Book Title: Updesh Rahasya
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan

View full book text
Previous | Next

Page 68
________________ निश्चयात्, प्रतिमातुल्यश्च प्रतिमानिष्पादनक्रियासदृशश्च, पुरुषकारः, इति पादपूरणे, प्रागुक्तोपपत्तिहेत्वों वा । म च "शक्तयः सर्वभावानां कार्यापत्तिगोचरा" इति वचनात् कार्यानुपहितयोग्यतायां मानाभावात् किमजागलस्तनायमानेन पुरुषकारेणेति शङ्कनीय, कुतोऽपि हेतोः प्रतिमानुत्पत्तावपि दारुदले शब्दज्ञानप्रवृत्तिरूपस्य योग्यत्वव्यवहारस्यायोग्यत्वव्यवहारविलक्षणस्यागोपालागनाप्रसिद्धत्वेन पराक मशक्यत्वात् । अत एव न दैवस्यैव प्राधान्यमित्याह-देवेन कर्मणा, फलाक्षेपे पुरुषकारमनपेक्ष्य फलजननेऽभ्युपगम्यमाने, अतिप्रसङ्गो अनवाप्ताशेऽपि मोक्षफलापत्तिलक्षणः, भवेत् प्रकटः सर्वलोकसिद्धः ॥४८॥ अथ न दैवमात्रमेव फलहेतुर्येनातिप्रसङ्गः स्यात् , किन्तु विशिष्टदैवमेव तथेति शङ्कतेअह तं विसिटमेवं तेण न दाणाइभेअणुववत्ती। अक्खिवइ पुरिसगारं तं नणु अण्णत्य तुल्लमिणं ॥४९॥ ___ अथ तत् दैवं, विशिष्टं विलक्षणशक्तिमदेव, एवं अधिऋतफलहेतुः, तेन दानादेः सकाशात् आदिना हिंसादिग्रहः, यो भेदः पुण्यपापोत्कर्षापकर्षलक्षणः, तदनुपपतिनं भवति, सर्वास्तिकसम्मततदनुपपत्तिहिं प्रकृतिरेवैकाकारा शुभाशुभरूपासु क्रियासु व्याप्रियत इति नियुक्तिकसांख्यमतमास्थितानां पुरुषकारवादिभिर्दातुं शक्येत अध्यात्मभेदं विना तदनुपपत्तेः, तथा च पठन्ति ते "अभिसन्धेः फलं भिगमनुष्याने समेऽपि हि । परमो नः स एवेह वारीव कृषिकर्मणि ॥" इति ।

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194