________________
उपदेशमाला
दिभिरपनयति । नगरमध्येऽपि सोपानको हिण्डते । ‘बंधइ' त्ति-किल वसत्यन्तर्निस्सागारिके चोलपट्टे विना स्थेय, तच्च न करोति । 'अकार्ये '-(कारणं विना) इति सर्वपदैयोजनीयम् ॥ ३५६॥ “गाम" गाहा 'ममायए' त्ति ममैतदिति मन्यते 'पीठफलग-18
पार्श्वस्थादिनां विशेषवृत्तौ पडिबद्धो' त्ति ऋतुबद्धेऽपि काले तत्सेवनासक्तः ‘घरसरणेसु' ति गृहस्मरणेषु पूर्वोपभुक्तचिन्तनेषु । 'रिको' ति-रिक्तो
दोषस्थानानि। ॥४७०॥ यतिगुणशून्यः ॥ " नह" गाहा 'जमेइ' त्ति-समारचयति । 'उच्छूलधोयणो' त्ति उच्छोलनया-प्रभूतोदकेन धावनं-हस्तपादा
| दिक्षालनं यस्य स उच्छोलधावनः ‘वाहेइ' त्ति-आरोहणाय पल्यत सज्जीकरोति । 'अत्थुरइ' त्ति-आस्तृणाति ॥ " सोवइय गाहा । 'नीसटुं' ति-निःप्रसरम् । 'झरइ' त्ति-स्वाध्यायं न करोति । 'न पमजतो' त्ति-अन्धकारे प्रमार्जयन्न प्रविशति वस
त्यादौ ।। " पाय" गाहा । पादौ पथि रजोदिग्धौ विजातीयपृथिवीसंक्रमे न प्रमार्जयति ॥ “ सव्व" गाहा । अपिशब्दस्य लुप्त0/ निर्दिष्टत्वात् सर्वस्तोकमप्युपछि मुखवत्रिकामात्रमपि न प्रेक्षते । ननु 'नवा झरइ' अनेन स्वाध्यायाकरणमुक्तमेव किं पुनरत्र तद्भ
णनेन ? उच्यते-तत्र गुणनमिह वाचनादिकमभिप्रेतम् । 'सद्दकरो' त्ति-रात्रौ सुप्ते जने बृहच्छब्दकरणशीलः ।। 'झंझकरोत्तिराटिप्रियः । लघुकस्तुच्छचित्तः । 'गणभेयतत्तिल्लो' त्ति-गच्छस्य चित्तविश्लेषे कर्त्तव्ये तप्तिमान् गच्छविघटनतत्पर इत्यर्थः ।।३६शा
खित्ताईये भुंजइ, कालाईयं तहेव अविदिन। गिण्हइ अणुइयसरे, असणाई अहव उवगरणं ॥ ३६२ ॥ ठवणकुले न ठवेई, पासत्थेहिं च संगयं कुणई। निच्चमवज्झाणरओ, न य पेहपमज्जणासीलो ॥ ३६३ ॥ रीयइ य दवदवाए, मूढो परिभवइ तय रायणिए । परपरिवायं गिण्हई, निठुरभासी विगहसीलो ॥ ३६४ ॥ विज्जं मंतं जोगं, तेगिच्छं कुणइ भइकम्मं च। अक्खरनिमित्तजीवी, आरंभपरिग्गहे रमइ ॥ ३६५॥ कज्जेण विणा उग्गहमणुजाणावेइ दिवसओ सुअइ । अज्जियलाभं भुंजइ, इत्थिनिसिज्जासु अभिरमइ ॥ ३६६ ॥
॥४७०॥ उच्चारे पासवणे, खेले सिंघापए अणाउत्तो। संथारंग उवहोणं, पडिकमइ वा सपाउरणो ॥ ३६७ ॥
PRECORPORDERecommendCRPC.