Book Title: Updeshmala
Author(s): Unknown
Publisher: Unknown

View full book text
Previous | Next

Page 512
________________ उपदेशमाला दिभिरपनयति । नगरमध्येऽपि सोपानको हिण्डते । ‘बंधइ' त्ति-किल वसत्यन्तर्निस्सागारिके चोलपट्टे विना स्थेय, तच्च न करोति । 'अकार्ये '-(कारणं विना) इति सर्वपदैयोजनीयम् ॥ ३५६॥ “गाम" गाहा 'ममायए' त्ति ममैतदिति मन्यते 'पीठफलग-18 पार्श्वस्थादिनां विशेषवृत्तौ पडिबद्धो' त्ति ऋतुबद्धेऽपि काले तत्सेवनासक्तः ‘घरसरणेसु' ति गृहस्मरणेषु पूर्वोपभुक्तचिन्तनेषु । 'रिको' ति-रिक्तो दोषस्थानानि। ॥४७०॥ यतिगुणशून्यः ॥ " नह" गाहा 'जमेइ' त्ति-समारचयति । 'उच्छूलधोयणो' त्ति उच्छोलनया-प्रभूतोदकेन धावनं-हस्तपादा | दिक्षालनं यस्य स उच्छोलधावनः ‘वाहेइ' त्ति-आरोहणाय पल्यत सज्जीकरोति । 'अत्थुरइ' त्ति-आस्तृणाति ॥ " सोवइय गाहा । 'नीसटुं' ति-निःप्रसरम् । 'झरइ' त्ति-स्वाध्यायं न करोति । 'न पमजतो' त्ति-अन्धकारे प्रमार्जयन्न प्रविशति वस त्यादौ ।। " पाय" गाहा । पादौ पथि रजोदिग्धौ विजातीयपृथिवीसंक्रमे न प्रमार्जयति ॥ “ सव्व" गाहा । अपिशब्दस्य लुप्त0/ निर्दिष्टत्वात् सर्वस्तोकमप्युपछि मुखवत्रिकामात्रमपि न प्रेक्षते । ननु 'नवा झरइ' अनेन स्वाध्यायाकरणमुक्तमेव किं पुनरत्र तद्भ णनेन ? उच्यते-तत्र गुणनमिह वाचनादिकमभिप्रेतम् । 'सद्दकरो' त्ति-रात्रौ सुप्ते जने बृहच्छब्दकरणशीलः ।। 'झंझकरोत्तिराटिप्रियः । लघुकस्तुच्छचित्तः । 'गणभेयतत्तिल्लो' त्ति-गच्छस्य चित्तविश्लेषे कर्त्तव्ये तप्तिमान् गच्छविघटनतत्पर इत्यर्थः ।।३६शा खित्ताईये भुंजइ, कालाईयं तहेव अविदिन। गिण्हइ अणुइयसरे, असणाई अहव उवगरणं ॥ ३६२ ॥ ठवणकुले न ठवेई, पासत्थेहिं च संगयं कुणई। निच्चमवज्झाणरओ, न य पेहपमज्जणासीलो ॥ ३६३ ॥ रीयइ य दवदवाए, मूढो परिभवइ तय रायणिए । परपरिवायं गिण्हई, निठुरभासी विगहसीलो ॥ ३६४ ॥ विज्जं मंतं जोगं, तेगिच्छं कुणइ भइकम्मं च। अक्खरनिमित्तजीवी, आरंभपरिग्गहे रमइ ॥ ३६५॥ कज्जेण विणा उग्गहमणुजाणावेइ दिवसओ सुअइ । अज्जियलाभं भुंजइ, इत्थिनिसिज्जासु अभिरमइ ॥ ३६६ ॥ ॥४७०॥ उच्चारे पासवणे, खेले सिंघापए अणाउत्तो। संथारंग उवहोणं, पडिकमइ वा सपाउरणो ॥ ३६७ ॥ PRECORPORDERecommendCRPC.

Loading...

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574