातर्भवतः किं नो ॥४॥ For Private And Personal Page #433 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra रुपदेश: ॥ ४३० ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir गाभिलाषो वर्त्तते? तेनोक्तं मम राज्यजोगेवा वर्त्तते तत् श्रुत्वा पुंरुरीकनृपेण स्वकुटुंबिकपुरुषानाहूय तदीयो राज्याभिषेकः कारितः, कंमरीको राजा जातः, तस्मिन्नेव दिने सरसा दारतो निर्बन शरीरस्य तस्य महती वेदना समुत्पन्ना केनापि तस्यैौषधं न कृतं ज्ञातं च यदनेन पापीयसा चारित्रं मुक्त्वा राज्यं गृहीतं, तदस्माकमयं किं सुखदाता जविष्यतीति त दा कंडरीकस्य प्रधानप्रमुखालामुपर्यतीवक्रोधः समुत्पन्नः, चिंतितवांश्च जव्यं यद्यधुना को 5पिन मे सपय करोति, परं यदा सज्जनविष्यामि तदा सर्वेषां निग्रहं करिष्यामीति रौध्यानवशतो मृत्वा स सप्तमीं पृथिवीं गतः, त्रयस्त्रिंशत्सागरोपमायुः, एवमन्योऽपि यश्चारित्रं मुक्त्वा विषयाशंसां करोति, सोऽपि कंमरी कवहुर्गतिज्ञानवति अथ पुंडरीकनृपः स्वयं चतुर्मदावतोच्चारपूर्वकं तान्येव कंडरीकमुक्तोपकरणान्यादाय यावत्स्यविरान्नाऽनिर्वदामि तावदादारं न गृह्णामीत्यनिग्रहं कृत्वा गृहान्निर्गतो मार्गे कंटक कर्कराद्युपसर्गान् सहमानो मनस्येवं चिंतयति यत्कदाहं स्थविरान् वदिष्ये ? इति दृढपरिणामो द्वितीय दिवसे स्थविराननिवंद्य त त्पार्श्वे पुनरपि चत्वारि महाव्रतान्युच्चारितवान् पश्चात्पष्टपारण के तेन नीरसलूक यादृशताह For Private And Personal मालाट ॥ ४३० ॥ Page #434 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir मालाटी. नपदेश- शाहारः कृतः, तेन मध्यरात्रिसमये तस्य शरीरे महाव्यथोत्पन्ना. सर्वान दांत्वा विशुध्या- 1 नतस्तदैव कालं कृत्वा स सर्वार्थसिझे महाविमाने त्रयस्त्रिंशत्सागरोपमायुर्देवो जातः, तत॥४३१॥ च्युत्वा महाविदेहे सेत्स्यतीति. एवं स्तोककालमपि यो विशुई चारित्रं पालयति स पुमरीहाकवत्सुखं प्राप्नोतीति कंझरीकपुमरीकयोः संबंध एकषष्टितमः ॥ ३१॥ ॥मूलम् ॥-काऊण संकिलिलं । सामन्नं दुल्लहं विसोहिपयं ॥ सुकिज्जा एगयरो । करिज जर नजमं पहा ॥ ५३ ॥ व्याख्या-'काऊण इति ' कृत्वा ' संकिलिलु इति ' सं. क्लिष्टं मलिनं. किं कृत्वा ? श्रामण्यं चारित्रं पूर्व मलिनं कृत्वेत्यर्थः, पश्चात्तस्य चारित्रविराध. कस्य — विसोहिपयं इति' विशुपिदं दुर्लग्नं, येन पूर्व चारित्रं मलिनीकृतं तस्य पश्चाचारि निर्मलीकरणं उर्लन्नमित्यर्थः, एकतरः कोऽपि नाग्यवान् यो नवति स शुद्ध्ये निर्मलीनवेसत. कुर्याद्यदि उद्यमं पश्चात्, यदि विराधितसंयमोऽपि पश्चात्प्रमादं विहाय चारित्रपालनोद्य भामं करोति तदा शुद्ध्येदपोत्यर्थः ॥ ५३॥ ॥ मूलम् ॥ नुनिऊ अंतरच्चिय । खमिय सबलादनुव हुज खणं ॥ नसनो सुहलेहरु ॥३१॥ For Private And Personal Page #435 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटो नपदेशन तरिज पर नजमिनं ॥ ५५ ॥ व्याख्या- ननिज इति' नवेत्त्यजेत् 'अंतरच्चिय - ति' मध्ये एव चारित्रं प्रतीत्यर्थः, खंमितं करोति व्रतन्जनात् 'सबलादनव इति' नाना॥४२॥ विधातिचारावरणेन मलिनं 'हुज इति' करोति कणं 'सन्नो इति ' अवसन्नः शिथिलः सन् सुखलंपटः सन् 'न तरिऊ इति' न शक्नुयात्पश्चात् 'नजमि इति ' नद्यम का चारित्रविषये इत्यर्थः॥ ५४॥ ॥ मूलम् ॥ अवि नाम चक्कवट्टी । चरक सवपि चक्कट्टिसुहं ॥ न य नसन्न विहारी । दिन नसन्नयं चयः ॥ ५५ ।। व्याख्या- अविनाम इति ' अप्येतादृशं नामेति संज्ञा - व्यते चक्रवर्ती षट्खंमाधिपतिस्त्यजेत्सर्वमपि चक्रवर्तिसुखं, परं 'नसन्नविहारीति । शिथि लविहारी यो नवति, स खितोऽपि सन् ‘नसनयं चयति ' शिथिलत्वं न त्यजति, चि. कणकर्मावलिप्तत्वादिति नावः ॥ ५५ ॥ ॥ मूलम् ॥ नरयो ससिराया । बहु नण देहलालणासुहिन ॥ पनिमि नए नातो मे जाएअ तं देहं ॥ ५६ ॥ व्याख्या-' नरयको शति' नरकस्यः शशिप्रननामा ॥४३२॥ For Private And Personal Page #436 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी. उपदेश- राजा 'बहु नण इति ' बहु कथयति भ्रातरमित्यर्थः, अहं देहलालणासुहिन इति ' दे 1 हपोषणेन सुखितः सन् पतितोऽस्मि, नये नरकविषये, हे भ्रातः ' तो इति' तस्मात्कार॥३३॥ णात् 'मे इति' मम देहं पूर्वनवशरीरं यातय ? कदर्थयेति यावत् ॥५६॥ अत्र कथानकं कुसुमपुरे नगरे जितारिनामा नृपः, तस्य शशिप्रन्नसुरप्रननामानौ हौ पुत्रौ, शशिप्रनं राज्येऽधिरोप्य सुरप्रनं च यौवराज्ये निधाय जितारिधर्मोद्यतो बनूव. तदवसरे चतुर्मान*धराः श्रीविजयघोषाचार्याः समवसृताः, शशिप्रन्नसुरप्रत्नौ च वंदनार्थ निर्गतौ, देशनां श्रुत्वा सुरप्रतः प्रतिबुझे गृहमागत्य शशिप्रनं कथयतिस्म, हे बंधो असारोऽयं संसारः, ततो वि. षयसुखं त्यक्त्वा, दीवां गृहीत्वा तपःसंयमोद्यमः क्रियते, यथा स्वर्गमोक्षावाप्तिः स्यात्. श. शिप्रनेणोक्तं नो ब्रातरद्य त्वं केनापि धूर्तेन वंचितो दृश्यसे, यतः प्राप्तानि विषयसुखानि त्यक्त्वाऽग्रेतनसुखवांगं करोषि, त्वं महान मूर्खः, केन दृष्टान्यग्रेतनसुखानि ? को जानाति धर्मफलं नविष्यति वा न वा. सूरप्रनेणोक्तं हे भ्रातः किमिदमुक्तं ? धर्मफलं निश्चितं, प्रत्यकदृष्टानि पुण्यपापफलानि, यत एको जीवः सरोगः, एको रूपवान, एकः कुरूपवान, एको ॥३३॥ ૫૫. For Private And Personal Page #437 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ४३४ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir धनी, एको निर्धनः एकः सौभाग्यवान्, एको दौर्भाग्यवानित्यादि सबै पुण्यपापफलं, एवनेकप्रकारं बोधितोऽपि शशिप्रो बहुलकर्मत्वान्न बुधः । तदा सूरजो दीक्षां गृहीत्वा तपःसंयममाराध्य पंचमं ब्रह्मदेवलोकं गतः, शशिप्रभो राज्यं पालयित्वा विषयसुखमनो व्रतप्रत्याख्यानं विनाऽविरतः कालं कृत्वा तृतीयपृथिव्यां ना. र कित्वेनोत्पन्नः पश्चात्सुरमनो देवोऽवधिज्ञानेन पूर्वजवज्रातरं नरकस्थितं विलोक्य स्नेहतो नरकमा वागत्य पूर्वजवभ्रातुरग्रे पूर्वजवस्वरूपं कथयामास जातः पूर्वजवे त्वया मम कधनं न कृतमतो नरके समुत्पन्नः, तेनापि ज्ञानेन स्वपूर्वजवस्वरूपं ज्ञातं. पश्चान्नरक स्थितः शशिप्रजनारकः सूरजदेवं कथयति दे व्रातर्मया पूर्व विषयसुखलंपटेन धर्मो न कृतस्ततो नरके निपतितः, तदधुना त्वं तत्र गत्वा मदीयशरीरे व्यश्रामुत्पादय ? भूमिपतितं मम पूर्वनवशरीरं दर्शय ? यथाहं नरकान्निःसरामि तदा सूरप्रनदेवेनोक्तं- ' किं ते इति वातरधुना तव जीवरहितपूर्वशरीरकदर्थनया को गुणः ? यदि पूर्वं तपःसंयमाराधनेन तव देहोऽपतिष्यत्तदा त्वं नारको नाऽनविष्यः, अधुना स्वकृतकर्माण्युपभुंक्ष्व ? त्वदीयः खापन For Private And Personal मालाट). ॥ ४३५॥ Page #438 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ ४३५॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ने न कोऽपि समर्थ इति कयित्वा सूरप्रनदेवः स्वर्लोकं गतः, एवं ज्ञात्वा नो जव्यजनाः 'जावान इति यावत्पर्यंतमायुः अथ च यावत्स्तोकोऽपि शरीरमनसोरुत्साहस्तावत्पर्यतं धर्मानुष्ठानं तपः क्रियादि करणीयं परं प्रांत शशिप्रभवन्मा पश्चात्तापत्नाजो जवतेत्युपदेशः ॥ इति शशिप्रत्नसूरप्रनसंबंधो द्वाषष्टितमः ॥ ६२ ॥ ॥ मूलम् ॥ किं ते जीवरदिए । संपयं जाइए हुज गुणो ॥ जइसि पुरा जायेतो । ता नरए नेव निवतो ॥ ५७ ॥ व्याख्या -' को तेरा इति ' कस्तेन जीवरहितेन शरीरे पूर्वज वदेदेन ? सूरप्रनदेवः कथयति संप्रत्यधुना, कीदृशेन शरीरेल ? ' जाइए इति ' कदर्थितेन पीडितेन ' हुज्ज इति ' नवेकुल:, तेन मृतशरीरकदर्शनेन तव को गुण इत्यर्थः ' इसि इति ' यदि त्वया पूर्वमेव देहः 'जायंतो इति ' तपःसंयमाच्यां पीमितो - भविष्यत् ' तो इति' तर्हि त्वं ' नरए इति' नरके, एवेति निश्चयेन नाऽपतिष्यत्, लोकनापया' न पडत ' इत्यर्थः, एवं नरकस्थितं शशिप्रनजीवं स्वबांधवं प्रतिबोध्य सूरप्रनदेवो देवलोकं गतः ॥ ५७ ॥ For Private And Personal मालाटी. ॥ ४३५ ॥ Page #439 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश ॥ मूलम् ॥–जावान सावसेसं । जावय वोवि अति ववसान | ताव करिजप्पहि- मालाटो, Ka यं। मा ससिरायाव सोहिसि ॥४ए ॥ व्याख्या-'जावान इति' यावत्पर्यंत विद्यते आ-५ ॥१६॥ युः, कीदृशं? सावशेष अवशेषेण सहितं ' जावय इति' यावत्पर्यंत 'थेवोवि इति' स्व. पोऽपि व्यवसायः शरीरमनसोरुत्साहोऽस्ति तावत्पर्यंत 'अप्पहियं' आत्मनो हितमनुष्ठान तपःक्रियादि 'करिऊ इति' कुर्यात, परं शशिप्रत्नराजेव ‘मा सोहिसित्ति' मा शोचेत् लोकनाषया 'रखे शोक करे' ।। ५७ ॥ !! मूलम् ॥–घितूणवि सामन्नं । संजमजोगेसु हो जो सिढिलो ॥ पड जश्वयणिजे । सोअ अ गन कुदेवत्तं ॥ ५ ॥ व्याख्या-'घितूण इति ' गृहीत्वापि श्रामण्यं चारित्रं संयमयोगेषु चारित्रक्रियाकलापेषु यः शिथिलः प्रमादी नवति, स पतति यतेः साधोर्वचनीयतायां, अर्थादिह लोके निंद्यो नवतीत्यर्थः, अथ च कुदेवत्वं परनवे किल्विषत्वं ग- ३६॥ तः सन् शोचति ॥ ५ ॥ ॥ मूलम् ॥–सुच्चा ते जीअलोए । जिणवयणं जे नरा न जाणंति ॥ सुच्चाणवि ते सु For Private And Personal Page #440 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- ॥४३७॥ चा । जे नाकण नवि करति ॥ ६० ॥ व्याख्या-'सुच्चा इति' शोच्याः शोचनास्तेि पु- मालाटी. - रुषा अस्मिन् जीवलोके, हा का गतिरेषां नाविनीति शोच्याः, के पुरुषाः शोच्याः? ये नरा मनुष्या जिनवचनमर्दवचनं न जानंति अविवेकित्वादित्यर्थः, शोच्यानामपि पुरुषाणां म ध्ये ते विशेषतः शोच्याः, के? ये पुरुषा जिनवचनं ज्ञात्वापि ‘नवि करंति' नैव कुवैतिरी र प्रमादित्वादित्यर्थः, जागृतामपि प्रमादो महाऽनर्थहेतुरित्यर्थः ॥ ६ ॥ ॥ मूलम् ॥-दावेऊण धणनिहिं । तेसिं नुप्पाडियाणि अधीगि ॥ नाकणवि जिरावयणं । जे इह विहलंति धम्मवणं ॥६१ ॥ व्याख्या-' दावेकण इति ' दर्शयित्वा धनं र. नस्वर्णादि तस्य निधिं निधानं, रंकाय रत्ननिधानं दर्शयित्वेत्यर्थः, पश्चात्तेषां रंकाणामुत्पाटि. तानि निष्कासितानि अदीणि लोचनानि यथा, तथा ज्ञात्वापि जिनवचनं, जिनास्तीकरा स्तेषां वचनं नाषितं, तद् ज्ञात्वापि ये पुरुषा इहाऽस्मिन् संसारे विफलीकुर्वेति धर्मरूपं ध. ॥३७॥ शन, तेषां पूर्वदृष्टांतोपमा ज्ञातव्या. || ६१ ॥ ॥ मूलम् ॥ गणं नुच्चुच्चयरं । मनं हीणं च होणतरगं वा ॥ जेण जहिं गंतवं । चि. For Private And Personal Page #441 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटो. उपदेश ठावि से तारिसी होइ ।। ६२ ॥ व्याख्या-गणं इति ' स्थानमुच्चं देवलोकरूपं ' नच्चय- परं इति' ततोऽप्युच्चतरं मोदगतिरूपं स्थानं, मध्यमं स्थानं मनुष्यगतिरूपं, च पुनींनं स्था॥३०॥ नं तिर्यग्मतिरूपं, वाऽयवा हीनतरं नरकगतिरूपं, येन पुरुषेण 'जहिं इति ' यत्र स्थाने गं. तव्यं नवति ‘से इति ' तस्य पुरुषस्य चेष्टापि तादृशी नवति ‘जल्लेसे मर तल्लेसे नववाशति' ॥६॥ ॥ मूलम् ॥–जस्स गुरुमि परित्नवो । साहुसु अणायरो खमा तुला ॥ धम्मे अ अपहिलासो । अहिलासो दुग्गए एन ॥ ६३ ।। व्याख्या—' जस्स इति ' यस्य पुरुषस्य 'गुसंमिति ' गुरुविषये परित्नवः परानवोऽवज्ञाकरणमिति यावत् 'साहुसु इति' मोदमार्ग साधकेष्वनगारेषु अनादर भादराऽनावः, यस्य दमा तुला स्तोका, अथ च यस्य धर्मे दां. र त्यादिरूपे दश विधेऽनन्निलाषोऽनिलाषाऽनावः, तस्य पुरुषस्याऽनिलाषा वांग उर्गतेनरकग- तेयः, 'एन इति ' अयं ॥ ६३ ॥ ॥ मूलम् ॥-सारीरमाणसाणं । उरकसहस्साण वसणपरिन्नीया ॥ नाणंकुसेण मुणि ॥३०॥ For Private And Personal Page #442 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir नपदेश- मालाटी. ॥४३ ॥ यो । रागगइंदं निरंन्नति ॥ ६ ॥ व्याख्या-'सारीर इति' शारीराणि शरीरसंबंधीनि, मानसानि मनःसंबंधीनि, तेषामेतादृशानां दुःखसहस्राणां, खानां सहस्राणि खसहस्राणि, तेषां व्यसनं पीडा कष्टमिति यावत्, तस्मात्परिनीता नयं प्राप्ता एतादृशाः 'मुणिजो इति' मुनयो ज्ञानं त्रिकालस्वरूपं, झानांकुशेन ज्ञानस्वरूपेणांकुशेन कृत्वा रागरूपं गजें निरुंनंति इति ' रुंधति, न तस्य प्रसरं ददतीत्यर्थः ॥ ६ ॥ ॥ मूलम् ॥-सुगश्मग्गपश्वं । नाणं दितस्स हुऊ किमदेयं ॥ जह तं पुलिंदएणं । दिन्नं सिवगस्स नियगचि ॥ ६५ ॥ व्याख्या-'सुगर इति' सजतिर्मोक्षरूपा तस्या मार्गः पंथास्तत्प्रकाशनेन प्रदीपं दीपसदृशमेतादृशं ज्ञानं, ज्ञायते परिचिद्यते वस्त्वनेनेति ज्ञानं, अत्र श्रुतझानं ग्राह्यं, तद्ददतां ज्ञानमर्पयतां 'हुज इति' नवेत्किमदेयं ? एतावता यदि ज्ञानदाता जीवितं मार्गयति तदा सुशिष्येण तदपि देयमित्यर्थः, अत्र दृष्टांतमाह-यथा तेन 'पु- लिंदएणं इति' निलेन दिन्नं इति' दत्तं शिवस्य महादेवस्य निजकमकि लोचनं, तत्स्वरूपं कथानकगम्यं. ॥ ६५ ॥ अथात्र कथा ॥३॥ For Private And Personal Page #443 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ ४४ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir विध्याटव्यां पर्वतगुहायामेका व्यंतराधिष्टिता शिवमूर्त्तिः, तत्पूजनाय पार्श्ववर्त्तिग्रामवास्तव्यो मुग्धगणनामा जनः प्रतिदिनमागच्छति, स समागत्य प्रथमं तत्स्थानं प्रमार्जयति, पश्चात्पवित्रेण जलेन शिवमूर्ति प्रकाव्य काश्मीरजन्मप्रमुखैः सुगंधिइव्यैरर्चयति, पश्चात्पुमालधूपोत्पादि करोति, एकेन चरणेन भूमौ स्थित्वा तद्ध्यानस्तवनादि कृत्वा गृहे या ति, मध्याह्न च जोजनं करोति, एवं स प्रतिदिनं पूजां कर्तुमागच्छति एकवारं पूजार्थमागते तेन स्वकीय पूजाऽपनयनपूर्वक मर्कवत्तूरक करावी रंपुष्पादिभिः पूजितं शिवं दृष्ट्वा मनसि चिंतितं, हो स्याटव्यां कः पुमानेतादृशोऽस्ति ! यो मदीयपूजामपनीय प्रतिदिनं शिवं पूजयति तं विलोकयामीति विचार्य प्रन्नवृत्त्या स तत्र स्थितः तावत्तृतीयप्रहरे एको जिल्लः समागतः, श्यामवर्णो वामहस्ते धनुर्बाणधरो दक्षिणहस्ते ऽर्कवत्तूरकपुष्पादिपूजोपकरणवारी समागत्य पादत्राणसहितो मुखनृतजलेन तदीयमंग मेकेन चरणेन प्रकाव्यार्कवत्तूरकपुपैस्तमर्चयामास मांसपेशी च तेन तन्मुखाग्रे ढौकिता. एवंविधां क्तिं विधाय नमोऽस्तु महादेवाय परमेश्वरायेति नमस्कारं कृत्वा सव " For Private And Personal मालाटा. ॥ ४४ ॥ Page #444 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी, ॥४१॥ हिर्निर्गतः, तदा शिवः प्रकटीनूय तं संन्नाषयामास, हे सेवक अद्य कथमियान्विलंबो जातः? त्वं नोजनं सुखेन प्राप्नोषि ? तव निर्विघ्नं च वर्तते ? इत्यादिसुखप्रश्नपूर्वकं शिवेन तस्य प्रवृत्तिः कृता. तदा निलेनोक्तं स्वामिन यदि त्वं प्रसन्नोऽसि तदा मम का चिंता? इति कथयित्वा निल्लो गतः, तदा प्रचन्नस्थितेन मुग्धगणेनागत्य महादेवायोक्तं, ज्ञातं मया तवैश्चर्य, यादृशोऽयं निल्लसेवकस्तादृशस्त्वमेवासि, यतोऽहं नित्यं काश्मीरजन्मादिना ते पवित्रपूजां करोमि तथापि त्वं ममोपरि न प्रसन्नो नवसि, मया साई प्रवृत्तिं च न करोषि. अपवित्रेण चाशातनाकारकेण निल्लेन साई तु प्रकटीनूय प्रवृत्तिं करोषि. महादेवेनोक्तं वत्स त्वदीयेत. दीयन्नत्योरंतरं दर्शयिष्यामि. इति श्रुत्वा मुग्धगणः स्वगृहं गतः, क्षितीयदिवसे च तथैव स शिवपूजार्थमागतः, तदवसरे शिवनैकं नाललोचनमदृश्यीकृत, तद् दृष्ट्वा मुग्धगणो मनसि दूनो बनूव. हा हा किं जातमिदं ? केनापि पापीयसा परमेश्वरनाललोचनं निष्कासित वि. लोक्यते इति कथयित्वोच्चैःस्वरेण स रुरोद. छं बहुवारं रुदित्वा पश्चानित्यकृत्यं पूजादिकं स चकार. तावता स निलोऽपि तत्रागतः, तेन शिवनाले लोचनं न दृष्टं, कणं यावबोचपरो ॥४१॥ For Private And Personal Page #445 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटो. ॥४२॥ नूत्वा स्वबाणेन स्वकीयमेकं लोचनं निष्कास्य तेन शिवन्नाले स्थापितं. तदा लोचनत्रयं जा- तं, पश्चात्तेन नित्यकार्य पूजादिकं कृतं. तदा शिवेन प्रत्यहीनूयोक्तं, हे वत्स त्वदीयन्नत्यावं तुष्टोऽयप्रति तव बह्वी संपन्नविष्यतीति वरो दत्तः, पश्चात्तेन मुग्धगणस्य कश्रितं, दृष्टं त्वया त्वक्तिन्निलनक्योरंतरं? वयमांतरत्नत्या प्रसन्ना नवामः, परं बाह्यनत्या नेत्युक्त्वा शिवस्तिरोदधे. यया लिल्लेन शिवनक्तिः कृता, तथाऽन्येनापि शिष्यण शानदातुर्गुरोर्नक्तिर्विधेये. त्युपदेशः ।। इति निक्षसंबंधस्त्रिषष्टितमः ॥ ६३ ॥ ॥ मूलम् ॥-सिंहासणे निसन्नं । सोवागं सेमिन नरवरिंदो ॥ विजं मग्गइ पयन । असाहुजणस्त सुप्रविण ॥ ६ ॥ व्याख्या-'सिंहासणे इति ' सिंहासने आसने निषमं स्थितं, अर्थात्स्वयमेव स्थापितमित्यर्थः, एतादृशं श्वपाकं चांमालं नरवरेंः श्रेणिको ना- म राजा विद्यां मार्गयति याचते 'पयन इति ' हस्तक्ष्ययोजनपूर्वकं, यथा श्रेणिकेन विद्या- थै श्वपाको विनयपूर्वकं याचितः 'इय' इत्यनेन दृष्टां तेन साधुजनस्य विनयो विधेयः॥६॥ अत्र कथानकं ॥४॥ अ For Private And Personal Page #446 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- ॥४३॥ मगधविषये राजगृहे पुरे श्रेणिको नामा महाराजा, तस्य चिखणानाम्नी राझी, तस्यामालाटी, एकवारं गर्जप्रत्नावतः परितो वाटिकासहितैकस्तंन्नावासमनोरथः समुत्पन्नः, तदा राज्ञाऽनयकुमारस्य तद् झापितं, पश्चादनयकुमारेण देवताऽाराधनेन सर्व फलपुष्पवृक्षसहितः, सर्वतो उर्गयुतश्चैकस्तंनावासों निष्पादितः, तं दृष्ट्वा चिल्लणाऽतीवहृष्टा, तनं षट्स्वपि शतुषु फलि. तं पुष्पितमेवास्ते, तत्परितो राजन्नटास्तिष्टंति पत्रमात्रमपि कोऽपि गृहीतुं न शक्रोति. इतश्व तन्नगरे कोऽपि सिमविद्यश्चांमालः परिवसति, तस्य स्त्रियो गर्नप्रनावतः कार्तिकमासे आम्रफलनकणदोहदः समुत्पन्नः, तया स्वकीयन निवेदिन्नं, तदा तेनांत्यजेन चिंतितं, अद्याऽकाले आम्रफलानि राझो देवनिर्मितवाटिकायामेव वर्त्तते, नान्यत्रेति चिंतयित्वा स रात्रौ तत्रागतः, ऽर्गादिः स्थित्वा तेनाऽवनामिनी विद्याबलेनाम्रतरुशाखा नामिता फलानि गृही. त्वा च पुनरुन्नामिता, स्त्रियो दोहदश्च संपूर्णीकृतः, प्रनाते फलरहितां वृक्षशाखां दृष्ट्वाऽार- ॥३॥ ककै राझो ग्रे तन्निरूपितं. राज्ञापि सर्वत्र शुक्षि कारापिता, परं चौरो न कुत्रापि दृष्टः, त. तोऽनयकुमारमाहूय राज्ञोक्तमाम्रफलचौरमानय ? अन्नयेनोक्तमानयामि. तदवसरे चतुष्पग्रे For Private And Personal Page #447 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश. नाट्य विलोकनार्थ बहवः पौरलोका मिलिताः, अन्नयोऽपि तत्रागत्य कथयतिस्म, नो लोकाः मालाटो, शृणुत? यावदयं नटो न नृत्यति तावदेकामहं कयां कथयामि, लोकाः सर्वेऽपि श्रोतुं समाः, ॥वधा तत्कथानकं यथा पुण्यपुरे नगरे गोवईननामा श्चेष्टी तगृहे सुंदरीनाम्नी वृक्ष कुमारी वर्तते, साऽतीवरूपयौवनशालिनी प्रतिदिनं वांगितवराथै वाटिकातः प्रबन्नवृत्त्या पुष्पाण्यादाय कामदेवनानो यकस्य पूजां करोति. एकदा मालाकारेण पुष्पाणि चिन्वती सा दृष्टा, हस्ते गृहीत्वा चौरकलकं दत्वा मालाकारेणोक्तं त्वं कथं प्रतिदिनं चौर्यं करोषि? यदि त्वं मदीयं कथनं करोषि तदा त्वां मुंचामि. वृक्षकन्ययोक्तं हे मित्र शृणु ? अद्याप्यहं कुमारिकास्मि, ततोऽद्यतः पंचमे दिवसे मदीयं लग्नमस्ति, तद्दिने परिणयनानंतरं प्रथमतस्तव समीपमागत्य पश्चान ः पार्श्वेश र गमिष्यामि; इति शपथपूर्वकं कथयित्वा सा गृहमागता. पश्चात्पंचमे दिने पाणिग्रहणानंतरं पतिसमीपे गत्वा तया सर्वोऽपि मालाकारवृत्तांतो निवेदितः, न; सत्यवक्त्रीति ज्ञात्वाडाज्ञा दत्ता, पश्चात्सकलनोगसामग्रीमादाय शुत्नेवषं च परिधाय मध्यरात्रौ सा गृहानिर्गता. ॥४ ॥ For Private And Personal Page #448 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsur Gyanmandir मालाटी. नपदेश- मार्गे प्रथमतस्तस्याश्चौरा मिलिताः, तैरान्तरणनूषिता सा दृष्टा, लुटनार्थमागताः, तदा त- Jल या चौराग्रे सर्व मालाकारसमीपगमनस्वरूपं निवेदितं, कथितं च पश्चावंत्यहं नवनयो म॥४५॥ मानरणानि समुत्तार्य समर्पयिष्यामि, सत्यवादिनीयमिति ज्ञात्वा चैौरैर्मुक्ता, अग्रे गचंत्या स्तस्या राक्षसो मिलितः, तथैव स्वरूपे निवेदिते पश्चात्त्वयात्रागंतव्यमिति कथयित्वा रा. कसेनापि सा मुक्ता, क्रमेण वाटिकायां मालाकारपार्श्वे गता. सोऽपि नवपरिणीतां नवयौवनामत्यनुतरूपधारिणी तां दृष्ट्वा हृष्टः पृतिस्म, कथय नो वामलोचने कश्रमद्य रात्रावेकाकिनी समागता? तदा तया सर्वोऽपि मार्गोदंतो निरूपितः, मालाकारेण चिंतितं धन्येयं या स्ववचनबक्षा एतादृश्यां श्यामरात्रौ स्वबुबिलेन चौरराक्षसावनुज्ञाप्य मत्पार्श्वमागता. सा यदा नळ चौरै राक्षसेन च मुक्ता तदा मयापि मोचनीया, इति चिंतयित्वा मालाकारेणोतं त्वं मम नगिनी, अहं च तव भ्राता, कमस्वापराधमिति तच्चरणयोर्निपत्य तेन सा प- श्वाचालिता. पश्चादागळत्यास्तस्या राक्षसो मिलितः, तदने तया सर्व मालाकारस्वरूपं कश्रितं, तदा ए॥ For Private And Personal Page #449 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी, नपदेशी राक्षसेन चिंतितमेतादृशी नवयौवनेयं यदि तेन न भुक्ता, तदाहं सत्यवादिनीमिमां सती कथं जदयामीति विचार्य तेनापि त्वं मम नगिनीत्युक्त्वा मुक्ता. पुनरप्यग्रे आगचंत्यास्त॥४६॥ स्याश्चौरा मिलिताः, लुंटनाप्रमागतैस्तैरपि तथैव तदृत्तांतं श्रुत्वा मुक्ता. क्रमेण न ः समी पमागता, सर्वं तदंतं श्रुत्वा सोऽतीवप्रसन्नो जातः, सर्वोऽपि गृहाधिकारस्तस्यै समर्पितः, इति कथयित्वाऽनयकुमारेणोक्तं कथयत नो लोकाः! एतेषां चतुर्णा मध्ये को दुःकरकारकः? तदा ये स्त्रियामविश्वासवंतस्तैरुक्तं तदीयो नर्ता दुष्करकारको येन नवपरिणीता नवयौवना निजस्त्री प्रथमसंगमे परपुरुषपाचे मुक्ता. अथ ये कामिनः परस्त्रीलंपटास्तैरुक्तं मालाकारो दुष्करकारको येन रात्रिसमये विजनप्रदेशे सन्मुखमागतापि कृशोदरी त्यक्ता, स्वकीयं मनश्च रक्षितं, अतो धन्योऽयं मालाकारः, अथ ये मांसाशनलुब्धास्तैराक्षसो वर्णितः, तदाऽाम्रफलचौरेणोक्तमतेन्यस्त्रिन्योऽपि चौराः समीचीनाः, वैरान्नरणनूषिता समीपमाग- तापि सा नोल्लुसिता. तत् श्रुत्वाऽनयकुमारेण स चांमालो ग्राहितः, कथितं च त्वमाम्रफ. लचौरोऽसि, ततः सत्यं वद? नो चेत्तव निग्रहं करिष्यामि. तदा चांडालेनोक्तं सत्यं मया ॥ ६॥ For Private And Personal Page #450 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- मालाटी. ॥४४ ॥ फलानि गृहीतानि, अन्नयकुमारेण पृष्टं कथं गृहीतानि ? तेन सर्व स्त्रीदोहदस्वरूपं विद्यासा- मयं च निवेदितं । पश्चानं गृहीत्वा श्रेणिकसमीपे समागतोऽन्जयकुमारः, तदा राज्ञा तन्मारणादेशो दत्तः, दयापरेणान्नयेनोक्तं राजन्नेकवारमेतत्पााहियां गृह्णीत? पश्चाद्यथेष्टं कुरुत? तदा सिंहासनस्थितन राझा बहस्तादग्रस्थिताचौराध्द्यिा शिक्षितुमारब्धा, चांझालः कथयति परं राझो मुखेऽकरमात्रमपि न चटति. तदाऽजयकुमारेणोक्तं राजन्नेवं विद्या नायाति, विनयकरणतो विद्या समायाति. तत एनं सिंहासने स्थापयत ? यूयं च करौ मुकुलीकृत्याग्रे तिष्टत ? रा. झापि तत्रैव कृतं, सम्यग्विद्या समायाता, पश्चात्पुनरपि राज्ञा तधादेशो दत्तः, तदाऽनयकुमारेणोक्तं राजनघटमानमतत्, यत एकादरदातारमपि यो गुरुं न मन्यते, स शतवारं शूनां योनि गत्वा पश्चाच्चांमालेषु गवति, ततोऽयं चांमालो नवतां विद्यागुरुः संजातः, अतः कम्यं मारणीयः? अधुना त्वयं पूजनाहः, एतत् श्रुत्वा राज्ञा चांमालस्य महती नक्तिः कृता, धनवस्त्रादिना तस्य सत्कारः कृतः, स्वगृहे च प्रेषितः, एवं शिष्येणापि विनयपूर्वकं गुरुपा ॥४ ॥ For Private And Personal Page #451 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश धेऽध्ययनं विधेयमित्युपदेशः ॥ इति चांमालदृष्टांतश्चतुःषष्टितमः ॥ ६३ ॥ पुनरपि प्रकारां- मालाटो. Kा तरेण विनयमेवाह॥४ ॥ ॥ मूलम् ॥-विजाए कासवसमप्पियाए । दगसूअरो सिरि पत्तो । पडिन मुसं वयं तो । सुअनिह्नवणा अ अप्पिला ।। ६७ ॥ व्याख्या-'विजाए इति' विद्यया 'कासवस. मप्पियाए इति' काश्यपो नापितस्तत्समर्पितया नापितदत्तविद्ययेत्यर्थः ‘दगसूअरोति' त्रिकालस्नानकर्ता कश्चित्रिदंझिकः ‘सिरि इति ' लक्ष्मी प्राप्तः 'पमिन इति ' पश्चात्पतितः, किं कुर्वन् ? मृषा वदन, स्वकीयं विद्यागुरुमपलपन्नित्यर्थः, ' सुप्रनिह्नवणा इति ' श्रु. तदातुरपलपनं 'अ इति' अनेन प्रकारेण दकसूकरदृष्टांतेनाऽपथ्यं कर्मरोगवृश्किारकवादित्यर्थः ।। ६७ ॥ अत्र कथासंप्रदायः__स्तंबपुरे नगरे एकश्चंमिलनामा नापितः परिवसति, अतीवकुशलः, स विद्याबलेन इम- ॥४॥ श्रुकर्म विधाय क्षुरमाकाशे स्थापयति, एकदा केनापि त्रिदंझिना स दृष्टः, तमाराध्य तत्पाश्वोर्तन विद्या शिक्षिता. पश्चात्परिभ्रमंस्त्रिदमिकोऽसौ गजपुरमागतः, तत्र पद्मरथो राजा, सर For Private And Personal Page #452 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी. ॥४ ॥ उपदेश- त्रिदंशिकस्तत्र स्वविद्याबलेन निजत्रिदंडमाकाशे स्थापयति. तद् दृष्ट्वा बहवो लोकाश्चमत्क- ताः, तं चातीवपूजयामासुः, श्रुततदवदातेन पुराधीशेन तचरणयोर्निपत्य विनयपूर्वकं पृष्टं, स्वामिन् यूयं यत्रिडंममंतरिक्ष स्थापयथ तत्तपःशक्तिः किंवा विद्याशक्तिः ? तदा त्रिदंझिनोतं राजन् विद्यासामर्थ्यमिदं, तदा पुनरपि राझोक्तं कथयत कुतः सकाशादधीतेयमंतश्चम त्कारकारिणी विद्या ? तदा लजमानेन तेन नापितनाम न दत्तं, कल्पितवाती च कथयतिस्म. राजन पुरा मया हिमवत्पर्वते तपःकष्टाद्यनुष्ठानेन सरस्वती समाराधिता, तया प्रत्यकीजयेयमंबरावलंबिनी विद्या दत्ता. ततो विद्यादाता गुरुमें सरस्वतीति यावत्स कथयति, तावदाकाशतः षट्पटशब्दं कुर्वाणस्त्रिदंको नूमौ पतितः, पश्चालजितोऽसौ लोकैरुपहासपूर्वकं धिकृतोऽतीवखन्नाग्बनूवेति संप्रदायः, यथा त्रिदंडिना गुरोरपलपनेन दुःखं प्राप्तं, त. थाऽन्येऽपि ये गुरोरपलपनं करिष्यति तेऽपि दुःखन्नाजो नविष्यंतीति त्रिदमिकसंबंधः पंच- षष्टितमः ॥ ६५ ॥ ॥ मूलम् ॥-+सयलंमिवि जीयलोए । तेण हं घोसिन अमारिन ॥ किंपि जो उह ए। ५७ For Private And Personal Page #453 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटो. उपदेश I ॥४०॥ NA । सत्तं बोहे जिणवयणे ॥ ६६ ॥ व्याख्या-'सयसमिति' सर्वस्मिन्नपि जीवलोके चतुर्दशरज्जुप्रमाणे इत्यर्थः, 'तेण इति' तेन प्रकारेण 'इहं इति ' अत्रस्थितेन घोषितो वादितः ‘अमारिन ति ' अमारीपटहः 'कंपि इति ' एकमपि यः पुमान् दुःखात - खपीमित संसारदुःखानिनूतमेतादृशं ' सत्तं इति' सत्त्वं प्राणिनं बोधयति प्रतिबोधयति 'जिणवयणे इति' जिनवचनैः कृत्वा ॥ ६ ॥ ॥ मूलम् ॥-सम्मत्तदायगाणं । उप्पमियारं नवेसु बहुएसु ॥ सवगुणमेलियादिवि । नवयारसहस्सकोमीदि ॥ ६ ॥ व्याख्या- सम्मत्त इति ' सम्यक्त्वदायकानां सम्यक्त्वप्रापकाणामेतादृशानां गुरूणां 'उप्पमियारं इति ' दुःप्रतीकारं, प्रतीकारः कर्तुमशक्य इत्यर्थः, केषु ? बहुषु नवेषु, न त्वेकस्मिन्नेव नवे इत्यर्थः, सर्वैरपि गुणैईिगुणत्रिगुणत्वातैर्मीलितानिरेतादृशीतिरप्युपकाराणां सहस्राणि, तेषां कोटयस्तानिः, गुरुणा सम्यक्त्वार्पणेन यदुपकृतं तस्यानंतं गुणितान्निरप्युपकारकोटीन्निः प्रत्युपकारः कर्तुमशक्य इत्यर्थः, एतेन सम्यक्त्वदातुर्गुरोर्महती नक्तिविधेयेति नावः ॥ ६॥ ॥ अथ सम्यक्त्वफलमाह ॥४ ॥ For Private And Personal Page #454 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalashsagarsuri Gyanmandir www.kobatirth.org उपदेश- मालाटी. ॥४५॥ ) ॥ मूलम् ॥-सम्मनंमिन लहे। श्याई नरयतिरियदाराई ॥ दिवाणि माणुसाणि य । सुरकसुहाई सहीणाई ॥ ७० ॥ व्याख्या-'सम्म इति ' सम्यक्त्वे च लब्धे प्राप्ते सति 'उश्याई इति' स्थगितानि मुश्तिानि नरकतिर्यग्गतिधाराणि, नरकतिर्यग्गतीनां बहुत्वाद् धाराणीत्यत्र बहुवचनं. सम्यक्त्वलानेन मनुजानां दिव्यानि देवसंबंधीनि, च पुनर्मनुष्यसंबं धोनि, अथ च मोक्षसुखानि 'सहीलाई ति' स्वाधीनानि नवंति ॥ ७० ॥ पुनः सम्यक्त्वफलमेव प्रकारांतरेण दर्शयति ॥ मूलम् ॥-कुसमयसुश्णमहणं । सम्मत्तं जस्स सुठियं हियए ॥ तस्स जगुन्जोय. करं । नाणं चरणं च नवमहणं ॥ १ ॥ व्याख्या-कुसमय इति ' कुसमयाः कुदर्शनसिझतास्तेषां श्रुतयः श्रवणानि, तासां मनं निर्नाशनं, एतादृशं सम्यक्त्वं यस्य पुरुषस्य हृदये सुस्थितं सुस्थिरं वर्तते, तस्य पुरुषस्य जगऽद्योतकरं जगत्प्रकाशकं ज्ञानं केवलज्ञानरूपं, च पुनश्चरणं यथाख्यातचारित्रं सर्वविरतिरूपं नवमथनं संसारनाशनं नवति. सम्यक्त्वाऽनावे ज्ञानाऽनावस्तदनावे च माझाऽनाव इत्यर्थः ॥ १ ॥ ॥५ ॥ For Private And Personal Page #455 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ४५२ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir || मूलम् ॥ सुपरिचियसम्मत्तो | नाणेला लोइयइसप्रावो || निवणचरणानत्तो । इलियमहं पसादेइ || ७२ || व्याख्या - ' सुपरिचिय इति ' दृढसम्यक्त्व गुणवानेतादृशः, अत एव ज्ञानेनालोकितो विज्ञातोऽर्थानां जीवादिपदार्थानां सन्नावः स्वरूपं येनैतादृशः, पुनः कीदृशः ? निर्वाचरणायुक्तो निर्वणं व्रणरहितमतीचाररहितं निर्दोषमितियावत्, एतादृशं यच्चरएवं चारित्रं तत्र युक्तश्चारित्रोपयोगवानित्यर्थः, एतादृशः पुमानीप्सितं मनोऽनीष्टं मोक्षसुखरूपम प्रसाधयति ॥ ७२ ॥ अथ प्रमादाचरणेन सम्यक्त्वकालुष्यं दृष्टांतेन दर्शयति ॥ मूलम् ॥ —जह मूलतालए पं-डुरंमि डुवन्नरागवन्नेहिं | बीजडा पडसोहा | इय सम्मत्तं पमाएहिं || ७२ ॥ व्याख्या - जह इति ' यथेति दृष्टांतोपन्यासे, पांडुरे धवले मूतानके तंतुसंतान के 'वन्नरागवन्नेहिं इति ' दुष्टकृष्णरक्तादिवर्णैः, वर्णविकृत्या बी - त्सा कुत्सिता पटशोजा वस्त्रशोना नवति, ' इति ' इवमनेन दृष्टांतेन सम्यक्त्वमपि प्र मात्सं कुत्सितं मलिनं नवतीति गाथार्थः, अतः सम्यक्त्ववैरिणः प्रमादा स्त्याज्या इत्यर्थः ॥ ७३ ॥ For Private And Personal मालाटा. ॥ ४५शा Page #456 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- ॥ मूलम् ॥ नरएसु सुरवरेसु य । पावं पुमं समायरं जीयो ॥ बंध पलियस्सायु । मालाटी. कोमिसहस्साणि दिवसेणं ॥ ४ ॥ व्याख्या-'नरएसु इति ' पापकर्म समाचरन् ‘नर-: ॥५३॥ एसु' नरकगतिषु, अथ च पुण्यकर्म समाचरन् सुरवरेषु देवगतिषु, यः पुमान् शतवर्षायु क एकं सागरोपमं बनाति, तस्य प्रतिदिनं कियंति पल्योपमानां सहस्राणि आगतानि ? तपल देव कथयति. स पुमान् पस्योपमानां :खसुखसंबंधिनां कोटिसहस्राणि बधाति, एतावती पुण्योपार्जनामेकदिवसमध्ये करोतीत्यर्थः, अतः प्रमादाचरणं विहाय प्रतिदिनं पुण्योपार्जने एव यत्नो विधेय इत्यर्थः ॥ ४ ॥ ॥ मूलम् ॥-पलिनवमसंखेजं । नागं जो बंधश् सुरगणेसु ॥ दिवसे दिवसे बंधा । स वासकोडी असं खिज्जा ॥ ५ ॥ व्याख्या-'पलिनवम इति' यः पुमान पुण्याचरणेन नरत्नवस्थितो देवगणेषु देवतादिवृंदेषु पल्योपमस्य संख्येयो नागस्तत्परिमितं स्वल्पमप्यायुबंधाति, तस्य प्रतिदिनं कियंत्यो वर्षकोव्यः समागताः? तदेवोनराईन दर्शयति. दिवसे दिवसे शतवर्षायुष्को देवजातिषु पढ्योपमसंख्येयत्नागपरिमितायुर्बधको नरोऽसंख्याता वर्षकोटी For Private And Personal Page #457 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ४४ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नाति प्रतिदिनं, यदि पल्यसंख्येयो जागो विभज्य शतवर्षाणां दीयते, तदा प्रतिदिनमसंख्याता वर्षकोट्यः समागच्छंतीत्यर्थः । ॥ ७५ ॥ ॥ मूलम् ॥ —एस कम्मो नरएसु । बुहेल नाऊ नाम एयंपि || धम्मंमि कहप्पमा| निमित्तंपि कायो || ७६ || व्याख्या - एस कम्मो इति एष क्रमो नरकेष्वपि, पापकर्म कुर्वन् प्रतिदिनं असंख्याता वर्षकोटीनरकायुषो बनातीत्यर्थः, बुधेन पंडितेन ' ना मेति प्रसिद्ध, एतदपि ' नाऊण इति ' ज्ञात्वा एतत्पूर्वोक्तं पुण्यपापसमर्जनस्वरूपं विज्ञाय ' धम्मंमि इति धर्मविषये कांत्यादिदशविधे ' कह इति ' कथं प्रमादः शैथिल्यं 'निमेस मित्तं इति ' निमेषमात्रमपि स्तोककालमपि ' कायवो इति ' करणीयः, सर्वथा प्रमादो न करणीय एवेत्यर्थः ॥ ७६ ॥ ॥ मूलम् ॥ - दिवालंकारविनूसलाई । रयणुज्जलाणि य घराई ॥ रूपं जोगसमुदन । सुरलोगसमो कन् इदयं ॥ ७७ ॥ व्याख्या -' दिवा इति ' दिव्याः प्रधाना अलंकारसिंहासनवत्रादयः, विभूषणानि मुकुटादीनि तेषां ६६, रत्नैरुज्ज्वलानि विशदानि ' घराई इति For Private And Personal मालाटो, ॥ ४५४ ॥ Page #458 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी, ॥५ ॥ गृहाणि 'रूवं इति ' रूपं शरीरसौन्नाग्यं, नोगसमुदायो नोगसंयोगः, सुरलोकसहशः कुतो नवति ? 'इहयंति' इद मनुष्यलोके, अपितु सर्वथा न नवति ॥ ७ ॥ ॥ मूलम् ।।-देवाण देवलोए । जं सुरकं तं नरो सुन्नपिनवि ॥ न जण वाससएणवि । जस्सवि जीहासयं हुन्जा ॥ 3 ॥ व्याख्या-'देवाण इति ' देवानां देवलोके यत्सौ. ख्यं वर्तते, तत्सौख्यं नरो मनुष्यः सुन्नणितोऽप्यंतिवाचालोऽपि न नाति वर्षशतेनापि, व. प्रशतं यावद्यदि तदेव सुखं स वर्णयति, तथापि स तत्पारं न प्राप्नोतीत्यर्थः, यस्य पुरुषस्य जिह्वाशतमपि नवेत्, सोऽपि शतवषैर्देवसुखवर्णनं कर्तुं न शक्नोति, किमुतान्य इत्यर्थः ! ॥ मूलम् ॥-नरएसु जाई करकडाई । उस्काई परमतिस्काई । को वन्नेही ताई। जीतो वासकोमीवि ॥३॥ व्याख्या-' नरएसु इति' नरकेषु यान्यतिकर्कशानि उस्तहानि दुःखानि क्षुत्तृड्पारवश्यादीनि वर्तते. कीदृशानि ? परमतीक्ष्णानि विपाकवेदनतः, तानि दुः- खानि कः पुमान् वन्नेहीति' वर्णयितुं शक्रोति ? अपितु न कोऽपि, कीदृशः पुमान् ? जीवन, कियता कालेन न वर्णयितुं शक्रोति ? ' वासकोडीवि इति' वर्षकोव्यापि, कोटिसंख्यै ॥५५॥ For Private And Personal Page #459 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- ॥ ६॥ वरपीत्यर्थः ।। ए ॥ मालाट, मूलम् ॥-करकडदाहं सामलि । असिवणवेयरणिपहरणसएहिं । जा जायणा न पावं. ति । नारया तं अहम्मफलं ॥ ७० ॥ व्याख्या-करकमदाहमिति' कर्कशो यो दाहोऽनिर्मध्ये पाचनरूपः, अनुस्वारः प्राकृतत्वात्. शामलिशब्देन शाल्मलिवृत्तपत्रैरंगजेदनं, असिवणशब्देन खजसदृशानि यस्य पत्राणि संति, एतादृशे वने ब्रमणं, वेयरणिशब्देन वैतरणीनानी नदी, तत्र तप्तत्रपुसदृशं यजलं तस्य पानं, प्रहरणानां कुगरादीनां शतानि, तैरंगछेदनं, एतेषां इंघः, तैः कृत्वा यातनाः पीडाः कदर्थना इति यावन्नारकाः प्राप्नुवंति, तत्सर्वमप्यधमस्य धर्मविरुइस्य पापस्य फलं बोधव्यं ॥ ७० ॥ अथ तिर्यग्गतिपुःखमाह ॥ मूलम् ।।—तिरिया कसंकुसारा । निवायवहबंधणमारणसया ॥ नवि श्हयं पावंता । परच जर नियमिया हुंता ॥ १ ॥ व्याख्या-तिरिया इति' तिर्यंचस्ते के? अश्वगजवृ. ॥५६॥ षनादयः, कशाशब्देन रश्मिः, अंकुशः गृणिः, आरशब्देन प्राजनं, · निवाय इति ' नूमौ पातं, वधो यष्ट्यादिना कुट्टनं, बंधनं रज्जुशृंखलादिना, मारणं जीविताझ्यपरोपणं, एतेषांक For Private And Personal Page #460 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ ४५७ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir " ६, तेषां शतानि ' इदयं इति ' इह लोके ' न पावंता इति नाप्राप्स्यन्, ' परन्तु इति ' परत्र पर वे यदि ' नियमिया इति ' नियमवंतो ' हुंला इति ' अनविष्यन् ॥ ८१ ॥ मनुष्यगतिदुःखान्याह - ॥ मूलम् ॥ - श्राजीवसंकिलेसो । सुरकं तु नववा हुया || नीयजा सिहणावि य । वास माणुसे ॥ ८२ ॥ व्याख्या -' श्रा जीव इति ' यावजीवं सल्लेशो मानसी चिंता, सौख्यं वैषयिकं तुलमसारं स्वल्पकालिनं, उपश्वा श्रमिचौरादिजनिता बहवः प्रचुराः, नीचजना श्रधमलोकास्तेषां ' सिठाणाविय इति ' श्राक्रोशादिदुर्वचनसहनं ' प्रसिठ इति ' अनिष्टे स्थानके पारवश्येन वासोऽवस्थानं, एतानि ' माणुस्से इति ' मनुष्यनवे दुःखकारयानि ॥ ८२ ॥ पुनरपि दुःखहेतूनाह - , ॥ मूलम् ॥ - चारगरोहवहबंध - रोगधनहरणमरणवसलाई ॥ माणसंतावो प्रजसो । विग्गोवयाय माणुसे || ३ || व्याख्या -' चारग इति चारके रोधः केनाप्यपराधेन धनं, वधो यष्ट्यादिना तामनं, बंधनं रज्जुशृंखलादिना, रोगा वातपित्तकफोनवाः, धनहरणं ५८ For Private And Personal मालाटी. ॥ ४५७ ॥ Page #461 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश च्यापहारः, मरणं प्राणव्यपरोपणं, व्यसनं कष्टं, एतेषां पदानां इंदः, यत्रैतानि खकार- मालाटो. जाणानि तत्र किं सौख्यमित्यर्थः, मनःसंतापश्चित्तोगः, अयशोऽपकीर्तिः, विग्गोवणया - ॥४॥ ति' अन्यान्यपि बदूनि विगोपनानि 'माणुस्से इति ' मनुष्यन्नवे ॥ ३ ॥ ॥ मूलम् ||–चिंतासंतावेहिं य । दारिहरुाहिं उप्पनुत्ताहिं ॥ लगवि माणुस्सं । 2 मरंति केई सुनिचिना ॥ ४ ॥ व्याख्या-'चिंता इति' चिंता कुटुंबन्नरणादिका, संतापाश्चौरादिसमुन्नवाः, तैः, दारिद्य निर्धनत्वं, रुजो रोगा राजयक्ष्मादयस्तान्निः, कीदृशान्तिः? प्पनत्नाहि इति ' दुष्टैः पूर्वनवनिर्मितैः कर्मतिः प्रयुक्तान्तिः, एतैर्छःखहेतुनिलब्ध्वापि मा. नुष्यं नवं 'मरंति इति ' म्रियते केचित्प्राणिनः सुनिर्विमाः, सु अतिशयेन निर्विमाः खेदवंतः ॥ ४ ॥ देवानामपि न सौख्यमित्याह ॥ मूलम् ॥ देवावि देवलोए । दिवानरणाणुरंजियसरीरा ॥ जं परिवति तत्तो। तं ॥५॥ दुकं दारुणं तेसि ।। ७५ ॥ व्याख्या-'देवावि इति ' देवा अपि 'देवलोए इति देवलोके दिव्यैः प्रधानैरान्तरणैरनुरंजितान्यलंकृतानि शरीराणि येषां ते, एतादृशा देवास्ततो देवलो.. For Private And Personal Page #462 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org नपदेश- मालाटी. ॥५॥ कात्प्रतिपतंति, अशुचिग वासे समागवंति, तत्तेषां देवानां दारुणमतीवस्सहं दुःखं, ततो । देवलोकेऽपि न सौख्यमित्यर्थः ॥ ५ ॥ ॥ मूलम् ||-तं सुरविमाणविन । चिंतिय चवणं च देवलोगान ॥ अश्वलियं चिय नवि । फुट्ट सयसक्करं हिययं ॥ ६ ॥ व्याख्या-तं सुर इति ' तं प्रसिइमत्यद्भुन. कारणं सुरविमानविनवं देव विमानैश्वर्यं चिंतयित्वा मनसा विचार्य, च पुनस्ततो देवलोकाच्च्यवनं 'चिंतयित्वेति पदं ' घंटालालान्यायेनोनयत्रापि योज्यं. क्व विमानन्नवो विनवः? क्व चाऽस्माकं नीचस्थानावतारः? एवं चिंतयतामपि देवानां यत् हृदयं 'सयसक्करं इति । शतखंडं यथा स्यात्तथा न स्फुटति ततोऽतिबलवदेवाऽतिकठिनमेव तेषां हृदयं, न तु सुकोमलमित्यर्थः ॥ ६ ॥ पुनरपि देवगतिदुःखमाह ॥ मूलम् ॥-ईसाविसायमयकोह-माणमायालोन्नेहिं एवमाईहिं ।। देवावि समन्निनूया । तेसिं कत्तो सुहं नाम ॥ ७ ॥ व्याख्या- ईसा इति' ईर्ष्या परस्परं मत्सरः, विषादो देवकृतपरानवः, मदोऽहंकारः, क्रोधोऽप्रीतिरूपः, मान परगुणाऽसहनं, मायाऽनार्ज ॥धपणा For Private And Personal Page #463 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाट उपदेश- वं, लोलो गाय, एतेषां पदानां ६ः, तैरेवमादिकैश्चित्तविकारैर्देवा अपि सुरा अपि समनि- नूताः परानूना वर्तते. अतः कारणानेषां देवानां कुतः सुखमिति. अपितु नैवेत्यर्थः ॥ ७॥ ॥४०॥ ॥ मूलम् ॥-धम्मपि नाम नाळण । कीस पुरिसा सहति पुरिसाणं ॥ सामिने सा होणे । को नाम करिज दासत्तं ॥ ७ ॥ व्याख्या-'धम्मपि इति ' नामेति प्रसिौ, दुः २ खनिवारकत्वेन शिवसुखकारकत्वेन च प्रसिक्ष्मपि धर्म ‘नाऊण इति ' ज्ञात्वा कीस - ति' किमर्थं सहते कमंते पुरुषाः समानावयवधारिणः पुरुषाणामाझा निर्देशादिकं, को नाम मूर्खः स्वाधीने आत्मायत्ते स्वामित्वे सति परस्य दासत्वं कुर्यात् ? परनिर्देशवजिनाझानिर्देशे वर्तमानः स्वामित्वं लनते इत्यर्थः ॥ ७॥ ॥ मूलम् ।।-संसारचारए चार-एव आपीलियस्स बंधेहिं ॥ नविग्गो जस्स मणो। । सो किर आसन्नसिपिहो ।। नए ॥ व्याख्या- संसार इति ' संसारश्चतुर्गतिरूपस्तत्र च- रणं चारः परित्रमणं, तस्मिन् संसारचारे, कीदृशे? चारके श्व कारागारतुल्ये, बंधैः कर्मरूपैर्वधनैरापीडितस्य निगमितस्य, एतादृशस्य यस्य पुरुषस्य मनश्चित्तं 'नविग्गो इति' न ॥४०॥ For Private And Personal Page #464 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kallashsagarsur Gyanmandir नपदेश- मालाटी, ॥४६॥ हिनं जातं संसारसंचारकात, पुंस्त्वं प्राकृतत्वात. स पुमान् ‘किर इति' निश्चयेन आसन्नः समीपवर्ती सिडिपो मोक्षमार्गो यस्य, एतादृशो बोध्यः, परित्तसंसारिण एवैतल्लक्षणं । ॥ मूलम् ॥–आसनकालनवसिदि-यस्स जीवस्स लकणं णमो ॥ विसयसुहेसु न रजइ । सबबामेसु नजम ॥ ए० ॥ व्याख्या-'आसन्न इति ' आसन्नकाला स्वल्पकाल. नाविनी लवात्सिर्मुिक्तिर्यस्य, तस्य शीघ्रं मुक्तिगामिन इत्यर्थः, एतादृशस्य जीवस्य —णमो इति' इदं लक्षणं विज्ञेयं, तल्लतणेन शीघ्रमुक्तिगामित्वं लक्ष्यते इत्यर्थः, किं तल्लकमित्याह-विषयाः शब्दादयः पंचेंजियजनितास्तेषां सुखेषु न रज्यति न रक्तो नवति ‘सव इति ' सर्वत्र तपःसंयमाद्यनुष्ठाने 'श्रामेसु इति ' स्थाना बलेन ‘नजम इति ' उद्यम 1 करोति, प्राकृतत्वात्तृतीयार्थे सप्तमी । ए॥ ॥ मूलम ॥-हुज व न व देहबलं । विश्मसत्तेण जश्न नजमसि ॥ अबिहिसि चिरकालं । बलं च कालं च सोअंतो ॥ ॥ व्याख्या-'हुज व इति ' हुन्ज व न व इतिनवति वा न वा, देहवलं शरीरसामर्थ्य, स्वीयशरीरसामर्थ्यमित्यर्थः, धृतिर्मनसो धैर्य, ॥४ ॥ For Private And Personal Page #465 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- ॥६॥ मतिः स्वकीया बुदिः, सत्त्वं साहसं, एतैः कृत्वा हे शिष्य यदि न नऊमसि, अधुनोद्यमं न मालाटो, करिष्यसि, तदा चिरंकालं बहुकालं यावत् 'अछिदिसि स्थास्यसि संसारमध्ये बलं शोचन, शरीरसामर्थं नास्तीति चिंतयन्, च पुनः कालं शोचन, अद्य कालो नास्ति, एवं विचारय. न धर्ममकुर्वाणश्चिरकालं शोचिष्यसीत्यर्थः ॥ ६ ॥ ॥मूलम् ||-लहिल्लियं च बोहिं । अकरिताणागयं च पवितो ॥ अन्नदा तं बोहिं । लप्रसि कयरेण मूलेणं ॥ ए ॥ व्याख्या-बहिल्लियं इति ' अस्मिन् नवे लब्धां बोधि जै-- नधर्मप्रातिमकुर्वन, अनागतामागामिन्नवसंबंधिनीं च धर्मप्राप्तिं प्रार्थयन् वांगन हे मूर्ख, ए. तादृशस्त्वं 'अन्यस्मिन् नवे बोधिं धर्मावाप्तिं ' कयरेण इति ' केन मूल्येन प्राप्स्यसि ? यद्यस्मिन् नवे धर्म नाताराधयसि तर्हि आगामिनि नवे कथं प्राप्स्यसीति ।। ए ॥ पुनरपिशा धर्मोद्यमरहितानामुपदेशमाह ॥४६॥ ॥ मूलम् ॥-संघयणकालबलदूम-मारुयालंबणाई घिनणं ॥ सवं चिय नियमधुरं । निरुज्जमान पमुञ्चति ॥ ३ ॥ व्याख्या-'संघयण इति ' संघयणशब्देन संहननं, अद्य * For Private And Personal Page #466 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- ॥४६३॥ ताहक सवलं संहननं नास्ति, कालोऽप्यद्य तादृग् नास्ति, बलमपि तादृशं नास्ति, दुःखमा मालाटी. पंचमारको वर्तते, 'रुया इति' रोगरहितत्वं नास्ति. कथं धर्मः कर्तुं शक्यः ? एतान्यालंबनान्युनरवचनानि घित्तूणं इति' गृहीत्वा 'चिय इति' निश्चयेन सा नियमस्य चारित्रक्रियातपःप्रमुखस्य धुरं नारोहनरूपां निरुद्यमा आलस्यवंतः संतः 'पमुचंति इति' मुंचते. ॥ मूलं ॥-कालस्स य परिहाणी । संजमजोगाई नचि खित्ताई ॥ जयणाए वट्टियत्वं । न हु जयणा नंजए अंगं ॥ ए ॥ व्याख्या-'कालस्स य इति' च पुनः कालस्य परि. हानिः दिवसंदिवसंप्रति हीयमानता वर्तते. संयमनिर्वाहयोग्यानि क्षेत्राण्यप्यधुना न संति. तदि किं विधेयं ? यतनया वर्तितव्यं. यतनापूर्वकं प्रवर्तनीयमित्यर्थः, 'हु इति' निश्चयेन य. तनायां क्रियमाणायामंगं चारित्ररूपं 'न नंजए इति' न विनाशं प्राप्नोति. अतो यतनापू.) वकं यप्राशक्त्या चारित्रोद्यमो विधेय इत्यर्थः ॥ ए४ ॥ ॥ मूलम् ॥–समिईकसायगारव-इंदियमएवनचेरगुतीसु ॥ सनायविणयतवसत्ति-1 अजयणा सुविहियाणं ॥ ए५ ॥ व्याख्या-'समिर इति' समितय ईयाद्याः पंच, ता. ॥४६३॥ For Private And Personal Page #467 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश मालाटो. ॥४॥ सां पालनं, कषायाः क्रोधादयस्तेषां निग्रहः, गारवशब्देन रुधिरससातगारवत्रयं तेषां निवा- रणं 'इंदिय इति ' इंडियाणां वशीकरणं, मदा जातिमदादयोऽष्टौ, तेषां निवारणं, नव ब्रह्म चर्यगुप्तयस्तातां पालनं, एतेषां पदानां ६ सप्तमीबहुवचनं, स्वाध्यायो वाचनादिः पंचविधः, विनयो दशविधः, तपो बाह्यान्यंतरत्नेदेन हादशविधं, एतेषां करणं, च पुनः 'सत्तिन इति' शक्तेरगोपनं, इत्यादिका यतना सुसाधुना विधेया, शोननं विहितमाचरणं येषां ते सुविदितास्तेषां ।। ए५ ॥ यतनामेवाग्रतनगाश्रया कथयति. ॥ मूलम् ।।--जुगमित्तंतरदिठा । पयं पयं चख्खुणा विसोहंतो ॥ अवाखित्तानत्तो।. रियासमिन मुणी हो ॥ ६ ॥ व्याख्या-'जुग इति' युगमात्रं चतुर्हस्तप्रमाणं यत्के. त्रं तस्यांतरे मध्ये दृष्टिर्यस्य एतादृशः ‘पयं पयं इति' पदे पदे इत्यर्थः, चक्षुषा नेत्रेण न. मि विसोहंतो इति' सम्यगवलोकमानः, अव्याक्षिप्तो व्यादेपरहितः, शब्दादिविषयेऽदत्त मनोयोगादित्यर्थः, अत एवाडायुक्तो धर्मध्यानयुक्तः, नन्नयोः पदयोः कर्मधारयः, एतादृशो मुनिस्विकालवेना, ईरणं र्या गमनं, तत्र समितः सम्यगुपयुक्तो नवतीतीर्यासमितिपाल ॥४६॥ For Private And Personal Page #468 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी, ॥६५॥ कः कथ्यते ॥ ६ ॥ ॥ मूलम् !!–कजेनासनासं । अणवजमकारणे न नास य ॥ विग्गहविसुत्तिय परि-वजिन य ज नासणासमिन ॥ ७ ॥ व्याख्या- कजे इति ' कार्ये ज्ञानादिकार्थे समुत्पन्ने सति नाषां वचनं नापते. कीडशी नाषां? अनवद्यां निर्दोषां, अकारणे कारणंविना नैव नाषते; विग्रहशब्देन विकथाचतुष्टयं, 'विसुत्तिय इति' विरुवचनजल्पनचिंतनं, तान्यां परिवर्जितो रहितः, एतादृशो यतिः साधुः ‘नासणासमिन इति' नाषणे जल्पने समितः सावधानः कथ्यते इत्यर्थः ॥ ७ ॥ ॥ मूलम् ॥-बायालमेसणान । नोयणादोसे य पंच सोहे ॥ सो एसणा समिना आजीवी अनहा हो ॥ ॥ व्याख्या–बायाल इति' चित्वारिंश धान्, एषणाश. ब्देनाहारदोषान, च पुनः पंचसंख्यकान् संयोजनादिकान नोजनदोषान् यः शोधयति, स साधुः ‘एसणा इति' एषणायामाहारविषये समितः कथ्यते, अन्यथाऽशुदोषपुष्टाहारग्रहणेन 'आजीवि इति' आजीविकाकारी नवति, वेषमात्रधारणेनाजीविकाकृत्कथ्यते इत्यर्थः. ॥६५॥ ५९ For Private And Personal Page #469 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेशा मालाटो. ॥४६॥ ॥ मूलम् ।।–पुट्विं चख्खू परिस्किय । पमन्जिन जो ववे गिल वा ॥ आयानंड- निस्के-वणा समिन मुणी हो । एए ॥ व्याख्या-'पुत्विं इति पूर्व ग्रहणात्प्रथमं च. क्षुषा नेत्रेण परीक्ष्य सम्यगवलोक्य, पश्चाच्च रजोहरणादिना प्रमाय॑ यः साधुरनया रीत्या किमपि वस्तु स्थापयति नूमौ, वाऽथवा गृह्णाति नूमितः, आदानं नूमितो वस्तूनां ग्रहण लांडस्योपकरणस्य — निरकेवण इति ' नूमौ स्थापना, तस्यां समितः सावधानो नवति, यतना. पूर्वकं गृह्णन मुंचन वा आदाननिक्षेपणासमितः कथ्यते इत्यर्थः ॥ एए॥ ॥ मूलम् ॥–नचारपासवणखेल-जल्लसिंघाणएप्पमाणविही ॥ सुविवेएइ पएसे । निसिरंतो होइ तस्स मिन ॥ ३० ॥ व्याख्या-'नच्चार इति' नच्चारशब्देन वृनीतिः, प्रश्रवणशब्देन लघुनीतिः, खेलशन मुखमलः, ऊलशब्देन शरीरमलः, सिंघाणशब्देन नाशिकामलः, एतेषां इंधः, तान्, अन्योऽपि परिष्ठापनयोग्याऽशुधनक्तपान विधिस्तं, 'सुविवे ए' शब्देन सस्थावरजंतुरहिते समग्रशोधिते 'पएसे इति' नूमिप्रदेशे निसिरंतो - ति' परिष्ठापयन् तत्समितो नवति, स पारिष्ठापनिकासमितः कथ्यते इत्यर्थः ॥ ३०० ॥ ॥६६॥ For Private And Personal Page #470 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी. ॥४६॥ ॥ मूलम् ॥-कोहो माणो माया । लोनो हासो रई य अरई य ॥ सोगो लयं गं- ग। पञ्चरककली इमे सवे ॥१॥ व्याख्या-'कोहो ति ' क्रोधोऽप्रीतिरूपः, मानो गुणाऽसहनरूपः, माया स्नेहरूपा, लोनो गाय, हासो हसनं, रतिश्च पुनररतिः, शोकः शोचनं, नय, जुगुप्सा, प्रत्यदं सादादिमे सर्वेऽपि 'कली इति ' क्लेशरूपा ज्ञातव्याः ॥१॥प्र- थमं क्रोधलेदानाद ॥ मूलम् ॥–कोदो कलहो खारो । अवरुप्परमहरो अणुसन अ॥ चंडत्तणमणुवसमो। तामसन्नावो असंतावो ॥ ॥ व्याख्या-कोहो इति ' क्रोधोऽप्रीतिमात्र, कलहो वचनराटिः, 'खारो इति' परोपरि उष्टाशयः, परस्परं मत्सरोऽन्योन्यं मत्सरधारणं, तदपि कोधनेदः, क्रोधात्पश्चात्तापः समुत्पद्यते, अतः क्रोधस्याप्यनुशय इति नाम, चमत्वं वक्रनुकु. टित्वं, अनुपशमः शाम्याऽनावः, तामसन्नावः, च पुनः संतापः, एते सर्वेऽपि क्रोधस्य पर्या- या इत्यर्थः ॥ २ ॥ ॥ मूलम् ॥—निहोमणनिप्रंडण । निराणुवत्तिनणं असंवासो ॥ कयनासो अ असम्म। ॥४६॥ For Private And Personal Page #471 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटो. उपदेशा बंध घणचिक्कणं कम्मं ॥ ३ ॥ व्याख्या-'निछोडण इति' निबोमणशब्देन क्रोधादात्म- Joनो मलिनीजवनं, निर्जर्सनं नाम क्रोधात्परस्परतर्जनं निराणुवतिनणं' क्रोधात्परबंदाऽन॥॥ नुवर्तित्वं, तदपि क्रोधस्य पर्यायः कथ्यते. संवसनं परिवारमध्ये वसनं संवासः, तदनावोऽ. संवासः, क्रोधादेकाकी विचरति, अतः क्रोधस्यापि 'असंवास' इति नाम, कृतस्योपकारस्य नाशनं, कृतनाशकोऽपि क्रोधपर्यायः, अशाम्यं शमताऽनावः, एतेषु क्रोधपर्यायेषु वर्तमानो जीवो घनं निबिडं, चिक्कणमतिकटुकरसयुक्तं निकाचितं कर्म बधाति. अतः क्रोधस्त्याज्य ए. वेत्यर्थः ॥ ३ ॥ अथ मानपर्यायानाह ॥ मूलम् ||-माणो मयहंकारो । परपरिवान अ अननक्करिसो ॥ परपरिनवोवि य तदा ॥ परस्स निंदा असूया य ॥ ४॥ व्याख्या-'माणो इति' मानोऽनिमान इति सा. मान्यनाम, मदो जात्याद्युत्कर्षः, अहंकरणमहंकारो हुंकार इत्यर्थः, परेषां परिवादोऽवर्णवादः परपरिवादो माननाम कथ्यते. 'अति ' च पुनरात्मोत्कर्ष आत्मन नत्कर्षः स्वकीयोच्चत्वदर्शनं, मानपर्यायः, अपि चेति समुच्चये, ' तहा इति ' तथा परपरित्नवः परेषां परान्नवकर. ॥४६॥ For Private And Personal Page #472 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra पदेश ॥४६॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir णं, सोऽपि मानहेतुत्वान्मान उच्यते परस्य निंदनं निंदाकरणमपि मान नव्यते. असूया गुणेषु दोषाविष्करणं मानपर्यायः ॥ ४ ॥ ॥ मूलम् ॥ - दीला निरोवयारितां । निरवणामया अविलन || परगुण पन्नायणया जीवं पाऊंति संसारे ॥ ५ ॥ व्याख्या -' हीला इति ' दीलनाशब्देन दीलनं परेषां जात्याद्युद्घाटनं मानपर्यायः, निरुपकारित्वमुपकाररहितत्वं मानः कथ्यते, निरवनामता स्त वनम्रत्वमिति यावत् अविनयो गुर्वादेरन्युवानासनप्रदानादेरकरणं, सोऽपि मानपर्यायः, परेषां गुणा ज्ञानादयस्तेषां प्रच्छादनतााबादनं मानपर्यायः, एते सर्वेऽपि मानपर्यायाः सेव्यमानाः संतो जीवं प्राणिनं संसारे चतुर्गतिरूपे पातयंति, श्रतः शत्रुकार्यकारित्वान्मान - स्त्याज्य एवेत्यर्थः || ५ || मायापर्यायानाह - ॥ मूलम् || - मायाकुडंगिपचन्न - पावया कूरुकवमवचराया ॥ सङ्घसावो । परनिरवावहारो || ६ || व्याख्या -' माया इति ' माया इति सामान्यनाम, 'कुरुं गित्ति ' महागहनं मायापर्यायः, मन्नं पापकर्मणः करणं माया कथ्यते. कूडशब्देन बद्ममा For Private And Personal मालाटी. ॥ ४६५॥ Page #473 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटा. उपदेश- यापर्यायः, कपटमपि कथ्यते, वंचनता मायया परस्परं वंचनं, सर्वेषामर्थानामसनावोऽस- त्प्ररूपणं, अन्यत्रवति कथयति चाऽन्यत्. परनिरूपस्य परकीयन्यासस्याऽपहरणमपलपनं प॥४०॥ रनिकेपापहारः स्थापनिकामोष इत्यर्थः, सोऽपि मायानेद एव. ॥ ६ ॥ ॥ मूलम् ॥-उलगेमसंवश्यरो । गूढायारत्नणं मई कुटिला ॥ वीसंनघायणंपि य । नवकोडिसएसुधि नमंति ॥ ७ ॥ व्याख्या-उलगेम इति ' मायया परं उलयतीत्यतश्यसमिति नाम. गेमशब्देन उद्मनाम कथ्यते. संव्यतिकरो मायया प्रश्रिलत्वं करोति स्वकी. यकार्यसाधनार्थ, सोऽपि मायानेदः, गूढाचारित्वं, कुटिला वक्रा मतिरपि मायान्नेदः, च पु. नर्विश्रंनघातनमपि विश्वासघातकरणमपि माया कथ्यते. एते मायापर्याया लवकोटीनां श. TA तानि नवकोटिशतानि तेष्वपि नऊंति खदायिनो नवंति, न तु मायाजनितानि कर्माएप। भुक्तानि कयं यांतीत्यर्थः ॥ ७ ॥ अथ लोजनेदानाह ॥ मूलम् ॥ लोनो अश्संचयसीलया य । किलछत्तणं अश्ममत्तं ॥ कप्पन्नमपरिनोगो। नठविणठे य आगलं ॥ ॥ व्याख्या-'लोनो इति' प्रश्रमं लोन इति सामान्य ॥४०॥ For Private And Personal Page #474 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir उपदेश- मालाटी. ॥१॥ नाम, लोनेनाऽनेकवस्तूनामेकवस्तुनो वाऽतिसंचयोऽतिसंग्रहस्तकरणशीलत्वं लोननेदः क- की थ्यते. क्लिष्टत्वं लोनेन मनसः कलुषीकरणत्वं, वस्तूपर्यतिममत्वं ममकारः, कल्प्यं नोक्तुं योग्यं यदन्नादि वस्तु तस्याऽपरिन्नोगः, कृपणतया कुत्सितानादिनोगोलोन्नन्नेदः, नष्टेऽश्वादि. के वस्तुनि, विनष्टे धान्यादिके, आगल्लं रोगादिनवनं, तन्नष्टविनष्टाकल्पं नाम लोनल्नेदः कथ्यते. ॥ मूलम् ॥-मुछा अश्बहुधाणलोन्न-या य तप्रावन्नावणा य सया॥ बोलंति महाघोरे । जरमरणमहासमुइंमि ॥ ॥ ॥ व्याख्या- मुछा इति ' मूळ मौढ्यं अर्थेषु तीव्रराग इ. ति यावत्. अत्यर्थ बहुषु धनेषु लोनस्तनावस्तत्रातिबहुधनलोनता लोननेदः, तनावेन लो. जन्नावेन मनसो नावश्चिंतनं तनावन्नावना लोनन्नेदः, 'सया इति' सदा, एते सर्वेऽपि सामान्य विशेषा लोनन्नेदाः संसारिणं महाघोरेऽतिन्नयंकरे, जरामरणान्येव प्रवाहरूपत्वान्महासमुश्स्तस्मिन् बोलंति निमजयंति, अतो दारुणत्वात्त्याज्य एव लोनः ॥ ए॥ ॥ मूलम् ॥–एएसु जो न वहिजा । तेण अप्पा जहठिन नान ॥ मणुाण माणणि- जो । देवाणवि देवयं हुन्जा ॥ १० ॥ व्याख्या-'एएसु इति ' एतेषु क्रोधादिषु कषायेषु ॥ १॥ For Private And Personal Page #475 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ४७२ ॥ www.kobatirth.org यो ज्ञाततत्वो न वर्त्तेत, कषायान्न कुर्यादित्यर्थः तेन पुरुषेण स्वकीय आत्मा यथास्थितः सत्यः कर्मभिः शुद्धस्वरूपो ज्ञातः, स कीदृशो भवति ? मनुजानां मानवानां माननीयो नवेतू, देवानामपि इंड्रादीनामपि दैवतं जवेत्, ईशदीनामपि पूज्यो जवतीत्यर्थः, देवतैव दैवतं, स्वार्थे ॥ १० ॥ अथ कषायाणां सर्पादिनिरौपम्यमाह ॥ मूलम् ॥ - जो माणगईदेश इत्युवमा ॥ Acharya Shri Kallashsagarsuri Gyanmandir ॥ मूलम् ॥ - जो जासुरं भुयंगं । पयंडदाढाविसं विघट्टे ॥ तत्तो चिय तस्संतो । रोसभुयं गोवमारामिणं ॥ ११ ॥ व्याख्या - जो जासुरं इति ' यः पुमान् जासुरं रौई भुजंगं सपै कीदृशं ? प्रचंड दंष्ट्रायां विषं यस्यैतादृशं प्रचंड दंष्ट्राविषं सर्प यो विघयति यष्ट्यादिना स्पृशति, ' तत्त इति ततः सर्पात् ' चिय इति ' निश्चयेन तस्य पुरुषस्यांतो मरणं नंवति, स इति रोषस्य क्रोधस्य भुजंगोपमानं बोध्यं, रोषभुजंगोऽपि स्पृष्टः सन् संयमजीवितं नाशयतीत्यर्थः ॥ ११ ॥ गलेइ मत्तं । कथंतकालोवमं वागदं ॥ सो तेां चिय छुज्जइ । १२ ॥ व्याख्या -' जो इति ' योऽज्ञानी पुमान् मत्तं मदोन्मत्तं, For Private And Personal मालाटो, ॥ ४७२ ॥ Page #476 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirtm.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- मालाटी. ॥७३॥ कृतांतकालो मरणकालस्तेनोपमा यस्य तदतिनयंकरस्तमेतादृशं वनगजें वनहस्तिनं आगले इति' प्रकोपयति स मूर्खः पुमान् 'तेरा इति' तेन वनगजेन, अनुस्वारः प्राकृतत्वात्, 'चिय इति' निश्चयेन 'छुऊर इति ' चूर्णीक्रियते, एवं मानस्य गजेंणात्रोपमाझे. या. मानगजोऽपि शमालानादिलंजनादिकं महांतमनर्थ करोतीत्यर्थः ॥ १२ ॥ मूलम् ॥–विसवल्लीमहागहणं । जो पविस साणुवायफरिसविसं ॥ सो अचिरेण विणस्सइ । माया विसवल्लिगहणसमा ॥ १३ ॥ व्याख्या-विसवल्ली इति ' विषवल्लीनां महनहनमतिसंकीर्ण वनं यः पुमान् प्रविशति तत्र प्रवेशं करोति. कीदृशं वनं ? ' साणुवायत्ति ' अनुकूलो यो वायुस्तत्र स्पर्शा देव विषं तेन सह वर्तमानं सानुवायुस्पर्श विषं, यस्मिन वने वायुस्पर्शा देव विषं लगतीत्यर्थः, एतादृशं विषवल्लिगहनं यः प्रविशति सोऽचिरेण स्तोककालेन — विणस्सात्ति' विनाशं प्राप्नोति. एवं मायापि विषवल्लिगहनसमा झेया ॥१॥ ॥ मूलम् ॥ घोरे नयागरे सा-गरंमि तिमिमगरगाहपूरंमि ॥ सो पविस जो प. विस । लोन्लमहासागरे नीमे ॥ १५ ॥ व्याख्या-'घोरे इति ' घोरे रौ३ 'नयागरे इ. ॥३॥ For Private And Personal Page #477 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ঘত४ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ति ' जयस्थानके एतादृशे ' सागरंमि' समुड़े तिमयो मत्स्याः, मकरा गादाश्च जीवविशेषाः, तेषां पूरो यस्मिन्नेतादृशे, बीजत्सजलजंतुपूर्णे इत्यर्थः, एतादृशे समुड़े स पुमान् प्रविशति कः ? यः प्रविशति नीमे जयंकरे लोनमहासागरे, यथा समुड़े प्रविष्टोऽनर्थं प्राप्नोति, तथा लोनसमुड़े पतितः पुमानपि महांतमनर्थ प्राप्नोतीति भावः ॥ १४ ॥ , ॥ मूलम् ॥ - गुणदोसबहुविसेसं । पयं पयं जाणिकल नीसेसं || दोसेसु जयो नविरज्ज - इत्ति कम्माल अहिगारो || १५ || व्याख्या -' गुणदास इति गुणा ज्ञानादयो मोकहेतवः, दोषाः क्रोधादयः संसारहेतवः, तेषां बहुर्विशेषो महान् विशेषो महदंतर मिति यावत् तं ' पयं पयं इति ' पदे पदे श्रीसर्वज्ञसिद्धांतं ' जाणिकण इति ' ज्ञात्वा ' नीसेसं इति' संपूर्णतया, दोषेषु क्रोधादिकेषु जनो लोको यन्न ' विरज्जइति ' न विरक्तो भवति, प्र यं कर्मणामधिकारो दोषः, एतावता जानानोऽपि कर्मवशतो दोषांस्त्यक्तुं न शक्रोतीत्यर्थः । ॥ मूलम् ॥ - श्रट्टहास केली - किलत्तणं दासखिकुजमगरु || कंदप्प नवहसणं । पर|स्स न करंति अणगारा ॥ १६ ॥ व्याख्या -' अहट्ट इति ' अट्टहासो महान् दासः, के For Private And Personal मालाटा. ॥ ४४ ॥ Page #478 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नुपदेश- ॥५॥ लीकिलत्तणं नाम परस्य क्रीमायामसंबध्वचनन्नाषणं तत्केलीकिलहासः कथ्यते. हासखिड्ड मालाटी. इति ' दास्येन परांगस्य पुनः पुनः स्पर्शनं, लोकनाषया 'खसखुंटीयानुं करवू ' 'जमगरु इति ' समकालं हस्ततालप्रदानं, 'कंदप्पत्ति' कौतुककरणं, नपहसनं सामान्येन हासः, अनगारा न विद्यतेऽगारं गृहं येषां तेऽनगाराः साधवः, एतान् हास्यप्रकारान् परस्य न करंति इति ' न कुर्वति. ॥ १६ ॥ अथ रतिहारमाह ॥ मूलम् ॥-साहूण अप्परु । सरीरपलोअणा तवे अरश् ॥ सुचियवन्नो अश्पह-रिसं च नछि सुसाइणं ॥ १७ ॥ व्याख्या-'साढूण इति ' साधूनां 'अप्परुत्ति' आत्मरु. चिः, मा मां शीतातपादयः परान्नवंत्विति. ' सरीरपलोअणा इति ' स्वशरीरस्य स्वदेहस्यादर्शादिष्ववलोकनं, तपस्यरतः, शरीरं बलं नविष्यतीति बुद्ध्या ' सुचियवन्नो इति' अशी नव्योऽस्मीति स्वात्मप्रशंसनं. अतिमहति लाने जाते सति हर्षधारणं, एते रतिप्रकाराः ॥५॥ नबित्ति ' न संति सुसाधूनां, साधुनिरेते न सेव्या इत्यर्थः ॥ १७ ॥ अरतिक्षारमाह ॥ मूलम् ॥-नवेवन अ अरणा-मन अ अरमंतिया य अरश् य ॥ कलमलो अ अ. For Private And Personal Page #479 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ४७६ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गगा - याय कत्तो सुविदिया ॥ १० ॥ व्याख्या- ' नवेवन इति ' नद्वेगो धर्मसमाधेश्चलनं, ' अरणामन' अनिविषयेषु मनसो गमनं, 'अरमंतियायत्ति ' धर्मविषये मनसोरमविमुखत्वमित्यर्थः च पुनररतिर्गाढं चित्तोद्देगः, कलमलशब्देन विषयेषु मनसो व्याकुलत्वं श्रनेकाग्रता असंबद्धं मनश्चिंतनं, अहममुकं पश्यामि, अमुकस्य च परिवास्यामीति चिंतनं, एते मनःसंकल्पां अरतिप्रकाराः, ' कत्तो इति ' कुतः सुविहितानां साधूनां जवंति ? श्र पितु न भवतीत्यर्थः ॥ १८ ॥ अथ शोकछारमाह ॥ मूलम् ॥ - सोग संतावं अधि च । मत्तुं च वेमणस्तं च ॥ कारुन्नरुन्ननावं । न साहू धम्मंमि इति ॥ १९ ॥ व्याख्या -' सोगं इति ' शोकं स्वसंबंधिनि मृते शोकधारणं, संतापं गाढमुच्चाटधारणं, अधृतिं हा कथमहमेतादृशं ग्राममुपाश्रयं वा मोक्ष्यामीति चिंतनं च पुनर्मन्युमिंदिरोधमिंश्यिविकलत्वं वा, 'वेमणस्सं इति ' वैमनस्यं शोकेनात्मघातचिंतनं, कारुन्नशब्देन ईषज्ञेदनं, रुन्ननावं महता शब्देन रुदनं, साधुधर्मे स्थिताः साधव एतेषां शोकभेदानां मध्ये एकमपि नेदं नेवंतीत्यर्थः ॥ १७ ॥ अथ जयारमाह For Private And Personal मालाटा. ॥ ४५६ ॥ Page #480 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- ॥ मूलम् ॥ जयसंखोह विसान । मग्गविनेन विन्नीसियान अ ॥ परमग्गदंसणा- माल हि य । दढधम्माणं कन हुंति ॥ २० ॥ व्याख्या-नय इति 'नयं कातरत्वेनाऽकस्मा॥७॥ नीतिः, संदोन्नश्चौरादिकं दृष्ट्वा पलायनं, विषादो दीनता, मार्गविनेदो मार्गे सिंहादिकं दृष्ट्वा त्रासः, इदं पदयं जिनकल्पमार्गानुसारिणां बोध्यं, परेषामन्येषां कुतीथिकानां ये मार्गास्तेषां दर्शनानि प्ररूपणानि, नयतो वा स्वार्थतो वा, अथवा परेषां पांथानां मार्गा अध्वानस्ते षां दर्शनानि, एते सर्वेऽपि नयप्रकाराः, ' दढवम्माणं ति ' दृढो धर्मो येषां ते दृढधर्माणः, Hएतादृशा ये साधवस्तेषां कुतो नयं नवति ? ॥ २० ॥ अथ जुगुप्साधारमाह ॥ मूलम् ॥–कुन्छा चिलाणमलस-कमेसु नवेवन अगिठेसु ॥ चख्खुनियत्तमसु-नेसु नवि दवेसु दंताणं ॥ २१ ॥ व्याख्या-'कुत्रा इति ' कुबाशब्देन जुगुप्सा न विधेयेति संबंधः, केषु ? चिलाणशब्देनाऽपवित्रो मलस्तेन ' संकडेसु इति ' नृतेषु मृतकलेवरेषु ' नवे ॥७॥ वन अ इति ' नगिधरणं, केषु ? अनिष्टेषु मलिनदेहवस्त्रादिषु नगो न करणीय इत्यर्थः, पुनरशुन्नेषु कीटनहितेषु कुर्कुरादिषु व्येषु दृष्टिमागतेषु चक्षुषो नियंत्रणं पश्चाछालनं, एते. For Private And Personal Page #481 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- 4 ॥७॥ जुगुप्साप्रकारा दांतानां न संति. ॥ १॥ मालाटो. ॥ मूलम् ॥-एयंपि नाम नाऊण । मुनियवति नूण जीवस्स ॥ फेडेकण न तीर । अश्बलिन कम्मसंघान ॥ २२ ॥ व्याख्या- एयंपि इति ' एतदपि पूर्वोक्तं कषायादिनिग्रहकरणं, नामेति प्रसिौ जिननाषितं ज्ञात्वापि नूनं निश्चितं जीवस्य प्राणिनः 'मुप्रियवंति' मूढतया नवनं किं योग्यं ? अपितु न योग्यमित्यर्थः, कथं तर्हि मूढो नवतीत्याह-स्फेटयितुं न र तीयत, जीवेन कषायो दूरीकत्तुं न शक्यते. तत्र कारणमाह-यतः 'कम्मसंघानत्ति ' अष्टकमसमुदायोऽतिबलवान् वर्तते, येन परवशोऽयं जीवोऽकार्यसन्मुखः क्रियते इत्यर्थः ॥ २२ ॥ ॥ मूलम् ॥-जह जह बहुस्सुन सम्मन अ । सीसगणसंपरिखुमो य ॥ अविणिबिन असमए । तह तह सिइंतपमिणीन ॥ २३ ॥ व्याख्या-'जह जह इति' यथा यथा बहुश्रुतो जातः, बहु श्रुतमाकर्णितं येन सः, अथवा बहुश्रुताध्ययनकारी, च पुनः सम्मनो बहू- ॥ नामज्ञानिलोकानामिष्टः, पुनः शिष्यगणेन बहुपरिवारेण परिवृतः, एतादृशोऽपि यदि ‘समए इति ' जिनमार्गे जिनसिहतेऽविनिश्चितोऽज्ञातरहस्यो नवति, अलब्धानुलवो नवति । * For Private And Personal Page #482 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. उपदेश- 1 ॥ ॥ तह तह इति ' तथा तथा सिांतस्य प्रत्यनीको ज्ञातव्यः, ज्ञाततत्वः स्वल्पश्रुतोऽपि मोद- मार्गाराधक इति नावः ॥ २३ ॥ अथ शहिगारवमाह ॥ मूलम् ॥-पवराई वचपायासपो-वगरणा एस विनवो मे || अवि य महाजणनेया । अहंति अह शढिगारविन ॥२॥ व्याख्या-'पवराई ति' प्रवराणि प्रधानानि वस्त्राणि पात्राणि आसनान्युपकरणानि, एतेषां इंच, इत्येवमादिरेषोऽयं मे मम विनवः सं. पत्तिर्वर्तते, अपिचेति पुनरर्थे समुच्चये वा, महाजनानां प्रधानलोकानां नेता नायकोऽस्मि, अहमेतादृशोऽस्मीति चिंतनेन झझिगारववान् कथ्यते. 'अह इति ' अथवा अप्राप्तामपि श. हिं यो वांति सोऽपि शहिगारववान् ॥ २४ ॥ अथ रसगारवमाह ॥ मूलम् ॥–अरसं विरसं खूई जहो-ववन्नं च निलिए भुत्तुं ॥ निक्षाणि पेसलाणि य । मग्ग रसगारवे गि-हो ॥ २५ ॥ व्याख्या-'अरसं इति ' अरसं रसेन रहितं, विरसं जीर्णोदनादि, लूदं वल्लादिकं यथापन्न निकायां भ्रमता यादृशं लब्धमेतादृशं नक्तं पानं च नोक्तुं न वांउति, स्रिग्धानि स्नेहयुक्तानि बहुघृतसहितानि पेशलानि पुष्टिकारीणि, एतादृशा जा For Private And Personal Page #483 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटो. उपदेश नि नक्तपानानि रसो जिह्वारसस्तस्य गारवे 'गिो इति' गृो लोलुपः सन् ' मग्गति' Ka वांगति, न तु यथाप्राप्तानीत्युक्तो रसगारवः ॥ २५॥ ॥ ॥ मूलम् ॥-सुस्सूस सरीरं । सयणासणवाहणापसंगपरो ॥ सायागारवगुरुन। 5कस्स न देश अप्पाणं ॥ २६ ॥ व्याख्या-'सुस्सूसइत्ति ' शुश्रूषते स्नानादिना शरीरं, स्वशरीरशोन्नां करोतीत्यर्थः, शयनं सुकुमालशय्या, आसनं पादपीगदि, तेषां 'वाहणा इ. ति' कारणं विना सेवन, तत्र प्रसंग आसक्तिः, तस्यां परस्तत्परः, एतादृशः सातागारवेJण गुरुको, गुरुरेव गुरुकः, दुःखस्यात्मानं न ददाति, आत्मनो दुःखं न ददातीत्यर्थः ॥ ६॥ - अश्यिधारमाह ॥ मूलम् ।।-तवकुल गयानंसो । पंडिच्चफंसणा अणिठपहो ॥ वसणाणि रणमुहाहि य । इंदियवसगा अणुहवंति ॥ २७ ॥ व्याख्या- तवकुल इति ' तपो हादशविधं, कु. ल पितृपक्षः, गया स्वशरीरशोना, एतेषां ब्रशो नाशो नवति, पांडित्यस्य चातुर्यस्य 'फंसणा इति' मलिनता, अनिष्टपथो महान् संसारमार्गस्तं वईयतीत्यर्थः, ' वसणाणि इति' ॥४ ॥ For Private And Personal Page #484 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नुपदेश- मालाटी, ॥ १॥ अनेकान्यापन्मरणादिकानि कष्टानि, च पुनः रणमुखानि संग्राममुखे पतनानि, इंडियवशव- र्तिनः पुरुषा एतान्पदार्थाननुन्नवंति ॥ २७ ॥ ॥ मूलम् ॥–सद्देसु न रजिज्जा । रूवं दहुं पुणो न इस्किजा ॥ गंधे रसे अ फासे । अमुविन नजमिज मुगी ॥ २ ॥ व्याख्या-' सद्देसु इति' शब्देषु वीणास्त्रीगीतादिकेषु न रज्येन्न रक्तो नवेत, रूपं च्यादीनां शरीरावयवसौंदर्यं दृष्ट्वा पुनः पुना रागबुद्ध्या नेवेत न विलोकयेत्. गंधे कर्पूरादिसुगंधव्ये, रसे समीचीने शर्कराप्रमुखाणामास्वादे, स्पर्श सुकोमलशय्यादीनां, एतेष्वमूर्वितः सन मुनिः साधुः ‘नजमिजत्ति' धर्मविषये नद्यम कुर्यात्. ॥ मूलम् ॥–निहयाणि हयाणि य । इंदियाणि घाएहणं पयत्तेणं ॥ अहियो निहया। हियकजे पूयणिज्जाई ॥ ३५ ॥ व्याख्या- निहयाणि इति ' साधूनामिझ्यिाणि निहतानि वर्तते, रागषकरणाऽनावेन, अथ चेंशियाणि अहतान्यपि वर्तते, आकारदर्शनेन स्व. विषयग्रहणेन च, किंचिद् हतानि किंचिदहतानि, एतादृशानींश्यिागि, णमिति वाक्यालंकारे, घातयत वशीकुरुत प्रयत्नेन, अहितेऽ स्वकीयविषये रागषकरणरूपे 'निहयाई इति ' ई. ॥ १॥ ११ For Private And Personal Page #485 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ४८२ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir योग्यानि हितकार्ये सिद्धांतश्रवणादिके च पूजनीयानि, पूजितुं रक्षितुं योग्यानीत्यर्थः ॥ ॥ १५ ॥ अथ मदद्दारमाह ॥ मूलम् || - जाइकुलरूवबल सुत्र । तवलानेस्तरिय मयमत्तो ॥ एयाई चिय बंधइ । असुहाई बहुं च संसारे ॥ ३० ॥ व्याख्या - ' जाइ इति ' जातिर्ब्राह्मणादिका, कुलं स्वकीयो वंशः, रूपं शरीरसौभाग्यं, बलं शरीरसामर्थ्यं श्रुतं शास्त्रज्ञानं, तपः षष्टाष्टमादि, लाजो व्यादिप्राप्तिः, ऐश्वर्ये प्रभुत्वं एतेषां अष्टानां पदानां यो मदोऽहंकारस्तेन मत्तो गर्वकारकः पुमान् एतानि जात्यादीनि ' चिय इति निश्वयेन बध्नाति, अशुमानि ' बहु इति ' बहुशो वारान संसारे वर्त्तमानो जीवः, यस्य वस्तुनो गर्व करोति तदस्तु आगामिनि नवे हीनतरं प्राप्नोतीत्यर्थः ॥ ३० ॥ ॥ मूलम् ॥ - जाइइ उत्तमाए । कुले पहाणंमि रूव मिस्तरियं ॥ बलविज्जाइतवेण य । लानमएणं वाजेखिंसे || ३१ ॥ व्याख्या- ' जाइ इति ' उत्तमया जात्या, मदीया जातिरुत्तमा, त्वदीया जातिनेत्यादिप्रकारेण यः परं खिंसतीति संबंधः, प्रधानकुले स्थितः सन् For Private And Personal मालाटा. ॥ ४८२ ॥ Page #486 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- यः परकीयं कुलं निंदति, यो रूपं खिंसति, अनेन प्रकारेण ऐश्वर्यं यः खिसति, बलेन साम- मालाटी. येन विद्यया ज्ञानेन तपसाथवा लान्नमदेन लान्नाहंकारेण यः परं खिसेनिंदति, तस्य किं ॥४३॥ जवतीत्याह-॥३१॥ ॥ मूलम् ।।-संसारमणवयग्गं । नीयठाणाई पावमाणो य ॥ नम अणतं कालं । तमान मए विवजिजा ॥ ३२ ॥ व्याख्या-संसार इति ' संसारे चतुर्गतिन्त्रमणरूपे, 'अ. पवदग्ग इति ' अनंते, सप्तम्यर्थे वितीया, नीचस्थानानि दीनजात्यादिकानि प्राप्नुवन् लन्नमानो ब्रमति अनंतकालं यावत्, अनंतसंसारवाईनं करोतीत्यर्थः, तस्मात् प्राज्ञः पुमान् म. से दान् विवर्जयेदित्यर्थः ॥ ३५ ॥ ॥ मूलम् ॥-सुवि जइ जयंतो । जाश्मयाईसु मुन जोन ॥ सो मेअजरिसी ज-2 हा । हरिएसबलुब परिहाइ ॥ ३३ ॥ व्याख्या-' सुवि इति ' गाढमपि यतिः साधुर्यत- ॥ ३॥ मन यतनां कुर्वाणोऽपि यो जातिमदादिषु मुह्यति गर्व करोति, 'जोन इति' यः कोऽपीत्यर्थः, स पुमान् यथा मेतार्यकृषिस्तथा जात्यादिहीनतां प्राप्नोतीत्यर्थः, हरिकेशिबलनामा साधुस्त For Private And Personal Page #487 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश ॥४॥ इत् 'परिहाइत्ति ' जात्यादिन्निः परिहीनो नवति, अनयोः संबंधस्तु पूर्वमुक्तः ॥ ३३ ॥ मालाटो. ॥ मूलम् ॥ इविय सुसंकिलिलु । वसहिं शनिकहं च वजंतो ॥ इचिजसंनिसिजं । निरूवणं अंगुषंगाणं ॥ ३४ ॥ गतं मदघारं, अथ ब्रह्मचर्यगुप्तिधारमाह-व्याख्या-'इछि इति ' स्त्री मानुषी दैवी वा पशवस्तियेचस्तैः संक्लिष्टं सहितमित्यर्थः, एतादृशीं वसतिं नपाश्रयं, च पुनः स्त्रीकयां वेषरूपादिकां वर्जयन, इदं ब्रह्मचर्यगुप्तिक्ष्यं, स्त्रीजनस्योचितानंतरं यावत् संनिषद्या तदासनं तत्रावस्थानं वर्जयेदिति तृतीयं गुप्तिस्थानं, स्यादीनां अंगोपांगानि चक्षुर्मुखहृदयादीनि तेषां निरूपणं रागबुद्ध्या अवलोकनं वर्जयदिति चतुर्थः ॥ ३५ ॥ मूलम॥-पुवरयाणुस्सरणं । विजणविरहरूवविलवं च ॥ अश् बहुअंअश् बहुसो। वि. वजंतो अ आहारं ॥ ३५ ॥ व्याख्या-' पुवरया इति' पूर्व शीलधारणात् गाईस्थ्ये यस्ता कामक्रीडा तस्यानुस्मरणं न विधेयमिति पंचम, स्त्रीजनानां विरहरूपो यो विलापशब्देन ॥४॥ विलापवचनं तदाकर्णनमपि रागहेतुत्वात् त्याज्यमिति षष्ठं गुप्तिस्थानं, 'अश्बहुअंति' आकं यावत् पूर्णं, अतिस्निग्धमधुरत्वादिना बहुप्रकारं वा, आहारमेतादृशं सरसं विवर्जय For Private And Personal Page #488 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. नपदेशन आहारनिष्टं ब्रह्मगुप्तिक्ष्यं ॥ ३५ ॥ ॥ मूलम् ॥-बजतो अविनूसं । जज इह बंजचेरगुत्तीसु ॥ साढू तिगुत्तिगुत्तो । नि॥५॥ हुन दंतो पसंतो य ॥ ३६ ॥ व्याख्या- वजंतो इति' च पुनः विनूषां शरीरशोनां विव जयन, इदं नवमं, यतेत नद्यमं कुर्यात्, 'इह इति ' एतासु ब्रह्मचर्यगुप्तिषु रक्षणार्थ यत्नं कुयादित्यर्थः, कः? साधुः, कीदृशः? तिसन्निर्गुप्तिन्निनिवृत्तिरूपानिर्गुप्तो निरुक्ष्मनोवाकाययोग इत्यर्थः, पुनः कीदृशो ? निनृतः शांतत्वेन निर्व्यापारः, पुनः कीदृशो ? दांतो दमनपरः, पुनः प्रशांतो जितकषायबलः ।। ३६ ॥ ॥ मूलम् ॥--गुनोरुवयणकरको-रुअंतरे तह थणंतरे दईं ॥ संहर तन दिष्टिं । न य बंधश् दिठिए दिठिं ॥ ३७ ॥ व्याख्या-'गुनोरु इति ' गुह्यं स्त्रीचिन्हं नुरुशब्देन जंघायुग ल, वदनं मुखं कदा बाह्वोर्मूलं, नरसशब्देन हृदयं, तेषां अंतराणि, तथा 'श्रणंतरे इति * स्तनयोरंतरे 'दुहुँ इति ' दृष्ट्वा, ततस्तस्मात् स्थानकात् दृष्टिं संहरति, न बंधयति न मेलय. ति दिठिएत्ति' स्त्रीदृष्टया साई स्वकीयां दृष्टिं, कार्ये समापतिते न्यग्वदनः स्त्रियमालापये . ॥ ५॥ For Private And Personal Page #489 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ४८६ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir दित्यर्थः, नक्तं ब्रह्मचर्यहारं षष्टं ॥ ३७ ॥ || मूलम् ॥ - सप्राएल पसचं । प्राणं जाणइ य सब परमहं ॥ सनाए वहू॑तो । खसे खो जाइ वेरग्गं ॥ ३८ ॥ व्याख्या - अथ सप्तमं स्वाध्यायद्वारमाद ' सप्राएत्ति' स्वा ध्यायेन वाचनादिपंचप्रकारेण प्रशस्तं जव्यं ध्यानं धर्मध्यानादि समायाति, अथ च जानाति सर्वं परमार्थं वस्तुस्वरूपं, स्वाध्याये वर्त्तमानस्य साधोः कले कले वैराग्यं जायते, रागदेषविषोत्तर निर्विषो भवतीत्यर्थः || ३८ ॥ ॥ मूलम् ॥ मदतिरियलोए । जोइसवेमालियाय सिद्धीय || सवो लोग लोगो । सनायविनरस पच्चरको || ३ || व्याख्या -' न इति ' न इति ऊर्ध्वलोकस्वरूपं 'अद इति ' अधोलोकस्वरूपं तिरियलोएत्ति ' तिर्यग्लोकः, ज्योतिष्काः चंडसूर्यादयः, वैमानि का विमानवासिनः, सिद्धिशब्देन मोक्षस्वरूपं, सर्वोऽयं लोकश्चतुर्दशरज्जुप्रमाणो, अलोको लोकनिन्नोऽपरिमितः, स्वाध्यायविदः सिद्धांतज्ञातुर्मुनेः प्रत्यक्षः साक्षात् वर्तते, स्वाध्यायेन सर्वमपि लोकालोकस्वरूपं जानातीत्यर्थः ॥ ३९ ॥ For Private And Personal मालाटा. ॥ ४८६ ॥ Page #490 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org नपदेश- ॥४ ॥ ॥ मूलम् ॥-जो निञ्चकालतवसं-जमुज्जुन न करे। सनाय ॥ अलसं सुहसीलजणं मालाटी, । नवि तं गवे साहुपए ॥ ४० ॥ व्याख्या-' जो निच इति ' यः साधुर्नित्यकालं निरंतर तपसि अथ च संयमे पंचावरोधरूपे नद्युक्तो नवत्युद्यमवान् नवति. ' सनायं इति ' स्वाध्यायं अध्ययनाऽध्यापनादिरूपं न करोति, स्वाध्याये नद्यमं न करोति, तदा तमलसमालस्ययुक्तं ' सुहसीलजणं इति ' सुखलंपटं मुनिं साधुपदे साधुमार्गे जना नैव स्थापयंति. ज्ञानक्रियान्यां मोद इत्यर्थः ॥ ४० ॥ नक्तं स्वाध्यायक्षारं सप्तम, अथाष्टमं विनयधारमाह ॥ मूलं ॥–विण सासणे मूलं । विणीन संजमे नवे ॥ विणयान विप्पमुक्कस्स । कधम्मो कन तवो ॥४१॥ व्याख्या–विणन इति' विनयः शासने हादशांगरूपे जि. ननाषिते मूलं धर्ममूलं वर्तते. विनयवान संयतः साधुर्नवति, विनयाहिप्रमुक्तस्य रहितस्य। ब्रष्टस्येति यावत्, कुतो धर्मः? कुतस्तपः? विनयमंतरा धर्मोऽपि न, तपोऽपि नेत्यर्थः ॥१॥ ॥ ७॥ ॥ मूलम् ॥–विणन आवद सिरि । लदा विणीन जसं च कित्तिं च ॥ न कया 5विणी । सकजसिद्धिं समाणे ॥ ४२ ॥ व्याख्या-'विणन इति' विनयः श्रियं बाह्या For Private And Personal Page #491 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalashsagarsuri Gyanmandir नपदेश- मालाटो, ॥४॥ न्यतररूपां लक्ष्मी प्रापयति, अथ च विनीतः पुमान् बनते. किं ? यशः सर्वदिग्व्यापि, अ- च कीर्तिमेकदिक्प्रसारिणी, न कदाचिदपि उर्विनीतः पुमान् स्वकीयस्य सिहि निष्पत्ति समानयति प्रापयति, अविनीतस्य कार्यसिदिन नवतीत्यर्थः ॥ ४२ ॥ नक्तं विनयधारमथ तपोधारमाह ॥ मूलम् ॥-जह जह खमा सरीरं । धुवजोगा जहजहा न हायति ।। कम्मरकन अविनलो । विवित्तया इंदिअदमो अ॥ ४३ ॥ व्याख्या-'जह जद शति' यथा यथा द- मते शरीरं न्यूनवलं न नवति. ध्रुवयोगा नित्ययोगाः प्रतिलेखनाप्रतिक्रमणादिका यथा यथा न हायतिनि' न हीना नवंति, कत्तुं शक्यते इति नावः, एवं तपः कुर्वतां विपुलो विस्ती. ः कर्मक्षयः स्यात्. 'विवित्तया इति' विविक्ततया, अयं जीवो देहानिनो, देहश्च जीवानि. र न इति नावनया इंदियाणां दमोऽपि नवति ॥ ३ ॥ ॥ मूलम् ॥-जर ता असक्कणिज । न तरसि काकण तो इमं कीस ॥ अप्यायन न कणसि । संजमजयणं जजोगं ॥ ४ ॥ व्याख्या-यदि तावत् दे शिष्य! 'असक्कणिजं ॥४ ॥ For Private And Personal Page #492 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- ॥भए ति ' अशक्यमेतत् निक्षुप्रतिमातपःप्रभृति न तरसीति न शक्रोषि कत्तुं, एतत्कत्तुं यदि न मालाटी. समर्थोऽसीत्यर्थः, 'तो इति' तर्हि हे जीव इमां प्रसिह ‘कीस इति' कथमात्मायत्तां स्वाधीनां संयमयतनां, पश्चादुक्तक्रोधादिजयं कथं न करोषि ? कथनूतां संयमयतनां? 'जइजोग इति ' यतियोग्यां साधूनां योग्यां ॥ ४४ ॥ नक्तं तपोधारं. ॥ मूलम् ॥-जायंमि देहसंदेह-पंमि जयणाए किंचि सेविजा ॥ अह पुण सज्जो अब निरु-जमो अ तो संजमो कत्तो ॥ ४५ ॥ व्याख्या-'जायंमि इति ' देहसंदेहे शरीरसंदेहे जाते सति महति रोगादिकष्टे समुत्पन्ने सतीत्यर्थः, यतनयाऽाज्ञापूर्वकं किंचित्सावद्यमपि अशुइमिति यावत् सेवेत गृह्णीयात्. अथ यदि षश्चात्पुनः सजो निरोगी जातः, परं निरुद्यमी शुक्षहारग्रहणं न करोति, अशुई गृह्णाति, ' तोऽति' तदा तस्य संयमः कुतः? आझा. विरुवाचरणादित्यर्थः॥ ४५ ॥ ॥धना ॥ मूलम् ॥-मा कुणन जर तिगिर्छ । अहियासेऊण जश् तर सम्मं ॥ अहियासं. तस्स पुणो । ज से जोगो न हायति ॥ ४६ ।। व्याख्या-'मा कुणन इति' मा करोतु For Private And Personal Page #493 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश मालाटो, ॥४० यतिः साधुश्चिकित्सां रोगप्रतिक्रियां, 'अहियासेकण इति ' अध्यासितुं यदि तं रोगमिति स- मर्यो नवति, सम्यकप्रकारेण यदि तं रोगमध्यासितुं दंतुं समर्थो नवति, तदा तत्मतिक्रिया न कार्येत्यर्थः, पुनरध्यासतस्तितिक्षतः 'सेइति ' तस्य साधोर्यदि नित्ययोगा प्रतिलेखनादिकाः प्रहीना न नवंति तदौषधं न करोति, यदि च संयमयोगाः सीदति तदा नैषजं करोतीत्यर्थः ॥ मूलम् ॥—निच्च पवयणसोहा-कराण चरणजुाण साहूणं ॥ संविग्गविहारीणं । सवपयत्तेण कायवं ॥ ७ ॥ व्याख्या-' निचं इति' नित्यं प्रवचनस्य जिनशासनस्य शोनायाः कराः कारकास्तेषां, चरणे चारित्रे नद्यतानामुद्यमवतामेतादृशानां साधूनां. कीदृशानां? संवेगो मोहालिलाषस्तेन विहरतीत्येवंशीलाः संवेगविहारिणः, एतादृशानां साधूनां स. वेण प्रयत्नेन शरीरशक्त्या वैयावृत्त्यं कार्यमित्यर्थः ॥ ७ ॥ ॥ मूलम् ॥–हीणस्स विसुःपरूवगस्स । नाणाहियस्स कायवं ॥ जणचित्तगाहणछ। करिति लिंगावसेसेवि ॥ ४० ॥ व्याख्या-'हीणस्त इति' हीनस्य चारित्रेण न्यूनस्यापि शिथिलाचारस्यापीत्यर्थः, एतादृशस्यापि शुक्ष्मरूपकस्य शुक्ष्नाषकस्य ज्ञानेन सितज्ञाने ॥ए॥ For Private And Personal Page #494 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- ॥४१॥ नाधिकस्य संपूर्णस्य वैयावृत्त्यं 'कायचं इति' कार्य, क्रियाहीनस्यापि झानिनो वैयावृत्त्यमुमालाटी. चितमित्यर्थः कुतः? जनानां लोकानां चिनानि, तेषां ग्रहणाथै रंजनार्थ, एते धन्या गुणवं. तोऽप्युपकारबुद्ध्या निर्गुणस्यापि वैयावृत्त्यं कुर्वतीति लोकचित्तप्रसत्त्यर्थ, 'लिंगावसेसेविति' लिंगमात्रधारकेऽपि वैयावृत्त्यं कुर्वति. लोकापवादनिवारणार्थ क्रियाहीनस्यापि वेषधारिणो वैयावृत्त्यं विधेयमित्यर्थः ॥ G!! 'समिश्कसायवारकेत्यादि' गाथादशकस्याओं निरूपितः, अधुना लिंगधारिस्वरूपमाह ॥ मूलम् ॥–दगपाणं पुप्फफलं । अणेसणिजं गिहचकिच्चाई ॥ अजया पमिसेवंती। र जश्वेसविडंबगा नवरं ॥ ४ए ॥ व्याख्या-'दगपाणं इति' दगपाणं शब्देन सचित्तजलपानं, पुष्पं जात्यादीनां, फलमाम्रादीनां, 'अणेसणिऊ इति ' प्राधाकर्मादिदोषऽष्टमाहारादि, अयता असंयताः प्रतिसेवंते प्रतिकूलमाचरंति, न वरं केवलं ते वेषविम्बका एव, न तु स्व. ॥४ ॥ रूपमपि परमार्थसाधका इत्यर्थः ॥ ४ ॥ ॥ मूलम् ॥-नुसन्नया अबोही । पवयणनपावणा य बोहिन ॥ नसनोवि वरं पिहु। For Private And Personal Page #495 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटो. नपदेश- पवयनप्रावणापरमो ॥ ५० ॥ व्याख्या-नसन्नया इति' एतादृशानां भ्रष्टाचाराणाम- Jo वसन्नता परानवो नवति, अबोधिर्धर्मप्राप्त्यत्नावः स्यात् यतः प्रवचनस्य, शासनस्योनावना॥४॥ यां प्रत्नावनायां वहितायां सत्यां बोधिरूपं फलं नवति, न तु प्रवचनहीलनायां कृतायामिः त्यर्थः, 'नसनोवित्ति' अवसनोऽपि कर्मपारवश्येन शिथिलाचारोऽपि वरं श्रेष्टः, यदि 'पिहुत्ति' पृथुपथुतरं यथा स्यानथा प्रवचनस्य शासनस्योनावना प्रस्तावना शोनेति यावत्, तस्यां परमः प्रधानो नवति. व्याख्यानादिना शासनप्रनावकोऽवसत्रोऽपि वरमित्यर्थः ॥५॥ ॥मूलम् ॥-गुणहीणो गुणरयणा-यरेसु जो कुण तुल्लमप्पाणं ॥ सुतवस्सियो अ होला । सम्मत्तं कोमलं तस्स ॥५१ ॥ व्याख्या-'गुणहीणो इति' गुणेन चारित्रादिना हीन एतादृशो गुणरत्नाकरैर्गुणसमु साधुनिः साई यः स्वकीयमात्मानं तुल्यं करोति, वयमपि साधव इति मन्यते, तस्य पुरुषस्य सम्यक्त्वं कोमलमसारमात्स मिथ्यादृष्टिरित्यर्थः ॥ मूलम् ।।-नसनस्स गिहिस्स व । जिणपवयणतिवन्नावियमश्स्स ॥ कीर जं अ. वजं । दढसम्मत्तस्स वबासु ॥ ५५ ॥ व्याख्या-नसनस्सेति ' अवसन्नस्य पावस्था ॥ ए॥ For Private And Personal Page #496 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ ४९३ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir दिकस्य वायवा गृहस्थस्य, कीदृशस्य ? जिनस्तीर्थकरस्तस्य प्रवचने सिद्धांते धर्मेण तीव्रजावता मतिर्यस्य तस्य जिनधर्मरागरक्तस्यैतादृशस्याऽवसन्नस्य श्रावकस्य वा ययावृत्यादि क्रियते, तत्सर्वमनवद्यं निष्पापं निर्दूपणमिति यावत् कीदृशस्य ? दृढसम्यक्त्वस्य निश्वलदर्शनस्य, कदा वैयावृत्त्यादि करोति ? अवस्थासु क्षेत्रकालाद्यवस्थासु ॥ ५२ ॥ ॥ मूलम् ॥ - पासठोसन्नकुसील - वायसंसतं जणं महाबंद ॥ नाऊणं तं सुविदिया । सवपयत्ते वज्जति ।। ५३ ।। व्याख्या -' पासो इति ' पार्श्वे ज्ञानदर्शनचारित्राणां समी. तिष्टीत पार्श्वस्थः, अवसन्नश्चारित्रविषये शिथिलाचारः, कुशीलः, नायशब्देन यो ननएनाद् ज्ञानविराधकः, ' संसत्तं जणं इति ' संसक्तो, यो यत्र यादृशो मिलति, तत्र तत्संगत्या तादृशो नवति स संसक्त इत्युच्यते यथाबंदः स्वकीयमत्योत्सूत्रप्ररूपकः, एतेषां स्वरूपं ज्ञात्वा सुविहिताः शोजनानुष्ठानाः साधवस्तं पार्श्वस्थादिकं सर्वप्रयत्नेन सर्वशक्त्या वर्जयंति, तत्संगतिं न कुर्वति, चारित्र विनाशकारित्वादित्यर्थः || ५३ || अथ पार्श्वस्थादीनां लक्षलानि कथयति For Private And Personal मालाटी. ॥ ४९५३ ॥ Page #497 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटो, नपदेश- ॥ मूलम् ॥–बायालमेसणान । न ररकर धाइसिङपिंडं च ॥ आहारे अनिरकं । वि. गश्न सन्निहि खा ॥ ५५ ॥ व्याख्या-बायाल इति' चित्वारिंशत्संख्याका एषणा इ. ॥धए ति आहारविरया गवेषणास्तान न रक्षति, न पालयति, आहारदोषान निवारयतीत्यर्थः, च पुनर्धात्रीपिं न रक्षति, न निवारयति. 'सिज्जत्ति' शय्यातरपिं गृह्णाति. अन्नीक्ष्णं पुनः म पुनर्विकृतीवुग्धदधिप्रमुखाः कारणं विनाशाहारयति. 'सन्निहिं इति ' रात्रावश्रवा रात्रिरक्षितं वस्तु खादति जयतीत्येवंशीलः ॥ ५ ॥ ॥ मूलम् ॥—सूरप्पमाणनोजी । आहारे अनिस्कमाहारं ॥ न य मंगलीई भुंज न य निरकं हिंडर अलसो ॥ ५५ ॥ व्याख्या-'सूर इति ' सूर्यप्रमाणं नदयादारच्याऽ. स्तं यावनुक्ते इत्येवंशीलः, अन्नीक्ष्णं निरंतरमाहारमशनाद्याहरति भुक्ते, न च साधुमंडल्यां मनोजनं करोति, एकाक्येव नोजनं करोति. न च निवार्थ हिंमति ब्रमति, गोचर्या न ग- ति, अलसः सन् स्तोके एव गृहे बहुतरं गृह्णातीत्यर्थः ॥ ५५ ॥ ॥ मूलम् ॥-कीवो न कुण लोअं । लज पडिमाइ जलमवणे ॥ सोवाहणो अ pan For Private And Personal Page #498 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- मालाटी. ॥ ५॥ हिंड । बंध कडिपट्टयमकजे ॥ ५६ ॥ व्याख्या-कीवो इति' क्लीवः कातरत्वेन लोचं केशलुंचनं न करोति, 'पडिमाइति ' कायोत्सर्ग कुर्वन लजते. जलं शरीरमलं हस्तेनापनयति. 'सोवाहणोअ इति ' पादत्राणसहितो हिंडति, बभ्राति कटिप्रदेशे पट्टकं चोलपट्टकं ' अकजे इति' कार्य विना ॥ ५६ ॥ ॥ मूलम् ॥-गाम देसं च कुलं । ममाए पीढफलगपडिबझे ।। धरसरणेसु पवज्ज । वहर य सकिंचणोरित्तो ॥ ५७ ॥ व्याख्या-' गाम इति ' ग्रामे देशे अपच कुले 'म. माए इति ' ममतया विचरति, एतानि मदीयानीति ममत्ववान, पीठफलकेषु प्रतिबदः, व. कालं विनापि शेषकाले तक्षक इत्यर्थः, 'घरसरणेसु इति ' गृहाणां पुनर्नवीनकरणे प्रसज्यति प्रसंगं करोति, चिंताकारको नवतीत्यर्थः, विहरति विहारं करोति — सकिंचणोति' सुवर्णादिश्यसहितः सन् अहं रिक्तोऽस्मि, व्यरहितो नियोऽस्मीति लोकानामग्रे कथयति. ॥ मूलम् ॥-नहदंतकेसरोमे । जमे अबोलधोरणो ॥ अजन वाहे पलिअंकं । अरेगप्पमाणमच्छुरइ ॥ ७॥ व्याख्या- नह इति' नखा दंताः, केशा मस्तकसंबंधिनः, ॥ ५॥ For Private And Personal Page #499 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटो, ॥ए६॥ रोमाणि शरीरसंबंधीनि च, एतेषां इंचः, तानि ' जमेति ' नूषयति. अबोलशब्देन बहुपा- नीयेन धावनं हस्तपादादीनां यस्यैतादृशः 'अजनत्ति ' अयतनया युक्तः 'वाहेश्यत्ति ' वाहयति गृहस्थवदुपभुक्ते पट्यंकं मंचकमतिरेकप्रमाणं प्रमाणातिरिक्तं संस्तारकोत्तरपट्टाधिक मास्तरति सुखशय्यां करोतीत्यर्थः ॥ ५ ॥ ॥ मूलम् ॥-सोवर य सवराई । नासठमचेयणो न वा कर ॥ न पमजतो पविसइ । निसिहियावस्सियं न करे ॥ एए ॥ व्याख्या—'सोवश्य इति' स्वपिति शयन क. रोति सर्वस्यां रात्रौ रात्रिप्रहरचतुष्टयेऽपीत्यर्थः, निसठं निर्जरमचेतनश्चेतनारहितः काष्टवत्र शयनं करोतीत्यर्थः, 'न वा करत्ति' रात्रौ गुणनादिकं स्वाध्यायं न करोति, रात्रौ रजोहरणादिना नूमिमप्रमार्जयन्नुपाश्रये प्रविशति. नैषेधिकी सामाचारी प्रवेशसमये, निर्गमनसमये चावश्यिकीं न करोति ॥ एए॥ ॥ मूलम् ॥–पाय पहे न पमजइ । जुगमयाए न सोहए इरियं ॥ पुढवीदगअगणिमारुअ-वणस्तश्तसेसु निरविरको ॥ ६० ॥ व्याख्या-पायपहे इति ' पहेति पथि मार्गे For Private And Personal Page #500 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी, उपदेश- वजन, ग्रामसीम्नि प्रविशन निस्सरन् वा न पादौ चरणौ प्रमार्जयति, युगमात्रायां युगप्रमा- Jणायां नूमौ ईयाँ न शोधयति. पृथ्वीशब्देन पृथ्वीकायः, दगशब्देनापकायः, अगणिशब्देन ॥४॥ तेजस्कायः, मारुतो वायुकायः, वनस्पतिकायस्वसकायश्च. एतेषु षट्सु जीवनिकायेषु निरपे कोऽपेक्षारहितो विराधयन्न शंकते इत्यर्थः ॥ ६ ॥ ॥ मूलम् ॥-सवं थोव नवहिं । न पेहए न य करे सनायं ।। सद्दकरो कंझकरो । लहुन गणनेयततिल्लो ॥ ६ ॥ व्याख्या-'सव इति ' सर्व स्तोकमप्युपधि मुखवस्त्रिकामात्रमपि न प्रेकते, न प्रतिलेखते. न च करोति स्वाध्यायं वाचनादिकं. रात्रौ शयनानंतर गाढं शब्दं करोतीति. ऊऊशब्देन कलहस्तं करोतीति. लघुको न तु गंन्नीरो न गुणयुक्तः, गणस्य संघाटकस्य नेदे नेदकरणे ' तत्तिल्लोति' तत्परः ॥६॥ ॥ मूलम् ॥-खित्ताईयं भुंज । कालाईयं तदेव अविदिन्नं ॥ गिएद अणुश्यसूरे। अ- सणाई अहव नवगरणं ।। ६२ ।। व्याख्या- खित्ताईयं इति' क्रोशध्यादुपरिक्षेत्रादानीत. माहारं यदाहरेनत्केत्रातीतं, कालातीतमिति यदानीताहारं प्रहरत्रयाऽनंतरं, नयति. 'अ For Private And Personal Page #501 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ ४८ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir णुश्य इति ' अनुते सूर्ये गृह्णाति, सूर्योदयात्प्रश्रममाहारं गृह्णाति, अशनादिकं चतुर्विधमाहारं, अथवोपकरणं वस्त्रादि एवंविधः पार्श्वस्थादिः कथ्यते इत्यर्थः ॥ ६२ ॥ ॥ मूलम् ॥ - वाकुले न वेश । पासवेहिं च संगयं कुलइ || निच्चमवप्राणरन । नय पेहप मजासीलो ॥ ६३ ॥ व्याख्या - 'ठवला इति ' स्थापनाकुलानि वृक्षग्लानादीनामतवक्तिकराणि तानि न स्थापयति न रक्षति, निष्कारणं तत्रादाहारार्थं गवतीत्यर्थः, च पुनः पार्श्वस्यैष्टाचारैः साई संगतं मैत्र्यं करोति, नित्यं निरंतरमपध्याने रतस्तत्परः, न च प्रेक्षा दृष्टा विलोक्य वस्तुनो ग्रहणं, प्रमार्जना रजोहरणादिकेन प्रमार्ण्य वस्तुनो भूमौ स्थापनं, तच्छीलस्तदाचरणस्वनावो नेत्यर्थः || ३६ | ॥ मूलम् ॥ - य य दवदवाए । मूढो परिजवर तहय राय लिए । परपरिवायं ह्नि । निरासी विगहसीलो ॥ ६४ ॥ व्याख्या- ' रीयइ य इति ' गच्छति ' दवदवाए इति ' स त्वरं मूर्खः सन् पराजवति ' तहय इति ' तथा ' राय लिएनि ' ज्ञानादिगुणरत्नैरधिका वृदास्तान, तैः सह स्पर्धते इत्यर्थः परेषां परिवादोऽवर्णवादस्तं गृह्णाति, निष्ठुरं कठिनं नाप For Private And Personal :मालाटो ॥ ४९ ॥ Page #502 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥४एে॥ে www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ते, इत्येवंशीलः, विकथा राजकथाद्यास्तासां शीलः स्वभावो यस्य सः ॥ ६४ ॥ ॥ मूलम् ॥ - विज्जं मंत जोगं । तेगिनं कुणइ नूइकम्मं च ॥ प्रस्कर निमित्तजीवी । आरं परिग्गदे रम || ६५ ॥ व्याख्या - विज्जं इति विद्यां देवाधिष्टितां, मंत्रं देवाधिष्टितं योगमदृश्यीकरणादि, ' तेगिनं इति ' रोगप्रतिक्रियां करोति च पुनर्भूतिकर्मेति रक्षाद्यनिमंत्र्य गृहस्थेभ्यः समर्पयति, अरकरशब्देन लेखकानामकर विद्याप्रदानं, निमित्तं शुजाशुनयोर्लनबलेन प्रकाशनं, तेन जीवतीत्येवंशीलः, आरंभः पृथिव्याद्युपमर्दः परिग्रहोऽधिकोपकरणरक्षणं, तत्र रमते तत्रासक्त इत्यर्थः ॥ ६५ ॥ ॥ मूलम् ॥ - कजेल विला नगाह - मणुजालावेई दिवसन सुइ || अजियलानं भुंजइ । इचिनिसिजारिमई | ६६ ॥ व्याख्या -' कज्जेण इति ' कार्येण विना निरर्थकमित्यर्थः, अवग्रहं स्थित्यर्थमनुज्ञापयति, गृहस्थानां भूमिकां ज्ञापयित्वा मुंचतीत्यर्थः, दिवसे स्वपिति निशं करोति, आर्यिकाया लानं साध्वीलव्धमाहारं भुनक्ति, स्त्रीणां निषद्या आसनानि, तत्रारिमते, स्त्रीणामुंबानानंतरं तत्कालमेव तत्र तिष्ठतीत्यर्थः ॥ ६६ ॥ For Private And Personal मालाटी. ॥ ४ण्৷ Page #503 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- ॥ मूलम् ॥–नचारे पासवणे । खेले सिंघाणए अणानत्तो ॥ संथारगणवहीणं । पडि- मालाटो. A कमा सवासपानरणो ॥६७ ॥ व्याख्या–नच्चारे इति' नचारो मलस्तत्र, प्रस्रवणं मूत्रं ॥५०॥ तत्र, तत्परिष्ठापने इत्यर्थः, खेलशब्देन श्लेश्म तत्र 'सिंघाणएत्ति' नाशिकामलेऽनायुक्तोऽसासावधानः, अयतनया तत्परिष्ठापक इत्यर्थः, संस्तारकस्योपरि स्थित एव प्रतिक्रमणं करोति.) कीदृशः? वासो वस्त्रं तस्य प्रावरणं प्रकर्षण वेष्टनं, तेन सह वर्तमानः, अथवा स इति निनं पदं वा अथवेत्यर्थः, संप्रावरण इति विशेषणं. ॥१७॥ ॥ मूलम् ।। न करे। पहे जश्णं । तलिपाणं तह करे परिनोगं ॥ चर अणुवावा. सो । स परकपरपस्कनमाणो ॥ ६ ॥ व्याख्या--' न करे इति' न करोति पथि मार्गे यतनां ' तलियाणंति' पादतलरक्षकाणां पादत्राणनेदानां परिन्नोगमुपत्नोगं करोति, चरति गति 'अणुबध्वासे' वर्षाकालेऽपि विहारं करोति. स्वपक्षाणां साधूनां मध्ये, परपक्षाणा- ॥५०॥ मन्यदर्शनिनां मध्येऽपमाने सति अयोग्यं विचारयतीत्यर्थः॥६॥ ॥ मूलम् ॥-संजोअ अ बहुअं । इंगालसाधूमगं अठाए ॥ भुंज रूवबलठा । न घ र For Private And Personal Page #504 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. नपदेश- रेइ अ पायपुरणयं ॥ ६॥ व्याख्या-'संजोअर इति ' संयोजयति निनजिन्नस्थितानां व्याणां आस्वादार्थ संयोगं करोतीत्यर्थः, अतिबहुकं नुक्ते, इंगालशब्देन समीचीनं नक्तादि ॥५०॥ रागबुद्ध्या जेमति. 'साधूमगं इति ' अनिष्टनक्तादि मुखविकारेण जेमति. 'अणठाए इति' क्षुधावेदनीयवैयावृत्त्यादिकारणं विना 'भुजत्ति 'नोजनं करोति. किमर्थ ? रूपबलनिमित्तं इति न धरेशत्ति ' न धारयति च पादपोंउनकं ॥ ६॥ ॥ मूलं ॥-अठमग्छचनछं । संवबरचानमासपरकेसु ॥ न करे सायबहुलो। न य विहर मासकप्पेणं ॥ ७० ॥ व्याख्या-'अठम इति ' अष्टमं तपः, षष्टं तपश्चतुर्थ तपश्च न करोति. कस्मिन् कस्मिन् दिने ? तदाह-सांवत्सरिके पर्वणि अष्टमं, चातुर्मासिके षष्टं, पदे पक्षदिवसे चतुर्दशीदिने चतुर्थ तपो न करोति, कीदृशः सन् ? सातेन बहुलः सुखशी लः सन्, न च विहरति विहारं न करोति, मासकटपेन मासकल्पमर्यादया शेषकाले सत्य- * पि क्षेत्रे इत्यर्थः ॥ ७० ॥ ॥ मूलम् ||-नीय गिल पिंक । एगागि अबए गिहचकहो ॥ पावसुआणि अहिज। ॥१॥ For Private And Personal Page #505 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ ५०२ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir हिगारो लोग हमि ॥ ७१ ॥ व्याख्या -' नीयं इति ' नीयं नित्यमेतस्मिन् गृहे एतावान् ग्राह्य इति नियतिपूर्वकं पिंडं गृह्णाति, एकाकी ' अब इति ' तिष्टति, समुदाये न तिष्टति गृदस्थानां कथाप्रवृत्तिर्यत्र तां गृहिप्रवृत्तिं करोति पापश्रुतानि ज्योतिर्वैद्यकादीनि ' हिज्ज - त्ति' अधीते पठति अधिकारं करोति, लोकशब्देन लोकानां मनांसि तेषां ग्रहणे रंजने वशीकरणे इति यावत् ॥ ७१ ॥ ॥ मूलम् ॥ - परिवइ नग्गकारी । सुई मग्गं निगूहए बालो || विहरश सायागुरुन । संजमविलेसु खित्तेसु ॥ ७२ ॥ व्याख्या - 'परिजवत्ति' पराभवति, कानू ? नयकारिण नग्रविहारिणामुपश्वं करोतीत्यर्थः, शुद्धं निर्दूषणं ' मग्गंति' मोक्षमार्ग निगूहयत्याच्छादयति बालो मूर्खः, ' विहरइति ' विचरति ' सायागुरुनत्ति ' साते सौख्ये गुरुरेव गुरुकोऽर्थापट इत्यर्थः, कविहरति ? संयमविकलेषु सुसाधुनिरनधिवासिंतेषु क्षेत्रेषु ॥ ७२ ॥ ॥ मूलम् ॥ - नग्गाइ गाइ हस्तइ । असंवुडो सया करे कंदप्पं । गिदिकज्जचिंतगोवि य । सन्ने देही गिर वा ॥ ७३ ॥ व्याख्या -' नग्गाइति नम्रतया महता शब्देन For Private And Personal मालाटा. ॥ ५०२ ॥ Page #506 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- मालाटी. ॥५०३ ॥ 'गाइत्ति' गायति, ' इसति' हसति, असंवृतो विकसितमुखः, 'सया इति ' सदैव ‘कंद- पं इति ' कंदर्पोद्दीपको प्रवृत्तिं करोति. अपिचेति समुच्चये, गृहिकार्यचिंतकः, अवसन्नाय द. दाति वस्त्रादि, गृह्णाति च तस्मात् ।। ७३ ॥ ॥ मूलम् ॥-धम्मकहान अहिज्ज । घराघरं नम परिकहंतो ॥ अगणणाइपमारोण य । अरित्नं वह नवगरणं ॥ ४ ॥ व्याख्या-'धम्मकहान इति' धर्मकथा अधीते न पति, जनचित्तरंजनार्थमित्यर्थः, च पुनः परिकथयन धर्मकयां कथयन् गृहानृहं भ्रमति गबति, गणनया साधूनां चतुर्दशसंख्यायाः साध्वीनां च पंचविंशतिसंख्याया नपकरणानि, प्रमाणेन यादृशं कल्पते चोलपट्टकादीनां मानं तस्मादतिरिक्तमधिकं संख्यया प्रमाणेन चोपकरणं वहति धारयति ॥ ४ ॥ ॥ मूलं ॥-बारस काश्यत्तिय । तिन्नि य नचारकालनूमी ॥ अंतो बहिं च अहिया- सि । अणहियासे न पमिलेहे ॥ ५ ॥ व्याख्या- वारस इति ' हादशसंख्याः ‘ काश्यति' लघुनीतियोग्याः स्थंमिलनूमयः ‘तिनियत्ति ' तिस्र नच्चारकालग्रहणयोग्याः स्थझिल ॥३॥ For Private And Personal Page #507 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेडा- ॥५॥ नूमयः, एवं सर्वा अपि सप्तविंशतिसंख्याः स्थंडिलनूमयः, नपाश्रयस्यांतर्मध्येऽय बहिश्च मालाटो 'अहियासित्ति' यद्यध्यासितुं शक्यते तदा दूरे योग्याः, 'अणहियासेति' इकितुं न शक्यते सा योग्या सनीपवर्तिनी, एतादृशी भूमिकां न प्रतिलेखति नावलोकयति ॥ ५ ॥ ॥ मूलम् ॥-गीय, संविग्गं । आयरिश्र मुअ वलइ गचस्स ॥ गुरुयो अणापुत्रा। जंकिंचिवि दे गिल वा ॥ ७६ ॥ व्याख्या-'गायचं इति ' गीतार्थ सूत्रज्ञातारं 'संविगति' मोक्षानिलाषिगं, एतादृशं 'आयरियति ' स्वकीयं धर्माचार्य 'मुअात्ति' मुंचतिर निःकारणं त्यजति. ' वलत्त' वलति सन्मुखमुनरं ददाति. 'गलस्सत्ति' समुदायस्य शि. दां ददतः सन्मुखं वदतीत्यर्थः, गुरुननापृत्य गुर्वाज्ञां विनेत्यर्थः, यत्किंचिठस्तु वस्त्रादि ददा. ति परस्मै, वाऽथवा गृह्णाति स्वयं परस्मात् ॥ ६ ॥ ॥ मूलम् ॥-गुरुपरिनोगं मुंज । सिन्जासंधारनवगरणजायं ॥ कित्तियतुमंति नास ५० ॥ । अविणीन गविन लुझे ॥ ७७ ॥ व्याख्या-' गुरु इति ' गुरुपरिनोग्यं गुरूणां परिनोग्य जोक्तुं योग्यं स्वयं भुनक्ति, शय्या शयननूमिः संस्तारकस्तृणादिमयः, नपकरणानि क For Private And Personal Page #508 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org उपदेश- ॥५०॥ पककंबलप्रमुखाणि, तेषां जातः समुदायस्तं. गुरुन्जिाषितः सन् ‘किनिय तुमंति ' किंमालाटी. - त्वमिति तुंकारेण नायते, न तु नगवन् इति बहुमानपूर्वकं. अविनीतः सन् गर्वितः सन् लु ब्ध इति विषयादिषु लंपटः सन् एवं नापते इत्यर्थः ।। ७७ ॥ ॥ मूलम् ॥-गुरुपञ्चरकाणगिलाण-सेहवालानलस्स गवस्त ॥ न करे न य पुबइ । निम्मो लिंगमुवजीवी ॥ ७० ॥ व्याख्या-'गुरु इति' गुरुप्रत्याख्याना अनशनादितपः कारकाः, ग्लाना रोगिणः, ' सेहति ' नवदीक्षिताः ‘बालात्ति' लघुक्षुल्लकाः, एतैराकुलस्य नृतस्य गठस्य समुदायस्य न करोत्युपेक्षते वैयावृत्यादि स्वयं, नैव पृवति परं झातारमहं किं करोमीति. निकम्मो इति' धर्मरहितः सन् लिंगस्य वेषमात्रस्योपजीवी नपजीवकः, लिंगेनाजीविकाकारीत्यर्थः ॥ ७ ॥ ॥ मूलम् ॥-पहगमणवसहिआहार-सयणथंडिल्लविहिपरिठवणं ॥ प्रायर नेव जा- ॥ ५॥ । अज्जावट्टावणं चेव ॥ उए || व्याख्या-' पहगमण इति' पथि मार्गे गमनं, 'वसहित्ति' नपाश्रयः स्थित्यौ, आहारशब्देनाहारग्रहणं, शयनं, श्रमिलशब्देन स्थंडिलशोधनं, For Private And Personal Page #509 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- मालाटो, ॥६॥ एतेषां पदानां यो विधिस्तं, 'परिठवणंत्ति' अशुनक्तादीनां परिष्ठापनं त्यजनं, एतत्सर्वं जा- नत्रपि निईमतया नाश्यिते, अथवा नैव जानाति. अजाशब्देन साध्वी, तस्याः ‘वट्टावणं . ति' लोकन्नापया 'वर्तावतुं' तदपि न जानाति. 'चेव इति निश्चयेन || 0 | ॥ मूलम् ।।-सबंदगमणनठाण-सोअणो अप्पणेण चरणेण || समणगुणमुक्कजोगी। बहुजीवखयंकरो नम ॥ ७० ॥ व्याख्या-'सबंद इति ' स्वेच्छया गमनमुबानमुनिवनं 'सोअणोति' शयनं यस्यैतादृशः, 'अप्परोणत्ति' आत्मना कल्पितेनाचरणेनाचारेण गछ. ति, श्रमणगुणा ज्ञानादयस्तेषां मुक्तो योगो व्यापारो येन सः, बहुजीवानां बहुप्राणिनां क. यंकरो विनाशकर एतादृशो ब्रमति. ॥ ७॥ ॥ मूलम् ॥-बछिच्च वायुपुनो। परिनमा जिणमयं अयाणंतो ॥श्रो निविनायो । न य पिवश किंचि अप्पसमं ॥ १ ॥ व्याख्या-'बछित्ति' बस्तिरिव वायुपूर्णः, यथा वा- युपूर्णो वस्तितिरुत्फुल्लो दृश्यते, तथा गर्वेण नृतः सन् परिजमणं करोति, जिनानां मतं रागादिरोगौषधमजानन् सन् स्तब्धोऽनम्रः सन् निर्विज्ञानो ज्ञानरहितो न च प्रेक्षते किंचिल्ल A ॥५६॥ For Private And Personal Page #510 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाट ॥५० ॥ वलेशमपि आत्मना समं तुल्यं. एतावता सर्वानपि तृणसमान गणयतीत्यर्थः ॥ १॥ ॥मूलम् ॥-सबंदगमणनठाण-सयणो भुंज गिहीणं च ॥ पासबाश्गणा । हवंति एमाश्या एए ॥ ७ ॥ व्याख्या- सबंद इति ' स्वेचया गमनोहानशयनः, अस्य विशेषणस्य पुनरुपादानं गुर्वाज्ञां विना गुणप्राप्तिन नवतीतिख्यापनार्थ, च पुनः ' भुजत्ति' नोज नं करोति गृहस्थानां मध्ये. पावस्थादीनां स्थानकानि, एते पूर्वोक्तानि पार्श्वस्थादीनां लकपानि नवंतीत्यर्थः ॥२॥ तर्हि साधवो न संतीत्याशंकायामाह ॥ मूलम् ॥ जो हुजन असमझो । रोगणवपिलिन रियदेहो ॥ सवमपि जहा नशियं । कयाई न तरिऊ कानं जे ॥ ३ ॥ व्याख्या- जो हुऊ इति ' यः साधुः स्वनावेनाऽसमर्थो नवेत हीनबलो नवत, वायवा रोगेण श्वासज्वरादिना पीमितः सन परान्नतः सन् जीर्ण देहो नवेत्, सर्वमपि यथा नणितं यादृशं जिनेनोक्तं तादृशमित्यर्थः, कदाचित् 'न तरिऊत्ति' न शक्रोति 'काति' कर्त, जे इत्यलंकारे ॥ ३ ॥ ॥ मूलम् ॥–सोविय नियपरिक्कम-ववसाय विश्वलं अगूरंतो ।। मुनूण कूडचरियं । ॥७॥ For Private And Personal Page #511 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- मालाटी, ॥ जई जयंतो अवस्स जई ॥ ४ ॥ व्याख्या-' सोवि य इति ' सोऽपि च निकरोगाद्या- पदि पतितोऽपि सन् निजकं पराक्रमं स्वकीय संहननबलं, व्यवसायः शरीरोद्यमः, धृतिः सं. तोषो, बलं मनोवलं, एतेषां इंछस्तानि 'अगूहंतोत्ति' अगोपयन् 'मुनूग इति' मुक्त्वा 'कूटचरियं' कूटाचरणं कपटं त्यक्त्वेत्यर्थः, यतिः साधुर्यतनं चारित्रविषये नद्यम कुर्वन्नव- इयं यतिः कथ्यते ॥ ४ ॥ अथ मायाविनः स्वरूपमाह ॥ मूलम् ।।-अलसो सठोवलितो । आलंबणतप्परो अईपमाई ॥ एवंग्निवि मनः । अप्पाणं सुष्ठिनमित्ति ॥ ५ ॥ व्याख्या-'अलसो इति' धर्मकर्त्तव्य विषये आलस्यवान्, शगे मायावी, अवलिप्तोऽहंकारी, 'आलंबणतप्परो इति' केनचिन्मिषेण प्रमादसेवने तत्परः, अत्यथै प्रमादी निशविकथादिप्रमादवान्, एवंस्थित एतादृशः सन्नपीत्यर्थः, मन्यते स्वकीयमात्मानमहं सुस्थितोऽस्मि नव्योऽस्मीति बुद्ध्या ॥ ५ ॥ अथ मायाविनां शोचनं न वति, तऽपरि कपटपतापसदृष्टांतमाह ॥ मूलम् ॥-जोविय पाडेकणं । मायामोसेहिं खाइ मुजणं ॥ तिग्गाममनवासी । ॥ ॥ 2339 For Private And Personal Page #512 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥५॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir सो सोइ कवडखवगुव ॥ ८६ ॥ व्याख्या -' जोविय इति ' योऽपि च मायावी लोकान पातयित्वात्मनो वशे कृत्वा, कैः ? माया कपटकरणं, मोषः कूटभावणं तैः ' खाइति ' वंचयति अज्ञानलोकं, स पुमान् त्रिग्रामं ग्रामत्रयं तस्य मध्ये वसतीत्येवंशील एतादृशो यः कपटरूपकः कूटतपस्वी तत् शोचति शोचं करोति तद्दृष्टांतमाह, श्रत्र कथासंप्रदायो लि रूयते - कयिन्यां पुरिएकोऽघोर शिवनामामदाधूर्त्तो वामवः परिवसति स महाकपटी म. हाधूर्तो महापापी च वर्त्तते ततोऽसौ राज्ञा देशाद्वहिर्निष्कासितः, तदा स चर्मकारदेशे गतः, तत्र गत्वा चौरपब्ब्यां चौरैः सार्द्धं मिलितः, चौराणां च कथयति यदि लोकमध्ये यूयं मदीयां प्रशंसां कुरुथ, तदाहं परिव्राजकवेषं कृत्वाऽस्य ग्रामत्रयस्यांतराऽटव्यां तिष्टामि, नवतां च बहुधनं समर्पयामि, तदा चौरैरपि तदंगीकृतं पश्चात्स ब्राह्मणस्तापसवेषं गृहीत्वा ग्रामांतराले स्थितो मासरूपणं करोति, कूटवृत्त्या चौरा अप्येवं कथयंति, धन्योऽयं महातपस्वी मासकपणपारणकपूर्व निरंतरं तपः करोति. इमां प्रवृत्तिं दृष्ट्वा सर्वेऽपि मुग्धजनास्तं वंदते, जोजनार्थं च स्वगृहे नयंति, इछानोज For Private And Personal मालाटी. ॥५०॥ Page #513 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir उपदेश मालाटो, ॥५१॥ नं समय स्वकीयगृहलक्ष्मी तस्य दर्शयंति, सर्वामपि गृहप्रवृत्तिं तदने कअयंति, निमित्ता- दिकं पचंति, सोऽपि लग्नवलेन लोकानां सर्वमागामिकस्वरूपं कथयति. पश्चात्स कूटकपको रात्रौ चौरानास्य दृष्टमंदिरेषु कात्रं दापयित्वा चौर्य कारयति. एवं चौर्य कारयता तेन ग्रामत्रयीलोका निर्धनीकृताः, एकदा ते चौरा एकस्य कृषीवलस्य गृहे क्षात्रं दातुं गताः, कात्रदानावसरे कृषीवलसुतेन ज्ञात, नष्टाः सर्वेऽपि तस्कराः, एकश्च गृहीतः, तं गृहीत्वा स राज्ञोऽग्रे समागातः, राज्ञा पृष्टं सत्यं वद ? नो चेन्मारयिष्यामि. तेनोक्तं नो महाराज अस्माकमयं कूटपकतापसो गृहं दर्शयति, तगृहे चव यं चौर्य कुर्मः, पश्चात्तापससहिताः सर्वेऽपि चौरा राझा समाकारिताः, सर्वेपि च निधनं प्रापिताः, तापसस्य चक्षुषी निष्कास्य स मुक्तः, पश्चात्स तापसो महावेदना अनुन्नवन्मनसि पश्चात्तापं कर्तुं लग्नो हा हा धिगस्तु मां, येन मया ब्राह्मणेन सता कूटतपस्विवेषं विधाय महान जना विप्रतारितो लोकानां च बहुदुःखका- रणमुत्पादित, मलिनीकृतोऽयमात्मा, नवयं दारितं, यतो यदशुनं क्रियते तत्सर्वं निंद्यमेव, परं तपस्वी नूत्वा यः पापं करोति, स त्वतीवनिंद्यो, मलिनानां मध्ये च मलिन इति स्वकी. ॥१०॥ For Private And Personal Page #514 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- यमात्मानं शोचन स तापसोऽतीवकुःखन्नाजनं जातः, एवमन्योऽपि यो धर्मविषये कपटं कामालाटी, रोति सोऽपि दुःखन्नाग्नवतीति संबंधः षट्षष्टितमः ॥ ६६ ॥ अथ विराधकस्वरूपमाह ॥ मूलम् ।।-एगागी पासछो । सबंदो गवासि नसन्नो ॥ उगमाइसंजोगा। जह बहुया तह गुरुहंति ॥ ७ ॥ व्याख्या-'एगागीति' एकाकी धर्मबंधव शिष्यरहितः ? पार्श्वस्थो ज्ञानादीनां पार्श्ववर्ती २ ‘सबंदोति' गुर्वाझारहितः ३ स्थाने एकस्मिन्नेव स्थान वसतीति स्थानवासी ४ 'सन्नो इति' प्रतिक्रमणादिक्रियाशिथिलः । एतेषां दोषाणां म. ध्ये झ्यादिसंयोगाः, ौ दोषौ, त्रयो दोषाः, चत्वारो दोषाः, पंच दोषाः, एवं मिलिताः 'ज. ह इति ' यथा यस्मिन् पुरुषे बहवो नवंति 'तह इति' तथा स गुरुविराधको नवतीत्यर्थः ॥ ७ ॥ अथाराधकस्वरूपमाह ॥ मूलम् ॥-गगन अणुनगी । गुरुसेवी अनिययवासयानत्तो ।। संजोएणं पयाणं । ॥ ५११॥ संजमाराहणा नणिया ॥ ॥ व्याख्या—'गह इति ' गच्छगतो गबमध्ये तिष्टति 'अणुनगीति' अनुयोगो ज्ञानाद्यासेवनं तत्रोद्यमवान्, गुरुसेवाकारकः, अनियतवासी मासक For Private And Personal Page #515 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश 1142211 www.kobatirth.org पादिना विहारकारी, आयुक्तः प्रतिक्रमणादिक्रियायां, एतेषां पंचपदानां संयोगेन संयमस्य चारित्रस्याराधका अणिताः, यत्रैते गुणा बहवः स विशेषेणाराधक इत्यर्थः ॥ ८८ ॥ Acharya Shri Kallashsagarsuri Gyanmandir ॥ मूलम् ॥ - निम्मम निरहंकारा | नवनत्ता नारा दंसणचरिते ॥ एकस्कित्तेवि ठिया | खवंति पोराणयं कम्मं ॥ ८९ ॥ व्याख्या -' निम्मम इति ' निर्ममा ममत्वरहिताः, निरहंकारा अहंकाररहिताः, उपयुक्ताः सावधानाः, ज्ञाने विशेषावबोधके, दर्शने तत्वधानरूपे, चारित्रे आश्रवरोधरूपे, एवंगुणविशिष्टा महापुरुषा एकक्षेत्रेऽपि एकदेशेऽपि स्थिताः संतः ' खवंतीति ' कृपयंति नाशयंति, 'पोराणयंति ' प्राचीनजवोपार्जितं कर्म ज्ञानावरणादि. ( ॥ मूलम् ॥ - जियकोइमाणमाया । जियलोजपरीसदा य जे धीरा ॥ बुढावासे वि ठिया । खवंति चिरसंचियं कम्मं ॥ ५० ॥ व्याख्या - जिय इति ' जितः क्रोधो मानो माया यैस्ते जितक्रोधमानमाया एतादृशाः, पुनर्जितलोजा लोज्नसंज्ञारहिताः, जिता : परीषदाः क्षुत्पिपासादिरूपा यैस्ते, विशेषणोज्जयपदकर्मधारयः, एतादृशा ये धीराः सत्त्ववंतः साधवस्ते बुढावासेवित्ति' वृद्धावस्थायामपि स्थिता एक क्षेत्रेऽवस्थिताः कृपयंति विनाशयति, चिरं ब For Private And Personal मालाटा. ॥ ५१२ ॥ Page #516 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ ५१३ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir हुकालं यावत्संचितमेकी कृतमेतादृशं कर्म ज्ञानावरणादि, सदाचाराणां कारकस्थानेऽपि जिनाशेत्यर्थः ॥ ० ॥ ॥ मूलम् ॥ - पंचसमिया तिगुत्ता । नज्जुत्ता संजमे तवे चरणे ॥ वाससपि वसंता | मुलिलो राहगा नलिया ॥ ५१ ॥ व्याख्या - पंच इति ' पंचभिः समितिभिः समि ताः, तिसृन्निर्गुप्तिनिर्गुप्ताः, नयुक्ता नद्यमवंतः, संयमे सप्तदशविधे, अथवा संयमे षड्कायरक्षारूपे, तपसि द्वादशभेदे, चरणे पंचमहाव्रतरूपक्रियायां वर्षशतमपि यावदेकक्षेत्रे वसंत एतादृशा मुनयः साधव आराधका नणिताः, जिनाशाप्रतिपालकानामेकत्रावस्थानेऽपि न दोष इत्यर्थः ॥ १ ॥ ॥ मूलम् ॥ तम्हा सवाणुना । सबनिसेहो य पवयले नचि ॥ श्रयं वयं तुलिज्जा । लाहाकं खिद्य वालिन || २ || व्याख्या -' तम्हा इति ' तस्मात्कारणात् ' सव्वाणुन्ना 5ति' सर्वेषां वस्तूनामनुझाडाझा, इदमित्रमेव करणीयमितिरूपा च पुनरेकांतेन सर्ववस्तूनां निषेधः, इदं नाचरणीयमित्यादिरूपः, प्रवचने जिनशासने नास्ति, स्याद्वादरूपत्वादित्यर्थः, ૫ For Private And Personal मालाटी. ॥ ५१३ ॥ Page #517 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेशा- आयं ज्ञानादिलानं, व्ययं ज्ञानादिहानि 'तुलिजाति ' तोलयेत्, क श्व ? लानाकांक्षी वणि- मालाटो, Jan गिव यथा लानार्थी वणिक् यत्र लानं जानाति तदेव वस्तु गृह्णाति, तत्साधुरपि लानाऽला॥५१॥ नादि विचारयतीत्यर्थः॥ ए॥ ॥मूलम् ।।-धम्ममि नहि माया । न य कवडं वदृश्य धम्ममि ॥ प्राणुयत्ति अणेगविहो । दसणनाणेसु अठठ ॥ ए॥ व्याख्या-'धम्ममित्ति' धर्मे साधुधर्मविषये माया नास्ति, मायाधर्मयोरत्यंतवैरत्वादित्यर्थः, न च कपटं परवंचनं धर्मे वर्तते, दर्शनझानेष्वष्टावष्टावाचारा बोधव्या इत्यर्थः । ए७ ॥ ॥ मूलम् ॥-जं जयश् अगीयछो । जं च अगीयबनिस्सिन जय ॥ वट्टावेश गर्छ । अणंतसंसारित हो ॥ एG || व्याख्या-'जं जयत्ति' यत्किंचिद्यतते तपःक्रियासूद्यम करोति, 'अगीयबो इति ' अगीतार्थः सिहांताऽननिः , यच्च पुनः 'अगीयचनिस्सिन इति ॥१४॥ अगीतार्थनिश्रितः सन्, अगीतार्थ प्रतिपद्यते इत्यर्थः ' जयत्ति' क्रियानुष्ठानं करोति, स्वयमगीतार्थः सन् गळं प्रवर्तयति, क्रियानुष्ठाने प्रेरयति, तदा सोऽनंतसंसारिको नवति; गीत ar For Private And Personal Page #518 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी. ॥१५॥ HOME नपदेश- तार्थस्येव तक्रियानुष्ठानं मोक्षफलदायि न लवतीत्यर्थः ॥ ७ ॥ ॥ मूलम् ॥ कहन जयंत साहू । वट्टावेश य जो न गर्छ । संजमजुत्तो हो । अणंतसंसारिन हो ॥ एए ॥ व्याख्या-' कह इति' हे नगवन् ‘कहनति' कयं 'जयंतोत्ति' तपःसंयमविषये यत्नं कुर्वन् 'साइत्ति' साधुः, अथ च यश्च तपःसंयमविषये ग, प्रवर्तयति, संयमेन युक्तः सहितः, एतादृशो नूत्वाऽनंतसंसारिको नवति ? एतादृशस्याऽनंतसंसारित्वं कथमुक्तमित्यर्थः ॥ एए || गुरुरेतस्योत्तरमाह ॥ मूलम् ॥-दवं खितं कालं । नावं पुरिसपमिसेवणान य ॥ नवि जाण अगीन । नस्सग्गववाईयं चेव ॥ ४० ॥ व्याख्या- दत्वं इति' व्यं क्षेत्र कालं नावं च, एतच्चतुष्ट. यमगीतार्थो न जानातीत्यर्थः, पुरिसत्ति पुरुषोऽयं योग्योऽयोग्यो वेति न जानाति, प्रतिसेव नां पापसेवनां, अनेन स्ववशेन कृतं, किं वा परवशेन कृतमिति नैव जानात्यगीतार्थः, 'न- * स्सग्गत्ति' औत्सर्गिकं, सति सामथ्र्य यथोक्तानुष्ठानस्यैव करणं ‘ववाश्यं इति ' रोगादिका रणेऽल्पदोषसेवनमपवादस्तं न जानात्यगीतार्थः, अगीतार्थस्यानुष्ठानं निष्फलमित्यर्थः॥०॥ १५॥ For Private And Personal Page #519 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- ॥ मूलम् ॥-जहठियदत्वं न याण । सचित्ताचित्तमीसियं चेव ॥ कप्पाकप्पं च तह। मालाटो 1 जुग्गं वा जस्स जं हो ॥१॥ व्याख्या- जहाठियं इति ' यथास्थितं व्यस्वरूपं न जा॥ ५१६॥ नाति, अगीतार्थत्वात्. पुनः सचित्तमिव सचित्तं सजीव वस्तु, इदमचित्तं, इदं मिश्रं वस्तु, एतदपि निश्चयेन न जानाति. ' तहति' तथा 'कप्पाकप्पं इति ' इदं कल्पनीयमिदमकपनीयमित्यपि न जानाति, वाऽथवा यत् यस्य बालग्लानादेोग्यं नवति, तदपि न जानाति. ॥ मूलम् ॥-जहठियखिनं न जाण । अक्षणे जणवए अनणि || कालंपि यस नधि जाण । सुन्निकदुनिस्कजं कप्पं ॥२॥ व्याख्या-जदठिय इति' पुनरगीतार्थो य. श्रास्थितं केलं, किं नश्कमन्न वेदं क्षेत्रमिति तत्स्वरूपं न जानाति. 'अक्षणे इति' दर. मार्गे 'जणवएत्ति ' देशमध्ये विहारे क्रियमाणे यविधिस्वरूपं नणितं, तदपि न जानाति. च पुनः कालमपि कालस्वरूपमपि न जानाति, पुनरगीतार्थः सुनिदेऽत्र च निदे यस्तु ॥१६॥ 2 कटप्यं कल्पनीयं, अथवा यदकल्पनीयं, तदपि न जानाति. ॥२॥ ॥ मूलम् ।।-नावे दगिलाण | नवि जाण गाढागाढकप्पं च ॥ सहुअसहु पुरिस For Private And Personal Page #520 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी. उपदेश- वत्थु-मवत्थु च नवि जाण ॥ ३॥ व्याख्या-नावे इति ' नावारे अयं हृष्टो नीरोगी K वर्ततेऽतोऽस्येदं देयं, अयं च ग्लानो वर्ततेऽतोऽस्येदमेव देयमेतन्न जानात्यगीतार्थः, 'गाढ ॥५१॥ इति ' महति कार्ये एतत्करणीयं, अगाढे स्वानाविके च कार्ये एताधय कल्प्यं योग्यं, च पुनः ' सहुनि ' समर्थशरीरं 'असहु इति ' असमर्थशरीरं पुरुषं न जानाति. वस्तुशब्देनाचार्यादीनां स्वरूपं, अवस्तुशब्देन च सामान्ययतिस्वरूपं स न जानाति. ॥ ३ ॥ ॥ मूलम् ।।—पडिसेवणा चना । आनट्टिप्पमायदप्पकप्पेसु ।। नवि जाण अगीन। पबित्तं चेव ज तच ॥४॥ व्याख्या-'पडिसेवणा इति' प्रतिसेवना निषिध्वस्तूनामाचरणं, चतुर्धा इति चतुर्तिः प्रकारैनवति, 'आनट्टित्ति' एकं पापं ज्ञात्वा करोति ? एकं पा. पं प्रमादेन निशदिना करोति २ एकं पापं धावनवल्गनादिना करोति ३ 'कप्पेसुत्ति' एक पापं कारणेन करोति । एतत्पापप्रकारचतुष्टयं न जानाति. अगीतार्थोऽज्ञातसिहांतरहस्यः,चे. वेति निश्चयेन यत्प्रायश्चित्तं आलोचनादि, तत्र यद्देयं तन्न जानात्यगीतार्षः ॥ ४॥ ॥ मूलम् ॥–जद नाम को पुरिसो । नयणविहूणो अदेशकुसलो य ॥ कंतारामवी. ॥१७॥ For Private And Personal Page #521 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश 11 42011 www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नीमे । मग्गपणस्स सस्स ॥ ५ ॥ व्याख्या –'जह नामेति यथेतिदृष्टांतोपन्यासे, नामेति प्रसिद, कश्चित्पुरुषो भवति कीदृशो जवति ? ' नया विहुलोत्ति ' नेत्राभ्यां विहीनोंध इत्यर्थः, पुनः कीदृशः ? न देशे मार्गज्ञाने कुशलोऽदेशकुशलो मार्गाननिश इत्यर्थः, एतादृशः कश्विदधपुरुषो जीमायां जयंकरायां कांताराटव्यां विषमाटव्यां, प्राकृतत्वात्परनिपामार्गप्रष्टस्य मार्गभ्रष्टस्य सार्थस्य लोकसमुदायस्य ॥ ५ ॥ तः, || मूलम् ॥ - इश्य देखियत्तं । किं सोन समन देखियत्तस्स ॥ दुग्गाई या तो । नवो कह देते || ६ || व्याख्या -' इवश्य इति ' तस्य सार्थस्यांधो मार्गदर्शकत्वमिठति, यदहमेतेषां मार्ग दर्शयामीति वांबति, परं सोंधः पुरुषो मार्गदर्शकत्वस्य किं समर्थः ? अपि तु न समर्थः, ' डुग्गाईति ' विषमप्रदेशान जानन् नयनाभ्यां विदीनोंधः पुरुषः कथं मार्ग दर्शयेदपितु न दर्शयेदित्यर्थः || ६ || ॥ मूलम् ॥ - एवमगीयो विहु । जिलवयापईवचख्खुपरिदीलो || दवाई प्रयाणंतो नसग्गववाइयं चेत्र || ७ || व्याख्या -' एवमिति एवं अनेन दृष्टांतेनाऽगीतार्थोऽपि हु नि. For Private And Personal मालाटा. 11426 11 Page #522 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥५१॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir श्चितं, जिनवचनानि जिननापितानि तान्येव प्रदीपो देदीप्यमानो दीपस्तद्रूपं चक्षुर्नेत्रं तेन परिहीनो रहितोंध इति यावत् ' दवाईति ' व्यादिस्वरूपमजानन् ' चेवेति ' निश्चयेन न. त्सर्गमार्गमपवादमार्ग चाऽजानन स्वयमंधः कथमन्येषां मार्ग दर्शयेदित्यर्थः ॥ ७ ॥ ॥ मूलम् ॥ कद सो जयन अगीन । कह वा कुन प्रगीयनिस्साए ॥ कद वा करेन गवं । सबालवद्वानलं सोन ॥ ८ ॥ व्याख्या -' कह इति कथमेतादृशः सोऽगीतार्थो ' जयतित्ति ' यतनां कुर्यात् ? कथं वा कर्त्तुं शक्यते, अगीतार्थनिश्रयाऽन्येनापि तपःसंयमविषये यतना ? कथं वा कर्त्तुं शक्रोति ' गवं इति ' गवप्रवर्त्तनं ? कीदृशं गवं ? बालाश्च वृक्ष - श्च बालवृद्धास्तैराकुलं सहितं ' सोनत्ति ' सोऽगीतार्थः ॥ ८ ॥ ॥ मूलम् ॥ - सुत्तेय इमं जलियं । अप्पचित्ते य देश पतिं । पचि अश्मत्तं । श्रासा या तस्स मदइ न || ए ॥ व्याख्या -' सुते य इति ' सूत्रे सिद्धांते इदमेततं कथितं वर्त्तते परस्य प्रायश्चित्ताऽनावे प्रायश्चित्तदानं तपोदानं पापाजावे तपो ददातीत्यर्थः, प्रायश्वित्ते सामान्ये पापेऽतिमात्रमधिकं तपो ददात्यगीतार्थः, तदा तस्याऽगीतार्थस्य महती ग्रा For Private And Personal मालाटी. ॥ ५१॥ Page #523 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश मालाटो. ॥॥ शातना नवति, महती जिनाज्ञाविराधना नवति ॥ ए॥ ॥ मूलम् ॥-पासायणमिचत्तं । पासायणवऊणा य सम्मत्तं ॥ आसायणानिमित्तं । कुवई दीहं च संसारं ॥ १० ॥ व्याख्या-'आसायण इति' आसायणशब्देन जिनाज्ञानं गो मिथ्यात्वमुच्यते, आशातनावर्जनं च सम्यक्त्वं कथितं, आशातनानिमित्तमाझानंगकारनेत्यर्थ, 'कुवति' करोति दीर्घ बहुलं संसारं चतुर्गतिभ्रमणरूपं ॥ १० ॥ ॥ मूलम् ॥–एए दोसा जम्हा-गीयजयंतस्सगीयनिस्साए ॥ वट्टावयगनस्स य । जो | अ गणं देयगीयस्त ॥ ११ ॥ व्याख्या-'एए इति' एते कथिता दोषा नवंति यस्मात्, कस्यैते दोषा नवंति ? अगीतार्थस्य, कीदृशस्य ? ' जयंतस्सत्ति ' तपःसंयमविषये यत्नं कुर्वातस्यापि, अगीतार्थनिश्रयाऽगीतार्थवचनेन तपः कुर्वाणस्याऽन्यस्याऽप्येते दोषाः, च पुनर्गठप्रवर्तकस्याप्यगीतार्थस्य एते दोषा नवंति, यश्च पुनरगीतार्थस्य मूर्खस्य गणं ददाति आचा- र्यपदं ददाति, तस्याप्यते दोषाः ॥ ११ ॥ ॥ मूलम् ॥-अबहुसुन तवस्ती । विहरिनंकामो अजाणिकण पहं ॥ अवराहपयस. ॥५०॥ For Private And Personal Page #524 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ।। ५२१ ।। www.kobatirth.org याई । काकरावि जो न याइ ॥ १२ ॥ व्याख्या -' अबहुसुनति श्रबहुश्रुतोऽल्पश्रुतशास्त्र एतादृशः सन् यस्तपस्वी गाढतपःकारी जवति, यश्व पंथानं मोहमार्गमज्ञात्वा 'विहरिकामोति' विहारं कर्त्तुं वांबति, अपराधानामतीचाराणां पदानि स्थानानि तेषां शतानि कृत्वापि कुर्वन्नपीत्यर्थः, यो न जानात्यंख्पश्रुतत्वादित्यर्थः ॥ १२ ॥ || मूलम् ॥ -- देसियराइयसोहिं । वयाइयारे य जो न जाणेइ ॥ श्रविसुदस्स न व | गुणसेढी तत्तिया गइ || १३ || व्याख्या -' देसिय इति ' दैवसिका दिवससंबंधिनः, 'राइयत्ति ' रात्रिसंबंधिनो येऽतीचारास्तेषां शुद्धिं न जानाति, व्रतानि मूलगुणोत्तरगुणास्तेषामतीचारान्न जानाति, अल्पश्रुत्वान्न विशुद्ध जवति अतोऽविशुदस्य पापशुद्धिरहितस्य न वृद्धिं प्राप्नोति गुणा ज्ञानादयस्तेषां श्रेणिः परंपरा वृद्धिं न प्राप्नोति ' तत्नियात्ति ' यावती व र्त्तते, तावत्येव तिष्ठति, नाधिका जवतीत्यर्थः ॥ १३ ॥ Acharya Shri Kallashsagarsuri Gyanmandir , For Private And Personal ॥ मूलम् ||पागमो किलिस्सा | जइवि करे अदुक्करं तु तवं ॥ सुंदरबुद्दी कथं । बहुपि न सुंदर होइ || १४ || व्याख्या - अप्पागमो इति ' अल्पागमो ऽल्प सिद्धां १६ मालाटी. ॥ २१ ॥ Page #525 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटो नपदेश तज्ञानः 'किलिस्सानि ' कष्टमेव सहते, यद्यपि करोत्यतिदुष्करं मासपणादितपः, तथा- Sपि स क्लेशमेव सहते, तुः पुनरर्थे, सुंदरबुद्ध्या समोचीनबुद्ध्या कृतं बह्वपि तत्तपो न सुंदर ॥५२॥ नवति, तदज्ञानकष्टतुल्यमित्यर्थः ॥ १४ ॥ ॥ मूलम् ॥–अपरिछियसुयनिहसस्स । केवलमन्निनसुनचारिस्त ॥ सवुजमेणवि कयं । अनाणतवे बहु पमर ॥ १५ ।। व्याख्या- अपरिचिय इति' अज्ञातः 'सुयनिहसति' श्रुतनिकषः सिद्धांतरहस्य येन तस्य, केवलमन्निनं टीकादिज्ञानरहितं यत्सूत्राकरमानं, तेन चरति तदनुसारेण गबतीत्येवंशीलस्तस्य, एतादृशस्य सर्वोद्यमेनापि कृतं क्रियानुष्ठा- नादि अज्ञानतपसि अज्ञानकष्टे पतति, तदुपरि दृष्टांतमाह ॥ १५॥ म ॥ मूलम् ।।-जह दायमिवि पदे । तस्स विसेसे से पहस्सयागंतो । पहिन किलि स्सा चिय | तह लिंगायारसुअमत्तो ॥ १६ ॥ व्याख्या-'जह इति ' यथा केनचित्पुरुषेण पांथस्य 'पहे इति ' पथि मार्गे ' दायंमित्ति' दर्शितेऽपि, तस्य 'पहस्सनि' पथो मार्गस्य विशेषान, दक्षिणो वायं वामो वायमित्यादिरूपानजानन्, एतादृशः ‘पहिनति ' पथि ॥२२॥ For Private And Personal Page #526 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मुपदेश- मालाटी, ॥५३॥ कः क्लेशं प्राप्नोति. 'चिय इति ' निश्चयेन मार्गे ब्रष्टो नूत्वा महदुःखं प्राप्नोतीत्यर्थः, ‘तह इति ' तथाऽनेन दृष्टांतन लिंगशब्देन साधुवेषः, आचारदाब्देन क्रिया, तयोर्धारको, लिंगाचा. रौ स्वबुद्ध्या करोतीत्यर्थः, 'सुअमित्तो इति ' सूत्राक्षरमात्रज्ञाता. ॥ १६ ॥ ॥ मूलम् ॥-कप्पाकप्पं एसण-मणेसणं चरणकरणसेहविहिं॥ पायचित्तविहिंपि यदवाश्गुणेसु असमग्गं ॥ १७ ॥ व्याख्या- कप्पाकप्पं इति' कल्पं कल्पनीयमथवाऽक पनीयं, एषणामाहारशुदि, अनेषणामाहारदोषान्, चरणसप्ततिकां, करणसप्ततिकां, नवदी. वितशिक्षाविधि, प्रायश्चित्तं दशविधालोचनादिन्नेदरूपं, तस्य विधिमजाननिति सर्वत्र संबंधः, च्यादयो व्यक्षेत्रकालनावाः, गुणा नत्तममध्यमास्तेषु विषये समग्रं संपूर्णमजानन ॥१७॥ ॥ मूलम् ॥–पवावणविहि नवठा-वणं च अजाविहिं निरवसेसं ॥ नस्सग्गाववायविहिं । अयाणमायो कहं जयन ॥ १७ ॥ व्याख्या-'पवावयण इति ' प्रव्राजनविधिं नवी- नानां दीक्षाव्यवहारमजानन्, नपस्थापना महाव्रतोच्चारणं, तविधिमजानन, अन्जाशब्देन साध्वी, तस्या विधिमजानन्, निरवशेष संपूर्णमुत्सर्गमार्गः शुक्षाचारपालनरूपः, अपवादमा ॥५३॥ For Private And Personal Page #527 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश मालाटो। ॥५॥ र्गः कारणेनापत्तौ यदायिते तत्, तयोविधिस्तं, एतान् सर्वान् गाथाक्ष्योक्तप्रकारानजानन् अबहुश्रुतो लिंगधारी ' कहं जयनत्ति' कथं यत्न करोति मोक्षमार्गाराधने ? ॥ १७ ॥ ॥ मूलम् ॥–सोसायरियकमेण य । जणेश गहिआई सिप्पसबाई॥ नजंति बहुविदा६। न चख्खुमित्ताणुसरियाई ॥ १५ ॥ व्याख्या-'सीसायरिय इति ' शिष्याचार्यक्रमण, शिष्यो विनयपूर्वकमाचार्य कलाचार्यादिकं प्रसन्नीकृत्य विद्यां गृह्णातीति क्रमेण, विनयपूर्वकं गुरुसमीपादित्यर्थः, जनैलॊकैगृहीतानि शिल्पानि चित्रादीनि, शास्त्राणि व्याकरणादीनि, तानि सम्यक् शिक्षितान्येव विज्ञानशास्त्राणि ज्ञायते, नत्वन्यथेत्यर्थः, 'नऊंतित्ति' ज्ञायते, बहुविधानि बहुप्रकाराणि, न इति न ज्ञायते चक्षुर्मात्रेण चक्षुर्दर्शनमात्रेण 'अणुसरियाई इ. इति ' अनुश्रुतानि स्वयं शिक्षितानि शोनां न प्राप्नुवंतीत्यर्थः, तदा लोकोत्तरमार्गस्य किमु कथनीयमिति नावः ॥१७॥ ॥मूलम् ॥-जह नऊमिनं जाण । नाणी तवसंजमे नवायविन ॥ तद चख्खुमित्तद रिसण-सामायारी न याति ॥ २० ॥ व्याख्या- जह इति ' यश्रोद्यमं कर्तुं जानाति ॥५ ॥ For Private And Personal Page #528 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी. उपदेश- ज्ञानी पुमान, सिहांतझानेन यादृशमुद्यमं करोति, कस्मिन् विषये ? तपसि अथ संयमे सं. - यमविषये, कीदृशो ज्ञानी ? ' नवायविन इति' नपायवित् ' तह इति' तथा चक्षुर्मात्रदर्श ॥५२५॥ नेन क्रियानुष्ठानादि कुर्वतामन्येषां समीपाद्दर्शनेन सामाचारी शुक्षाचारं न जानाति, स्व ज्ञानेन यादृशं ज्ञायते, न तादृशं परस्माद्दर्शनेनेत्यर्थः ॥ २० ॥ बा ॥ मूलम् ।।-सिप्पाणि य सवाणि य । जाणंतोवि न य गँज जो से ॥ तेसिं फलं न भुंज । इअ अजयंतो जश् नाणी ॥ १ ॥ व्याख्या- सिप्पाणि इति ' शिल्पानि चिपत्रिकर्मादीनि, शास्त्राणि व्याकरणादीनि, जाननपि यः पुरुषो न च नैव योजयति प्रवर्त्तयति, एतावता तक्रियां न करोतीत्यर्थः, स पुमान तेषां शिल्पादीनां फलं धनलानादिकं न भुनति, न प्राप्नोतीत्यर्थः, 'इअ इति ' अनेन प्रकारेण 'अजयंतोत्ति ' अयतनां कुर्वन् शानवानपि यतिः साधुर्मोक्षरूपं फलं न प्राप्नोतीत्यर्थः ॥ १॥ ॥ मूलम् ॥–गारवतियपडिवज्ञ । संजमकरणुऊमंति सीअंता ॥ निग्गंतूण गणान। हिंडंति पमायरनंमि ॥ २२ ॥ व्याख्या-' गारव इति ' गारवत्रिके रसझाइसातरूपे गारव ॥२५॥ For Private And Personal Page #529 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटो, नपदेश त्रये प्रतिबझा आसक्ताः, संयमकरणं षड्जीवनिकायरक्षाकरणं, तस्योद्यमे नद्यमविषये सी Ko दंतः शिथिलाः, एतादृशा गणान्निर्गत्य गणाबहिय हिंडंति स्वेच्छया विचरंति, पश्चात्प्रमाद॥५६॥ रूपेऽरण्येऽटव्यां परिभ्रमति ॥ २२ ॥ ॥ मूलम् ॥-नाणाहिन वरतरं । हीणोवि हु पवयणं पन्नावतो ॥ न य उक्करं करंतो। सुवि अप्पागमो पुरिसो ॥ २३ ॥ व्याख्या-नाणादिन इति' ज्ञानेनाधिकः पूर्णो ज्ञा. नाधिको वरतरं श्रेष्टः, हीनोऽपि चारित्रक्रियाहीनोऽपि हु निश्चितं प्रवचनं जिनशासनं प्रना. वयन, एतादृशः क्रियाहीनोऽपि ज्ञानी श्रेष्ट इत्यर्थः, ' न य इति' न च श्रेष्टो फुकरं मा. सकपणादि कुर्वन् सम्यक्प्रकारेण 'अप्पागमोति' अल्पश्रुतः पुरुषः क्रियावानपि झानही. नो न श्रेष्ट इत्यर्थः ॥ २३ ॥ ॥ मूलम् ॥-नाणाहियस्त नाणं । पुजश् नाणापवत्तए चरणं ॥ जस्स पुण हुऊ - कंपि । नहि तस्स पुजए काई ॥ २४ ॥ व्याख्या- नाणाहियस्सत्ति' ज्ञानाधिकस्य झानपूर्णस्य पुरुषस्य ज्ञानं पूज्यते, कथं ? यतो ज्ञानाच्चारित्रं प्रवर्तते, यस्य पुरुषस्य झ्यो ॥५६॥ For Private And Personal Page #530 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. नुपदेश- नचारित्रयोर्मध्ये एकमपि नास्ति, तस्य पुरुषस्य किं पूज्यते ? किं पूजयितुं योग्यं ? अपि तु K न किमपीत्यर्थः ॥ २४॥ ॥५२॥ ॥ मूलम् ।।-नाणं चरित्तहीणं । लिंगग्गहणं च देसणविहीणं ॥ संजमहीणं च तवं । जो चरइ निरवयं तस्स ॥ २५ ॥ व्याख्या-' नाणं इति ' ज्ञानं मत्यादि चारित्रहीनं चरति यः, लिंगग्रहणं वेषधारणं च तदर्शनविहीनं चरति, च पुनर्यः संयमहीनं षट्कायरकारूपचारित्रहीनं तपः समाचरति, एतत्सर्वमपि मोक्षसाधनं तस्य पुरुषस्य निरर्थकं निष्फलमित्यर्थः ॥ २५ ॥ ॥ मलम् ।।-जहा खरो चंदणनारवाही। जारस्त नागीन हु चंदणस्स ॥ एवं खु नाणी चरणेण हीणो । नाणस्त नागी न हु सुग्गईए ॥ २६ ॥ व्याख्या-'जहा इति' य. थेति दृष्टांते खरो रासन्नश्चंदनन्नारं वहतीत्येवंशीलो नारवाहनस्यैव नोक्ता वित्नागी नवति, न नवति हु इत्यलंकारे चंदनस्य चंदनपरिमलग्रहणस्य, एवममुना प्रकारेण 'खु इति ' निचितं झान्यपि ज्ञानवानपि चारित्रेण हीनो रहितो ज्ञानस्यैव केवलं नागी संवित्नागी नव ॥५ ॥ For Private And Personal Page #531 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटो. मुपदेश- ति, न तु सुगतर्मोदरूपायाः संविन्नागी नवति. अतः क्रियायुक्तं ज्ञान वरमित्यर्थः ॥ २६ ॥ ॥ मूलम् ॥-संपागमपडिसेवी । काएसु वएसु जो न नजम ॥ पवयणपामणपरमो ॥५॥ । सम्मत्तं कोमलं तस्स ॥ ७ ॥ व्याख्या- संपागड इति' संप्रकटं लोकसमदं प्रति सेवते निषिमाचरतीत्येवंशीलः, 'काएसुत्ति' षट्कायपालनेषु वएसुत्ति' पंचमहाव्रतरकणेषु यो 'न नजमति' नोद्यमं करोति, प्रमादं सेवते इत्यर्थः, प्रवचनस्य श्रीजिनशासनस्य पातनं लघुताकरणं, तस्मिन् परमस्तत्परः, य एतादृशस्तस्य सम्यक्त्वं कोमलमसारं बोधव्यं, अर्थात्तस्य मिथ्यात्वमित्यर्थः ॥ २७॥ ॥ मूलम् ||-चरणकरणपरिहीणो । जवि तवं चर सुदु अश्गुरुग्रं ॥ सो तिल्लं च किणंतो । कसियबुझो मुणेयवो ॥ २० ॥ व्याख्या-'चरण इति ' चरणं महाव्रताद्याचर. णं, करणमाहारशुद्ध्यादिकं, तान्यां परिहीनो रहित एतादृशः पुमान यद्यपि 'सुषु इति * अतिशयेनातिगुरुकमतिमहत्तपश्चरति तपः करोति, तथापि स पुमान् ‘तिवं इति ' ति. लानर्पयित्वा तैलं गृह्णन् बस्तिलान दारयति. 'कंसियनि' आदर्शन ददन गृह्णन् वा, प्रा. ॥५ ॥ For Private And Personal Page #532 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. उपदेश- दर्शपृष्टेन तिलान ददाति, समेनादर्शेन च तैलं गृह्णाति, तदा स बहून तिलान दारयति. अ- पत्र 'बुद्दो इति' बोग्रामवासी मूर्खस्तस्य दृष्टांतो ज्ञेयः, यथा तेन स्वल्पतैललानेन बहुति॥५॥ ला हारिताः, तथा स्वल्पेनापि चारित्रशैथिल्येन बह्वपि तपो हारयतीत्यर्थः ॥ २॥ ॥ मूलम् ॥-उजीवनिकायमहत्व-याण परिपालणाए जश्धम्मो ॥ ज पुण तान रकर । नणाहि को नाम सो धम्मो ॥ ॥ व्याख्या-'उजीवनिकाय इति' बम्जीवनिकायानां पृथिव्यप्तेजोवायुवनस्पतित्रसरूपाणां, महाव्रतानां प्राणातिपातविरमणादीनां या प्रतिपालना सम्यग्रहणं, तेनैव यतिधर्मः साधुधर्मो नवति. यदि पुनस्तानि जीवनिका. यमहाव्रतानि न रक्षति, न पालयति, तदा हे शिष्य त्वं नणाहि कथय? नामेति कोमलामं. त्रणे, स को धर्मः ? अपितु न कोऽपीत्यर्थः ॥ २० ॥ ॥ मूलम् ॥-जीवनिकायदया-विवन्जिन नेव दिस्किन न गीही ॥ जश्वम्मान चुक्को। चुक्कर गिहिदाणधम्मान ॥ ३० ॥ व्याख्या- जीव इति ' षड्जीवनिकायदयारहितो वे षधारी, नैव दीक्षितः साधुः कथ्यते, नैव गृही गृहस्थः कथ्यते मस्तकमुमत्वात्. यतिधर्मात् ॥५श्णा ५७ For Private And Personal Page #533 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटो, नपदेश चुक्को इति ' भ्रष्टः सन्, गृहिणां दानधर्मादपि चुक्कात्ति' ब्रटो नवति. यतस्तदानं शु संयमवतां न कल्पते. ॥ ३० ॥ ॥५३॥ ॥मूलम् ॥-सवानगे जह कोई । अमच्चो नरवश्स्स चित्तणं ॥ सेआणाहरणे पाव। वहबंधणदत्वहरणं च ॥ ३१ ॥ व्याख्या—' सबानगे इति' यथा कोऽपि कश्चिदमात्यः प्रधानो नरपते राज्ञः सर्वानायोगानधिकारव्यापारान् ‘घित्तूणं इति' पूर्व गृहीत्वा पश्चाशज्ञ आ झाहरणे कदाचिउल्लंघिते सति प्राप्नोति, वधो लकुटादिना मारणं, बंधनं शृंखलादिना, च्यSढरणं सर्वस्यापहारः, चकारान्मरणमपि, आझालंगकारित्वात् ॥ ३१ ॥ ॥ मूलम् ॥ तह उकायमहत्वय-सवनिवित्तीन गिह्निकण जई ।। एगमवि विराहतो अमच्चरमो हण बोहि ॥ ३२ ॥ व्याख्या— तह इति' तथा तेन दृष्टांतेन षटकाया म. हाव्रतानि च, तेषां सर्व निवृत्तीः सर्वप्रत्याख्यानानि नियमान 'गिह्निकण इति ' गृहीत्वा य- तिः साधुस्तेषां मध्ये एकमपि जीवकायं, अवैकमपि व्रतं विराधयन् अमर्त्यराइस्तीकर. त्य बोधिं तदर्पितां बोधि हंति नाशयति, जिननृपाशानंगे बोधिनाशेऽनंतसंसारित्वमित्यर्थ ॥५३॥ For Private And Personal Page #534 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी. ॥५३॥ Me ॥ मूलम् ॥ तो हयबोहि पला । कयावराहाणुस रिसमियममियं ॥ पुणोवि न- वोअहिपडिन । नम जरामरणग्गंमि ॥ ३३ ॥ व्याख्या- तो हय इति' तदनंतरं हता बोधिर्येनैतादृशः, पश्चात् कृतो योऽपराधो जिनाझानंगरूपस्तस्य ' अणुसरिसमियं इति' तस्यानुसारेणाऽनुमानेन सदृशमिदं प्रत्यक्षममितं मानरहितं फलं प्राप्नोति, किं तत्फलमित्याह-'पुगोवित्ति' पुनः पुनर्नव एवोदधिः समुश्स्तस्मिन् पतितः सन् भ्रमति, संसारमणरूपं फलं प्राप्नोतीत्यर्थः, कीदृशे नवसमुई? जरा वृझ्वं, मरणं प्राणवियोगस्तान्यां 5. गोऽतिगहनस्तस्मिन् ॥ ३३ ॥ ॥ मूलम् ॥-जश्याणेणं चत्तं । अप्पणयं नाणदसणचरितं ॥ तश्या तस्स परेसु । अ. णुकंपा नवि जीवेसु ॥ ३४ ॥ व्याख्या-'जश्या इति ' यदाऽनेन नि ग्यन जीवेन च त्यक्तं, किं ? ' अप्पणयं इति ' आत्मनो हितकारकं ज्ञानदर्शनचारित्रं, झानं च दर्शनं च चा- रित्रं चेति समाहारइंदः, तदा इति तस्मिन्नवसरे तस्य परेष्वात्मन्निन्नेषु जीवेषु अनुकंपा नास्ति, एतावता यः स्वात्मनो हितकारको न नवति, स परेषां कथं हितमाचरतीत्यर्थः, ॥५३॥ For Private And Personal Page #535 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटो. नपदेश- स्वात्मदयामूला परात्मदयेत्यर्थः ॥ ३४ ॥ IA ॥ मूलम ॥-उक्कायरिकण असंजयाण । लिंगावसेसमित्ताणं ॥ बहुअसंजमपवहो । खा॥५३॥ रोमश्लेश सुअरं ॥ ३५ ॥ व्याख्या-बक्काय इति' षद्कायरिपूणां षट्कायविराधकाना मसंयतानां मुत्कलमुक्तमनोवाकाययोगानां, लिंगावशेषमात्राणां केवलं रजोहरणादिवेषधारकाणां, बहुर्महान् योऽसंयमोऽनाचारस्तत्समुत्पन्नं पापमपि असंयमस्तस्य प्रवहः प्रवादः, कीदृशः ? ' खारोति' खारशब्देन ज्वलिततिलरदासदृशः, 'मश्लेशत्ति ' मलिनीकरोत्या. | त्मानं ' सुअरं इति गाढं सम्यकप्रकारेण वा ॥ ३५ ॥ ॥मूलम् ।। किं लिंगविरीधारणेण । कजंमि अठिए गये ॥ राया न हो सयमेव । धारयं चामरामोवे ॥ ३६ ॥ व्याख्या-'किं लिंग इति ' किमिति किं नवति ? लिंगो यतिवेषस्तस्य विझरीशब्देनामबरस्तस्य धारणं, तेन वेषावरकरणेन किं नवति ? यदि 'क जंमिनि' कार्ये संयमयतनारूपेऽस्थिते, एतावता यदि मूलतो न पालयति, तदा किमामबरेणेत्यर्थः, तत्र दृष्टांतमाद-स्थाने समीचीने स्थितः स्वयमेव गजाश्वादिविना राजा न नव ५३॥ For Private And Personal Page #536 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalashsagarsuri Gyanmandir www.kobatirth.org नपदेश- मालाटी. ॥५३३॥ ति चामराटोपधारणेऽपि. गुणं विनाताबरकरणं व्यर्थमेवेत्यर्थः ॥ ३६ ॥ ॥ मूलम् ॥ जो सुत्तविणिचय-कयागमो मूलनत्तरगुणोदं ॥ नव्वहरु सया खलिन। सो लिस्कर साहुलिकंमि ॥ ३७॥ व्याख्या—' जो सुत्तछ इति ' यः साधुः सूत्रार्थयोर्वि. निश्चयो निश्चयस्तथाझानमिति यावत्. तेन ‘कयागमोति' सितझाता, एतादृशः सन् मूलगुणोत्तरगुणसमूहं 'नवहात्ति' वहति धारयति सदा निरंतरं, अस्खलितो निरतीचारः सन, स लिख्यते साधनां चारित्रियां लेख्यके, साधगणनायां स गण्यते इत्यर्थः ॥ ३ ॥ ॥ मूलम् ।।-बहुदोससंकिलिछो । नवरं मश्लेश चंचलसहावो ॥ सुवि वायामंतो। कायं न करे किंचि गुणं ॥ ३० ॥ व्याख्या-' बहुदोस इति ' बहुन्निो रागशेषरूपैः 'सं. किलिछो इति' संक्लिष्टो नृतो दुष्टचित्त इति यावत्, एतादृशः सन, नवर केवलं 'मश्लेशनि' मलिनं करोति. चंचलो विषयादिषु लुब्धः स्वन्नावोऽनिप्रायो यस्य सः, एतादृशः 'सु. हुवित्ति' अतिशयेन 'वायामंतोत्ति' परिषहा दिदुःखं सहमानः 'कात्ति' कायेन कृत्वा 'न करेइति' न करोति किंचिदपि स्तोक कायादिरूपं ॥३०॥ ॥५३३॥ का For Private And Personal Page #537 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ ५३४ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir || मूलम् ॥ - केसिंचि वरं मरणं । जीवियमन्नेसिमुनयमन्नेसिं ॥ दहुरदे विश्वाए । अहियं केसिं च नजयंपि ॥ ३५ ॥ व्याख्या -' केसिंचित्ति ' संसारे केषां चित्पुरुषाणां मरणमेव वरं श्रेष्टं, अन्येषामुजयमपि जीवितमपि मरणमपि च वरं श्रेष्ट, दुर्दुरांकनामा देवस्तस्वायामिदं बोध्यं च पुनः केषांचिनयमपि जीवितमपि मरणामपि चाऽहितमहितकारि वर्त्तते. || ३५ || अत्रार्थसंप्रदायः कथानकात्सविस्तरमवसेयः, तत्र प्रथमं दरांकदेवस्य पूर्वनवस्वरूपं लिख्यते— कौशांब्यां महापुर्वी शतानीको नृपो राज्यं करोति तत्रैकः सेडुकनामा दरिदी द्विजः परिवसति, तद्गृहे गर्भवती पत्नी वर्त्तते श्रासन्नप्रसवकालया तया स्वर्त्तुः कथितं मम सूतिक समागता, ततो घृतगुडाद्यानीय ममार्पय ? तदा सेडुकेनोक्तं मयि तादृशी कला नास्ति, व्यमंतरा कुतो घृतगुरुादि लभ्यते तदा स्त्रिया प्रोक्तं यद्यपि काचित्कला नास्ति, तमे कृते कलाप्राप्तिर्भविष्यतीति यदुक्तं - प्राणिनामंतरस्थायी । न ह्यालस्यसमो रिपुः ॥ न ह्युमसमं मित्रं । यं कृत्वा नाऽवसीदति ॥ १ ॥ एतत्स्त्रीवाक्यं श्रुत्वा फलं गृही I For Private And Personal मालाटा, ॥ ५३४ ॥ Page #538 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. उपदेश- त्वा राजसन्नायां गत्वा स राज्ञोऽग्रे फलं ढोकयामास; एवं प्रतिदिनं स राजसत्तायां फलं Y गृहीत्वा गति, शतानीकराजश्व सेवां करोति. ॥३५॥ एतस्मिन्नवसरे कुतश्चित्कारणाचंपापतिना दधिवाहनेनागत्य कौशांबी वेष्टिता, तदाऽ. पबलत्वाचतानीके दुर्गमध्ये स्थिते प्रतिदिनं च युझे जायमाने वर्षाकालः समायातः, तदा दधिवाहनसैन्यमितस्ततश्चलितं, तदवसरे सेडुको वाटिकायां पुष्पाद्ययं गतः, तदा स्तोकं सै. न्यं दृष्ट्वा समागत्य तेन नृपाग्रे कथितं, राजनद्य नवतां जयो नविष्यतीति श्रुत्वा ससैन्यः शतानीको निर्गतः, यु जायमाने दधिवाहनस्य सैन्यं ननं, पश्चानदीयानि दस्त्यश्वादीनि गृहीत्वा शतानीको नगरमागतः, सेडुकं च बह्वमानयत्, कथयतिस्म च नो सेडुक मार्गय यथेप्सितं ? तदा तेनोक्तं स्वामिन् गृहे गत्वा स्त्रियमाच्य मार्गयिष्यामीति कथयित्वा गृहमागत्य स स्त्रियं पृबतिस्म. नो प्रिये तुष्टो ममोपरि शतानीको नृपो यरेप्सितं ददाति, अ- तः किं मार्गयामि ? तदा स्त्रिया विचारितं वृद्धिं प्राप्तोऽयं ममापमानं करिष्यतीति संचिंत्य सा कयतिस्म. ॥५३५॥ For Private And Personal Page #539 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश मालाटो, ॥५३६॥ Jai नो प्राणेश्वर यदि तुष्टो नृपस्तदा प्रतिदिनमीप्सितमाहारं दीनारदक्षिणां च याचस्व ? किमन्येन निज्ञविक्रयगृहीतोजागरतुल्येन ग्रामनगराद्याधिपत्येनेति स्त्रीवाक्यं श्रुत्वा निर्नाग्येन तेनापि तदेव मार्गितं, पश्चाज्ञज्ञा प्रतिदिनं प्रतिगृहं स एव निर्देशः कृतः, तदा लोका नपर्युपरि तमाकारयितुमागचंति, सडुकोऽपि दीनारलोनेनैकगृहे नोजनं कृत्वा गृहमागत्यांगुलिप्रपेण वमनं कृत्वा पश्चाद् हितोये गृहे नोजनार्थ गवति; श्चमतृप्ततया नोजनं कुवन सेडुकस्त्वविकारतो गलत्कुष्टाद्यन्निन्नूतो जातः. हस्तचरणनक्रादीन्यंगानि गलितुं लग्नानि, परं स धनेन पुत्रादिपरिवारेण चाऽतीववृक्षे जातः, पश्चात्तदंगे रोगे व्याप्ते सति मंत्रिप्रमुखैः सेडुकायोक्तमतःपरं त्वया नोजनार्थं नातागंतव्यं, प्र. तिगृहं त्वदीयं पुत्रं प्रेषय ? अथ तत्पुत्रः प्रतिगृहं नोजनार्थ गति, दीनारदक्षिणां च गृह्णाति. अथ सेडुकः सर्वेषामप्यनिष्टो जातः, एकस्मिन् निन्ने गृहे तं स्थापयंति, काष्टपात्रे नि- नं तस्य नोजनं समर्पयंति, कोऽपि तं न जल्पयति, सर्वेऽपि कथयति म्रियस्वाऽदृश्यो नवेति वधूप्रमुखाणां वाक्यानि समाकर्योत्पन्नक्रोधेन सेमुकेन चिंतितमहं तदा सत्यो यदा सर्वात ॥५३६॥ For Private And Personal Page #540 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी. उपदेश- नपि कुष्टिनः करोमीति संचिंत्य स्वपुत्रमाढूय स वदतिस्म. जो सुत गृणु ? अहं वृक्षे जातो, मम मरणमासन्नमस्ति, ततोऽहं तीर्थ गमिष्यामि. अथ चाऽस्मत्कुलानामयमाचारोऽस्ति, ॥५३॥ यस्तीर्थकरणार्थ गवति स प्रश्रम मंत्रेण तणान्यन्निमंच्याजापुत्राय ददाति, एवं तं पुष्टं कृ. त्वा तदीयमांसेन कुटुंबन्नक्तिं विधाय पश्चाजति. तत एकं ममाप्यजापुत्रमानीय समर्पय ? पुत्रेणापि तत्रैव कृतं, स तमजं पार्श्वे स्थापयति, पूयक्लिन्नानि च तृणानि तस्य नश्यति, एवं सोऽप्यजः कियता कालेन तशेगाक्रांतो जातः ।। पश्चानं निहत्य तन्मांसेन कुटुंबपोषणं कृत्वाऽाझा गृहीत्वा स तीर्थयात्राथै निर्गतः, मा. गें तृषातुरेण तेन क्वापि प्रदेशे सूर्यतापतप्तं बहुपत्राचादितं क्वायसदृशं हृदजलं पीतं, तत्पानत एव तस्य विरेचनं जातं, रोगरहितश्च जातः, पश्चात्स सेडुकः स्वशरीरशोनादर्शनार्थ को शांव्यां समागतः, लोकैः पृष्टं कथं तव रोगो गतः? तेनोक्तं देवप्रनावण, पश्चाद्गृहमागत्य भतेन कुष्टानिनूताय कुटुंबाय कथितं, यादृशी मदीयाऽवज्ञा कृता तादृशं युष्मानिः सर्वैरपि फलमवाप्तं, कीदृशं मया कृतमिति श्रुत्वा सर्वैरपि धिक्कृतस्तवाऽदर्शनं नवत्विति कुटुंबेन ॥५३॥ ६८ For Private And Personal Page #541 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटो. नपदेश- नगरलोकेन च निर्नय॑ नगरानिष्कासितः, पश्चानमन् स राजगृहनगरप्रताल्यामागत्य स्थि- तः, तस्मिन्नवसरे तत्र श्रीमन्महावीरसमवसरणं ज्ञात्वा झारपालैः सेमुकायोक्तं, यदि त्वम ॥५३॥ स्मदीयस्थाने तिष्टसि तदा वयं वीरमनिवंद्य समागबामः, तेनापि तत्प्रतिपन्न, तेनोक्तं बुभु. वितोऽस्मि, धारपालैरुक्तमत्रागतं धारदेवीनैवेद्यं यथेष्टं त्वमुपभुदव ? परमत्रैव त्वया स्थेयं, कुत्रापि न गंतव्यमिति तं शिवयित्वा ते सर्वेऽपि श्रीजिनं नंतुं गताः, पश्चात्क्षुधातुरेण तेना पि लपनश्रीवट्टकप्रमुखं देवीनैवेद्यमाकंठं नदितं, तृषा लग्ना, परं निषि इत्वाऊलपानार्थ स JOन गतः, तथैव कर्मोदयतस्तृषाक्रांतोऽसौ जलध्यानेन मृत्वा तदासनवाप्यां मंडुकत्वेनोत्पन्नः। कियता कालेन पुनरपि श्रीमन्महावीरस्वामिनस्तत्र समवसृताः, तदा जलतरणार्थमागताः पौरवनिताः परस्परमेवं कथयंति, सत्वरा नवथ ? अद्य श्रीमदीरवंदनाय गमनमस्ति, धन्योऽद्यतनो दिवसो यस्मिन् श्रीवीरविभुदर्शनं करिष्याम इति स्त्रीणां वाक्यानि श्र- त्वेहापोहतस्तस्य मंडुकस्य जातिस्मरणमुत्पन्नं, सेडुकन्नवस्वरूपं तेन ज्ञातं, नगवइंदनार्थ निर्गतो मार्गे श्रेणिकनृपसैन्याश्वखुरप्रहारमर्दितो नगवद्ध्यानतो मृत्वा प्रश्रमस्वर्गे स दरां ॥५३॥ For Private And Personal Page #542 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥५३॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir कनामा देवो जातः, अवधिज्ञानेन पूर्वजवस्वरूपं दृष्ट्वा कुष्टिस्वरूपं विकुर्व्य श्रेणिकसम्यक्त्वपरीक्षार्थं स जगवदनार्थमागतः स्वकीयदेहतः पूयं गृहीत्वा जगवडरी रे चंदनवल्लेकरोति तद् दृष्ट्वा राज्ञः क्रोधः समुत्पन्नः कोऽयं पापिष्ठो भगवदवज्ञां करोति ? यदायं वदिगमिष्यति, तदा तस्य सम्यक् शिक्षां दापयिष्यामीति यावत्स चिंतयति, तावद्भगवत शिक्का समागता, तदा तेन देवेन म्रियस्वेत्युक्तं, तदैव राज्ञविक्कायां समागतायां चिरं जीवेत्युक्तं. एवमजयकुमारस्य बिक्कायां जीवाऽश्रवा म्रियस्वेत्युक्तं. तदवसरे कालसौकरिकस्यापि बिक्का समागता, तदा मा जीव मा म्रियस्वेत्युक्तं एते. षां वचनानां मध्ये जगवतो म्रियस्वेति यत्कथितं तत् श्रुत्वा श्रेणिकेन क्रोधातुरेण सेवकायोमयं पापात्मा कुष्टी यदा समवसरणाद्वहिर्गच्छति तदा बध्ध्वा रक्षणीयः पश्वादेशनांते स सुनरावेष्टितोऽप्याकाशे समुत्पतितः राज्ञो विस्मयः समुत्पन्नः, समागत्य तेन जगवतः पृष्टं, जो स्वामिन् कथयत ? कोऽयं कुष्टी ? जगवता सर्वोऽपि सेडुकावदातो निरूपितः, सोईये दर्दुरांकनामा नवीनोत्पन्नस्तव 'परीक्षायै तव' कुष्टिस्वरूपं दर्शयित्वा ममांगे दिव्यचंदनवि For Private And Personal मालाटी. ॥ ५३५॥ Page #543 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश माल ॥५॥ लेपं कृतवान्. पुनरपि श्रेणिकेन पृष्टं, कथयत स्वामिन् नवतशिखकायां समागतायां म्रिय- स्वेति करमुक्तं ? तदा जगवतोक्तं हे श्रेणिक ममात्र वेदनीयादीनि चत्वारि कर्माणि वत, मरणानंतरं च मुक्तिसुखं प्राप्स्यामि, अतो मम म्रियस्वेत्युक्तं. पुनस्तव चिरं जीवेति य. तं तत्कारणं शृणु? अधुना त्वं राज्यसुखमनुन्नवसि, पश्चान्मरणानंतरं च नरकं यास्यसि, * अतस्तव चिरंजीवेत्युक्तं. अन्नयकुमारस्यात्रापि धर्मकार्य कुर्वतो' राज्यसुखमस्ति, परनवेऽ प्यनुत्तरविमाने यास्यति, ततस्तस्य जीवाथवा म्रियस्वेत्युक्तं. कालसौकरिकस्त जीवन्नत्र न. वे बहुहिंसादिपापं समाचरति, मृतः सन् परनवे सप्तमी यास्यत्यतोऽस्य मा नियस्वेत्युक्तं. इयं चतुर्नंगी सर्वजीवेष्वपि योजनीया. अयं दर्दुरांकदेवस्य मनोऽन्निप्रायो ज्ञेयः, इदं श्रुत्वा श्रेणिकेन नगवते विज्ञप्त, स्वामिन नवादृशा मम शिरसि गुरवस्तदा मम नरकगमनं कथं युज्यते? तदा जगवतोतं त्वया सम्यक्त्वात्प्रथमं नरकायुर्वह, तन्न केनापि दूरीकत्तुं श क्यते. परं मा विषादं कुरु ? आगामिन्यां चतुर्विंशतिकायां त्वं पद्मनाननामा तीर्थकरो नविष्यसि, तत् श्रुत्वा हृष्टः श्रेणिकः पुनरपि विभुमावतिस्म, नगवंस्तादृशः कोऽप्युपायो न ॥५ ॥ For Private And Personal Page #544 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org उपदेश- मालाटी. ॥५१॥ विद्यते ? येनोपायेनाहं नरके न गवामि. तदा जगवतोक्तं यदि त्वदीया कपीलानाम्नी दासी साधूनां नावन दानं ददाति, अथ च यदि कालसौकरिकः प्रतिदिनं पंचशतमहिषान्न मारयति, तदा त्वमपि नरकं न यायाः, इ. ति नगवतो वाक्यं श्रुत्वा नगवतमन्निवंद्य गृहंप्रति चलितः श्रेणिकः, पुनरपि द रांकनामा देवः श्रेणिकसम्यक्त्वपरीक्षार्थमेकं यतिरूपं विकुर्व्य बहुमत्स्यनतं जालं गृहीत्वा सन्मुखमागतः, श्रेणिकेनोक्तं किमिदं तव वेषधारिणो जालग्रहणं ? अथ चेदारयसि तदा किं मत्स्यायाहारं करोषि ? अत्र श्रेणिकदेवप्रभोनरयोः काव्य-कंधाचार्य श्लथः किं ननु शफरवधे जा. लमनासि मत्स्यान् । तान् वै मद्योपदंशात्पिबसि मधुसमं वेश्यया यास्यवश्यं ॥ दत्वारीणां गलेंही न तु तव रिपवो येन प्राप्ता बिननि। चौरस्त्वं द्यूतहेतोः कितव इति कथं येन दा. सीसुतोऽस्मि ।। १ ॥ इत्यादि बहुपरीक्षितोऽपि स धर्मान्न चचाल. पश्चात्स सग साध्वीस्वरूपं गृहीत्वा सन्मुखमागतो, राझोक्तं किमिदं तव वतिन्या गस्वरूपं ? तयोक्तं सर्वा अपि वतिन्य एतादृगेव कर्म कुर्वैति; तदा राज्ञोक्तं तवैवायं कर्मोद ॥ १॥ For Private And Personal Page #545 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ ५४२ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir यो वर्त्तते, परमन्ये साधवः साध्व्यश्च सर्वथैवैतादृशा न जवंतीत्यचलचित्तं राजानं ज्ञात्वा दकः प्रत्यक्षीभूय तत्प्रशंसापूर्वकं तस्मै एकं हारमश्र गोलकइयं च समर्पपित्वा स्वर्ग गतः राज्ञापि सहारणायै समर्पितः, गोलकइयं च नंदायै समर्पितं तदोत्पन्नेया नंदया स्तंने तङ्गोलकच्यमास्फालितं, तदैकरूमा फोलकात्कुं मलइयं निःसृतं द्वितीयाञ्च कौमयुगलं निःसृतं तदा नंदरायतीव हृष्टा पश्चात्कपिलामाकार्य राज्ञोक्तं त्वं साधूनां दानं देहि ? - योक्तं नैतत्कार्य मम समर्पणीयं, अन्यत्सर्वमपि करिष्यामि तदा राज्ञा बलात्कारेण दानं दापयितुमारब्धं तदा तयोक्तमहं न ददामि, दवयं ददाति तां मुक्त्वा नृपः कालसौकरिकमाहूयोक्तवान्, महिषमारणं त्यजेति तेनोक्तं नाहं प्राणवल्लनां हिंसां त्यजामि तदा राज्ञा सोंधकूपे प्रप्तिः, तथापि स तत्र पंचशतसंख्याकान् कर्द्दममृत्तिकामयांश्चित्रंमहिषानालेख्य मा रयति, तदा राज्ञा ज्ञातं सत्यं जिनवचो नान्यथा जवति परमेदं तीर्थकरो विषयम 'मनसि महानंद प्राप । इति दर्झरांकदेवसंबंधः सप्तषष्टितमः ॥ ॥ मूलम् ॥ - केसि चिय परलोगो । अन्नेसिं इ होइ इद लोगो ॥ कस्सवि न For Private And Personal मालाटा. ॥ ५४२ ॥ Page #546 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- लोगा । दोवि हया कस्सवि लोगा ॥ ४० ॥ व्याख्या-'केसि इति' केषांचिजीवानां पर- मालाटो I लोकः परत्नवः समीचीनः, अन्येषां केषांचिजीवानां 'इवत्ति' अत्रैव इहलोकः समीचीनः, ॥५४॥ कस्यापि पुण्यवतो धावपि लोकौ समीचीनौ, कस्यापि पापकर्मकारिणो हावपि इहलोकप रलोकौ हतौ नष्टौ ॥ ४ ॥ ॥ मूलम् ।।-उज्जीवकायविरन । कायकिलेसेहिं सुहगुरुएहिं ॥ न हु तस्स इमो लोगो। हव तस्सगो परलोगो ॥४१॥ व्याख्या-उज्जीव इति ' षड्जीवकायानां पृथि9 व्यादीनां विराधने विरतो तिष्टतीत्यर्थः, सुष्टु अतिशयेन गुरुकैर्मदनिः कायक्लेशैः कष्टैः पंचानिमासकपणादिकैः ‘ नहुत्ति ' न नवति तस्य तापसादेरयं लोकः समीचीनः, 'हवत्ति' नवति ' तस्सेति' तस्यैकः परलोकः समीचीनस्तस्य परनवे राज्यादिसुखप्राप्तेः ॥ १ ॥ ॥ मूलम् ॥-नरयनिरुक्ष्मईणं । दंमियमाईणं जीवियं सेयं ॥ बहुवामिवि देहे । वि- ॥५४३॥ सुनमाणस्स वरमरणं ॥ ४२ ॥ व्याख्या— नरय इति' नरके नरकविषये निरुक्षा स्थापित - ता मतियैस्ते, एतादृशानां 'दंडियमाईणंति' मंत्रिप्रमुखाणां राज्यचिंताकारकाणां जीवित For Private And Personal Page #547 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir मालाटो उपदेश तमेव श्रेयः, पापकर्माचरणेन परनवे नरकदुःखप्राप्तरित्यर्थः, 'बहुवायंमित्ति' समुत्पन्ने ब- हुरोगे, वेदनां सोढुमसमर्थे, एतादृशेऽपि देहे कायविषये 'विसुप्रमाणस्सत्ति' विशुद्ध्यमा. | नध्यानस्य पुरुषस्य मरणं वरं श्रेष्टं, यतस्तस्य परनवे सातिप्राप्तिनवति ॥४॥ ॥ मूलम् ||-तवनियमसुठियाणं । कल्लाणं जीविअंपि मरणंपि ॥ जीवंतजति गुणा । मयावि पुण सुग्गइं जंत ॥ ४३ ॥ व्याख्या-'तव इति ' तपसि हादश विधे, नियमे गृ. हीतव्रते सुस्थितानां दृढानामेतादृशानां सुसाधूनां कल्याणकारि जीवितमपि, अथ च मरणमपि, नन्नयमपीत्यर्थः, यतो जीवतां धर्मवृक्षः, परनवे सजतेरवाप्तेश्चेति. तदेवोत्तरा नाहजीवंतः संतो' गुणानर्जयति समुपार्जयंति. पुनर्मता अपि च सतिं स्वर्गमोक्षादिरूपां गवं. ति प्राप्नुवंति ॥ ४३ ॥ 2 ॥ मूलम् ॥–अहियं मरणं अहियं च । जीवियं पावकम्मकारीणं ॥ तमसंमि पति 8 मया । वरं वलृति जीवंता ॥ ४ ॥ व्याख्या-'अहियं इति ' मध्यमं मरणं प्राणवियोग श्व पुनर्जीवितमपि प्राणधारणमप्यहितमहितकारि, केषां पुरुषाणां ? पापकर्मकारिणामिति ॥५४॥ For Private And Personal Page #548 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org नपदेश- मालाटी. ॥५४॥ पापकर्मकारकागां, कश्रमदितं ? तदाह-मृताः संतः 'तमसंमिति' तमसि तमोरूपेऽर्यान- | रकरूपे पतंति परनवे, जीवंतः संतो वैरं वैरन्नावं च वईयंति, अनेकजीवानां मारणेनेत्यर्थः ॥ मूलम् ॥-अवि चंति य मरणं । न य परपी करंति मणसावि ॥ जे य सुवियसुगइपहा । सोअरियसुन जहा सुलसो ॥ ५ ॥ व्याख्या-' अवि इति' च पुनर्मरएमपीचंति वांति स्वयं, परं न च इति नैव परस्य पीमां कुर्वैत्युत्पादयंति, मनसापि चित्तेनापि, कथं तर्हि कायेन वचसा च वांबतीत्यर्थः, ये च पुरुषाः सुविदितसुगतिपथाः सुज्ञातसुगतिमार्गा व ते, ते पुरुषाः सौकरिकः कालसौकरिकस्तस्य सुतः पुत्रः सुलसो या यादृशस्तादृशा बोध्याः, यथा सुलसेन परपीमा न कृता, तथा तेऽपि न कुवैतीत्यर्थः ॥ ५ ॥ अथ सुलससंबंधः सविस्तरं कथ्यते राजगृहे पुरे महाक्रूरकर्मकारकोऽधर्मी कालसौकरिकनामा पशुवधकारको वसति, स प्रतिदिनं पंचशतमहिषाणां वधं करोति, कुटुंबपोषणं च करोति. तहे सुलसनामा पुत्रः, स चाऽनयकुमारसंसर्गेण श्रावको जातः, अथ कियता कालेन कालसौकरिकस्यांगे महांतो ॥५ ॥ 5c For Private And Personal Page #549 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेशन रोगाः समुत्पन्नाः, तदिनाः स सोढुं न शक्रोति, बहुविलापपूत्कारादि च करोति. स्वजनामालाटी, बह्वप्यौषधं कारयंति, परं तस्य वेदना न शाम्यति. तदा पितृदुःखदुःखितेन सुलसेनाऽनयकु॥५४॥ माराग्रे कश्रितं, तदाऽनयकुमारेण कथितं नो सुलस त्वदीयोऽयं पिता महापापी नरकगति गामी वर्तते, ततस्तस्य समीचीनौषधे कृते सातं न नविष्यति, अत एतम्य मध्यमौषधं कारय ? यथा तस्य सौख्यं नवेत. अनयाऽनयकुमारबुद्ध्या सुलसो गृहमागत्य पितुरंगे विष्टादिदुर्गंधवस्तुविलेपनं चकार. बदरीबब्बूलादीनां कंटकेषु तस्य शयनं कारयामास, कटुककपायतिक्तोषधार्पणेन गोमहिषीमूत्रपानेन स्वग्रामसूकरादिविष्टाधूपदानेन राक्षसवेतालादीनां रूपदर्शनेन च स तस्यांगे महत्सौख्यमुत्पादयामास. एतत्प्रकारकरणेन सोऽप्यतिशयेन सौ. ख्यं मन्यतेस्म. पश्चात्काल सौकरिको मृत्वा सप्तमपृथिव्यां नारकत्वेनोत्पन्नः, तस्य प्रेतकार्य कृतं. पश्चात्कुटुंबेन सुलसायोक्तं त्वमपि पितृवत्पंचशतमहिषमारणेन कुटुंबपोषणं कुरु ? कु. ॥५६॥ टुंबरीतिं प्रवनय ? सर्वेषां वृक्षश्च भवेति कुटुंबवाक्यं श्रुत्वा सुलसो वदतिस्म, एतत्पापकर्माअहं न करोमि. पापाचरणेन नरकं गलतो मम न कोऽप्याधारः, मां हिंसां जिह्वास्वादेन ये M For Private And Personal Page #550 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- धमाः समाचरंति, तेऽवश्यं दुर्गतिगामिनो नवंति, यदि कंटकेऽपि नग्ने महदुःखमवाप्यते मालाटो, तर्हि अनाथाशरणपशूनां शस्त्रादिना घाते कृते यहुःखं जायते, तस्य किं कथनीयं ? अतः ॥५॥ सृतमनेन पापकुटुंबपोषणेन, मम हिंसाकार्यं नास्ति, तदा कुटुंबवर्गेणोक्तं तत्पापसंविनागं वयमपि करिष्यामः, परं कुलक्रमो न त्याज्यः । इत्यादि बहु कुटुंबाग्रहं ज्ञात्वा तेषां प्रतिबोधनार्थ परशुमादाय स स्वपादस्योपरि किप्तवान, अचेतनश्च नूत्वा नूमौ पतितः, पश्चाच्चेतनावलनानंतरं पूत्कारं कुर्वन स सर्व कुटुंब कि माकार्य कथयतिस्म, मम महती वेदना वर्त्तते, अतो यूयं पृथक् पृथक् विविच्य मे वेदनांक गृह्णीतेति श्रुत्वा कुटुंबेनोक्तं कथं परकीया वेदना गृहीतुं शक्यते ? तदा सुलसेनोक्तं यदि मदीयेयं वेदना नवनिः स्तोकापि गृहीतुं न शक्यते, तदा कयं मदीयपापग्रहणे समर्था नविष्यति बुद्ध्या स सर्व कुटुंबं प्रतिबोधयामास, पश्चात् व्यतिकरं ज्ञात्वाऽनयकुमारः सुलसगृहमागत्य समाधिं च परिपृच्य कथयतिस्म, धन्योऽसि त्वं, येन नीचकुलोत्पनेनापि त्वया हिंसा नाहतेति तस्य बहुप्रशंसां कृत्वाऽनयकुमारो गतः, क्रमेण सुलसोऽपि बहुकालं श्रा: ॥ ४ ॥ For Private And Personal Page #551 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटो. ॥५४॥ धर्म परिपाल्य स्वर्गन्नाग्बनूव. एवमन्येऽपि ये परपीडां न कुर्वैति, तेऽपि स्वर्गसौख्यनाजो नवंतीति सुलसदृष्टांतोऽष्टषष्टितमः ॥ ६ ॥ ॥ मूलम् ।।-मूलगकुदंडगादाम-गाणि नच्छुलघंटियाश्य ॥ पिझे अपरितंतो। चनप्पया ननिय पसूवि ॥ ६ ॥ व्याख्या- मूलग इति ' पशूनां बंधनार्थ मूलकीलकः 'कु. दंगाति' लघुवत्सबंधनकीलः ' कोलीडो' इति लोकनाषया. दामगाणित्ति ' पशूनां रज्जुमयानि बंधनानि. नच्छुलशब्देन पशूनां गलघंटिका, इत्यादिपशुयोग्यान्युपकरणानि अपरि. श्रांतः सन् पिंडयति मेलयति, परं गृहे चतुःपदा न संति, गोमहिष्योऽपि न वर्तते, अथ च पशवोऽजैडकादयोऽपि न विद्यते. एवं यथा पशुविना पशूपकरणमेलनं व्यथै ॥ ४६॥ ॥ मूलम् ॥ तद वचपायदंडग-नवगरणे जयणकजमुज्जुत्तो ॥ जस्सठाए किलिस्स। तंचिय मूढो नवि करे ॥ ७ ॥ व्याख्या- तह इति' तथा तदविवेकी पुमान व स्त्राणि कल्पकादी/न, पात्राणि, दंक एव दंडक इत्याद्युपकरण इत्युपकरणमेलनविषये यतनायाः कार्यार्थ — नज्जुत्तो इति' नद्युतः सन्नुपकरणानि मेलयतीत्यर्थः, 'जस्सठाए इति' SHO ॥५४॥ For Private And Personal Page #552 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी, ॥५ ॥ यदर्थे ' किलिस्सइत्ति ' क्लेशं सहते, तामेव यतनां 'चिय इति' निश्चयेन नैव करोति मूर्खः, तत्र पूर्वोक्तः पशूपकरणदृष्टांतो ज्ञेयः ॥ ४ ॥ ॥ मूलम् ॥-अरिहंता नगवतो । अहियं व हियं व नवि इहं किंचि ॥ वारंति कारयंति य । चित्तूर्ण जणं बला हवे ॥ ४॥ व्याख्या-अरिहंता इति' अर्हतो रागषरहिताः, नगो ज्ञानं विद्यते येषां ते नगवंतः, अहितं वाडाचरतां पुरुषाणां हियंवत्ति' हितं वाडाचरतां नैव 'हंति ' अस्मिन् संसारे किंचित्स्तोकमात्रमपि, अहितं न वारयति, हितं चन कारयंति. 'चित्तूणं इति' गृहीत्वा जनं बलात् हस्ते. तर्हि किं कुर्वतीत्याह-॥ ४ ॥ ॥ मूलम् ॥ नवएस पुण दिति य । जेण चरिएण कितिनिलयाई ॥ देवाणवि हुँति पडू । किमंग पुण मणुअमित्ताणं ॥ ४ ॥ व्याख्या-' नवएसं इति' पुनस्तत्तादृशमुपदेशं धर्मोपदेशे ते ददति, येनोपदेशेनाचरितेन, यस्मिन्नुपदेशे समाचरिते सतीत्यर्थः, कीर्ति- निलयानां कीर्तिस्थानानामेतादृशानां देवानामपि स प्रभुः स्वामी नवति, किं पुनः ‘अंगेति' शिष्यामंत्रणे मनुजमात्राणां मनुष्याणां प्रभुनवति, तत्र किमाश्चर्यमित्यर्थः ॥ भए॥ र ॥५४॥ For Private And Personal Page #553 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. नपदेश- I ॥५५॥ ॥ मूलम् ॥-वरमनमकिरीडधरो । चिंचन चवलकुंडलाहरणो ॥ सक्को हिनवएसा । एरावणवाहणो जान ॥ ५० ॥ व्याख्या—'वर इति' वरः प्रधानः 'मनडशब्देन ' अग्रेतनन्नागो यस्यैतादृशं यन्मुकुटं तस्य धरो धारको वरमुकुटधारीत्यर्थः, 'चंचश्नति' बाहुरदाद्यान्नरणोपशोनितः, कर्णयोश्चपलकुंमलानरणः, एतादृशः शक्र इंशे हितोपदेशाइितकारिजिनोपदेशादैरावणवाहनो जातः समुत्पत्रः कार्तिकश्रेष्टिनवे हितजिनोपदेशश्रवणादेव स इंश्त्वं प्राप्त इत्यर्थः ॥ ५० ॥ ॥ मलम् ॥-रयणुजलाइं जाई। बत्तीसविमाणसयसहस्साइं॥ वजहरेण वराई। हिनवएसेण लाई ॥ ५१ ॥ व्याख्या-' रयणुनि' रत्नरुज्ज्वलानि यानि देदीप्यमानानि त्रिंशसंख्याकानि विमानशतसहस्राणि, हात्रिंशहिमानलक्षाणीत्यर्थः, वजायुधधारकेणेंइण वराणि प्रवराणि हितोपदेशेन वीतरागवचनाराधनेनैव लब्धानि प्राप्तानि ॥ १॥ ॥ मूलम् ॥-सुरवश्समं विनूई । जं पत्तो नरहचक्कवट्टीवि ॥ मणुस्सलोगपहुतं ।जाहितवएसेण ॥ ५५ ॥ व्याख्या-' सुरवत्ति ' सुरपतिसमामिंस्तुल्यां विनूतिं संपत्ति णा For Private And Personal Page #554 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटो. उपदेश- I ॥५१॥ यत्प्राप्तो लरतनामा चक्रवर्त्यपि, मनुष्यलोकस्य षटूखंडनरतस्य प्रभुः स्वामी जातः, हे शि- प्य तजानीहि हितोपदेशेन वीतरागवचनाराधनेनैव ॥ ५५ ॥ ॥ मूलम् ॥ सण तं सुश्सुहं । जिपवयणुवएसममयबिंउसमं ॥ अप्पाहियं कायवं । अहियेसु मणं न दायत्वं ॥ ५३ ॥ व्याख्या—'लण इति ' लब्ध्वा प्राप्य तत्प्रसिई श्रुतिसुखं कर्णसुखकारकं जिनवचनोपदेशं, कीदृशं ? अमृतबिंऽसदृशं जिनवचनं श्रुत्वेत्यर्थः, पं. मितेनाडात्मनो हितं हितकारिधर्मानुष्ठानादि कार्य 'अहिएसुत्ति ' अहितेषु पापेषु मनोऽपि मनोमात्रमपि न दातव्यं, कायवचसोस्तु का कश्रेत्यर्थः ।। ५३ ॥ ॥ मूलम् ॥-हियमप्पणो करंतो । कस्स न हो। गुरुन गुरु गलो ॥ अहियं समायरंतो | कस्स न विप्पञ्चन हो ॥ ५० ॥ व्याख्या- हियमिति ' आत्मनो हितं धर्मानुष्ठानादि कुर्वन कस्य गुरुको गुरुस्थानीयो गुरुः प्रधानो गुरुन नवति? अपि तु सर्वस्यापि न वतीत्यर्थः, कीदृशः ? गण्यो गणेयः पृच्चांक योग्यो नवति. अहितं पापं समाचरन् पुमान कस्य न विप्रत्ययः? प्रत्ययरहितो न नवति? अपि तु सर्वस्याप्यविश्वासन्नाजनं नवतीत्यर्थः ॥५१॥ For Private And Personal Page #555 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी, नपदेश- ॥ मूलम् ॥-जो नियमसीलतवसंजमेहिं । जुत्तो करे अप्पहियं ॥ सो देवयंव पु. Kasो। सीसे सिःचनव्व जणे ॥ ५५ ॥ व्याख्या- जो इति' यः पुमान् नियमाः प्रत्या॥५५॥ ख्यानानि, शीलं सदाचारः, तपः षष्टाष्टमादि, संयमश्चारित्रं, एतैर्युक्तः सन् सहितः सन् आत्महितं धर्मानुष्ठानादि करोति, स पुमान् दैवतमिव पूज्यो नवति 'सीसे इति' शीर्षे मस्तके वहति तदाज्ञां लोको मस्तके वहतीत्यर्थः, क श्व ? सिद्धार्थक श्व, यथा श्वेतसर्षपो मस्तके नाते, जने इति लोकमध्ये ।। ५५ ॥ ॥ मूलम् ॥-सवो गुणेहिं गलो । गुणाहिअस्स जह लोए वीरस्स ॥ संनंतमनमवि. झवो । सहस्सनयणो सयपमेश् ॥५६॥ व्याख्या-'सबो इति ' सर्वो गुणैर्गण्यः पूज्यो नवतीति शेषः, 'जह इति ' यथा ' लोएत्ति' लोकमध्ये गुणाधिकस्य वीरस्य श्रीवईमानस्य संभ्रांतश्चपलो मुकुटविटपो मुकुटप्रांतो यस्येदृशः सहस्रनयन इंः सततं निरंतरं 'ए शनि ' प्रागति वंदनार्थमित्यर्थः, अतो गुणत्वमेव पूज्यत्वहेतुरित्यर्थः ॥ ५६ ॥ ॥ मूलम् ॥–चोरिक्कवंचणाकूड-कवापरदारदारुणमस्त ॥ तस्स चिय तं अहियं । HECRH ॥५॥ For Private And Personal Page #556 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org मालाटो, नुपदेश- पुगोवि वेरं जणो वह ॥ १७ ॥ व्याख्या-चोरिक इति' चोरिकं स्तेयकर्म, वंचनं, प- रेषां कूटशब्देनाऽलीकन्नाषणं, कपटं मायाकरणं, परदारशब्देन परस्त्रीसेवनं, एतेषु पापस्था॥५३॥ नेषु दारुणा मलिना मतिः प्रवृत्तिर्यस्यैतादृशस्य तस्य पुरुषस्य — चिय इति ' निश्चयेन 'तं इति ' तत्पूर्वोक्तपदाचरणमहितं नरककारणं ज्ञेयं. पुनरपि तस्योपरि जनो लोको वैरं . षं वहति धारयति || ५७ ॥ ॥ मूलम् ||-जर ता तणं कंचण । लेछुरयणसरिसोवमो जणो जान ॥ तश्या नअणु वुचिन्नो । अहिलासो दवहरणंमि ॥ ५० ॥ व्याख्या-' जश् इति ' यदि तावतृणं कंच. नं, लेशदन पाषाणः ‘रयणत्ति' रत्नं, एतेषु सदृशमौपम्यं यस्य, तृणकंचनयोः साम्यं, लेष्टुरत्नयोश्च साम्यं यस्य मनसि वर्तते, एतादृशो जनो लोको यदा जातः 'तश्यानि' तदा ननु निश्चितं व्युछिन्नस्त्रुटितोऽनिलाषः ‘दवहरणमिनि' परव्यदरणविषये ॥ ५॥ ॥ मूलम् ॥-आजीवगगणनेया । रज्जसिरिं पहिऊण य जमाली । हियमप्पणो करितो । न य वयशिजे इह पमंतो ॥ एए ॥ व्याख्या-'आजीवग इति ' आजीवका वेष ॥५३॥ For Private And Personal Page #557 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra नपदेश ॥ ५५४॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मात्रेण जीवंतीत्येवंशीला निह्नवा इत्यर्थः तेषां गणः समुदायस्तस्य नेताऽधिकारी गुरुः 'र. ज्जसिरिंति ' राज्यलक्ष्मीं ' पहिकणयत्ति ' त्यक्त्वा च शब्दात्सिद्धांतं पठित्वापि 'जमालीति' जमालिनामा श्रीमहावीरजामाता, यद्यात्मनो हितं धर्मानुष्ठानाद्य करिष्यत्तदा न च वचनीये निंदायां ' इहति ' इह लोकेऽथ च शासनेऽपतिष्यत् ॥ ५‍ ॥ अत्र जमालिनिदर्शनं लिख्यते कुंमपुरे नगरे कश्चिन्महर्दिको जमालिनामा क्षत्रियः परिवसति, यौवनं प्राप्तः श्रीमहावीरपुत्र पाणिग्रहणं चकार. अन्या अपि राजकन्यास्तेन परिणीताः, पंचविषयानुपर्भुजन्नेकदा श्रीमन्महावीरवंदनार्थ स गतः, देशनां श्रुत्वा संसारासारतां ज्ञात्वा राजकुमाराणां पंचनिः शतैः सार्द्धं समहोत्सवं स चारित्रं जग्राह सुदर्शनयापि बहुस्त्री परिवारेण चारित्रं गृहीतं, पंचशतान्यपि राजकुमारणां जमालेः शिष्यत्वेन समर्पितानि स एकादशांगान्यवीतवान. पष्टाष्टमादितपः कुर्वन् भगवत्समीपमागत्य निन्नविहाराज्ञां मार्गितवान् परं जगवता न दत्ता, ततो जगवदाज्ञां विनैव पंचशतशिष्यपरिवृतोऽसौ बहिर्विजदार, विहरन्नेकदा श्रा For Private And Personal मालाटी. ॥५४॥ Page #558 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटा, उपदेशी वस्त्यां कोष्टकवने समवसृतः, तत्र जमालिशरीरे महाज्वरः समुत्पत्रः, तदनामसहमानः शिष्यमाकार्य संस्तारयेत्यादिष्टवान्. तदा शिष्येणापि स प्रारब्धः, पुनरपि वेदनामसहमानः ॥एएए॥ पृष्टवान्, संस्तारकः कृत ? शिष्येणोक्तं कृतः, स्वयमागतो विलोक्य शिष्यमुक्तवान, त्वया संस्तारकः क्रियते, कृत इत्यसत्यं करमुक्तं ? शिष्येणोक्तं लगवाक्यं ' कडमाणे कमे' - ति क्रियमाणं कृतमेवेति श्रुत्वा जमालिः प्रोवाच, हे शिष्य एतन्नगवचनमसत्यं, यतः प्रत्यदेणेदं विरुदं दृश्यते, अतीतवर्तमानकालयोर्मदान विरोधः, अतः करणानंतरं कृतमित्युच्यते, न तु क्रियमाणं कृतमिति. तदा शिष्येणोक्तं यथा कश्चिञ्चलनायोद्यतो ग्रामबहिःप्रदेशे स्थितोऽपि चलित इत्युच्यते, स्तोकेऽपि नग्ने नाजने लग्नमितिशब्दव्यवहारः श्रूयते, स्तो केऽपि स्फटिते वस्त्रे स्फटितशब्दव्यवहारः, तथा क्रियमाणमपि कृतमिति कथ्यते, ' कडमाणे को' इति निश्चय सूत्रं. यदा प्रश्रमसमये कार्योत्पत्तिर्न मन्यते, नदा हितीयेऽपि न, एवं तृतीयायेष्वपि न, तदात्यलमये कार्यसिबिरिष्टा, एवं सति प्रथमादिसमयानां वैययं स्यात. न यंत्यसमये एव सर्वकार्यसिदिश्यते, इत्यादियुक्त्या बोधितोऽपि स न कदाग्रहं मुमोच. ॥५॥ For Private And Personal Page #559 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- तदा शिष्यैरयोग्योऽयं जिनवचनोबापकः स्वकीयमतस्थापको निह्नव इति नणिवा, के- मालाटी, Ka चन शिष्या जगवत्समीपमागताः, पश्चाजमालिरपि नीरोगी जातो विहारं कुर्वन् चंपानगाँ ॥५६॥ नगवत्समीपमागत्य कथयतिस्म, नादं नवविष्यवचनस्थः, अहं केवली नगवान स्मि. तदा श्रीगौतमेन पृष्टं, यदि त्वं केवली वर्तसे तदा कश्रय ? लोकः शाश्वतोऽशाश्वतो वा? जीवःण शाश्वतोऽशाश्वतो वेति. तदा जमालिः प्रत्युत्तरं दातुमसमर्थस्तूष्णी स्थितः, गौतमेनोक्तं नो जमाले त्वं केवलीति नाम यदि धारयसि, तत्कथमुत्तरं दातुं न शक्रोधि ? अहं बद्मस्थोऽप्येतानामि, तच्छृणु ? लोको धिा शाश्वतोऽशाश्वतश्च. तत्र इव्यतः शाश्वतो नित्यः, नत्स. पिण्यवसर्पिण्यादिकालप्रमाणेनाऽशाश्वतश्च. तथा जीवोऽपि व्यतो नित्यः, देवमनुजतिर्यग्नरकगतिपर्यायतोऽनित्यश्चेति. एतदश्रद्दधानो जमालिविंदरन् श्रावस्त्यां गतः, सुदर्शनासाध्ध्यापि जमालिमतमंगीकृतं, सापि तन्नगरमध्ये ढंकनाम्नो जगवउपासकस्य कुंनकारस्य ॥५५॥ शालायां स्थिता लोकानामग्रे जमालिमतस्वरूपं कथयति. तद् ढंकेनापि श्रुतं, मनसि च सड चिंतयति, विलोकयत कर्म वैचित्र्यं यदियं नगवत्पुत्र्यपि कर्मवशतोऽसत्यं प्ररूपयति; तदिमां For Private And Personal Page #560 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपटेमा चेत्केनाप्युपायेन प्रबोधयामि तदा महत्फलं नवतीति विचार्येकदा पौरुषीमध्ये स्वाध्यायं कु- मालाट र वत्याः सुदर्शनासाध्याः शाटिकोपरि तेनैकोगारो निक्षिप्तः, शाटिकायां च त्रीणि विज्ञ॥५५॥ णि जातानि. तानि दृष्ट्वा सुदर्शनयोक्तं नो श्रावक किमिदं कृतं ? मदीयेयं शाटिका ज्वालि ता. ढंकेनोक्तं मैवं वद ? नगवन्मतमेतत, जगवता हि ज्वलितुमारब्धं ज्वलितमिति कथितं, नवतां तु समग्रज्वलनानंतरं ज्वलितमिति मतं. अतो मन्यस्व नगवचनं सत्यं. इति ढंकबुद्ध्या सुदर्शनयापि तत्सत्यमिति प्रतिपन्न; जमालिसमीपमागत्य कथयतिस्म, नगवाक्यं सत्य, नवन्मतं तु प्रत्यक्षणाऽसत्य; वमुक्तेऽपि कर्मवशतस्तेन न प्रतिपन्नं. पश्चात्सुदर्शनापि नगवत्समीपे समागत्य मिथ्यादुष्कृतं दत्वा चारित्रं प्रपाल्य केवलज्ञानमवाप्य मोदं जगाम. जमालिस्तु निह्नवः सन् बहुदिनानि कष्टं विधाय पंचदशदिवसान यावदनशनं विधाय विराधकत्वात्किल्विषदेवत्वेनोत्पन्नः, ततश्च्युत्वा स बहुकालं संसारपरित्रमणं करिष्यति. छं ॥५५॥ यथा जमालिना जिनवचनोबापनेन बहुलसंसारित्वं प्राप्तं, तथाऽन्योऽपि जिनाझाविराधकोऽ-8 मुत्र परत्र च निंदाउर्गतिनाजनं नवति, बहुसंसारं च परित्रमति. अतो जिनवचनं सत्यतया For Private And Personal Page #561 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी. ॥५०॥ अध्यमिति नावः ॥ इति जमालिसंबंध एकोनसप्ततितमः ॥ ६ ॥ ॥ मूलम् ॥-इंदियकसायगारव-मएहिं सययं किलिठ परिणामो || कम्मघणमहाजालं । अणुसमयं बंध जीवो ।। ६० ॥ व्याख्या-इंदिअ इति ' इंख्यिाणि स्पर्शेश्यिादीनि, कषायाः क्रोधादयः, गारवशब्देन रससातडिंगारवत्रयं, मदा जात्यादयः, एतैः कारणजूतैः सततं निरंतरं क्लिष्टपरिणामो मलिनपरिणामो उष्टपरिणामे वर्तमानः, एतादृशः सत्रय जीवः संसारी, कर्माण्येव घना मेघास्तेषां महान् जालो महासमूहस्तमनुसमयं प्रतिसमय बनाति, कर्ममेघपटलेन ज्ञानचंमाबादयतीति नावः ॥ ६ ॥ ॥ मूलम् ॥-परपरिवायविसाला । अणेगकंदप्प विसयत्नोगेहिं ।। संसारबा जीवा । अरविणोअं करंति एवं ॥ ३१ ॥ व्याख्या-' पर इति ' परपरिवादेन परावर्णवादेन वि. शालाः प्रचुरा इत्यर्थः, अनेकैरनेकप्रकारैः कंदर्प विषयत्नोगैः, कंदो हास्यादिकरणं, विषयाः शब्दादयस्तेषां लोगैरासेवनैः संसारस्थाः संसारवासिनो जीवाः 'अरइत्ति' परेषामरतिसमुत्पादको यो विनोदस्तं कुर्वति. एवममुना प्रकारेण परपरितापोत्पादनेन स्वात्मनः सुखमु. ॥५॥ For Private And Personal Page #562 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir नपदेश- मालाटो. ॥ण त्पादयंतीत्यर्थः ॥३१॥ ॥ मूलम् ॥ -आरंजपायनिरया । लोइयरिसिणो तहा कुलिंगिय ॥ दुहन चुक्का न वरं । जीवंति दरिद्द जियलोए ॥ ६ ॥ व्याख्या-'आरंन्न इति ' आरंनः पृथिव्याद्युपमईः, पाकः पाकक्रिया, तयोनिरता आसक्ताः, एतादृशा लौकिका रुपयस्तापसादयः, 'उन इति' यतिधर्मादय च श्राधर्माद् धान्यामपि चुक्का इति' भ्रष्टाः, न वरं केवलं दरिशिणः संतो जीवंति जीवलोके संसारे ॥ ६ ॥ ॥ मूलम् ॥-सवो न हिंसियवो । जहमहिपालो तहेव दगपालो ॥ न य अन्नयदाणवश्णा | जणोवमाणेण होयत्वं ॥ ६३ ॥ व्याख्या-'सवो इति' सर्वोऽपि जीवमात्रो न 'हिंसियवोति' न मारणीयः, यथा महीपालो राजा, तथोदकपालोऽपि रंकोऽपि शेयः, राजानमथ रंकं च समतया गणयति, एकमपि नो परान्नवतीत्यर्थः, न चाऽनयदानव्रतधारके- साधुना जनाः समान्यलोकास्तेषामुपमानेन नवितव्यं, कृते प्रतिकृतं कुर्यादितिन्यायं नाचरंतीत्यर्थः ॥ ६३ ॥ ॥५५या 3 क For Private And Personal Page #563 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी. उपदेश- ॥ मूलम् ॥-पाविज इह वसणं । जरोण तं बगलन असंतुति ॥ न य को सोणि- Joयबलिं । करे वग्घेण देवाणं ॥ ६ ॥ व्याख्या-'पाविजशत्ति' कमां कुर्वन्नेतादृशः प्रा॥५६॥ णी हास्मिन् संसारे व्यसनं निंदारूपं कष्टं प्राप्यते जनेन लोकेन, लोकमध्ये इत्यर्थः, तं क. मां कुर्वतमयं 'असंतुत्ति' असमर्थश्गगो वर्तते, इति लोकास्तमुपहतंति, यतः परेण पी. ड्यमानोऽप्ययं कमां करोति, अतोऽयमसमर्थोऽजापुत्रतुल्य इति लोका कणयंति, न च कोऽपि पुमान् शोणितेन रुधिरेण बलिदानं करोति. कस्य रुधिरेण ? ' वग्घेणत्ति ' व्याघ्रस्य रुधिरेण. केषां? देवानां. अतः कारणादसमर्थ एव हन्यते, न तु बलवानेति श्रुत्वा न कमां त्यजतीत्यर्थः ।। ६६ ।। ॥ मूलम् ।।-बच्चर खणणं जीवो । पित्तानिधानसिंन्निखोनेहिं ॥ नजमद मा वि. सीअह । तरतमजोगो श्मो फुलहो ॥ ६ ॥ व्याख्या- वञ्चत्ति' व्रजति गति 'खणे- गति' क्षणमध्ये अयं जीवः, पित्तं ' पित्तविकारः, अनिलो वायुः, धातुः, 'सिंन्नित्ति' श्लेम, तेषां कोना विकारास्तैः, पित्तादीनां बहुप्रकोपैरित्यर्थः, 'नजमदनि ' नद्यम कुरुत ? ॥५६॥ For Private And Personal Page #564 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटो, उपदेश दमादिधर्मणि, ‘मा विसीअहत्ति' मा श्लयाचारा नवत? अयं तरतमयोगो वईमानधर्म- र सामग्रीयोगः पुनरपि पुर्खनो वर्तते. ॥ ६५ ॥ ॥५६॥ ॥ मूलम् ||-पंचिंदियत्तणं माणु-सत्तणं पायरियजणे सुकुलं । साहुसमागमसुणणा । सहहणारोगपवजा ॥ ५७ ॥ व्याख्या-पंचिंदियत्तणं इति' पंचेंश्यित्वं पंचेंश्यिजाति7 मत्त्वं दुर्लन्नं, पंचेंख्यित्वे लब्धेऽपि मानुष्यं मनुष्यावतारो दुर्लनो, मानुष्ये सत्यपि 'आयरियजणेत्ति ' आर्यदेशे मगधादिके नत्पत्तिलना, आर्यदेशोत्पत्तावपि सुकुलमुत्तमकुलं उर्लनं, सुकुलेऽपि साधुसमागमः साधुसंयोगो उर्लनः, साधुसंयोगेऽपि सूत्रश्रवणं उर्लनं, श्रव. णे लब्धऽपि श्रमानं उर्खन्नं, अक्षानेऽप्यारोग्यं नीरोगत्वं पुर्खन्नं, नीरोगत्वे सत्यपि प्रव्रज्यानहणं दुर्लनं ॥ १६ ॥ ॥ मूलम् ॥—ानं संविलंतो । समिलतो बंधणाई सवाई ॥ देहटिइं मूअंतो । काय * कलुणं बहुं जीवो ॥६॥ व्याख्या-'आनं इति ' आयुः ' संविलंतोत्ति' संदेपयन, स णि बंधनान्यंगोपांगादीनि श्लथयन् शिथिलीकुर्वन्, देह स्थिति कायावस्थां मुंचन, पश्चादं ॥५६१ ॥ ७१ For Private And Personal Page #565 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- मालाट ॥५६॥ तकाले स धर्मरहितो ' जीवोत्ति' जीवः करुणं दीनस्वरं यथास्यात्तथा बहु ध्यायति, हा म- या धर्मो न कृत इति वहु शोचयतीत्यर्थः ॥ ६ ॥ ॥ मूलम् ॥-कंपि नचि तं सुछु । सुचरियं जद इमं बलं मनं । को नाम दढक्कारो । मरणेते मंदपुरमस्स ॥ ६ ॥ व्याख्या—'कंपित्ति' एकमपि नास्ति तत्सुष्टु समीचीन सुचरितं सम्यगाचरणं, 'जद इति ' यदिदमावरणं मम प्रबलं वर्तते; नामेति सन्नावनायां को इति' कः? ' दढक्कारोत्ति' आधारो नविष्यति मरणां ते मरणकाले मंदपुण्यस्य मे क आधारो नविष्यतीत्यर्थः ॥ ६ ॥ ॥ मूलम् ॥-सूल विसअदिविसूश्या । पाणियसबग्गिनिमेहिं च ॥ देहंतरिसंकमणं । करे जीवो मुहुत्तेरां ।। ६५ ।। व्याख्या—सूल इति ' शूलं कुतिशूलादि, विष विषप्रयोगः, अहिशब्देन सर्पविषं, विसूचिकाऽजीर्ण, पानीयशब्देन जलबुमनं 'सत्ति' शस्त्रप्रहारः 'अग्गित्ति' अग्निना ज्वलनं, संत्रमो नयस्नेहादिनालादरोधः, एतैः प्रकारैरयं जीवो दे. हांतरसंक्रमणं निनदेशे प्रवेशं करोति, परनवे यातीत्यर्थः, ' मुहुत्तेगंति ' मुहूर्नमध्ये. अति For Private And Personal Page #566 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- समालाट ॥५६३॥ चपलं प्राणिनामायुरित्यर्थः ॥ ६ ॥ ॥ मूलम् ||–कत्तो चिंता सुचरिय-तवस्स गुणसुछिअस्स साहूस्स ॥ सुगगमपमिहो । जो अब नियमनरिअन्नरो ॥ 3 ॥ व्याख्या-'कत्तो इति' कुतश्चिंता शोचनं मरणकाले ? एतादृशस्य शोचनं न नवति, कीदृशस्य ? सुचरितं कमासहितमाचरितं तपो येन तस्य, पुनः कीदृशस्य ? गुणे चारित्रादिके सुस्थितस्य दृढस्य, एतादृशम्य साधोमरणकाले चिंता न भवतीत्यर्थः, 'सुगति' सातिगमने 'पहिलो इति' दक्षः समर्थ इति यावत्. यः साधुः 'अति' तिष्टति. नियमा अन्निग्रहास्तैः 'नरिअत्ति' नृतो धर्मको. शस्य नरो नारो येन सः, साधुरेतादृश आस्ते ॥ ७० ॥ ॥ मूलम् ॥–सादंतिय फुमविप्र । मासाहससनणसरिसया जीवा ।। न य कम्मन्नारगुरुप-तणेण तं आयरंति तहा ॥ १ ॥ व्याख्या- साहंति य इति' परेषामुपदेशमर्प- यंति, स्फुटं प्रकटाकरं बियमंति' विस्तारयुक्तं, के जीवा नपदेशं ददति ? मासाहसनामा अचलगुहावासी यः पदी, तेन सदृशास्तुख्याः, एतादृशा जीवाः, सनणशब्देन पक्षी, न च ॥ ५६३ ॥ For Private And Personal Page #567 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेशा- मालाटी. ॥५६ ॥ कर्मन्नारगुरुत्वेन गुरुकर्मवत्तया ' तहा इति' तथा स्वोपदेशवत्तत्स्वयं नाचरंति, नपदेशकु- शला नत्वाचरणपरा जीवाः, मासाहसपकितुल्या इत्यर्थः ॥ १ ॥ ॥ मूलम् ॥-वग्घमुहंमि अहिगन । मंसं दंतंतरं च कट्टे । मासाहसंति जंप। करे न हु तं जहा नणिग्रं ॥ ७॥ व्याख्या-' वग्घमुहंमि इति ' व्याघ्रमुखेऽधिगतः प्रविष्टो मासाहसनामा पकी मांसं दंतांतरातमध्यात्कर्षयति, मांसखंझ गृहीत्वा च वृतोपरि स्थितो मांसं नवयित्वैवं वदति. 'मासाहसंति' एतादृशं साहसं विश्वास मा कोऽपि करोत्विति स्वयं जल्पति; करोति न तद्यथा नणितं, यादृशं नणति तादृशं न करोतीत्यर्थः एवमन्येऽपि ये स्वयं नाते न तथाऽाचरंति, तेऽपि तत्तुल्या विनाशं प्राप्नुवंतीत्यर्थः ॥७॥ ॥मूलम् ॥–परियट्टिकण गंथच-विचरं निहिसीकण परमहं ॥ तं तह करे जद तं न हो। सबंपि नम्पढिरं ॥ ३ ॥ व्याख्या-'परियटिकण इति परावर्त्य ग्रंथार्थविस्तरं सूत्रार्थविस्तारं सम्यग् घोषयित्वेत्यर्थः, परमार्थ तत्वार्थ निहिसीनपत्ति ' सम्यक् परीक्ष्य तत्तथा करोति, बहुलकर्मा जीवो यथा तन्न नवति, मोक्षरूपकार्यसाधकं न नवति. तदि की ॥५६॥ For Private And Personal Page #568 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ५६५ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir दृशं भवति ? नपठितमिव भवति, यथा नटपवितं निष्फलं, तथा सूत्राध्ययनमपि सताशं करोतीत्यर्थः ॥ ७३ ॥ ॥ मूलम् ॥ - पढइ नडो वेरग्गं । निविकिका बहु न जो जेल || पढिकण तं तद सिढिलो । जाले जलं समोर || ७४ ॥ व्याख्या -' पढइति ' यो नटो भवति स वैराग्यं वैराग्यवती पठति, येन वैराग्यवचनेन बहुजनो बहुलोको 'निविज्जिज्जा इति ' निर्वेदं प्राप्नुयादिति यावत् पठित्वापि पश्चात्स्वयं ' तं तह इति ' तत्तथा न करोति शठो मूर्खः सनू, किं करोति ? ' जाले ति ' जालं गृहीत्वा जलं समवतरति, मत्स्यग्रहणार्थं जलप्रवेशं करोति तथा मूर्खोऽपि विपरोताचरणेन सूत्राध्ययनं व्यर्थयतीत्यर्थः ॥ ७४ ॥ ॥ मूलम् ॥ कह कह करेमि कहवा । न करेमि कह कह कथं बहु कयं मे ॥ जो दियइ संपसारं । करे सो अइ करे अप्पदियं ॥ ७५ ॥ व्याख्या -' कह कह इति ' कथं कथं धर्मानुष्ठानमदं करोमि ? कथं वा न करोमि ? कथं कथं वा कृतं धर्मानुष्ठानादि ' बहुकति ' बहुगुणकारि जवति ? मे मम यः पुमाननेन प्रकारेण हृदयसंप्रसारं हृदयालोचनं For Private And Personal मालाटा. ॥ ५६५ ॥ Page #569 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir उपदेश मालाटो, ॥६६॥ करोति, स पुमान् 'अति' अतिशयेनात्महितं करोति ॥ ५ ॥ ॥ मूलम् ॥-सिढिलो अणायरकन । अवस्स वसकन तहा अकन ॥ सययं पमत्तसीलस्स । संजमो केरिसो दुजा । ७६ ॥ व्याख्या- सिढिलो इति' श्लयः 'असायरकनति' अनादरकृत आदरं विना विहितः 'अवस्सत्ति' गुरुपारवश्येन कृतः 'वसकनति' किं. चित्स्ववशेन कृतः, तथा किंचित्संपूर्णः कृतः 'अकनति' किंचिद्विाधितः, एतादृशः, सततं निरंतरं प्रमत्तशीलस्य प्रमादाचरणस्वन्नावस्य संयमः कीदृशो नवेत् ? अपि तु सर्वथा तस्य चारित्रं न नवतीत्यर्थः ।। ७६ ॥ ॥मूलम् ॥-चंदुव कालपरके । परिहाइ पए पए पमायपरो ॥ तह नुग्घर विग्घरनिरं-गणो अ न य इलियं लहः ॥ ७७ ॥ व्याख्या— चंऽवत्ति' चं श्च ‘कालपरके इति' कृष्णपक्षसंबंधी 'परिहात्ति' यथा दिने दिने हीयते, तथा प्रमादपरः प्रमादवानपि पदे प- दे दीनो नवति. 'नुग्घरत्ति' गृहस्थगृहं त्यक्त्वा — विग्घरति' गृहरहितः सन् 'निरंगणोअनि ' स्त्रियं त्यक्त्वा स्त्रीरहितः सन्, न च इप्सितं वांवितं लन्नते प्राप्नोति. ॥ ७ ॥ Sta ॥५६॥ For Private And Personal Page #570 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir नपटेगा ॥ मूलम् ॥-लीन विग्गनिलुक्को । पागमपचन्नदोससयकरो ॥ अपञ्चय जणंतो। जगस्त मालाटो, घि जीवियं तस्स ॥ ७ ॥ व्याख्या-नीनविग्गाति' नीनति नीतः 'नविगत्ति' म॥५६॥ नःसमाधिरहितः, निलुक्कोति' स्वात्मपापाबादकः, पुनः 'पागमति प्रकटं, अथ च प्रचन्नं दोषाणां शतान्यपराधशतानि, तेषां करः कर्ता, पुनर्जनस्य लोकस्याऽप्रत्ययमविश्वासं जनय. न्नुत्पादयनेतादृशो यः पुमान् तस्य जीवितं धिमित्यर्थः ॥ ७ ॥ ॥ मूलम् ।।-न तिहं दिवसं परका । मासा वरिसावि संगणिजंति ॥ जे मूलनत्तरगु. गा। अस्कलिया ते गणिजंति ॥ ७ ॥ व्याख्या-'नतित्ति' न ते दिवसाः, न ते पदाः, नकारः सर्वत्र योजनीयः, न ते मासाः, न तानि वर्षाणि, संगण्यंते प्रमाणत्वेन न गण्यंते, निष्फला एवैते इत्यर्थः, ये मूलगुणैरथ चोत्तरगुणैरस्खलिता निरतिचारा आराधितास्ते दिव. असा गण्यंते, धर्मदिवसा एव लेख्यके गणनीया इत्यर्थः ॥ ७॥ ॥५६॥ ॐ ॥ मूलम् ।।—जो नचि दिणे दिणे सं-किले के अज्ज अजिया मि गुणा ॥ अगुणेसु अन हु खलिन । कहं सोन करिज अप्पहिरं ॥ ७ ॥ व्याख्या-' जो नचित्ति' यः पुर For Private And Personal Page #571 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- ॥५६॥ मान ' नचित्ति' नैव प्रतिदिनं निरंतरं संकलयति संकलनां करोति, 'मिति' मयाऽद्यमालाटो. के गुणा अर्जिताः? मम को ज्ञानादिगुणोऽद्य संपन्न इति प्रतिदिनं यः सम्यग्नावलोकयति, अगुणेषु प्रमादातीचाररूपेषु यो न स्खलितोऽर्थात्तदाचरणतत्पर इत्यर्थः, 'कह इति' कथं सोनत्ति ' स पुमानात्महितं ' करिज्जत्ति ' कुर्यात् ? अपि तु नैव कुर्यादित्यर्थः ॥ ७॥ ॥ मूलम् ॥–श्र गणिअं इय तुलियं । इअ बहुअा दरिसिअं नियंतियं च ॥ जर तहवि न पडिबुन । किं किर नूण नविश्वं ॥ १॥ व्याख्या-'अति ' अनेन प्र. कारेण श्रीषनवीराणामिव धर्मोद्यमः कार्य इति. 'अत्ति' अनेन प्रकारेण 'तुलियंति' प्राणां तेऽपि धर्मो न त्याज्योऽवंतीसुकुमालादीनामिवेति तुलना विधेया. 'अ बहुआ इति'E र बहुधा दर्शितमार्यमहागिरिप्रमुखाणां दृष्टांतकवनेन, अथ च बहुधा नियंत्रितं समितिकषायादीनां दर्शनेन, अत्र गणिततुलितादि सर्वपदेषु योज्यं; यदि 'तहवित्ति' तोप्ययं जी. ॥५६॥ वो न प्रतिबुद्ध्यति, न प्रतिबोधं प्राप्नोति, तदा 'किं किरत्ति' किं क्रियते ? नूनं निश्चित तस्य पुरुषस्य 'नवियचंति ' नवितव्यता झेया, 'नाव नपुंसके क्तः' ॥१॥ For Private And Personal Page #572 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटो, उपदेशा ॥ मूलम् ॥–किमंगं तु पुणो जेण । संयमसेढी सिढिलीकया होई ।। सो तं चिय प- JA डिवज । दुस्केण पना हु नजम ॥ ७॥ व्याख्या-'किमंग इति ' हे शिष्य किं तेन ॥५६॥ पुरुषेण ? येन पुनः ‘संयमसेढीति' ज्ञानादिगुणश्रेणिः शिथिलीकृता, 'होत्ति' नवति. 'सोति ' स पुमान् ‘चिय इति' निश्चयेन तत् शिथिलत्वं 'पमिवजाति' प्रतिपद्यते; १ उद्यम न करोतीत्यर्थः, दुःखेन पश्चात् — नजमति ' किं नद्यमं कर्तुं शक्नोति ? शिथिलत्वानंतरं पश्चादुद्यमः कर्तुमशक्य इत्यर्थः ॥ ७ ॥ ॥ मूलम् ।।-जइ सवं नवलाई । जश् अप्पा नाविन नवसमेण ॥ कायं वायं च मणं । नप्पदेण जह ने तह देहि ॥ ३ ॥ व्याख्या-' जसवं इति' नो नव्य यदि त्वया सर्वं पूर्वोक्तं लब्धं, यदि त्वयोपशमनात्मा नावितोऽस्ति वासितोऽस्ति, तदा त्वं नो नव्यजीव! कायं काययोगं वायं वचनयोग, मणं इति च मनोयोगं ‘नप्पदेण' नत्पथेनोन्मार्गेऐति यावत्, ‘जह इति ' यथा 'नेति' न याति, तथा 'देवत्ति' देहि? तथा प्रवर्तयेति. ॥ मूलम् ॥–हछे पाए निरिकव्वे । काय चालिज तपि कजण | कुम्मत्व सए अंग ॥५६॥ For Private And Personal Page #573 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी, उपदेश- मि अंगोवंगाई गोविजा ॥ ४ ॥ व्याख्या-' हवे इति ' हस्तावथ च पादौ निक्षिपेत्, का- यविना न चालयेदित्यर्थः, यत्कायं काययोगं चालयति, तदपि कार्येग, कार्य विना न चाल॥५०॥ यतीत्यर्थः, कूर्म इव कप श्व स्वकी येंगे अंगोपांगानि भुजनयनादीनि गोपयेत, कार्यविना न चालयेदित्यर्थः ॥ ४ ॥ अत्र कूर्मदृष्टांतः वाणारस्यां महापुर्यां गंगानग्रुपकंठे एको मृझंगनामा महान हृदो वर्तते, तत्समीपे मा. लुयाकच इति नाम्ना महजहनमस्ति, तत्र हौ पापशृगालौ वसतः, तौ महाचमौ रौकर्मः कारिणौ स्तः. एकदा हृदमध्याद् हौ कछपी निर्गतौ, पापशृगालाभ्यां च दृष्टौ, तयोर्वधाय तौ धावितौ, समापतंतौ पापशृगालौ दृष्ट्वा हावपि कूमौ स्वांगानि संगोप्य स्थिती. पापशृगालान्यां बहुवारं तावूर्वीकृतावधःकृतौ, बहुनखप्रहारा दत्ताः, बहूद्यमः कृतः, परं नंदं न प्राप्ती. तदा मायाविनौ तौ हावपि शृगालौ श्रांती, प्रचन्नवृत्त्या च स्थिती. तदैकेन कूर्मेण 2 तो गतौ ज्ञात्वा स्वांगानि बहिर्निष्कासितानि. पापगृगालान्यां दृष्टोऽनुक्रमेण प्रसारितचतु श्वरणः, सत्वरमागत्य तं ग्रीवायां गृहीत्वा, नूमौ पातयित्वा नखप्रहारान् 'दत्वा स व्यापादि ॥५॥ For Private And Personal Page #574 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश मालाटो, ॥५१॥ तो नदितश्च. तं व्यापादितं ज्ञात्वा इितीयः कछपो विशेषेण स्वांगानि संगोपयामास. पाप- शृगालान्यां बहूपाये कृतेऽपि स न व्यापन्नः, वहुवारं विषप्मौ नूत्वा तौ दूरं गतौ, पश्चात्तेन कूर्मेण तो दूरगतौ ज्ञात्वा प्रथमतः कोटिं निष्कास्य सर्वत्रावलोकितं. पश्चात्तौ दूरगतौ ज्ञात्वा समकालं चतुरोऽपि चरणानुत्पाट्य सत्वरं सत्वरं गत्वा मृगंगनानि हृदे प्रविष्टः, स्वकीयकुटुंबस्य मिलितः, सुखन्नाक् च बनूव. अनेन दृष्टांतेनाऽन्योऽपि यः साधुः स्वकीयान्यंगानि संगोप्य रक्षति, कुमार्गे च न प्रवर्तयति, स मोक्षसुखं प्राप्नोति. अथ च यः स्वकीयांगसंगो पनं न करोति, स क्षितीयकूर्म इव खन्नाजनं नवतीति कूर्मदृष्टांत एकसप्ततितमः ॥१॥ ॥ मूलम् ॥-विकहं विणोअन्नासं | अंतरनासं अवकन्नासं च ॥ जं जस्स अणिठमपु-चिन य नासं न नासिज्जा ॥ ५ ॥ व्याख्या- विकहं इति' विकथां, विनोदनाषां कौतुकवात्ता, अंतरनापां गुरोषिमाणस्य मध्ये जलपनं, अवाक्यज्ञाषां मकारचकारादिरू- पां, यद् यस्याऽनिष्टाऽप्रीतिकारिणी, एतादृशीं नापामपृष्टः सन् न नाषेत सुसाधुः ॥ ५ ॥ ॥ मूलम् ॥-प्रणवठिअं मणो जस्त । काय हिययंमि अट्टमट्टा ॥ तं चिंतियं न ल ॥५ ॥ For Private And Personal Page #575 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra पदेश ॥५७२ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir दइ । संचिres पावकम्माई || ६ || व्याख्या -' प्रणवडियं इति ' यस्य मनश्चित्तमनवस्थितमतिचपलं ध्यायति चिंतयति हृदयमध्ये ' श्रट्टमट्टाइंति ' दुष्टचिंतनादीनि 'लोकनाया मां आलजाल इत्यर्थः ' च पुनस्तञ्चितितं मनोवांवितं न लज्जते न प्राप्नोति प्र प्रतिसमयं पापकर्माणि संचिनोति वर्द्धयति अतो मनः स्थिरीकृत्य सर्वार्थसाधके संयमे यतनीयमित्यर्थः ॥ ८६ ॥ ॥ मूलम् ॥ —जह 'जह सङ्घर्मुवलं जद जद सुचिरं तवोधणे वच्छु || तह तह क गुरु | संजम निवाहिरो जान || ८७ ॥ व्याख्या- ' जह जह इति ' यथा यथा सर्व सिद्धांत रहस्यमुपलब्धं प्राप्तं यथा यथा सुचिरं बहुकालं ' तवोधणे 'इति' तपोधनेषु साधुषु विषये 'वत्थु इति' नषितं एतावता तेषां मध्ये वासः कृतः, तथा तथा कर्मणां नरः समूहस्तेन गुरुक्रांतः सन् संयमाच्चारित्रात् ' निवाहिरोनि ' बाह्यो जातः, एतडुपरि दृष्टां - तमाह ॥ ८७ ॥ ॥ मूलम् ॥ विज्जप्पो जद जद सहाई । पायेइ वानहरलाई ॥ तह तह से अहि For Private And Personal मालाटी. ॥ ५७२ ॥ Page #576 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org मालाटो, उपदेश- अयरं । वानणाकरिअं पुढें ॥ ७॥ व्याख्या- विजप्पो इति ' यथा यथा अप्पो हित- Iकारी · विजनि' वैद्य औषधानि सुंठीमरिचादीनि पाययति. कीदृशानि? वायुहरणानि वा॥५३॥ युनिर्नाशकानि, तथा तथा ' से इति ' तस्याऽस्य रोगिणः पुरुषस्याऽधिकतरं वायुनाऽापूरि तं . पुढे इति' नदरं नवति. तथा श्रीजिनवैद्योऽपि कर्मवायूपशमकं बहुसितौषधं पायय. ति, परमसाध्यः कर्मरूपो वायुवृइिं यातीत्यर्थः ॥ ७ ॥ ॥ मूलम् ॥-दहँ जनमकजकरं । निनं संखं न होपुणकरणं ॥ लोहं च तंबविई। न एइ परिकम्मं किंचि ॥ नए || व्याख्या-'दहूँ इति' दग्धं ज्वलितं जतु लादाऽकार्यकरं, न कार्यसाधकं, निन्नं इति' निनो यः शंखस्तस्य पुनःकरणं पुनःसंधानं न नवति. ताम्रण वि मिलितमेकीनूतमेतादृशं लोहं किंचित्स्तोकमपि परिक्रमणं संधानप्राप्यत्वं नेति न प्राप्नोति, तथाऽन्योऽप्यसाध्यकर्ममिलितो धर्म संधातुमशक्य इत्यर्थः ॥ नए ॥ ॥ मूलम् ॥–को दाहि नवएसं । चरणालसयाण ऽविअट्टाणं ॥ इंदस्स देवलोगो । न - कहिज जाणमाणस्स ॥ ए० ॥ व्याख्या-'को दाहीत्ति' को ददात्युपदेशं वैराग्यतत्वो For Private And Personal Page #577 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश- मालाटी, ॥५४॥ पदेशं? केषां? ' चरणालसयाणत्ति ' चारित्रे आलस्यवतां, कीदृशानां? 'विअट्टाणं' दु क्यिानां, किमयमस्माकमुपदेशं दास्यति ? वयं स्वयमेव जानीम इति. इस्याग्रे ' देवलो. गोत्ति' देवलोकस्वरूपं न कथ्यते, केनापि कथयितुं न शक्यते. कीदृशस्यश्स्य? ' जाणमापस्सत्ति ' स्वयं जानतः, तथा जानन् यः प्रमादी नवति, तस्योपदेशं दातुं कः समर्थो न. वतीत्यर्थः ॥ ए॥ ॥मूलम् ॥-दो चेव जिणवरेहिं । जाइजरामरण विप्पमुक्केहिं ॥ लोगंमि पहा न लिया। सुसमणसुसावगोवावि ॥ १ ॥ व्याख्या- दो चेव इति 'हावेव सिंख्ययैव जिनवरैस्तीर्थकरदेवैः, कीदृशैः ? जातिजरामरणविप्रमुक्तैः, जातिरेकेंशियाद्या, जरा वयोहा. निः, मरणं प्राणवियोगः, एतेन्यो विप्रमुक्ता रहिताः, एतादृशैः, अस्मिन् लोके दावेद ' प. हात्ति' पंथानौ मोक्षगमनपश्ती नणितो. किं तन्मार्गक्ष्यं ? एकः 'सुसमत्ति' सुश्रमणः सुसाधुधर्मः, क्षितीयश्च — सुसावनति ' सुश्रावको वा, अपिशब्दात्तृतीयः संविझपदीयोऽपि ग्राह्य इत्यर्थः ।। ए१ ॥ ॥५४॥ For Private And Personal Page #578 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalashsagarsuri Gyanmandir www.kobatirth.org मालाटो, नपदेश ( ॥५५॥ ॥ मूलम् ॥ नावचणमुग्गविहा-रया दवच्चणं तु जिणपूया ॥ नावचणाय हो । हविज दवञ्चणुज्जुत्तो ॥ ७२ ॥ व्याख्या-नावञ्चण इति नावार्चनं नावपूजेत्यर्थः, ननविहारता सत्यक्रियानुष्ठानकरणं, शुध्यतिमार्गपालनं नावपूजा कथ्यते. व्यार्चनं हितीया व्यपूजा तु जिनबिंबानां पूजा, पुष्पादिन्निः पूजनं व्यपूजा कथ्यते. यदि नावाऽर्चनानटो यदि यतिधर्मपालनाऽसमर्थस्तदा च्यार्चने नद्युक्तो नवेत, श्राइधर्म पालयेदित्यर्थः ॥ ५ ॥ ॥ मूलम् ॥-जो पुण निरचणुच्चिय । सरीरसुहकजमित्त लोलुन ॥ तस्स नहि बो. हिलानो । न सुगइ नेव परलोगो || ए३ ॥ व्याख्या-' जो पुण इति' यः पुनर्निरर्चनो व्यपूजानावपूजान्यां रहितः । चिय इति ' निश्चयेन, शरीरस्य यत्सुखं तस्य कार्यमात्रे 'लोलुनत्ति ' लोलुपः, शरीरपालनतत्पर इत्यर्थः, तस्यैतादृशस्य पुरुषस्य न च बोधिलानो धर्मप्राप्तिरागामिनि नवे नवति, न च समतिर्मोकगतिरूपा नवति, नैव परलोकः, परनवे देवत्वमनुष्यत्वादि न प्राप्नोतीत्यर्थः । ए३ ॥ ॥ मूलम् ॥-कंचणमणिसोवाणं । अंतसहस्सुसिनं सुवन्नतलं ॥ जो कारिज जिण ॥५५॥ For Private And Personal Page #579 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ||५७६ || www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir दरं । तनुंवि तवसंजमा अहि ॥ ए४ ॥ व्याख्या -' कंचण इति ' श्रथ व्यंपूजाजावपूजयोजी व पूजा विशेषमाह - कंचनं स्वर्ण, मारायश्चंदकांतायाः, तेषां सोपानानि यत्रैतादृशं स्तंज्ञानां सहस्रेोच्छ्रितं विस्तीर्णमेतादृशं पुनः कीदृशं ? सुवर्णमयं तलमधोजागो यस्यैता - दृशं जिनमंदिरं यः कोऽपि पुमान् कारयेत्तस्मादप्येतादृग्जिन मंदिरकरणादपि तपःकरणं 'संजमोति चारित्रपालनमधिकमतो जावपूजाधिकेत्यर्थः ॥ ७४ ॥ || मूलम् || - निब्बीए निस्के । रन्ना दिवंतराव अन्नान || आणणं बी । इह दिनं कासव जणस्स || ५ || व्याख्या - निब्बीए इति ' निर्बीजे वीजमात्रमपि यस्मिन्न मित्येतदुर्नि दुष्टकाले 'रन्ना इति ' राज्ञा लोकार्थं द्वीपांतरादन्यपादानायितं कति ' श्रानाय्य पश्चात्तद्वीजं धान्यबीजं ' इह इति ' अस्मिन् लोके ' दिन इति ' दत्तं 'कासव जणस्सत्ति' कर्षुकलोकस्य || ५ || , ॥ मूलम् ॥ - केहिवि सवं खश्यं । पइन्नमन्नेहिं समदं च ॥ उत्तुगयं च के । ख खुति संता || ६ || व्याख्या - केदिवित्ति ' कैश्वित्कृषीवलैः सर्वमपि तद्वीजं ' खइयं' For Private And Personal मालाटी. ॥ ५७६ ॥ Page #580 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश- मालाटो, ॥५ ॥ इति ' नक्षितं अन्यैः कैश्चित्कृषीवलैः सर्वं बीज पन्नमिति ' नुप्त्वा निष्पादित, कैश्चिदई नहितं, अर्धं चोतं. केचित्कृषीवला नुप्त्वा 'उत्तुगयंचत्ति' नजदेव धान्यं त्रिविषये 'खुमं. तित्ति ' कुट्टयति गृहे समानयनार्थ, संत्रस्ता नयनांतलोचनाः संतः, पश्चागृह्यते राजसेवकै. रित्यर्थः ॥ ए६ ॥ अत्रोपनयमाह ॥ मूलम् ॥-राया जिणवरचंदो। धम्मविरहिन य कालो निब्बीन ॥ कम्मन्नूमी य खित्ताणि । चत्तारि पुरिसा कासववग्गु ॥ ए७ ॥ व्याख्या-'राया इति' राजा तु जिनवरचंइस्तीकरदेवः धर्मविरहितो धर्मरहितः कालो निर्बीज इत्युच्यते. निर्गतं बीजं धर्मरूपं य. स्मात. अत्र क्षेत्राणि कानि ? पंचदशसंख्याकाः कर्मन्नमयः क्षेत्राणि कथ्यं ते. 'चत्तारित्ति' चत्वारोऽसंयतसंयतदेशविरतपार्श्वस्थरूपाः पुरुषाः ‘कासववग्गुत्ति' कर्षकवर्गः कथ्यते. तत्र ॥ मूलम् ॥ असंजएहिं सवं । खश्यं अहं च देसविरइए ॥ साइहिं धम्मबीअं । न- नं नीअं च निप्पत्तिं ॥ ए0 ॥ व्याख्या-'असंजएहिंति' असंयतैरविरतैः सर्वमेत इर्मरूपं बीजं 'खश्यंत्ति ' नक्षितं, पुनर्देशविरतैः, देशेन विरता देशविरतास्तैः स्थूलप्राणातिपातवि ॥ ॥ For Private And Personal Page #581 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटी, ՈւԱՈԵ Ո Ի रमणादिव्रतधारकैः श्राईर बीजं नक्षितमई चोप्तमित्यर्थः, साधुनिर्धर्मबीजं विरतिधर्मबी- जमुप्तमात्मरूपे देने, च पुनर्निष्पतिं नीतं प्रापितं सम्यक्परिपालनेनेति. ॥ ए॥ ॥ मूलम् ॥-जे ते सवं लहिनं । पचा खुळंति उब्बलठिा ॥ तवसंजमपरितंता। वह ते नहरिप्रसीलनरा ॥ एए ॥ व्याख्या-'जे ते इति' ये पार्श्वस्थादयस्ते सर्व विरतिधमरूपं बीजं लब्ध्वा प्राप्य, पूर्व धर्ममवाप्य 'पला इति' पश्चात् 'खुमंतित्ति ' क्षेत्रमध्य ए. व कुट्टयित्वा विनाशयंति धर्मबीजं. कीदृशाः? उर्बला धृतिय येषां ते, एतादृशास्तपःसंयमान्यां परितंता इति' परिक्लिनास्तत्परिपालनेऽवसन्ना इत्यर्थः, 'हत्ति ' अस्मिन् जिन. शासने ते पार्श्वस्थादयः ‘नहरियत्ति' अवधूतस्त्यक्तः शीलनरः संयमन्नारो यैस्ते एतादृशाः, ॥ मूलम् ।।-आणं सबजिणाणं । तंज ऽविहं पहं अश्कतो || आणं च अश्कतो। नमाजरामरणऽग्गंमि ॥ ५० ॥ व्याख्या-'आझां सर्वजिनानां सर्वतीकराणां 'नं. जत्ति' ननक्ति, आझान्नंगं करोति. 'दुविहं पहंति' विविधं मार्ग साधुधर्मश्रावकधर्मलहणमतिक्रमन सन् आज्ञां च पुनरतिक्रमन् सन् ‘नमत्ति' भ्रमति परिचमणं करोति. ५७॥ For Private And Personal Page #582 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश मालाटो, ॥७॥ Masti कस्मिन् भ्रमति ? जरामरणउर्गे जरामरणैईर्गेऽतिगहनेऽनंतसंसारे चिरकालं ब्रमतीत्यर्थः । ॥ मूलम् ॥-जन तरसि धारनं । मूलगुणनरं सनत्तरगुणानरं च ॥ तो मुत्तूण तिनूमं । सुसावगत्तं वरतरं नेयं ॥१॥ व्याख्या- जाति ' यदि हे नव्यजीव न तरसिशकोषि धारयितुमुझोढुं न समर्थो नवसि, मूलगुणानरं पंचमहाव्रतनारं, कीदृशं? सनत्तरगु. गन्नरमुत्तरगुणानां समित्यादीनां नरेण नारेण सहवर्तमानमेतादृशं 'तो' तर्हि नूमित्रयं, जन्मभूमिर्विदारनूमिर्दीवानूमिश्चेति नूमित्रयं 'मुत्तूपत्ति' त्यक्त्वा सुश्रावकत्वं वरतरमतिशयेन वरं श्रेष्ट वरतरं झेयं ॥१॥ ॥मूलम् ॥ अरिहंतचेश्आणं । सुसादुपूारन दढायारो ॥ सुसावगोवि वरतरं । न साहुवेसेण चुअधम्मो ॥ २ ॥ व्याख्या-'अरिहंत इति ' अर्हच्चैत्यानां जिनबिंबानां पूजासु तत्परः, सुसाधूनां सम्यक् साधूनां पूजासु सत्कारसन्मानादिरूपासु रतः, दृढाचारोऽणुव्र- तादिपालने कुशलः, एतादृशः सुश्रावको वरतरं अतिश्रेष्टः, परं साधुवेषेण व्युतधर्मो भ्रष्टधर्मो वेषधार्यपि न समोचीनः, आचारचष्टेन वेषधारणेन न किंचिदपि फलमित्यर्थः ॥२॥ ॥ ॥ For Private And Personal Page #583 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश- ॥५ ॥ ॥ मूलम् ॥–सवंति नणिकणं । विर खलु जस्स सल्विया नचि ॥ सो सव्वविरश्वाई मालाटी. । चुक्कर देसं च सत्वं च ॥ ३ ॥ व्याख्या-'सबंति इति ' ' सवं सावऊ जोगं पञ्चरकामि' इति नणित्वापि, सर्वसाद्ययोगप्रत्याख्यानं कृत्वापि यस्य खलु निश्चितं सर्विका संपूर्णा विरतिः षट्कायप्रतिपालनरूपा नास्ति, स सर्वविरतिवादीति प्रतिज्ञाकृत्, अहं सर्वविरतोऽस्मी. ति प्रलापकृत् 'चुकत्ति ' अश्यति हारयतीति यावत् 'देसं चेति ' देशविरतिं श्राःधर्म, - सत्वं चेति' सर्वं सर्वविरतिरूपं साधुधर्मं ॥ ३ ॥ ॥ मूलम् ॥-जो जहवायं न कुण । मिदिछी तन हु को अन्नो ॥ वढे अमिबत्तं । परस्स संकं जणेमाणे ॥ ४ ॥ व्याख्या—'जो जहवायं इति ' यो यथावाद न करोति, यादृशं वचनं जटिपतं तादृशं क्रियानुष्ठानादि न करोतीत्यर्थः, 'तनति' तस्मात्पुरुषात् 'हु') निश्चितं कोऽन्यो मिथ्यादृष्टिः ? अपि तु न कोऽपीत्यर्थः, स एव मिथ्यात्वधारी, यतः स पु. ॥५०॥ मान् मिथ्यात्वं वाईयति. किं कुर्वन् ? 'परस्सत्ति' परेषामन्यलोकानां शंकां जनयन्नुत्पादयन, ॥ मूलम् ॥-आणाए चिय चरणं । तं नंगे जाणिहि किं न नंगंति ॥ आणं च अ.. For Private And Personal Page #584 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailashsagarsuri Gyanmandir www.kobatirth.org मालाटा. नपदे कंतो। कस्साएसा कुण सेसं ॥ ५ ॥ व्याख्या-आणाएति' चिय इति' निश्चयेन 1 'आगाएत्ति' आइयैव चरणं चारित्रं, जिनाझापालनमेव चारित्रमित्यर्थः, तनंगे आज्ञानं. ॥॥ गे च कृते सति हे शिष्य जानीहि किं न नममिति. आज्ञानंगे सर्वमेव नग्नमित्यर्थः, प्रा. झां जिनाझामतिक्रांतो, यदि जिनाझोलंधिता, तर्हि कस्यादेशात् शेषमनुष्ठानादि करोति ? आझांविनाऽनुष्ठानादिकरणं विबनैवेत्यर्थः ॥ ५॥ ॥ मूलम् ॥-संसारो अ अणंतो । नळुचरित्तस्स लिंगजीवस्स ॥ पंचमहत्वयतुंगो । पा- गारो निलिन जेण ॥६॥ व्याख्या- संसारो इति' संसारश्चतुर्गतिब्रमणरूपोऽनंतो जे यः, कस्यानंतः संसारः ? ब्रष्टचारित्रस्य, कीदृशस्य ? लिंगेन मुखवस्त्रिकारजोहरणादिरूपेण वेषेण यो जीवतीत्येवंशीलस्य, पंचमहाव्रतरूपस्तुंग नच्चः प्राकारो उर्गो येन निलिनत्ति' नेदितो नेदं प्रापितः, निर्लाग्यशेखरस्य तस्याऽनंतसंसारित्वं नवतीत्यर्थः ॥ ६॥ ॥ मूलम् ॥—न करेमिति नणिता । तं चेव निसेवए पुणो पावं ॥ पञ्चरकमुसावा । मायानिगश्पसंगो य ॥ ७ ॥ व्याख्या-न करेमित्ति' न करोमि, न कारयामि, कुवैत ॥५७१। For Private And Personal Page #585 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir उपदेश- ॥५॥ नानुजानामीति नवकोटिसहितं नणित्वा कथयित्वापि, सदेव च यत्प्रत्याख्यातं तदेव पापं मालाटी, यः पुनर्निषेवते, स प्रत्यदं मृषावादी शेयः, स यादृशं वदति तादृशं न करोतीत्यर्थः, च पु. नायाशब्देनांतरंगाऽसत्यत्वं, निकृतिश्च वाद्यासत्यत्वं, तयोः प्रसंगो यस्य स एतादृशो शेयः. ॥ मूलम् ॥-लोएवि जो ससुगो । अलिअं सहसा न नासए किंचि ॥ जइ दिरिकनवि अलिअं । नासा तो किंचि दिरकाए ॥ ॥ व्याख्या-'लोए इति ' लोकेऽपि यः स. शुको जवति, पापन्नीरुवति, स सहसाऽविमृश्य किंचिदप्यलीकं न नापते. अथ यदि दीतितोऽपि सन्, गृहीतचारित्रोऽपि सन् अलीकमसत्यं 'नासनि' नाषते ' तो इति' तहिं दीक्षया किं ? अपि तु न किमपीत्यर्थः ॥७॥ ॥ मूलम् ॥-महत्वयअणुवयाई । उमिनं जो तवं चर अन्नं ॥ सो अन्नाणो मूढो । ना.) बाबुको 'मुणियवो ॥ ए ॥ व्याख्या- महत्वय इति' महाव्रतानि साधूनां, अणुव्रतानि च ॥ २॥ श्राज्ञनां, तानि ‘उमित्ति' मुक्त्वा योऽन्यत्नपश्चरति, महाव्रताऽणुव्रताऽतिरिक्तं तपःकष्टादि करोति, सोऽझानी मूर्खः पुमानज्ञानकष्टकारीत्यर्थः, नावा नौकया हस्तप्राप्तयापि 'बुझोति' For Private And Personal Page #586 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsur Gyanmandir उपदेश- मालाटो, बुमितो ज्ञेयः, यथा कश्चिन्मूल् हस्तप्राप्तामपि नावं त्यक्त्वा तल्लोहकीलकेन समुइंतरीतुं वां- ति, तदयमपीत्यर्थः । ए॥ ॥ मूलम् ॥-सुबहु पासचजणं । नाळणं जो न हो मप्रबो॥ न य साहेश स कन्जं । | कागं च करे अप्पाणं ॥ १० ॥ व्याख्या-' सुबहु इति ' सुबहु बहुप्रकारं पार्श्वस्थजनसंबंधिशिथिलत्वं ' नाळणंत्ति' ज्ञात्वा ' जो इति' यो मध्यस्थो न नवति, स पुमान् स्वकाये मोक्षरूपं न साधयति, च पुनः 'अप्पाणं इति' स्वात्मानं 'कागंइति' काकतुल्यं करोति. ॥ मूलम् ॥-परिचिंतिकण निनणं । जश् नियमनरो न तीरए वोढुं ॥ परचित्तरंजगणं । न वेसमिनेण साहारो ॥ ११ ॥ व्याख्या-'परि इति ' परितश्चिंतयित्वा निकणं' निपुणं सूक्ष्मबुद्ध्या, यदि नियमनरो मूलोत्तरगुणसमूहो ' वोढुं शति ' धारयितुं 'न तीरएति' न शक्यते यावजीवं, तर्हि परचित्तरंजनेन परचित्तप्रीतिकारकेणैतादृशेन वेषमात्रेण परनवे गवतां, दुर्गतौ निपततां साधारो न नवति, न वेषधारणं उर्गतित्राणं नवतीत्यर्थः ॥ ॥ मूलम् ॥-निचयनयस्स चरणस्स । वघाए नाणदसणवहोवि ॥ ववहारस्स य चर ॥५३॥ For Private And Personal Page #587 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥ ५८४ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir ले । इयंमि जयला न सेसेणं ॥ १२ ॥ व्याख्या -' नित्रय इति निश्वषनयमते परमार्थवृत्त्या इत्यर्थः, चरणस्य चारित्रस्योपघाते जायमाने सति ज्ञानदर्शन विनाशोऽपि नवति, व्य हारनये तु चारित्रनाशे श्राश्रवसेवनेन ज्ञानदर्शने जवतो वा न वा ॥ १२ ॥ ॥ मूलम् ॥ - सुरज‍ सुचरणो । सुन सुसावगोवि गुणकलिन || नसन्नचरणकरणो । सुप्रइ संविग्गपरकरुई || १३ || व्याख्या - सुप्रइत्ति शुद्ध्यति निर्मलो जवति यतिः 'साधुः सुचारित्रः, शुद्ध्यंति शुझे नवति सुश्रावकोऽपि गुणकलितो ज्ञानादिगुणसहितः, अवसन्नं शिथिलं चरणमय च करणं यस्यैतादृशः संविग्नपरुचिः, संविग्ना मोक्षांनिलाषिः साधवस्तेषां पतत्क्रियायां रुचिर्यस्य, सोऽपि शुद्ध्यति शुद्धो नवति ॥ १३ ॥ ॥ मूलम् ॥ - संविग्गपस्कियाणं । लरकणमेयं समासन' नणियं ॥ नसन्नचरण करणावि । जेवि कमं विसोदंति ॥ १४ ॥ व्याख्या- ' संविग्ग इति ' संविग्ना मोक्षानिलाषिराः साधवस्तेषां पक्षो विद्यते येषां ते, तत्क्रियानुष्ठानरक्ता इत्यर्थः तेषां पुरुषाणामेतल्लक्षणं समासतः संक्षेपतोणितं कथितं तीर्थंकरदेवैरित्यर्थः, ये ' नसन्नत्ति ' चरणकरणयोरव For Private And Personal मालाटी. ॥ ८५ ॥ Page #588 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटो. उपदेश- सन्ना अपि श्लथा 'अपि, प्राकृतत्वादंवसन्नशब्दस्य पूर्वनिपातः, येन कृत्वा कर्म ज्ञानावर- Jणीयादि विसोहंतित्ति' प्रतिक्षणं कृपयंति. ॥ १४ ॥ ॥५५॥ ॥ मूलम् ॥-सुई सुसाहुधम्मं । कहे निंदा'य नियमायारं ॥ सुतवस्सिाणं पुर हो सबोमरायणी ॥ १५ ॥ व्याख्या-'सु'इति' शुई निरवयं सुसाधुधर्म कांत्यादिदशनेदं कायति लोकानामग्रे 'निंदति ' निंदति निजकं स्वकीयमाचारं शिथिलत्वादिकं, “ सुतवस्सियाणंति सुतपस्विनां सुसाधूनां 'पुरनत्ति ' पुरतोऽग्रे ' होशत्ति' नवति, सोमरायणिनत्ति ' सर्वेन्योऽप्यवमरात्रिको 'लघुः, अद्यदीक्षितेन्योऽपि स्वमात्मानं लघुमे. व मन्यत इत्यर्थः ॥ १५ ॥ ॥ मूलम् ॥-वंदनवि वंदवे । किश्कम्म कुण कारये नेय ॥ अत्तठा नवि दिरक। देश सुसाहूण वोहे ॥ १६ ॥ व्याख्या-वंदति' वंदते संविग्नान लघून साधूनपि, परं 'नवि वंदवेशति ' तेषां पार्वादात्मनो वंदनं न कारयति. कृतिकर्म विश्रामणादि करो ति स्वयं संविनसाधूनां, ‘ कारये नेयति' न च, न कारयति तेन्यो विश्रामणादि; 'अत्ता ॥ ५॥ For Private And Personal Page #589 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra उपदेश ॥५८६ ॥ www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir , इति ' आत्मार्थमागतं शिष्यं ' नवि दिस्कइति न दीक्षयति, तस्य दीक्षां न ददातीत्यर्थः, 'देशत्ति ' ददाति सुसाधूनां ' बोहेनंति' बोधयित्वा सुसाधुसमीपे तं दीकयति, न तु स्वयं तस्य दीक्षां ददातीत्यर्थः ॥ १६ ॥ ॥ मूलम् ॥ सन्नो द्वा । परमप्पाणं च दाइ दिकंतो ॥ तं छुह दुग्गए । प्रियरं बुडइ सयं च ॥ १७ ॥ व्याख्या - ' सन्नो इति ' अवसन्नः शिथिलः सन्नात्मास्वकीयार्थी स्वकीयात्मनिमित्तं परं शिष्यं ' अप्पाणं इति ' आत्मानं दंति नाशयतीति नाव:, दीक्षां ददन 'तं छुहइत्ति ' केपयन् ' डुग्गइति ' दुर्गतावधिकतरं पूर्वावस्थातः, ' सयं चत्ति ' स्वयमपि ब्रुडति संसारसमुझमध्ये ॥ १७ ॥ ॥ मूलम् ॥ —-जद सरणमुवगया । जीवाएं निकत्तइ सिरे जो न ॥ एवं प्रायनिवि हु | सुत्तं पन्नवंतो यं ॥ १८ ॥ व्याख्या- ' जह इति यथेति दृष्टांतोपन्यासे यथा शरणमागतानामाश्रितस्वशरणानामेतादृशानां जीवानां प्राणिनां यः पुमान् शिरो मस्तकं नि. कृंतति विनत्ति, एवममुना प्रकारेणाऽाचार्योऽपि शरणमागतानां नव्यजीवानां ' हु' इत्यलं - For Private And Personal मालाटी. ॥५८६ ॥ Page #590 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नपदेश मालाटो, ॥७॥ कारे नत्सूत्रं प्रज्ञापयन नापयन् कुमार्गे प्रवर्तयन्नेतादृशो शेयो विश्वासघातकतुल्य इत्यर्थः ॥ मूलम् ॥—सावजजोगपरिव-जपान सव्वुत्तमो जश्धम्मो ॥ बीन सावगधम्मो । तन'संविग्गपरकपहो ॥ १७ ॥ व्याख्या- सावज इति' सावद्ययोगा: सपापयोगास्तेषां परिवजणा इति ' परिवर्जनेन सर्वसावद्ययोगत्यागेनेत्यर्थः, सर्वोत्तमः सर्वोत्कृष्टो यतिधर्मो नवति, स प्रश्रममार्गः १ हितीयः श्रावकधर्मोऽपि मोक्षमार्गः २ तृतीयः संविग्नपदः संविग्नपदमार्गः ३ एते त्रयोऽपि मोक्षमार्गा इत्यर्थः ॥ १७ ॥ ॥ मूलम् ॥ लेसा मित्रदिठ्ठी। गिहिलिंगकुलिंगदवलिंगेहिं ॥जह तिन्निन मुस्कपहा । संसारपहा तहा तिन्नि ॥ २० ॥ व्याख्या- सेसा इति ' एतक्ष्यतिरिक्ताः शेषा अन्येऽपि मिथ्यादृष्टयो झेयाः, ते के? इत्याह-गृहिलिंगा गृहिलिंगधारिणः, कुलिंगा नरमकादर यः, व्यलिंगा इव्यतो यतिवेषधारकाः 'जह इति ' यथा तिन्निननि ' त्रयोऽनंतरगाथायां * मोहमार्गा नक्तास्तथैतेऽपि त्रयो गृहिलिंगादयो मिथ्यादृष्टिनेदाः 'संसारपहा इति ' संसा रमार्गा झेयाः ॥ २० ॥ For Private And Personal Page #591 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir RS नपदेश ॥ मूलम् ।।-संसारसागरमिण । परित्नमतेहिं सबजीवेहिं । गहीआणि अ मुक्काणि मालाटी. जय । अणंतसो दवलिंगाई ॥ १ ॥ व्याख्या-'संसार इति ' इमं प्रसिइमनाद्यनंतं संसार॥५॥ समुई परिब्रमन्निः संसारे परिजमणं कुर्वनिः सर्वजी वैः सर्वप्राणिनिहीतान्यंगीकृतानि च पुनर्मुक्तानि गृहीत्वा त्यक्तानि 'अणंतसोनि' अनंतवारान् व्यलिंगानि गृहीतानि च मु.॥ कानि, परं न काऽप्यर्थमिहिरनूदिति नावः ॥ १ ॥ ॥ मूलम् ॥ अञ्चणुरत्तो जो पुण | न मुअ बहुसोवि पनविजंतो ॥ संविग्गपरिकअतं । करिज लहिज तेण पहं ॥ २२ ॥ व्याख्या-'अचणुरत्तो इति' अत्यनुरक्तोऽतिशयेन रक्तो गाढं स्वोपरकणे प्रतिबुद इत्यर्थः, एतादृशो यः पुनर्न मुंचति, न त्यजति 'बहु सोवित्ति' बहुवारमपि ‘पन्न विजंतोवित्ति' प्रज्ञाप्यमानो गीतार्थहितशिक्षां ग्राह्यमाणः सं. विग्नपक्षकत्वं संविग्नपानिपातित्वं 'करिजत्ति ' कुर्यात्, स 'लहिज्जति' लनते प्राप्नोत्यागा- ५ ॥ मिन्नवे 'तेत्ति' तेन संविग्नपक्षित्वेन मोक्षमार्ग ॥ २॥ ॥ मूलम् ॥-कंताररोहमाझाण । नमगेलन्नमाश्यकजेसु ॥ सव्वायरेण जयणा । कु. For Private And Personal Page #592 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेशप जं साहुकरगिजं ॥ २३ ॥ व्याख्या-कंतारेत्ति ' कांतारो महाटवी, रोहत्ति ' रोधो मालाट. JO राजविग्रहादौ दूर्गरोधः, 'माणति' विषममार्गचलनं 'नमत्ति' दुनिककालः 'गेलन्न - ॥जय ति' ग्लानत्वं, इत्येवमादिषु कार्येषु विषये 'सबायरेणत्ति' सर्वादरेण सर्वशक्त्या 'जयणा इत्ति' यतनया यतनापूर्वकं 'कुणइति' करोति यत्साधुकरणीय, साधूनां कर्त्तव्यं नवति तत्.५ ॥ मूलम् ॥-आयरतरसंमाणं । सुदुक्कर माणसंकडे लोए ॥ संविग्गपरिकअत्तं । नसन्नेन फुझं कान ॥ २४ ॥ व्याख्या-'आयर इति' आदरतरेणाऽत्यादरेण संविज्ञत्वेन स. न्मानं सुसाधूनां सन्मानकरणं सुदुःकरमतिशयेन दुर्लन्नं, मानोऽहंकारस्तेन 'संकडे इति' नृते, एतादृशे लोके संसारे संविग्नपक्षिकत्वं संवेगपक्षानुरागित्वं. अवसन्नेन श्लथाचारेण 'फुलं इति' स्फुटं प्रकटं 'कात्ति' का उर्लन्नं नवति ॥ २४ ॥ ॥ मूलम् ||-सारणनविग्गा जे । गनिग्गया पविहरंति पासहा ॥ जिणवयणबाहि- जए॥ रावि य । ते अपमाणं न कायवा ॥ २५ ॥ व्याख्या-'सारण इति ' सारणं विस्मृतस्य स्मारणं, दमिचं कुर्वित्यादि पुनः पुनः शिका. तयोहिमाः संतो ये गवनिर्गताः समुदायावर For Private And Personal Page #593 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी, उपदेश-हिताः 'पविहरंतित्ति' स्वेच्या विचरंति पावस्थादयः प्रमादिनः, जिनवचनं जिनवाक्यं, तस्मात् 'बाहिरावि यत्ति' बाह्याः, पूर्वं शुई चारित्रं प्रपाल्य पश्चात्प्रमादिनो जाताः 'ते. पए नत्ति ' तेऽपि ‘पमाणंति' प्रमाणं न कर्त्तव्याः, साधुत्वेन न गणनीया इत्यर्थः ॥२५॥ ॥मूलम् ।।-हीणस्सवि सुइपरू-वगस्स संविग्गपरकवायस्स ॥ जा जा हविज जयणा । सा सा से निऊरा होश ।। १६ ।। व्याख्या-'हीणस्स इति' हीनस्यापि, किंचितरगुणेन शिथिलस्यापि शुक्ष्मरूपकस्य शुभनाषकस्य संविग्नानां संवेगमार्गिणां पक्षपातो यस्यैताहशस्य ' जा जा इति ' या या यतना बहुदोषवस्तुवर्जनाऽल्पदोषवस्तुग्रहणरूपा न. वेत, सा सा यतना ‘से इति' तस्य पुरुषस्य निर्जरा कर्मक्षयकारिणी नवति. ॥ २६ ॥ ॥ मूलम् ॥-सुकाश्यपरिसुई। सर लाने कुण वाणिन चिठं ॥ एमेवय गीयो। आयं दिठं समायर ॥ १७॥ व्याख्या- सुक्काइ इति ' शुक्ला दिना राजदेयच्यादिना प. रिशुई, राजदेयझ्यादिनिष्कासनपूर्वकं पश्चाल्लाने जायमाने सति 'कुणइत्ति' करोति 'वानित्ति' वणिक चेष्टां व्यापाररूपां, एवमेव च गीतार्थः शास्त्रज्ञोऽपि आयं लानं दृष्ट्वा स ए॥ For Private And Personal Page #594 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir उपदेश मालाट. ॥५ ॥ माचरति, स्वल्पदोषं बहुलानं वस्तु यतनया करोतीत्यर्थः ॥ १७ ॥ ॥ मूलम् ॥–श्रामुक्कजोगिणुच्चिय । हव थोवावि तस्स जीवदया ॥ संविग्गपरकज. यणा । तो दिठा साहुवग्गस्स ॥ २७ ॥ व्याख्या-'आमुक्त इति ' आ समंतान्मुक्ताः संयमयोगाः संयमव्यापारा येनैतादृशस्य 'चिय इति' निश्चयेन यदि नवति स्तोकापि स्वल्पा. पि तस्य मनसि जीवदया' नवति 'संविग्गपरकत्ति' संविग्नपक्षस्य मोक्षान्निलाषिणः सतो यतना जीवदया ' तोत्ति' सा दिष्टा तीर्थकरैः, मोक्षानिलाषित्वानदीययतना प्रमाणमित्ययः, कस्य यतना? साधुवर्गस्य ॥ २०॥ ॥ मूलम् ॥-किं मूसयाण अत्रेणं । किं वा कागाण कणगमालाए ॥ मोहमलखवलियागं । किं कज्जुबएसमालाए ॥ २० ॥ व्याख्या-'किं मूसयाणत्ति ' मूषकाणामर्थेनाडाखूनामर्थेन स्वर्णादिकेन किं ? अपि तु न किमपि प्रयोजनमित्यर्थः, वाऽथवा काकानां कनकमालया किं ? स्वर्णमालया कि कार्य ? अपि तु न किमपोत्यर्थः, इति दृष्टांती, 'मोहमलखवलिआणत्ति ' यो मिथ्यात्वादिकर्ममलस्तेनाऽवलिप्तानामेतादृशानां पुरुषाणामुपदे ॥५ ॥ For Private And Personal Page #595 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- एए शमालयोपदेशपरंपरथा कि कार्य ? बहुकर्मणामियमुपदेशमालापि न कार्यकारीत्यर्थः ॥ श्णामालाटी, ॥ मूलम् ॥-चरणकरणालसाणं । अविणयबहुलाण सययमजोगमिणं ॥ नमणी स.. यसहस्सो। श्रावन कुबन्नासस्स ॥ ३० ॥ व्याख्या-चरणे पंचमहाव्रतादिके, करणे पिंझविशुद्ध्यादिरूपेऽलसानामालस्यवतामेतादृशानां, पुनरविनयो पुर्विनीतत्वं, तेन बहु, एतादृशानां पुरुषाणां मिणं इति ' इदमुपदेशमालाप्रकरणं 'सययमजोगमिति ' सततं निरंतरमयोग्यं, एतादृशेन्यो न देयमित्यर्थः, 'न इति' निषेधे न मणिमणिनामरत्नं शतसहस्रमूल्य आबद्ध्यते कुत्सितनासस्य कुत्सितकांतेः काकस्येत्यर्थः, काकस्य लक्ष्मूल्यमणेः परिधापनं. न योग्य, यतः काकस्य मणेरयोग्यतैवेत्यर्थः ।। ३० ॥ ॥ मूलम् ॥ -नाऊण करयलगया-मव सप्लावन पहं सवं ॥ धम्ममि नाम सिज । कम्माई से गरूआई॥३१॥ व्याख्या-' नामपत्ति ' ज्ञात्वा करगतामलकवत् सन्ना- एए॥ वतः सत्यबुद्ध्या सर्व ज्ञानादिरूपं 'पहं इति' मोक्षमार्ग ज्ञात्वाप्ययं जीवो धर्मविषये, ना. मेति संन्नावनायां 'सिजत्ति' विषीदति प्रमादी नवति, इत्यत्रार्थे कि कारणमित्याह-क For Private And Personal Page #596 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपदेश- मालाटा. ॥५३॥ माणि तस्य प्राणिनो ज्ञानावरणीयादीनि कर्माणि गुरूणि वर्तते, अतो जाननपि स धर्म न करोतीत्यर्थः ॥ ३१ ॥ ॥मूलम् ॥-धम्मचकाममुरकेसु । जस्स नावो जहिं जहिं रम ॥ तो वेरग्गरसमय । न इमं सवं सुहावे ॥ ३२ ॥ व्याख्या-'धम्म इति ' धर्मार्थकाममोकेषु चतुर्पु पुरुपार्थेषु मध्ये यस्य प्राणिनो नावोऽन्निप्रायो ' जहिं जहिंति ' यत्र यत्र निन्ननिन्नपदार्थेषु र. मते वर्तते, तस्माद्वैराग्यस्यैकांतो रसो यस्मिन् तवैराग्यरसमयमिममुपदेशमालाप्रकरणं सवं इति ' सर्वप्राणिनां न सुहावेति' न सुखयति, सर्वेषां सुखं नोत्पादयति, किंतु वैराग्यवतामेवेत्यर्थः ॥ ३२ ॥ ॥ मूलम् ॥-संजमतवालसाणं । वेरग्गकहा न हो कनसुहा ॥ संविग्गपरिकाणं । हुऊ व केसिंचि नाणीणं ॥ ३३ ॥ व्याख्या-'संजम इति' संयमे सप्तदशविधे, अथ च तपसि अलसानां प्रमादिनामेतादृशानां पुरुषाणां वैराग्यकथा वैराग्यवा" न नवति कर्णसु. खा, प्रमादिनां वैराग्यवानी न रोचते इत्यर्थः. संवेगपकवतां मोक्षानिलापवतामित्यर्थः 'हु. ॥५॥३॥ ૭૫ For Private And Personal Page #597 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटो, नपदेश-राव' नवति वा केषांचिद् ज्ञानिनां कर्णसुखकारिणी वैराग्यकया, न तु सर्वेषां ॥ ३३ ॥ ॥ मूलम् ॥-सोकग पगरणमिणं । धम्मे जान न नऊमो जस्स ॥ न य जणियं वे. ॥ ॥ रग्गं | जाणिज अणंतसंसारी ॥ ३४ ॥ व्याख्या-' सोकणत्ति' श्रुत्वेदं प्रकरणमुपदेशमा लारूपं 'धम्मेति' धर्मविषये यस्योद्यमो न जातो नोत्पन्नः, न च जनितमुत्पन्नं वैराग्यं पं. चेंशियविषयत्यागरूपं, तदैवं ज्ञेयं यदयमनंतसंसारी वर्तते, अनंतसंसारिणां बदूपदेशेनापि वै. राग्यं नोपजायते इत्यर्थः ॥ ३४ ॥ मूलम् ॥-कम्माण सुबहुअाणु-वसमेण नवगन इमं सवं ॥ कम्ममलचिक्किणाॐ गं । वच्च पासेण नननं ॥ ३५ ॥ व्याख्या-कम्माणत्ति ' सुबहूनां कर्मणामुपशमेन कयोपशमेन, तजातीयावरणकयेनेत्यर्थः, 'इमंनि ' प्रत्यहं सर्वमुपदेशमालारूपं तत्वार्थसं. दोई ‘नवगनि ' प्राप्नोति. कर्ममलेन निविकं लिप्तानां गाढावत्रकर्मणामित्यर्थः, एताह- शानां पुरुषाणां ' बच्चत्ति ' बहिर्बजति पार्श्वन नूत्वा, हृदये तु न प्रविशतीत्यर्थः । नन्नत्तंति' कश्यमानमप्युपदेशमालाप्रकरणं ॥ ३५ ॥ ॥एएच ॥ For Private And Personal Page #598 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेश ॥ मूलम् ।।-नवएसमालमेअं । जो पढ सुण कुण वा हिअए ॥ सो जाण अ. मालाटा, प्पदि । नाकग सुहं समायर ॥ ३६ ॥ व्याख्या-' नवएसत्ति ' उपदेशमालामेतां यः ՈԱԱ մ է: पति, यः शृणोति, वाऽयवा हृदये करोति, तदर्थ हृदये नावयतीत्यर्थः, स पुमानात्महित. मिहपरलोकसाधनरूपं जानाति, ज्ञात्वा च हितं शुन्नं समाचरति, सम्यक्प्रकारेणात्महित. माचरतीत्यर्थः ॥ ३६॥ ॥ मूलम् ||-धंतमणीदामससिगणिहि-पयपढमरकरालिहाणेणं ॥ नवएसमालपगर. णं । मिणमो रअं हियठाए ॥ ३३ ॥ व्याख्या-'धंतत्ति ' धंतशब्द १ मणिशब्द २ दामशब्द ३ शशिशब्द ४ गणितशब्द ५ एतेषां पदानां यानि प्रथमादराणि, धकारमकारदकार. सकारगकारणिकारलक्षणानि, तैरन्निधानं यस्य तेन, एतावता धर्मदासगणिनेत्यर्थः - मिग-2) श्री मो इति' इदमुपदेशमालाप्रकरणं 'रअंति' रचितं ' हियठा एत्ति' आत्महितार्थं परेषां | हितार्थ चेत्यर्थः ॥ ३५ ॥ ॥ मूलम् ॥-जिणवयणकप्परुरको । अगसुनछसाहा विचिनो ॥ तवनियमकुसुमगु. For Private And Personal Page #599 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir मालाटी, उपदेश हो । सुगइफलबंधणी जयश् ॥ ३८॥ व्याख्या-'जिणवयणति ' जिनवचनं हादशांगरूपं, तदेव कल्पवृक्षो मनोऽत्नीष्टदायकस्तरुः, कीदृशः? अनेकसूत्रार्थरूपा याः शाखास्ता निर्वस्ती. पक्षणों विशालः, पुनः कीदृशः? तपोनियमरूपाः कुसुमगुवाः पुष्पस्तवका यस्मिन्नेतादृशः, पु. नः कीदृशः? सातिदेवमनुजरूपा, तवं यत्फलं तस्य बंधनं निष्पनियत्रैतादृशो जिनवचनकल्पवृतो जयति, सर्वोत्कर्षण वर्त्तते इत्यर्थः ॥ ३० ॥ ॥ मूलम् ||-जुग्गा सुसाहुवेर-ग्गिाण परखोगपचिपाणं च ॥ संविग्गपरिकाणं । दायवा बहुसुआणं च ॥ ३० ॥ व्याख्या-'जुग्गा ति ' श्यमुपदेशमाला योग्या, केषां योग्या? सुसाधूनामश्र च वैराग्यवतां सुश्रावकाणां योग्या. परलोकसाधने प्रस्थितानामुद्यमवतामेतादृशानां संविग्नपदिकाणां साधूनां योग्या, च पुनर्बहुश्रुतानां दातव्या, पंडिताना मेवानंददायिनी, न तु मूर्खाणामित्यर्थः ॥ ३ ॥ ॥ मूलम् ॥–श्य धम्मदासगणिणा | जिरावयणुवएसकन्जमालाए ॥ मालव विविह- कुसुमा । कहिया सुसीसवग्गस्स ॥ ४० ॥ व्याख्या-'श्यत्ति' इत्यमुना प्रकारेण धर्मदा For Private And Personal Page #600 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir नपदेडा ॥५॥ सगणिनाम्नाऽाचार्येण, जिनवचनानां य उपदेशस्तस्य यत्कार्य, तस्य माला श्रेणिः परंपरेतिमालाटी, यावत. तया कृत्वा मालेव स्त्रगिव, विविधानि विविधप्रकाराणि उपदेशरूपाण्यदराणि, ता. न्येव कुसुमानि यस्यां सा, एतादृशी कशिता, सुशिष्यवर्गस्य, शोलनाः शिष्यास्तेषां वर्गः समूहस्तस्य, तेषां पठनार्थमित्यर्थः ॥ ४० ॥ ॥ मूलम् ।।-संतीकरी वुट्ठीकरी । कल्लाणकर सुमंगलकरी अ॥ होइ कहगस्स प. रिसाए । तहा य निवाणफलदाई ॥ १॥ व्याख्या- संतीति' क्रोधादीनां शांतिकरी, झानादिगुणानां वृश्किरी, कल्याणकरी, इह लोके धनादिसंपत्तिः, परनवे वैमानिकस्तिस्याः करी, सुमंगलकरी मांगल्यदाधिनी नवति. कस्य ? कश्रकस्य वक्तुः, अथ च पर्षदः श्रोतुरपि मांगल्यकारिणी नवति. तया परलोके निर्वाणफलदायिनी जवति. एतत्कथनात् श्रवणादपि च महत्फलं जायते. इत्यर्थः ॥ १ ॥ ॥ मूलम् ।।- समप्प३ इसमो । मालानवएसपगरणं पयः ॥ गाहाणं सवाणं । पंचसया चेव चालीसा ॥ ४२ ॥ व्याख्या-वति' इदं करितमुपदेशमालाप्रकरणं '. पए For Private And Personal Page #601 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir मालाटी. नपदेश वृत्ति 'अत्रास्मिन् स्थले ' समप्पति ' संपूर्णीक्रियते, 'पयननि' प्रश्रमत प्रारच्यापर्य- तं यदा गण्यते, तदा सर्वासां समग्राणां गायानां बंदो विशेषाणां संख्या 'चेवत्ति' निश्चये पएलन, पंचशतानि चत्वारिंशदधिकानि गाथानां नवति. नपरितनास्तु प्रोपगाया इत्यर्थः ॥धशा हा ॥मूलम् ॥-जावय लवणसमुद्दो । जावय नस्कत्तमंमिन मेरु | तावय रश्या माला । जयंमि श्रिरथावरा होन ॥ ४३ ॥ व्याख्या-' जावय इति ' यावत्पर्यतं लवणसमुःशाश्वतो वर्त्तते, यावत्पर्यंतं च नक्षत्रेण मंमितः शोनितो मेरुपर्वतस्तावत्पर्यंत रचितेयमुपेदशमाला ' जयंमिनि' जगतिविषये स्थिरमिव शाश्वतव्यमिव स्थावरा स्थिरा नवतु ॥ ३ ॥ ॥ मूलम् ॥-अस्करमत्ताहीणं । जं चिय पढियं अयाणमाणेणं ॥ तं खमद मन सवं । जिणवयणविणिग्गया वाणी ॥ ४ ॥ व्याख्या-'अस्कर इति ' अक्षरेण मात्रयाऽश्रवा दी नं न्यूनमुपलक्षणादधिकं वा, अत्र ग्रंथे यत्किंचिन्मया पठितं नणितं, कीदृशेन मया ? अ मैं जानता, तंशब्देन तद् हीनाऽधिकाचरत्वादिदूषणं मम संबंधि, सबै समग्रं कमतां ? जिनव. दनाजिनमुखादिनिर्गता निःसृता, एतादृशी वाणी श्रुतदेवी ॥ ५ ॥ ॥५ ॥ For Private And Personal Page #602 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir उपहार मालाटो, ॥एएए॥ ॥ इति श्रीधर्मदासगणिविरचितं श्रीनपदेशमालाप्रकरणं समाप्तं ॥ श्रीरस्तु ॥ति श्रीरामविजयगणिविरचिता श्रीनपदेशमालाटीका समाप्ता॥ ॥ आ ग्रंथ श्रीजामनगरनिवासी पंमित श्रावक हीरालाल हंसराजे स्वपरना श्रेयमाटे पोताना प्रेसमां गपी प्रसिह कर्यो . ॥ श्रीरस्तु ॥ ॥ समाप्तोऽयं ग्रंथः गुरुश्रीमच्चारित्रविजयसुप्रसादात् ॥ पए For Private And Personal Page #603 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallashsagarsuri Gyanmandir // इति श्रीनपदेशमालाटीका समाप्ता // R349 MERCESS KAKRN For Private And Personal