Book Title: Updesh Chintamani Satik Part 02
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप०॥
चिंता
॥ ६ ॥ नमतो नेत्ररोगीव । यो नः कथमपीक्षते ॥ सोऽमुं दरिद्रमन्येति । प्रीत्या कस्येदः || मुच्यते ॥ २७ ॥ विज्ञापितोऽपि योऽस्मानि-जपत्यल्पं गलात्तवत् ॥ सोऽमुं विवक्षति स्रं
॥ स्वामित्वं ह्यसमंजसं ॥ २७ ॥ इति ध्यायत्सु रूपेषु । चक्री दत्ताशिषं द्विजं ॥ दृढमालिंग्य १७४ चारोप्य । गजें मिदमालपत् ॥ श्ए ॥ उपकारास्त्वया कृता । आपद्यापन्नवत्सल ॥ दणं मम
न मुंचंति । चेतो न्यासीकृता इव ॥ ३० ॥ अमी गजा अमी अश्वा । अमी कोशा अमूः श्रियः । एषु स्वेप्सितमादाय । तेन्यो ममानृणीकुरु ॥ ३१ ॥ स प्रोचे तनुतृष्णस्तं । प्राक् खसद्मनि जोजनं ॥ अदीनारंजदीनारं । दक्षिणायां च देहि मे ॥ ३२ ॥ ततो जरतसीमांतं । सर्वसद्मसु दापय ॥ दक्षिणायुक्तमेकैकं । जोजनं भो जनेश्वर ॥ ३३ ॥ जुक्त्वा सर्वत्र याचिष्ये । नूयस्त्वामेव नोजनं ॥ स्वामिन्नवं त्वत्प्रसादा-दीषदाढयं नवं मया ॥ ३४ ॥श्राः किं याचितवानेष । मयि तुष्टे नरेश्वरे ॥ यहांभः कियदादत्ते । वाधों क्षिप्तोऽप्युदंचकः ॥ ३५ ॥
श्वानस्तुष्टेऽपि देवेंजे । शश्वशांतं समीहते ॥ खचंचुपुटपूर्ति च । शालेये फलिते द्विजः ॥३६॥ || दृढं याचति निक्षाको । भिक्षापात्रं सुरघुमं ॥ यांचापि प्रायसः पुंसां । प्रतिष्टामनुवर्तते ॥
For Private and Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 209