SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उप०॥ चिंता ॥ ६ ॥ नमतो नेत्ररोगीव । यो नः कथमपीक्षते ॥ सोऽमुं दरिद्रमन्येति । प्रीत्या कस्येदः || मुच्यते ॥ २७ ॥ विज्ञापितोऽपि योऽस्मानि-जपत्यल्पं गलात्तवत् ॥ सोऽमुं विवक्षति स्रं ॥ स्वामित्वं ह्यसमंजसं ॥ २७ ॥ इति ध्यायत्सु रूपेषु । चक्री दत्ताशिषं द्विजं ॥ दृढमालिंग्य १७४ चारोप्य । गजें मिदमालपत् ॥ श्ए ॥ उपकारास्त्वया कृता । आपद्यापन्नवत्सल ॥ दणं मम न मुंचंति । चेतो न्यासीकृता इव ॥ ३० ॥ अमी गजा अमी अश्वा । अमी कोशा अमूः श्रियः । एषु स्वेप्सितमादाय । तेन्यो ममानृणीकुरु ॥ ३१ ॥ स प्रोचे तनुतृष्णस्तं । प्राक् खसद्मनि जोजनं ॥ अदीनारंजदीनारं । दक्षिणायां च देहि मे ॥ ३२ ॥ ततो जरतसीमांतं । सर्वसद्मसु दापय ॥ दक्षिणायुक्तमेकैकं । जोजनं भो जनेश्वर ॥ ३३ ॥ जुक्त्वा सर्वत्र याचिष्ये । नूयस्त्वामेव नोजनं ॥ स्वामिन्नवं त्वत्प्रसादा-दीषदाढयं नवं मया ॥ ३४ ॥श्राः किं याचितवानेष । मयि तुष्टे नरेश्वरे ॥ यहांभः कियदादत्ते । वाधों क्षिप्तोऽप्युदंचकः ॥ ३५ ॥ श्वानस्तुष्टेऽपि देवेंजे । शश्वशांतं समीहते ॥ खचंचुपुटपूर्ति च । शालेये फलिते द्विजः ॥३६॥ || दृढं याचति निक्षाको । भिक्षापात्रं सुरघुमं ॥ यांचापि प्रायसः पुंसां । प्रतिष्टामनुवर्तते ॥ For Private and Personal Use Only
SR No.020845
Book TitleUpdesh Chintamani Satik Part 02
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1919
Total Pages209
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy